B020203Saṃyuttanikāya(aṭṭhakathā)(《相應部經藏》註釋)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Sagāthāvagga-aṭṭhakathā

Ganthārambhakathā

Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Saṃyuttavaggapaṭimaṇḍitassa, saṃyuttaāgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, ñāṇappabhedajananassa.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

Hitvā punappunāgata-matthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;

Saṅgītīnaṃ dvinnaṃ, yā me atthaṃ vadantena.

Vitthāravasena sudaṃ, vatthūni ca yāni tattha vuttāni;

Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.

Suttānaṃ pana atthā, na vinā vatthūhi ye pakāsanti;

Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.

Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.

Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanābhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

『『Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ』』.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, saṃyuttavinissitaṃ atthanti.

  1. Devatāsaṃyuttaṃ

  2. Naḷavaggo

  3. Oghataraṇasuttavaṇṇanā

Tattha saṃyuttāgamo nāma sagāthāvaggo, nidānavaggo, khandhakavaggo, saḷāyatanavaggo, mahāvaggoti pañcavaggo hoti. Suttato –

『『Satta suttasahassāni, satta suttasatāni ca;

Dvāsaṭṭhi ceva suttāni, eso saṃyuttasaṅgaho』』.

Bhāṇavārato bhāṇavārasataṃ hoti. Tassa vaggesu sagāthāvaggo ādi, suttesu oghataraṇasuttaṃ. Tassāpi 『『evaṃ me suta』』ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā.

  1. Yaṃ panetaṃ 『『evaṃ me suta』』ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃsaddo tāva upamūpadesa-sampahaṃsana-garahaṇa-vacanasampaṭiggahākāranidassanāvadhāraṇādi-anekatthappabhedo. Tathā hesa – 『『evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti (dha. pa. 53) evamādīsu upamāyaṃ āgato. 『『Evaṃ te abhikkamitabbaṃ , evaṃ te paṭikkamitabba』』ntiādīsu (a. ni. 4.122) upadese. 『『Evametaṃ bhagavā, evametaṃ sugatā』』tiādīsu (a. ni. 3.66) sampahaṃsane. 『『Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī』』tiādīsu (saṃ. ni. 1.187) garahaṇe. 『『Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu』』ntiādīsu (ma. ni.

以下是巴利文的完整直譯: 頂禮那位世尊、阿羅漢、正等正覺者 相應部註疏 有偈頌品註疏 序言 慈悲清涼之心,智慧之光碟機散愚闇; 尊崇救度世間的善逝,解脫之道; 佛陀修證佛性,親證實現; 我頂禮無上法門,清凈無染。 頂禮善逝真子,摧毀魔軍; 八部眾集,我敬禮聖僧。 如是我心懷虔誠,三寶禮讚之功德; 愿消除一切障礙,以此功德之力。 讚美相應品,殊勝相應聖典; 佛陀所證,智慧開顯。 為闡明義理,最初由五位長老編集; 后又續集。 錫蘭島(斯里蘭卡)由大摩醯陀長老帶來; 用錫蘭語,為島民利益而安置。 我今摒除錫蘭語的優美文采, 依經典正理,去除過失。 不違背長老們的傳統, 住在大寺院的智者們的精妙判斷。 捨棄反覆推敲,我將闡明義理; 為善人歡喜,使正法久住。 從舍衛城(薩瓦蒂)等城市的描述已在下文; 關於兩次結集,我已陳述。 對於詳細情節和已述及的事項, 我將不再贅述。 經中若有未說明的義理, 我將舉示其事。 戒論、頭陀法、一切業處; 行爲規範、禪定與證得詳細。 一切神通、智慧抉擇; 蘊、界、處、根、四聖諦。 緣起法、教說,極為清凈微妙; 未解脫的法門、觀法修習。 既然在《清凈道論》中已詳盡闡明, 此處將不再詳細討論。 "《清凈道論》居中,四部聖典的精髓; 將在彼處闡明所說義理。" 因此,請以信心了知, 此註疏依相應部而釋義。 天神相應品 1. 蘆葦品 1. 度瀑流經註疏 在此,相應部聖典包括:有偈頌品、因緣品、蘊品、六處品、大品,共五品。根據經文: "七千經、七百經, 六十二經為彙集。" 從誦讀角度,有一百品。其中有偈頌品為首,經中以度瀑流經為首。由尊者阿難在第一次結集時說:"如是我聞"等開頭的因緣。這第一次結集已在《長部註疏》中詳細闡明,因此應按其闡明方式了知。 關於"如是我聞"等因緣,此處"如是"是語氣詞。"我"等是名詞。"在舍衛城住"中,"住"是動詞。按此方式可瞭解詞語構成。 從義理上說,"如是"一詞有多種含義,如比喻、教導、稱讚、批評、對話接受、確定等。例如在各種語境中有不同用法。

1.1) vacanasampaṭiggahe. 『『Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī』』tiādīsu (ma. ni. 1.398) ākāre . 『『Ehi tvaṃ māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti. Evañca vadehi – 『sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā』ti』』ādīsu (dī. ni. 1.445) nidassane. 『『Taṃ kiṃ maññatha kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti vā no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī』』tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanā paṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ? Sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanatthena – 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento – 『『evaṃ me sutaṃ, mayāpi evaṃ suta』』nti idāni vattabbaṃ sakalasuttaṃ nidasseti.

Avadhāraṇatthena – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.220-223) evaṃ bhagavatā – 『『āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo』』ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti – 『『evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba』』nti.

Mesaddo tīsu atthesu dissati. Tathā hissa – 『『gāthābhigītaṃ me abhojaneyya』』ntiādīsu (su. ni. 81) mayāti attho. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū 』』 tiādīsu (saṃ. ni. 4.88) mayhanti attho. 『『Dhammadāyādā me, bhikkhave, bhavathā』』tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana 『『mayā suta』』nti ca 『『mama suta』』nti ca atthadvaye yujjati.

Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamana-vissuta-kilinnaupacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa – 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu (udā. 11) vissutadhammassāti attho. 『『Avassutā avassutassā』』tiādīsu (pāci. 657) kilinnākilinnassāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu (khu. pā. 7.12) upacitanti attho. 『『Ye jhānapasutā dhīrā』』tiādīsu (dha. pa. 181) jhānānuyuttāti attho. 『『Diṭṭhaṃ sutaṃ muta』』ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. 『『Sutadharo sutasannicayo』』tiādīsu (ma. ni.

1.1) 語句的接受。「如是我聽聞,尊者,世尊所教的法」之類(《中部·尼柯經》1.398)等的情況。「來吧,你這個小夥子,去找那位修行者阿難;到達后,依我的話詢問那位修行者阿難,關於他是否有少許的障礙、少許的困擾、輕鬆的力量、安寧的居所。」這樣說:「確實,尊者阿難,去詢問那位善良的小夥子,關於他是否有少許的障礙、少許的困擾、輕鬆的力量、安寧的居所。」(《大品·尼柯經》1.445)中有所指。「那麼,卡拉瑪,你們認為這些法是善法還是惡法?是惡法,尊者。是有過失的還是無過失的?是有過失的,尊者。是無知的還是有智慧的?是無知的,尊者。是完全被掌握的、導致痛苦的,還是不導致痛苦的?是完全被掌握的,尊者,完全被掌握的,確實導致痛苦,這樣在這裡是沒有的。」(《阿含經·尼柯經》3.66)中有所強調。此處應注意到。 在此,"如是"一詞以此方式說明其意義——多種多樣的、精妙的、複雜的、意義豐富的、各種神奇的法教,深刻的道理,適合所有眾生的語言,依其各自的語言而達到聽聞的目的,世尊的教導,究竟有誰能完全理解?但無論如何,產生了想要聽聞的心願,"如是我聽聞",我也是以某種方式聽聞的。 在說明方面——「我不是自覺的,我並未親自證悟」意指解脫自我——「如是我聽聞,我也確實是如此聽聞」此時應指向整部經文。 在強調方面——「這是我所有弟子中最優越的,尊者阿難,博學的弟子,具備智慧、正念、理智、能維持的弟子,尊者阿難」(《阿含經·尼柯經》1.220-223)如是世尊——「尊者阿難,通達義理、法理、辭句、語言、過去未來的智慧」(《阿含經·尼柯經》5.169)如是法將軍也是依照其智慧的力量,向眾生傳達想要聽聞的心願——「如是我聽聞,這確實在意義上或表達上並無短缺,確實不應以其他方式看待。」 在這三種意義中,該詞顯現出不同的含義。同樣在此——「被歌頌的偈頌我應當不吃」(《相應部·尼柯經》81)意指我。 「好吧,尊者,世尊應當簡短地教導法」(《相應部·尼柯經》4.88)意指我。 「愿我,尊者,成為法的繼承者」(《中部·尼柯經》1.29)意指我。在此,「我聽聞」和「我的聽聞」二者意義相連。 「聽聞」一詞在這方面有多種含義,包括運動、聞名、積累、所知、依聽聞的門等多種不同的情況。同樣在此——「隨軍出征」(《相應部·尼柯經》)意指行走。「聽聞法的事」(《優陀那》11)意指聞名的法。「未聽聞的未聽聞者」(《巴奇經》657)意指未聞的未聞者。「你們所積累的功德不算少」(《古部·巴基經》7.12)意指積累。「那些精通禪定的智者」(《大智度論》181)意指與禪定相關。「所見、所聽、所解脫」(《中部·尼柯經》1.241)意指可被聽聞的。 「聽聞者、聽聞的積聚」(《中部·尼柯經》)。

1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Me-saddassa hi mayāti atthe sati – 『『evaṃ mayā sutaṃ, sotadvārānusārena upadhārita』』nti yujjati. Mamāti atthe sati – 『『evaṃ mama sutaṃ, sotadvārānusārena upadhāraṇa』』nti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassa sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo – 『『nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto』』ti.

Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – 『『yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ suta』』nti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanagahaṇaṃ hoti, tassa nānākāraniddeso . Evanti hi ayaṃ ākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ kataṃ hoti.

Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – 『『mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena suta』』nti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.

Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā . Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi 『『na mayā sutaṃ, puna bhaṇathā』』ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa savanaṃ atthīti.

以下是完整的翻譯: 1\339) 意指通過聽聞領域追隨而了知。在這裡,意思是通過聽聞領域追隨而被考慮或被思考。當"我"這個詞表示"由我"的意義時,適合說"這樣我聽到,通過聽聞領域追隨而被考慮"。當"我的"這個詞表示意義時,適合說"這樣被我聽到,通過聽聞領域追隨而被思考"。 在這三個詞中,"如此"表示聽聞識等識的功能說明。"我"表示已提及的識具有的人的說明。"聽到"表示拒絕未聽聞的狀態,顯示無缺少或過多或相反的把握。 "正如此"表示通過聽聞領域追隨而進行的識路線在各種對像中進行的方式的闡明。"我"表示自我的闡明。"聽到"表示法的闡明。這裡的概要是:"在各種對像中進行的識路線中,我沒有做其他事,而是做了這個,這個法被聽到"。 "正如此"表示應被指出的方式的闡明。"我"表示人的闡明。"聽到"表示人的行為的闡明。這裡的意思是:"我將闡明的經文,如此被我聽到"。 "正如此"表示其心續流以各種方式進行,獲取各種意義和語詞。"如此"是這種方式的指定。"我"是作者的指定。"聽到"是對象的指定。通過以各種方式進行的心續流,對於具有該特徵的作者和對象,完成了把握。 或者,"如此"是人的行為的指定。"聽到"是識的功能的指定。"我"是具有雙重功能的人的指定。這裡的概要是:"由我這個具有聽聞功能的人,通過識的力量獲得聽聞功能的表達而被聽到"。 在那裡,"如此"和"我"是根據究竟真實不存在的指定。究竟真實中有什麼可以通過"如此"或"我"來指定呢?"聽到"是存在的指定。在這裡,通過聽聞而獲得的東西,從究竟真實來看是存在的。"正如此"和"我"是依據某物而可說的指定。"聽到"是依據見等而可說的指定。 在這裡,通過"如此"這個詞顯示無迷惑。因為迷惑的人無法理解各種方式。通過"聽到"這個詞顯示聽到的無遺忘。因為聽到被遺忘的人,無法在之後承認"這被我聽到"。通過無迷惑而成就智慧,通過無遺忘而成就念。在那裡,以智慧為先導的念具有語詞把握的能力,以念為先導的智慧具有義理理解的能力。通過這兩種能力的結合,具有維護義理語詞完整寶庫的能力,從而成就法庫管理者。 另一種解釋 - "如此"這個詞顯示正確作意,因為不正確作意時缺乏各種方式的理解。"聽到"這個詞顯示無散亂,因為心散亂者無法聽聞。確實,心散亂的人即使被說及一切成就,也會說"這未被我聽到,請再說"。通過正確作意,在這裡證成了自我正確的意向和先前的福德。因為正確無執的人,或先前未曾造福的人,沒有這種情況。通過無散亂,證成正法聽聞和親近善人的因緣。因為心散亂者無法聽聞,沒有親近善人的因緣。

Aparo nayo – yasmā 『『evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso』』ti vuttaṃ, so ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. Evanti ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno – 『『ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā』』ti dīpeti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno – 『『bahū mayā dhammā sutā dhātā vacasā paricitā』』ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.

Evaṃme sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. 『『Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana』』nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica 『『evaṃ me suta』』nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto – 『『sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā』』ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

『『Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati』』.

Tathā hissa 『『appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti evamādīsu (dī. ni. 1.447) samavāyo attho. 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) khaṇo. 『『Uṇhasamayo pariḷāhasamayo』』tiādīsu (pāci. 358) kālo. 『『Mahāsamayo pavanasmi』』ntiādīsu (dī. ni. 2.332) samūho. 『『Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati – 『bhaddāli, nāma bhikkhu satthusāsane sikkhāya aparipūrakārī』ti. Ayampi kho te , bhaddāli, samayo appaṭividdho ahosī』』tiādīsu (ma. ni. 2.135) hetu. 『『Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』tiādīsu (ma. ni.

以下是完整的翻譯: 1\340) 另一種解釋 - 因為「正如此」是指在其心續流中,通過多樣的方式進行各種意義的獲取,所以說有多樣的方式的說明。因此,這種正如此的方式並不意味著在未曾造福的情況下有正確的意圖,因此通過這種正如此的方式,展示了后兩種眼識的成就。聽到是通過聽聞的結合獲得前兩種眼識的成就。因為在不具備適當條件的情況下,缺乏善人的因緣,所以無法聽聞。因此,通過後兩種眼識的成就,心的純凈得以實現,通過前兩種眼識的成就,行為的純凈得以實現,而通過這種心的純凈,獲得智慧的突破,通過行為的純凈,獲得教法的突破。這樣,經過行為和心的純凈,獲得教法的理解,如同太陽升起時的光輝,正如正確的思維與善行的因緣,能夠成為佛陀教導的具足條件。 1\341) 另一種解釋 - 「正如此」通過多樣的方式的理解,展示了自身意義的顯現。「聽到」通過聽聞的區分,展示了法的名相的顯現。正如此,講述了這種正確的思維的顯現:「這些法是我心中觀察到的,確實是深刻的理解。」聽到則是通過聽聞的結合,講述道:「我聽到了許多法,確實是通過言語所熟悉的。」通過這兩者,展示了意義和名相的完整,聽聞則產生了尊重。因為在尊重的情況下,聽聞的法會對眾生產生巨大的利益。 1\342) 這樣我聽到 - 通過這句話,阿難尊者超越了不善之地,承認了自己的修行者的身份。正如不信之法使心覺醒,信之法使心安定。「這只是我聽到的,然而確實是佛陀的教導」,通過這句話解放了自己,指責了老師,減少了佛陀的教導,確立了法的安定。 1\343) 此外,「正如此我聽到」,通過自身所引發的狀態,解釋了前面的教導:「我在這位佛陀的教導下,經驗豐富的法王,具足十力的教導者,能夠超越一切眾生的法王,法的主宰,法的光明,法的歸依,正如佛陀的教導,絕不懷疑意義、法、詞句或名相。」這消除了所有天人和人類對這法的懷疑,產生了信心。因此,這被稱為: 「消除不信,增強信心於教法; 正如此我聽到,正如佛陀的弟子。」 1\344) 一是計數的界定。時是界定的限制。單一時是無限制的闡明。在這裡,時這個詞: 「在相應的時刻,適當的時間,適合的條件中; 在獲得和放棄時,和理解中顯現。」 同樣,「或許在明天我們也會前往時間和時機的結合」(《大智度論》1.447)相應的意思。「唯有時,僧人,時和時機,適用於修行的居住」(《阿含經》8.29)時刻。「熱時、痛苦時」(《巴利文法典》358)是時間。「大時在風中」(《大智度論》2.332)是群體。「在這個時刻,你,巴達利,曾經缺乏理解,佛陀確實居住在舍衛城,佛陀也會知道我 - 『巴達利,這位僧人未能完成師教』。你,巴達利,這個時刻確實缺乏理解」(《大智度論》2.135)是因果。「因此,在這個時刻,得到提升的乞士,頭剃的年輕人,依靠時刻的教導,住在一棵單一的茉莉花樹下。」(《大智度論》)

2.260) diṭṭhi.

『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. –

Ādīsu (saṃ. ni. 1.129) paṭilābho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』tiādīsu (ma. ni. 1.28) pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho』』tiādīsu (paṭi. ma. 2.8) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsaḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha-paṭhamamajjhimapacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana 『『evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā』』ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā 『『ekaṃ samaya』』nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā. Tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo , sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya 『『ekaṃ samaya』』nti āha.

Kasmā panettha yathā abhidhamme 『『yasmiṃ samaye kāmāvacara』』nti ca ito aññesu suttapadesu 『『yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī』』ti ca bhummavacanena niddeso kato, vinaye ca 『『tena samayena buddho bhagavā』』ti karaṇavacanena, tathā akatvā 『『ekaṃ samaya』』nti upayogavacanena niddeso katoti. Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati. Tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiṃ ca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

『『Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā』』ti.

Porāṇā pana vaṇṇayanti – 『『tasmiṃ samaye』』ti vā 『『tena samayenā』』ti vā 『『ekaṃ samaya』』nti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā 『『ekaṃ samaya』』nti vuttepi 『『ekasmiṃ samaye』』ti attho veditabbo.

Bhagavāti garu. Garuṃ hi loke 『『bhagavā』』ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā 『『bhagavā』』ti veditabbo. Porāṇehipi vuttaṃ –

『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī』』ti. (visuddhi.

以下是完整的翻譯: 2\260) 見解。 「在見到的法中,任何意義,任何未來的意義;通過對意義的徹底理解,智者被稱為賢者。」 在這裡,提到「獲得」(《相應部》1.129)。「通過正確的理解,結束了痛苦」(《中部》1.28)提到放棄。「痛苦的根源是依賴於因緣、痛苦的狀態、變化的狀態、理解的狀態」(《法集》2.8)提到的理解。在這裡,時間的意義是這樣的。因此,在年、季、月、夜、日、早晨、中午、傍晚、第一、中、最後的時刻等各種時間的劃分中,稱為「一時」。 在這些年等的時間中,任何經文在任何年、任何季、任何月、任何時段、任何日子中所提到的,所有這些對長老而言都是非常清楚和明確的智慧。因為當提到「這樣我聽到在某個年、某個季、某個月、某個時段、某個夜晚、某個白天」時,無法輕鬆地持有或指定,且有很多內容要說,因此用一個詞來概括這個意義,稱為「一時」。 或者,這些是指胎中轉生的時刻、出生的時刻、覺醒的時刻、出離的時刻、艱難的時刻、勝利的時刻、覺悟的時刻、見到的法的快樂住處的時刻、教導的時刻、涅槃的時刻等,這些都是佛陀在天人和人間中非常明確的多種時間的劃分。在這些時間中,稱為教導的時刻為「一時」。這也是在智慧和慈悲的時刻,慈悲的時刻,在自利和利他的實踐時刻,利他的實踐時刻,在聚集的行為的時刻,法的討論的時刻,在教導的實踐的時刻,教導的時刻,這些時刻中,提到「一時」。 為什麼在這裡,如同在《阿毗達摩》中「在此時,欲界的時刻」以及在其他經文中「在此時,僧人應遠離慾望」等的描述,通過世俗的用語進行說明,而在戒律中「那時,佛陀」是通過行為的用語進行說明,因此不說「一時」呢?在這裡,確實是如此,而在其他地方則有所不同。因為在《阿毗達摩》中與其他經文中,適用的意義和概念的特徵都是可以存在的。適用的時間是時間的總和,在那裡提到的觸等法的瞬間的組合的因緣的時刻,這些時刻的存在可以被識別。因此,爲了闡明這個意義,那裡進行了世俗的用語的說明。 在戒律中,因果的意義和行為的意義也可以存在。因為在這一點上,教導的時刻是由舍利弗等人所難以理解的,因此在那時,因果的意義和行為的意義被教導,佛陀在那時也居住。因此,爲了闡明這個意義,在那裡進行了行為的用語的說明。 在這裡,另一個地方也會出現這樣的情況。因為佛陀在此時教導了這個或其他的經文,確實在這個時刻以慈悲的住處而住。因此,爲了闡明這個意義,在這裡進行了適用的用語的說明。 因此,被稱為: 「考慮到那種意義,通過世俗的行為;在此沒有提到時刻,因此在這裡適用。」 古代的解釋說:「在那個時刻」或「在那時」或「一時」,這是指一種簡單的差異,所有地方的意義都是世俗的。因此,即使說「一時」,也應理解為「在一個時刻」。 「佛陀」是尊貴的。在世間被稱為「佛陀」。由於他具備所有的美德,故被所有眾生所尊重,因此應理解為「佛陀」。古代也曾說過: 「佛陀的話是最好的,佛陀的話是最卓越的; 他是尊貴的,因而被稱為佛陀。」

1.142);

Apica –

『『Bhagyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato』』ti. –

Imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge (visuddhi. 1.144) buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena 『『nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā』』ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena 『『evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā』』ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgīparidīpanametaṃ. Idha pana ṭhānagamananisajjāsayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ , tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā 『『viharatī』』ti vuccati.

Jetavaneti jetassa rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ ahosi, tasmā 『『jetavana』』nti saṅkhaṃ gataṃ. Tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātitattā 『『anāthapiṇḍikassa ārāmo』』ti saṅkhaṃ gate ārāme. Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.14) vutto.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, 『『jetavane』』ti na vattabbaṃ. Atha tattha viharati, 『『sāvatthiya』』nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.

Nanu avocumha 『『samīpatthe bhummavacana』』nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni 『『gaṅgāyaṃ caranti, yamunāyaṃ carantī』』ti vuccati, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati 『『sāvatthiyaṃ viharati jetavane』』ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. 『『Abhijānāti no, bhante, bhagavā ahu ñātaññatarassa mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā』』ti ettha pana abhiññāto sakkopi devarājā 『『aññataro』』ti vutto. 『『Devatā』』ti ca idaṃ devānampi devadhītānampi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto, so ca kho rūpāvacarānaṃ devānaṃ aññataro.

Abhikkantāya rattiyāti ettha abhikkanta-saddo khayasundarābhirūpaabbhānumodanādīsu dissati . Tattha 『『abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo , ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti evamādīsu (a. ni. 8.20; cūḷava. 383) khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』ti evamādīsu (a. ni.

以下是完整的翻譯: 1\142) 此外 - 「有福的、有分的、合適的,分開了的;有食物的、吐出食物的,生存中的佛陀。」 根據這首歌的意義,詞語的詳細含義應被理解。它在《清凈道》中(《清凈道論》1.144)也有所提到。 通過這句話「這樣我聽到」,展示瞭如所聽聞的法,佛陀的法身顯現於眼前。因此,「這不是超越常規的教誨,這就是你們的老師」,通過老師的缺席,安撫了因渴望而煩惱的人。通過「一時佛陀」這句話,展示了佛陀未曾存在的狀態,確立了色身的涅槃。因此,「這樣的人,名為高貴法的教導者,十力者,具有金剛聚合的身軀,他也已涅槃,誰還能寄希望於他呢?」以此喚醒了眾生對生命的珍惜,激勵了他們對正法的信心。通過說「正如此」,指明了教導的成就。「我聽到」指明了弟子的成就。「一時」指明了時間的成就。「佛陀」指明了教導者的成就。 「舍衛城」是這樣命名的城市。在這裡是地面用語。住處是指無差別的行走方式,神通和梵行的住處之一。在這裡,指明了站立、行走、坐下、躺下等行走方式的結合,因此無論是站著、走著、坐著、躺著,佛陀都在這裡顯現。因為他通過一種行走方式,超越了另一種行走方式而活動,所以被稱為「住處」。 「祇園」是指王子捷的園林。因他所種植、滋養、保護而成為「祇園」。在這個祇園中,因阿那律比丘以四十五億的財富供養佛陀及僧眾,因此被稱為「阿那律的園林」。這裡的概要已在《雜阿含經》及《中部經典》的所有法句中提到。 在這裡可能是 - 如果佛陀住在舍衛城,則不應稱為「在祇園」。如果他住在祇園,則不應稱為「舍衛城」。因為不可能在兩個地方同時居住。因此,這不應被這樣理解。 難道我們不是說過「在附近的地面用語」嗎?因此,就像在恒河、雅穆納等附近,牛群在遊蕩時被稱為「在恒河遊蕩、在雅穆納遊蕩」,在這裡也是如此,這個舍衛城附近的祇園,住在那裡的時候被稱為「在舍衛城住在祇園」。這是爲了描述在遊走的地方,舍衛城的名稱是爲了描述出家人的適宜居住的地方。 「某位天神」是指以名字或種族不為人知的某位天神。「他知道,不,尊者,佛陀是知曉某位偉大的夜叉的,簡言之,他講述了對慾望的斷除的解脫」。在這裡,雖然被稱為「某位」,但即使是天王也被稱為「某位」。「天神」這個詞是天人和天女的通用名稱。在這個情況下,是指某位天神,而他是色界的某位天神。 「美麗的夜晚」中,這裡的「美麗」一詞在消亡、優美、光輝、歡喜等方面都有體現。在那裡,「美麗,尊者,夜晚,第一時段已經過去,長時間坐著的僧團,請尊者為僧眾的戒律宣說」。在消亡中可見。「這是這四個人中最美麗、最優秀的」在其他地方也有類似的說法。

4.100) sundare.

『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. –

Evamādīsu (vi. va. 857) abhirūpe. 『『Abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā』』ti evamādīsu (pārā. 15) abbhānumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Niyāmo hi kiresa devatānaṃ yadidaṃ buddhānaṃ vā buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantareyeva āgacchanti.

Abhikkantavaṇṇāti idha abhikkanta-saddo abhirūpe, vaṇṇa-saddo pana chavithuti-kulavagga-kāraṇa-saṇṭhānappamāṇa-rūpāyatanādīsu dissati. Tattha 『『suvaṇṇavaṇṇosi bhagavā』』ti evamādīsu (su. ni. 553) chaviyā. 『『Kadā saññūḷhā pana te, gahapati, ime samaṇassa vaṇṇā』』ti evamādīsu (ma. ni. 2.77) thutiyaṃ. 『『Cattārome, bho gotama, vaṇṇā』』ti evamādīsu (dī. ni. 3.115) kulavagge. 『『Atha kena nu vaṇṇena, gandhathenoti vuccatī』』ti evamādīsu (saṃ. ni. 1.234) kāraṇe. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. 『『Tayo pattassa vaṇṇā』』ti evamādīsu (pārā. 602) pamāṇe. 『『Vaṇṇo gandho raso ojā』』ti evamādīsu rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇā abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti, rūpāvacarā pana na sakkonti. Tesañhi atisukhumo attabhāvo, na tena iriyāpathakappanaṃ hoti. Tasmā ayaṃ devaputto abhisaṅkhateneva āgato. Tena vuttaṃ 『『abhikkantavaṇṇā』』ti.

Kevalakappanti ettha kevala-saddo anavasesa-yebhuyyābyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa 『『kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya』』nti evamādīsu (pārā. 1) anavasesatthamattho. 『『Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyabhojanīyaṃ ādāya upasaṅkamissantī』』ti evamādīsu (mahāva. 43) yebhuyyatā. 『『Kevalassa dukkhakkhandhassa samudayo hotī』』ti evamādīsu (vibha. 225) abyāmissatā. 『『Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā』』ti evamādīsu (mahāva. 244) anatirekatā. 『『Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito』』ti evamādīsu (a. ni. 4.243) daḷhatthatā. 『『Kevalī vusitavā uttamapurisoti vuccatī』』ti evamādīsu (saṃ. ni. 3.57) visaṃyogo attho. Idha panassa anavasesattho adhippeto.

Kappa-saddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti-chedana-vikappa-lesasamantabhāvādianekattho. Tathā hissa 『『okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā』』ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti evamādīsu (cūḷava. 250) vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti evamādīsu (ma. ni. 1.387) kālo. 『『Iccāyasmā kappo』』ti evamādīsu paññatti. 『『Alaṅkato kappitakesamassū』』ti evamādīsu (vi. va. 1094, 1101) chedanaṃ. 『『Kappati dvaṅgulakappo』』ti evamādīsu (cūḷava. 446) vikappo. 『『Ātthi kappo nipajjitu』』nti evamādīsu (a. ni. 8.80) leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti evamādīsu (saṃ. ni.

以下是完整的翻譯: 4\100) 美麗。 「誰在我面前禮拜雙足,以神通和榮耀的光輝;以美麗的光輝,照亮所有的方向。」 在這樣的話中(《維摩詰經》857),美麗的意思是顯而易見的。「美麗的,哦,哥達瑪,美麗的,哦,哥達瑪」,在這樣的句子中(《法句經》15)有稱讚之意。在這裡是指消亡。因此,提到美麗的夜晚和消逝的夜晚。那裡,這位天神是在中午時分到來的。 確實,天神們在佛陀或佛陀的弟子們出現時,都是在中午時分到來的。 「美麗的光輝」這裡的「美麗」是指美好的狀態,而「光輝」則在色、聲、香、味、觸等方面顯現。比如「你是金色的,尊者」,在這樣的句子中(《相應部》553)是指色彩。「什麼時候你們,居士,注意到這些比丘的光輝?」在這樣的句子中(《中部》2.77)是指稱讚。「這四種,哦,哥達瑪,光輝。」在這樣的句子中(《大智度論》3.115)是指家族的光輝。「那麼,是什麼光輝呢?被稱為香氣的。」在這樣的句子中(《相應部》1.234)是指因緣。「巨大的是大象的光輝。」在這樣的句子中(《相應部》1.138)是指狀態。「三種葉子的光輝。」在這樣的句子中(《法句經》602)是指量。「光輝、香氣、味道、光澤。」在這樣的句子中是指色法。因此,在這裡應被理解為美麗的光輝,顯然是美好的光輝,令人喜愛的光輝。天神們來到人間時,放棄了自然的光輝,帶著粗重的身軀,表現出超凡的光輝和超凡的能力,像演員般進入人間。對於欲界的天神,雖然可以來到,但對於色界的天神則不能。因為他們的身軀極其纖細,無法適應行走的方式。因此,這位天神是以造作的方式來到的。因此,稱之為「美麗的光輝」。 「僅僅的」在這裡「僅僅」的意思是無遺留的、普遍的、非凡的、超越的等多重意義。因此,「僅僅是完全的、純凈的梵行」的意思在這樣的句子中(《法句經》1)是指無遺留的意義。「僅僅的、豐富的、可食用的食物將會前來。」在這樣的句子中(《大品經》43)是指普遍的意義。「僅僅是痛苦的聚集。」在這樣的句子中(《識別論》225)是指非凡的意義。「僅僅是信仰的程度,確實是這位尊者。」在這樣的句子中(《大品經》244)是指超越的意義。「尊者,阿努魯達,外道的修行者是以分裂僧團而立足於僅僅的。」在這樣的句子中(《相應部》4.243)是指堅固的狀態。「僅僅的修行者被稱為優秀的人。」在這樣的句子中(《相應部》3.57)是指分離的意義。在這裡,意指無遺留的意義。 「時」這個詞在這裡是指與稱呼、行為、時間、定義、切斷、變化等多重意義。因此,「這是對佛陀的稱呼,正如他是阿羅漢、正覺者。」在這樣的句子中(《中部》1.387)是指稱呼的意義。「我允許,哦,僧人,享用五種修行者的果實。」在這樣的句子中(《小品經》250)是指行為。「我在這裡長久地生活。」在這樣的句子中(《中部》1.387)是指時間。「這位尊者是時。」在這樣的句子中是指定義。「裝飾的、被剪短的頭髮。」在這樣的句子中(《維摩詰經》1094,1101)是指切斷。「時長兩指。」在這樣的句子中(《小品經》446)是指變化。「有時可以躺下。」在這樣的句子中(《相應部》8.80)是指意義。「僅僅的時,照亮了菩提樹。」在這樣的句子中(《相應部》)。

1.94) samantabhāvo. Idha panassa samantabhāvattho adhippeto. Tasmā kevalakappaṃ jetavananti ettha 『『anavasesaṃ samantato jetavana』』nti evamattho daṭṭhabbo.

Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.

Yenāti bhummatthe karaṇavacanaṃ. Yena bhagavā tenupasaṅkamīti tasmā 『『yattha bhagavā, tattha upasaṅkamī』』ti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatāti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Idāni yenatthena loke aggapuggalassa upaṭṭhānaṃ āgatā, taṃ pucchitukāmā dasanakhasamodhānasamujjalaṃ añjuliṃ sirasi patiṭṭhapetvā ekamantaṃ aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso – 『『visamaṃ candimasūriyā parivattantī』』tiādīsu (a. ni. 4.70) viya. Tasmā yathā ṭhitā ekamantaṃ ṭhitā hoti, tathā aṭṭhāsīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Aṭṭhāsīti ṭhānaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ tiṭṭhanti, ayañca devo tesaṃ aññataro, tasmā ekamantaṃ aṭṭhāsi.

Kathaṃ ṭhito pana ekamantaṃ ṭhito hotīti? Cha ṭhānadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ , unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre ṭhito hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne ṭhito saṅghaṭṭanaṃ karoti. Uparivāte ṭhito sarīragandhena bādhati. Unnatappadese ṭhito agāravaṃ pakāseti. Atisammukhā ṭhito sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā ṭhito sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha ṭhānadose vajjetvā aṭṭhāsi. Tena vuttaṃ 『『ekamantaṃ aṭṭhāsī』』ti.

Etadavocāti etaṃ avoca. Kathaṃ nūti kāraṇapucchā. Bhagavato hi tiṇṇoghabhāvo dasasahassilokadhātuyā pākaṭo, tenimissā devatāya tattha kaṅkhā natthi, iminā pana kāraṇena 『『tiṇṇo』』ti na jānāti, tena sā taṃ kāraṇaṃ pucchamānā evamāha.

Mārisāti devatānaṃ piyasamudācāravacanametaṃ. Niddukkhāti vuttaṃ hoti. Yadi evaṃ 『『yadā kho te, mārisa, saṅkunā saṅku hadaye samāgaccheyya, atha naṃ tvaṃ jāneyyāsi 『vassasahassaṃ me niraye paccamānassā』』』ti (ma. ni.

以下是完整的翻譯: 1\94) 全面性。在這裡,意指全面性的意義。因此,應理解為「完全的、無遺留的、全面的祇園」。 「照亮」是指通過衣物裝飾的身體發出的光輝,像月亮一樣、像太陽一樣,形成一種光輝、一種光芒。 「通過什麼」是指地面上的行為用語。通過誰,佛陀就會前來,因此應理解為「在佛陀所在的地方,就在那裡前來」。或者,因為什麼原因佛陀被人們前來接近,因此應理解為「因這個原因前來接近」。通過什麼原因佛陀被人們接近?是因為獲得了各種各樣的特質、優良的果實,像一棵大樹一樣,常年結出豐碩的果實。接近是指到達。因此,接近是指到達的結果。或者,也可以說是到達了佛陀所稱為的地方。 現在,因這個原因,來到世間最傑出的人面前,想要詢問的天神,雙手合十,光輝照耀,站在佛陀的面前。站在一旁是指一種修行的狀態 - 就像「月亮和太陽交替旋轉」一樣(《相應部》4.70)。因此,站立時就像站在一旁一樣,這裡應理解為「站立」。在地面上也可以用作行為的用語。站立是指佔據的位置。智者們來到天人和人間,因坐的靈巧而站在一旁,而這位天神則是其中之一,因此他站在一旁。 那麼,怎樣才能站在一旁呢?應避免六種位置的缺陷。這些是 - 過於遙遠、過於接近、在上方、在高處、正面、背面。過於遙遠時,若想說話,則應用高聲說出。過於接近時,會造成碰撞。在上方時,會因身體的氣味而受到干擾。在高處時,會顯得沉重。正面時,若想被看見,則應用眼睛對視。背面時,若想被看見,則應伸長脖子。因此,這位天神也是避免了這六種位置的缺陷而站立。因此,稱為「站在一旁」。 「我說了這些。」這是說的內容。為什麼呢?這是詢問原因。佛陀的「已解脫」在十千個世界中是顯而易見的,因此對於這位天神而言,那裡沒有疑慮,而因這個原因,不知道「已解脫」,所以她在詢問這個原因時這樣說。 「尊者」是指天神們的親切而莊重的稱呼。這裡是指沒有痛苦的意思。如果是這樣的話,「當你,尊者,心中充滿疑慮時,你就會知道『我在地獄中受苦千年』」這樣的話(《中部》)。

1.512) idaṃ virujjhati. Na hi nerayikasatto niddukkho nāma hoti. Kiñcāpi na niddukkho, ruḷhīsaddena pana evaṃ vuccati. Pubbe kira paṭhamakappikānaṃ niddukkhānaṃ sukhasamappitānaṃ esa vohāro, aparabhāge dukkhaṃ hotu vā mā vā, ruḷhīsaddena ayaṃ vohāro vuccateva nippadumāpi nirudakāpi vā pokkharaṇī pokkharaṇī viya.

Oghamatarīti ettha cattāro oghā, kāmogho bhavogho diṭṭhogho avijjoghoti. Tattha pañcasu kāmaguṇesu chandarāgo kāmogho nāma. Rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhogho nāma. Catūsu saccesu aññāṇaṃ avijjogho nāma. Tattha kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, bhavogho catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhogho catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati, avijjogho sabbākusalesu uppajjati.

Sabbopi cesa avahananaṭṭhena rāsaṭṭhena ca oghoti veditabbo. Avahananaṭṭhenāti adhogamanaṭṭhena. Ayañhi attano vasaṃ gate satte adho gameti, nirayādibhedāya duggatiyaṃyeva nibbatteti, uparibhāvaṃ vā nibbānaṃ gantuṃ adento adho tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ca gametītipi attho. Rāsaṭṭhenāti mahantaṭṭhena. Mahā heso kilesarāsi avīcito paṭṭhāya yāva bhavaggā patthaṭo, yadidaṃ pañcasu kāmaguṇesu chandarāgo nāma. Sesesupi eseva nayo. Evamayaṃ rāsaṭṭhenāpi oghoti veditabbo. Atarīti imaṃ catubbidhampi oghaṃ kena nu tvaṃ, mārisa, kāraṇena tiṇṇoti pucchati.

Athassā bhagavā pañhaṃ vissajjento appatiṭṭhaṃ khvāhantiādimāha. Tattha appatiṭṭhanti appatiṭṭhahanto. Anāyūhanti anāyūhanto, avāyamantoti attho. Iti bhagavā gūḷhaṃ paṭicchannaṃ katvā pañhaṃ kathesi. Devatāpi naṃ sutvā 『『bāhirakaṃ tāva oghaṃ tarantā nāma ṭhātabbaṭṭhāne tiṭṭhantā taritabbaṭṭhāne āyūhantā taranti, ayaṃ pana avīcito yāva bhavaggā patthaṭaṃ kilesoghaṃ kilesarāsiṃ appatiṭṭhahanto anāyūhanto atarinti āha. Kiṃ nu kho etaṃ? Kathaṃ nu kho eta』』nti? Vimatiṃ pakkhantā pañhassa atthaṃ na aññāsi.

Kiṃ pana bhagavatā yathā sattā na jānanti, evaṃ kathanatthāya pāramiyo pūretvā sabbaññutā paṭividdhāti? Na etadatthāya paṭividdhā. Dve pana bhagavato desanā niggahamukhena ca anuggahamukhena ca. Tattha ye paṇḍitamānino honti aññātepi ñātasaññino pañcasatā brāhmaṇapabbajitā viya, tesaṃ mānaniggahatthaṃ yathā na jānanti, evaṃ mūlapariyāyādisadisaṃ dhammaṃ deseti. Ayaṃ niggahamukhena desanā. Vuttampi cetaṃ 『『niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro, so ṭhassatī』』ti (ma. ni. 3.196). Ye pana ujukā sikkhākāmā, tesaṃ suviññeyyaṃ katvā ākaṅkheyyasuttādisadisaṃ dhammaṃ deseti, 『『abhirama, tissa, abhirama, tissa, ahamovādena ahamanuggahena ahamanusāsaniyā』』ti (saṃ. ni.

以下是完整的翻譯: 1\512) 這與之相悖。因為,地獄中的眾生並不名為無痛苦。雖然並非無痛苦,但卻因「痛苦」的聲音而如此稱呼。以前,確實是最初的法師們所說的痛苦與快樂相結合的說法,後來無論是痛苦還是不痛苦,通過「痛苦」的聲音都被稱為如此,像無花果、無水的池塘一樣。 「流動的水」在這裡是指四種流動,欲流、存在流、見流、無明流。在這裡,五種慾望的特質中,貪慾是欲流。色、無色的存在中,貪慾和禪定是存在流。六十二種見解是見流。四種真理中的無知是無明流。在這裡,欲流在八種與貪慾相伴的心念中產生,存在流在四種見解的離欲伴隨的心念中產生,見流在四種見解相結合的心念中產生,無明流則在所有善法中產生。 所有這些都應被理解為因引導而流動。因引導是指向下流動。因為它使得自己所掌控的眾生向下流動,因地獄等種類而生出苦果,不能前往上界或涅槃,無法去往四種生處、五種去處、七種有情的存在、九種生存狀態。因而也應被理解為向下流動。因引導是指大處。大處是指煩惱的集聚,從無間地獄開始,一直到生死的邊緣,這就是五種慾望的貪慾。其他的情況也是如此。因此,這個因引導也應被理解為流動。 「你究竟是因為什麼原因而流動呢,尊者?」他這樣詢問。 於是,佛陀在回答時說:「不安的。」在這裡「不安」是指不安定的狀態。「不安定」是指不安定的,意指不安的。因此,佛陀以隱秘的方式回答了這個問題。天神們聽到后說:「外在的流動,若要渡過,應該在適當的地方停留,應該在可渡的地方流動,而這位不安定的,直到生死的邊緣,煩惱的流動,煩惱的集聚,不安定的流動。」他這樣說:「這究竟是什麼?這究竟是怎樣的?」思考著,他們對這個問題的意義並不瞭解。 那麼,佛陀為何不讓眾生知道呢?是爲了什麼目的而圓滿了所有的菩薩行,達到了無上的智慧嗎?並非爲了這個目的而達成。有兩種佛陀的教導,一種是嚴厲的,一種是寬容的。在這裡,若是聰明的、傲慢的人,即使是知道的親屬,像五百位出家人一樣,他們的傲慢是因為不知道,因此以這種方式教導類似根本義等的法。這是嚴厲的教導。也曾說過:「我會嚴厲地教導,阿難,我會嚴厲地教導,誰是有價值的,誰就會存在。」(《中部》3.196)。而那些直率、想要修行的人,則會以清楚的方式教導他們,類似於「安住於此,安住於此,我以我的言辭、我的寬容、我的教導來指導你們。」(《相應部》)。

3.84) ca ne samassāseti. Ayaṃ anuggahamukhena desanā.

Ayaṃ pana devaputto mānatthaddho paṇḍitamānī, evaṃ kirassa ahosi – ahaṃ oghaṃ jānāmi, tathāgatassa oghatiṇṇabhāvaṃ jānāmi, 『『iminā pana kāraṇena tiṇṇo』』ti ettakamattaṃ na jānāmi. Iti mayhaṃ ñātameva bahu, appaṃ aññātaṃ, tamahaṃ kathitamattameva jānissāmi. Kiñhi nāma taṃ bhagavā vadeyya, yassāhaṃ atthaṃ na jāneyyanti. Atha satthā 『『ayaṃ kiliṭṭhavatthaṃ viya raṅgajātaṃ abhabbo imaṃ mānaṃ appahāya desanaṃ sampaṭicchituṃ, mānaniggahaṃ tāvassa katvā puna nīcacittena pucchantassa pakāsessāmī』』ti paṭicchannaṃ katvā pañhaṃ kathesi. Sopi nihatamāno ahosi, sā cassa nihatamānatā uttaripañhapucchaneneva veditabbā. Tassa pana pañhapucchanassa ayamattho – kathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatari, yathāhaṃ jānāmi, evaṃ me kathehīti.

Athassa bhagavā kathento yadāsvāhantiādimāha. Tattha yadā svāhanti yasmiṃ kāle ahaṃ. Sukāro nipātamattaṃ. Yathā ca ettha, evaṃ sabbapadesu. Saṃsīdāmīti paṭicchannaṃ katvā ataranto tattheva osīdāmi. Nibbuyhāmīti ṭhātuṃ asakkonto ativattāmi. Iti ṭhāne ca vāyāme ca dosaṃ disvā atiṭṭhanto avāyamanto oghamatarinti evaṃ bhagavatā pañho kathito. Devatāyapi paṭividdho, na pana pākaṭo, tassa pākaṭīkaraṇatthaṃ satta dukā dassitā. Kilesavasena hi santiṭṭhanto saṃsīdati nāma, abhisaṅkhāravasena āyūhanto nibbuyhati nāma. Taṇhādiṭṭhīhi vā santiṭṭhanto saṃsīdati nāma, avasesakilesānañceva abhisaṅkhārānañca vasena āyūhanto nibbuyhati nāma. Taṇhāvasena vā santiṭṭhanto saṃsīdati nāma, diṭṭhivasena āyūhanto nibbuyhati nāma. Sassatadiṭṭhiyā vā santiṭṭhanto saṃsīdati nāma, ucchedadiṭṭhiyā āyūhanto nibbuyhati nāma. Olīyanābhinivesā hi bhavadiṭṭhi, atidhāvanābhinivesā vibhavadiṭṭhi . Līnavasena vā santiṭṭhanto saṃsīdati nāma, uddhaccavasena āyūhanto nibbuyhati nāma. Tathā kāmasukhallikānuyogavasena santiṭṭhanto saṃsīdati nāma, attakilamathānuyogavasena āyūhanto nibbuyhati nāma. Sabbākusalābhisaṅkhāravasena santiṭṭhanto saṃsīdati nāma, sabbalokiyakusalābhisaṅkhāravasena āyūhanto nibbuyhati nāma. Vuttampi cetaṃ – 『『seyyathāpi, cunda, ye keci akusalā dhammā, sabbe te adhobhāgaṅgamanīyā, ye keci kusalā dhammā, sabbe te uparibhāgaṅgamanīyā』』ti (ma. ni. 1.86).

Imaṃ pañhavissajjanaṃ sutvāva devatā sotāpattiphale patiṭṭhāya tuṭṭhā pasannā attano tuṭṭhiñca pasādañca pakāsayantī cirassaṃ vatāti gāthamāha. Tattha cirassanti cirassa kālassa accayenāti attho. Ayaṃ kira devatā kassapasammāsambuddhaṃ disvā tassa parinibbānato paṭṭhāya antarā aññaṃ buddhaṃ na diṭṭhapubbā, tasmā ajja bhagavantaṃ disvā evamāha. Kiṃ panimāya devatāya ito pubbe satthā na diṭṭhapubboti. Diṭṭhapubbo vā hotu adiṭṭhapubbo vā, dassanaṃ upādāya evaṃ vattuṃ vaṭṭati. Brāhmaṇanti bāhitapāpaṃ khīṇāsavabrāhmaṇaṃ. Parinibbutanti kilesanibbānena nibbutaṃ. Loketi sattaloke. Visattikanti rūpādīsu ārammaṇesu āsattavisattatādīhi kāraṇehi visattikā vuccati taṇhā, taṃ visattikaṃ appatiṭṭhamānaṃ anāyūhamānaṃ tiṇṇaṃ nittiṇṇaṃ uttiṇṇaṃ cirassaṃ vata khīṇāsavabrāhmaṇaṃ passāmīti attho.

Samanuñño satthā ahosīti tassā devatāya vacanaṃ citteneva samanumodi, ekajjhāsayo ahosi. Antaradhāyīti abhisaṅkhatakāyaṃ jahitvā attano pakatiupādiṇṇakakāyasmiṃyeva ṭhatvā laddhāsā laddhapatiṭṭhā hutvā dasabalaṃ gandhehi ca mālehi ca pūjetvā attano bhavanaṃyeva agamāsīti.

Oghataraṇasuttavaṇṇanā niṭṭhitā.

  1. Nimokkhasuttavaṇṇanā

以下是完整的翻譯: 3\84) 也不應被強迫。這是寬容的教導。 這位天神被傲慢所困擾,聰明而傲慢,因而對他說:「我知道流動,我知道如來已渡過流動,但我不知道因為什麼原因而渡過。」因此,我的親屬知道很多,知道的少,我只知道聽說的部分。因為,尊者會說什麼,我卻不知道其真正的意義。於是,導師說:「就像污穢的衣物一樣,無法放下這種傲慢,無法接受教導,我將以傲慢的態度來問你。」因此,他以隱秘的方式提出了問題。他雖然被擊敗,但他的被擊敗的傲慢應通過後續的問題來理解。對於他的問題的意義是:「那麼,你,尊者,如何能夠輕鬆地渡過流動,如我所知,請告訴我。」 於是,佛陀在講述時說:「當時我。」在這裡「當時」是指在某個時候。我輕鬆地放下。就像在這裡一樣,所有的地方都是如此。「我正在沉淪」,在隱秘的情況下我正在沉淪。「我無法保持」,因此我超越了。於是,看到地方和努力中的過失,佛陀這樣提出了問題。天神也理解到這一點,但並不明顯,爲了使其明顯,展示了七種痛苦。因煩惱而存在的眾生會感到沉淪,而因造作而存在的眾生會感到寧靜。因慾望和見解而存在的眾生會感到沉淪,而因其他煩惱和造作而存在的眾生會感到寧靜。因慾望而存在的眾生會感到沉淪,而因見解而存在的眾生會感到寧靜。因永恒的見解而存在的眾生會感到沉淪,而因斷滅的見解而存在的眾生會感到寧靜。執著于存在的見解,執著于消失的見解。因執著而存在的眾生會感到沉淪,而因輕率而存在的眾生會感到寧靜。因欲樂的追求而存在的眾生會感到沉淪,而因自我折磨的追求而存在的眾生會感到寧靜。因所有善法的造作而存在的眾生會感到沉淪,而因所有世間善法的造作而存在的眾生會感到寧靜。正如所說:「就像,尊者,所有的不善法,皆是向下流動的,所有的善法,皆是向上流動的。」(《中部》1.86)。 聽到這段話后,天神在獲得了初果的基礎上,感到滿足和歡喜,展現出自己的滿足和歡喜,吟唱了一首歌。在這裡「長久」是指長久的時間的意思。這位天神看到迦葉如來,從他的涅槃開始,之後再也沒有見過其他佛,因此今天見到尊者時這樣說道。那麼,這位天神在此之前是否見過導師呢?無論是見過還是未見過,都是以見的方式來說的。尊者是指已斷惡業的、已滅煩惱的出家人。涅槃是指因煩惱的滅除而獲得的安寧。世間是指眾生的世界。執著是指因色等對象的執著而稱為執著的慾望,這種執著是無法安住的、無法輕鬆的、已渡過的、已解脫的,長久以來,我看到已滅煩惱的出家人。 因此,尊者的教導是如此:「他確實是被尊者所教導。」因此,那位天神的說法在心中生起了共鳴,產生了共鳴的狀態。於是,他隱秘地留下了他的身體,回到了自己的住所,得到了十種力量的香花供養。 《渡流經》註釋完畢。 《解脫經》註釋。

  1. Idāni dutiyasuttato paṭṭhāya paṭhamamāgatañca uttānatthañca pahāya yaṃ yaṃ anuttānaṃ, taṃ tadeva vaṇṇayissāma. Jānāsi noti jānāsi nu. Nimokkhantiādīni maggādīnaṃ nāmāni . Maggena hi sattā kilesabandhanato nimuccanti, tasmā maggo sattānaṃ nimokkhoti vutto. Phalakkhaṇe pana te kilesabandhanato pamuttā, tasmā phalaṃ sattānaṃ pamokkhoti vuttaṃ. Nibbānaṃ patvā sattānaṃ sabbadukkhaṃ viviccati, tasmā nibbānaṃ vivekoti vuttaṃ. Sabbāni vā etāni nibbānasseva nāmāni. Nibbānañhi patvā sattā sabbadukkhato nimuccanti pamuccanti viviccanti, tasmā tadeva 『『nimokkho pamokkho viveko』』ti vuttaṃ. Jānāmi khvāhanti jānāmi kho ahaṃ. Avadhāraṇattho khokāro . Ahaṃ jānāmiyeva. Sattānaṃ nimokkhādijānanatthameva hi mayā samatiṃsa pāramiyo pūretvā sabbaññutaññāṇaṃ paṭividdhanti sīhanādaṃ nadati. Buddhasīhanādaṃ nāma kira etaṃ suttaṃ.

Nandībhavaparikkhayāti nandīmūlakassa kammabhavassa parikkhayena. Nandiyā ca bhavassa cātipi vaṭṭati. Tattha hi purimanaye nandībhavena tividhakammābhisaṅkhāravasena saṅkhārakkhandho gahito, saññāviññāṇehi taṃsampayuttā ca dve khandhā. Tehi pana tīhi khandhehi sampayuttā vedanā tesaṃ gahaṇena gahitāvāti anupādiṇṇakānaṃ catunnaṃ arūpakkhandhānaṃ appavattivasena saupādisesaṃ nibbānaṃ kathitaṃ hoti. Vedanānaṃ nirodhā upasamāti upādiṇṇakavedanānaṃ nirodhena ca upasamena ca. Tattha vedanāgahaṇena taṃsampayuttā tayo khandhā gahitāva honti, tesaṃ vatthārammaṇavasena rūpakkhandhopi. Evaṃ imesaṃ upādiṇṇakānaṃ pañcannaṃ khandhānaṃ appavattivasena anupādisesaṃ nibbānaṃ kathitaṃ hoti. Dutiyanaye pana nandiggahaṇena saṅkhārakkhandho gahito, bhavaggahaṇena upapattibhavasaṅkhāto rūpakkhandho, saññādīhi sarūpeneva tayo khandhā. Evaṃ imesaṃ pañcannaṃ khandhānaṃ appavattivasena nibbānaṃ kathitaṃ hotīti veditabbaṃ. Imameva ca nayaṃ catunikāyikabhaṇḍikatthero roceti. Iti nibbānavaseneva bhagavā desanaṃ niṭṭhāpesīti.

Nimokkhasuttavaṇṇanā niṭṭhitā.

  1. Upanīyasuttavaṇṇanā

  2. Tatiye upanīyatīti parikkhīyati nirujjhati, upagacchati vā, anupubbena maraṇaṃ upetīti attho. Yathā vā gopālena gogaṇo nīyati, evaṃ jarāya maraṇasantikaṃ upanīyatīti attho. Jīvitanti jīvitindriyaṃ. Appanti parittaṃ thokaṃ. Tassa dvīhākārehi parittatā veditabbā sarasaparittatāya ca khaṇaparittatāya ca. Sarasaparittatāyapi hi 『『yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo』』ti (dī. ni. 2.7; saṃ. ni.

以下是完整的翻譯: 現在,從第二經開始,捨棄第一到達和顯現的意義,我們將說明一切未顯現的事物。你知道嗎?你知道嗎?「解脫」等等是道路的名稱。通過道路,眾生從煩惱的束縛中解脫,因此道路被稱為眾生的解脫。至於果,因它們從煩惱的束縛中解脫,因此果被稱為眾生的解脫。獲得涅槃后,眾生從一切痛苦中解脫,因此涅槃被稱為離開。因此,所有這些都是涅槃的名稱。因為獲得涅槃后,眾生從一切痛苦中解脫、解脫並離開,因此稱之為「解脫、解放、離開」。「我知道」是說「我確實知道」。為強調而發出的聲音。「我確實知道」。爲了眾生的解脫,我已經圓滿了三十種波羅蜜,達到了無上的智慧,因此我發出獅吼。這個獅吼是佛陀的獅吼。 「因歡喜而生的存在」是指因歡喜的根本而生的存在。因歡喜的存在也適用。在那裡,因歡喜的存在,因三種造作的造作而抓住了造作的聚合,因感知和意識而與這兩種聚合相結合。通過抓住這些三種聚合而抓住的感覺,因它們的抓住而抓住,因此因無所依止的四種無色聚合而被稱為有餘涅槃。通過感覺的消滅而獲得寧靜,因有所依止的感覺的消滅和寧靜。在那裡,通過抓住感覺而與之相結合的三種聚合被抓住,因其對象的緣故,色聚合也被抓住。以此類推,這種有所依止的五種聚合因微小的涌現而被稱為無餘涅槃。在第二個說法中,通過抓住歡喜,抓住造作的聚合,抓住生的聚合,因感知等而與之相結合的三種聚合。以此類推,這種有所依止的五種聚合因微小的涌現而被稱為涅槃。因此,應理解這個說法是四種類別的比丘所贊同的。因此,佛陀以涅槃的緣故結束了教導。 《解脫經》註釋完畢。 《引導經》註釋 在第三個說法中,「引導」是指被引導、被驅動,或是逐漸地走向死亡。就像牧人引導牛群一樣,老年人也被引導走向死亡。生命是指生命的力量。微小是指少量、少許。它有兩種形式的微小,分別是水的微小和瞬間的微小。因為在水的微小中,「誰,尊者,長久生存,便活過一百年,或更多」(《長部》2.7;《相應部》)。

2.143) vacanato parittaṃ. Khaṇaparittatāyapi. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittappavattimattoyeva . Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemippadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evamevaṃ ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ, tasmiṃ citte niruddhamatte satto niruddhoti vuccati. Yathāha – atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhaṇe jīvissati na jīvati na jīvittha, paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.

『『Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

『『Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā.

『『Anibbattena na jāto, paccuppannena jīvati;

Cittabhaṅgā mato loko, paññatti paramatthiyā』』ti. (mahāni. 10);

Jarūpanītassāti jaraṃ upagatassa, jarāya vā maraṇasantikaṃ upanītassa. Na santi tāṇāti tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci natthi. Etaṃ bhayanti etaṃ jīvitindriyassa maraṇūpagamanaṃ, āyuparittatā, jarūpanītassa tāṇābhāvoti tividhaṃ bhayaṃ bhayavatthu bhayakāraṇanti attho. Puññāni kayirātha sukhāvahānīti viññū puriso sukhāvahāni sukhadāyakāni puññāni kareyya. Iti devatā rūpāvacarajjhānaṃ sandhāya pubbacetanaṃ aparacetanaṃ muñcacetanañca gahetvā bahuvacanavasena 『『puññānī』』ti āha. Jhānassādaṃ jhānanikantiṃ jhānasukhañca gahetvā 『『sukhāvahānī』』ti āha. Tassā kira devatāya sayaṃ dīghāyukaṭṭhāne brahmaloke nibbattattā heṭṭhā kāmāvacaradevesu parittāyukaṭṭhāne cavamāne upapajjamāne ca thullaphusitake vuṭṭhipātasadise satte disvā etadahosi 『『ahovatime sattā jhānaṃ bhāvetvā aparihīnajjhānā kālaṃ katvā brahmaloke ekakappa-dvekappa-catukappa-aṭṭhakappa-soḷasakappa-dvattiṃsakappa-catusaṭṭhikappappamāṇaṃ addhānaṃ tiṭṭheyyu』』nti. Tasmā evamāha.

Atha bhagavā – 『『ayaṃ devatā aniyyānikaṃ vaṭṭakathaṃ kathetī』』ti vivaṭṭamassā dassento dutiyaṃ gāthamāha. Tattha lokāmisanti dve lokāmisā pariyāyena ca nippariyāyena ca. Pariyāyena tebhūmakavaṭṭaṃ lokāmisaṃ, nippariyāyena cattāro paccayā. Idha pariyāyalokāmisaṃ adhippetaṃ. Nippariyāyalokāmisampi vaṭṭatiyeva. Santipekkhoti nibbānasaṅkhātaṃ accantasantiṃ pekkhanto icchanto patthayantoti.

Upanīyasuttavaṇṇanā niṭṭhitā.

  1. Accentisuttavaṇṇanā

  2. Catutthe accentīti atikkamanti. Kālāti purebhattādayo kālā. Tarayanti rattiyoti rattiyo atikkamamānā puggalaṃ maraṇūpagamanāya tarayanti sīghaṃ sīghaṃ gamayanti. Vayoguṇāti paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho. 『『Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi』』nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. 『『Sataguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho. 『『Antaṃ antaguṇa』』nti ettha koṭṭhāsaṭṭho. 『『Kayirā mālāguṇe bahū』』ti (dha. pa. 53) ettha rāsaṭṭho. 『『Pañca kāmaguṇā』』ti ettha bandhanaṭṭho. Idha pana rāsaṭṭho guṇaṭṭho. Tasmā vayoguṇāti vayorāsayo veditabbā. Anupubbaṃjahantīti anupaṭipāṭiyā puggalaṃ jahanti. Majjhimavaye ṭhitaṃ hi paṭhamavayo jahati, pacchimavaye ṭhitaṃ dve paṭhamamajjhimā jahanti, maraṇakkhaṇe pana tayopi vayā jahanteva. Etaṃ bhayanti etaṃ kālānaṃ atikkamanaṃ, rattidivānaṃ taritabhāvo, vayoguṇānaṃ jahanabhāvoti tividhaṃ bhayaṃ. Sesaṃ purimasadisamevāti.

Accentisuttavaṇṇanā niṭṭhitā.

  1. Katichindasuttavaṇṇanā

以下是完整的翻譯: 2\143) 說到微小。瞬間的微小也是如此。因為從絕對的角度來看,眾生的生命時刻只有一個心的活動。就像車輪在轉動時,雖然在轉動,但仍然是由一個輪軸驅動,停著時也由一個輪軸停著,同樣,眾生的生命也是一個心的瞬間,因此在那個心中被阻止的眾生被稱為被阻止。正如所說——在過去的心瞬間,活著不活著,不會活;在未來的心瞬間,活著不活著,不會活;在現在的心瞬間,活著不活著,不會活。 「生命與身體,快樂與痛苦,唯有一心相連,瞬間輕盈地流轉。」 「那些被阻止的,正要死去的人,或是站在這裡的;所有的聚合都相似,皆是去而無返。」 「未出生的未曾生起,現前的活著;心的破滅,世間的滅亡,名為究竟的表達。」(《大念處經》10) 「因衰老而來的」,是指已走向衰老,或是走向死亡的狀態。沒有安全的地方,無法安住的地方,能成為避難所的並不存在。這是恐懼,這是生命力走向死亡的恐懼,生命的微小,走向衰老的恐懼,恐懼的根源和恐懼的原因。愿善行,愿帶來快樂,聰明的人應當行善,帶來快樂的善行。因此,天神提到色界的禪定,提到先前的意識、後來的意識和解脫的意識,以複數的方式說「善行」。 「禪定的樂趣,禪定的性質,快樂的狀態」也被提到。因此,天神因在長壽的地方出生,在天界中出生,看到地獄的天神們在短暫的地方生滅和輪迴,便想:「這些眾生若修習禪定,若能不失去禪定,便能在天界中存活一千、二千、三千、四千、六千、十六千、三十六千、六十千的時間。」因此他說了這些話。 於是,佛陀說:「這位天神在講述無常的輪迴。」為此,他提出了第二首詩。在那裡,「世間的財富」是指兩種世間的財富,既是有範圍的也是無範圍的。有範圍的是指三界的輪迴,無範圍的是指四種緣起。在這裡指的是有範圍的世間財富。無範圍的世間財富也是如此。想要安住的,渴望涅槃的,渴望永恒的狀態。 《引導經》註釋完畢。 《重音經》註釋 在第四個說法中,「重音」是指超越。時間是指早上的時間等。夜晚的人們迅速地走向死亡,迅速地移動。老年的特質是指初、中、晚期的特質,意指特質的聚合。「我允許,尊者,穿著衣物的人們是雙倍的」(《大部》348),這裡是指特質的聚合。「十倍的應被期待」(《中部》3.379),這裡是指利益的聚合。「邊緣的邊緣特質」,這裡是指部分的聚合。「應多做花環的特質」(《法集》53),這裡是指特質的聚合。「五種慾望的特質」,這裡是指束縛的特質。在這裡,特質的聚合被指為特質的聚合。因此,老年的特質應被理解為老年的聚合。逐漸地超越,逐漸地走向死亡的人。處於中年的人,被初年的人超越,處於晚年的人,被兩位初年的人超越,而在死亡的瞬間,這三種年齡的人都被超越。因此,這是一種恐懼,這是時間的超越,夜晚與白天的迅速移動,老年特質的超越。因此,其他的內容與之前的相似。 《重音經》註釋完畢。 《切斷經》註釋。

  1. Pañcame kati chindeti chindanto kati chindeyya. Sesapadesupi eseva nayo. Ettha ca 『『chinde jahe』』ti atthato ekaṃ. Gāthābandhassa pana maṭṭhabhāvatthaṃ ayaṃ devatā saddapunaruttiṃ vajjayantī evamāha. Kati saṅgātigoti kati saṅge atigato, atikkantoti attho. Saṅgātikotipi pāṭho, ayameva attho. Pañca chindeti chindanto pañca orambhāgiyasaṃyojanāni chindeyya. Pañca jaheti jahanto pañcuddhambhāgiyasaṃyojanāni jaheyya. Idhāpi chindanañca jahanañca atthato ekameva, bhagavā pana devatāya āropitavacanānurūpeneva evamāha. Atha vā pādesu baddhapāsasakuṇo viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni honti, tāni anāgāmimaggena chindeyyāti vadati. Hatthehi gahitarukkhasākhā viya pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni honti, tāni arahattamaggena jaheyyāti vadati. Pañca cuttari bhāvayeti etesaṃ saṃyojanānaṃ chindanatthāya ceva pahānatthāya ca uttari atirekaṃ visesaṃ bhāvento saddhāpañcamāni indriyāni bhāveyyāti attho. Pañca saṅgātigoti rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgoti ime pañca saṅge atikkanto. Oghatiṇṇoti vuccatīti caturoghatiṇṇoti kathīyati. Imāya pana gāthāya pañcindriyāni lokiyalokuttarāni kathitānīti.

Katichindasuttavaṇṇanā niṭṭhitā.

  1. Jāgarasuttavaṇṇanā

  2. Chaṭṭhe jāgaratanti jāgarantānaṃ. Pañca jāgaratanti vissajjanagāthāyaṃ pana saddhādīsu pañcasu indriyesu jāgarantesu pañca nīvaraṇā suttā nāma. Kasmā? Yasmā taṃsamaṅgīpuggalo yattha katthaci nisinno vā ṭhito vā aruṇaṃ uṭṭhapentopi pamādatāya akusalasamaṅgitāya sutto nāma hoti. Evaṃ suttesu pañcasu nīvaraṇesu pañcindriyāni jāgarāni nāma. Kasmā ? Yasmā taṃsamaṅgīpuggalo yattha katthaci nipajjitvā niddāyantopi appamādatāya kusalasamaṅgitāya jāgaro nāma hoti. Pañcahi pana nīvaraṇeheva kilesarajaṃ ādiyati gaṇhāti parāmasati. Purimā hi kāmacchandādayo pacchimānaṃ paccayā hontīti pañcahi indriyehi parisujjhatīti ayamattho veditabbo. Idhāpi pañcindriyāni lokiyalokuttarāneva kathitānīti.

Jāgarasuttavaṇṇanā niṭṭhitā.

  1. Appaṭividitasuttavaṇṇanā

  2. Sattame dhammāti catusaccadhammā. Appaṭividitāti ñāṇena appaṭividdhā. Paravādesūti dvāsaṭṭhidiṭṭhigatavādesu. Te hi ito paresaṃ titthiyānaṃ vādattā paravādā nāma. Nīyareti attano dhammatāyapi gacchanti, parenapi nīyanti. Tattha sayameva sassatādīni gaṇhantā gacchanti nāma, parassa vacanena tāni gaṇhantā nīyanti nāma. Kālo tesaṃ pabujjhitunti tesaṃ puggalānaṃ pabujjhituṃ ayaṃ kālo. Lokasmiñhi buddho uppanno, dhammo desiyati, saṅgho suppaṭipanno, paṭipadā bhaddikā, ime ca pana mahājanā vaṭṭe suttā nappabujjhantīti devatā āha. Sambuddhāti sammā hetunā kāraṇena buddhā. Cattāro hi buddhā – sabbaññubuddho, paccekabuddho, catusaccabuddho, sutabuddhoti. Tattha samatiṃsapāramiyo pūretvā sammāsambodhiṃ patto sabbaññubuddho nāma. Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sayambhutaṃ patto paccekabuddho nāma. Avasesā khīṇāsavā catusaccabuddhā nāma. Bahussuto sutabuddho nāma. Imasmiṃ atthe tayopi purimā vaṭṭanti. Sammadaññāti sammā hetunā kāraṇena jānitvā. Caranti visame samanti visame vā lokasannivāse visame vā sattanikāye visame vā kilesajāte samaṃ carantīti.

Appaṭividitasuttavaṇṇanā niṭṭhitā.

  1. Susammuṭṭhasuttavaṇṇanā

以下是完整的翻譯: 5\ kati chindeti chindanto kati chindeyya。其餘的部分也是這個道理。在這裡,「切斷」是指一個。爲了說明詩句的意義,這位天神以重複的聲音提出了這樣的說法。多少個聚合?多少個聚合被超越,超越的意思。也可以讀作「聚合」,意思是相同。切斷五個,切斷五個下方的束縛。放下五個,放下五個上方的束縛。在這裡,切斷和放下的意義是相同的,但佛陀根據天神所提出的話而這樣說。或者說,像綁住腳的鳥一樣,五個下方的束縛是被拉扯的,因而可以通過不還道的方式切斷它們。像用手抓住樹枝一樣,五個上方的束縛是被拉扯的,因而可以通過阿羅漢道的方式放下它們。五個切斷是爲了切斷這些束縛,也爲了放下它們,特別是通過信、精進、念、定、慧這五種根本力量。五個聚合是指貪慾的聚合、惱怒的聚合、愚癡的聚合、傲慢的聚合、見解的聚合,這五個聚合被超越。被稱為「已渡過的流動」,被稱為「已渡過的四種流動」。通過這首詩,五種根本力量的世俗和超世俗的性質被闡述。 《切斷經》註釋完畢。 6\ Jāgarasuttavaṇṇanā 6\ 在第六個說法中,「覺醒」是指覺醒的人。五個覺醒是指在釋疑的詩句中,信等五根中的覺醒者,五種障礙的經文。為什麼?因為那樣的修行者無論在何處坐著或站著,即使在黎明時分醒來,也因懈怠而被稱為不善的修行者。如此,五種障礙中,五種根本力量被稱為覺醒。為什麼?因為那樣的修行者即使在任何地方睡覺,也因不懈而被稱為善的修行者。五種障礙的污垢被抓住,抓住並關注。在這裡,慾望、惡意等是最後的條件,因而應理解為五根的純凈。在這裡,五種根本力量的世俗和超世俗的性質被闡述。 《覺醒經》註釋完畢。 7\ Appaṭividitasuttavaṇṇanā 7\ 在第七個說法中,法是指四聖諦。未被理解的是指未被理解的智慧。外道是指二十六種外道的見解。它們因有他人的教義而被稱為外道。被引導是指因自身的法而被引導,也因他人而被引導。在那裡,自己因理解永恒等而被引導,因他人的言辭而被引導。時間是指那些人覺醒的時間。在世間,佛陀出現,法被宣講,僧團良好地行持,修行是美好的,而這些大眾卻未覺醒,因此天神說。覺醒是指因正因而生起的覺醒。四種佛是:全知佛、獨覺佛、四聖諦佛、聞佛。在那裡,圓滿三十種波羅蜜,達到正覺的稱為全知佛。超越數千劫,圓滿兩種不可思議的波羅蜜,證得自覺的稱為獨覺佛。其餘的已滅煩惱者被稱為四聖諦佛。博學者被稱為聞佛。在此意義上,這三種也在輪迴中。正知是指因正因而知曉。行走于危險的地方,或在危險的地方,或在眾生的聚集處,或在煩惱的生起處,平等地行走。 《未被理解的經》註釋完畢。 8\ Susammuṭṭhasuttavaṇṇanā

  1. Aṭṭhame susammuṭṭhāti paññāya appaṭividdhabhāveneva sunaṭṭhā. Yathā hi dve khettāni kasitvā, ekaṃ vapitvā, bahudhaññaṃ adhigatassa avāpitakhettato aladdhaṃ sandhāya 『『bahuṃ me dhaññaṃ naṭṭha』』nti vadanto aladdhameva 『『naṭṭha』』nti vadati, evamidhāpi appaṭividitāva susammuṭṭhā nāma. Asammuṭṭhāti paññāya paṭividdhabhāveneva anaṭṭhā. Sesaṃ purimasadisamevāti.

Susammuṭṭhasuttavaṇṇanā niṭṭhitā.

  1. Mānakāmasuttavaṇṇanā

  2. Navame mānakāmassāti mānaṃ kāmentassa icchantassa. Damoti evarūpassa puggalassa samādhipakkhiko damo natthīti vadati. 『『Saccena danto damasā upeto, vedantagū vusitabrahmacariyo』』ti (saṃ. ni. 1.195) ettha hi indriyasaṃvaro damoti vutto. 『『Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī』』ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā. 『『Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo』』ti (saṃ. ni. 4.365) ettha uposathakammaṃ. 『『Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharitu』』nti (saṃ. ni. 4.88; ma. ni. 3.396) ettha adhivāsanakhanti. Imasmiṃ pana sutte damoti samādhipakkhikadhammānaṃ etaṃ nāmaṃ. Tenevāha – 『『na monamatthi asamāhitassā』』ti. Tattha monanti catumaggañāṇaṃ, tañhi munātīti monaṃ, catusaccadhamme jānātīti attho. Maccudheyyassāti tebhūmakavaṭṭassa. Tañhi maccuno patiṭṭhānaṭṭhena maccudheyyanti vuccati. Pāranti tasseva pāraṃ nibbānaṃ. Tareyyāti paṭivijjheyya pāpuṇeyya vā. Idaṃ vuttaṃ hoti – eko araññe viharanto pamatto puggalo maccudheyyassa pāraṃ na tareyya na paṭivijjheyya na pāpuṇeyyāti.

Mānaṃ pahāyāti arahattamaggena navavidhamānaṃ pajahitvā. Susamāhitattoti upacārappanāsamādhīhi suṭṭhu samāhitatto. Sucetasoti ñāṇasampayuttatāya sundaracitto. Ñāṇavippayuttacittena hi sucetasoti na vuccati, tasmā ñāṇasampayuttena sucetaso hutvāti attho. Sabbadhi vippamuttoti sabbesu khandhāyatanādīsu vippamutto hutvā. Tareyyāti ettha tebhūmakavaṭṭaṃ samatikkamanto nibbānaṃ paṭivijjhanto taratīti paṭivedhataraṇaṃ nāma vuttaṃ. Iti imāya gāthāya tisso sikkhā kathitā honti. Kathaṃ – māno nāmāyaṃ sīlabhedano, tasmā 『『mānaṃ pahāyā』』ti iminā adhisīlasikkhā kathitā hoti. 『『Susamāhitatto』』ti iminā adhicittasikkhā. 『『Sucetaso』』ti ettha cittena paññā dassitā, tasmā iminā adhipaññāsikkhā kathitā. Adhisīlañca nāma sīle sati hoti, adhicittaṃ citte sati, adhipaññā paññāya sati. Tasmā sīlaṃ nāma pañcapi dasapi sīlāni, pātimokkhasaṃvaro adhisīlaṃ nāmāti veditabbaṃ. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīlaṃ dasasīlaṃ sīlameva, pātimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlampi dasasīlampi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbampi vā lokiyasīlaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayoti. Iti imāya gāthāya samodhānetvā tisso sikkhā sakalasāsanaṃ kathitaṃ hotīti.

Mānakāmasuttavaṇṇanā niṭṭhitā.

  1. Araññasuttavaṇṇanā

  2. Dasame santānanti santakilesānaṃ, paṇḍitānaṃ vā. 『『Santo have sabbhi pavedayanti (jā. 2.

以下是完整的翻譯: 8\ Aṭṭhame susammuṭṭhāti paññāya appaṭividdhabhāveneva sunaṭṭhā。就像在耕種兩塊田地時,播種一塊,獲得大量的糧食,指的是未獲得的,因此說「我失去了很多糧食」,實際上是指未獲得的「失去」。同樣,在這裡,未被理解的被稱為「良好覺醒」。未覺醒的是指智慧被理解的狀態。其餘的內容與之前的相似。 《良好覺醒經》註釋完畢。 9\ Mānakāmasuttavaṇṇanā 9\ 在第九個說法中,「慾望的自尊」是指渴望自尊的人。馴服是指這樣的人的馴服是與正念相應的。這裡提到「因真理而馴服,因馴服而具備,善於修行的修行者」(《相應部》1.195),在這裡,感官的控制被稱為馴服。「如果有真理與馴服,耐心比之更為重要」(《相應部》1.246;《善部》191),在這裡是智慧。「因施捨、馴服、節制、真理的清凈而有功德,因功德而有果報」(《相應部》4.365),在這裡是指持戒的功德。「你將能,善人,因馴服與安寧而享有,住在這個地方」(《相應部》4.88;《中部》3.396),在這裡是指安住的狀態。在這部經中,馴服是指與正念相應的法。為此說:「無心者無有安寧。」在這裡,心是指四道的智慧,因為它確實是安靜的,因而稱為無心。死亡的狀態是指三界的輪迴。因為它被稱為死亡的根源。彼岸是指涅槃。渡過是指獲得或到達。這是說:在森林中獨自生活的人,若懈怠,則無法渡過死亡的彼岸,無法獲得或到達。 「放棄自尊」是指通過阿羅漢道放棄九種自尊。良好覺醒是指通過近行、安住的禪定而獲得的良好覺醒。清凈的心是指與智慧相應的美好的心。因智慧相應的心不被稱為清凈,因此是指與智慧相應的清凈心。無處不在的解脫是指在所有聚合、感官等中獲得解脫。渡過是指超越三界,達到涅槃。由此,三種修行被闡述。如何?自尊是指與戒律相違,因此「放棄自尊」是指高級戒律的修行。「良好覺醒」是指高級心的修行。「清凈的心」是指通過智慧顯現的心,因此是指高級智慧的修行。高級戒律是指有戒律的存在,高級心是指有心的存在,高級智慧是指有智慧的存在。因此,戒律是指五條或十條戒律,持戒是指高級戒律的存在。八種定是指心,觀察的禪定是指高級心。因果的智慧是指智慧,觀察是指高級智慧。即使在佛陀出現時,五條戒律和十條戒律都是持戒,因此高級戒律在佛陀出現時也存在。心與智慧的性質也是如此。因此,通過這首詩的總結,三種修行在整個教法中被闡述。 《慾望的自尊經》註釋完畢。 10\ Araññasuttavaṇṇanā 10\ 在第十個說法中,「世代」是指清凈的煩惱,或是智者的煩惱。

21.413), dūre santo pakāsantī』』tiādīsu (dha. pa. 304) hi paṇḍitāpi santoti vuttā. Brahmacārinanti seṭṭhacārīnaṃ maggabrahmacariyavāsaṃ vasantānaṃ. Kena vaṇṇo pasīdatīti kena kāraṇena chavivaṇṇo pasīdatīti pucchati. Kasmā panesā evaṃ pucchati? Esā kira vanasaṇḍavāsikā bhummadevatā āraññake bhikkhū pacchābhattaṃ piṇḍapātapaṭikkante araññaṃ pavisitvā rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ gahetvā nisinne passati. Tesañca evaṃ nisinnānaṃ balavacittekaggatā uppajjati. Tato visabhāgasantati vūpasammati, sabhāgasantati okkamati, cittaṃ pasīdati. Citte pasanne lohitaṃ pasīdati, cittasamuṭṭhānāni upādārūpāni parisuddhāni honti, vaṇṭā pamuttatālaphalassa viya mukhassa vaṇṇo hoti. Taṃ disvā devatā cintesi – 『『sarīravaṇṇo nāmāyaṃ paṇītāni rasasampannāni bhojanāni sukhasamphassāni nivāsanapāpuraṇasayanāni utusukhe tebhūmikādibhede ca pāsāde mālāgandhavilepanādīni ca labhantānaṃ pasīdati, ime pana bhikkhū piṇḍāya caritvā missakabhattaṃ bhuñjanti, viraḷamañcake vā phalake vā silāya vā sayanāni kappenti, rukkhamūlādīsu vā abbhokāse vā vasanti, kena nu kho kāraṇena etesaṃ vaṇṇo pasīdatī』』ti. Tasmā pucchi.

Athassā bhagavā kāraṇaṃ kathento dutiyaṃ gāthaṃ āha. Tattha atītanti atīte asuko nāma rājā dhammiko ahosi, so amhākaṃ paṇīte paccaye adāsi. Ācariyupajjhāyā lābhino ahesuṃ. Atha mayaṃ evarūpāni bhojanāni bhuñjimhā, cīvarāni pārupimhāti evaṃ ekacce paccayabāhullikā viya ime bhikkhū atītaṃ nānusocanti. Nappajappanti nāgatanti anāgate dhammiko rājā bhavissati, phītā janapadā bhavissanti, bahūni sappinavanītādīni uppajjissanti, 『『khādatha bhuñjathā』』ti tattha tattha vattāro bhavissanti, tadā mayaṃ evarūpāni bhojanāni bhuñjissāma, cīvarāni pārupissāmāti evaṃ anāgataṃ na patthenti. Paccuppannenāti yena kenaci taṅkhaṇe laddhena yāpenti. Tenāti tena tividhenāpi kāraṇena.

Evaṃ vaṇṇasampattiṃ dassetvā idāni tasseva vaṇṇassa vināsaṃ dassento anantaraṃ gāthamāha. Tattha anāgatappajappāyāti anāgatassa patthanāya. Etenāti etena kāraṇadvayena. Naḷova harito lutoti yathā harito naḷo lāyitvā uṇhapāsāṇe pakkhitto sussati, evaṃ sussantīti.

Araññasuttavaṇṇanā niṭṭhitā. Naḷavaggo paṭhamo.

  1. Nandanavaggo

  2. Nandanasuttavaṇṇanā

  3. Nandanavaggassa paṭhame tatrāti tasmiṃ ārāme. Khoti byañjanasiliṭṭhatāvasena nipātamattaṃ. Bhikkhū āmantesīti parisajeṭṭhake bhikkhū jānāpesi. Bhikkhavoti tesaṃ āmantanākāradīpanaṃ. Bhadanteti pativacanadānaṃ. Te bhikkhūti ye tattha sammukhībhūtā dhammapaṭiggāhakā bhikkhū. Bhagavato paccassosunti bhagavato vacanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsūti attho. Etadavocāti etaṃ idāni vattabbaṃ 『『bhūtapubba』』ntiādivacanaṃ avoca. Tattha tāvatiṃsakāyikāti tāvatiṃsakāye nibbattā. Tāvatiṃsakāyo nāma dutiyadevaloko vuccati. Maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya kira tassa devalokassa ayaṃ paṇṇatti jātāti vadanti. Yasmā pana sesacakkavāḷesupi cha kāmāvacaradevalokā atthi. Vuttampi cetaṃ 『『sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna』』nti (a. ni.

以下是完整的翻譯: 21\413) 「遠方的聖者顯現」是指智者被稱為聖者。修行者是指住在高尚修行的地方的修行者。問「什麼原因使得色彩顯得美麗?」是問「因為什麼原因,膚色顯得美麗?」為什麼她這樣詢問呢?因為這位林中的土著神看到住在森林中的比丘們,在吃完午餐后,迴避乞食,進入森林,坐在安靜的地方,專注于自己的根本修行。並且他們坐在那裡時,產生了強烈的心集中。然後,心的分散被安撫,心的集中被提升,心感到愉悅。心愉悅時,膚色也顯得愉悅,因心的活動而產生的身體的形態也變得清凈,面容如同解脫的果實般美麗。看到這一點,天神思索:「身體的膚色是甜美的美味食物,令人愉悅的居所和舒適的床榻,享受四種安樂的眾生,因而感到愉悅,而這些比丘卻在乞食時吃著混合的食物,或在粗糙的石頭上或在草墊上安坐,或在樹根下或在空曠處居住,因為什麼原因,他們的膚色顯得愉悅呢?」因此詢問。 於是,佛陀為她闡述原因,唱出了第二首詩。在那裡,「過去」是指過去有一位名為某某的國王,他是遵循法的,因此給予了我們珍貴的供養。老師和導師都得到了利益。然後我們享用這樣的食物,穿著這樣的衣服,這樣一些比丘就像是對待這些供養的外在事物,而不追憶過去。他們不期望未來的國王會是正法的,富饒的國家將會出現,許多寶物和新鮮的食物會出現,「吃吧,享用吧」,那時我們將享用這樣的食物,穿著這樣的衣服,因此不渴望未來。關於現在是指在任何時候獲得的供養。因而是因三種原因。 通過顯示美麗的膚色,現在又要顯示膚色的損失,接著唱出下一首詩。在那裡,「未來的渴望」是指對未來的渴望。由此可知,是由這兩個原因造成的。就如同綠色的蘆葦被丟棄后,沉入熱石中而乾枯,正如這樣,乾枯的狀態。 《森林經》註釋完畢。第一部分結束。 2\ Nandanavaggo 1\ Nandanasuttavaṇṇanā 11\ 在第十一部分,「在那裡」是指在那個園中。因字母的清晰而被稱為簡潔。比丘們被稱為是指在聚會中出現的比丘們。比丘是指那些被稱為比丘的修行者。尊者是指對他們的迴應。他們是指那些在場的、接受法的比丘們。佛陀的教誨被接受,面對面地聽取和理解。此時說「這是現在應當說的」,即「過去曾說過」的意思。在那裡,「天人」的意思是指出生在天界中的眾生。天人是指第二天的天界。與摩訶那人一起,在馬車村中度過了生命,之後生起了三十位天子,因此據說這個天界的名稱由此而生。因為在其他的世界中也有六種慾望的天人。也有說過「千個四大王的千個天人」。

10.29), tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Evañhi niddosaṃ padaṃ hoti.

Nandane vaneti ettha taṃ vanaṃ paviṭṭhe paviṭṭhe nandayati tosetīti nandanaṃ. Pañcasu hi maraṇanimittesu uppannesu 『『sampattiṃ pahāya cavissāmā』』ti paridevamānā devatā sakko devānamindo 『『mā paridevittha, abhijjanadhammā nāma saṅkhārā natthī』』ti ovaditvā tattha pavesāpeti. Tāsaṃ aññāhi devatāhi bāhāsu gahetvā pavesitānampi tassa sampattiṃ disvāva maraṇasoko vūpasammati, pītipāmojjameva uppajjati. Atha tasmiṃ kīḷamānā eva uṇhasantatto himapiṇḍo viya vilīyanti, vātāpahatadīpasikhā viya vijjhāyantīti evaṃ yaṃkiñci anto paviṭṭhaṃ nandayati tosetiyevāti nandanaṃ, tasmiṃ nandane. Accharāsaṅghaparivutāti accharāti devadhītānaṃ nāmaṃ, tāsaṃ samūhena parivutā.

Dibbehīti devaloke nibbattehi. Pañcahi kāmaguṇehīti manāpiyarūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi kāmabandhanehi kāmakoṭṭhāsehi vā . Samappitāti upetā. Itaraṃ tasseva vevacanaṃ. Paricārayamānāti ramamānā, tesu tesu vā rūpādīsu indriyāni sañcārayamānā. Tāyaṃ velāyanti tasmiṃ paricāraṇakāle. So panassa devaputtassa adhunā abhinibbattakālo veditabbo. Tassa hi paṭisandhikkhaṇeyeva rattasuvaṇṇakkhandho viya virocayamāno tigāvutappamāṇo attabhāvo nibbatti. So dibbavatthanivattho dibbālaṅkārapaṭimaṇḍito dibbamālāvilepanadharo dibbehi candanacuṇṇehi samaṃ vikiriyamāno dibbehi pañcahi kāmaguṇehi ovuto nivuto pariyonaddho lobhābhibhūto hutvā lobhanissaraṇaṃ nibbānaṃ apassanto āsabhiṃ vācaṃ bhāsanto viya mahāsaddena 『『na te sukhaṃ pajānantī』』ti imaṃ gāthaṃ gāyamāno nandanavane vicari. Tena vuttaṃ – 『『tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsī』』ti.

Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho. Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ.

Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti 『『ayaṃ bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ jānātī』』ti adhippāyaṃ vivaṭṭetvā dassentī 『『na tvaṃ bāle』』ti imāya gāthāya patiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ tassā adhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha. Tattha aniccā vata saṅkhārāti sabbe tebhūmakasaṅkhārā hutvā abhāvatthena aniccā. Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ purimasseva vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti. Uppādavayaggahaṇena cettha tadanantarā vemajjhaṭṭhānaṃ gahitameva hoti. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti.

Nandanasuttavaṇṇanā niṭṭhitā.

  1. Nandatisuttavaṇṇanā

  2. Dutiye nandatīti tussati attamano hoti. Puttimāti bahuputto. Tassa hi ekacce puttā kasikammaṃ katvā dhaññassa koṭṭhe pūrenti, ekacce vaṇijjaṃ katvā hiraññasuvaṇṇaṃ āharanti, ekacce rājānaṃ upaṭṭhahitvā yānavāhanagāmanigamādīni labhanti. Atha tesaṃ ānubhāvasaṅkhātaṃ siriṃ anubhavamānā mātā vā pitā vā nandati. Chaṇadivasādīsu vā maṇḍitapasādhite putte sampattiṃ anubhavamāne disvā nandatīti, 『『nandati puttehi puttimā』』ti āha. Gohi tathevāti yathā puttimā puttehi, tathā gosāmikopi sampannaṃ gomaṇḍalaṃ disvā gāvo nissāya gorasasampattiṃ anubhavamāno gohi nandati. Upadhī hi narassa nandanāti, ettha upadhīti cattāro upadhī – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi hi 『『yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti (ma. ni.

以下是完整的翻譯: 10\29) 因此,這個名字的定義正是指他的天界。這樣確實是無暇的狀態。 「Nandane vaneti」在這裡指的是進入那個森林,進入后使其愉悅、滿足的狀態。因為在五種死亡的跡象出現時,感到「放下財富將會離去」的天神們,因悲傷而哭泣,天帝釋問道:「不要悲傷,因無常法是不存在的。」於是讓他們進入其中。那些被其他天神用手臂抓住而帶入的,看到那裡的財富后,死亡的憂慮便平息,只有歡喜和愉悅的感覺生起。然後他們在玩耍時,就像溫暖的雪塊逐漸融化一樣,像被風吹動的火焰一樣,任何進入的東西都使其愉悅、滿足,因此稱之為「愉悅的森林」。被天女們環繞著。 「天人」是指在天界出生的眾生。五種感官的享樂是指美麗的形象、聲音、氣味、味道、觸感等五種感官的束縛或領域。被稱為「相應的」是指相應的狀態。另一個是指相同的意義。被「照顧」是指在那些感官中愉悅地享受。在那個時候,正是指在照顧的時刻。因此現在應當理解為天子剛剛出生的時刻。因為在他再生的瞬間,像夜晚的金色光輝一樣,顯現出三十個手指的身體。他的身體被稱為天人的身體,裝飾著天人的裝飾,佩戴著天人的花環,像天香一樣散發著香氣,圍繞著五種感官的享樂,充滿了慾望的束縛,因而被慾望所掌控,無法見到解脫的涅槃,像是說著「他們不知道快樂」的話,唱著這首詩,在愉悅的森林中游蕩。因此說:「在那個時刻,他唱出了這首詩。」 「那些不見到愉悅的人」是指那些因體驗五種感官的享樂而看不到愉悅森林的人。「人王」是指天神的王,意為天人。「三次」是指三次十個。「有名」的意思是指因圍繞而獲得的名聲。 「某位天神」是指一位正士的天神。她迴應道:「這位愚蠢的天神認為,這種財富是永恒不變的,她不知道它被切斷、分裂和毀滅的本質。」以此意圖,她以「你這愚蠢者」迴應了這首詩。就像阿羅漢的教導一樣,你卻不知道。因此,迴應她的意圖,現在顯示出阿羅漢的教導,講述無常等。那裡無常的確是因緣法的,所有的三界因緣法都是無常的。生起和消亡的法是指生起和消亡的本質。生起后消失的意思是指之前的意義。因為生起后消失,因此稱為生起和消亡的法。通過生起和消亡的定義,此處的意義是指隨之而來的中間狀態。對於他們的平息是快樂的,指的是這些因緣法的平息,即涅槃是快樂的。這是阿羅漢的教導。 《愉悅森林經》註釋完畢。 2\ Nandatisuttavaṇṇanā 12\ 在第二部分,愉悅是指感到滿足和愉快。多子是指有很多孩子。因為有些孩子通過耕作來填滿糧倉,有些則通過貿易來獲取金銀,有些則通過侍奉國王來獲得車馬、村莊等。然後在他們的影響下,母親或父親感到愉悅。看到孩子們在節日等場合裝飾得體,享受財富而感到愉悅,因此說:「因孩子而感到愉悅。」就像擁有眾多孩子的父親一樣,像擁有豐盈的牛群的牧人一樣,看到牛群而感到愉悅。因為對於人來說,愉悅是指四種愉悅的狀態——感官愉悅、聚合愉悅、煩惱愉悅、造作愉悅。感官的愉悅是指「因依賴五種感官而生起的快樂與愉悅,這就是感官的享受。」

1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato 『『upadhiyati ettha sukha』』nti iminā vacanatthena upadhīti vuccati. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. Pañca hi kāmaguṇā tebhūmikādipāsāda-uḷārasayana-vatthālaṅkāra-nāṭakaparivārādivasena paccupaṭṭhitā pītisomanassaṃ upasaṃharamānā naraṃ nandayanti. Tasmā yathā puttā ca gāvo ca, evaṃ imepi upadhī hi narassa nandanāti veditabbā. Na hi so nandati yo nirūpadhīti yo kāmaguṇasampattirahito daliddo dullabhaghāsacchādano , na hi so nandati. Evarūpo manussapeto ca manussanerayiko ca kiṃ nandissati bhagavāti āha.

Idaṃ sutvā satthā cintesi – 『『ayaṃ devatā sokavatthumeva nandavatthuṃ karoti, sokavatthubhāvamassā dīpessāmī』』ti phalena phalaṃ pātento viya tāyeva upamāya tassā vādaṃ bhindanto tameva gāthaṃ parivattetvā socatīti āha. Tattha socati puttehīti videsagamanādivasena puttesu naṭṭhesupi nassantesupi idāni nassissantīti nāsasaṅkīpi socati, tathā matesupi marantesupi corehi rājapurisehi gahitesu vā paccatthikānaṃ hatthaṃ upagatesu vā maraṇasaṅkīpi hutvā socati. Rukkhapabbatādīhi patitvā hatthapādādīnaṃ bhedavasena bhinnesupi bhijjantesupi bhedasaṅkīpi hutvā socati. Yathā ca puttehi puttimā, gosāmikopi tatheva navahākārehi gohi socati. Upadhī hi narassa socanāti yathā ca puttagāvo, evaṃ pañca kāmaguṇopadhīpi –

『『Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī』』ti. (su. ni. 773) –

Vuttanayena naraṃ socanti. Tasmā narassa socanā sokavatthukamevāti veditabbā. Na hi so socati, yo nirūpadhīti yassa pana catubbidhāpete upadhiyo natthi, so nirupadhi mahākhīṇāsavo kiṃ socissati, na socati devateti.

Nandatisuttavaṇṇanā niṭṭhitā.

  1. Natthiputtasamasuttavaṇṇanā

  2. Tatiye natthi puttasamaṃ pemanti virūpepi hi attano puttake suvaṇṇabimbakaṃ viya maññanti, mālāguḷe viya sīsādīsu katvā pariharamānā tehi ohaditāpi omuttikāpi gandhavilepanapatitā viya somanassaṃ āpajjanti. Tenāha – 『『natthi puttasamaṃ pema』』nti . Puttapemasamaṃ pemaṃ nāma natthīti vuttaṃ hoti. Gosamitaṃ dhananti gohi samaṃ godhanasamaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma natthi bhagavāti āha. Sūriyasamā ābhāti sūriyābhāya samā aññā ābhā nāma natthīti dasseti. Samuddaparamāti ye keci aññe sarā nāma, sabbe te samuddaparamā, samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakanidhānaṃ nāma natthi, bhagavāti.

Yasmā pana attapemena samaṃ pemaṃ nāma natthi. Mātāpitādayo hi chaḍḍetvāpi puttadhītādayo ca aposetvāpi sattā attānameva posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. (Yadā hi sattā dubbhikkhā honti), tathārūpe hi kāle hiraññasuvaṇṇādīni gomahiṃsādīnipi dhaññaggahaṇatthaṃ dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi. Sūriyādayo hi ekadesaṃyeva obhāsanti, paccuppannameva ca tamaṃ vinodenti. Paññā pana dasasahassimpi lokadhātuṃ ekappajjotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadīvāpi hotu talākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamuddo aṅgulipabbatemanamattampi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāya paṭigāthaṃ vadanto natthi attasamaṃ pemantiādimāhāti.

Natthiputtasamasuttavaṇṇanā niṭṭhitā.

  1. Khattiyasuttavaṇṇanā

1\166) 因此,由於幸福的存在,故稱為「這裡的幸福」。因緣法的存在,故稱為「存在」。五蘊因蘊根本的痛苦的存在,煩惱因墮落的痛苦的存在,造作因生的痛苦的存在。在這裡,慾望的束縛被指代。五種慾望的特質,因居住於世間的宮殿、華美的臥具、裝飾、戲劇等而存在,使人們感到歡喜和愉悅。因此,正如孩子和牛一樣,這些慾望的束縛也應被理解為使人愉悅的原因。因為他並不愉悅,若無慾望的束縛,若缺乏慾望的財富,貧窮、衣衫襤褸者,實在是不會感到愉悅。如此的眾生,無論是人類還是天神,又能有什麼可愉悅的呢? 聽到這些,佛陀思考:「這位天神祇是在痛苦的事物上感到愉悅,我將向她說明痛苦的本質。」就像通過果實的果實來比喻她的言辭,轉而宣說這首詩。這裡提到「因孩子而痛苦」是指通過出國等途徑,失去孩子時的痛苦,失去時的痛苦,現今的失去,失去的痛苦。無論是死亡的痛苦,還是被盜賊、國王抓住的痛苦,或是被敵人所傷的痛苦,都是在痛苦中。就像樹木、山峰等墜落時,手腳等因而破裂時的痛苦。正如因孩子而痛苦,牛主也因新生的牛而感到痛苦。慾望的束縛使人痛苦,正如孩子與牛一樣,五種慾望的束縛也是如此—— 「如果慾望的生物,因渴望而生; 這些慾望將會消逝,猶如被刺的痛苦。」(《善部》773)—— 如是所說,因而使人痛苦。因此,人的痛苦確實是痛苦的原因。因為沒有痛苦,若無任何的慾望的束縛,偉大的解脫者又何須痛苦呢?他並不痛苦,天神也是如此。 《無子相同經》註釋完畢。 3\ Natthiputtasamasuttavaṇṇanā 13\ 在第三部分,「沒有子女的愛」是指即使在醜陋中,父母也會認為自己的孩子如同金色的金屬一般,像花環一樣在頭上裝飾,因而感到愉悅。即使被摘下或被扔掉,或像香粉一樣灑下,也會因而感到愉悅。因此說:「沒有子女的愛。」子女的愛是指沒有與子女相同的愛。財富是指與牛相同的財富,沒有與牛相同的財富,佛陀如是說。光輝是指如同太陽一般,其他的光輝是指沒有與太陽相同的光輝。海洋的極致是指其他的水源,所有的水源都是海洋的極致,海洋是它們的頂點,沒有與海洋相同的水源,佛陀如是說。 因為與自我愛相同的愛是不存在的。父母即使拋棄子女,仍舊會撫養自己。財富與糧食是沒有相同的財富的。(當衆生遭遇饑荒時),在這樣的情況下,金銀等也會因糧食的擁有者而被帶走。智慧與光輝是沒有相同的光輝的。太陽等只會照耀某一部分,能夠驅散當下的黑暗。智慧能夠照亮十千個世界,甚至能夠消滅過去的黑暗。就如同雨水一般的聲音,河流等也是如此,聲音與雨水是沒有相同的聲音。雨水的聲音與大海相比,哪怕是微小的水流也不會被稱為水。因此,佛陀在迴應天神時說:「沒有與自我相同的愛。」 《無子相同經》註釋完畢。 4\ Khattiyasuttavaṇṇanā

  1. Catutthe khattiyo dvipadanti dvipadānaṃ rājā seṭṭho. Komārīti kumārikāle gahitā. Ayaṃ sesabhariyānaṃ seṭṭhāti vadati. Pubbajoti paṭhamaṃ jāto kāṇo vāpi hotu kuṇiādīnaṃ vā aññataro, yo paṭhamaṃ jāto, ayameva putto imissā devatāya vāde seṭṭho nāma hoti. Yasmā pana dvipadādīnaṃ buddhādayo seṭṭhā, tasmā bhagavā paṭigāthaṃ āha. Tattha kiñcāpi bhagavā sabbesaṃyeva apadādibhedānaṃ sattānaṃ seṭṭho, uppajjamāno panesa sabbasattaseṭṭho dvipadesuyeva uppajjati, tasmā sambuddho dvipadaṃ seṭṭhoti āha. Dvipadesu uppannassa cassa sabbasattaseṭṭhabhāvo appaṭihatova hoti. Ājānīyoti hatthī vā hotu assādīsu aññataro vā, yo kāraṇaṃ jānāti, ayaṃ ājānīyova catuppadānaṃ seṭṭhoti attho. Kūṭakaṇṇarañño guḷavaṇṇaasso viya. Rājā kira pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ sampatto, asso tīre ṭhatvā udakaṃ otarituṃ na icchati , rājā assācariyaṃ āmantetvā, 『『aho vata tayā asso sikkhāpito udakaṃ otarituṃ na icchatī』』ti āha. Ācariyo 『『susikkhāpito deva asso, etassa hi cittaṃ – 『sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā』ti, evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā』』ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāraṃ gato. Sussūsāti sussūsamānā. Kumārikāle vā gahitā hotu pacchā vā, surūpā vā virūpā vā, yā sāmikaṃ sussūsati paricarati toseti, sā bhariyānaṃ seṭṭhā. Assavoti āsuṇamāno. Jeṭṭho vā hi hotu kaniṭṭho vā, yo mātāpitūnaṃ vacanaṃ suṇāti, sampaṭicchati, ovādapaṭikaro hoti, ayaṃ puttānaṃ seṭṭho, aññehi sandhicchedakādicorehi puttehi ko attho devateti.

Khattiyasuttavaṇṇanā niṭṭhitā.

  1. Saṇamānasuttavaṇṇanā

  2. Pañcame ṭhite majjhanhiketi ṭhitamajjhanhike. Sannisīvesūti yathā phāsukaṭṭhānaṃ upagantvā sannisinnesu vissamamānesu. Ṭhitamajjhanhikakālo nāmesa sabbasattānaṃ iriyāpathadubbalyakālo. Idha pana pakkhīnaṃyeva vasena dassito. Saṇatevāti saṇati viya mahāviravaṃ viya muccati. Saṇamānameva cettha 『『saṇatevā』』ti vuttaṃ. Tappaṭibhāgaṃ nāmetaṃ. Nidāghasamayasmiñhi ṭhitamajjhanhikakāle catuppadagaṇesu ceva pakkhīgaṇesu ca sannisinnesu vātapūritānaṃ susirarukkhānañceva chiddaveṇupabbānañca khandhena khandhaṃ sākhāya sākhaṃ saṅghaṭṭayantānaṃ pādapānañca araññamajjhe mahāsaddo uppajjati . Taṃ sandhāyetaṃ vuttaṃ. Taṃ bhayaṃ paṭibhāti manti taṃ evarūpe kāle mahāaraññassa saṇamānaṃ mayhaṃ bhayaṃ hutvā upaṭṭhāti. Dandhapaññā kiresā devatā tasmiṃ khaṇe attano nisajjaphāsukaṃ kathāphāsukaṃ dutiyakaṃ alabhantī evamāha. Yasmā pana tādise kāle piṇḍapātapaṭikkantassa vivitte araññāyatane kammaṭṭhānaṃ gahetvā nisinnassa bhikkhuno anappakaṃ sukhaṃ uppajjati, yaṃ sandhāya vuttaṃ –

『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato』』ti. (dha. pa. 373) ca,

『『Purato pacchato vāpi, aparo ce na vijjati;

Atīva phāsu bhavati, ekassa vasato vane』』ti. (theragā. 537) ca;

Tasmā bhagavā dutiyaṃ gāthamāha. Tattha sā rati paṭibhāti manti yā evarūpe kāle ekakassa nisajjā nāma, sā rati mayhaṃ upaṭṭhātīti attho. Sesaṃ tādisamevāti.

Saṇamānasuttavaṇṇanā niṭṭhitā.

  1. Niddātandīsuttavaṇṇanā

  2. Chaṭṭhe niddāti, 『『abhijānāmahaṃ, aggivessana, gimhānaṃ pacchime māse niddaṃ okkamitā』』ti (ma. ni.

14) 在第四部分,王者是指兩足動物的王。年輕的女子是指在少女時期被捕獲的。她是說其他妻子之中的首位。前者是指第一次出生的,無論是盲眼或是其他的,若是第一次出生,他便是這位天神的首位兒子。由於兩足動物等的佛陀等是首位,因此佛陀說:「他是兩足動物中的首位。」在兩足動物中出生的他,作為所有眾生的首位,幾乎是不可阻擋的。這裡的「阿賈尼」是指大象或馬,或其他的動物,能知因緣的,意為他是四足動物中的首位。就像那位王者,準備從東門出發,前往聖地,抵達河邊時,馬停在岸邊不願下水,王者感嘆:「哎呀,真是奇怪,你的馬被訓練得如此好,竟然不願意下水!」老師說:「尊貴的馬已經被很好地訓練,因而它的心中想:『如果我下水,水會淹沒我,水會流入王的身體』。因此因你們的身體,因水的恐懼而不願下水,你們應抓住水草。」王者如是行事。馬迅速下水,游到對岸。聽見聲音,意為聽見聲音。無論是年長還是年幼,若能聽從父母的教誨,接受教誨,成為聽從教誨的人,他便是孩子中的首位。對於其他割席者等的孩子來說,何以為天神呢? 《王者經》註釋完畢。 5\ Saṇamānasuttavaṇṇanā 15\ 在第五部分,站在中間的意思是站在中間的時間。安靜地坐著,意為如同進入舒適的地方,坐著時感到不平穩。站在中間的時間是所有眾生的行動路徑的弱點。在這裡是指鳥類的情況。安靜地,意為像巨大的吼聲一樣釋放出來。這裡說的「安靜」是指安靜地。此處並非指相同的。處於熱季時,在站立的中間時間,四足動物和鳥類都在安靜地坐著,風吹過的細小樹木和被切斷的竹子,樹木與樹木相撞,樹木的根在叢林中發出巨大的聲響。因此說:「那種恐懼在那時存在。」在這樣的時刻,巨大的森林中的安靜,令我感到恐懼。愚鈍的天神在那一刻未能獲得安穩的談話,因而這樣說。因為在那樣的時刻,乞食迴避時,獨自坐在空曠的森林中,抓住根本修行,便會生起無量的快樂,這就是所說的—— 「進入空曠的房間,心中寧靜的比丘; 非人間的樂趣,正見法則的觀察。」(《法句經》373)及—— 「前後左右,若無他者; 極其安樂,獨自住在森林中。」(《長老歌》537)因此,佛陀唱出了第二首詩。在這裡的樂趣是指在這樣的時刻,獨自坐著的狀態,這樂趣在我面前。其餘的也是類似的。 《安靜的狀態經》註釋完畢。 6\ Niddātandīsuttavaṇṇanā 16\ 在第六部分,睡眠是指:「我知道,阿基維薩,夏天的最後一個月進入了睡眠。」

1.387) evarūpāya abyākataniddāya pubbabhāgāparabhāgesu sekhaputhujjanānaṃ sasaṅkhārikaakusale citte uppannaṃ thinamiddhaṃ. Tandīti aticchātātisītādikālesu uppannaṃ āgantukaṃ ālasiyaṃ. Vuttampi cetaṃ – 『『tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī』』ti (vibha. 857). Vijambhitāti kāyavijambhanā. Aratīti akusalapakkhā ukkaṇṭhitatā. Bhattasammadoti bhattamucchā bhattakilamatho. Vitthāro pana tesaṃ – 『『tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā』』tiādinā nayena abhidhamme āgatova. Etenāti etena niddādinā upakkilesena upakkiliṭṭho nivāritapātubhāvo. Nappakāsatīti na jotati, na pātubhavatīti attho. Ariyamaggoti lokuttaramaggo. Idhāti imasmiṃ loke. Pāṇinanti sattānaṃ. Vīriyenāti maggasahajātavīriyena. Naṃ paṇāmetvāti etaṃ kilesajātaṃ nīharitvā. Ariyamaggoti lokiyalokuttaramaggo. Iti maggeneva upakkilese nīharitvā maggassa visuddhi vuttāti.

Niddātandīsuttavaṇṇanā niṭṭhitā.

  1. Dukkarasuttavaṇṇanā

  2. Sattame duttitikkhanti dukkhamaṃ duadhivāsiyaṃ. Abyattenāti bālena. Sāmaññanti samaṇadhammo. Iminā devatā idaṃ dasseti – yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatipi saṭṭhipi vassāni dante abhidantamādhāya jivhāya tāluṃ āhaccapi cetasā cittaṃ abhiniggaṇhitvāpi ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ brahmacariyaṃ carantā sāmaññaṃ karonti. Taṃ bhagavā bālo abyatto kātuṃ na sakkotīti. Bahū hi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā maggādhigamāya paṭipannassa pubbabhāge bahū parissayāti dasseti.

Cittañce na nivārayeti yadi ayoniso uppannaṃ cittaṃ na nivāreyya, kati ahāni sāmaññaṃ careyya? Ekadivasampi na careyya. Cittavasiko hi samaṇadhammaṃ kātuṃ na sakkoti. Pade padeti ārammaṇe ārammaṇe. Ārammaṇañhi idha padanti adhippetaṃ. Yasmiṃ yasmiṃ hi ārammaṇe kileso uppajjati, tattha tattha bālo visīdati nāma. Iriyāpathapadampi vaṭṭati. Gamanādīsu hi yattha yattha kileso uppajjati, tattha tattheva visīdati nāma. Saṅkappānanti kāmasaṅkappādīnaṃ.

Kummo vāti kacchapo viya. Aṅgānīti gīvapañcamāni aṅgāni. Samodahanti samodahanto, samodahitvā vā. Manovitakketi manamhi uppannavitakke. Ettāvatā idaṃ dasseti – yathā kummo soṇḍipañcamāni aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjati, evamevaṃ bhikkhu manamhi uppannavitakke sake ārammaṇakapāle samodahaṃ mārassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjatīti. Anissitoti taṇhādiṭṭhinissayehi anissito hutvā. Aheṭhayānoti avihiṃsamāno. Parinibbutoti kilesanibbānena parinibbuto. Nūpavadeyya kañcīti yaṃkiñci puggalaṃ ācāravipattiādīsu yāya kāyaci maṅkuṃ kātukāmo hutvā na vadeyya, 『『kālena vakkhāmi no akālenā』』tiādayo pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena kāruññataṃ paṭicca vadeyyāti.

Dukkarasuttavaṇṇanā niṭṭhitā.

  1. Hirīsuttavaṇṇanā

1\387) 以這樣的未明瞭的睡眠為緣,出現在修行的普通人心中的是懈怠。懈怠是指在極熱、極冷等時節出現的外來的懈怠。對此也有這樣的說法:「什麼是懈怠?那懈怠是懈怠的狀態,懈怠的性質,懈怠的特徵。」(《分別論》857)。顫動是指身體的顫動。厭倦是指惡行的傾向。飢餓是指飢餓的狀態,飢餓的痛苦。更詳細的解釋是:「什麼是顫動?那是身體的顫動,顫動的狀態。」等內容在《阿毗達摩》中已有說明。因此,因這種睡眠等的障礙而被污染,顯現出被遮蔽的狀態。未顯現是指不照亮,不顯現的意思。聖道是指出世間的道路。這裡是指這個世間。眾生是指有情眾生。勇氣是指與道路相應的勇氣。將其拋棄是指將這些煩惱所生的狀態拋棄。聖道是指世間和出世間的道路。因此,因僅僅通過道路而去除障礙而說明了道路的清凈。 《未覺睡眠經》註釋完畢。 7\ Dukkarasuttavaṇṇanā 17\ 在第七部分,惡行的斷絕是痛苦的。未明瞭是指愚者。平等是指修行的法。通過這個,天神展示的是:那些智者的貴族子弟,即使在十年、二十年、六十年中,若能以舌頭觸碰牙齒,心中思維,依然能安坐在一個地方,享受一餐,過著清凈的梵行,便是平等的。佛陀說,愚者無法做到這樣的事。因為在這樣的平等中,通向聖道的許多聯繫,很多通向道路的成就,都是在開始時有很多的煩惱。 即使心中沒有阻止,若不善巧地生起的心無法阻止,那麼我在平等中能修行多少天?即使一天也無法修行。因為心的控制者無法修行。一步一步地,依賴於所緣。所緣在這裡是指所指的對象。無論在什麼所緣中,煩惱生起,愚者在那個地方就會沮喪。行動的路徑也會被阻礙。無論在哪個地方,煩惱生起,愚者在那個地方就會沮喪。意圖是指慾望的意圖等。 「如同龜」是指像烏龜那樣。肢體是指下巴等肢體。集聚是指聚集,聚集之後。心的思維是指心中生起的思維。至此,說明的是:如同龜在自己的殼中聚集身體,不給狼的下滑,聚集之後,便會遭遇到較少的壓迫;同樣,修行者在心中生起的思維,聚集於自己的所緣,不給魔的下滑,聚集之後,便會遭遇到較少的壓迫。無依靠是指因慾望和見解而無依靠。無傷害是指不傷害他人。涅槃是指因煩惱的解脫而達到的涅槃。若是不指責任何人,若有任何眾生在行為上有過失等,若想讓其受到傷害,而不說:「我會在合適的時間說,而不是在不合適的時間。」等五種法則在內心中保持著,因而依靠慈悲的心而說。 《艱難的經文註釋》完畢。 8\ Hirīsuttavaṇṇanā

  1. Aṭṭhame hirīnisedhoti hiriyā akusale dhamme nisedhetīti hirīnisedho. Koci lokasmiṃvijjatīti koci evarūpo vijjatīti pucchati. Yo nindaṃ apabodhatīti yo garahaṃ apaharanto bujjhati. Asso bhadro kasāmivāti yathā bhadro assājānīyo kasaṃ apaharanto bujjhati, patodacchāyaṃ disvā saṃvijjhanto viya kasāya attani nipātaṃ na deti, evameva yo bhikkhu bhūtassa dasaakkosavatthuno attani nipātaṃ adadanto nindaṃ apabodhati apaharanto bujjhati, evarūpo koci khīṇāsavo vijjatīti pucchati. Abhūtakkosena pana parimutto nāma natthi. Tanuyāti tanukā, hiriyā akusale dhamme nisedhetvā carantā khīṇāsavā nāma appakāti attho. Sadā satāti niccakālaṃ sativepullena samannāgatā. Antaṃ dukkhassa pappuyyāti vaṭṭadukkhassa koṭiṃ antabhūtaṃ nibbānaṃ pāpuṇitvā. Sesaṃ vuttanayamevāti.

Hirīsuttavaṇṇanā niṭṭhitā.

  1. Kuṭikāsuttavaṇṇanā

  2. Navame kacci te kuṭikāti ayaṃ devatā dasa māse antovasanaṭṭhānaṭṭhena mātaraṃ kuṭikaṃ katvā, yathā sakuṇā divasaṃ gocarapasutā rattiṃ kulāvakaṃ allīyanti, evamevaṃ sattā tattha tattha gantvāpi mātugāmassa santikaṃ āgacchanti, ālayavasena bhariyaṃ kulāvakaṃ katvā. Kulapaveṇiṃ santānakaṭṭhena putte santānake katvā, taṇhaṃ bandhanaṃ katvā, gāthābandhanena ime pañhe samodhānetvā bhagavantaṃ pucchi, bhagavāpissā vissajjento tagghātiādimāha. Tattha tagghāti ekaṃsavacane nipāto. Natthīti pahāya pabbajitattā vaṭṭasmiṃ vā puna mātukucchivāsassa dārabharaṇassa puttanibbattiyā vā abhāvato natthi.

Devatā 『『mayā sannāhaṃ bandhitvā guḷhā pañhā pucchitā, ayañca samaṇo pucchitamatteyeva vissajjesi, jānaṃ nu kho me ajjhāsayaṃ kathesi, udāhu ajānaṃ yaṃ vā taṃ vā mukhāruḷhaṃ kathesī』』ti cintetvā puna kintāhantiādimāha. Tattha kintāhanti kiṃ te ahaṃ. Athassā bhagavā ācikkhanto mātarantiādimāha. Sāhu teti gāthāya anumoditvā sampahaṃsitvā bhagavantaṃ vanditvā gandhamālādīhi pūjetvā attano devaṭṭhānameva gatāti.

Kuṭikāsuttavaṇṇanā niṭṭhitā.

  1. Samiddhisuttavaṇṇanā

18) 在第八部分,羞恥的拒絕是指以羞恥來拒絕惡法。是否在這個世界上存在這樣的事物?有人問到。誰是批評者,指責他人而覺醒。就像良好的馬,善於被訓練的馬,批評者在看到馬的影子時,像是被刺痛一般,不願意將馬的影子放入自己的身上;同樣地,若有比丘不將生物的十種批評放入自己的身上,拒絕批評而覺醒,這樣的人是否有可能成為解脫者?但若是因無分別的批評而解脫者則沒有。微小的羞恥是指微小的羞恥,拒絕惡法而行走的解脫者是指少數的意思。常常是指永恒的,持續不斷地具備著智慧。痛苦的盡頭是指經過輪迴的痛苦的盡頭,達到涅槃的境界。其餘的則是如先前所說的。 《羞恥經》註釋完畢。 9\ Kuṭikāsuttavaṇṇanā 19\ 在第九部分,是否有你的居所?這位天神因十個月的緣故,設立了母親的居所,像鳥類在白天覓食,夜晚聚集在一起,同樣地,眾生在那兒那兒去,聚集在母親的身邊,像是把妻子當作家庭的居所。以家族的名義,作為子女的後代,束縛慾望為鎖鏈,藉著詩句將這五個問題匯聚,向佛陀詢問,佛陀對此則回答:「你們應當知道。」在這裡「你們應當知道」是指單數的表達。沒有是指由於出家而無輪迴,或者因母親的子女而無存在。 天神說:「我被束縛而提問了這些隱秘的問題,而這位修行者在被問時僅僅回答了問題,他是否知道我的內心所想,或者他是否不知道我所說的事情。」思考之後,再次問:「你們應當知道。」佛陀說:「母親。」天神贊同,隨即以詩句表示贊同,禮敬佛陀,獻上花環等,便回到了自己的天界。 《居所經》註釋完畢。 10\ Samiddhisuttavaṇṇanā

  1. Dasame tapodārāmeti tapodassa tattodakassa rahadassa vasena evaṃ laddhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmuyyānehi ca samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā? Rājagahaṃ kira parivāretvā mahāpetaloko tiṭṭhati, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā kuthitā sandati. Vuttampi cetaṃ –

『『Yatāyaṃ, bhikkhave, tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti. Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī』』ti (pārā. 231).

Imassa pana ārāmassa abhimukhaṭṭhāne tato mahāudakarahado jāto, tassa vasenāyaṃ vihāro 『『tapodārāmo』』ti vuccati.

Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā 『『samiddhī』』tveva saṅkhaṃ gato. Gattāni parisiñcitunti padhānikatthero esa, balavapaccūse uṭṭhāyāsanā sarīraṃ utuṃ gāhāpetvā bahi saṭṭhihatthamatte mahācaṅkame aparāparaṃ caṅkamitvā 『『sedagahitehi gattehi paribhuñjamānaṃ senāsanaṃ kilissatī』』ti maññamāno gattāni parisiñcanatthaṃ sarīradhovanatthaṃ upasaṅkami. Ekacīvaro aṭṭhāsīti nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ hatthena gahetvā aṭṭhāsi.

Gattāni pubbāpayamānoti gattāni pubbasadisāni vodakāni kurumāno. Allasarīre pārutaṃ hi cīvaraṃ kilissati duggandhaṃ hoti, na cetaṃ vattaṃ. Thero pana vattasampanno, tasmā vatte ṭhitova nhāyitvā paccuttaritvā aṭṭhāsi. Tattha idaṃ nhānavattaṃ – udakatitthaṃ gantvā yattha katthaci cīvarāni nikkhipitvā vegena ṭhitakeneva na otaritabbaṃ, sabbadisā pana oloketvā vivittabhāvaṃ ñatvā khāṇugumbalatādīni vavatthapetvā tikkhattuṃ ukkāsitvā avakujja ṭhitena uttarāsaṅgacīvaraṃ apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvā sace sinnaṭṭhānaṃ atthi, pasāretabbaṃ. No ce atthi, saṃharitvā ṭhapetabbaṃ. Udakaṃ otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhāpentena saddaṃ akarontena nivattitvā āgatadisābhimukhena nimujjitabbaṃ, evaṃ cīvaraṃ rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjitvā nhānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ apārupitvāva ṭhātabbanti.

Theropi tathā nhāyitvā paccuttaritvā vigacchamānaudakaṃ kāyaṃ olokayamāno aṭṭhāsi. Tassa pakatiyāpi pāsādikassa paccūsasamaye sammā pariṇatāhārassa uṇhodakena nhātassa ativiya mukhavaṇṇo viroci, bandhanā pavuttatālaphalaṃ viya pabhāsampanno puṇṇacando viya taṅkhaṇavikasitapadumaṃ viya mukhaṃ sassirikaṃ ahosi, sarīravaṇṇopi vippasīdi. Tasmiṃ samaye vanasaṇḍe adhivatthā bhummadevatā pāsādikaṃ bhikkhuṃ olokayamānā samanaṃ niggahetuṃ asakkontī kāmapariḷāhābhibhūtā hutvā, 『『theraṃ palobhessāmī』』ti attabhāvaṃ uḷārena alaṅkārena alaṅkaritvā sahassavaṭṭipadīpaṃ pajjalamānā viya candaṃ uṭṭhāpayamānā viya sakalārāmaṃ ekobhāsaṃ katvā theraṃ upasaṅkamitvā avanditvāva vehāse ṭhitā gāthaṃ abhāsi. Tena vuttaṃ – 『『atha kho aññatarā devatā…pe… ajjhabhāsī』』ti.

20) 在第十部分,修行的居所是指因修行而得名的居所。根據傳說,位於維巴拉山下的地面上,有五十由旬的蛇宮,像天界一樣由寶石構成,圍繞著這個地方。那裡有巨大的水池,名為大水池,接著名為修行河流,流淌著熱水。為什麼會這樣呢?因為拉賈戈哈(今印度拉賈吉爾)被大地環繞,那裡有兩個巨大的鐵罐地獄,而這條修行河流正是從這兩者之間流出,因此它流淌著熱水。對此也有這樣的說法: 「比丘們,這條修行河流流淌著,熱得如同火焰,寒得如同冰冷,溫暖得如同溫水,潔白得如同清水,穩固得如同美麗的巨蟒,水面上蓮花盛開。並且,這條修行河流也流向兩個巨大的地獄,因此這條修行河流流淌著熱水。」(《大論》231)。 因此,這個修行的地方在大水池的正面,因而被稱為「修行的居所」。 「美好」是指那位長老的身相美好、莊嚴,因此被稱為「美好」。「身體的部分被塗抹」是指那位修行者,在強烈的午後,站起身來,身體被陽光照射,經過身心的清洗,走到外面,站在六十指的地方,反覆地行走,認為「被汗水浸濕的身體會感到厭倦」,因此走近身體的清洗。一個單衣是指穿上衣服,束縛身體,手中拿著衣服而站立。 「身體的部分被塗抹」是指身體的部分像以前一樣被水洗過。穿著的衣服若在身體上,便會感到厭倦,不會這樣。長老則是穿著衣服,因此站在衣服上而不洗澡。這裡的洗澡是指去水邊,隨意放下衣服,迅速地保持站立,四處觀察,知道周圍的環境,設定好其他的地方,三次抬起衣服,放下衣服,解開身體的束縛,將衣服放在身體的後面。如果沒有水袋,便坐在水邊,解開衣服的束縛;若有水的地方,便放下衣服。若沒有,便收起衣服放下。若在下水時,緩緩地浸入水中,發出聲音,迴轉到來時的方向,便能保持衣服的清潔。即使在抬起時發出聲音,緩緩地抬起,洗澡結束后,坐在水邊,解開衣服的束縛,站起身來,穿上整齊的衣服,束縛身體,衣服整齊地穿好。 長老也是如此,洗完澡后,站起身來,望著失去的水,站立不動。由於本身的美好,長老在早晨時,經過適當的飲食,沐浴在溫水中,面色紅潤,像被束縛的果實般光輝,像圓月般照耀,像盛開的蓮花般面容清新,身體的顏色也變得明亮。在那時,林中的地神,注視著美好的比丘,因被慾望所困擾,無法接近長老,心中想著:「我要引誘這位長老。」因此裝飾自己,像點燃千盞燈火,像升起明月,照亮整個修行的地方,接近長老,向他致敬,便吟唱了這首詩。於是說:「此時有一位天神……。」

Abhutvāti pañca kāmaguṇe aparibhuñjitvā. Bhikkhasīti piṇḍāya carasi. Mā taṃ kālo upaccagāti ettha kālo nāma pañcakāmaguṇapaṭisevanakkhamo daharayobbanakālo. Jarājiṇṇena hi obhaggena daṇḍaparāyaṇena pavedhamānena kāsasāsābhibhūtena na sakkā kāme paribhuñjituṃ. Iti imaṃ kālaṃ sandhāya devatā 『『mā taṃ kālo upaccagā』』ti āha. Tattha mā upaccagāti mā atikkami.

Kālaṃ vohaṃ na jānāmīti ettha voti nipātamattaṃ. Kālaṃ na jānāmīti maraṇakālaṃ sandhāya vadati. Sattānañhi –

『『Jīvitaṃ byādhi kālo ca, dehanikkhepanaṃ gati;

Pañcete jīvalokasmiṃ, animittā na nāyare』』.

Tattha jīvitaṃ tāva 『『ettakameva, na ito para』』nti vavatthānābhāvato animittaṃ. Kalalakālepi hi sattā maranti, abbuda-pesi-ghana-aḍḍhamāsa-ekamāsa-dvemāsa-temāsa-catumāsapañcamāsa…pe… dasamāsakālepi, kucchito nikkhantasamayepi, tato paraṃ vassasatassa antopi bahipi marantiyeva. Byādhipi 『『imināva byādhinā sattā maranti, na aññenā』』ti vavatthānābhāvato animitto. Cakkhurogenapi hi sattā maranti sotarogādīnaṃ aññatarenapi. Kālopi, 『『imasmiṃ yeva kāle maritabbaṃ, na aññasmi』』nti evaṃ vavatthānābhāvato animitto. Pubbaṇhepi hi sattā maranti majjhanhikādīnaṃ aññatarasmimpi. Dehanikkhepanampi, 『『idheva mīyamānānaṃ dehena patitabbaṃ, na aññatthā』』ti evaṃ vavatthānābhāvato animittaṃ. Antogāme jātānañhi bahigāmepi attabhāvo patati, bahigāmepi jātānaṃ antogāmepi. Tathā thalajānaṃ jale, jalajānaṃ thaleti anekappakārato vitthāretabbaṃ. Gatipi, 『『ito cutena idha nibbattitabba』』nti evaṃ vavatthānābhāvato animittā. Devalokato hi cutā manussesupi nibbattanti , manussalokato cutā devalokādīnaṃ yattha katthaci nibbattantīti evaṃ yante yuttagoṇo viya gatipañcake loko samparivattati. Tassevaṃ samparivattato 『『imasmiṃ nāma kāle maraṇaṃ bhavissatī』』ti imaṃ maraṇassa kālaṃ vohaṃ na jānāmi.

Channo kālo na dissatīti ayaṃ kālo mayhaṃ paṭicchanno avibhūto na paññāyati. Tasmāti yasmā ayaṃ kālo paṭicchanno na paññāyati, tasmā pañca kāmaguṇe abhutvāva bhikkhāmi. Mā maṃ kālo upaccagāti ettha samaṇadhammakaraṇakālaṃ sandhāya 『『kālo』』ti āha. Ayañhi samaṇadhammo nāma pacchime kāle tisso vayosīmā atikkantena obhaggena daṇḍaparāyaṇena pavedhamānena kāsasāsābhibhūtena na sakkā kātuṃ. Tadā hi na sakkā hoti icchiticchitaṃ buddhavacanaṃ vā gaṇhituṃ, dhutaṅgaṃ vā paribhuñjituṃ, araññavāsaṃ vā vasituṃ, icchiticchitakkhaṇe samāpattiṃ vā samāpajjituṃ, padabhāṇa-sarabhaññadhammakathā-anumodanādīni vā kātuṃ, taruṇayobbanakāle panetaṃ sabbaṃ sakkā kātunti ayaṃ samaṇadhammakaraṇassa kālo mā maṃ upaccagā, yāva maṃ nātikkamati, tāva kāme abhutvāva samaṇadhammaṃ karomīti āha.

Pathaviyaṃpatiṭṭhahitvāti sā kira devatā – 『『ayaṃ bhikkhu samaṇadhammakaraṇassa kālaṃ nāma katheti, akālaṃ nāma katheti, sahetukaṃ katheti sānisaṃsa』』nti ettāvatāva there lajjaṃ paccupaṭṭhāpetvā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññamānā gāravajātā ākāsā oruyha pathaviyaṃ aṭṭhāsi, taṃ sandhāyetaṃ vuttaṃ. Kiñcāpi pathaviyaṃ ṭhitā, yena panatthena āgatā, punapi tameva gahetvā daharo tvantiādimāha. Tattha susūti taruṇo. Kāḷakesoti suṭṭhu kāḷakeso. Bhadrenāti bhaddakena. Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so bhadrena yobbanena samannāgato nāma na hoti. Yo pana abhirūpo hoti dassanīyo pāsādiko sabbasampattisampanno, yaṃ yadeva alaṅkāraparihāraṃ icchati, tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato nāma hoti. Thero ca uttamarūpasampanno, tena naṃ evamāha.

Abhutvāti是不被五種慾望所支配。比丘們,你們在乞討。不要讓時間降臨於你們,這裡的時間是指五種慾望的享受能力,正值青春年華。因衰老和衰退的影響,因懲罰的緣故,因被束縛而震動,無法享受慾望。因此,天神說:「不要讓時間降臨於你們。」這裡的「不要降臨」是指不要超越。 「我不知道時間」在這裡的「我」是個別的稱謂。「不知道時間」是指死亡的時間。眾生的生存中: 「生命、疾病和時間,身體的消逝是去處; 這五者在生存的世界中,皆無形象。」 這裡的生命是指「僅此而已,不能再多」,因此是無形象的。即使在死亡的時刻,眾生也會死去,無論是被困在水中,還是在半個月、一個月、兩個月、三個月、四個月、五個月……直到十個月的時刻,甚至在肚子里出生的那一刻,之後一百年後也會死去。疾病也是如此,「眾生因這一疾病而死去,而不是其他的」,因此是無形象的。眼病的眾生也會死去,耳病等其他病癥也會如此。時間也是如此,「在這個時間必須死去,而不是其他時間」,因此是無形象的。即使在早晨,眾生也會死去,甚至在中午等其他時間。身體的消逝也是如此,「在這裡必定會死去,而不是其他地方」,因此是無形象的。出生在內陸的眾生,外陸的身相也會消逝,外陸出生的眾生也會在內陸消逝。如此,陸地的生物在水中,水中的生物在陸地上,因多種原因而被擴充套件。去處也是如此,「從這裡去世后將會再生於此」,因此是無形象的。天界的眾生去世后也會轉生為人,人的去世也會轉生為天界等,眾生在何處何時轉生,便如同流轉的五個世界。因此,因這樣的流轉,「在這個時間必定會死去」,我不知道這個死亡的時間。 「被遮蔽的時間不可見」是指這個時間對我而言是被遮蔽的,無法顯現。因此,因而不被五種慾望所支配而乞討。不要讓時間降臨於我,這裡是指修行的時間。因為這個修行的法在最後的時刻,超過了三種年齡的界限,因衰老和懲罰的影響,無法進行。因此,那時不可能再接受佛陀的教誨,無法享用修行,無法住在森林中,無法在想要的時刻進入禪定,無法進行步伐、講法、讚歎等,然而在青春年華時,這一切皆可做到,因此修行的時間不要降臨於我,只要不超越我,我便會不被慾望所支配而修行。 「站在大地上」是指那位天神:「這位比丘談論的是修行的時間,談論的是不合時宜的時間,談論的是有原因的時間和有利益的時間。」因此,長老感到羞愧,像大梵天一樣,像火焰一樣,因而降臨于大地。對此如此說。儘管站在大地上,但因某種原因而來到這裡,再次提及年輕時的事情。這裡的「年輕」是指年輕的。因而是指非常年輕。善良是指美好的。確實,有些年輕人也會是盲人,或是其他的缺陷者,然而那人因美好的青春而不被稱為年輕。那位美麗的,令人注目的,莊嚴的,擁有一切財富的人,若想要任何裝飾,便如同裝飾的天神一般行走,這樣的人因美好的青春而被稱為年輕。長老也因擁有卓越的容貌而如此說。

Anikkīḷitāvīkāmesūti kāmesu akīḷitakīḷo abhuttāvī, akatakāmakīḷoti attho. Mā sandiṭṭhikaṃ hitvāti yebhuyyena hi tā adiṭṭhasaccā avītarāgā aparacittavidūniyo devatā bhikkhū dasapi vassāni vīsatimpi…pe… saṭṭhimpi vassāni parisuddhaṃ akhaṇḍaṃ brahmacariyaṃ caramāne disvā – 『『ime bhikkhū mānusake pañca kāmaguṇe pahāya dibbe kāme patthayantā samaṇadhammaṃ karontī』』ti saññaṃ uppādenti, ayampi tattheva uppādesi. Tasmā mānusake kāme sandiṭṭhike, dibbe ca kālike katvā evamāha.

Na kho ahaṃ, āvusoti, āvuso, ahaṃ sandiṭṭhike kāme hitvā kālike kāme na anudhāvāmi na patthemi na pihemi. Kalikañca kho ahaṃ, āvusoti ahaṃ kho, āvuso, kālikaṃ kāmaṃ hitvā sandiṭṭhikaṃ lokuttaradhammaṃ anudhāvāmi. Iti thero cittānantaraṃ aladdhabbatāya dibbepi mānusakepi pañca kāmaguṇe kālikāti akāsi, cittānantaraṃ laddhabbatāya lokuttaradhammaṃ sandiṭṭhikanti. Pañcakāmaguṇesu samohitesupi sampannakāmassāpi kāmino cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjati. Cakkhudvāre iṭṭhārammaṇaṃ anubhavitukāmena hi cittakārapotthakārarūpakārādayo pakkosāpetvā, 『『idaṃ nāma sajjethā』』ti vattabbaṃ hoti. Etthantare anekakoṭisatasahassāni cittāni uppajjitvā nirujjhanti. Atha pacchā taṃ ārammaṇaṃ sampāpuṇāti . Sesadvāresupi eseva nayo. Sotāpattimaggānantaraṃ pana sotāpattiphalameva uppajjati, antarā aññassa cittassa vāro natthi. Sesaphalesupi eseva nayoti.

So tamevatthaṃ gahetvā kālikā hi, āvusotiādimāha. Tattha kālikāti vuttanayena samohitasampattināpi kālantare pattabbā. Bahudukkhāti pañca kāmaguṇe nissāya pattabbadukkhassa bahutāya bahudukkhā. Taṃvatthukasseva upāyāsassa bahutāya bahupāyāsā. Ādīnavo ettha bhiyyoti pañca kāmaguṇe nissāya laddhabbasukhato ādīnavo bhiyyo, dukkhameva bahutaranti attho. Sandiṭṭhiko ayaṃ dhammoti ayaṃ lokuttaradhammo yena yena adhigato hoti, tena tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Attano phaladānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha ariyamaggadhammo, so attano pavattisamanantarameva phalaṃ detīti attho. 『『Ehi passa imaṃ dhamma』』nti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayaṃ arahatīti opaneyyiko. Sabbehi ugghaṭitaññūādīhi viññūhi 『『bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho』』ti attani attani veditabboti paccattaṃ veditabbo viññūhīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi.

Anikkīḷitāvīkāmesūti是在慾望中不被玩弄,意指不被五種慾望所支配。不要讓可見的事物超越,因為大多數那些未見的真實,未斷慾望的、精通他人心智的天神比丘們,經過十年、二十年……直至六十年,觀察到「這些比丘們捨棄人間的五種慾望,渴望天界的享受,修行于聖道」,因此產生了這樣的認知,這也是在此產生的。因此,捨棄人間的慾望,轉向天界的享受。 「我並非如此,朋友」,朋友,我捨棄了可見的慾望,而不追求暫時的慾望。實際上,我,朋友,捨棄了暫時的慾望,追求可見的超越法。於是,長老因未獲得心的安寧而說,天界與人間的五種慾望都是短暫的;因獲得心的安寧而說,超越的法是可見的。即使在五種慾望的聚合中,甚至對於擁有慾望的眾生,因心的渴望而無法滿足。因眼睛的緣故,想要體驗可欲的對象,便會產生心的障礙,如「此事應該被接受」。在此之間,產生了數以千萬計的心而消失。然後,才會獲得那個對象。其他的感官也是如此。在進入流果道后,只有流果的結果會出現,其他心沒有間隔。其他果位也是如此。 因此,他在此處說到暫時的,朋友。這裡的「暫時」是指根據所說的聚合的財富而應獲得的。因五種慾望所引起的痛苦,因痛苦的多樣性而應獲得。因此處的痛苦而引起的多重痛苦。因五種慾望而引起的痛苦更甚,痛苦的多樣性更為顯著。因此,這裡的痛苦是更為顯著的。可見的法是指這個超越的法,任何獲得的,皆應當被觀察,因而應當被親自見到。根據自己的果報,因而無時間,因而是無時間的。這裡的無時間是指,若有高尚的法,便會在其行為發生后立即給予果報。「來,看看這個法」,因此轉向「來看看」的指引是值得的。無論是被火焚燒的衣物,還是頭部,若因修行而注重于自己的心,便是值得關注的。所有的智者,若能明白「我的道路已被培育,果已獲得,滅盡已親證」,便應當在自身中被理解。此處是概述,詳細內容請見《清凈道》。

1.146 ādayo) dhammānussativaṇṇanāyaṃ vutto.

Idāni sā devatā andho viya rūpavisesaṃ therena kathitassa atthe ajānantī kathañca bhikkhūtiādimāha. Tattha kathañcātipadassa 『『kathañca bhikkhu kālikā kāmā vuttā bhagavatā, kathaṃ bahudukkhā, kathaṃ bahupāyāsā』』ti? Evaṃ sabbapadehi sambandho veditabbo.

Navoti aparipuṇṇapañcavasso hi bhikkhu navo nāma hoti, pañcavassato paṭṭhāya majjhimo, dasavassato paṭṭhāya thero. Aparo nayo – aparipuṇṇadasavasso navo, dasavassato paṭṭhāya majjhimo, vīsativassato paṭṭhāya thero. Tesaṃ ahaṃ navoti vadati.

Navopi ekacco sattaṭṭhavassakāle pabbajitvā dvādasaterasavassāni sāmaṇerabhāveneva atikkanto cirapabbajito hoti, ahaṃ pana acirapabbajitoti vadati. Imaṃ dhammavinayanti imaṃ dhammañca vinayañca. Ubhayampetaṃ sāsanasseva nāmaṃ. Dhammena hettha dve piṭakāni vuttāni, vinayena vinayapiṭakaṃ, iti tīhi piṭakehi pakāsitaṃ paṭipattiṃ adhunā āgatomhīti vadati.

Mahesakkhāhīti mahāparivārāhi. Ekekassa hi devarañño koṭisatampi koṭisahassampi parivāro hoti, te attānaṃ mahante ṭhāne ṭhapetvā tathāgataṃ passanti. Tattha amhādisānaṃ appesakkhānaṃ mātugāmajātikānaṃ kuto okāsoti dasseti.

Mayampiāgaccheyyāmāti idaṃ sā devatā 『『sacepi cakkavāḷaṃ pūretvā parisā nisinnā hoti, mahatiyā buddhavīthiyā satthu santikaṃ gantuṃ labhatī』』ti ñatvā āha. Puccha bhikkhu, puccha bhikkhūti thirakaraṇavasena āmeḍitaṃ kataṃ.

Akkheyyasaññinoti ettha 『『devo, manusso, gahaṭṭho, pabbajito, satto, puggalo, tisso, phusso』』tiādinā nayena akkheyyato sabbesaṃ akkhānānaṃ sabbāsaṃ kathānaṃ vatthubhūtato pañcakkhandhā 『『akkheyyā』』ti vuccanti. 『『Satto naro poso puggalo itthī puriso』』ti evaṃ saññā etesaṃ atthīti saññino, akkheyyesveva saññinoti akkheyyasaññino, pañcasu khandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ patiṭṭhitāti pañcasu khandhesu aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, mūḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibaddho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hoti. Akkheyyaṃ apariññāyāti pañcakkhandhe tīhi pariññāhi aparijānitvā. Yogamāyanti maccunoti maccuno yogaṃ payogaṃ pakkhepaṃ upakkhepaṃ upakkamaṃ abbhantaraṃ āgacchanti, maraṇavasaṃ gacchantīti attho. Evamimāya gāthāya kālikā kāmā kathitā.

Pariññāyāti ñātapariññā, tīraṇapariññā, pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha katamā ñātapariññā? Pañcakkhandhe parijānāti – 『『ayaṃ rūpakkhandho, ayaṃ vedanākkhandho, ayaṃ saññākkhandho, ayaṃ saṅkhārakkhandho, ayaṃ viññāṇakkhandho, imāni tesaṃ lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī』』ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā pañcakkhandhe tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi. Ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena pañcasu khandhesu chandarāgaṃ pajahati. Ayaṃ pahānapariññā.

Akkhātāraṃ na maññatīti evaṃ tīhi pariññāhi pañcakkhandhe parijānitvā khīṇāsavo bhikkhu akkhātāraṃ puggalaṃ na maññati. Akkhātāranti kammavasena kāraṇaṃ veditabbaṃ, akkhātabbaṃ kathetabbaṃ puggalaṃ na maññati, na passatīti attho . Kinti akkhātabbanti? 『『Tisso』』ti vā 『『phusso』』ti vā evaṃ yena kenaci nāmena vā gottena vā pakāsetabbaṃ. Tañhi tassa na hotīti taṃ tassa khīṇāsavassa na hoti. Yena naṃ vajjāti yena naṃ 『『rāgena ratto』』ti vā 『『dosena duṭṭho』』ti vā 『『mohena mūḷho』』ti vāti koci vadeyya, taṃ kāraṇaṃ tassa khīṇāsavassa natthi.

1.146 ādayo) 在此提到的法的記憶。 現在,那位天神像盲人一樣,不明白長老所說的具體內容,便問:「比丘們,究竟如何?」在此,如何理解「如何比丘提到的黑暗慾望,如何有許多痛苦,如何有許多煩惱?」因此,所有的內容應當被理解為相關。 「新」的意思是指未滿五年的比丘,五年之後成為中級比丘,十年之後成為長老。另一種說法是,未滿十年的比丘是新比丘,十年之後成為中級比丘,二十年之後成為長老。對於他們,我稱之為新比丘。 新比丘有時在七十歲時出家,經過十二到十三年,便成為長期出家者,而我則稱自己為短期出家。這個法和戒律是指這個法和戒律。兩者都是教法的名稱。根據法的內容,這裡提到兩個經典,戒律則是戒律經典,因此通過這三部經典,現今的修行是如此。 「偉大的隨侍」是指有眾多隨扈的天王。每位天王都有成千上萬的隨侍,他們在偉大的地方安置自己,得以見到如來。在那裡,向我們這些微不足道的母親種族,何來機會呢? 「我們也許會來」,這位天神說:「如果填滿了輪迴,眾生坐下,便能在偉大的佛道上前往師的面前。」因此,問比丘,問比丘們,便是爲了堅定。 「被稱為可見者」,在這裡是指「天神、眾生、家庭主、出家人、眾生、個體、三者、觸者」等等,因此被稱為可見者的所有人,所有的談論都是基於五蘊的存在,稱為「可見者」。「眾生、男人、個體、女人、男人」這樣的稱謂是指這些的意義,因此可見者是指可見者的,五蘊中有眾生個體等的稱謂。可見者的存在是基於五蘊的八種形式。因而,因貪慾而存在,因瞋恚而存在,因愚癡而存在,因執著而存在,因分別而存在,因束縛而存在,因懷疑而存在,因輕浮而存在。可見者是不被理解的,因而未被五蘊所理解。因緣而生的死亡是指死亡的因緣,因而進入死亡的狀態。 因此,這樣的慾望被稱為黑暗的慾望。 「被理解」是指對三種理解的認識,分別是親屬的理解、解脫的理解和捨棄的理解。這裡的親屬理解是指五蘊的理解:「這是色蘊,這是受蘊,這是想蘊,這是行蘊,這是識蘊,這些是它們的特徵、味道、存在的基礎。」這就是親屬理解。解脫的理解又是什麼呢?通過這樣的理解,五蘊被理解為無常、苦、無我等三十四種特徵。這就是解脫的理解。捨棄的理解又是什麼呢?通過這樣的理解,依靠最高的道,捨棄五蘊中的貪慾。這就是捨棄的理解。 「被稱為可見者」是指通過這三種理解,五蘊被理解為無常的,已滅的比丘不認為自己是可見者。可見者是指因緣而生的,因而被稱為可見者的個體,未被看到的意思。那可見者是什麼呢?是指「天神」或「觸者」等等,任何以某種名稱或種族被揭示的。因而對於他而言並不存在。對於他而言沒有什麼因緣,比如「因貪而貪」、「因恨而恨」、「因癡而癡」等等,若有人這樣說,這樣的因緣對他而言並不存在。

Sace vijānāsi vadehīti sace evarūpaṃ khīṇāsavaṃ jānāsi, 『『jānāmī』』ti vadehi. No ce jānāsi, atha 『『na jānāmī』』ti vadehi. Yakkhāti devataṃ ālapanto āha. Iti imāya gāthāya sandiṭṭhiko navavidho lokuttaradhammo kathito. Sādhūti āyācanatthe nipāto.

Yo maññatīti yo attānaṃ 『『ahaṃ samo』』ti vā 『『visesī』』ti vā 『『nihīno』』ti vā maññati. Etena 『『seyyohamasmī』』tiādayo tayo mānā gahitāva. Tesu gahitesu nava mānā gahitāva honti. So vivadetha tenāti so puggalo teneva mānena yena kenaci puggalena saddhiṃ – 『『kena maṃ tvaṃ pāpuṇāsi, kiṃ jātiyā pāpuṇāsi, udāhu gottena, kulapadesena, vaṇṇapokkharatāya, bāhusaccena, dhutaguṇenā』』ti evaṃ vivadeyya. Iti imāyapi upaḍḍhagāthāya kālikā kāmā kathitā.

Tīsu vidhāsūti tīsu mānesu. 『『Ekavidhena rūpasaṅgaho』』tiādīsu (dha. sa. 584) hi koṭṭhāso 『『vidho』』ti vutto. 『『Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī』』tiādīsu (saṃ. ni. 1.95) ākāro. 『『Tisso imā, bhikkhave, vidhā. Katamā tisso ? Seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā』』tiādīsu (saṃ. ni. 5.162) māno 『『vidhā』』ti vutto. Idhāpi mānova. Tena vuttaṃ 『『tīsu vidhāsūti tīsu mānesū』』ti. Avikampamānoti so puggalo etesu saṅkhepato tīsu , vitthārato navasu mānesu na kampati, na calati. Samo visesīti na tassa hotīti tassa pahīnamānassa khīṇāsavassa 『『ahaṃ sadiso』』ti vā 『『seyyo』』ti vā 『『hīno』』ti vā na hotīti dasseti. Pacchimapadaṃ vuttanayameva. Iti imāyapi upaḍḍhagāthāya navavidho sandiṭṭhiko lokuttaradhammo kathito.

Pahāsisaṅkhanti, 『『paṭisaṅkhā yoniso āhāraṃ āhāretī』』tiādīsu (saṃ. ni. 4.120, 239) paññā 『『saṅkhā』』ti āgatā. 『『Atthi te koci gaṇako vā muddiko vā saṅkhāyako vā, yo pahoti gaṅgāya vālukaṃ gaṇetu』』nti (saṃ. ni.

Sace vijānāsi vadehīti,如果你知道這樣的已滅盡者,就說「我知道」。如果你不知道,就說「我不知道」。在談論天神時,便如此說道。因此,通過這首詩歌,講述了可見的九種超越法。善哉,意指請求的意義。 「誰自認為」,指的是自認為「我與他相同」或「我更為特殊」或「我更為卑微」。通過這個,便抓住了「我更好」等三種自我觀念。在這些被抓住的觀念中,便有九種觀念被抓住。於是,便可爭論:「你憑什麼找到我?是憑什麼種姓找到我,還是憑什麼家族、種族、膚色、知識、修行的品質?」如此爭論。因此,通過這段詩歌,講述了黑暗的慾望。 「在三種觀念中」,指的是三種自我觀念。在「通過一種方式的色的集合」等等中,便提到「觀念」。「如何稱讚有戒的人,如何稱讚有智慧的人」等等,便是這種形式。「這三種,比丘們,觀念是什麼?哪三種呢?『我更好』的觀念,『我相同』的觀念,『我更卑微』的觀念」,在這些中,便提到「觀念」。在這裡也是如此。因此說「在三種觀念中」。 「穩固不動」,指的是那位眾生在這三種觀念中,簡要地在這九種觀念中不動搖、不動搖。他不認為自己是相同的、或更好的、或更卑微的,這顯示了他已捨棄的觀念。後面的內容是提到的意義。因此,通過這段詩歌,講述了可見的九種超越法。 「被稱為思考者」,在這裡是指「深思熟慮地收集食物」等等,智慧被稱為「思考」。「你是否有任何會計師、計算者、或思考者,能夠在恒河的沙子上進行計數?」

4.410) ettha gaṇanā. 『『Saññānidānā hi papañcasaṅkhā』』tiādīsu (su. ni. 880) koṭṭhāso. 『『Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā』』ti (dha. sa. 1313-1315) ettha paṇṇatti 『『saṅkhā』』ti āgatā. Idhāpi ayameva adhippetā. Pahāsi saṅkhanti padassa hi ayamevattho – ratto duṭṭho mūḷho iti imaṃ paṇṇattiṃ khīṇāsavo pahāsi jahi pajahīti.

Na vimānamajjhagāti navabhedaṃ tividhamānaṃ na upagato. Nivāsaṭṭhena vā mātukucchi 『『vimāna』』nti vuccati, taṃ āyatiṃ paṭisandhivasena na upagacchītipi attho. Anāgatatthe atītavacanaṃ. Acchecchīti chindi. Chinnaganthanti cattāro ganthe chinditvā ṭhitaṃ. Anīghanti niddukkhaṃ. Nirāsanti nittaṇhaṃ. Pariyesamānāti olokayamānā. Nājjhagamunti na adhigacchanti na vindanti na passanti. Vattamānatthe atītavacanaṃ. Idha vā huraṃ vāti idhaloke vā paraloke vā. Sabbanivesanesūti tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsā, iti imesupi sabbesu sattanivesanesu evarūpaṃ khīṇāsavaṃ kāyassa bhedā uppajjamānaṃ vā uppannaṃ vā na passantīti attho. Imāya gāthāya sandiṭṭhikaṃ lokuttaradhammameva kathesi.

Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa khvāhaṃ, bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti. Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti iminā dasakusalakammapathakāraṇaṃ satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasaṃhitanti iminā attakilamathānuyogo paṭisiddho. Iti devatā 『『ubho ante vivajjetvā kāraṇehi satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite ājānāmi bhagavā』』ti vadati.

Aṭṭhaṅgikamaggavasena pana ayaṃ nayo – tasmiṃ kira ṭhāne mahatī dhammadesanā ahosi. Desanāpariyosāne devatā yathāṭhāne ṭhitāva desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikaṃ maggaṃ dassentī evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti maggasampayuttakaṃ cittaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanto gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā vāyāmasatisamādhayo gahitā. Sampajānotipadena sammādiṭṭhisammāsaṅkappā. Kāme pahāya, dukkhaṃ na sevethātipadadvayena antadvayavajjanaṃ. Iti ime dve ante anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ, ājānāmi bhagavāti vatvā tathāgataṃ gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti.

Samiddhisuttavaṇṇanā niṭṭhitā.

Nandanavaggo dutiyo.

  1. Sattivaggo

  2. Sattisuttavaṇṇanā

4.410) 這裡提到的是計數。「因緣的觀念確實是繁雜的」在此提到的內容。「那些法的觀念是相同的」在此提到的定義「觀念」。在這裡也是如此,意指相同的含義。因「色、貪、愚」等而有的定義,已滅盡者捨棄了這些,捨棄、放下。 「未進入天界」指的是未進入九種不同的天界。由於居住的地方或母親的子宮被稱為「天界」,因此不應進入那種生存。關於未來的,使用過去的表達。「切斷」意指割斷。「被割斷的」是指四種束縛被割斷而存在。「無痛苦」是指沒有痛苦。「無渴望」是指沒有渴望。「在尋找」是指觀察。「不下去」是指不達到、不找到、不見到。正在進行的,使用過去的表達。「在此或彼」是指在這個世界或另一個世界。關於所有的生存,包括三種存在、四種生道、五種去處、七種意識的狀態、九種生存狀態,因此在這些所有的生存中,已滅盡者在身體的分解中產生或出現的都不見。通過這首詩歌,講述了可見的超越法。 聽到這首詩,天神也理解了其意義,因此因這個原因說:「我正是如此。」在這裡,「不做惡」是指通過十善道的方式來解釋,也可以通過八正道來解釋。通過十善道,便是四種口德被抓住。「心」是指三種心德被抓住。「身體」或任何行為是指三種身體德被抓住。這些便是十善法。通過捨棄慾望,便是拒絕對欲樂的追求。通過「有覺知、明瞭」,便是抓住十善法的原因。通過「不要追求痛苦」便是拒絕自我折磨的追求。因此,天神說:「在兩個極端中,因有覺知和明瞭,與你們談論的十善法,我知道。」 通過八正道的方式,這個法則是:在那地方有偉大的法教。在教導結束后,天神如常站立,依教導的內容傳遞智慧,建立在流果的果位上,顯示出他所獲得的八正道。這裡的「言語」是指正語被抓住,而「心」則不是指心。通過「身體」或任何行為是指正業被抓住,而生計則因言語的緣故被抓住。通過「覺知」是指精進、覺知、定的結合。通過「明瞭」則是指正見、正思維。通過「捨棄慾望,拒絕痛苦」的兩種表達,便是兩極的拒絕。因此,你們談論的中道,因而我知道如來,之後以花環等供養如來,繞行而去。 《善利經》註釋完畢。 《南丹經》第二。 《七經》 《七經註釋》

  1. Sattivaggassa paṭhame sattiyāti desanāsīsametaṃ. Ekatokhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma; heṭṭhā ṭhatvā uddhaṃmukhaṃ dinno ummaṭṭho nāma; aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma; seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharasallo duttikiccho antodoso antopubbalohitova hoti , pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ niharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇāti. Paribbajeti vihareyya.

Imāya gāthāya kiṃ katheti? Yathā sattiyā omaṭṭho puriso sallubbahana-vaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati. Yathā ca ḍayhamāno matthake ādittasīso tassa nibbāpanatthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati, evameva bhikkhu kāmarāgaṃ pahānāya sato appamatto hutvā vihareyya bhagavāti kathesi.

Atha bhagavā cintesi – imāya devatāya upamā tāva daḷhaṃ katvā ānītā, atthaṃ pana parittakaṃ gahetvā ṭhitā, punappunaṃ kathentīpi hesā kāmarāgassa vikkhambhanapahānameva katheyya. Yāva ca kāmarāgo maggena na samugghāṭiyati, tāva anubaddhova hoti. Iti tameva opammaṃ gahetvā paṭhamamaggavasena desanaṃ vinivaṭṭetvā desento dutiyaṃ gāthamāha. Tassattho purimānusāreneva veditabboti. Paṭhamaṃ.

  1. Phusatisuttavaṇṇanā

  2. Dutiye nāphusantaṃ phusatīti kammaṃ aphusantaṃ vipāko na phusati, kammameva vā aphusantaṃ kammaṃ na phusati. Kammañhi nākaroto kariyati. Phusantañca tatophuseti kammaṃ phusantaṃ vipāko phusati, kammameva vā phusati. Kammañhi karoto kariyati. Tasmā phusantaṃ phusati, appaduṭṭhapadosinanti yasmā na aphusantaṃ phusati, phusantañca phusati, ayaṃ kammavipākānaṃ dhammatā, tasmā yo 『『appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassā』』ti evaṃ vutto appaduṭṭhapadosī puggalo, taṃ puggalaṃ kammaṃ phusantameva kammaṃ phusati, vipāko vā phusati. So hi parassa upaghātaṃ kātuṃ sakkoti vā mā vā, attā panānena catūsu apāyesu ṭhapito nāma hoti. Tenāha bhagavā – 『『tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto』』ti. Dutiyaṃ.

  3. Jaṭāsuttavaṇṇanā

在《七經》第一節中,講述的是「七」的教導。通過單一的根源而有的意義。被擊打的意思。因為有四種打擊,分別是被擊打、被拋棄、被打斷、被放下。在那裡,向下的打擊被稱為被擊打;向上的打擊被稱為被拋棄;像釘子一樣被打斷的被稱為被打斷;其餘的都被稱為被放下。在這個地方,抓住的是被擊打的意思。因為它總是非常堅硬,難以忍受,像刺一樣,困難重重,內心的痛苦如同內在的血液,無法忍受,因而停留在外表。想要去除內心的痛苦者,必須與其結合,向下施加壓力,便會遭遇死亡或僅僅是死亡的痛苦。若想流浪或居住。 這首詩歌講述了什麼呢?就像爲了七的緣故,被擊打的人開始努力,付出行動,努力向前。就像被火焚燒的頭頂,開始努力以求滅火,付出行動,努力向前,修行者應當以警覺、不放鬆的心態來修行,正如佛陀所說。 於是,佛陀思考:這位天神的比喻已然堅固,而意義卻是微小的,反覆講述也只是講述對慾望的克制與捨棄。只要慾望不通過道路被克服,它便會持續存在。因此,佛陀抓住這個比喻,通過第一種道路的教導,停止講述,便說出第二句詩。其意義應當通過前面的內容來理解。第一。 關於「觸」的教導 在第二節中,若不觸及,便是指未觸及的行為,果報不觸及,行為本身也未觸及。因為行為是未做的,便會被執行。若觸及,果報便會觸及,行為也會觸及。因為行為是被做的,便會被執行。因此,觸及的便會觸及,因為未觸及的不會觸及,觸及的便會觸及,這就是行為果報的法則。因此,誰說「未觸及的人的行為是惡的,清凈的人的行為是無害的」,如是說的未觸及的惡人,便是那人,行為便會觸及,果報也會觸及。他確實能夠對他人施加傷害,或不施加傷害,而自己則被安置在四種惡道之中。因此,佛陀說:「那無知者遭遇惡果,正如細微的塵埃被風吹散。」第二。 關於「發」的教導

  1. Tatiye antojaṭāti gāthāyaṃ jaṭāti taṇhāya jāliniyā adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. Sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāva-paraattabhāvesu ajjhattikāyatana-bāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. Yasmā ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi. Gotamāti bhagavantaṃ gottena ālapati. Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.

Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha. Tattha sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito sīlaṃ ārabhanto na 『『aññaṃ puṭṭho aññaṃ kathetī』』ti veditabbo. Jaṭāvijaṭakassa hi patiṭṭhādassanatthamettha sīlaṃ kathitaṃ.

Naroti satto. Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā. Cittaṃ paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno. Cittasīsena hettha aṭṭha samāpattiyo kathitā, paññānāmena vipassanā. Ātāpīti vīriyavā. Vīriyañhi kilesānaṃ ātāpanaparitāpanaṭṭhena 『『ātāpo』』ti vuccati, tadassa atthīti ātāpī. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatoti attho. Iminā padena pārihāriyapaññaṃ dasseti. Pārihāriyapaññā nāma 『『ayaṃ kālo uddesassa, ayaṃ kālo paripucchāyā』』tiādinā nayena sabbattha kārāpitā pariharitabbapaññā. Imasmiñhi pañhābyākaraṇe tikkhattuṃ paññā āgatā. Tattha paṭhamā jātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā.

Soimaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu. Yathā nāma puriso pathaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evamevaṃ sīle patiṭṭhāya samādhisilāyaṃ sunisitaṃ vipassanāpaññāsatthaṃ vīriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbampi taṃ attano santāne patitaṃ taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti.

Ettāvatā sekhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ dassento yesantiādimāha. Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna jaṭāya vijaṭanokāsaṃ dassento yattha nāmañcātiādimāha. Tattha nāmanti cattāro arūpino khandhā. Paṭighaṃ rūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo gahito, rūpasaññāvasena rūpabhavo. Tesu dvīsu gahitesu arūpabhavo gahitova hoti bhavasaṅkhepenāti. Etthesā chijjate jaṭāti ettha tebhūmakavaṭṭassa pariyādiyanaṭṭhāne esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayaṃ attho dassito hoti. Tatiyaṃ.

  1. Manonivāraṇasuttavaṇṇanā

  2. Catutthe yato yatoti pāpato vā kalyāṇato vā. Ayaṃ kira devatā 『『yaṃkiñci kusalādibhedaṃ lokiyaṃ vā lokuttaraṃ vā mano, taṃ nivāretabbameva, na uppādetabba』』nti evaṃladdhikā . Sa sabbatoti so sabbato. Atha bhagavā – 『『ayaṃ devatā aniyyānikakathaṃ katheti, mano nāma nivāretabbampi atthi bhāvetabbampi, vibhajitvā namassā dassessāmī』』ti cintetvā dutiyagāthaṃ āha. Tattha na mano saṃyatattamāgatanti, yaṃ vuttaṃ 『『na sabbato mano nivāraye』』ti, kataraṃ taṃ mano, yaṃ taṃ sabbato na nivāretabbanti ce. Mano saṃyatattaṃ āgataṃ, yaṃ mano yattha saṃyatabhāvaṃ āgataṃ, 『『dānaṃ dassāmi, sīlaṃ rakkhissāmī』』tiādinā nayena uppannaṃ, etaṃ mano na nivāretabbaṃ, aññadatthu brūhetabbaṃ vaḍḍhetabbaṃ. Yato yato ca pāpakanti yato yato akusalaṃ uppajjati, tato tato ca taṃ nivāretabbanti. Catutthaṃ.

  3. Arahantasuttavaṇṇanā

在第三節中,關於「內在的束縛」的詩句,意指慾望的束縛。因為它在色法等所緣中,因反覆的生起而被稱為「束縛」,如同藤蔓的枝條。它的內在生起,內外的生起被稱為內在的束縛。因而,這樣生起的束縛被稱為被束縛的眾生。就像藤蔓等被束縛的生物,因慾望的束縛,所有的眾生都被束縛,因而被限制的意思。由於如此被束縛,因此我問你,佛陀,誰能解開這個束縛?誰能解開這個如此纏繞的束縛? 於是,佛陀在解釋這個問題時說:「建立在戒律上。」在這裡,建立在四種純凈的戒律上。佛陀在被問及束縛與解開時,開始談論戒律,不能被理解為「被問及的與被講述的不同」。因為談論戒律的目的是爲了說明束縛與解開的關係。 「人」指的是眾生。「有智慧的人」是指因業而生的智慧。心與智慧都在修習,修習正定與正觀。這裡提到的八種定是通過心的智慧來講述的,而智慧則通過正觀來講述。「精進」是指有力的。因為精進是爲了克服煩惱的,因而被稱為「熱」。因此,精進是其意義所在。「警覺」是指智慧的警覺,因而被稱為警覺。通過這個詞,顯示出有必要保持警覺的智慧。所謂的保持警覺的智慧,是指「這個時刻是授課的時刻,這個時刻是提問的時刻」,以此類推,處處都應保持警覺。在這個問題的解答中,智慧三次到達。第一次是出生的智慧,第二次是正觀的智慧,第三次是所有事務的智慧。 「誰能解開這個束縛」,指的是那位修行者具備戒等的修行者。就像一個人在大地上穩固地立著,舉起堅固的柱子,能夠解開巨大的藤蔓,修行者應當建立在戒律上,穩固於正定的基礎上,憑藉正觀的智慧,努力地將所有的慾望束縛解開,切斷並徹底放下。 到此為止,講述了修行者的基礎,現在展示出已滅盡者的狀態,因而說出「是的」。通過展示已滅盡者的狀態,再次展示出束縛的解開,講述「沒有名稱」等等。在那裡,名稱指的是四種無色的聚合。反對是指色的意識,這裡是指因反對而有的慾望的生起,因色的意識而有的色的生起。在這兩者中,因無色的生起而生的生存是被抓住的。因此,在這裡,束縛被切斷,因而在涅槃中被切斷,徹底消失,這就是所展示的意義。第三。 關於「心的障礙」的教導 在第四節中,所說的「從何而來」是指善或惡。這裡的天神說:「無論是世俗的或超越的善,都是應當被阻止的,不應當生起。」因此,這個「所有」是指所有的。於是,佛陀說:「這位天神在講述不應當被阻止的事,心是有應當被阻止的,也有應當被培養的,我將分開來說明。」因此,第二句詩說:「心並非總是被約束的。」所說的「心並非總是被阻止」,是指「心不是總是被阻止的」。心是被約束的,心在何處被約束,因而生起「我將施捨,守護戒律」等等,這個心是應當被阻止的,其他的地方應當被提升和增長。無論何處生起的惡,都是應當被阻止的。第四。 關於「阿羅漢」的教導

  1. Pañcame katāvīti catūhi maggehi katakicco. Ahaṃ vadāmīti ayaṃ devatā vanasaṇḍavāsinī, sā āraññakānaṃ bhikkhūnaṃ 『『ahaṃ bhuñjāmi, ahaṃ nisīdāmi, mama patto, mama cīvara』』ntiādikathāvohāraṃ sutvā cintesi – 『『ahaṃ ime bhikkhū 『khīṇāsavā』ti maññāmi, khīṇāsavānañca nāma evarūpā attupaladdhinissitakathā hoti, na hoti nu kho』』ti jānanatthaṃ evaṃ pucchati.

Sāmaññanti lokaniruttiṃ lokavohāraṃ. Kusaloti khandhādīsu kusalo. Vohāramattenāti upaladdhinissitakathaṃ hitvā vohārabhedaṃ akaronto 『『ahaṃ, mamā』』ti vadeyya. 『『Khandhā bhuñjanti, khandhā nisīdanti, khandhānaṃ patto, khandhānaṃ cīvara』』nti hi vutte vohārabhedo hoti, na koci jānāti. Tasmā evaṃ avatvā lokavohārena voharatīti.

Atha devatā – 『『yadi diṭṭhiyā vasena na vadati, mānavasena nu kho vadatī』』ti cintetvā puna yo hotīti pucchi. Tattha mānaṃ nu khoti so bhikkhu mānaṃ upagantvā mānavasena vadeyya nu khoti. Atha bhagavā – 『『ayaṃ devatā khīṇāsavaṃ samānaṃ viya karotī』』ti cintetvā, 『『khīṇāsavassa navavidhopi māno pahīno』』ti dassento paṭigāthaṃ āha. Tattha vidhūpitāti vidhamitā. Mānaganthassāti mānā ca ganthā ca assa. Maññatanti maññanaṃ. Tividhampi taṇhā-diṭṭhi-māna-maññanaṃ so vītivatto, atikkantoti attho. Sesaṃ uttānatthamevāti. Pañcamaṃ.

  1. Pajjotasuttavaṇṇanā

  2. Chaṭṭhe puṭṭhunti pucchituṃ. Kathaṃ jānemūti kathaṃ jāneyyāma. Divārattinti divā ca rattiñca. Tattha tatthāti yattha yattheva pajjalito hoti, tattha tattha. Esā ābhāti esā buddhābhā. Katamā pana sāti? Ñāṇāloko vā hotu pītiāloko vā pasādāloko vā dhammakathāāloko vā, sabbopi buddhānaṃ pātubhāvā uppanno āloko buddhābhā nāma. Ayaṃ anuttarā sabbaseṭṭhā asadisāti. Chaṭṭhaṃ.

  3. Sarasuttavaṇṇanā

  4. Sattame kuto sarā nivattantīti ime saṃsārasarā kuto nivattanti, kiṃ āgamma nappavattantīti attho. Na gādhatīti na patiṭṭhāti. Atoti ato nibbānato. Sesaṃ uttānatthamevāti. Sattamaṃ.

  5. Mahaddhanasuttavaṇṇanā

  6. Aṭṭhame nidhānagataṃ muttasārādi mahantaṃ dhanametesanti mahaddhanā. Suvaṇṇarajatabhājanādi mahābhogo etesanti mahābhogā. Aññamaññābhigijjhantīti aññamaññaṃ abhigijjhanti patthenti pihenti. Analaṅkatāti atittā apariyattajātā. Ussukkajātesūti nānākiccajātesu anuppannānaṃ rūpādīnaṃ uppādanatthāya uppannānaṃ anubhavanatthāya ussukkesu. Bhavasotānusārīsūti vaṭṭasotaṃ anusarantesu. Anussukāti avāvaṭā. Agāranti mātugāmena saddhiṃ gehaṃ. Virājiyāti virājetvā. Sesaṃ uttānamevāti. Aṭṭhamaṃ.

  7. Catucakkasuttavaṇṇanā

  8. Navame catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha cakkanti adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Puṇṇanti asucipūraṃ. Lobhena saṃyutanti taṇhāya saṃyuttaṃ. Kathaṃ yātrā bhavissatīti etassa evarūpassa sarīrassa kathaṃ niggamanaṃ bhavissati, kathaṃ mutti parimutti samatikkamo bhavissatīti pucchati. Naddhinti upanāhaṃ, pubbakāle kodho, aparakāle upanāhoti evaṃ pavattaṃ balavakodhanti attho. Varattanti 『『chetvā naddhi varattañca, sandānaṃ sahanukkama』』nti gāthāya (dha. pa. 398; su. ni. 627) taṇhā varattā, diṭṭhi sandānaṃ nāma jātaṃ. Idha pana pāḷiniddiṭṭhe kilese ṭhapetvā avasesā 『『varattā』』ti veditabbā, iti kilesavarattañca chetvāti attho. Icchā lobhanti ekoyeva dhammo icchanaṭṭhena icchā, lubbhanaṭṭhena lobhoti vutto. Paṭhamuppattikā vā dubbalā icchā, aparāparuppattiko balavā lobho. Aladdhapatthanā vā icchā, paṭiladdhavatthumhi lobho. Samūlaṃ taṇhanti avijjāmūlena samūlakaṃ taṇhaṃ. Abbuyhāti aggamaggena uppāṭetvā. Sesaṃ uttānamevāti. Navamaṃ.

  9. Eṇijaṅghasuttavaṇṇanā

在第五節中,所說的「已做」的意思是通過四種道路完成的。我說:「這位天神是住在森林中的,她聽到僧侶們的談話說:『我享用, 我坐下,我的缽,我的袈裟』等,於是思考:『我認為這些僧侶是「已滅盡者」,而「已滅盡者」的確有這樣的關於自身的認知,是否真的如此』。」 「普遍」是指世俗的語言。 「善」是指在五蘊等方面的善。 「僅僅是語言」的意思是放下關於自我存在的說法,若說「我,我的」,便會形成語言的分裂。因為若說「蘊在享用,蘊在坐下,蘊的缽,蘊的袈裟」,便會形成語言的分裂,而無人知曉。因此,因而如此,便以世俗的語言來交談。 於是,天神思考:「如果不根據見解來說話,那麼是否是以人類的身份來說話?」再問:「那是什麼?」在這裡,是否是指僧侶因自我而說話。於是,佛陀思考:「這位天神似乎在像已滅盡者一樣行事。」因此,佛陀說:「已滅盡者的九種自我感受已然消失。」在這裡,消失是指被消除。自我感受是指自我與感受。認為是指自我認為。三種慾望、見解、自我認為的束縛已然超越,剩下的則是顯而易見的。第五。 在第六節中,問到「如何知曉?」如何知曉呢?白天與夜晚。那裡到處都是,在哪裡,哪裡都有光明。這個光明是指佛的光明。那是什麼呢?可能是知識的光明,歡喜的光明,安樂的光明,法的光明,所有的光明都因佛的顯現而生。這個光明是無上的,所有中最為卓越的。第六。 在第七節中,問到「從何而來,涅槃的水流從何而來?」意指這些輪迴之水從何處迴流,何以不流動。並不是沉重的,意指不穩定的。涅槃是指從此處而去。剩下的則是顯而易見的。第七。 在第八節中,所說的「財富」是指藏有寶藏的財富,如珍珠、金銀等。那些是富有的。彼此相互渴望,彼此渴求。未裝飾的,是指未被裝飾的,未被約束的。對於各種事務的未出現,因而產生的慾望與經歷。隨著生的流轉,因而跟隨輪迴的流轉。未被約束是指不被束縛。與母親同住,指的是與家人同住。因而顯露出。剩下的則是顯而易見的。第八。 在第九節中,所說的「四輪」是指四種行走的方式。行走的方式在這裡是指輪的意思。九道是指九個出入口。滿是污垢。因貪慾而束縛。問道:「這類身體的出行將如何進行,如何得以解脫?」流動是指因憎恨而生的,初期的憤怒,後期的怨恨,因而形成強烈的憤怒。勝過是指「切斷後不再流動的,因而生起的」,如同那句詩所說(《法句經》398;《增支部》627),慾望被勝過,見解則因而生起。在這裡,若不考慮經文中的煩惱,剩下的應被理解為「被勝過」,因此切斷煩惱。慾望是唯一的法,因渴望而有的慾望,因貪慾而有的慾望。初次的慾望是微弱的,後來的慾望則是強烈的。未得的慾望是渴望,已得的慾望則是貪慾。因無明而生的慾望是根本的。通過大乘的道路而生。剩下的則是顯而易見的。第九。 關於「蛇腿」的教導。

  1. Dasame eṇijaṅghanti eṇimigassa viya suvaṭṭitajaṅghaṃ. Kisanti athūlaṃ samasarīraṃ. Atha vā ātapena milātaṃ mālāgandhavilepanehi anupabrūhitasarīrantipi attho. Vīranti vīriyavantaṃ. Appāhāranti bhojane mattaññutāya mitāhāraṃ, vikālabhojanapaṭikkhepavasena vā parittāhāraṃ. Alolupanti catūsu paccayesu loluppavirahitaṃ. Rasataṇhāpaṭikkhepo vā esa. Sīhaṃvekacaraṃ nāganti ekacaraṃ sīhaṃ viya, ekacaraṃ nāgaṃ viya. Gaṇavāsino hi pamattā honti, ekacarā appamattā, tasmā ekacarāva gahitāti. Paveditāti pakāsitā kathitā. Etthāti etasmiṃ nāmarūpe. Pañcakāmaguṇavasena hi rūpaṃ gahitaṃ, manena nāmaṃ, ubhayehi pana avinibhuttadhamme gahetvā pañcakkhandhādivasenapettha bhummaṃ yojetabbanti. Dasamaṃ.

Sattivaggo tatiyo.

  1. Satullapakāyikavaggo

  2. Sabbhisuttavaṇṇanā

在第十節中,所說的「蛇腿」是指如同被蛇纏繞的腿。輕盈是指輕巧的身體。或者是因烈日而融化的,因花香的塗抹而未被遮蔽的身體。勇敢是指有勇氣的人。少食是指飲食適度,知曉節制,或因拒絕在非時段進食而少食。無貪是指在四種供給中不貪婪。慾望的拒絕也是如此。像獅子獨行的,像獨行的龍一樣,獨行的獅子,獨行的龍。聚居的人往往放縱,而獨行的人則少有放縱,因此獨行的人被認為是值得重視的。顯露是指被闡明和講述。在這裡,是指在這個名與色中。因為以五欲的美為基礎,色被抓住,名則以心為基礎,而兩者未被分割的法則被抓住,因而應當在這裡與五蘊等相結合。第十。 第三節《七經》結束。 關於《普遍的教導》的章節。 provided by EasyChat

  1. Satullapakāyikavaggassa paṭhame satullapakāyikāti sataṃ dhammaṃ samādānavasena ullapetvā sagge nibbattāti satullapakāyikā. Tatridaṃ vatthu – sambahulā kira samuddavāṇijā nāvāya samuddaṃ pakkhandiṃsu. Tesaṃ khittasaravegena gacchantiyā nāvāya sattame divase samuddamajjhe mahantaṃ uppātikaṃ pātubhūtaṃ, mahāūmiyo uṭṭhahitvā nāvaṃ udakassa pūrenti. Nāvāya nimujjamānāya mahājano attano attano devatānaṃ nāmāni gahetvā āyācanādīni karonto paridevi. Tesaṃ majjhe eko puriso – 『『atthi nu kho me evarūpe bhaye patiṭṭhā』』ti āvajjento attano parisuddhāni saraṇāni ceva sīlāni ca disvā yogī viya pallaṅkaṃ ābhujitvā nisīdi. Tamenaṃ itare sabhayakāraṇaṃ pucchiṃsu. So tesaṃ kathesi – 『『ambho ahaṃ nāvaṃ abhirūhanadivase bhikkhusaṅghassa dānaṃ datvā saraṇāni ceva sīlāni ca aggahesiṃ, tena me bhayaṃ natthī』』ti. Kiṃ pana sāmi etāni aññesampi vattantīti? Āma vattantīti tena hi amhākampi dethāti. So te manusse sataṃ sataṃ katvā satta koṭṭhāse akāsi, tato pañcasīlāni adāsi. Tesu paṭhamaṃ jaṅghasataṃ gopphakamatte udake ṭhitaṃ aggahesi, dutiyaṃ jāṇumatte, tatiyaṃ kaṭimatte, catutthaṃ nābhimatte, pañcamaṃ thanamatte, chaṭṭhaṃ galappamāṇe, sattamaṃ mukhena loṇodake pavisante aggahesi. So tesaṃ sīlāni datvā – 『『aññaṃ tumhākaṃ paṭisaraṇaṃ natthi, sīlameva āvajjethā』』ti ugghosesi. Tāni sattapi jaṅghasatāni tattha kālaṃ katvā āsannakāle gahitasīlaṃ nissāya tāvatiṃsabhavane nibbattiṃsu, tesaṃ ghaṭāvaseneva vimānāni nibbattiṃsu. Sabbesaṃ majjhe ācariyassa yojanasatikaṃ suvaṇṇavimānaṃ nibbatti, avasenāni tassa parivārāni hutvā sabbaheṭṭhimaṃ dvādasayojanikaṃ ahosi. Te nibbattakkhaṇeyeva kammaṃ āvajjentā ācariyaṃ nissāya sampattilābhaṃ ñatvā, 『『gacchāma tāva, dasabalassa santike amhākaṃ ācariyassa vaṇṇaṃ katheyyāmā』』ti majjhimayāmasamanantare bhagavantaṃ upasaṅkamiṃsu, tā devatā ācariyassa vaṇṇabhaṇanatthaṃ ekekaṃ gāthaṃ abhāsiṃsu.

Tattha sabbhirevāti paṇḍitehi, sappurisehi eva. Ra-kāro padasandhikaro. Samāsethāti saha nisīdeyya. Desanāsīsameva cetaṃ, sabbairiyāpathe sabbhireva saha kubbeyyāti attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo pana na kenaci saddhiṃ kātabbo, mittasanthavo buddha-paccekabuddha-buddhasāvakehi saha kātabbo. Idaṃ sandhāyetaṃ vuttaṃ. Satanti buddhādīnaṃ sappurisānaṃ. Saddhammanti pañcasīladasasīlacatusatipaṭṭhānādibhedaṃ saddhammaṃ, idha pana pañcasīlaṃ adhippetaṃ. Seyyo hotīti vaḍḍhi hoti. Na pāpiyoti lāmakaṃ kiñci na hoti. Nāññatoti vālikādīhi telādīni viya aññato andhabālato paññā nāma na labbhati, tilādīhi pana telādīni viya sataṃ dhammaṃ ñatvā paṇḍitameva sevanto bhajanto labhatīti. Sokamajjheti sokavatthūnaṃ sokānugatānaṃ vā sattānaṃ majjhagato na socati bandhulamallasenāpatissa upāsikā viya, pañcannaṃ corasatānaṃ majjhe dhammasenāpatissa saddhivihāriko saṃkiccasāmaṇero viya ca.

在第十一節中,所說的「普遍的教導」是指通過大量的法而生的,因而生於天界的普遍教導。這裡的背景是——許多海商乘坐船隻出海。他們在第七天,因被海浪沖擊而在海中顯現出巨大的波浪,巨大的浪潮涌起,填滿了船隻。被淹沒的船隻中,眾人各自呼喊著自己的神靈的名字,進行祈求等,感到悲傷。在他們當中,有一個人思考:「我是否能在這種恐懼中站穩?」他看到自己純凈的依靠和戒律,像修行者一樣,盤腿坐下。其他人便問他恐懼的原因。他對他們講述:「朋友們,我在登船的那天,向比丘僧團施捨了供養,並接受了戒律,因此我沒有恐懼。」那麼,朋友們,這些事情是否也發生在其他人身上呢?「是的,的確發生。」於是他把他們分成一百一百,分成七個部分,然後給了五戒。在這些中,第一戒是指在水面上站立的腳,第二戒是指膝蓋,第三戒是指腰部,第四戒是指肚子,第五戒是指肩膀,第六戒是指脖子,第七戒是指嘴巴,進入鹹水中。他在給予他們戒律后大聲宣告:「你們沒有其他的依靠,唯有戒律可依!」那七百個腳在那時經過了時間,因而依靠戒律而生於天界,因而因果關係而生的天宮也隨之而生。在所有人當中,顯現出一座有一百由黃金建造的天宮,因而圍繞著他的一切都成爲了十二由閻浮提的最上層。就在他們生起的剎那,思考著因果,因而知道了因果的利益,便說:「我們去吧,向十力者的身邊,向我們的老師講述他的美德。」於是,在中間的夜晚,他們靠近佛陀,天神們為講述老師的美德而各自吟唱一首詩。 在這裡,所有的都是指智者和善人。字母「ra」是指詞語的連線。合而爲一是指坐在一起。此處是指講法的意義,在所有的行動中,所有的都應當一起努力。努力是指去做。彼此的友誼是指朋友之間的友誼。而慾望的友誼則不應與任何人建立,朋友之間的友誼應與佛、獨覺佛和佛的弟子建立。這裡是指此事。真實是指佛等善人的真實。正法是指五戒、十戒、四念處等的正法,此處指五戒。更好的是指增進。不壞的是指沒有任何的惡。也沒有其他的,像沙子等的油等,智慧不會從盲目和愚昧中獲得,而是通過了解一百法而獲得智慧的人,因而追隨智者。處於悲傷之中的是指那些在悲傷的事物中的眾生,他們不感到悲傷,像善良的信士,或在五百賊的中間,像有法的信士,像有信心的修行者。

Ñātimajjhe virocatīti ñātigaṇamajjhe saṃkiccatherassa saddhivihāriko adhimuttakasāmaṇero viya sobhati. So kira therassa bhāgineyyo hoti, atha naṃ thero āha – 『『sāmaṇera, mahallakosi jāto, gaccha, vassāni pucchitvā ehi, upasampādessāmi ta』』nti. So 『『sādhū』』ti theraṃ vanditvā pattacīvaramādāya coraaṭaviyā orabhāge bhaginigāmaṃ gantvā piṇḍāya cari, taṃ bhaginī disvā vanditvā gehe nisīdāpetvā bhojesi. So katabhattakicco vassāni pucchi. Sā 『『ahaṃ na jānāmi, mātā me jānātī』』ti āha. Atha so 『『tiṭṭhatha tumhe, ahaṃ mātusantikaṃ gamissāmī』』ti aṭaviṃ otiṇṇo. Tamenaṃ dūratova corapuriso disvā corānaṃ ārocesi. Corā 『『sāmaṇero kireko aṭaviṃ otiṇṇo, gacchatha naṃ ānethā』』ti āṇāpetvā ekacce 『『mārema na』』nti āhaṃsu, ekacce vissajjemāti. Sāmaṇero cintesi – 『『ahaṃ sekho sakaraṇīyo, imehi saddhiṃ mantetvā sotthimattānaṃ karissāmī』』ti corajeṭṭhakaṃ āmantetvā, 『『upamaṃ te, āvuso, karissāmī』』ti imā gāthā abhāsi –

『『Ahu atītamaddhānaṃ, araññasmiṃ brahāvane;

Ceto kūṭāni oḍḍetvā, sasakaṃ avadhī tadā.

『『Sasakañca mataṃ disvā, ubbiggā migapakkhino;

Ekarattiṃ apakkāmuṃ, 『akiccaṃ vattate idha』.

『『Tatheva samaṇaṃ hantvā, adhimuttaṃ akiñcanaṃ;

Addhikā nāgamissanti, dhanajāni bhavissatī』』ti.

『『Saccaṃ kho samaṇo āha, adhimutto akiñcano;

Addhikā nāgamissanti, dhanajāni bhavissati.

『『Sace paṭipathe disvā, nārocessasi kassaci;

Tava saccamanurakkhanto, gaccha bhante yathāsukha』』nti.

So tehi corehi vissajjito gacchanto ñātayopi disvā tesampi na ārocesi. Atha te anuppatte corā gahetvā viheṭhayiṃsu, uraṃ paharitvā paridevamānañcassa mātaraṃ corā etadavocuṃ –

『『Kiṃ te hoti adhimutto, udare vasiko asi;

Puṭṭhā me amma akkhāhi, kathaṃ jānemu taṃ maya』』nti.

『『Adhimuttassa ahaṃ mātā, ayañca janako pitā;

Bhaginī bhātaro cāpi, sabbeva idha ñātayo.

『『Akiccakārī adhimutto, yaṃ disvā na nivāraye;

Etaṃ kho vattaṃ samaṇānaṃ, ariyānaṃ dhammajīvinaṃ.

『『Saccavādī adhimutto, yaṃ disvā na nivāraye;

Adhimuttassa suciṇṇena, saccavādissa bhikkhuno;

Sabbeva abhayaṃ pattā, sotthiṃ gacchantu ñātayo』』ti.

Evaṃ te corehi vissajjitā gantvā adhimuttaṃ āhaṃsu –

『『Tava tāta suciṇṇena, saccavādissa bhikkhuno;

Sabbeva abhayaṃ pattā, sotthiṃ paccāgamamhase』』ti.

Tepi pañcasatā corā pasādaṃ āpajjitvā adhimuttassa sāmaṇerassa santike pabbajiṃsu. So te ādāya upajjhāyassa santikaṃ gantvā paṭhamaṃ attanā upasampanno pacchā te pañcasate attano antevāsike katvā upasampādesi. Te adhimuttatherassa ovāde ṭhitā sabbe aggaphalaṃ arahattaṃ pāpuṇiṃsu. Imamatthaṃ gahetvā devatā 『『sataṃ saddhammamaññāya ñātimajjhe virocatī』』ti āha.

Sātatanti satataṃ sukhaṃ vā ciraṃ tiṭṭhantīti vadati. Sabbāsaṃ voti sabbāsaṃ tumhākaṃ. Pariyāyenāti kāraṇena. Sabbadukkhā pamuccatīti, na kevalaṃ seyyova hoti, na ca kevalaṃ paññaṃ labhati, sokamajjhe na socati, ñātimajjhe virocati, sugatiyaṃ nibbattati, ciraṃ sukhaṃ tiṭṭhati, sakalasmā pana vaṭṭadukkhāpi muccatīti. Paṭhamaṃ.

  1. Maccharisuttavaṇṇanā

在第十二節中,所說的「在親屬中顯現」是指在親屬的聚會中,像是修行者般的有決心的沙門,像是長老的弟子般光輝照耀。此人似乎是長老的親屬,長老便對他說:「沙門,你年紀大了,去吧,問問歲數,然後再來,我將為你授戒。」於是他向長老致敬,取了袈裟,走向村莊,開始乞食。當他看到他的親屬時,便向他們致敬,讓他們在家中坐下並供養他。他在用完食物后詢問歲數。她說:「我不知道,我的母親知道。」於是他便說:「你們留在這裡,我要去母親那裡。」他走入森林。遠處的強盜看到他,便向同伴報告:「沙門似乎在森林中,去抓住他。」於是他們命令道:「抓住他,別殺了他。」有些人說:「放了他吧。」沙門思考:「我是修行者,我應與這些人商量以確保安全。」於是他向強盜的首領說道:「我將給你一個比喻。」並吟唱了以下的詩句: 「曾經在過去的某個時刻,在森林中的梵天處; 我曾在心中挖掘,曾經獵殺小兔子。 「看到小兔子被殺,驚慌的野獸們; 我們在一夜之間逃走,『在這裡沒有事可做』。 「同樣地,殺了沙門,心中無所依靠; 更高的龍將會到來,財富將會隨之而來。」 「這位沙門所說的確實如此,心中無所依靠; 更高的龍將會到來,財富將會隨之而來。 「如果你在路上看到,誰也不會逃走; 你所說的真實,去吧,尊者,隨意而行。」 他被這些強盜放走,離去時看到親屬們也沒有向他們報告。隨後,強盜們抓住他,打了他,痛苦地哭泣,強盜們對他的母親說道: 「你那心中無所依靠的人,是否在肚子里; 問我母親,告訴我,我該如何知道你。」 「我就是心中無所依靠的母親,這個人是我的父親; 我的姐妹和兄弟們,都是在這裡的親屬。 「心中無所依靠的,所見之物不應阻止; 這就是沙門的行為,生活在高貴法中的人。 「真實的說法,心中無所依靠的,所見之物不應阻止; 心中無所依靠的人,真實的比丘; 所有人都獲得了安寧,親屬們得以安穩。」 於是,他們被強盜放走後,便對心中無所依靠的人說道: 「你的心中無所依靠,真實的比丘; 所有人都獲得了安寧,我們回來了。」 於是這五百個強盜在心中產生了信心,來到心中無所依靠的沙門面前出家。他帶著他們去到老師那裡,首先由他自己受戒,隨後將這五百人作為自己的弟子授戒。他們在心中無所依靠的長老的教導下,皆獲得了最上乘的果位,阿羅漢果。為此,天神們說道:「在親屬中顯現的沙門,確實是有真實的。」 「真實的」是指常常安樂地長久存在。所有的都是指你們所有的。以此因緣,所有的痛苦都得以解脫;不僅僅是更好的,也不僅僅是獲得智慧,在悲傷中不再悲傷,在親屬中顯現,生於善道,長久安樂,所有的痛苦都得以解脫。第一。 關於「吝嗇」的教導。

  1. Dutiye maccherā ca pamādā cāti attasampattinigūhanalakkhaṇena maccherena ceva sativippavāsalakkhaṇena pamādena ca. Ekacco hi 『idaṃ me dentassa parikkhayaṃ gamissati, mayhaṃ vā gharamānusakānaṃ vā na bhavissatī』』ti macchariyena dānaṃ na deti. Ekacco khiḍḍādipasutattā 『dānaṃ dātabba』』nti cittampi na uppādeti. Evaṃ dānaṃ na dīyatīti evametaṃ yasadāyakaṃ sirīdāyakaṃ sampattidāyakaṃ sukhadāyakaṃ dānaṃ nāma na dīyatītiādinā kāraṇaṃ kathesi. Puññaṃ ākaṅkhamānenāti pubbacetanādibhedaṃ puññaṃ icchamānena. Deyyaṃ hoti vijānatāti atthi dānassa phalanti jānantena dātabbamevāti vadati.

Tameva bālaṃ phusatīti taṃyeva bālaṃ idhalokaparalokesu jighacchā ca pipāsā ca phusati anubandhati na vijahati. Tasmāti yasmā tameva phusati, tasmā. Vineyya maccheranti maccheramalaṃ vinetvā. Dajjā dānaṃ malābhibhūti malābhibhū hutvā taṃ maccheramalaṃ abhibhavitvā dānaṃ dadeyya.

Te matesu na mīyantīti adānasīlatāya maraṇena matesu na mīyanti. Yathā hi mato samparivāretvā ṭhapite bahumhipi annapānādimhi 『『idaṃ imassa hotu, idaṃ imassā』』ti uṭṭhahitvā saṃvibhāgaṃ na karoti, evaṃ adānasīlopīti matakassa ca adānasīlassa ca bhogā samasamā nāma honti. Tena dānasīlā evarūpesu matesu na mīyantīti attho. Panthānaṃva saha vajaṃ, appasmiṃ ye pavecchantīti yathā addhānaṃ kantāramaggaṃ saha vajantā pathikā saha vajantānaṃ pathikānaṃ appasmiṃ pātheyye saṃvibhāgaṃ katvā pavecchanti dadantiyeva, evamevaṃ ye pana anamataggaṃ saṃsārakantāraṃ saha vajantā saha vajantānaṃ appasmimpi deyyadhamme saṃvibhāgaṃ katvā dadantiyeva, te matesu na mīyanti.

Esa dhammo sanantanoti esa porāṇako dhammo, sanantanānaṃ vā paṇḍitānaṃ esa dhammoti. Appasmeketi appasmiṃ deyyadhamme eke. Pavecchantīti dadanti. Bahuneke na dicchareti bahunāpi bhogena samannāgatā ekacce na dadanti. Sahassena samaṃ mitāti sahassena saddhiṃ mitā, sahassa dānasadisā hoti.

Duranvayoti duranugamano, duppūroti attho. Dhammaṃ careti dasakusalakammapathadhammaṃ carati. Yopi samuñjakañcareti yo api khalamaṇḍalādisodhanapalālapoṭhanādivasena samuñjakañcarati. Dārañca posanti dārañca posanto. Dadaṃ appakasminti appakasmiṃ paṇṇasākamattasmimpi saṃvibhāgaṃ katvā dadantova so dhammaṃ carati. Sataṃ sahassānanti sahassaṃ sahassaṃ katvā gaṇitānaṃ purisānaṃ sataṃ, satasahassanti attho. Sahassayāginanti bhikkhusahassassa vā yāgo kahāpaṇasahassena vā nibbattito yāgopi sahassayāgo. So etesaṃ atthīti sahassayāgino, tesaṃ sahassayāginaṃ. Etena dasannaṃ vā bhikkhukoṭīnaṃ dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapāto dassito hoti. Ye ettakaṃ dadanti, te kalampi nagghanti tathāvidhassāti āha. Yvāyaṃ samuñjakaṃ carantopi dhammaṃ carati, dāraṃ posentopi, appakasmiṃ dadantopi, tathāvidhassa ete sahassayāgino kalampi nagghanti. Yaṃ tena daliddena ekapaṭivīsakamattampi salākabhattamattampi vā dinnaṃ, tassa dānassa sabbesampi tesaṃ dānaṃ kalaṃ nagghatīti. Kalaṃ nāma soḷasabhāgopi satabhāgopi sahassabhāgopi. Idha satabhāgo gahito. Yaṃ tena dānaṃ dinnaṃ, tasmiṃ satadhā vibhatte itaresaṃ dasakoṭisahassadānaṃ tato ekakoṭṭhāsampi nagghatīti āha.

在第二節中,所說的「吝嗇和放縱」是指通過自我滿足的特徵顯現出的吝嗇,以及通過心靈的放縱顯現出的放縱。因為有些人認為:「這將會導致我失去所擁有的,或我的家人不會有任何的。」因此,他們因吝嗇而不施捨。有些人則因對遊戲等的熟練而心中不生起「應施捨」的念頭。由此可見,施捨並不被給予,因而這被稱為榮譽的施捨、財富的施捨、幸福的施捨等原因而被討論。希望獲得功德者是指希望獲得功德的人。應給予的確實是指施捨有果報的,知道施捨的果報的人則說:「應施捨。」 那無知者被觸動的正是此無知者,在此世與彼世中貪慾和渴望觸動他,緊緊相連而不放棄。因此,因而他被觸動。驅除吝嗇是指驅除吝嗇的污垢。應施捨的施捨被污垢所壓制,壓制了那吝嗇的污垢而施捨。 那些在死亡中並不消失是指因不施捨的習性而在死亡中不消失。正如在死亡后被圍住的人,即使在許多食物和飲料中也不會進行分配,因而不進行分配,這樣的施捨與不施捨的果報是相等的。因此,施捨的習性在這樣的死亡中並不消失。就像在小路上與風同行,少量的施捨者在小路上,像在狹窄的道路上與風同行的行者,施捨者與施捨者在少量的供養中進行分配,正如在無盡的輪迴中與風同行的行者,施捨者與施捨者在少量的施捨中進行分配,正如在無盡的輪迴中與風同行的行者,他們在死亡中並不消失。 這法是永恒的,是古老的法,智者稱之為永恒的法。少量的施捨是指少量的供養。施捨是指給予。許多人並不顯現出,因而有些人即使擁有大量的財富也不施捨。與千人相等是指與千人相伴,等同於千人的施捨。 難以追隨的是指難以跟隨,難以填補的意思。遵循法則是指遵循十善道的法則。即使是通過污垢和清洗等方式進行的,也在遵循法則。養育妻子與孩子,養育妻子與孩子。即使在少量的施捨中,分配后施捨,仍然遵循法則。千與千相加是指將千個算作一百的人的數量,意指一百千的意思。與千人相伴的施捨是指與千人相伴的施捨,或是一千個錢的施捨。由此可見,十個或十個的施捨都被展示出來。那些給予如此的人,連一分也不值,正如這樣的人所說。即使是那些遵循法則的人,養育妻子的人,施捨少量的人,像這樣的人,千人的施捨也不值一文。無論是以一顆小米或一顆米粒的方式給予,這施捨的所有都不值一文。那是指十六分之一、一百分之一或一千分之一。在這裡取的是一百分之一。那施捨被施捨后,分成一百份,其他的十萬份施捨也不值一文。

Evaṃ tathāgate dānassa agghaṃ karonte samīpe ṭhitā devatā cintesi – 『『evaṃ bhagavā mahantaṃ dānaṃ pādena pavaṭṭetvā ratanasatike viya narake pakkhipanto idaṃ evaṃ parittakaṃ dānaṃ candamaṇḍale paharanto viya ukkhipati, kathaṃ nu kho etaṃ mahapphalatara』』nti jānanatthaṃ gāthāya ajjhabhāsi. Tattha kenāti kena kāraṇena. Mahaggatoti mahattaṃ gato, vipulassetaṃ vevacanaṃ. Samena dinnassāti samena dinnassa dānassa. Athassā bhagavā dānaṃ vibhajitvā dassento dadanti heketiādimāha. Tattha visame niviṭṭhāti visame kāyavacīmanokamme patiṭṭhitā hutvā. Chetvāti pothetvā. Vadhitvāti māretvā. Socayitvāti paraṃ sokasamappitaṃ katvā. Assumukhāti assumukhasammissā. Paraṃ rodāpetvā dinnadānañhi assumukhadānanti vuccati. Sadaṇḍāti daṇḍena tajjetvā paharitvā dinnadakkhiṇā sadaṇḍāti vuccati. Evanti nāhaṃ sammāsambuddhatāya mahādānaṃ gahetvā appaphalaṃ nāma kātuṃ sakkomi parittakadānaṃ vā mahapphalaṃ nāma. Idaṃ pana mahādānaṃ attano uppattiyā aparisuddhatāya evaṃ appaphalaṃ nāma hoti, itaraṃ parittadānaṃ attano uppattiyā parisuddhatāya evaṃ mahapphalaṃ nāmāti imamatthaṃ dassento evantiādimāhāti. Dutiyaṃ.

  1. Sādhusuttavaṇṇanā

如此,諸天在為如來施捨的價值而思考時,便想:「如來將巨大的施捨像將珍寶投入地獄般拋棄,將如此微小的施捨像在月亮的光輝中打擊般提升,這樣的施捨究竟如何才能獲得更大的果報?」爲了瞭解這一點,他們吟唱了以下的詩句。在這裡,「由誰」是指由什麼原因。「偉大」是指偉大的,確實是廣大的意思。「同樣施捨的」是指同樣施捨的施捨。於是如來在分配施捨時,便說:「施捨是這樣。」在這裡,處於不平的狀態是指在身體、言語和心的行為中處於不平的狀態。「切斷」是指拋棄。「殺死」是指殺害。「使悲痛」是指讓他人感到悲傷。「面帶淚水」是指面帶淚水的樣子。「讓他人哭泣」是指施捨的施捨被稱為淚水的施捨。「常有棍杖」是指用棍杖驅趕並打擊的施捨,施捨的供養被稱為常有棍杖的施捨。「如此」是指我無法以正等覺者的身份,將巨大的施捨視作微小的施捨。此微小的施捨被稱為偉大的果報。因為這偉大的施捨因自身的不足而被稱為微小的,而另一種微小的施捨因自身的清凈而被稱為偉大的,正是爲了闡明這一點而說:「如此」。第二。 關於「善」的教導。

  1. Tatiye udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti vissanditvā gacchati, taṃ avasesakoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati, evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. Saddhāyapi sāhu dānanti kammañca kammaphalañca saddahitvāpi dinnadānaṃ sāhu laddhakaṃ bhaddakameva. Āhūti kathenti. Kathaṃ panetaṃ ubhayaṃ samaṃ nāma hotīti? Jīvitabhīruko hi yujjhituṃ na sakkoti, khayabhīruko dātuṃ na sakkoti. 『『Jīvitañca rakkhissāmi yujjhissāmi cā』』ti hi vadanto na yujjhati. Jīvite pana ālayaṃ vissajjetvā, 『『chejjaṃ vā hotu maraṇaṃ vā, gaṇhissāmetaṃ issariya』』nti ussahantova yujjhati. 『『Bhoge ca rakkhissāmi, dānañca dassāmī』』ti vadanto na dadāti. Bhogesu pana ālayaṃ vissajjetvā mahādānaṃ dassāmīti ussahantova deti. Evaṃ dānañca yuddhañca samaṃ hoti. Kiñca bhiyyo? Appāpi santā bahuke jinantīti yathā ca yuddhe appakāpi vīrapurisā bahuke bhīrupurise jinanti, evaṃ saddhādisampanno appakampi dānaṃ dadanto bahumaccheraṃ maddati, bahuñca dānavipākaṃ adhigacchati. Evampi dānañca yuddhañca samānaṃ. Tenevāha –

『『Appampi ce saddahāno dadāti,

Teneva so hoti sukhī paratthā』』ti.

Imassa ca panatthassa pakāsanatthaṃ ekasāṭakabrāhmaṇavatthu ca aṅkuravatthu ca vitthāretabbaṃ.

Dhammaladdhassāti dhammena samena laddhassa bhogassa dhammaladdhassa ca puggalassa. Ettha puggalo laddhadhammo nāma adhigatadhammo ariyapuggalo. Iti yaṃ dhammaladdhassa bhogassa dānaṃ dhammaladdhassa ariyapuggalassa dīyati, tampi sādhūti attho. Yo dhammaladdhassāti imasmimpi gāthāpade ayameva attho. Uṭṭhānavīriyādhigatassāti uṭṭhānena ca vīriyena ca adhigatassa bhogassa. Vetaraṇinti desanāsīsamattametaṃ. Yamassa pana vetaraṇimpi sañjīvakāḷasuttādayopi ekatiṃsamahānirayepi sabbasova atikkamitvāti attho.

Viceyya dānanti vicinitvā dinnadānaṃ. Tattha dve vicinanā dakkhiṇāvicinanaṃ dakkhiṇeyyavicinanañca. Tesu lāmakalāmake paccaye apanetvā paṇītapaṇīte vicinitvā tesaṃ dānaṃ dakkhiṇāvicinanaṃ nāma. Vipannasīle ito bahiddhā pañcanavutipāsaṇḍabhede vā dakkhiṇeyye pahāya sīlādiguṇasampannānaṃ sāsane pabbajitānaṃ dānaṃ dakkhiṇeyyavicinanaṃ nāma. Evaṃ dvīhākārehi viceyya dānaṃ. Sugatappasatthanti sugatena vaṇṇitaṃ. Tattha dakkhiṇeyyavicinanaṃ dassento ye dakkhiṇeyyātiādimāha. Bījāni vuttāni yathāti iminā pana dakkhiṇāvicinanaṃ āha. Avipannabījasadisā hi vicinitvā gahitā paṇītapaṇītā deyyadhammāti.

Pāṇesupi sādhu saṃyamoti pāṇesu saṃyatabhāvopi bhaddako. Ayaṃ devatā itarāhi kathitaṃ dānānisaṃsaṃ atikkamitvā sīlānisaṃsaṃ kathetumāraddhā. Aheṭhayaṃ caranti avihiṃsanto caramāno. Parūpavādāti parassa upavādabhayena. Bhayāti upavādabhayā. Dānā ca kho dhammapadaṃva seyyoti dānato nibbānasaṅkhātaṃ dhammapadameva seyyo. Pubbe ca hi pubbatare ca santoti pubbe ca kassapabuddhādikāle pubbatare ca koṇāgamanabuddhādikāle, sabbepi vā ete pubbe ca pubbatare ca santo nāmāti. Tatiyaṃ.

  1. Nasantisuttavaṇṇanā

在第三節中,所說的「發聲」是指發出聲音。就像無法抓住油時,它就會流走,因此被稱為剩餘的。又如無法抓住池塘的水,水會流失,因此被稱為洪流。同樣地,無法抓住心中的歡喜,歡喜會變得更強烈而不再被控制,因此被稱為發聲。這樣的歡喜之語被稱為「放棄」。即使是信仰的施捨,施捨的行為和果報相結合而施捨的施捨是善良的,獲得了福報。「他們說。」那麼,這兩者怎麼能稱為相等呢?因為害怕生命的人無法戰鬥,害怕死亡的人無法施捨。「我會保護生命,我會戰鬥。」他這樣說卻無法勇敢。可是,當他放棄生命的依賴時,他會說:「無論是割斷還是死亡,我都會勇敢地接受這權力。」他會說:「我會保護財富,我會施捨。」但他卻不施捨。可是當他放棄財富的依賴時,他會勇敢地施捨巨大的施捨。由此可見,施捨和戰爭是相同的。還有更進一步的?即使是微小的,也能勝過很多;就像在戰爭中,即使是少數的勇士也能勝過眾多的懦夫一樣,信仰者施捨微小的施捨也能勝過眾多的吝嗇者,獲得豐厚的施捨果報。因此,施捨和戰爭是相同的。正因如此,有人說: 「即使是微小的施捨者,也能因此而快樂。」 爲了闡明這一點,還需要詳細說明單衣的婆羅門故事和種子的故事。 「獲得法」的人是指通過正法獲得的財富,獲得法的個人。在這裡,個人被稱為獲得法的人,稱為高貴的人。因此,施捨給獲得法的財富的人,也被稱為善良。獲得法的人在這句詩中也有同樣的意思。通過努力和勇氣獲得的財富。這個「超越」是指教導的要點。至於超越的部分,像《生存的時機》等等,也都超越了一切。 「經過選擇的施捨」是指經過思考後施捨的財富。在這裡,有兩種選擇,分別是對施捨的選擇和對受施捨者的選擇。在這些選擇中,去掉粗劣的條件,選擇精緻的施捨,這被稱為對施捨的選擇。對於已經失去戒律的人,遠離五十種罪行,放棄對受施捨者的選擇,施捨給那些具備戒律等美德的人,這被稱為對受施捨者的選擇。這樣,施捨有這兩種選擇。善良的施捨是指被善良所描繪的施捨。在這裡,施捨的選擇顯示出「那些受施捨者」的意思。種子如同前面所述,經過選擇而獲得的精緻施捨。 對於生命的善良節制是指對生命的節制也是善良的。這個天神超越了他人所述的施捨的利益,開始說到戒律的利益。沒有傷害地生活。對他人所說的,因恐懼而說的。施捨比法則更好,施捨的果報比涅槃更好。早先的和更早的都是指早期的時間,如釋迦牟尼佛等時期,所有這些早先的和更早的都是指早期的善良。第三。 關於「消失」的教導。

  1. Catutthe kamanīyānīti rūpādīni iṭṭhārammaṇāni. Apunāgamanaṃ anāgantā puriso maccudheyyāti tebhūmakavaṭṭasaṅkhātā maccudheyyā apunāgamanasaṅkhātaṃ nibbānaṃ anāgantā. Nibbānañhi sattā na punāgacchanti, tasmā taṃ apunāgamananti vuccati. Taṃ kāmesu baddho ca pamatto ca anāgantā nāma hoti, so taṃ pāpuṇituṃ na sakkoti, tasmā evamāha. Chandajanti taṇhāchandato jātaṃ. Aghanti pañcakkhandhadukkhaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Chandavinayā aghavinayoti taṇhāvinayena pañcakkhandhavinayo . Aghavinayā dukkhavinayoti pañcakkhandhavinayena vaṭṭadukkhaṃ vinītameva hoti. Citrānīti ārammaṇacittāni. Saṅkapparāgoti saṅkappitarāgo. Evamettha vatthukāmaṃ paṭikkhipitvā kilesakāmo kāmoti vutto. Ayaṃ panattho pasūrasuttena (su. ni. 830 ādayo) vibhāvetabbo. Pasūraparibbājako hi therena 『『saṅkapparāgo purisassa kāmo』』ti vutte –

『『Na te kāmā yāni citrāni loke,

Saṅkapparāgañca vadesi kāmaṃ;

Saṅkappayaṃ akusale vitakke,

Bhikkhūpi te hehinti kāmabhogī』』ti. –

Āha. Atha naṃ thero avoca –

『『Te ce kāmā yāni citrāni loke,

Saṅkapparāgaṃ na vadesi kāmaṃ;

Passanto rūpāni manoramāni,

Satthāpi te hehiti kāmabhogī.

Suṇanto saddāni, ghāyanto gandhāni;

Sāyanto rasāni, phusanto phassāni manoramāni;

Satthāpi te hehiti kāmabhogī』』ti.

Athettha dhīrāti atha etesu ārammaṇesu paṇḍitā chandarāgaṃ vinayanti. Saṃyojanaṃ sabbanti dasavidhampi saṃyojanaṃ. Akiñcananti rāgakiñcanādivirahitaṃ. Nānupatanti dukkhāti vaṭṭadukkhā pana tassa upari na patanti. Iccāyasmāmogharājāti, 『『pahāsi saṅkha』』nti gāthaṃ sutvā tassaṃ parisati anusandhikusalo mogharājā nāma thero 『『imissā gāthāya attho na yathānusandhiṃ gato』』ti cintetvā yathānusandhiṃ ghaṭento evamāha. Tattha idha vā huraṃ vāti idhaloke vā paraloke vā. Naruttamaṃ atthacaraṃ narānanti kiñcāpi sabbe khīṇāsavā naruttamā ceva atthacarā ca narānaṃ, thero pana dasabalaṃ sandhāyevamāha. Ye taṃ namassanti pasaṃsiyā teti yadi tathāvimuttaṃ devamanussā namassanti, atha ye taṃ bhagavantaṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti, te kiṃ pasaṃsiyā, udāhu apasaṃsiyāti. Bhikkhūti mogharājattheraṃ ālapati. Aññāya dhammanti catusaccadhammaṃ jānitvā. Saṅgātigā tepi bhavantīti ye taṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti. Te catusaccadhammaṃ aññāya vicikicchaṃ pahāya saṅgātigāpi honti, pasaṃsiyāpi hontīti. Catutthaṃ.

  1. Ujjhānasaññisuttavaṇṇanā

在第四節中,所說的「可愛之物」是指色等所欲的對象。非再來者是指不再來的人,死亡者是指三界輪迴中的死亡者,非再來者是指涅槃。因為在涅槃中眾生不再回歸,所以稱之為非再來。因慾望而被束縛和因放縱而被束縛的被稱為非再來者,因此他無法達到涅槃,所以這樣說。慾望是指因渴望而生起的渴望。痛苦是指五蘊的痛苦。第二個詞的意思也是如此。通過慾望的消除,痛苦的消除是指通過消除五蘊的痛苦而使苦果得到消除。奇妙是指心中所依的對象。渴望是指心中所生起的渴望。因此,在這裡,慾望被稱為對境的慾望,而慾望的生起被稱為對境的慾望。這個意思應通過《牛的故事》來闡述。因為在牛的故事中,長老說:「對境的渴望是人的慾望。」 「那些可愛的慾望」是指那些美麗的慾望;長老也說:「那些可愛的慾望並不被稱為慾望。」看到美麗的色相,老師也會說:「那些可愛的慾望並不被稱為慾望。」聽到聲音,聞到香氣;嚐到味道,觸碰到美好的觸感;老師也會說:「那些可愛的慾望並不被稱為慾望。」因此,在這裡,智者會在這些對像中消除渴望。所有的束縛都是十種束縛。無所有是指沒有貪慾等的狀態。痛苦不會影響痛苦的輪迴。正因如此,摩訶王聽到「放棄渴望」的詩句后,思索其意義,認為這句詩的意思並沒有如思考的那樣,因此根據思考的意義說道:「在此世或彼世。」即使是所有的清凈者,都是清凈的眾生,長老卻是指十種力量的具足者。那些敬禮於他的人,若是解脫的天人和人類,若是以身、以言或不依止的方式敬禮於他,他們又怎麼能被稱為敬禮呢?長老在此指的是摩訶王。通過其他法則,瞭解四聖諦法的人。那些以身、以言或不依止的方式敬禮於他的人,亦因瞭解四聖諦法而放棄懷疑,亦是清凈的,亦是被稱為敬禮的。第四。 關於「放棄」的教導。

  1. Pañcame ujjhānasaññikāti ujjhānasaññī devaloko nāma pāṭiyekko natthi, imā pana devatā tathāgatassa catupaccayaparibhogaṃ nissāya ujjhāyamānā āgatā. Tāsaṃ kira evaṃ ahosi – 『『samaṇo gotamo bhikkhūnaṃ paṃsukūlacīvara-piṇḍiyālopa-rukkhamūlasenāsanapūtimuttabhesajjehi santosasseva pariyantakāritaṃ vaṇṇeti, sayaṃ pana pattuṇṇadukūla khomādīni paṇītacīvarāni dhāreti, rājārahaṃ uttamaṃ bhojanaṃ bhuñjati, devavimānakappāya gandhakuṭiyā varasayane sayati, sappinavanītādīni bhesajjāni paṭisevati, divasaṃ mahājanassa dhammaṃ deseti, vacanamassa aññato gacchati, kiriyā aññato』』ti ujjhāyamānā āgamiṃsu. Tena tāsaṃ dhammasaṅgāhakattherehi 『『ujjhānasaññikā』』ti nāmaṃ gahitaṃ.

Aññathā santanti aññenākārena bhūtaṃ. Nikaccāti nikatiyā vañcanāya, vañcetvāti attho. Kitavassevāti kitavo vuccati sākuṇiko. So hi agumbova samāno sākhapaṇṇādipaṭicchādanena gumbavaṇṇaṃ dassetvā upagate moratittirādayo sakuṇe māretvā dārabharaṇaṃ karoti. Iti tassa kitavassa imāya vañcanāya evaṃ vañcetvā sakuṇamaṃsabhojanaṃ viya kuhakassāpi paṃsukūlena attānaṃ paṭicchādetvā kathāchekatāya mahājanaṃ vañcetvā khādamānassa vicarato. Bhuttaṃ theyyena tassa tanti sabbopi tassa catupaccayaparibhogo theyyena paribhutto nāma hotīti devatā bhagavantaṃ sandhāya vadati. Parijānanti paṇḍitāti ayaṃ kārako vā akārako vāti paṇḍitā jānanti. Iti tā devatā 『『tathāgatāpi mayameva paṇḍitā』』ti maññamānā evamāhaṃsu.

Atha bhagavā nayidantiādimāha. Tattha yāyaṃ paṭipadā daḷhāti ayaṃ dhammānudhammapaṭipadā daḷhā thirā. Yāya paṭipadāya dhīrā paṇḍitā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhi jhānehi jhāyino mārabandhanā pamuccanti, taṃ paṭipadaṃ bhāsitamattena vā savanamattena vā okkamituṃ paṭipajjituṃ na sakkāti attho. Na ve dhīrā pakubbantīti dhīrā paṇḍitā viditvā lokapariyāyaṃ saṅkhāralokassa udayabbayaṃ ñatvā catusaccadhammañca aññāya kilesanibbānena nibbutā loke visattikaṃ tiṇṇā evaṃ na kubbanti, mayaṃ evarūpāni na kathemāti attho.

Pathaviyaṃ patiṭṭhahitvāti 『『ayuttaṃ amhehi kataṃ, akārakameva mayaṃ kārakavādena samudācarimhā』』ti lajjamānā mahābrahmani viya bhagavati gāravaṃ paccupaṭṭhapetvā aggikkhandhaṃ viya bhagavantaṃ durāsadaṃ katvā passamānā ākāsato otaritvā bhūmiyaṃ ṭhatvāti attho. Accayoti aparādho. No, bhante, accāgamāti amhe atikkamma abhibhavitvā pavatto. Āsādetabbanti ghaṭṭayitabbaṃ. Tā kira devatā bhagavantaṃ kāyena vācāyāti dvīhipi ghaṭṭayiṃsu. Tathāgataṃ avanditvā ākāse patiṭṭhamānā kāyena ghaṭṭayiṃsu, kitavopamaṃ āharitvā nānappakārakaṃ asabbhivādaṃ vadamānā vācāya ghaṭṭayiṃsu. Tasmā āsādetabbaṃ amaññimhāti āhaṃsu. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa dosassa akaraṇatthāya.

Sitaṃpātvākāsīti aggadante dassento pahaṭṭhākāraṃ dassesi. Kasmā? Tā kira devatā na sabhāvena khamāpenti, lokiyamahājanañca sadevake loke aggapuggalaṃ tathāgatañca ekasadisaṃ karonti. Atha bhagavā 『『parato kathāya uppannāya buddhabalaṃ dīpetvā pacchā khamissāmī』』ti sitaṃ pātvākāsi. Bhiyyoso mattāyāti atirekappamāṇena. Imaṃ gāthaṃ abhāsīti kupito esa amhākanti maññamānā abhāsi.

Na paṭigaṇhatīti na khamati nādhivāseti. Kopantaroti abbhantare uppannakopo. Dosagarūti dosaṃ garuṃ katvā ādāya viharanto. Sa veraṃ paṭimuñcatīti so evarūpo gaṇṭhikaṃ paṭimuñcanto viya taṃ veraṃ attani paṭimuñcati ṭhapeti, na paṭinissajjatīti attho. Accayo ce na vijjethāti sace accāyikakammaṃ na bhaveyya. No cidhāpagataṃ siyāti yadi aparādho nāma na bhāveyya. Kenīdha kusalo siyāti yadi verāni na sammeyyuṃ, kena kāraṇena kusalo bhaveyya.

在第五節中,所說的「放棄的意識」是指沒有特定的天界,然而這些天神因依賴如來的四種因緣而來到這裡。她們曾這樣想:「釋迦牟尼修行人,因衣服、乞食、樹根下的住所、藥物和心靈的滿足而獲得的美德,自己卻穿著粗糙的衣服,享用王者般的美食,住在天宮般的香氣四溢的房間里,享用新鮮的藥物,白天為大眾講法,言語隨意流轉,行為則有所不同。」因此,她們因而來到這裡。於是,她們被稱為「放棄的意識」。 「以其他方式存在」是指以不同的方式存在。「欺騙」是指通過欺騙而獲得的。像鳥類一樣,被稱為「鳥類」。它就像一隻被樹枝和葉子遮蓋的鳥,顯示出它的身影,捕殺其他鳥類,製造木籠。因而,這隻鳥通過這樣的欺騙,像食肉鳥一樣,遮蔽自己,欺騙大眾,遊蕩其間。那些受過的食物是由他人提供的,因而被稱為「受過的」。天神們提到如來時說:「所有的因緣都由他人提供。」 「被稱為智者」是指智者的行為,智者知道自己是有作為的或無作為的。於是,這些天神認為「如來也只是我們所知的智者」。 然後,如來便說「這是不對的」等等。在這裡,所說的道路是堅固的,這條法的道路是堅固而穩定的。通過這條道路,智者因對象的觀察和特徵的觀察而解脫于魔的束縛,這條道路不可能僅僅通過言語或聽聞來進入。智者並非無所作為,他們知道世間的起滅,瞭解四聖諦的真理,因而在世間解脫了貪慾,因此不再有所作為。 「站在大地上」是指「我們所做的並不正確,我們的行為是無所作為的」,因此感到羞愧。像大梵天一樣,因而對如來表示尊敬,就像烈火般的難以接觸。因而,站在空中降落於大地,是指這樣。過失是指過失。不是的,尊者,過失是指超越、征服而降臨的。應當注意的是,天神們因而以身體和言語對如來表示尊敬。那些在空中站立的天神們,因而以身體對如來表示尊敬,像捕鳥者一樣,帶來各種各樣的惡言。故而應當注意的是,他們說:「我們並不想這樣。」 「接受吧」是指寬恕。為未來的防護而設定,再次避免類似的過失。 「白色的天空」是指顯示出光明的狀態。為什麼呢?因為這些天神並不寬恕,世間的眾生也把如來視為平等的。於是,如來便說:「對於從他處產生的言論,展現出佛的力量,然後我會寬恕。」 「更加深遠」是指超越的程度。我說了這句詩,是因為他認為我們是憤怒的。 「並不接受」是指不寬恕、不承認。憤怒的內心是指內心產生的憤怒。罪重是指重罪的承載。因而釋放憤怒,像是放下束縛,放下憤怒。若有過失,就不應再存在。若有過失,便不會存在。若憤怒不再存在,因何而產生善行呢?

Kassaccayāti gāthāya kassa atikkamo natthi? Kassa aparādho natthi? Ko sammohaṃ nāpajjati? Ko niccameva paṇḍito nāmāti attho? Imaṃ kira gāthaṃ bhaṇāpanatthaṃ bhagavato sitapātukammaṃ. Tasmā idāni devatānaṃ buddhabalaṃ dīpetvā khamissāmīti tathāgatassa buddhassātiādimāha. Tattha tathāgatassāti tathā āgatoti evamādīhi kāraṇehi tathāgatassa. Buddhassāti catunnaṃ saccānaṃ buddhattādīhi kāraṇehi vimokkhantikapaṇṇattivasena evaṃ laddhanāmassa. Accayaṃ desayantīnanti yaṃ vuttaṃ tumhehi 『『accayaṃ desayantīnaṃ…pe… sa veraṃ paṭimuñcatī』』ti, taṃ sādhu vuttaṃ, ahaṃ pana taṃ veraṃ nābhinandāmi na patthayāmīti attho. Paṭiggaṇhāmi voccayanti tumhākaṃ aparādhaṃ khamāmīti. Pañcamaṃ.

  1. Saddhāsuttavaṇṇanā

  2. Chaṭṭhe saddhā dutiyā purisassa hotīti purisassa devaloke manussaloke ceva nibbānañca gacchantassa saddhā dutiyā hoti, sahāyakiccaṃ sādheti. No ce assaddhiyaṃ avatiṭṭhatīti yadi assaddhiyaṃ na tiṭṭhati. Yasoti parivāro. Kittīti vaṇṇabhaṇanaṃ. Tatvassa hotīti tato assa hoti. Nānupatanti saṅgāti rāgasaṅgādayo pañca saṅgā na anupatanti. Pamādamanuyuñjantīti ye pamādaṃ karonti nibbattenti, te taṃ anuyuñjanti nāma. Dhanaṃ seṭṭhaṃva rakkhatīti muttāmaṇisārādiuttamadhanaṃ viya rakkhati. Jhāyantoti lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyanto. Tattha lakkhaṇūpanijjhānaṃ nāma vipassanāmaggaphalāni. Vipassanā hi tīṇi lakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Maggo vipassanāya āgatakiccaṃ sādhetīti lakkhaṇūpanijjhānaṃ. Phalaṃ tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Aṭṭha samāpattiyo pana kasiṇārammaṇassa upanijjhāyanato ārammaṇūpanijjhānanti veditabbā. Paramaṃ nāma arahattasukhaṃ adhippetanti. Chaṭṭhaṃ.

  3. Samayasuttavaṇṇanā

  4. Sattame sakkesūti 『『sakyā vata, bho kumārā』』ti (dī. ni.

Kassaccayāti gāthāya kassa atikkamo natthi? Kassa aparādho natthi? Ko sammohaṃ nāpajjati? Ko niccameva paṇḍito nāmāti attho? Imaṃ kira gāthaṃ bhaṇāpanatthaṃ bhagavato sitapātukammaṃ. Tasmā idāni devatānaṃ buddhabalaṃ dīpetvā khamissāmīti tathāgatassa buddhassātiādimāha. Tattha tathāgatassāti tathā āgatoti evamādīhi kāraṇehi tathāgatassa. Buddhassāti catunnaṃ saccānaṃ buddhattādīhi kāraṇehi vimokkhantikapaṇṇattivasena evaṃ laddhanāmassa. Accayaṃ desayantīnanti yaṃ vuttaṃ tumhehi 『『accayaṃ desayantīnaṃ…pe… sa veraṃ paṭimuñcatī』』ti, taṃ sādhu vuttaṃ, ahaṃ pana taṃ veraṃ nābhinandāmi na patthayāmīti attho. Paṭiggaṇhāmi voccayanti tumhākaṃ aparādhaṃ khamāmīti. Pañcamaṃ。 在第六節中,信心是第二個對人的支援,信心在天界和人間以及涅槃中都存在,信心是輔助的事業。如果沒有信心,就無法立足。名聲是指聲望的環繞。顯然是指因此而存在。那些不隨附的則是指貪慾等五種束縛不隨附。那些沉迷於放縱的人,確實是讓自己沉迷於放縱。財富如同最優秀的珍寶被保護。修行者是指通過特徵的觀察和對象的觀察而修行。這裡的特徵的觀察是指見到的智慧果。智慧有三種特徵。特徵的觀察是指觀察到的智慧。道路是指通過智慧所需的事業。果是指那種特徵的滅苦之道。八種定是指通過色界的對象而觀察的。至高是指阿羅漢的快樂。第六。 在第七節中,所說的「在天界」是指「確實可以,哦,年輕人」。

1.267) udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado rūḷhīsaddena sakkāti vuccati . Tasmiṃ sakkesu janapade. Mahāvaneti sayaṃjāte aropime himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehīti imaṃ suttaṃ kathitadivaseyeva pattaarahantehi.

Tatrāyaṃ anupubbikathā – sākiyakoliyā hi kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – 『『idaṃ udakaṃ ubhayato āhariyamānaṃ na tumhākaṃ, na amhākaṃ pahossati , amhākaṃ pana sassaṃ ekena udakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. Kapilavatthuvāsino āhaṃsu – 『『tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. 『『Na mayaṃ dassāmā』』ti. 『『Mayampi na dassāmā』』ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

Koliyakammakārā vadanti – 『『tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī』』ti? Sākiyakammakārā vadanti – 『『tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī』』ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā – 『『bhaginīhi saddhiṃ saṃvasitakānaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu. Koliyāpi – 『『kolarukkhavāsīnaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu.

Bhagavāpi rattiyā paccūsasamayeva mahākaruṇāsamāpattito uṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā – 『『mayi gate ayaṃ kalaho vūpasammissati nu kho udāhu no』』ti upadhārento – 『『ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasammissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahaṃ te pabbājessāmi, tadā mahāsamāgamo bhavissatī』』ti sanniṭṭhānaṃ akāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi.

Kapilavatthuvāsino bhagavantaṃ disvāva, 『『amhākaṃ ñātiseṭṭho satthā āgato. Diṭṭho nu kho tena amhākaṃ kalahakaraṇabhāvo』』ti cintetvā, 『『na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ. Koliyanagaravāsino amhe hanantu vā bajjhantu vā』』ti. Āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu.

1.267) 依賴於烏達那,王子們的居所在一個地方被稱為「城邦」,這個城邦通過強烈的聲音被稱為「可稱之地」。在這個城邦中,偉大的森林與喜馬拉雅山相連,成為一個巨大的森林。所有的阿羅漢在這部經講述的那一天都獲得了果位。 這裡是逐漸的敘述——據說,在薩基亞族和科利亞族之間,有一條名為羅希尼的河,被一條障礙物所阻隔,導致兩地的農田受到影響。於是,在豐收的季節,兩個城市的工匠們聚集在一起。在那裡,科利亞城的居民說:「這水從兩邊引來,既不屬於你們,也不屬於我們,但我們卻能通過這水收穫我們的莊稼,請把這水給我們。」卡皮拉瓦圖的居民說:「在你們的堤壩上,我們帶著紅色的金寶石和其他財富,無法靠近你們的家門,然而我們的莊稼也能通過這水收穫,請把這水給我們。」 「我們不會給你。」 「我們也不會給你。」 於是,爭論升級,一人站起來給了另一人一擊,雙方互相攻擊,爭論不斷升級。 科利亞的工匠說道:「你們卡皮拉瓦圖的居民,帶著你們的武器大聲嚷嚷,像獅子和狼一樣與自己的姐妹們一起生活,那麼這些大象、馬和兵器對我們有什麼用呢?」薩基亞的工匠說道:「你們現在帶著病重的孩子們大聲嚷嚷,像無家可歸的流浪者一樣住在樹下,那麼這些大象、馬和兵器對我們有什麼用呢?」他們去到那裡,與被任命的官員們討論,官員們與王子們討論。然後,薩基亞族人說:「我們將展示與姐妹們共同生活的力量和實力。」於是,他們準備好戰鬥,出發了。科利亞族人也說:「我們將展示與科利亞樹居民的力量和實力。」於是,他們也準備好戰鬥,出發了。 佛陀在夜間黎明時分,從大慈悲的定中起身,觀察世間,看到他們準備戰鬥的樣子。看到后,他想:「我去的時候,這場爭鬥是否會平息呢?」於是他決定:「我將在這裡講三則故事,以便平息爭鬥。」然後爲了促進和諧,他講述了兩個故事,接著講述了《自罰經》。聽到教導后,兩個城市的居民都看到了一百個王子,心中生起了信心:「我將讓你們出家,那時將會有盛大的集會。」因此,在這些準備戰鬥的人中,有人沒有通知任何人,自己拿起乞食的衣服,來到兩軍之間,施展了六種光芒,坐下了。 卡皮拉瓦圖的居民看到佛陀后,心想:「我們的親屬老師來了。難道他能看到我們爭鬥的行為嗎?」他們想:「然而,佛陀來到這裡,不可能讓我們在他面前施展武力,科利亞族人會殺死我們或攻擊我們。」於是,他們放下武器,向佛陀致敬,坐下了。科利亞族人也同樣思考,放下武器,向佛陀致敬,坐下了。

Bhagavā jānantova, 『『kasmā āgatattha, mahārājā』』ti pucchi? 『『Na, bhagavā, titthakīḷāya na pabbatakīḷāya, na nadīkīḷāya, na giridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatamhā』』ti. 『『Kiṃ nissāya vo kalaho, mahārājāti? Udakaṃ, bhanteti. Udakaṃ kiṃ agghati, mahārājāti? Appaṃ, bhanteti. Pathavī nāma kiṃ agghati, mahārājāti? Anagghā, bhanteti. Khattiyā kiṃ agghantīti? Khattiyā nāma anagghā, bhanteti. Appamūlaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha, mahārāja, kalahe assādo nāma natthi, kalahavasena, mahārāja, aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevāti vatvā phandanajātakaṃ (jā. 1.13.14 ādayo) kathesi』』. Tato 『『parapattiyena nāma, mahārāja, na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabba』』nti vatvā, pathavīundriyajātakaṃ kathesi. Tato 『『kadāci, mahārāja, dubbalopi mahābalassa randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī』』ti laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? 『『Samaggānañhi, mahārāja, koci otāraṃ nāma passituṃ na sakkotīti vatvā, rukkhadhammajātakaṃ (jā. 1.1.74) kathesi . Tato 『『samaggānaṃ, mahārāja, koci vivaraṃ dassituṃ na sakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gatoti vivāde assādo nāma natthī』』ti vatvā, vaṭṭakajātakaṃ (jā. 1.

佛陀知道后,問道:「大王,您為何來到這裡?」「不,尊者,我不是爲了進行立足遊戲,也不是爲了進行攀爬遊戲,不是爲了看河流,而是爲了在這個地方建立戰爭。」 「您爭鬥的原因是什麼,大王?」「是水,尊者。」「水有什麼價值,大王?」「很少,尊者。」「土地有什麼價值,大王?」「沒有價值,尊者。」「貴族有什麼價值?」「貴族沒有價值,尊者。」 「基於少量的水,為什麼要在沒有價值的貴族之間爭鬥呢,大王?在爭鬥中沒有樂趣,因爭鬥而起的仇恨,尊者,已經使得與一位樹神和黑獅子纏繞在一起的所有眾生都經歷了這個劫難。」然後,他講述了關於「搖晃的故事」(見《故事集》第1卷第13章第14節)。 接著說:「大王,不應依賴他人。依賴他人時,曾有一隻兔子在喜馬拉雅山的四個方向,帶著一千里長的故事奔向大海。因此,不應依賴他人。」於是,他講述了關於「土地的故事」。 然後說:「有時,大王,弱者能看到強者的漏洞,有時強者能看到弱者的漏洞。像小鳥一樣,兔子也曾被大象和馬所傷。」他講述了關於「兔子的故事」(見《故事集》第1卷第5章第39節)。 爲了平息爭鬥,他講述了三則故事,接著爲了促進和諧,他講述了兩則故事。如何講呢?「因為在和諧中,大王,沒人能看到下降。」於是,他講述了關於「樹的故事」(見《故事集》第1卷第1章第74節)。 然後說:「在和諧中,大王,沒人能看到開放。當他們彼此爭鬥時,尼薩達的兒子會奪走生命,帶走他們的生命,因此在爭鬥中沒有樂趣。」接著,他講述了關於「輪迴的故事」(見《故事集》第1卷)。

1.118) kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi.

Rājāno pasannā – 『『sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma. Amhākaṃ puttabhātaro ca gehadvāre na passeyyāma, sāsanapaṭisāsanampi no āharaṇako nābhavissa. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā āgāraṃ ajjhāvasissa dīpasahassadvayaparivāraṃ catumahādīparajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivāro avicarissa. Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto. Idānipi khattiyaparivāroyeva vicaratū』』ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavāpi te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi tesaṃ – 『『ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī』』tiādīni vatvā sāsanaṃ pesenti. Te ca atirekataraṃ ukkaṇṭhiṃsu.

Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ ñatvā – 『『ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodemī』』ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha, bhikkhave, kuṇāladahanti? Āma bhagavāti. Yadi evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti. Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu, bhanteti. Bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha – 『『bhikkhave, imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha mamaṃ pucchathā』』ti.

Te pucchiṃsu. Bhagavā pucchitaṃ pucchitaṃ kathesi. Na kevalañca, macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānampi pabbatapāde dvipadacatuppadasakuṇānampi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālasakuṇarājā purato pacchato ubhosu ca passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā – 『『esa, bhante, imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassā』』ti maññāmāti. Evametaṃ, bhikkhave, ayampi mameva vaṃso mama paveṇīti. Idāni tāva mayaṃ, bhante, ete sakuṇe passāma. Yaṃ pana bhagavā 『『ayampi mameva vaṃso mama paveṇī』』ti āha, taṃ sotukāmamhāti. Sotukāmattha, bhikkhaveti? Āma bhagavāti. Tena hi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ (jā. 2.

1.118) 於是講述了這五則故事,最後講述了《自罰經》(見《善集經》941等)。 國王們心中歡喜——「如果老師不在這裡,我們將攜手互相殺戮,激起血流。我們的兒子和兄弟們在家門口不會看到,教法的教導也不會被接受。依賴老師獲得的生命。如果老師在家中安住,擁有兩千個島嶼,四個偉大的島嶼的掌控權,然而卻有成千上萬的兒子,貴族的家族將不會動搖。他放棄了這種財富,出家后獲得了覺悟。現在也讓貴族的家族繼續遊蕩。」於是,兩個城市的居民獻上了數百個王子。佛陀也讓他們出家,前往偉大的森林。由於他們的尊重,出家的人並未因各自的喜好而感到厭倦。古老的使者們也對他們說:「尊者的兒子們請感到厭倦,家居生活不再安穩。」他們更加感到厭倦。 佛陀觀察到他們的不滿,知道后說道:「這些比丘與這樣的佛陀同住會感到厭倦,那麼我就講述關於「黑色鳥」的故事,來消除他們的厭倦。」他們渴望看到。爲了看到,諸比丘,黑色鳥是什麼?「是的,尊者。」如果是這樣,我們就去吧。」擁有神通的佛陀說:「我們將如何去?」「你們想去,我將以我的力量帶你們去。」他們說:「好,尊者。」佛陀抓住五百個比丘,飛昇到空中,降落在黑色鳥的地方,告訴他們:「比丘們,在這個黑色鳥的地方,你們不知道魚的名字,請問我。」 他們問道。佛陀回答了他們的問題。不僅是魚的名字,在那片森林的樹木和山腳下,四足動物的名字也被詢問並講述。然後,兩隻鳥用嘴咬住被抓住的鳥,黑色鳥王坐在前面,後面和兩側都有鳥群圍繞著他而來。比丘們看到后說:「這位,尊者,將成為這些鳥的王,圍繞著他。」他們認為:「這樣,這也是我的血脈,我的傳承。」現在我們,尊者,看到這些鳥。而佛陀所說的「這也是我的血脈,我的傳承」,我們渴望聽到。爲了聽到,諸比丘,是真的嗎?「是的,尊者。」那麼請聽吧。」於是以三百首歌頌的格式講述了關於「黑色鳥」的故事(見《故事集》第2卷)。

21.kuṇālajātaka) kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā 『『hotu tāva ettakaṃ tesaṃ bhikkhūna』』nti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu.

Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā – 『『etha, bhikkhave, nisīdatha. Uparimaggattayavajjhānaṃ vo kilesānaṃ kammaṭṭhānaṃ kathessāmī』』ti kammaṭṭhānaṃ kathesi. Bhikkhū cintayiṃsu – 『『bhagavā amhākaṃ anabhiratabhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho pana amhehi 『sotāpannā maya』nti vītināmetuṃ vaṭṭati, purisapurisehi no bhavituṃ vaṭṭatī』』ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.

Bhagavā cintesi – 『『ime bhikkhū pakatiyāpi avissaṭṭhakammaṭṭhānā, laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ vaḍḍhetvā arahattaṃ patvā 『attanā paṭividdhaguṇaṃ ārocessāmā』ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī』』ti tato vivitte okāse buddhāsanaṃ paññāpetvā nisīdi.

Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattaṃ pattabhikkhu 『『bhagavato ārocessāmī』』ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatā bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññāpetvā, ekamantaṃ nisīditvā, paṭividdhaguṇaṃ ārocetukāmo 『『atthi nu kho añño koci? Natthī』』ti nivattitvā āgatamaggaṃ olokento aparampi addasa aparampi addasayevāti sabbepi te āgantvā ekamantaṃ nisīditvā, ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesi. Khīṇāsavānaṃ kira dve ākārā honti – 『『aho vata mayā paṭividdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā』』ti cittaṃ uppajjati. Paṭividdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmā honti.

Evaṃ osaṭamatte pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā mahikā dhūmo rajo rāhūti, imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā, parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā, anilapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

21.(關於黑鳥的故事)講述時消除了他們的厭倦。講述結束后,所有人都獲得了初果,依靠他們的修行也獲得了神通。佛陀說:「愿這些比丘獲得如此。」然後飛昇到空中,前往偉大的森林。比丘們在出發時,因十力的加持而前往,回來時又以他們的加持圍繞佛陀降落在偉大的森林中。 佛陀坐在指定的座位上,召喚這些比丘:「來吧,比丘們,請坐下。我將為你們講述關於上面三條道路的修行法。」比丘們思考:「佛陀知道我們的厭倦,帶來黑鳥的故事以消除我們的厭倦,現在他為我們講述三條道路的修行法,而我們並未能說『我們是初果者』,也不能與人相處。」他們向十力的腳下敬禮,起身後坐下,分別坐在廟樹的根下。 佛陀思考:「這些比丘本質上是未被卸除的修行法,但依靠獲得的手段,修行的原因並不存在。行走時,他們將增強內觀,獲得阿羅漢果,『我們將以自己的力量來到這裡』。」當他們來到時,十萬天神將聚集在一個世界中,盛大的集會將會到來,因此在空曠的地方我將坐下。」於是佛陀在空曠的地方設立了佛法的座位,坐下。 拿到第一種修行法的長老,伴隨著智慧,獲得了阿羅漢果。隨後,另一個接著另一個,五百朵如蓮花般綻放。獲得第一果的比丘說:「我將去見佛陀。」於是他推開座位,起身朝十力的方向走去。這樣,另一個接著另一個,像五百個廚師進入廚房一樣,遵循道路而來。第一個到達的,敬禮坐下,設立智慧,坐在一旁,想要告訴自己的修行果:「還有其他人嗎?」「沒有。」於是他回頭看去,看到另一個又看到另一個,所有人都來到一旁坐下:「這個人沒有講述,這個人沒有講述。」對於已證悟者來說,確實有兩種狀態:「我真希望我能快速證悟我的修行果,整個有情世界能迅速證悟。」但已證悟者並不想告訴其他人。 這樣,在那個聖圈中,東邊的風吹起塵土,像雲霧一樣,顯示出清凈的佛法的世界,東邊的方向如同被高大的銀色圓盤覆蓋,像是被月亮的光輝照耀,走上了無風的道路。因此,佛陀在卡皮拉瓦圖的偉大森林中,與偉大的比丘團體一起,和五百個比丘共同居住,所有人都成爲了阿羅漢。

Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjitvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni vissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse, parisuddhe rattibhāge, sayaṃ parisuddho parisuddhaparivāro, vītarāgo vītarāgaparivāro, vītadoso vītadosaparivāro, vītamoho vītamohaparivāro, nittaṇho nittaṇhaparivāro, nikkileso nikkilesaparivāro, santo santaparivāro, danto dantaparivāro, mutto muttaparivāro, ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ, 『『pañcamattehi bhikkhusatehi sabbeheva arahantehī』』ti.

Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññī arūpāvacaradevatā samāpannadevatāyo ca. Tatrāyaṃ sannipātakkamo – mahāvanassa kira sāmantā devatā caliṃsu, 『『āyāma bho! Buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṅghadassanaṃ bahūpakāraṃ. Āyāma āyāmā』』ti! Mahāsaddaṃ kurumānā āgantvā bhagavantañca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, chanavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambudīpe, pubbavidehe, aparagoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷañhi idha dasalokadhātuyoti adhippetaṃ. Tena vuttaṃ – 『『dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī』』ti.

Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantaraṃ pakkhittasūcīhi viya paripuṇṇaṃ hoti. Tattha brahmalokassa evaṃ uccattanaṃ veditabbaṃ – lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi pathaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittāni pupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantarā devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato parato pana atisambādhaṃ hoti. Evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devā ca brahmāno ca okāsaṃ labhantiyeva. Api sudaṃ bhagavato āsannāsannaṭṭhāne vālagganittudanamatte padese dasapi vīsatipi devā sukhume attabhāve māpetvā aṭṭhaṃsu. Sabbaparato saṭṭhi saṭṭhi devatā aṭṭhaṃsu.

Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? Te kira brahmāno samāpattiṃ samāpajjitvā yathā paricchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato 『『kuhiṃ brahmāno gatā』』ti āvajjantā mahāsamāgamaṃ ñatvā – 『『ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānaṃ pana okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā』』ti. Iti tesaṃ samāpattito uṭṭhāya āvajjitattā etadahosi.

因此,佛陀也出身于偉大的家族,五百位比丘也出身于偉大的家族。佛陀生於貴族家庭,他們也生於貴族家庭。佛陀出家為王,他們也出家為王。佛陀放棄了白傘,放下了掌握的輪王政權而出家,他們也放棄了白傘,放下了掌握的王位而出家。因此,佛陀在清凈的地方,清凈的夜晚,自身清凈,清凈的隨行者,超越貪慾,超越貪慾的隨行者,超越仇恨,超越仇恨的隨行者,超越愚癡,超越愚癡的隨行者,超越渴望,超越渴望的隨行者,超越煩惱,超越煩惱的隨行者,安寧的安寧的隨行者,馴服的馴服的隨行者,解脫的解脫的隨行者,極其光輝。稱之為光輝的土地,能夠做到的,便應如此。這是指這些比丘,正如所說:「五百個比丘,所有阿羅漢。」 「眾多」是指聚集的很多,緩慢的則不聚集,散亂的無色界的天神,進入定的天神們。在這裡,聚集的情況是——偉大的森林的守護神們動搖了:「來吧!佛陀的見解是極有益的,法的聽聞是極有益的,僧團的見解是極有益的。來吧,來吧!」他們發出巨大的聲音,前來朝拜佛陀,那個時刻,獲得了阿羅漢果的無漏者們也朝拜后,站在一旁。以同樣的方式,聽到他們的聲音,聚集在喜馬拉雅山的三千里範圍內,三次在十萬座城市中,九十萬只船頭的百隻,六十萬的船舶的百隻,五十萬的寶石的百隻,在整個占婆島、東邊的地區、南邊的地區、北邊的地區、兩處小島的百隻,聚集在整個輪迴中,因此在第二個、第三個輪迴中,十萬座城市的天神們應當聚集。十萬座城市的意思是指這裡的十個世界。 因此,聚集的天神們,整個輪迴的深處,直到梵天界,像是用連續的針持續地插入,充滿著。那裡,梵天界的高度應當如此——在金色的宮殿上,像是七層樓的宮殿,站在梵天界,向下落下,經過四個月的時間到達大地。這樣,在偉大的地方,就像下面的花朵或煙霧,向上升起,或向上站立,掉落的草也無法下落,天神們便是如此。就像輪王的坐位是無障礙的,來去的偉大的貴族們總能獲得機會,而在其他地方則是極其擁擠的。同樣,佛陀的坐位是無障礙的,來去的偉大的天神和梵天們也總能獲得機會。確實,在佛陀的附近,甚至在十個、二十個地方,六十六位天神化現成細微的身體聚集在那裡。所有的天神們聚集在一起。 「清凈的居住者」是指清凈的居住者。清凈的居住者是指已證得無漏的非來世者的五個梵天界。為什麼會這樣呢?因為那些梵天在入定后,像是從束縛中解脫,觀察到梵天的宮殿,像是看到空蕩蕩的飯廳。然後,他們思考:「梵天們去哪裡了?」得知偉大的聚會後,他們說:「這個聚會是偉大的,而我們卻被拋棄,被拋棄的人很難獲得機會,因此走的時候,手中沒有任何東西,便各自吟唱一首詩,走去。通過這個偉大的聚會,我們將知道自己的到來,且將談論十力的光輝。」因此,在他們出定之後,因觀察而如此。

Bhagavato purato pāturahesunti pāḷiyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ maṇivammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci uttarituṃ na sakkā, tasmā mahatiyā buddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho attanā abhisaṅkhataṃ gāthaṃ abhāsi.

Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvā suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā lohitakasiṇaṃ samāpajjitvā lohitakarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā odātakasiṇaṃ samāpajjitvā odātarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ sumanakusumapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi.

Pāḷiyaṃ pana bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsūti evaṃ ekakkhaṇe viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāḷiyampi visuṃ visuṃyeva vuttaṃ.

Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā 『『imasmiṃ pana vanasaṇḍe ajja mahāsamūho sannipāto』』ti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayampi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā? Dakkhitāye aparājitasaṅghanti kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṅghaṃ dassanatthāya āgatamhāti attho. So pana, brahmā, imaṃ gāthaṃ bhāsitvā, bhagavantaṃ abhivādetvā, puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.

Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano ujukaṃ akaṃsūti attano citte sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu odhastapatodo sārathī sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāya samannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamhā bhagavāti, sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palighanti rāgadosamohapalighameva. Indakhīlanti rāgadosamohaindakhīlameva . Ūhacca manejāti ete taṇhāejāya anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā catūsu disāsu appaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā. Tatrāyaṃ vacanattho – chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakāraṃ āguṃ na karontīti nāgā. Ayamettha saṅkhepo, vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo.

佛陀面前顯現,意指在佛陀的教導下,像是以某種方式被提及,而不是在這裡應理解為這樣。他們在梵天界中站立,吟唱著詩句,一個從東邊的輪迴中降臨,一個從南邊的輪迴中降臨,一個從西邊的輪迴中降臨,一個從北邊的輪迴中降臨。於是,從東邊的輪迴中降臨的梵天,進入了藍色的定境,釋放出藍色的光芒,像是向十萬天神釋放寶石般地顯現出自己的到來,因此沒有人能夠越過佛道,因此他便來到偉大的佛道,向佛陀致敬,站在一旁。站在那裡,他吟誦了自己所思考的詩句。 從南邊的輪迴中降臨的梵天,進入了黃色的定境,釋放出金色的光芒,像是向十萬天神展示金色的帷幕般地顯現出自己的到來,如此這般地做了。 從西邊的輪迴中降臨的梵天,進入了紅色的定境,釋放出紅色的光芒,像是用紅色的華麗織物包裹十萬天神般地顯現出自己的到來,如此這般地做了。從北邊的輪迴中降臨的梵天,進入了白色的定境,釋放出白色的光芒,像是用白色的花朵裝飾十萬天神般地顯現出自己的到來,如此這般地做了。 在巴利文中,佛陀面前顯現。然後,那些天神向佛陀致敬,站在一旁。這樣就像是同時顯現的光輝,顯現出前方的光輝以及站立的狀態,這樣逐漸顯現出來,聚集在一起被看見。吟誦的詩句在巴利文中也是一一提及。 在這裡,「偉大的聚會」是指偉大的集會。風被稱作森林。佛陀說:「在這片森林中,今天有偉大的集會聚集。」然後,爲了顯示那些聚集的人,佛陀說:「天神們聚集在一起。」在這裡,天神是指天眾。我們來到這個法的集會,看到聚集的天眾,我們也來到這個法的集會。為什麼呢?因為爲了展示那些沒有失敗的聚會,打敗了三個魔王,勝利的集會是爲了顯示這個沒有失敗的聚會而來到的。因此,梵天在吟誦了這首詩后,向佛陀致敬,然後就站在東邊的輪迴中。 接著,第二位也按照同樣的方式來到並吟誦。在那裡,指的是在聚集的地方的比丘們。「他們聚集在一起」是指以定力連線在一起。他們的心思變得直白,像是所有的心都被扭曲而變得正直。就像車伕抓住韁繩一樣,像是車伕在流動的河流中,抓住所有的韁繩,阻止並引導著,保持著他們的身心,像是六根門的守護者,這五百位比丘保護著自己的感官,智者們說:「這些人是從這裡來到的,佛陀。」他也就這樣來到,站在適當的位置。 接著,第三位也按照同樣的方式來到並吟誦。在那裡,切斷了煩惱的繩索,切斷了貪慾和仇恨的繩索。被切斷的是貪慾、仇恨和愚癡的繩索。被稱作「天神」的是指那些沒有貪慾和仇恨的比丘們,他們像是無所畏懼地在四方遊走。清凈是指沒有污染的。無垢是指無瑕疵的。這是對他們的描述。明亮是指用五種眼睛看見的。善於馴服是指眼睛、耳朵、鼻子、舌頭、身體和心靈都能善於馴服。善於聽聞是指年輕的蛇。在這裡,意思是說:「因為不依靠慾望而前行」,因此在各種道路上,拋棄了煩惱而不再回頭。在這裡是一個概述,詳細的內容應如《大論述》(見《大論述》第80頁)所述。

Apica –

『『Āguṃ na karoti kiñci loke,

Sabbasaṃyoga visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattā』』ti. –

Evamettha attho veditabbo. Susunāgāti susū nāgā, susunāgabhāvasampattiṃ pattāti attho. Te evarūpe anuttarena yoggācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsīti. Sattamaṃ.

  1. Sakalikasuttavaṇṇanā

此外—— 「他在世間不做任何事, 解脫於一切束縛, 在任何地方都不被束縛, 如同大象般如此顯現。」—— 因此,這裡應理解為這個意思。善於聽聞的意思是善聽的象,獲得了善聽的狀態。他們以無與倫比的修行,馴服了年輕的象而來到這裡,佛陀。於是他也就這樣來到,站在適當的位置。 接著,第四位也按照同樣的方式來到並吟誦。在這裡,所到之處是指通過涅槃的歸依而到達。於是他也就這樣來到,站在適當的位置。第七位。 8.《全面經》的註釋。 provided by EasyChat

  1. Aṭṭhame maddakucchisminti evaṃnāmake uyyāne. Tañhi ajātasattumhi kucchigate tassa mātarā – 『『ayaṃ mayhaṃ kucchigato gabbho rañño sattu bhavissati. Kiṃ me iminā』』ti? Gabbhapātanatthaṃ kucchi maddāpitā. Tasmā 『『maddakucchī』』ti saṅkhaṃ gataṃ. Migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati.

Tena kho pana samayenāti ettha ayaṃ anupubbikathā – devadatto hi ajātasattuṃ nissāya dhanuggahe ca dhanapālakañca payojetvāpi tathāgatassa jīvitantarāyaṃ kātuṃ asakkonto 『『sahattheneva māressāmī』』ti gijjhakūṭapabbataṃ abhiruhitvā mahantaṃ kūṭāgārappamāṇaṃ silaṃ ukkhipitvā, 『『samaṇo gotamo cuṇṇavicuṇṇo hotū』』ti pavijjhi. Mahāthāmavā kiresa pañcannaṃ hatthīnaṃ balaṃ dhāreti. Aṭṭhānaṃ kho panetaṃ, yaṃ buddhānaṃ parūpakkamena jīvitantarāyo bhaveyyāti taṃ tathāgatassa sarīrābhimukhaṃ āgacchantaṃ ākāse aññā silā uṭṭhahitvā sampaṭicchi. Dvinnaṃ silānaṃ sampahārena mahanto pāsāṇassa sakalikā uṭṭhahitvā bhagavato piṭṭhipādapariyantaṃ abhihani, pādo mahāpharasunā pahato viya samuggatalohitena lākhārasamakkhito viya ahosi. Bhagavā uddhaṃ ulloketvā devadattaṃ etadavoca – 『『bahu tayā moghapurisa, apuññaṃ pasutaṃ, yo tvaṃ paduṭṭhacitto vadhakacitto tathāgatassa lohitaṃ uppādesī』』ti. Tato paṭṭhāya bhagavato aphāsu jātaṃ. Bhikkhū cintayiṃsu – 『『ayaṃ vihāro ujjaṅgalo visamo, bahūnaṃ khattiyādīnañceva pabbajitānañca anokāso』』ti. Te tathāgataṃ mañcasivikāya ādāya maddakucchiṃ nayiṃsu. Tena vuttaṃ – 『『tena kho pana samayena bhagavato pādo sakalikāya khato hotī』』ti.

Bhusāti balavatiyo. Sudanti nipātamattaṃ. Dukkhanti sukhapaṭikkhepo. Tibbāti bahalā. Kharāti pharusā. Kaṭukāti tikhiṇā. Asātāti amadhurā. Na tāsu mano appeti, na tā manaṃ appāyanti vaḍḍhentīti amanāpā. Sato sampajānoti vedanādhivāsanasatisampajaññena samannāgato hutvā. Avihaññamānoti apīḷiyamāno, samparivattasāyitāya vedanānaṃ vasaṃ agacchanto.

Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha 『『yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī』』ti ayaṃ kāmabhogiseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi. 『『Yebhuyyena, bhikkhave, petā uttānā sentī』』ti ayaṃ petaseyyā. Appamaṃsalohitattā hi aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. 『『Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī』』ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, 『pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti』. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, 『『nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpa』』nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana 『『tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida』』nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana 『『tathāgataseyyā』』ti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

第八章 在第八處,指的是「柔軟的肚子」,這是一個名為「柔軟肚子」的園林。因為在阿阇多薩圖的肚子里,他的母親說:「這個胎兒將成為國王的敵人。與我有什麼關係呢?」爲了讓胎兒出生,肚子被壓迫了。因此稱之為「柔軟肚子」。而由於給予動物安樂之處,因此被稱為「動物的給予」。 在那個時候,事情是這樣的——德瓦達托爲了阿阇多薩圖,僱傭了弓箭手和護財者,企圖對佛陀的生命造成威脅,無法成功后,他便說:「我將用手殺死他。」於是他爬上了吉吉卡山,舉起了巨大的石塊,意圖說道:「愿戈達瑪這個修行者被粉碎。」然而,偉大的力量是承載著五頭大象的力量。這個地方是佛陀的生命受到威脅的地方,石頭向佛陀的身體降落,像是從空中落下的石頭,落到佛陀的腳下,像是受到巨大錘子的擊打。佛陀向上看著德瓦達托,便對他說:「你這個無用的人,罪孽深重,你這個心懷惡意的殺手,竟然讓我的鮮血流出。」從那時起,佛陀便沒有再受到傷害。比丘們思考:「這個寺廟是不平常的,許多王族和出家人都沒有地方可去。」於是,他們把佛陀帶到高座上。於是說:「在那個時候,佛陀的腳被完全壓到了。」 「強壯的」是指強大的。輕微的只是輕微的落下。苦是指快樂的對立。尖銳是指厚重的。粗糙是指嚴厲的。苦澀是指辛辣的。無味是指沒有甜味的。對他們來說,心情不會少,也不會因他們而減少,因此稱為「心不悅」。清醒是指通過感受的覺知而獲得的覺醒。未受壓迫是指沒有受到壓迫,未被壓迫的感受不會被壓迫。 「獅子的臥具」在這裡是指慾望的臥具、鬼的臥具、獅子的臥具、如來臥具,共有四種臥具。在這裡,「比丘們,通常慾望的眾生在左邊睡覺」是指慾望的臥具。因為在這些臥具中,通常在右邊躺著的並不存在。「比丘們,鬼魂通常直臥」是指鬼的臥具。由於微小的紅色血液,骨骼纏繞著,無法在一個地方直臥,通常是直臥。「比丘們,獅子王在沒有把爪子放在右邊的情況下,通常在右邊睡覺」是指獅子的臥具。由於它的威嚴,獅子王在兩隻前腳的一個地方,放下後腳的一個地方,爪子放在前後腳之間,保持著位置,白天也在睡覺,即便醒來也不會驚慌,然而它會抬起頭來,注意到前後腳的安置。如果有任何地方被忽視,便會感到「不適合你的種族,不適合你的風度」,心中不悅,便會在那裡繼續睡覺,而不會離開自己的領地。而在未被忽視的情況下,便會感到「這與你的種族和風度相符」,於是立刻就會醒來,抖動身體,搖動鬃毛,發出三聲獅吼,便會離開自己的領地。而第四禪的臥具被稱為「如來臥具」。在這裡,獅子的臥具被提及。這是因為它的光輝和威嚴而被稱為最佳的臥具。

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā . Gopphakena hi gopphake jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Sato sampajānoti sayanapariggāhakasatisampajaññena samannāgato. 『『Uṭṭhānasañña』』nti panettha na vuttaṃ, gilānaseyyā hesā tathāgatassa.

Sattasatāti imasmiṃ sutte sabbāpi tā devatā gilānaseyyaṭṭhānaṃ āgatā. Udānaṃ udānesīti gilānaseyyaṃ āgatānaṃ domanassena bhavitabbaṃ siyā. Imāsaṃ pana tathāgatassa vedanādhivāsanaṃ disvā, 『『aho buddhānaṃ mahānubhāvatā! Evarūpāsu nāma vedanāsu vattamānāsu vikāramattampi natthi, sirīsayane alaṅkaritvā ṭhapitasuvaṇṇarūpakaṃ viya aniñjamānena kāyena nipanno, idānissa adhikataraṃ mukhavaṇṇo virocati, ābhāsampanno puṇṇacando viya sampati vikasitaṃ viya ca aravindaṃ assa mukhaṃ sobhati, kāyepi vaṇṇāyatanaṃ idāni susammaṭṭhakañcanaṃ viya vippasīdatī』』ti udānaṃ udapādi.

Nāgovata bhoti, ettha bhoti dhammālapanaṃ. Balavantaṭṭhena nāgo. Nāgavatāti nāgabhāvena. Sīho vatātiādīsu asantāsanaṭṭhena sīho. Byattaparicayaṭṭhena kāraṇākāraṇajānanena vā ājānīyo. Appaṭisamaṭṭhena nisabho. Gavasatajeṭṭhako hi usabho, gavasahassajeṭṭhako vasabho, gavasatasahassajeṭṭhako nisabhoti vuccati. Bhagavā pana appaṭisamaṭṭhena āsabhaṃ ṭhānaṃ paṭijānāti. Tenevatthena idha 『『nisabho』』ti vutto. Dhuravāhaṭṭhena dhorayho. Nibbisevanaṭṭhena danto.

Passāti aniyamitāṇatti. Samādhinti arahattaphalasamādhiṃ. Suvimuttanti phalavimuttiyā suvimuttaṃ. Rāgānugataṃ pana cittaṃ abhinataṃ nāma hoti, dosānugataṃ apanataṃ. Tadubhayapaṭikkhepena na cābhinataṃ na cāpanatanti āha. Na ca sasaṅkhāraniggayhavāritagatanti na sasaṅkhārena sappayogena kilese niggahetvā vāritavataṃ, kilesānaṃ pana chinnattā vataṃ phalasamādhinā samāhitanti attho. Atikkamitabbanti viheṭhetabbaṃ ghaṭṭetabbaṃ. Adassanāti aññāṇā. Aññāṇī hi andhabālova evarūpe satthari aparajjheyyāti devadattaṃ ghaṭṭayamānā vadanti.

Pañcavedāti itihāsapañcamānaṃ vedānaṃ dhārakā. Sataṃ samanti vassasataṃ. Tapassīti tapanissitakā hutvā. Caranti carantā. Na sammāvimuttanti sacepi evarūpā brāhmaṇā vassasataṃ caranti, cittañca nesaṃ sammā vimuttaṃ na hoti. Hīnattarūpā na pāraṃ gamā teti hīnattasabhāvā te nibbānaṅgamā na honti. 『『Hīnattharūpā』』tipi pāṭho, hīnatthajātikā parihīnatthāti attho. Taṇhādhipannāti taṇhāya ajjhotthaṭā. Vatasīlabaddhāti ajavatakukkuravatādīhi ca vatehi tādiseheva ca sīlehi baddhā. Lūkhaṃ tapanti pañcātapatāpanaṃ kaṇṭakaseyyādikaṃ tapaṃ. Idāni sā devatā sāsanassa niyyānikabhāvaṃ kathentī na mānakāmassātiādimāha. Taṃ vuttatthamevāti. Aṭṭhamaṃ.

  1. Paṭhamapajjunnadhītusuttavaṇṇanā

第八章 「腳的腳」是指右腳或左腳。覆蓋是指極度覆蓋,超越了小的部分。因為在小腿與小腿相碰撞時,常常會產生痛苦,心思無法集中,臥具便會變得不舒服。若不相碰撞,超越小腿的痛苦便不會產生,心思會集中,臥具便會變得舒服。因此,應如此臥。清醒而有覺知是指通過對感受的覺知而獲得的覺知。「起身的念頭」在此並未提及,病者的臥具是這樣。 在這部經中,這些天神們都來到病者的臥具處。對於病者的臥具,應該有不快的情緒。看到這些,佛陀便感嘆:「哦,佛陀們的偉大威力啊!在這樣的感受中,竟然沒有任何變化,彷彿像是裝飾得體的金色容器,毫不動搖地安坐,現今他的面容更加光輝,像是圓滿的月亮般顯現,盛開如蓮花般的面容閃耀,身體的光輝此時如同璀璨的金色般閃耀。」這便產生了感嘆。 「如大象般」是指在這裡的教義。因其強大而稱為大象。「如大象般」是指作為大象的存在。在獅子等的情況下,是指不安穩的獅子。因其力量的積累,因因果的知識而稱為「可知」。因不平等而稱為「獅子」。偉大的牛是指第一等的牛,偉大的牛是指千頭牛的首領,偉大的牛是指百頭牛的首領。佛陀則是以不平等的方式稱為「牛」。因此在這裡稱為「牛」。在負重的情況下,稱為「馱重的」。 「看見」是指無約束的狀態。正定是指阿羅漢果的正定。善解脫是指通過果的解脫而獲得的解脫。然而,因貪慾而隨之而來的心是被稱為「心不安定」的,因仇恨而隨之而來的心是被稱為「心下沉」的。對這兩者的對立,不會被稱為「心安定」或「心下沉」。而且也不會因有分別而被稱為「無分別」,或因有分別而被稱為「有分別」,因而被稱為「無分別」。因此,因煩惱而被稱為「無分別」。如同盲人和愚蠢的人在這樣的教義上不應犯錯。 「五種經典」是指歷史上五種經典的持有者。百年是指一百年。修行者是指以修行為依託的人。行走是指行走的人。若這些修行者在一百年中行走,心思卻未能正解脫,則他們的心思不會真正解脫。因其低劣而不可能達到彼岸,因其低劣的本性,他們不會成為涅槃的對象。「低劣的」也是如此,低劣的生存狀態是指低劣的本質。因慾望而被執著是指因慾望而被吸引。因不持戒而被束縛,像是被狗束縛著,因而被束縛在這樣的戒律之中。輕微的修行是指五種修行的輕微修行。現在,那些天神們講述著教法的引導,非因名利而講述。如此說便是指前面所述的內容。第八章。 9.《第一次應理經》的註釋。

  1. Navame pajjunnassa dhītāti pajjunnassa nāma vassavalāhakadevarañño cātumahārājikassa dhītā. Abhivandeti bhagavā tumhākaṃ pāde vandāmi. Cakkhumatāti pañcahi cakkhūhi cakkhumantena tathāgatena. Dhammo anubuddhoti, 『『idaṃ mayā pubbe paresaṃ santike kevalaṃ sutaṃyeva āsī』』ti vadati. Sāhaṃ dānīti, sā ahaṃ idāni. Sakkhi jānāmīti, paṭivedhavasena paccakkhameva jānāmi. Vigarahantāti, 『『hīnakkharapadabyañjano』』ti vā 『『aniyyāniko』』ti vā evaṃ garahantā. Roruvanti, dve roruvā – dhūmaroruvo ca jālaroruvo ca. Tattha dhūmaroruvo visuṃ hoti, jālaroruvoti pana avīcimahānirayassevetaṃ nāmaṃ. Tattha hi sattā aggimhi jalante jalante punappunaṃ ravaṃ ravanti, tasmā so 『『roruvo』』ti vuccati. Ghoranti dāruṇaṃ. Khantiyā upasamena upetāti ruccitvā khamāpetvā gahaṇakhantiyā ca rāgādiupasamena ca upetāti. Navamaṃ.

  2. Dutiyapajjunnadhītusuttavaṇṇanā

  3. Dasame dhammañcāti ca saddena saṅghañca, iti tīṇi ratanāni namassamānā idhāgatāti vadati. Atthavatīti, atthavatiyo. Bahunāpi kho tanti yaṃ dhammaṃ sā abhāsi, taṃ dhammaṃ bahunāpi pariyāyena ahaṃ vibhajeyyaṃ. Tādiso dhammoti, tādiso hi ayaṃ bhagavā dhammo, taṃsaṇṭhito tappaṭibhāgo bahūhi pariyāyehi vibhajitabbayuttakoti dasseti. Lapayissāmīti, kathayissāmi. Yāvatā me manasā pariyattanti yattakaṃ mayā manasā pariyāpuṭaṃ, tassatthaṃ divasaṃ avatvā madhupaṭalaṃ pīḷentī viya muhutteneva saṃkhittena kathessāmi. Sesaṃ uttānamevāti. Dasamaṃ.

Satullapakāyikavaggo catuttho.

  1. Ādittavaggo

  2. Ādittasuttavaṇṇanā

  3. Ādittavaggassa paṭhame jarāya maraṇena cāti desanāsīsametaṃ, rāgādīhi pana ekādasahi aggīhi loko ādittova. Dānenāti dānacetanāya. Dinnaṃ hoti sunīhatanti dānapuññacetanāhi dāyakasseva hoti gharasāmikassa viya nīhatabhaṇḍakaṃ, tenetaṃ vuttaṃ. Corā harantīti adinne bhoge corāpi haranti rājānopi, aggipi ḍahati, ṭhapitaṭṭhānepi nassanti. Antenāti maraṇena. Sarīraṃ sapariggahanti sarīrañceva corādīnaṃ vasena avinaṭṭhabhoge ca. Saggamupetīti vessantaramahārājādayo viya sagge nibbattatīti. Paṭhamaṃ.

  4. Kiṃdadasuttavaṇṇanā

第九章 「第九位的女兒」是指名為「降雨之神」的四大天王的女兒。佛陀向他們致敬:「我向你們的雙足致敬。」「有眼力者」是指用五隻眼睛看見的有智慧的如來。法被稱為「被覺知的」,他說:「這在我之前只是在他人面前聽聞而已。」我現在說:「我確實知道。」我知道是指通過直接的體驗而獲得的知識。「被指責者」是指「低劣的、劣質的言辭」或「卑劣的」這樣被指責的。哀號是指兩種哀號——煙霧的哀號和網狀的哀號。在這裡,煙霧的哀號是指特定的,而網狀的哀號則是指無間地獄的名稱。在那裡,眾生在火中不斷的燃燒,因此稱為「哀號」。可怕是指嚴酷的。因忍耐而獲得的安寧是指經過忍耐后得到的安寧,經過放下後得到的安寧,以及通過放下貪慾等而獲得的安寧。第九章。 第十章 「法和僧」是指三寶的敬禮,稱為「三寶的敬禮」。「有意義的」是指有意義的存在。雖然我說了很多,但我將以多種方式來闡述這法。這樣的法,確實是佛陀所說的,依此而建立的法應以多種方式來闡述。「我將說」是指我將進行講述。「我將以我心所能涵蓋的範圍為限,像是用蜜餅來擠壓一樣,簡短地講述。」其餘的則是簡略的。第十章。 「善巧方便」的章節第四。 5.《火焰經》的註釋。 第十一章 「在火焰章節的第一處,因衰老和死亡而有教導的意思,然而因貪慾等而有十二種火焰的世界。」因施捨而生,是指施捨的心意。給予的東西是指通過善意的施捨而獲得的,像是家主的儲藏室被妥善保管,因此說了這句話。「盜賊奪走」是指在未施捨的財物上,盜賊也會奪走,國王也會奪走,火焰也會燒燬,放置的地方也會消失。「因死亡」是指因死亡而消失。「身體與財物」是指身體與因盜賊等而失去的財物。「生於天上」是指像是天王等生於天界。第十一章。 2.《何為法》的註釋。

  1. Dutiye annadoti yasmā atibalavāpi dve tīṇi bhattāni abhutvā uṭṭhātuṃ na sakkoti, bhutvā pana dubbalopi hutvā balasampanno hoti, tasmā 『『annado balado』』ti āha. Vatthadoti yasmā surūpopi duccoḷo vā acoḷo vā virūpo hoti ohīḷito duddasiko, vatthacchanno devaputto viya sobhati , tasmā 『『vatthado hoti vaṇṇado』』ti āha. Yānadoti hatthiyānādīnaṃ dāyako. Tesu pana –

『『Na hatthiyānaṃ samaṇassa kappati,

Na assayānaṃ, na rathena yātuṃ;

Idañca yānaṃ samaṇassa kappati,

Upāhanā rakkhato sīlakhandha』』nti.

Tasmā chattupāhanakattarayaṭṭhimañcapīṭhānaṃ dāyako, yo ca maggaṃ sodheti, nisseṇiṃ karoti, setuṃ karoti, nāvaṃ paṭiyādeti, sabbopi yānadova hoti. Sukhado hotīti yānassa sukhāvahanato sukhado nāma hoti. Cakkhudoti andhakāre cakkhumantānampi rūpadassanābhāvato dīpado cakkhudo nāma hoti, anuruddhatthero viya dibbacakkhu sampadampi labhati.

Sabbadado hotīti sabbesaṃyeva balādīnaṃ dāyako hoti. Dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassāpi sītalāya pokkharaṇiyā nhāyitvā patissayaṃ pavisitvā muhuttaṃ mañce nipajjitvā uṭṭhāya nisinnassa hi kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇāyatanaṃ vātātapehi jhāyati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa ca visabhāgasantati vūpasammati, sabhāgasantati okkamati, vaṇṇāyatanaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayo ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbete parissayā na honti, dhammaṃ sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati. Tathā bahi vicarantassa ca sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe kūpe otiṇṇo viya hoti, mañcapīṭhādīni na paññāyanti. Muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvārakavāṭavātapānamañcapīṭhādīni paññāyanti. Tena vuttaṃ – 『『so ca sabbadado hoti, yo dadāti upassaya』』nti.

Amataṃdado ca so hotīti paṇītabhojanassa pattaṃ pūrento viya amaraṇadānaṃ nāma deti. Yo dhammamanusāsatīti yo dhammaṃ anusāsati, aṭṭhakathaṃ katheti, pāḷiṃ vāceti, pucchitapañhaṃ vissajjeti, kammaṭṭhānaṃ ācikkhati, dhammassavanaṃ karoti, sabbopesa dhammaṃ anusāsati nāma. Sabbadānānañca idaṃ dhammadānameva agganti veditabbaṃ. Vuttampi cetaṃ –

『『Sabbadānaṃ dhammadānaṃ jināti,

Sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammarati jināti,

Taṇhakkhayo sabbadukkhaṃ jinātī』』ti. (dha. pa. 354); Dutiyaṃ;

  1. Annasuttavaṇṇanā

  2. Tatiye abhinandantīti patthenti. Bhajatīti upagacchati, cittagahapatisīvalittherādike viya pacchato anubandhati. Tasmāti yasmā idhaloke paraloke ca annadāyakameva anugacchati, tasmā. Sesaṃ uttānamevāti. Tatiyaṃ.

  3. Ekamūlasuttavaṇṇanā

  4. Catutthe ekamūlanti avijjā taṇhāya mūlaṃ, taṇhā avijjāya. Idha pana taṇhā adhippetā. Dvīhi sassatucchedadiṭṭhīhi āvaṭṭatīti dvirāvaṭṭā. Sā ca rāgādīhi tīhi malehi timalā. Tatrāssā moho sahajātakoṭiyā malaṃ hoti, rāgadosā upanissayakoṭiyā. Pañca pana kāmaguṇā assā pattharaṇaṭṭhānā, tesu sā pattharatīti pañcapattharā. Sā ca apūraṇīyaṭṭhena samuddo. Ajjhattikabāhiresu panesā dvādasāyatanesu āvaṭṭati parivaṭṭatīti dvādasāvaṭṭā. Apatiṭṭhaṭṭhena pana pātāloti vuccatīti. Ekamūlaṃ…pe… pātālaṃ, atari isi, uttari samatikkamīti attho. Catutthaṃ.

  5. Anomasuttavaṇṇanā

第九章 「第二」是指因為即使非常強壯的人也無法在吃了兩三餐之後起身,但吃飽后即使變得虛弱也會變得強壯,因此說「給予食物使人強壯」。「衣物」是指即使是美麗的衣物也可能會骯髒或不整潔,遮蓋得體的天神般的外表,因此說「衣物和美麗」。「交通工具」是指大象、馬等的給予者。在這些中—— 「對於大象的交通工具是不適合的, 對於馬的交通工具,也不適合乘坐; 而這個交通工具是適合修行者的, 是保護修行者的法的部分。」 因此,傘、交通工具、座位的給予者,能夠清理道路、修建橋樑、提供船隻,所有這些都被稱為交通工具。因其帶來快樂而被稱為「快樂的給予者」。「眼睛」是指在黑暗中,即使是有眼力的人也因為看不到形象而被稱為「燈光的眼睛」,如阿努魯達長老所獲得的天眼。 「給予一切」是指成為一切力量的給予者。即便在兩個或三個村莊乞食而一無所獲,回來的時候,洗澡在涼爽的池塘中,短暫地在床上休息,起身坐下時,身體的力量就像被放置的物品一樣。外出行走時,身體的光輝因風和熱而減弱,進入房間后,關上門,短暫地坐下時,身體的光輝會恢復,光輝的身體就像被放置的物品一樣。外出時,腳上會有刺痛,膝蓋會受到撞擊,蛇和盜賊的恐懼也會出現,但進入房間后,關上門,坐下時,所有的恐懼都不會存在,修習法的人會感受到法的快樂,專注于修行的人會感受到內心的安寧。外出行走時,汗水會流下,眼睛會眨動,進入床鋪的那一瞬間就像跌入深淵,床、座位等都不會顯現。短暫坐下時,眼睛的光輝就像被放置的物品一樣,門口的風和熱的影響也會顯現。因此說:「他也是給予一切的,誰給予安寧。」 「給予不朽」的人是指像盛裝美味食物一樣,給予不死的禮物。誰教導法的人,講解註釋,朗讀經典,回答提問,講述修行,聽聞法的人,所有這些都是教導法的人。所有給予中,這個法的給予是最上乘的。也曾說過—— 「所有的給予中,法的給予勝過, 所有的味道中,法的味道勝過; 所有的快樂中,法的快樂勝過, 慾望的滅盡勝過一切痛苦。」 (《法句經》第354句)第九章; 3.《食物經》的註釋。 第十章 「第三」是指期望、渴望。「分配」是指接近,像是心的掌控者西瓦利長老等在後面跟隨。因此說,因為在這個世間和彼岸,給予食物的人是唯一的,所以說了這句話。其餘的則是簡略的。第十章。 4.《根本經》的註釋。 第十一章 「第四」是指根本是無明,慾望是根本,慾望是無明。在這裡,慾望是指慾望的本質。因兩個永恒毀滅的觀點而輪迴,因此被稱為雙重輪迴。它也因貪慾等三種污垢而有污垢。在那裡,因無明的自然產生的污垢,因貪慾的過失而有過失。五種感官的慾望是指慾望的根源,因此被稱為五種慾望。它是因未充滿而如海洋。內在和外在的則在十二處中輪迴,因此被稱為十二輪迴。因不穩定而被稱為「地獄」。根本……等……地獄,超越智者,超越一切。第十一章。 5.《無我經》的註釋。

  1. Pañcame anomanāmanti sabbaguṇasamannāgatattā avekallanāmaṃ, paripūranāmanti attho. Nipuṇatthadassinti bhagavā saṇhasukhume khandhantarādayo atthe passatīti nipuṇatthadassī. Paññādadanti anvayapaññādhigamāya paṭipadaṃ kathanavasena paññāya dāyakaṃ. Kāmālaye asattanti pañcakāmaguṇālaye alaggaṃ. Kamamānanti bhagavā mahābodhimaṇḍeyeva ariyamaggena gato, na idāni gacchati, atītaṃ pana upādāya idaṃ vuttaṃ. Mahesinti mahantānaṃ sīlakkhandhādīnaṃ esitāraṃ pariyesitāranti. Pañcamaṃ.

  2. Accharāsuttavaṇṇanā

第五章 「五」是指因具備所有善德而被稱為「無所不包」,意為「圓滿」。「精妙的法則」是指佛陀透徹地洞察細微的五蘊等法義,因此被稱為「精妙的法則」。「智慧的給予者」是指因智慧的獲得而具備的道路,因而被稱為「智慧的給予者」。「不貪慾於五欲」是指不執著於五種感官的慾望之處。「如同行為者」是指佛陀親自走上了菩提樹下的聖道,而不是現在走的,而是基於過去的執著而說的。「偉大的」是指追求偉大者的道德和其他的追求者。第六章。 provided by EasyChat

  1. Chaṭṭhe accharāgaṇasaṅghuṭṭhanti ayaṃ kira devaputto satthusāsane pabbajitvā vattapaṭipattiṃ pūrayamāno pañcavassakāle pavāretvā dvemātikaṃ paguṇaṃ katvā kammākammaṃ uggahetvā cittarucitaṃ kammaṭṭhānaṃ uggaṇhitvā sallahukavuttiko araññaṃ pavisitvā yo bhagavatā majjhimayāmo sayanassa koṭṭhāsoti anuññāto. Tasmimpi sampatte 『『pamādassa bhāyāmī』』ti mañcakaṃ ukkhipitvā rattiñca divā ca nirāhāro kammaṭṭhānameva manasākāsi.

Athassa abbhantare satthakavātā uppajjitvā jīvitaṃ pariyādiyiṃsu. So dhurasmiṃyeva kālamakāsi. Yo hi koci bhikkhu caṅkame caṅkamamāno vā ālambanatthambhaṃ nissāya ṭhito vā caṅkamakoṭiyaṃ cīvaraṃ sīse ṭhapetvā nisinno vā nipanno vā parisamajjhe alaṅkatadhammāsane dhammaṃ desento vā kālaṃ karoti, sabbo so dhurasmiṃ kālaṃ karoti nāma. Iti ayaṃ caṅkamane kālaṃ katvā upanissayamandatāya āsavakkhayaṃ appatto tāvatiṃsabhavane mahāvimānadvāre niddāyitvā pabujjhanto viya paṭisandhiṃ aggahesi. Tāvadevassa suvaṇṇatoraṇaṃ viya tigāvuto attabhāvo nibbatti.

Antovimāne sahassamattā accharā taṃ disvā, 『『vimānasāmiko devaputto āgato, ramayissāma na』』nti tūriyāni gahetvā parivārayiṃsu. Devaputto na tāva cutabhāvaṃ jānāti, pabbajitasaññīyeva accharā oloketvā vihāracārikaṃ āgataṃ mātugāmaṃ disvā lajjī. Paṃsukūliko viya upari ṭhitaṃ ghanadukūlaṃ ekaṃsaṃ karonto aṃsakūṭaṃ paṭicchādetvā indriyāni okkhipitvā adhomukho aṭṭhāsi. Tassa kāyavikāreneva tā devatā 『『samaṇadevaputto aya』』nti ñatvā evamāhaṃsu – 『『ayya, devaputta, devaloko nāmāyaṃ, na samaṇadhammassa karaṇokāso, sampattiṃ anubhavanokāso』』ti. So tatheva aṭṭhāsi. Devatā 『『na tāvāyaṃ sallakkhetī』』ti tūriyāni paggaṇhiṃsu. So tathāpi anolokentova aṭṭhāsi.

Athassa sabbakāyikaṃ ādāsaṃ purato ṭhapayiṃsu. So chāyaṃ disvā cutabhāvaṃ ñatvā, 『『na mayā imaṃ ṭhānaṃ patthetvā samaṇadhammo kato, uttamatthaṃ arahattaṃ patthetvā kato』』ti sampattiyā vippaṭisārī ahosi, 『『suvaṇṇapaṭaṃ paṭilabhissāmī』』ti takkayitvā yuddhaṭṭhānaṃ otiṇṇamallo mūlakamuṭṭhiṃ labhitvā viya. So – 『『ayaṃ saggasampatti nāma sulabhā, buddhānaṃ pātubhāvo dullabho』』ti cintetvā vimānaṃ apavisitvāva asambhinneneva sīlena accharāsaṅghaparivuto dasabalassa santikaṃ āgamma abhivādetvā ekamantaṃ ṭhito imaṃ gāthaṃ abhāsi.

Tattha accharāgaṇasaṅghuṭṭhanti accharāgaṇena gītavāditasaddehi saṅghositaṃ. Pisācagaṇasevitanti tameva accharāgaṇaṃ pisācagaṇaṃ katvā vadati. Vananti nandanavanaṃ sandhāya vadati. Ayañhi niyāmacittatāya attano garubhāvena devagaṇaṃ 『『devagaṇo』』ti vattuṃ na roceti. 『『Pisācagaṇo』』ti vadati. Nandanavanañca 『『nandana』』nti avatvā 『『mohana』』nti vadati . Kathaṃ yātrā bhavissatīti kathaṃ niggamanaṃ bhavissati, kathaṃ atikkamo bhavissati, arahattassa me padaṭṭhānabhūtaṃ vipassanaṃ ācikkhatha bhagavāti vadati.

Atha bhagavā 『『atisallikhateva ayaṃ devaputto, kiṃ nu kho ida』』nti? Āvajjento attano sāsane pabbajitabhāvaṃ ñatvā – 『『ayaṃ accāraddhavīriyatāya kālaṃ katvā devaloke nibbatto, ajjāpissa caṅkamanasmiṃyeva attabhāvo asambhinnena sīlena āgato』』ti cintesi. Buddhā ca akatābhinivesassa ādikammikassa akataparikammassa antevāsino cittakāro bhittiparikammaṃ viya – 『『sīlaṃ tāva sodhehi, samādhiṃ bhāvehi, kammassakatapaññaṃ ujuṃ karohī』』ti paṭhamaṃ pubbabhāgappaṭipadaṃ ācikkhanti, kārakassa pana yuttapayuttassa arahattamaggapadaṭṭhānabhūtaṃ saṇhasukhumaṃ suññatāvipassanaṃyeva ācikkhanti, ayañca devaputto kārako abhinnasīlo, eko maggo assa anāgatoti suññatāvipassanaṃ ācikkhanto ujuko nāmātiādimāha.

第六章 「第六」是指「天女的聚集」,這是因為這位天神在遵循佛陀的教導下,經過五年的修行,完成了兩項重要的功德,掌握了因果法則,學習了適合的修行方法,進入了寂靜的森林。於是他在到達那時,心中生起了「我害怕懈怠」的念頭,抬起了床墊,白天和夜晚都保持空腹,專注于修行。 此時,內心的教導涌現出來,生命被包圍。他在艱難的時刻離世。因為無論任何比丘,無論是走動還是站立,依靠支撐而站立,或在行走的過程中,將袈裟放在頭上坐下或躺下,在眾人中間講法,都會在艱難的時刻離世。因此,這位行者在行走中度過了時光,因依靠不堅固的支撐而未能達到涅槃,彷彿在天界的門口沉沉入睡,像是被喚醒的那一刻,他意識到了再生的來臨。於是他如同金色的門框般地復生。 在那天宮的內部,成千上萬的天女看到這一幕,便說:「天神來了,我們要享受樂趣。」於是她們拿起樂器圍繞著他。天神並不知道自己會滅亡,只是因為看到修行者的身影而感到害羞。像是一個穿著厚重衣物的乞丐,他遮住了自己的眼睛,低下頭,心中感到羞愧。那些天女看到他的身體變化,便說:「這位修行者天神啊,天界是這樣的,無法進行修行的地方,無法享受快樂的地方。」他就這樣靜靜地站著。天女們說:「他並沒有察覺到這一點。」於是她們又拿起樂器。 隨後,她們將所有的身體都放在了他面前。他看到影子,意識到自己的滅亡,便說:「我並不是在這個地方修行的,而是達到最上乘的涅槃。」因而他感到失落,想著:「我會得到金色的布料。」於是他走向戰場,彷彿抓住了根本的力量。他想:「這真是難得的天界的財富,成佛的機會是稀有的。」於是他進入了天宮,憑藉著不失的戒律,圍繞著天女們,來到十力的佛陀面前,恭敬地站在一旁,吟唱了這一首詩。 在這裡,「天女的聚集」是指由天女們的歌聲和樂器的聲音所組成的合唱。被稱為「鬼神的聚集」,是將同樣的天女稱為鬼神。這裡是指「樂園」的意思。因為在規定的心境中,因自身的沉重而不願稱為「天神」,所以稱為「鬼神」。而「樂園」則被稱為「迷人的地方」。「旅行將會如何?」是指將如何出行,如何超越,佛陀請教我關於涅槃的見解。 於是佛陀說:「這位天神似乎很執著,究竟是什麼呢?」他思索著自己的修行,意識到:「他因努力而在天界重生,現在仍在行走的狀態。」佛陀思考著:「這位天神是因不執著而重生的,今天的身軀也依然是未被破壞的。」佛陀告誡那些修行者:「首先要清凈戒律,培養定力,明白因果法則。」這是指第一階段的修行,而對那些有能力的人來說,正確的修行方法是深刻的內觀,因而這位天神是修行者,未來將會是一個修行者,因此他講述了內觀的道理。

Tattha ujukoti kāyavaṅkādīnaṃ abhāvato aṭṭhaṅgiko maggo ujuko nāma. Abhayā nāma sā disāti nibbānaṃ sandhāyāha. Tasmiṃ hi kiñci bhayaṃ natthi, taṃ vā pattassa bhayaṃ natthīti 『『abhayā nāma sā disā』』ti vuttaṃ. Ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite atirekesu vā manussesu abhiruḷhesu kūjati viravati, na evaṃ ariyamaggo. So hi ekappahārena caturāsītiyāpi pāṇasahassesu abhiruhantesu na kūjati na viravati. Tasmā 『『akūjano』』ti vutto. Dhammacakkehi saṃyutoti kāyikacetasikavīriyasaṅkhātehi dhammacakkehi saṃyutto.

Hirīti ettha hiriggahaṇena ottappampi gahitameva hoti. Tassa apālamboti yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti, evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ. Satyassaparivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ . Sammādiṭṭhipurejavanti vipassanāsammādiṭṭhipurejavā assa pubbayāyikāti sammādiṭṭhipurejavo, taṃ sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃnīharaṇena magge sodhite pacchā rājā nikkhamati, evamevaṃ vipassanā sammādiṭṭhiyā aniccādivasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi uppajjati. Tena vuttaṃ 『『dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejava』』nti.

Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi. Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle attano mukhappamāṇe kabaḷe ukkhitte aṅke nisinno putto attano mukhappamāṇeneva tato kabaḷaṃ karoti, evamevaṃ bhagavati arahattanikūṭena desanaṃ desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇanti. Ayampi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti. Chaṭṭhaṃ.

  1. Vanaropasuttavaṇṇanā

  2. Sattame dhammaṭṭhā sīlasampannāti ke dhammaṭṭhā, ke sīlasampannāti pucchati. Bhagavā imaṃ pañhaṃ thāvaravatthunā dīpento ārāmaropātiādimāha. Tattha ārāmaropāti pupphārāmaphalārāmaropakā. Vanaropāti sayaṃjāte aropimavane sīmaṃ parikkhipitvā cetiyabodhicaṅkamanamaṇḍapakuṭileṇarattiṭṭhānadivāṭṭhānānaṃ kārakā chāyūpage rukkhe ropetvā dadamānāpi vanaropāyeva nāma. Setukārakāti visame setuṃ karonti, udake nāvaṃ paṭiyādenti . Papanti pānīyadānasālaṃ. Udapānanti yaṃkiñci pokkharaṇītaḷākādiṃ. Upassayanti vāsāgāraṃ. 『『Upāsaya』』ntipi pāṭho.

Sadā puññaṃ pavaḍḍhatīti na akusalavitakkaṃ vā vitakkentassa niddāyantassa vā pavaḍḍhati. Yadā yadā pana anussarati, tadā tadā tassa vaḍḍhati. Imamatthaṃ sandhāya 『『sadā puññaṃ pavaḍḍhatī』』ti vuttaṃ. Dhammaṭṭhā sīlasampannāti tasmiṃ dhamme ṭhitattā tenapi sīlena sampannattā dhammaṭṭhā sīlasampannā. Atha vā evarūpāni puññāni karontānaṃ dasa kusalā dhammā pūrenti, tesu ṭhitattā dhammaṭṭhā. Teneva ca sīlena sampannattā sīlasampannāti. Sattamaṃ.

  1. Jetavanasuttavaṇṇanā

第七章 「第七」是指「法的處所」,即是指那些具備戒律的人。佛陀在此爲了解釋這個問題,提到「果園的種植」。在這裡,果園的種植是指花卉、果實的種植。對於「森林的種植」,是指在自然生長的森林中,圍繞著聖地、菩提樹、僧伽等地方的種植。對於「橋的建設」,是指在崎嶇的地方修建橋樑,為船隻提供停靠的地方。對於「水源的提供」,是指為飲水提供的場所。對於「水源」,是指任何水池、塘等的地方。對於「住所」,是指居住的房屋。 「常常增長善行」是指不生起惡念或者在睡覺時也不生起惡念。每當回憶時,每當回憶時,善行就會增長。為此說「常常增長善行」。「法的處所」和「具備戒律的人」是指在法中站立,因此具備戒律的人。或者說,做這樣的善行的人,十種善法充滿於他們,因此在法中站立。因而因戒律的充實而稱為「具備戒律的人」。第七章。 第八章 「第八」是指「在杰達瓦那」。

  1. Aṭṭhame idaṃ hi taṃ jetavananti anāthapiṇḍiko devaputto jetavanassa ceva buddhādīnañca vaṇṇabhaṇanatthaṃ āgato evamāha. Isisaṅghanisevitanti bhikkhusaṅghanisevitaṃ.

Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa kathento kammaṃ vijjātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhikā dhammā. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappā. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle ṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā sujjhantīti etena aṭṭhaṅgikamaggena sattā visujjhanti.

Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena samādhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhati.

Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha. Tattha sāriputtovāti avadhāraṇavacanaṃ, etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesaupasamena . Pāraṃ gatoti nibbānaṃ gato. Yo koci nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ uttānamevāti. Aṭṭhamaṃ.

  1. Maccharisuttavaṇṇanā

  2. Navame maccharinoti maccherena samannāgatā. Ekacco hi attano vasanaṭṭhāne bhikkhuṃ hatthaṃ pasāretvāpi na vandati, aññattha gato vihāraṃ pavisitvā sakkaccaṃ vanditvā madhurapaṭisanthāraṃ karoti – 『『bhante, amhākaṃ vasanaṭṭhānaṃ nāgacchatha, sampanno padeso, paṭibalā mayaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ kātu』』nti. Bhikkhū 『『saddho ayaṃ upāsako』』ti yāgubhattādīhi saṅgaṇhanti. Atheko thero tassa gāmaṃ gantvā piṇḍāya carati. So taṃ disvā aññena vā gacchati, gharaṃ vā pavisati. Sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā – 『『ayyassa bhikkhaṃ detha, ahaṃ ekena kammena gacchāmī』』ti pakkamati. Thero sakalagāmaṃ caritvā tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma, yena samannāgato adāyakopi dāyako viya paññāyati. Idha pana thaddhamacchariyaṃ adhippetaṃ, yena samannāgato bhikkhūsu piṇḍāya paviṭṭhesu, 『『therā ṭhitā』』ti vutte, 『『kiṃ mayhaṃ pādā rujjantī』』tiādīni vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na karoti. Kadariyāti idaṃ maccharinoti padasseva vevacanaṃ. Mudukampi hi macchariyaṃ 『『macchariya』』nteva vuccati, thaddhaṃ pana kadariyaṃ nāma. Paribhāsakāti bhikkhū gharadvāre ṭhite disvā, 『『kiṃ tumhe kasitvā āgatā, vapitvā, lāyitvā? Mayaṃ attanopi na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā』』tiādīhi saṃtajjakā. Antarāyakarāti dāyakassa saggantarāyo, paṭiggāhakānaṃ lābhantarāyo, attano upaghātoti imesaṃ antarāyānaṃ kārakā.

Samparāyoti paraloko. Ratīti pañcakāmaguṇarati. Khiḍḍāti kāyikakhiḍḍādikā tividhā khiḍḍā. Diṭṭhe dhammesa vipākoti tasmiṃ nibbattabhavane diṭṭhe dhamme esa vipāko. Samparāye ca duggatīti 『『yamalokaṃ upapajjare』』ti vutte samparāye ca duggati.

Vadaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhīva honti, atthato pana – 『『bhikkhaṃ dethā』』ti vadanti nāma. Tatra ye 『『mayaṃ pacāma, ime pana na pacanti, pacamāne patvā alabhantā kuhiṃ labhissantī』』ti? Deyyadhammaṃ saṃvibhajanti, te vadaññū nāma. Pakāsantīti vimānappabhāya jotanti. Parasambhatesūti parehi sampiṇḍitesu. Samparāye ca suggatīti, 『『ete saggā』』ti evaṃ vuttasamparāye sugati. Ubhinnampi vā etesaṃ tato cavitvā puna samparāyepi duggatisugatiyeva hotīti. Navamaṃ.

  1. Ghaṭīkārasuttavaṇṇanā

第八章 「第八」是指「在杰達瓦那」。這是因為無主之財的天神來到杰達瓦那,爲了描述佛陀及其弟子的光輝而說的。是指「被賢士所供養」,即被比丘團所供養。 因此在第一句中,描述了杰達瓦那的光輝,現在開始講述聖道的內容,提到「法的行為」。在這裡,「法」是指道的意念。「智慧」是指道的智慧。「法」是指與禪定相關的法。「戒」是指以戒律為基礎的生命,顯示出有戒律的生命是上等的。或者說,「智慧」是指見解的意圖。「法」是指精進、正念、禪定等。「戒」是指言語、行為、生活的戒律。「生命是上等的」是指在此戒律中生存的生命是最優越的。通過此,眾生因死亡而解脫,因而說「通過八正道,眾生得以解脫」。 因此,由於通過聖道而解脫,不是通過種族和財富,所以說:「因而」。「要深思法」是指有智慧地思考與禪定相關的法。這樣在聖道中得以解脫。或者說,「要深思法」是指有智慧地思考五蘊的法。這樣在這四個真理中得以解脫。 現在開始講述舍利弗尊者的光輝,提到「舍利弗尊者」。在這裡,「舍利弗尊者」是指強調的說法,通過這些智慧等,舍利弗尊者是最優秀的。至於「安靜」,是指內心的安寧。「到達彼岸」是指達到涅槃。任何獲得涅槃的比丘,他的地位可能是最高的,不能說他比尊者更高。其餘的都是強調的意思。第八章。 第九章 「第九」是指「吝嗇的」。即是指被吝嗇所充斥的。因為有些比丘在自己的住處,伸出手也不禮敬,而是去其他地方的寺院,恭敬地禮敬,然後進行親切的交談——「尊者,請不要來我們住處,我們的地方很富饒,我們有能力為尊者準備食物。」比丘們便說:「這個居士很有信心。」於是有一位長老前往那個村子乞食。他看到這個居士,便轉身離去,或者進入房子。如果他真的走到面前,伸手禮敬——「請給尊者施食,我會因某種原因離開。」長老走遍整個村莊,空著碗離開。這種行為被稱為溫和的吝嗇,因而被認為連施捨者也像施捨者一樣。在這裡,所指的是嚴厲的吝嗇,因而在比丘們乞食時,被稱為「長老在這裡」,便說:「我的腳痛。」等話,像石頭一樣,像土塊一樣,嚴厲地站著,甚至不做適當的事。吝嗇的意思就是這個吝嗇。溫和的吝嗇被稱為「吝嗇」,而嚴厲的被稱為吝嗇。被稱為「吝嗇」的比丘們在家門口站著,便說:「你們是從哪裡來的,收穫了什麼,種了什麼?我們自己都沒有得到,你們從哪裡來的,快點離開。」等話,便變得憤怒。因而造成了施捨者的惡果,接受者的利益,自己受到的傷害等這些障礙。 「來世」是指來世的世界。「樂趣」是指五種感官的樂趣。「遊戲」是指身體的遊戲等三種遊戲。「在見法的果報」是指在生起的世間中,見法的果報。「在來世也會墮落」是指「會落入地獄」等在來世也會墮落。 「聰明的」是指在家門口的比丘,雖然沉默,但實際上會說:「請施捨。」在這裡,誰說:「我們在煮食,而他們卻不煮食,煮食時沒有得到,會在哪裡得到?」分配給他人,便被稱為聰明的。「顯現」是指通過天上的光輝照耀。「被他人壓迫」是指被他人壓迫。因而在來世也會落入惡道。無論是這兩者,落入來世的惡道與善道都是如此。第九章。 第十章 「第十」是指「造器者」。

  1. Dasame upapannāseti nibbattivasena upagatā. Vimuttāti avihābrahmalokasmiṃ upapattisamanantarameva arahattaphalavimuttiyā vimuttā. Mānusaṃ dehanti idha pañcorambhāgiyasaṃyojanāni eva vuttāni. Dibbayoganti pañca uddhambhāgiyasaṃyojanāni. Upaccagunti atikkamiṃsu. Upakotiādīni tesaṃ therānaṃ nāmāni. Kusalī bhāsasī tesanti, 『『kusala』』nti idaṃ vacanaṃ imassa atthīti kusalī, tesaṃ therānaṃ tvaṃ kusalaṃ anavajjaṃ bhāsasi, thomesi pasaṃsasi , paṇḍitosi devaputtāti vadati. Taṃ te dhammaṃ idhaññāyāti te therā taṃ dhammaṃ idha tumhākaṃ sāsane jānitvā. Gambhīranti gambhīratthaṃ. Brahmacārī nirāmisoti nirāmisabrahmacārī nāma anāgāmī, anāgāmī ahosinti attho. Ahuvāti ahosi. Sagāmeyyoti ekagāmavāsī. Pariyosānagāthā saṅgītikārehi ṭhapitāti. Dasamaṃ.

Ādittavaggo pañcamo.

  1. Jarāvaggo

  2. Jarāsuttavaṇṇanā

  3. Jarāvaggassa paṭhame sādhūti laddhakaṃ bhaddakaṃ. Sīlaṃ yāva jarāti iminā idaṃ dasseti – yathā muttāmaṇirattavatthādīni ābharaṇāni taruṇakāleyeva sobhanti, jarājiṇṇakāle tāni dhārento 『『ayaṃ ajjāpi bālabhāvaṃ pattheti, ummattako maññe』』ti vattabbataṃ āpajjati , na evaṃ sīlaṃ. Sīlañhi niccakālaṃ sobhati. Bālakālepi hi sīlaṃ rakkhantaṃ 『『kiṃ imassa sīlenā』』ti? Vattāro natthi. Majjhimakālepi mahallakakālepīti.

Saddhāsādhu patiṭṭhitāti hatthāḷavakacittagahapatiādīnaṃ viya maggena āgatā patiṭṭhitasaddhā nāma sādhu. Paññā narānaṃ ratananti ettha cittīkataṭṭhādīhi ratanaṃ veditabbaṃ. Vuttañhetaṃ –

『『Yadi cittīkatanti ratanaṃ, nanu bhagavā cittīkato purisasīho, ye ca loke cittīkatā, tesaṃ cittīkato bhagavā. Yadi ratikaranti ratanaṃ, nanu bhagavā ratikaro purisasīho, tassa vacanena carantā jhānaratisukhena abhiramanti. Yadi atulyanti ratanaṃ, nanu bhagavā atulo purisasīho. Na hi sakkā tuletuṃ guṇehi guṇapāramiṃ gato. Yadi dullabhanti ratanaṃ, nanu bhagavā dullabho purisasīho. Yadi anomasattaparibhoganti ratanaṃ, nanu bhagavā anomo sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanenā』』ti.

Idha pana dullabhapātubhāvaṭṭhena paññā 『『ratana』』nti vuttaṃ. Puññanti puññacetanā, sā hi arūpattā pariharituṃ na sakkāti. Paṭhamaṃ.

  1. Ajarasāsuttavaṇṇanā

  2. Dutiye ajarasāti ajīraṇena, avipattiyāti attho. Sīlañhi avipannameva sādhu hoti, vipannasīlaṃ ācariyupajjhāyādayopi na saṅgaṇhanti, gatagataṭṭhāne niddhamitabbova hotīti. Dutiyaṃ.

  3. Mittasuttavaṇṇanā

  4. Tatiye satthoti saddhiṃcaro, jaṅghasattho vā sakaṭasattho vā. Mittanti roge uppanne pāṭaṅkiyā vā aññena vā yānena haritvā khemantasampāpanena mittaṃ. Sake ghareti attano gehe . Tathārūpe roge jāte puttabhariyādayo jigucchanti, mātā pana asucimpi candanaṃ viya maññati. Tasmā sā sake ghare mittaṃ. Sahāyo atthajātassāti uppannakiccassa yo taṃ kiccaṃ vahati nittharati, so kiccesu saha ayanabhāvena sahāyo mittaṃ, surāpānādisahāyā pana na mittā. Samparāyikanti samparāyahitaṃ. Tatiyaṃ.

  5. Vatthusuttavaṇṇanā

  6. Catutthe puttā vatthūti mahallakakāle paṭijagganaṭṭhena puttā patiṭṭhā. Paramoti aññesaṃ akathetabbassapi guyhassa kathetabbayuttatāya bhariyā paramo sakhā nāma. Catutthaṃ.

5-7. Paṭhamajanasuttādivaṇṇanā

  1. Pañcame vidhāvatīti parasamuddādigamanavasena ito cito ca vidhāvati. Pañcamaṃ.

  2. Chaṭṭhe dukkhāti vaṭṭadukkhato. Chaṭṭhaṃ.

  3. Sattame parāyaṇanti nipphatti avassayo. Sattamaṃ.

  4. Uppathasuttavaṇṇanā

第九章 「第九」是指「再生的」,即是指因再生而到達的。解脫是指在無色天界中,因獲得阿羅漢果而獲得的解脫。人類的身體是指這裡所說的五種束縛。神的修行是指五種上層的束縛。超越是指超越了這些束縛。「上座」等等是那些尊者的名字。善行的說法是指「善」的話語,意味著「善行」的意思是指善行的意義,你稱呼這些尊者為善行、值得讚美、聰明的天神。那些尊者在此法中知道了這一法。深邃是指深邃的意義。出家人是指無慾的出家人,意為已經達到無慾。曾經是指曾經存在。單一的村落是指居住在同一村落的人。結尾的詩句是由唱誦者所設定。第九章。 第十章 「第十」是指「衰老的」。

  1. Aṭṭhame rāgo uppathoti sugatiñca nibbānañca gacchantassa amaggo. Rattindivakkhayoti rattidivehi, rattidivesu vā khīyati. Itthī malanti sesaṃ bāhiramalaṃ bhasmakhārādīhi dhovitvā sakkā sodhetuṃ, mātugāmamalena duṭṭho pana na sakkā suddho nāma kātunti itthī 『『mala』』nti vuttā. Etthāti ettha itthiyaṃ pajā sajjati. Tapoti indriyasaṃvaradhutaṅgaguṇavīriyadukkarakārikānaṃ nāmaṃ, idha pana ṭhapetvā dukkarakārikaṃ sabbāpi kilesasantāpikā paṭipadā vaṭṭati. Brahmacariyanti methunavirati. Aṭṭhamaṃ.

  2. Dutiyasuttavaṇṇanā

  3. Navame kissa cābhiratoti kismiṃ abhirato. Dutiyāti sugatiñceva nibbānañca gacchantassa dutiyikā. Paññā cenaṃ pasāsatīti paññā etaṃ purisaṃ 『『idaṃ karohi, idaṃ mākarī』』ti anusāsati. Navamaṃ.

  4. Kavisuttavaṇṇanā

  5. Dasame chando nidānanti gāyattiādiko chando gāthānaṃ nidānaṃ. Pubbapaṭṭhāpanagāthā ārabhanto hi 『『kataracchandena hotū』』ti ārabhati . Viyañjananti jananaṃ. Akkharaṃ hi padaṃ janeti, padaṃ gāthaṃ janeti, gāthā atthaṃ pakāsetīti. Nāmasannissitāti samuddādipaṇṇattinissitā. Gāthā ārabhanto hi samuddaṃ vā pathaviṃ vā yaṃ kiñci nāmaṃ nissayitvāva ārabhati. Āsayoti patiṭṭhā. Kavito hi gāthā pavattanti. So tāsaṃ patiṭṭhā hotīti. Dasamaṃ.

Jarāvaggo chaṭṭho.

  1. Addhavaggo

  2. Nāmasuttavaṇṇanā

  3. Addhavaggassa paṭhame nāmaṃ sabbaṃ addhabhavīti nāmaṃ sabbaṃ abhibhavati anupatati. Opapātikena vā hi kittimena vā nāmena mutto satto vā saṅkhāro vā natthi. Yassapi hi rukkhassa vā pāsāṇassa vā 『『idaṃ nāma nāma』』nti na jānanti, anāmakotveva tassa nāmaṃ hoti. Paṭhamaṃ.

2-3. Cittasuttādivaṇṇanā

  1. Dutiye sabbeva vasamanvagūti ye cittassa vasaṃ gacchanti, tesaṃyeva anavasesapariyādānametaṃ. Dutiyaṃ.

  2. Tatiyepi eseva nayo. Tatiyaṃ.

4-5. Saṃyojanasuttādivaṇṇanā

  1. Catutthe kiṃ su saṃyojanoti kiṃ saṃyojano kiṃ bandhano? Vicāraṇanti vicaraṇā pādāni. Bahuvacane ekavacanaṃ kataṃ. Vitakkassa vicāraṇanti vitakko tassa pādā. Catutthaṃ.

  2. Pañcamepi eseva nayo. Pañcamaṃ.

  3. Attahatasuttavaṇṇanā

  4. Chaṭṭhe kenassubbhāhatoti kena abbhāhato. Su-kāro nipātamattaṃ. Icchādhūpāyitoti icchāya āditto. Chaṭṭhaṃ.

7-9. Uḍḍitasuttādivaṇṇanā

  1. Sattame taṇhāya uḍḍitoti taṇhāya ullaṅghito. Cakkhuñhi taṇhārajjunā āvunitvā rūpanāgadante uḍḍitaṃ, sotādīni saddādīsūti taṇhāya uḍḍito loko. Maccunā pihitoti anantare attabhāve kataṃ kammaṃ na dūraṃ ekacittantaraṃ, balavatiyā pana māraṇantikavedanāya pabbatena viya otthaṭattā sattā taṃ na bujjhantīti 『『maccunā pihito loko』』ti vuttaṃ. Sattamaṃ.

  2. Aṭṭhame sveva pañho devatāya heṭṭhupariyāyavasena pucchito. Aṭṭhamaṃ.

  3. Navame sabbaṃ uttānameva. Navamaṃ.

  4. Lokasuttavaṇṇanā

  5. Dasame kismiṃ loko samuppannoti kismiṃ uppanne loko uppannoti pucchati. Chasūti chasu ajjhattikesu āyatanesu uppannesu uppannoti vuccati. Chasu kubbatīti tesuyeva chasu santhavaṃ karoti. Upādāyāti tāniyeva ca upādāya āgamma paṭicca pavattati. Vihaññatīti tesuyeva chasu vihaññati pīḷiyati. Iti ajjhattikāyatanavasena ayaṃ pañho āgato, ajjhattikabāhirānaṃ pana vasena āharituṃ vaṭṭati. Chasu hi ajjhattikāyatanesu uppannesu ayaṃ uppanno nāma hoti, chasu bāhiresu santhavaṃ karoti, channaṃ ajjhattikānaṃ upādāya chasu bāhiresu vihaññatīti. Dasamaṃ.

Addhavaggo sattamo.

  1. Chetvāvaggo

  2. Chetvāsuttavaṇṇanā

第八章 「第八」是指「慾望的道路」,即是指在通往善道和涅槃的過程中。夜與晝的變化是指在夜與晝之間的消逝。在女性的污穢中,其他的外在污垢,如灰土等可以被洗凈,但由於母親的污垢而受到污染,因此無法被稱為清凈,所以說「女性是污垢」。在這裡,指的是在女性中生起的眾生。修行是指對感官的約束、苦行、精進等的修持,除此之外,所有的修行都圍繞著煩惱的熄滅。梵行是指對情慾的克制。第八章。 第九章 「第九」是指「第二個」,即是指在通往善道和涅槃的過程中。智慧對這個人說:「你要這樣做,這樣不要做。」第九章。 第十章 「第十」是指「詩的來源」,即是指詩歌的起源。開頭的詩句是指「以何種詩的情感開始」。如同修辭一樣,字詞產生了,詞句產生了,詩句闡明了意義。名稱是指依賴於海洋等的名稱。開頭的詩句是指依賴於海洋或土地等的名稱。意圖是指基礎。因而詩句是由這些流派所產生的。它們的基礎在於此。第十章。 第六章 「第六」是指「衰老的」。

  1. Chetvāvaggassa paṭhame chetvāti vadhitvā. Sukhaṃ setīti kodhapariḷāhena aparidayhamānattā sukhaṃ sayati. Na socatīti kodhavināsena vinaṭṭhadomanassattā na socati. Visamūlassāti dukkhavipākassa . Madhuraggassāti kuddhassa paṭikujjhitvā, akkuṭṭhassa paccakkositvā, pahaṭassa ca paṭipaharitvā sukhaṃ uppajjati, taṃ sandhāya madhuraggoti vutto. Imasmiṃ hi ṭhāne pariyosānaṃ agganti vuttaṃ. Ariyāti buddhādayo. Paṭhamaṃ.

  2. Rathasuttavaṇṇanā

  3. Dutiye paññāyati etenāti paññāṇaṃ. Dhajo rathassāti mahantasmiṃ hi saṅgāmasīse dūratova dhajaṃ disvā 『『asukarañño nāma ayaṃ ratho』』ti ratho pākaṭo hoti. Tena vuttaṃ 『『dhajo rathassa paññāṇa』』nti. Aggipi dūratova dhūmena paññāyati. Coḷaraṭṭhaṃ paṇḍuraṭṭhanti evaṃ raṭṭhampi raññā paññāyati. Cakkavattirañño dhītāpi pana itthī 『『asukassa nāma bhariyā』』ti bhattāraṃ patvāva paññāyati. Tasmā dhūmo paññāṇamagginotiādi vuttaṃ. Dutiyaṃ.

  4. Vittasuttavaṇṇanā

  5. Tatiye saddhīdha vittanti yasmā saddho saddhāya muttamaṇiādīnipi vittāni labhati, tissopi kulasampadā, cha kāmasaggāni, nava brahmaloke patvā pariyosāne amatamahānibbānadassanampi labhati, tasmā maṇimuttādīhi vittehi saddhāvittameva seṭṭhaṃ. Dhammoti dasakusalakammapatho. Sukhamāvahatīti sabbampi sāsavānāsavaṃ asaṃkiliṭṭhasukhaṃ āvahati. Sādutaranti lokasmiṃ loṇambilādīnaṃ sabbarasānaṃ saccameva madhurataraṃ. Saccasmiṃ hi ṭhitā sīghavegaṃ nadimpi nivattenti, visampi nimmaddenti, aggimpi paṭibāhanti, devampi vassāpenti, tasmā taṃ sabbarasānaṃ madhurataranti vuttaṃ. Paññājīviṃ jīvitamāhu seṭṭhanti yo paññājīvī gahaṭṭho samāno pañcasu sīlesu patiṭṭhāya salākabhattādīni paṭṭhapetvā paññāya jīvati, pabbajito vā pana dhammena uppanne paccaye 『『idamattha』』nti paccavekkhitvā paribhuñjanto kammaṭṭhānaṃ ādāya vipassanaṃ paṭṭhapetvā ariyaphalādhigamavasena paññāya jīvati, taṃ paññājīviṃ puggalaṃ seṭṭhaṃ jīvitaṃ jīvatīti āhu. Tatiyaṃ.

  6. Vuṭṭhisuttavaṇṇanā

  7. Catutthe bījanti uppatantānaṃ sattavidhaṃ dhaññabījaṃ seṭṭhaṃ. Tasmiñhi uggate janapado khemo hoti subhikkho. Nipatatanti nipatantānaṃ meghavuṭṭhi seṭṭhā. Meghavuṭṭhiyañhi sati vividhāni sassāni uppajjanti, janapadā phītā honti khemā subhikkhā. Pavajamānānanti jaṅgamānaṃ padasā caramānānaṃ gāvo seṭṭhā. Tā nissāya hi sattā pañca gorase paribhuñjamānā sukhaṃ viharanti. Pavadatanti rājakulamajjhādīsu vadantānaṃ putto varo. So hi mātāpitūnaṃ anatthāvahaṃ na vadati.

Vijjāuppatataṃ seṭṭhāti purimapañhe kira sutvā samīpe ṭhitā ekā devatā 『『devate, kasmā tvaṃ etaṃ pañhaṃ dasabalaṃ pucchasi? Ahaṃ te kathessāmī』』ti attano khantiyā laddhiyā pañhaṃ kathesi. Atha naṃ itarā devatā āha – 『『yāva padhaṃsī vadesi devate yāva pagabbhā mukharā, ahaṃ buddhaṃ bhagavantaṃ pucchāmi. Tvaṃ mayhaṃ kasmā kathesī』』ti? Nivattetvā tadeva pañhaṃ dasabalaṃ pucchi. Athassā satthā vissajjento vijjā uppatatantiādimāha. Tattha vijjāti catumaggavijjā. Sā hi uppatamānā sabbākusaladhamme samugghāteti. Tasmā 『『uppatataṃ seṭṭhā』』ti vuttā. Avijjāti vaṭṭamūlakamahāavijjā. Sā hi nipatantānaṃ osīdantānaṃ varā. Pavajamānānanti padasā caramānānaṃ jaṅgamānaṃ anomapuññakkhettabhūto saṅgho varo. Tañhi tattha tattha disvā pasannacittā sattā sotthiṃ pāpuṇanti. Buddhoti yādiso putto vā hotu añño vā, yesaṃ kesañci vadamānānaṃ buddho varo. Tassa hi dhammadesanaṃ āgamma anekasatasahassānaṃ pāṇānaṃ bandhanamokkho hotīti. Catutthaṃ.

  1. Bhītāsuttavaṇṇanā

第八章 「第八」是指「切斷」,即是指通過殺戮而切斷。快樂的安眠是因為憤怒的困擾而不再被灼燒而安然入睡。因憤怒的消失而不再悲傷。苦的果報是指苦的結果。憤怒的情緒是指在憤怒被抵制、被壓制、被擊打后,快樂隨之而生,因此稱為憤怒的情緒。在這個地方,最終的結果被稱為最高的。聖者是指佛陀等。第八章。 第九章 「第九」是指「戰車的」,即是指通過智慧而顯現的。戰車的旗幟是指在大戰之中,從遠處看到戰車的旗幟,便會說「這是某個國王的戰車」,因此戰車被稱為「戰車的旗幟」。火焰也從遠處顯現。車臣國和白國也因此被國王所顯現。轉輪王的女兒也會說「這是某個國王的妻子」,因此被稱為「火焰的智慧」。第九章。 第十章 「第十」是指「財富的」,因為信仰而獲得財富。因為信仰而獲得的如同最珍貴的寶石,獲得三種財富,六種慾望,九種天界的果報,最終獲得無上的涅槃。因此,寶石等財富中,信仰的財富是最為上等的。法是指十種善業的路徑。快樂的生活是指所有的有味與無味的快樂都不被污染。真實的快樂是指在世間中,鹽水等所有味道中,真實的味道是最甜美的。因為在真實中,迅速的河流也會退卻,波浪也會平息,火焰也會被阻止,天神也會降雨,因此所有的味道中,真實的味道是最甜美的。智慧的生活被稱為最好的。智慧的生活者,即使是家庭出家人,依靠五戒而建立,設定供養等,依靠智慧而生活;或者出家人也會在法的緣起中,反思「這是道理」,然後享用,持有修行,建立正念,最終獲得聖果,因此被稱為智慧的生活者。第十章。 第六章 「第六」是指「種子」,即是指在生長的眾生中,最上等的穀物種子。在那裡,興起的國度是安全的,豐饒的。墜落的則是指降雨的最上等。降雨時,各種植物會興起,國度也會安寧而豐饒。流動的則是指行走的牛群。依靠它們,眾生在五頭牛的供養下,快樂地生活。說話的則是指在王族中說話的兒子。他並不會對父母說出有害的話。 智慧的顯現是指聽到前面的問話時,有一位天神說:「天神,為什麼你問這個問題?我來告訴你。」然後其他天神說:「你在說什麼,我問的是佛陀。你為什麼要告訴我?」於是轉過身來再問這個問題。然後老師回答說:「智慧的顯現是指四聖道的智慧。」它能破除一切惡法。因此說「顯現的最上等」。無明是指輪迴的根本無明。它是墮落的。流動的則是指行走的眾生,像是無量的功德場。看到它們,心中歡喜的眾生便能獲得安寧。佛陀是指那樣的兒子,或者是其他的,任何說出真理的人都是最上等的。通過他的法的教導,成千上萬的眾生都得以解脫。第十章。

  1. Bhītāsuttavaṇṇanā

  2. Pañcame kiṃsūdha bhītāti kiṃ bhītā? Maggo canekāyatanappavuttoti aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi kathito. Evaṃ sante kissa bhītā hutvā ayaṃ janatā dvāsaṭṭhi diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupañña ussannapañña. Paralokaṃ na bhāyeti imasmā lokā paraṃ lokaṃ gacchanto na bhāyeyya. Paṇidhāyāti ṭhapetvā. Bahvannapānaṃ gharamāvasantoti anāthapiṇḍikādayo viya bahvannapāne ghare vasanto. Saṃvibhāgīti accharāya gahitampi nakhena phāletvā parassa datvāva bhuñjanasīlo. Vadaññūti vuttatthameva.

Idāni gāthāya aṅgāni uddharitvā dassetabbāni – 『『vāca』』nti hi iminā cattāri vacīsucaritāni gahitāni, 『『manenā』』tipadena tīṇi manosucaritāni, 『『kāyenā』』ti padena tīṇi kāyasucaritāni. Iti ime dasa kusalakammapathā pubbasuddhiaṅgaṃ nāma. Bahvannapānaṃ gharamāvasantoti iminā yaññaupakkharo gahito. Saddhoti ekamaṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekaṃ. Iti imāni cattāri aṅgāni sandhāya 『『etesu dhammesu ṭhito catūsū』』ti āha.

Aparopi pariyāyo – vācantiādīni tīṇi aṅgāni, bahvannapānanti iminā yaññaupakkharova gahito, saddho mudū saṃvibhāgī vadaññūti ekaṃ aṅgaṃ. Aparo dukanayo nāma hoti. 『『Vācaṃ manañcā』』ti idamekaṃ aṅgaṃ, 『『kāyena pāpāni akubbamāno, bahvannapānaṃ gharamāvasanto』』ti ekaṃ, 『『saddho mudū』』ti ekaṃ, 『『saṃvibhāgī vadaññū』』ti ekaṃ. Etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito paralokaṃ gacchanto na bhāyati. Pañcamaṃ.

  1. Najīratisuttavaṇṇanā

  2. Chaṭṭhe nāmagottaṃ na jīratīti atītabuddhānaṃ yāvajjadivasā nāmagottaṃ kathiyati, tasmā na jīratīti vuccati. Porāṇā pana 『『addhāne gacchante na paññāyissati, jīraṇasabhāvo pana na hotiyevā』』ti vadanti. Ālasyanti ālasiyaṃ, yena ṭhitaṭṭhāne ṭhitova, nisinnaṭṭhāne nisinnova hoti, telepi uttarante ṭhitiṃ na karoti. Pamādoti niddāya vā kilesavasena vā pamādo. Anuṭṭhānanti kammasamaye kammakaraṇavīriyābhāvo. Asaṃyamoti sīlasaññamābhāvo vissaṭṭhācāratā. Niddāti soppabahulatā. Tāya gacchantopi ṭhitopi nisinnopi niddāyati, pageva nipanno. Tandīti aticchātādivasena āgantukālasiyaṃ. Te chiddeti tāni cha chiddāni vivarāni. Sabbasoti sabbākārena. Tanti nipātamattaṃ. Vivajjayeti vajjeyya jaheyya. Chaṭṭhaṃ.

  3. Issariyasuttavaṇṇanā

  4. Sattame satthamalanti malaggahitasatthaṃ. Kiṃ su harantaṃ vārentīti kaṃ harantaṃ nisedhenti. Vasoti āṇāpavattanaṃ. Itthīti avissajjanīyabhaṇḍattā 『『itthī bhaṇḍānamuttamaṃ, varabhaṇḍa』』nti āha. Atha vā sabbepi bodhisattā ca cakkavattino ca mātukucchiyaṃyeva nibbattantīti 『『itthī bhaṇḍānamuttama』』nti āha. Kodho satthamalanti kodho malaggahitasatthasadiso, paññāsatthassa vā malanti satthamalaṃ. Abbudanti vināsakāraṇaṃ, corā lokasmiṃ vināsakāti attho. Harantoti salākabhattādīni gahetvā gacchanto. Salākabhattādīni hi paṭṭhapitakāleyeva manussehi pariccattāni. Tesaṃ tāni haranto samaṇo piyo hoti, anāharante puññahāniṃ nissāya vippaṭisārino honti. Sattamaṃ.

  5. Kāmasuttavaṇṇanā

  6. Aṭṭhame attānaṃ na dadeti parassa dāsaṃ katvā attānaṃ na dadeyya ṭhapetvā sabbabodhisatteti vuttaṃ. Na pariccajeti sīhabyagghādīnaṃ na pariccajeyya sabbabodhisatte ṭhapetvāyevāti vuttaṃ. Kalyāṇanti saṇhaṃ mudukaṃ. Pāpikanti pharusaṃ vācaṃ. Aṭṭhamaṃ.

  7. Pātheyyasuttavaṇṇanā

  8. Navame saddhā bandhati pātheyyanti saddhaṃ uppādetvā dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, tenetaṃ vuttaṃ. Sirīti issariyaṃ. Āsayoti vasanaṭṭhānaṃ. Issariye hi abhimukhībhūte thalatopi jalatopi bhogā āgacchantiyeva. Tenetaṃ vuttaṃ. Parikassatīti parikaḍḍhati. Navamaṃ.

  9. Pajjotasuttavaṇṇanā

害怕經註釋 第五\節 他們說"害怕什麼"?是害怕什麼?道路和許多處所已經通過三十八種對像和多種原因被解說。在這種情況下,為什麼這些人會接受六十二種見解?他說:具有廣大智慧、智慧豐富的人不會害怕來世。暫且不說,住在有許多食物和飲料的房子里,像給孤獨長者(阿那律陀)那樣。慷慨的人即使用指甲撕開也會毫不猶豫地分享給他人。善於表達的人就是這個意思。 現在通過詩歌的部分來展示——"語言"一詞包含了四種語言行為,"心"一詞包含了三種心的行為,"身"一詞包含了三種身體行為。這十種善業道被稱為最初的凈化部分。"住在有許多食物和飲料的房子里"這一部分包含了祭祀的準備。信、柔和、慷慨、善於表達各是一個部分。因此,他說"安住于這四種法中"。 另一種解釋方式——"語言"等三個部分,"有許多食物和飲料"這一部分包含了祭祀的準備,信、柔和、慷慨、善於表達是一個部分。另一種二元方法是:將"語言和心"作為一個部分,"不做身體的惡行,住在有許多食物和飲料的房子里"作為一個部分,"信和柔和"作為一個部分,"慷慨和善於表達"作為一個部分。安住于這四種法中,被稱為安住於法。他在前往來世時不會感到恐懼。第五節。 不衰老經註釋 第六\節 名字和姓氏不會衰老,即過去諸佛的名字和姓氏直到今日都被傳頌,因此說不會衰老。古人說:"在時間流逝時不會被察覺,衰老的本質確實不存在"。懶惰即懶散,在站立的地方站立,在坐著的地方坐著,甚至連油燈也不會移動。放逸是因為睡眠或煩惱。不努力是指在工作時缺乏工作的精進。無約束是指缺乏戒律的約束,行為散漫。睡眠是過度嗜睡。無論是走著、站著、坐著,更不用說躺下,都會睡著。疲倦是因為過度飢餓等原因產生的暫時懶惰。這六個缺陷是六個裂縫。以各種方式。只是一個語氣詞。應當避免。第六節。 統治經註釋 第七\節 被污穢所染的刀。阻止誰拿取?統治是指發佈命令。女性是最珍貴的物品,因為不能被出售。或者,所有的菩薩和轉輪王都在母親的子宮中誕生,所以說"女性是最珍貴的物品"。憤怒像被污穢所染的刀,或者是智慧之刀的污穢。大災難是毀滅的原因,盜賊是世間的毀滅者。拿取是指拿走施捨的食物等。這些食物在分發之初就已經被人們放棄。一個沙門拿走這些會受到喜愛,不拿走則因失去功德而感到悔恨。第七節。 慾望經註釋 第八\節 不給予自己,除了所有的菩薩外,不會將自己變成他人的奴隸。不放棄,除了所有的菩薩外,不會放棄獅子、老虎等。善良是溫和的。邪惡是粗魯的言語。第八節。 資糧經註釋 第九\節 信心繫縛資糧,即產生信心,給予佈施,守持戒律,修持齋戒。榮耀是統治。住所是居住地。當統治順利時,無論是陸地還是水中,財富都會自然來到。被拉扯。第九節。 光明經註釋

  1. Dasame pajjototi padīpo viya hoti. Jāgaroti jāgarabrāhmaṇo viya hoti. Gāvo kamme sajīvānanti kammena saha jīvantānaṃ gāvova kamme kammasahāyā kammadutiyakā nāma honti. Gomaṇḍalehi saddhiṃ kasikammādīni nipphajjanti. Sītassa iriyāpathoti sītaṃ assa sattakāyassa iriyāpatho jīvitavutti. Sītanti naṅgalaṃ. Yassa hi naṅgalehi khettaṃ appamattakampi kaṭṭhaṃ na hoti, so kathaṃ jīvissatīti vadati. Dasamaṃ.

  2. Araṇasuttavaṇṇanā

  3. Ekādasame araṇāti nikkilesā. Vusitanti vusitavāso. Bhojissiyanti adāsabhāvo. Samaṇāti khīṇāsavasamaṇā. Te hi ekantena araṇā nāma. Vusitaṃ na nassatīti tesaṃ ariyamaggavāso na nassati. Parijānantīti puthujjanakalyāṇakato paṭṭhāya sekhā lokiyalokuttarāya pariññāya parijānanti. Bhojissiyanti khīṇāsavasamaṇānaṃyeva niccaṃ bhujissabhāvo nāma. Vandantīti pabbajitadivasato paṭṭhāya vandanti. Patiṭṭhitanti sīle patiṭṭhitaṃ . Samaṇīdhāti samaṇaṃ idha. Jātihīnanti api caṇḍālakulā pabbajitaṃ. Khattiyāti na kevalaṃ khattiyāva, devāpi sīlasampannaṃ samaṇaṃ vandantiyevāti. Ekādasamaṃ.

Chetvāvaggo aṭṭhamo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Devatāsaṃyuttavaṇṇanā niṭṭhitā.

  1. Devaputtasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Paṭhamakassapasuttavaṇṇanā

  4. Devaputtasaṃyuttassa paṭhame devaputtoti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva 『『aññatarā devatā』』ti vuccati, pākaṭo 『『itthannāmo devaputto』』ti. Tasmā heṭṭhā 『『aññatarā devatā』』ti vatvā idha 『『devaputto』』ti vuttaṃ. Anusāsanti anusiṭṭhiṃ. Ayaṃ kira devaputto bhagavatā sambodhito sattame vasse yamakapāṭihāriyaṃ katvā tidasapure vassaṃ upagamma abhidhammaṃ desentena jhānavibhaṅge – 『『bhikkhūti samaññāya bhikkhu, paṭiññāya bhikkhū』』ti (vibha. 510). Evaṃ bhikkhuniddesaṃ kathiyamānaṃ assosi. 『『Evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. Idaṃ pajahatha, idaṃ upasampajja viharathā』』ti (pārā. 19). Evarūpaṃ pana bhikkhuovādaṃ bhikkhuanusāsanaṃ na assosi. So taṃ sandhāya – 『『bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsa』』nti āha.

Tena hīti yasmā mayā bhikkhuno anusiṭṭhi na pakāsitāti vadasi, tasmā. Taññevettha paṭibhātūti tuyhevesā anusiṭṭhipakāsanā upaṭṭhātūti. Yo hi pañhaṃ kathetukāmo hoti, na ca sakkoti sabbaññutaññāṇena saddhiṃ saṃsanditvā kathetuṃ. Yo vā na kathetukāmo hoti, sakkoti pana kathetuṃ. Yo vā neva kathetukāmo hoti, kathetuṃ na ca sakkoti. Sabbesampi tesaṃ bhagavā pañhaṃ bhāraṃ na karoti. Ayaṃ pana devaputto kathetukāmo ceva, sakkoti ca kathetuṃ. Tasmā tasseva bhāraṃ karonto bhagavā evamāha. Sopi pañhaṃ kathesi.

Tattha subhāsitassa sikkhethāti subhāsitaṃ sikkheyya, catusaccanissitaṃ dasakathāvatthunissitaṃ sattatiṃsabodhipakkhiyanissitaṃ catubbidhaṃ vacīsucaritameva sikkheyya. Samaṇūpāsanassa cāti samaṇehi upāsitabbaṃ samaṇūpāsanaṃ nāma aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, tampi sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upāsanampi samaṇūpāsanaṃ. Tampi 『kiṃ, bhante, kusala』』ntiādinā pañhapucchanena paññāvuddhatthaṃ sikkheyya. Cittavūpasamassa cāti aṭṭhasamāpattivasena cittavūpasamaṃ sikkheyya. Iti devaputtena tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalampi sāsanaṃ pakāsitameva hoti. Paṭhamaṃ.

  1. Dutiyakassapasuttavaṇṇanā

第十\節 光明就像燈火。覺醒就像覺悟的婆羅門。牛在工作中存活,像在工作中生活的牛一樣,助力于工作的人被稱為工作夥伴。與牛群一起,農業等工作得以完成。涼爽的生活方式是指涼爽的生存狀態。涼爽即是安寧。對於那些在田地裡,即便是微小的木柴也不會有,何以生存呢?這是他說的。第十節。 避難所經註釋 第十一\節 避難所即是無污垢。居住是指有住處。食物是指不施捨。修行者是指已斷惡見的修行者。他們確實是完全的避難所。居住的地方不會消失,因此他們的聖道不會消失。瞭解是指從凡人的善行出發,修行者對於世俗和超世俗的智慧有所瞭解。食物是指已斷惡見的修行者的持續施捨。敬禮是指從出家之日開始敬禮。堅固是指以戒為基礎。修行者的意思是指修行者在此。種姓低賤的也能出家。王族並不只有王族,天神也會尊敬有戒律的修行者。第十一節。 第八部分的結束。 這是《雜阿含經》註釋中的 《天神經》註釋已完成。 天神經 第一部分 第一卡薩帕經註釋 在《天神經》的第一部分,天神是指在天神的懷抱中誕生的人,稱為天神的兒子,女性被稱為天女。根據名字不明顯的被稱為「某位天神」,而明顯的被稱為「某位天神的兒子」。因此,在下面說「某位天神」,在這裡說「天神的兒子」。教導是指指示。這位天神是由佛陀在第七年時,施展雙重神通,進入天城,講解《阿毗達摩》中的禪修分解——「比丘是指稱為比丘的,接受比丘的稱號」(《阿毗達摩》510)。在講述比丘的定義時,他聽到了:「這樣思考,不要這樣思考,這樣專注,不要這樣專注。放下這個,安住在這個上面」(《法集》19)。然而,他並沒有聽到這樣的比丘教誨。因此,針對這一點,他說:「佛陀顯現了比丘,但並未教導比丘」。 因此,因為你說我並未顯現比丘的教導,所以說。這裡的教導是指你們的教導顯現。若有人想要闡述問題,卻無法與全知者相聯繫。若有人不想闡述問題,仍然可以闡述。若有人既不想闡述問題,又無法闡述。佛陀對所有這些人並未施加負擔。然而,這位天神既想闡述,亦能闡述。因此,佛陀在承載他的負擔時如此說道。他也闡述了問題。 在那兒,善言的學習是指學習善言,建立於四聖諦、十法的基礎、七十種覺悟的基礎、四種口業的修習。修行者的崇拜是指修行者應當被崇拜的修行者,包含三十八種修行方法,也應當學習和修習。對於博學的比丘,修行者的崇拜也是如此。通過「什麼,尊者,善法」的提問來學習智慧。心的安寧是指通過八種定的方式來學習心的安寧。因此,這位天神闡述了三種學習。因為在前面提到的有關於戒的學習,第二個是關於智慧的學習,心的安寧即是關於心的學習。通過這首詩,整個教義被清楚地闡明。第一節。 第二卡薩帕經註釋

  1. Dutiye jhāyīti dvīhi jhānehi jhāyī. Vimuttacittoti kammaṭṭhānavimuttiyā vimuttacitto. Hadayassānupattinti arahattaṃ. Lokassāti saṅkhāralokassa. Anissitoti taṇhādiṭṭhīhi anissito, taṇhādiṭṭhiyo vā anissito. Tadānisaṃsoti arahattānisaṃso. Idaṃ vuttaṃ hoti – arahattānisaṃso bhikkhu arahattaṃ patthento jhāyī bhaveyya, suvimuttacitto bhaveyya, lokassa udayabbayaṃ ñatvā anissito bhaveyya. Tantidhammo pana imasmiṃ sāsane pubbabhāgoti. Dutiyaṃ.

3-4. Māghasuttādivaṇṇanā

  1. Tatiye māghoti sakkassetaṃ nāmaṃ. Sveva vattena aññe abhibhavitvā devissariyaṃ pattoti vatrabhū, vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū. Tatiyaṃ.

  2. Catutthaṃ vuttatthameva. Catutthaṃ.

  3. Dāmalisuttavaṇṇanā

  4. Pañcame na tenāsīsate bhavanti tena kāraṇena yaṃ kiñci bhavaṃ na pattheti. Āyatapaggaho nāmesa devaputto, khīṇāsavassa kiccavosānaṃ natthi. Khīṇāsavena hi ādito arahattappattiyā vīriyaṃ kataṃ , aparabhāge mayā arahattaṃ pattanti mā tuṇhī bhavatu, tatheva vīriyaṃ daḷhaṃ karotu parakkamatūti cintetvā evamāha.

Atha bhagavā 『『ayaṃ devaputto khīṇāsavassa kiccavosānaṃ akathento mama sāsanaṃ aniyyānikaṃ katheti, kiccavosānamassa kathessāmī』』ti cintetvā natthi kiccantiādimāha. Tīsu kira piṭakesu ayaṃ gāthā asaṃkiṇṇā. Bhagavatā hi aññattha vīriyassa doso nāma dassito natthi. Idha pana imaṃ devaputtaṃ paṭibāhitvā 『『khīṇāsavena pubbabhāge āsavakkhayatthāya araññe vasantena kammaṭṭhānaṃ ādāya vīriyaṃ kataṃ, aparabhāge sace icchati, karotu, no ce icchati, yathāsukhaṃ viharatū』』ti khīṇāsavassa kiccavosānadassanatthaṃ evamāha. Tattha gādhanti patiṭṭhaṃ. Pañcamaṃ.

  1. Kāmadasuttavaṇṇanā

  2. Chaṭṭhe dukkaranti ayaṃ kira devaputto pubbayogāvacaro bahalakilesatāya sappayogena kilese vikkhambhento samaṇadhammaṃ katvā pubbūpanissayamandatāya ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto. So 『『tathāgatassa santikaṃ gantvā dukkarabhāvaṃ ārocessāmī』』ti āgantvā evamāha. Tattha dukkaranti dasapi vassāni…pe… saṭṭhipi yadetaṃ ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāma, taṃ dukkaraṃ. Sekhāti satta sekhā. Sīlasamāhitāti sīlena samāhitā samupetā. Ṭhitattāti patiṭṭhitasabhāvā. Evaṃ pucchitapañhaṃ vissajjetvā idāni uparipañhasamuṭṭhāpanatthaṃ anagāriyupetassātiādimāha. Tattha anagāriyupetassāti anagāriyaṃ niggehabhāvaṃ upetassa. Sattabhūmikepi hi pāsāde vasanto bhikkhu vuḍḍhatarena āgantvā 『『mayhaṃ idaṃ pāpuṇātī』』ti vutte pattacīvaraṃ ādāya nikkhamateva. Tasmā 『『anagāriyupeto』』ti vuccati. Tuṭṭhīti catupaccayasantoso. Bhāvanāyāti cittavūpasamabhāvanāya.

Te chetvā maccuno jālanti ye rattindivaṃ indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye ca samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti . Ye sīle patiṭṭhitā satta sekhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti. Duggamoti 『『saccametaṃ, bhante, ye indriyūpasame ratā, te dussamādahaṃ samādahanti…pe… ye sīle patiṭṭhitā, te maccuno jālaṃ chinditvā gacchanti』』. Kiṃ na gacchissanti? Ayaṃ pana duggamo bhagavā visamo maggoti āha. Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa bahū parissayā honti. Tasmā evaṃ vutto. Avaṃsirāti ñāṇasirena adhosirā hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāyeva ca te anariyamagge papatantīti ca vuccanti. Ariyānaṃ samo maggoti sveva maggo ariyānaṃ samo hoti. Visame samāti visamepi sattakāye samāyeva. Chaṭṭhaṃ.

  1. Pañcālacaṇḍasuttavaṇṇanā

第二\節 禪定是指通過兩種禪定而禪修。解脫的心是指通過修行而獲得解脫的心。心的安寧是指阿羅漢的狀態。世間是指因緣的世間。無依賴是指無依賴於貪慾和見解,或是貪慾和見解的無依賴。那時的安樂是指阿羅漢的安樂。這裡所說的是——阿羅漢的安樂是指比丘渴望阿羅漢果,應該是禪修者,心應是解脫的,知曉世間的生滅,應該是無依賴的。此法在此教義中是首要的。第二節。 3-4. 瑪哈經等註釋 第三\節 瑪哈是指這個名字的神。憑藉自身的力量,超越他人而獲得女神的榮耀,是指以力量為主的阿修羅。第三節。 第四\節 說明的內容是一樣的。第四節。 達摩利經註釋 第五\節 由於這個原因,他們不會因任何因緣而有所成就。天神是指天神的兒子,已斷的漏沒有任何工作需要完成。因為對於已斷者,最初爲了獲得阿羅漢果而努力,後來我獲得了阿羅漢果,不要沉默,應該繼續努力。於是佛陀說:「這位天神不談已斷者的工作,講述我的教法是非強制性的,我將講述已斷者的工作。」因此說,沒有工作等。因為在三個經典中,這句詩是沒有混淆的。佛陀在其他地方並沒有指責努力。這裡則是針對這位天神說:「對於已斷者,最初爲了消除塵垢而在森林中修行,努力修行,如果後來願意,可以繼續修行,如果不願意,就隨意安住。」因此說已斷者的工作需要被說明。這裡的穩固是指基礎。第五節。 慾望經註釋 第六\節 困難是指這位天神曾經由於前世的因緣,因眾多煩惱而在善法中掙扎,因而未能達到高貴的境界,最終在天界誕生。他說:「我將前往如來處,講述困難的事實。」在這裡,困難是指十年……等……六十年,這種完全清凈的修行是困難的。修行者是指七種修行者。以戒為定是指以戒為基礎而獲得的安寧。安住是指穩固的本性。這樣回答問題后,現在是爲了提出更高的問題而講述無所依賴的狀態。這裡的無所依賴是指無依賴於束縛的狀態。即使在七種境界中,住在高層的比丘也會在被問到「我能獲得這個嗎?」時,帶著托缽離開。因此稱為「無所依賴」。滿足是指對四種條件的滿足。修行是指心的安寧修行。 那些割斷死亡之網的人,夜以繼日安住于感官的安寧,他們會割斷那難以掌控的心。那些心安住的人,填滿四種條件的滿足而不感到疲憊。那些滿足的人,填滿戒律而不感到疲憊。那些以戒為基礎的七位修行者,割斷被稱為死亡之網的煩惱之網而得以解脫。艱難的是「這是真的,尊者,那些安住于感官的,他們割斷那難以掌控的……等……那些以戒為基礎的人,割斷死亡之網而得以解脫。」難道他們不會去嗎?然而,這艱難的道路是佛陀所說的艱難的道路。在那裡,雖然聖道並非艱難,也並非艱澀,但在最初的修行中卻有許多困難。因此如此說。跌落是指因無知而向下墮落。爲了攀登聖道而無能為力的那些人,被稱為墮落於非聖道。對於聖者而言,聖道是平坦的,聖者的聖道是平坦的。艱難的道路也是平坦的。第六節。 五族惡鬼經註釋

  1. Sattame sambādheti nīvaraṇasambādhaṃ kāmaguṇasambādhanti dve sambādhā. Tesu idha nīvaraṇasambādhaṃ adhippetaṃ. Okāsanti jhānassetaṃ nāmaṃ. Paṭilīnanisabhoti paṭilīnaseṭṭho. Paṭilīno nāma pahīnamāno vuccati. Yathāha – 『『kathañca, bhikkhave, bhikkhu paṭilīno hoti . Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo』』ti (a. ni. 4.38; mahāni. 87). Paccalatthaṃsūti paṭilabhiṃsu. Sammā teti ye nibbānapattiyā satiṃ paṭilabhiṃsu, te lokuttarasamādhināpi susamāhitāti missakajjhānaṃ kathitaṃ. Sattamaṃ.

  2. Tāyanasuttavaṇṇanā

  3. Aṭṭhame purāṇatitthakaroti pubbe titthakaro. Ettha ca titthaṃ nāma dvāsaṭṭhi diṭṭhiyo, titthakaro nāma tāsaṃ uppādako satthā. Seyyathidaṃ nando, vaccho, kiso, saṃkicco. Purāṇādayo pana titthiyā nāma. Ayaṃ pana diṭṭhiṃ uppādetvā kathaṃ sagge nibbattoti? Kammavāditāya. Esa kira uposathabhattādīni adāsi, anāthānaṃ vattaṃ paṭṭhapesi, patissaye akāsi, pokkharaṇiyo khaṇāpesi, aññampi bahuṃ kalyāṇaṃ akāsi. So tassa nissandena sagge nibbatto, sāsanassa pana niyyānikabhāvaṃ jānāti. So tathāgatassa santikaṃ gantvā sāsanānucchavikā vīriyappaṭisaṃyuttā gāthā vakkhāmīti āgantvā chinda sotantiādimāha.

Tattha chindāti aniyamitaāṇatti. Sotanti taṇhāsotaṃ. Parakkammāti parakkamitvā vīriyaṃ katvā. Kāmeti kilesakāmepi vatthukāmepi. Panudāti nīhara. Ekattanti jhānaṃ. Idaṃ vuttaṃ hoti – kāme ajahitvā muni jhānaṃ na upapajjati, na paṭilabhatīti attho. Kayirā ce kayirāthenanti yadi vīriyaṃ kareyya, kareyyātha, taṃ vīriyaṃ na osakkeyya. Daḷhamenaṃ parakkameti daḷhaṃ enaṃ kareyya. Sithilo hi paribbājoti sithilagahitā pabbajjā. Bhiyyo ākirate rajanti atirekaṃ upari kilesarajaṃ ākirati. Akataṃ dukkaṭaṃ seyyoti dukkaṭaṃ akatameva seyyo. Yaṃ kiñcīti na kevalaṃ dukkaṭaṃ katvā katasāmaññameva, aññampi yaṃ kiñci sithilaṃ kataṃ evarūpameva hoti. Saṃkiliṭṭhanti dukkarakārikavataṃ. Imasmiṃ hi sāsane paccayahetu samādinnadhutaṅgavataṃ saṃkiliṭṭhameva. Saṅkassaranti saṅkāya saritaṃ, 『『idampi iminā kataṃ bhavissati, idampi iminā』』ti evaṃ āsaṅkitaparisaṅkitaṃ. Ādibrahmacariyikāti maggabrahmacariyassa ādibhūtā pubbapadhānabhūtā. Aṭṭhamaṃ.

  1. Candimasuttavaṇṇanā

  2. Navame candimāti candavimānavāsī devaputto. Sabbadhīti sabbesu khandhaāyatanādīsu. Lokānukampakāti tuyhampi etassapi tādisā eva. Santaramānovāti turito viya. Pamuñcasīti atītatthe vattamānavacanaṃ. Navamaṃ.

  3. Sūriyasuttavaṇṇanā

第七\節 在第七節中,心被束縛是指慾望的束縛和煩惱的束縛,這兩種束縛。在這些中,這裡所指的是煩惱的束縛。此為禪定的名號。沉靜的定是指最上等的沉靜。沉靜者是指已放下的人。正如所說:「比丘是如何放下的呢?在這裡,比丘的自我意識被放下,根本被拔除,像棕櫚樹的根被拔除一樣,處於無生的狀態。」(《阿毗達摩集》4.38;《大念處經》87)。他們獲得了安寧。那些正念者是指通過獲得涅槃而獲得安寧的人,他們以超越世俗的禪定而得到安寧,稱作混合的禪定。第七節。 塔耶那經註釋 第八\節 古代的教法是指早先的教法。在這裡,教法是指六十二種見解,教法的傳承者是這些見解的創造者。比如,南陀、瓦丘、基索、桑基喬等。古代的教法是指那些教法。那這位傳承者是如何在天界出生的呢?是因果的關係。因為他確實施捨了齋飯等,建立了孤兒的法,做了許多善事,最終因緣而在天界出生,而他也知道教法的解脫之道。因此,他前往如來處,講述與教法相關的、與努力相結合的詩句。 在那裡,割斷是指不受限制的行為。流是指慾望的流動。努力是指通過努力而產生的勇氣。慾望是指慾望的煩惱和物質的慾望。放下是指放下。統一是指禪定。這句話的意思是——放下慾望的修行者無法獲得禪定,無法獲得安寧。若努力就能努力,而努力的勇氣則不會減弱。以堅定的勇氣去做,堅決地去做。因為放鬆的修行者是放鬆的出家人。過度的慾望會引發更多的煩惱。未做的惡行是更好的。因為不僅是做了惡行,做了善行也是如此,任何事情的放鬆都是如此。混亂的狀態是指困難的行為。在這個教法中,因緣而產生的安寧是混亂的。從而產生了懷疑:「這將會是這樣,這樣將會是那樣」,如此的懷疑。初步的出家生活是指出家者的最初修行。第八節。 月亮經註釋 第九\節 月亮是指住在月亮天的天神。無處不在是指在所有的五蘊和感官中。世間的憐憫是指你也好,他也好,都是如此。安靜的心是指像被風吹動一樣。釋放是指在過去的狀態中流動。第九節。 太陽經註釋

  1. Dasame sūriyoti sūriyavimānavāsī devaputto. Andhakāreti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe. Virocatīti verocano. Maṇḍalīti maṇḍalasaṇṭhāno. Mā, rāhu, gilī caramantalikkheti antalikkhe caraṃ sūriyaṃ, rāhu, mā gilīti vadati. Kiṃ panesa taṃ gilatīti ? Āma, gilati. Rāhussa hi attabhāvo mahā, uccattanena aṭṭhayojanasatādhikāni cattāri yojanasahassāni, bāhantaramassa dvādasayojanasatāni, bahalattena cha yojanasatāni, sīsaṃ nava yojanasataṃ, nalāṭaṃ tiyojanasataṃ, bhamukantaraṃ paṇṇāsayojanaṃ, mukhaṃ dviyojanasataṃ, ghānaṃ tiyojanasataṃ, mukhādhānaṃ tiyojanasatagambhīraṃ hatthatalapādatalāni puthulato dviyojanasatāni . Aṅgulipabbāni paṇṇāsa yojanāni. So candimasūriye virocamāne disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ sūriyavimānaṃ vā tiyojanasatike mahānarake pakkhittaṃ viya hoti. Vimāne adhivatthā devatā maraṇabhayatajjitā ekappahāreneva viravanti. So pana vimānaṃ kadāci hatthena chādeti, kadāci hanukassa heṭṭhā pakkhipati, kadāci jivhāya parimajjati, kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana vāretuṃ na sakkoti. Sace vāressāmīti gaṇḍakaṃ katvā tiṭṭheyya, matthakaṃ tassa bhinditvā nikkhameyya, ākaḍḍhitvā vā naṃ onameyya. Tasmā vimānena saheva gacchati. Pajaṃ mamanti candimasūriyā kira dvepi devaputtā mahāsamayasuttakathanadivase sotāpattiphalaṃ pattā. Tena bhagavā 『『pajaṃ mama』』nti āha, putto mama esoti attho. Dasamaṃ.

Paṭhamo vaggo.

  1. Anāthapiṇḍikavaggo

  2. Candimasasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame kacchevāti kacche viya. Kaccheti pabbatakacchepi nadīkacchepi. Ekodi nipakāti ekaggacittā ceva paññānepakkena ca samannāgatā. Satāti satimanto. Idaṃ vuttaṃ hoti – ye jhānāni labhitvā ekodī nipakā satā viharanti, te amakase pabbatakacche vā nadīkacche vā magā viya sotthiṃ gamissantīti. Pāranti nibbānaṃ. Ambujoti maccho. Raṇañjahāti kilesañjahā. Yepi jhānāni labhitvā appamattā kilese jahanti, te suttajālaṃ bhinditvā macchā viya nibbānaṃ gamissantīti vuttaṃ hoti. Paṭhamaṃ.

  4. Veṇḍusuttavaṇṇanā

  5. Dutiye veṇḍūti tassa devaputtassa nāmaṃ. Payirupāsiyāti parirupāsitvā. Anusikkhareti sikkhanti. Siṭṭhipadeti anusiṭṭhipade. Kāle te appamajjantāti kāle te appamādaṃ karontā. Dutiyaṃ.

  6. Dīghalaṭṭhisuttavaṇṇanā

  7. Tatiye dīghalaṭṭhīti devaloke sabbe samappamāṇā tigāvutikāva honti, manussaloke panassa dīghattabhāvatāya evaṃnāmaṃ ahosi. So puññāni katvā devaloke nibbattopi tatheva paññāyi. Tatiyaṃ.

  8. Nandanasuttavaṇṇanā

  9. Catutthe gotamāti bhagavantaṃ gottena ālapati. Anāvaṭanti tathāgatassa hi sabbaññutaññāṇaṃ pesentassa rukkho vā pabbato vā āvarituṃ samattho nāma natthi. Tenāha 『『anāvaṭa』』nti. Iti tathāgataṃ thometvā devaloke abhisaṅkhatapañhaṃ pucchanto kathaṃvidhantiādimāha. Tattha dukkhamaticca iriyatīti dukkhaṃ atikkamitvā viharati. Sīlavāti lokiyalokuttarena sīlena samannāgato khīṇāsavo. Paññādayopi missakāyeva veditabbā. Pūjayantīti gandhapupphādīhi pūjenti. Catutthaṃ.

5-6. Candanasuttādivaṇṇanā

第十\節 太陽是指住在太陽天的天神。黑暗者是指因眼識的障礙而導致的盲目狀態。明亮者是指光明之源。圓形者是指圓形的存在。不要,拉胡,吞噬在空中移動的太陽,拉胡,不要吞噬。那他到底吞噬什麼呢?是的,他吞噬。拉胡的身體巨大,超過八十由旬,四千由旬,寬度超過十二由旬,厚度超過六由旬,頭部九百由旬,腦袋三十由旬,腹部五十由旬,嘴巴二十由旬,鼻子三十由旬,嘴的深度三十由旬,手掌和腳掌的厚度為二十由旬。手指的寬度為五十由旬。他看到月亮和太陽明亮時,因嫉妒而走下他們的通道,張開嘴巴站立。月亮的天神或太陽的天神,像在大地獄中被壓迫一樣。天神在天宮中因死亡的恐懼而顫抖,偶爾用手遮蓋,有時在下巴下放置,有時用舌頭擦拭,有時像在吞食食物一樣把它放在臉頰之間。然而,他無法阻止速度。如果他想阻止,會站著遮住下巴,打破他的頭,拉扯他而不讓他倒下。因此,他只能隨同天宮而去。月亮和太陽的天神在大聚會的日子裡獲得了初果。因此佛陀說:「這是我的後代」,意為「這是我的兒子」。第十節。 第一部分結束。 阿那卡比尼達部分 月亮經註釋 第二\節 在第一部分,像肚子一樣。肚子是指山的肚子和河的肚子。專注者是指心專一和智慧具足的人。真實者是指有正念的人。這句話的意思是——那些獲得禪定的專注者,心專一而安住,他們將如同通向解脫的道路,若在山的肚子或河的肚子中,便能獲得解脫。彼岸是指涅槃。水生者是指魚。戰鬥者是指割斷煩惱的鬥爭。那些獲得禪定而稍微割斷煩惱的人,將如同魚一樣,打破網而獲得涅槃。第一節。 韋納經註釋 第二\節 韋納是指這位天神的名字。圍繞著是指包圍。教導是指學習。安住是指安住的狀態。時刻不懈是指在時刻中保持警覺。第二節。 長舌經註釋 第三\節 長舌是指在天界中所有的存在都如同三十種型別,然而在人間因其長久而得名。由於他在天界中積累了善業,因此也獲得了這樣的智慧。第三節。 南達那經註釋 第四\節 喬達摩是指佛陀以名字稱呼。無障礙是指如來無所不知,無有能遮擋的樹或山。因此說「無障礙」。因此在稱讚如來的同時,詢問天界中的問題,問道如何。那裡是指超越痛苦而安住。持戒者是指具足世俗和超世俗戒律的已斷者。智慧等也應被理解為混合的狀態。敬禮是指用香花等來敬禮。第四節。 5-6. 香木經等註釋

  1. Pañcame appatiṭṭhe anālambeti heṭṭhā apatiṭṭhe upari anālambane. Susamāhitoti appanāyapi upacārenapi suṭṭhu samāhito . Pahitattoti pesitatto. Nandīrāgaparikkhīṇoti parikkhīṇanandīrāgo. Nandīrāgo nāma tayo kammābhisaṅkhārā. Iti imāya gāthāya kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanāni, rūpasaṃyojanagahaṇena pañca uddhambhāgiyasaṃyojanāni, nandīrāgena tayo kammābhisaṅkhārā gahitā. Evaṃ yassa dasa saṃyojanāni tayo ca kammābhisaṅkhārā pahīnā, so gambhīre mahoghe na sīdatīti. Kāmasaññāya vā kāmabhavo, rūpasaṃyojanena rūpabhavo gahito, tesaṃ gahaṇena arūpabhavo gahitova , nandīrāgena tayo kammābhisaṅkhārā gahitāti evaṃ yassa tīsu bhavesu tayo saṅkhārā natthi, so gambhīre na sīdatītipi dasseti. Pañcamaṃ.

  2. Chaṭṭhaṃ vuttatthameva. Chaṭṭhaṃ.

  3. Subrahmasuttavaṇṇanā

  4. Sattame subrahmāti so kira devaputto accharāsaṅghaparivuto nandanakīḷikaṃ gantvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. Nanu ca devatānaṃ cittavasena yojanasatikopi rukkho onamitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti. Khiḍḍāpasutatāya. Abhiruyha pana madhurassarena gāyitvā gāyitvā pupphāni pātenti, tāni gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti.

Atha kāle gacchante devaputto 『『imāsaṃ neva saddo suyyati, na pupphāni pātenti. Kahaṃ nu kho gatā』』ti? Āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – 『『etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako』』ti. So – 『『sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabba』』nti disvā balavatarena sokena ruppi. So – 『『imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā niddhamituṃ samattho nāma natthī』』ti cintetvā satthu santikaṃ gantvā niccaṃ utrastanti gāthamāha.

Tattha idanti attano cittaṃ dasseti. Dutiyapadaṃ purimasseva vevacanaṃ. Niccanti ca padassa devaloke nibbattakālato paṭṭhāyāti attho na gahetabbo, sokuppattikālato pana paṭṭhāya niccanti veditabbaṃ. Anuppannesu kicchesūti ito sattāhaccayena yāni dukkhāni uppajjissanti, tesu. Atho uppatitesu cāti yāni pañcasatānaṃ accharānaṃ niraye nibbattānaṃ diṭṭhāni, tesu cāti evaṃ imesu uppannānuppannesu dukkhesu niccaṃ mama utrastaṃ cittaṃ, abbhantare ḍayhamāno viya homi bhagavāti dasseti.

Nāññatrabojjhā tapasāti bojjhaṅgabhāvanañca tapoguṇañca aññatra muñcitvā sotthiṃ na passāmīti attho. Sabbanissaggāti nibbānato. Ettha kiñcāpi bojjhaṅgabhāvanā paṭhamaṃ gahitā, indriyasaṃvaro pacchā, atthato pana indriyasaṃvarova paṭhamaṃ veditabbo. Indiyasaṃvare hi gahite catupārisuddhisīlaṃ gahitaṃ hoti. Tasmiṃ patiṭṭhito bhikkhu nissayamuttako dhutaṅgasaṅkhātaṃ tapoguṇaṃ samādāya araññaṃ pavisitvā kammaṭṭhānaṃ bhāvento saha vipassanāya bojjhaṅge bhāveti. Tassa ariyamaggo yaṃ nibbānaṃ ārammaṇaṃ katvā uppajjati, so 『『sabbanissaggo』』ti bhagavā catusaccavasena desanaṃ vinivattesi. Devaputto desanāpariyosāne sotāpattiphale patiṭṭhahīti. Sattamaṃ.

8-10. Kakudhasuttādivaṇṇanā

第五\節 在第五節中,不穩固是指下方的不穩固,上方的無依賴。非常專注是指通過修行和習慣而獲得的高度專注。放下是指放下的狀態。快樂與貪慾的消失是指快樂與貪慾的消失。快樂與貪慾是指三種業的緣起。通過這首詩,因對慾望的執著而獲得的五種下劣的束縛,以及因對色的執著而獲得的五種上升的束縛,因快樂與貪慾而獲得的三種業的緣起被捕獲。因此,若有十種束縛和三種業的緣起被放下,他便不會沉淪於深淵的洪流。慾望的執著是慾望的存在,色的束縛是色的存在,因這些的執著而獲得的無色的存在,因快樂與貪慾而獲得的三種業的緣起被捕獲。因此,若在這三種存在中沒有三種緣起,他便不會沉淪於深淵。第五節。 第六\節 說明的內容是一樣的。第六節。 蘇布拉瑪經註釋 第七\節 蘇布拉瑪是指這位天神,他被天女所圍繞,前往南達那的遊戲場,在帕里查塔樹下坐下。五百位天女圍繞著他坐下,五百棵樹木也在他周圍。難道天神的心中,百由旬的樹木會俯下身來向他伸出手來,為什麼它們會生長在他身上呢?因遊戲的快樂。與此同時,他們歡快地唱歌,輕輕地灑下花瓣,抓住花瓣後用各種花環等編織在一起。然後,樹木因被砍伐而死亡,因而在無間地獄中經歷巨大的痛苦。 當時,天神在離去時說:「這些聲音沒有響起,花瓣也沒有灑落。它們到底去哪裡了?」他觀察到進入地獄的狀態,因心愛的物品而感到悲傷,思考道:「她們按照因緣而去,我的生命又有多長呢?」他看到:「在第七天,我也與其他五百位天女一起度過了時間,應該在那裡出生。」因此,他因強烈的悲傷而感到痛苦。他想:「在這世間,除了如來,沒有人能解除我的悲傷。」於是他前往佛陀處,唱出「我總是被困擾」的詩句。 在那裡,他指明自己的心。第二句是對前面句子的重複。永恒是指從天界出生的時間開始的意義,而不是從痛苦發生的時間開始的。對於未出生的眾生而言,是指在七天內將會出現的痛苦。對於已出生的眾生而言,是指五百位天女在地獄中出生的狀態。因而在這些已出生和未出生的痛苦中,我的心總是被困擾,像是在內心深處燃燒一樣。佛陀表達了這一點。 「沒有其他的覺醒和修行」,是指不包括覺醒的狀態和修行的品質,無法看到安寧。完全放下是指涅槃。因此,儘管覺醒的狀態在最初被捕獲,然而,感官的控制在後面,實際上應首先理解感官的控制。在感官的控制中,若被捕獲,則四種清凈的戒律便被捕獲。在此基礎上,出家人應當放下所有束縛,進入森林修行,修持正念與智慧,發展覺醒的狀態。因而,佛陀以四聖諦的教法來闡釋「完全放下」。天神在教法結束時獲得了初果。第七節。 8-10. 卡庫達經等註釋

  1. Aṭṭhame kakudho devaputtoti ayaṃ kira kolanagare mahāmoggallānattherassa upaṭṭhākaputto daharakāleyeva therassa santike vasanto jhānaṃ nibbattetvā kālaṅkato, brahmaloke uppajji. Tatrāpi naṃ kakudho brahmātveva sañjānanti. Nandasīti tussasi. Kiṃ laddhāti tuṭṭhi nāma kiñci manāpaṃ labhitvā hoti, tasmā evamāha. Kiṃ jīyitthāti yassa hi kiñci manāpaṃ cīvarādivatthu jiṇṇaṃ hoti, so socati, tasmā evamāha. Aratī nābhikīratīti ukkaṇṭhitā nābhibhavati. Aghajātassāti dukkhajātassa, vaṭṭadukkhe ṭhitassāti attho. Nandījātassāti jātataṇhassa. Aghanti evarūpassa hi vaṭṭadukkhaṃ āgatameva hoti . 『『Dukkhī sukhaṃ patthayatī』』ti hi vuttaṃ. Iti aghajātassa nandī hoti, sukhavipariṇāmena dukkhaṃ āgatamevāti nandījātassa aghaṃ hoti. Aṭṭhamaṃ.

  2. Navamaṃ vuttatthameva. Navamaṃ.

  3. Dasame ānandattherassa anumānabuddhiyā ānubhāvappakāsanatthaṃ aññataroti āha. Dasamaṃ.

Dutiyo vaggo.

  1. Nānātitthiyavaggo

1-2. Sivasuttādivaṇṇanā

  1. Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.

  2. Dutiye paṭikaccevāti paṭhamaṃyeva. Akkhacchinnovajhāyatīti akkhacchinno avajhāyati, balavacintanaṃ cinteti. Dutiyagāthāya akkhacchinnovāti akkhacchinno viya. Dutiyaṃ.

3-4. Serīsuttādivaṇṇanā

  1. Tatiye dāyakoti dānasīlo. Dānapatīti yaṃ dānaṃ demi, tassa pati hutvā demi, na dāso na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena tena yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmi hutvā deti. Ahaṃ 『『tādiso ahosi』』nti vadati.

Catūsu dvāresuti tassa kira rañño sindhavaraṭṭhaṃ sodhivākaraṭṭhanti dve raṭṭhāni ahesuṃ, nagaraṃ roruvaṃ nāma. Tassa ekekasmiṃ dvāre devasikaṃ satasahassaṃ uppajjati, antonagare vinicchayaṭṭhāne satasahassaṃ. So bahuhiraññasuvaṇṇaṃ rāsibhūtaṃ disvā kammassakatañāṇaṃ uppādetvā catūsu dvāresu dānasālāyo kāretvā tasmiṃ tasmiṃ dvāre uṭṭhitaāyena dānaṃ dethāti amacce ṭhapesi. Tenāha – 『『catūsu dvāresu dānaṃ dīyitthā』』ti.

Samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānanti ettha samaṇāti pabbajjūpagatā. Brāhmaṇāti bhovādino. Samitapāpabāhitapāpe pana samaṇabrāhmaṇe esa nālattha. Kapaṇāti duggatā daliddamanussā kāṇakuṇiādayo. Addhikāti pathāvino. Vanibbakāti ye 『『iṭṭhaṃ, dinnaṃ, kantaṃ, manāpaṃ, kālena, anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmaloka』』ntiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakāti ye 『『pasatamattaṃ detha, sarāvamattaṃ dethā』』tiādīni ca vatvā yācamānā vicaranti. Itthāgārassa dānaṃ dīyitthāti paṭhamadvārassa laddhattā tattha uppajjanakasatasahasse aññampi dhanaṃ pakkhipitvā rañño amacce hāretvā attano amacce ṭhapetvā raññā dinnadānato rājitthiyo mahantataraṃ dānaṃ adaṃsu. Taṃ sandhāyevamāha. Mama dānaṃ paṭikkamīti yaṃ mama dānaṃ tattha dīyittha, taṃ paṭinivatti. Sesadvāresupi eseva nayo. Kocīti katthaci. Dīgharattanti asītivassasahassāni. Ettakaṃ kira kālaṃ tassa rañño dānaṃ dīyittha. Tatiyaṃ.

  1. Catutthaṃ vuttatthameva. Catutthaṃ.

  2. Jantusuttavaṇṇanā

第八\節 在第八節中,卡庫多是指這位天神,他在古老的城市中,是大摩羯羅尊者的隨侍之子,在年輕時就住在尊者的身邊,修習禪定而死後,生於梵天界。在那裡,他們也將他視為梵天。快樂是指你感到滿足。獲得是什麼呢?是指因獲得某種愉悅而感到滿足,因此如此說。生存又是什麼呢?若是有任何愉悅的物品如衣物等變老,則他會感到悲傷,因此如此說。厭倦是不再感到滿足。痛苦的出生是指痛苦的緣起,處於輪迴的痛苦之中。快樂的出生是指出生於貪慾之中。因而,痛苦是因輪迴而來的。「痛苦者渴望快樂」,因此痛苦的出生是快樂的因緣,而快樂的出生則是痛苦的因緣。第八節。 第九\節 說明的內容是一樣的。第九節。 第十\節 這是爲了說明阿難尊者的推理智慧而提到的某個事情。第十節。 第二部分結束。 各種教法部分 1-2. 西維經等註釋 第三\節 在第一部分,說明的內容是一樣的。第一節。 第二\節 反覆地說,是指在第一節中。眼睛被割斷是指被割斷的眼睛,深思熟慮。第二句詩是說像被割斷的眼睛一樣。第二節。 3-4. 賽里經等註釋 第三\節 施予者是指有施捨的品德。施捨者是指我所施捨的施捨,因而成為施捨者,而不是奴隸或夥伴。誰自己享用美味的食物,卻給別人不美味的食物,他便成為施捨的施予者。誰用自己的食物施捨給別人,他便成為夥伴。誰用自己所擁有的施捨給別人,他便成為長者的主人。我說:「我曾是這樣的人」。 在四個門口,國王的城市有兩個國家,名為辛德哈瓦和索迪瓦卡。每個門口都有一千位天神降臨,城內則有一千位天神在決策的地方。他看到許多金銀的財富,因而產生了施捨的智慧,在四個門口建造了施捨的房屋,並在那裡安排施捨給每個門口的天神。因此說:「在四個門口施捨」。 出家人和婆羅門的乞丐是指那些出家的人。婆羅門是指有智慧的人。而對於那些已清除惡業的人,出家人和婆羅門並無差別。乞丐是指貧窮的人,像盲人等。增益是指大地的財富。乞丐是指那些說:「施捨一點,施捨一點」的人而四處乞討。因此,因第一個門口的施捨而聚集了無數的財富,王的隨侍們因而被驅逐,自己成為隨侍,因王的施捨而獲得更大的施捨。對此,故而如此說:「我的施捨被拒絕」,即是說我的施捨在那兒施捨了,便被拒絕。其他門口也是如此。某個地方是指任何地方。長久是指八萬四千年。因為這段時間,國王的施捨被施捨。第三節。 第四\節 說明的內容是一樣的。第四節。 生物經註釋

  1. Pañcame kosalesu viharantīti bhagavato santike kammaṭṭhānaṃ gahetvā tattha gantvā viharanti. Uddhatāti akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca anavajje sāvajjasaññitāya ca sāvajje anavajjasaññitāya ca uddhaccapakatikā hutvā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanapalāpino. Muṭṭhassatinoti naṭṭhassatino sativirahitā, idha kataṃ ettha pamussanti. Asampajānāti nippaññā. Asamāhitāti appanāupacārasamādhirahitā, caṇḍasote baddhanāvāsadisā. Vibbhantacittāti anavaṭṭhitacittā, panthāruḷhabālamigasadisā. Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā.

Jantūti evaṃnāmako devaputto. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti attho. Pannaraseti cātuddasikādipaṭikkhepo. Upasaṅkamīti codanatthāya upagato. So kira cintesi – 『『ime bhikkhū satthu santike kammaṭṭhānaṃ gahetvā nikkhantā, idāni pamattā viharanti, na kho panete pāṭiyekkaṃ nisinnaṭṭhāne codiyamānā kathaṃ gaṇhissanti, samāgamanakāle codissāmī』』ti uposathadivase tesaṃ sannipatitabhāvaṃ ñatvā upasaṅkami. Gāthāhi ajjhabhāsīti sabbesaṃ majjhe ṭhatvā gāthā abhāsi.

Tattha yasmā guṇakathāya saddhiṃ nigguṇassa aguṇo pākaṭo hoti, tasmā guṇaṃ tāva kathento sukhajīvino pure āsuntiādimāha. Tattha sukhajīvino pure āsunti pubbe bhikkhū supposā subharā ahesuṃ, uccanīcakulesu sapadānaṃ caritvā laddhena missakapiṇḍena yāpesunti adhippāyena evamāha. Anicchāti nittaṇhā hutvā.

Evaṃ porāṇakabhikkhūnaṃ vaṇṇaṃ kathetvā idāni tesaṃ avaṇṇaṃ kathento dupposantiādimāha. Tattha gāme gāmaṇikā viyāti yathā gāme gāmakuṭā nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ tumhepi anesanāya ṭhitā tumhākaṃ jīvikaṃ kappethāti adhippāyena vadati. Nipajjantīti uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā nipajjanti. Parāgāresūti paragehesu, kulasuṇhādīsūti attho. Mucchitāti kilesamucchāya mucchitā.

Ekacceti vattabbayuttakeyeva. Apaviddhāti chaḍḍitakā. Anāthāti apatiṭṭhā. Petāti susāne chaḍḍitā kālaṅkatamanussā. Yathā hi susāne chaḍḍitā nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti, na gopayanti, evamevaṃ evarūpāpi ācariyupajjhāyādīnaṃ santikā ovādānusāsaniṃ na labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.

  1. Rohitassasuttavaṇṇanā

第五\節 在第五節中,居住在科薩拉的人是指在佛陀的教導下,執持修行而前往那裡居住。激動是指因對可接受和不可接受的事物的感知而產生的激動。憤怒是指對憤怒的感覺。輕浮是指因披著袈裟而顯得輕浮。唇舌是指舌頭和口齒的粗糙。多言是指言辭不節制,甚至在白天也說些無意義的話。失去正念是指失去正念的人,因而在這裡的行為變得無所顧忌。無知是指愚笨。無定是指沒有專注的狀態,像是被困在道路上的小動物。無常的感官是指在家中如同開放的感官。 生物是指這位名為「生物」的天神。在那一天是指在那天的齋戒日。十五是指十四日的補充。前來是指爲了勸導而前來。他想到:「這些比丘在佛陀的教導下,執持修行而離開,現在卻在放縱中生活,然而他們並沒有在單獨的地方被勸導,等到聚會時我將勸導他們。」因此在齋戒日,他知道他們聚集的狀態而前來勸導。通過詩句,他在眾人中間說出了詩句。 因為在談論優點時,缺乏優點的人顯得十分明顯,因此他在談論優點時說:「幸福的生活是從前的比丘們,他們是善良和有德行的,因而在高貴的家族中修行,因而獲得了混合的食物。」不貪婪是指沒有貪慾。 因此,在談論古老的比丘的優點時,現在談論他們的缺點時說:「生活艱難。」在這裡,村莊的村民就像村莊中的村舍,因而在村莊中以不同的方式壓迫人們,獲取牛奶、米等食物來食用,也就是說,你們也應當在沒有追求的情況下,維持你們的生計。入睡是指因提問而思考而無益地入睡。外人是指在外人的家庭中,或是指家族的貧困者。迷失是指因煩惱而迷失。 某些是指在適合的情況下說的。被驅逐是指被拋棄。無依是指無所依靠。亡靈是指在冥界中被拋棄的死去的人。正如在冥界中被拋棄的各種鳥類,親屬也不再為他們的安危負責,不保護、不照顧,因此這些被驅逐的無依者,就像亡靈一樣。第五節。 羅希塔經註釋

  1. Chaṭṭhe yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Nāhaṃ taṃ lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ, daṭṭhabbaṃ, pattabbanti attho.

Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito. So pana attano pañhena saddhiṃ satthu byākaraṇaṃ sametīti saññāya pasaṃsanto acchariyantiādimāha.

Daḷhadhammoti daḷhadhanu, uttamappamāṇena dhanunā samannāgato. Dhanuggahoti dhanuācariyo. Susikkhitoti dasa dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti usabhappamāṇepi vālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsanoti katasarakkhepo dassitasippo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so tālacchāyaṃ atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti.

Puratthimā samuddā pacchimoti yathā puratthimasamuddā pacchimasamuddo dūre, evaṃ me dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiyaṃ akkamati, puna dutiyaṃ pādaṃ pasāretvā paracakkavāḷamukhavaṭṭiyaṃ akkamati. Icchāgatanti icchā eva. Aññatrevāti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte mukhaṃ dhovitvā kāle sampatte uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvā puna javati. Vassasatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāva kālaṅkatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññimhi samanaketi sasaññe sacitte. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti – 『『nāhaṃ, āvuso, imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi , imasmiṃ pana cātumahābhūtike kāyasmiṃ yeva paññapemī』』ti dasseti. Samitāvīti samitapāpo. Nāsīsatīti na pattheti. Chaṭṭhaṃ.

108-109. Sattamaṭṭhamāni vuttatthāneva. Sattamaṃ, aṭṭhamaṃ.

  1. Susimasuttavaṇṇanā

第六\節 在第六節中,「在何處」是指在輪迴的世界中,地面是孤獨的。沒有消失也沒有再生,這是因無盡的生死輪迴而被捕獲的。通過行走,是指通過腳步的移動。我並不說這個世界有盡頭,指的是佛陀所說的輪迴世界沒有盡頭。所知的意思是應當被瞭解、被觀察、被獲得。 因此,當天神被問及輪迴的世界的內部時,佛陀講述了輪迴的世界。然而,他通過自己的問題與佛陀的教導相結合,讚美並感到驚訝。 堅固的法是指堅固的弓,具備優秀的標準與弓相稱。掌握弓是指弓的技藝。經過良好訓練是指經過十到十二年的弓箭訓練。能力強是指能射中牛的目標。手的力量是指有能力射中目標。經過訓練是指經過良好的射箭訓練。以箭頭為指向是指箭的尖端。超越是指超越的能力。只要他超越那種遮蔽,就能在時間上超越一個輪迴,這是他顯示自己速度的能力。 東海與西海就像東海與西海相距遙遠一樣,他說:「我也在遙遠的地方。」他在古老的輪迴的邊緣,伸展一隻腳,跨越到西輪迴的邊緣,再伸展第二隻腳,跨越到外輪迴的邊緣。意圖是指單純的意圖。除此之外,是指顯示無分別的狀態。在乞食的時候,若吃了象牙或象牙木,洗凈嘴巴后,在時機到來時,他在北俱盧洲乞食,坐在輪迴的邊緣,暫時停下來,再次加速。長壽是指那時的長壽,而在這段時間內,他開始了長壽的旅程。活了一百年是指在這段時間內的生存。未到達的時間是指未到達輪迴的邊緣而死去。他在那裡度過了時間,最終在這個輪迴中再度出生。未到達是指未到達輪迴的盡頭。痛苦是指輪迴的痛苦。終止是指終止的狀態。身體是指身體的存在。具有人意識的狀態是指具有人意識的存在。輪迴是指痛苦的真相。輪迴的起因是指因起因的真相。輪迴的滅盡是指滅盡的真相。修道是指道路的真相。因此,他說:「我不,朋友,宣稱這四個真相在草木中,而是在這個由四大元素構成的身體中宣稱。」他是安靜的,指的是安靜的惡業。不消失是指不追求。第六節。 108-109. 第七與第八節的內容是一樣的。第七節,第八節。 蘇西馬經註釋

  1. Navame tuyhampi no, ānanda, sāriputto ruccatīti satthā therassa vaṇṇaṃ kathetukāmo, vaṇṇo ca nāmesa visabhāgapuggalassa santike kathetuṃ na vaṭṭati. Tassa santike kathito hi matthakaṃ na pāpuṇāti. So hi 『『asuko nāma bhikkhu sīlavā』』ti vutte. 『『Kiṃ tassa sīlaṃ? Gorūpasīlo so. Kiṃ tayā añño sīlavā na diṭṭhapubbo』』ti vā? 『『Paññavā』』ti vutte, 『『kiṃ pañño so? Kiṃ tayā añño paññavā na diṭṭhapubbo』』ti? Vā, ādīni vatvā vaṇṇakathāya antarāyaṃ karoti. Ānandatthero pana sāriputtattherassa sabhāgo, paṇītāni labhitvā therassa deti, attano upaṭṭhākadārake pabbājetvā therassa santike upajjhaṃ gaṇhāpeti, upasampādeti. Sāriputtattheropi ānandattherassa tatheva karoti. Kiṃ kāraṇā? Aññamaññassa guṇesu pasīditvā. Ānandatthero hi – 『『amhākaṃ jeṭṭhabhātiko ekaṃ asaṅkhyeyyaṃ satasahassañca kappe pāramiyo pūretvā soḷasavidhaṃ paññaṃ paṭivijjhitvā dhammasenāpatiṭṭhāne ṭhito』』ti therassa guṇesu pasīditvāva theraṃ mamāyati. Sāriputtattheropi – 『『sammāsambuddhassa mayā kattabbaṃ mukhodakadānādikiccaṃ sabbaṃ ānando karoti. Ānandaṃ nissāya ahaṃ icchiticchitaṃ samāpattiṃ samāpajjituṃ labhāmī』』ti āyasmato ānandassa guṇesu pasīditvāva taṃ mamāyati. Tasmā bhagavā sāriputtattherassa vaṇṇaṃ kathetukāmo ānandattherassa santike kathetuṃ āraddho.

Tattha tuyhampīti sampiṇḍanattho pi-kāro. Idaṃ vuttaṃ hoti – 『『ānanda, sāriputtassa ācāro gocaro vihāro abhikkamo paṭikkamo ālokitavilokitaṃ samiñjitapasāraṇaṃ mayhaṃ ruccati, asītimahātherānaṃ ruccati, sadevakassa lokassa ruccati. Tuyhampi ruccatī』』ti?

Tato thero sāṭakantare laddhokāso balavamallo viya tuṭṭhamānaso hutvā – 『『satthā mayhaṃ piyasahāyassa vaṇṇaṃ kathāpetukāmo. Labhissāmi no ajja, dīpadhajabhūtaṃ mahājambuṃ vidhunanto viya valāhakantarato candaṃ nīharitvā dassento viya sāriputtattherassa vaṇṇaṃ kathetu』』nti cintetvā paṭhamataraṃ tāva catūhi padehi puggalapalāpe haranto kassa hi nāma, bhante, abālassātiādimāha. Bālo hi bālatāya, duṭṭho dosatāya, mūḷho mohena, vipallatthacitto ummattako cittavipallāsena vaṇṇaṃ 『『vaṇṇo』』ti vā avaṇṇaṃ 『『avaṇṇe』』ti vā, 『『ayaṃ buddho, ayaṃ sāvako』』ti vā na jānāti. Abālādayo pana jānanti, tasmā abālassātiādimāha. Na rucceyyāti bālādīnaṃyeva hi so na rucceyya, na aññassa kassaci na rucceyya.

Evaṃ puggalapalāpe haritvā idāni soḷasahi padehi yathābhūtaṃ vaṇṇaṃ kathento paṇḍito, bhantetiādimāha. Tattha paṇḍitoti paṇḍiccena samannāgato, catūsu kosallesu ṭhitassetaṃ nāmaṃ. Vuttañhetaṃ – 『『yato kho, ānanda, bhikkhu dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca, ettāvatā kho, ānanda, 『paṇḍito bhikkhū』ti alaṃ vacanāyā』』ti (ma. ni. 3.124). Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ (paṭi. ma.

第九\節 「你也一樣,阿難,薩利普托是令人喜愛的」,佛陀想要談論尊者的優點,而對有缺陷的人來說,談論他的優點是不合適的。在他面前談論時,無法達到頂點。因為當他被說成「某位比丘是有戒的」時,便會問:「他的戒是什麼?他是像牛一樣有戒。你見過其他的有戒的人嗎?」當說「有智慧」時,又會問:「他有什麼智慧?你見過其他的有智慧的人嗎?」這些話都在妨礙對優點的討論。然而,阿難尊者卻讚美了薩利普托尊者的優點,獲得了尊者的高貴,帶著上等的禮物,令他的隨侍弟子出家,歸附於尊者,接受他。薩利普托尊者也同樣如此。是什麼原因呢?是因為彼此欣賞對方的優點。阿難尊者確實是「我們的長兄,經過無量的劫數,完成了波羅蜜,獲得了十六種智慧,站在法軍的地位上」,他因欣賞尊者的優點而向尊者表示親近。薩利普托尊者也因欣賞阿難尊者的優點而向他表示親近。因此,佛陀想要談論薩利普托尊者的優點,開始在阿難尊者面前談論。 其中「你們」是指聚集的意思。這是說:「阿難,薩利普托的行為、飲食、住處、出入、觀察與注視,令我喜悅,令八十位大尊者喜悅,令有天界的世界喜悅。你們也令我喜悅。」 於是,尊者在袈裟的縫隙中,像強壯的摔跤手一樣,心中感到滿足,想著:「佛陀想要談論我親愛的好友的優點。我今天能否獲得這份榮光,像在風中搖動的巨大的果樹,像從云間降下的明月一樣,來談論薩利普托尊者的優點。」於是他首先用四個詞語來引導人們,問道:「尊者,誰能說出他沒有缺陷的呢?」因為愚者因愚蠢而愚笨,因惡行而惡劣,因無明而無知,因心智的顛倒而瘋狂,無法分辨「優點」與「缺陷」,無法說「這是佛,這是弟子」。而愚者等能夠分辨,因此他問道:「誰能不喜悅?」 因此,在引導人們之後,現在他用十六個詞語如實地談論優點,稱呼尊者為「尊者」。在這裡,智者是指具備智慧的人,四個領域中的這一稱謂是指此。正如所說:「因為,阿難,比丘應具備元素的能力、感官的能力、因緣的能力、位置的能力,阿難,這樣的人才可以稱為『智者比丘』。」這段話是指具備大智慧的智者等。這裡是說大智慧的不同。第九節。

3.4) – katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭṭhānāni, mahāvihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge , mahantāni sāmaññaphalāni, mahāabhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Sā pana therassa devorohanaṃ katvā saṅkassanagaradvāre ṭhitena satthārā puthujjanapañcake pañhe pucchite taṃ vissajjentassa pākaṭā jātā.

Katamā puthupaññā? Puthu nānākhandhesu, (ñāṇaṃ pavattatīti puthupaññā.) Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu niruttīsu paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhi-paññāvimutti-vimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti, hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne , sammappadhāne, iddhipāde, indriyāni, balāni , bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Thero ca sarado nāma tāpaso hutvā anomadassissa bhagavato pādamūle aggasāvakapatthanaṃ paṭṭhapesi. Taṃkālato paṭṭhāya hāsabahulo sīlaparipūraṇādīni akāsīti hāsapañño.

Katamā javanapaññā? Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ…pe… viññāṇaṃ. Cakkhu…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

3.4) – 什麼是大智慧?大智慧是指在大的戒律上有所掌握,在大的定、智慧、解脫、解脫知識與見的領域上有所掌握。大的地方、大的位置、大的禪定、大的四聖諦、大的正念、正努力、神通、大的感官、力量、覺支、大的聖道、大的共果、大的神通、以及大的究竟涅槃上有所掌握,這就是大智慧。 而當尊者在天神降臨后,在桑卡薩那城門前,佛陀詢問普通人五個問題時,回答顯而易見。 什麼是普通智慧?普通智慧是在各種法門中運作的智慧。普通智慧是在各種元素中,普通智慧是在各種感官中,普通智慧是在各種因緣生起的法中,普通智慧是在各種無常的空性中,普通智慧是在各種意義、法的語言和表達中,普通智慧是在各種戒律、定、智慧、解脫、解脫知識與見的法中,普通智慧是在各種地方、位置中,普通智慧是在各種禪定、四聖諦中,普通智慧是在各種正念、正努力、神通、感官、力量、覺支中,普通智慧是在各種聖道、共果、神通中,超越眾生的普通智慧,在究竟涅槃中運作的智慧。 什麼是歡笑智慧?在這裡,有些人歡笑、歡喜、滿足、愉悅,圓滿地修持戒律,圓滿地修持感官的約束,飲食適度,保持警覺,修持戒律、定、智慧、解脫、解脫知識與見,圓滿地修持,這就是歡笑智慧。歡笑智慧是指歡笑、愉悅、滿足於各種地方和位置。歡笑智慧是指歡笑、愉悅地修持禪定。歡笑智慧是指歡笑、愉悅地理解四聖諦。歡笑智慧是指在正念、正努力、神通、感官、力量、覺支、聖道中修持。歡笑智慧是指歡笑、愉悅地體驗共果,歡笑智慧是指在究竟涅槃中歡笑、愉悅地體驗。 尊者作為薩拉多的修行者,在阿諾馬達西佛陀的足下,立下了最傑出的弟子之志。從那時起,歡笑智慧在圓滿戒律等方面顯現。 什麼是迅速智慧?任何形式的過去、未來、現在的色法……等……無論遠近,所有色法因無常而迅速變化,這就是迅速智慧。因苦而迅速變化,因無我而迅速變化,這就是迅速智慧。任何感覺……等……任何知覺……任何行法……任何意識的過去、未來、現在……等……所有意識因無常、苦、無我而迅速變化,這就是迅速智慧。眼睛……等……衰老與死亡的過去、未來、現在因無常、苦、無我而迅速變化,這就是迅速智慧。色法的過去、未來、現在因無常、滅亡而迅速變化,因苦而迅速變化,因無我而迅速變化,經過比較、分析、闡述,顯現出滅除色法而進入涅槃的迅速智慧。感覺……知覺……行法……意識……眼睛……等……衰老與死亡的過去、未來、現在因無常、滅亡而迅速變化……等……經過闡述,顯現出滅除衰老與死亡而進入涅槃的迅速智慧。色法的過去、未來、現在……等……意識。眼睛……等……衰老與死亡因無常、因緣生起、滅亡法、衰亡法、厭離法、滅盡法而迅速變化,這就是迅速智慧。

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme… uppannaṃ rāgaṃ… dosaṃ… mohaṃ… kodhaṃ… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti, byantīkaroti, anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Thero ca bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasutte desiyamāne ṭhitakova sabbakilese chinditvā sāvakapāramiñāṇaṃ paṭividdhakālato paṭṭhāya tikkhapañño nāma jāto. Tenāha – 『『tikkhapañño, bhante, āyasmā sāriputto』』ti.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ… mohakkhandhaṃ… kodhaṃ… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

Appicchoti santaguṇaniguhanatā, paccayapaṭiggahaṇe ca mattaññutā, etaṃ appicchalakkhaṇanti iminā lakkhaṇena samannāgato. Santuṭṭhoti catūsu paccayesu yathālābhasantoso yathābalasantoso yathāsāruppasantosoti, imehi tīhi santosehi samannāgato. Pavivittoti kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānanti, imesaṃ tiṇṇaṃ vivekānaṃ lābhī. Asaṃsaṭṭhoti dassanasaṃsaggo savanasaṃsaggo samullapanasaṃsaggo paribhogasaṃsaggo kāyasaṃsaggoti, imehi pañcahi saṃsaggehi virahito. Ayañca pañcavidho saṃsaggo rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi upāsakehi upasikāhi bhikkhūhi bhikkhunīhīti aṭṭhahi puggalehi saddhiṃ jāyati, so sabbopi therassa natthīti asaṃsaṭṭho.

Āraddhavīriyoti paggahitavīriyo paripuṇṇavīriyo. Tattha āraddhavīriyo bhikkhu gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannassa nisajjaṃ, nisajjāya uppannassa seyyaṃ pāpuṇituṃ na deti, tasmiṃ tasmiṃ iriyāpathe uppannaṃ tattha tattheva niggaṇhāti. Thero pana catucattālīsa vassāni mañce piṭṭhiṃ na pasāreti. Taṃ sandhāya 『『āraddhavīriyo』』ti āha. Vattāti odhunanavattā. Bhikkhūnaṃ ajjhācāraṃ disvā 『『ajja kathessāmi, sve kathessāmī』』ti kathāvavatthānaṃ na karoti, tasmiṃ tasmiṃ yeva ṭhāne ovadati anusāsatīti attho.

Vacanakkhamoti vacanaṃ khamati. Eko hi parassa ovādaṃ deti, sayaṃ pana aññena ovadiyamāno kujjhati. Thero pana parassapi ovādaṃ deti, sayaṃ ovadiyamānopi sirasā sampaṭicchati. Ekadivasaṃ kira sāriputtattheraṃ sattavassiko sāmaṇero – 『『bhante, sāriputta, tumhākaṃ nivāsanakaṇṇo olambatī』』ti āha. Thero kiñci avatvāva ekamantaṃ gantvā parimaṇḍalaṃ nivāsetvā āgamma 『『ettakaṃ vaṭṭati ācariyā』』ti añjaliṃ paggayha aṭṭhāsi.

『『Tadahu pabbajito santo, jātiyā sattavassiko;

Sopi maṃ anusāseyya, sampaṭicchāmi matthake』』ti. (mi. pa. 6.

什麼是敏銳智慧?迅速地切斷煩惱,這就是敏銳智慧。對於生起的慾望思維不執著,對於生起的厭煩思維……對於生起的傷害思維……對於生起的惡行……對於生起的貪慾……憤怒……無明……怨恨……嫉妒……吝嗇……虛假……驕傲……傲慢……迷失……懈怠……所有煩惱……所有惡行……所有造作……所有生死的行為不執著,放棄、排除、消失,這就是敏銳智慧。在一個位置上,四條聖道、四種共果、四種解脫、六種神通都能獲得、真實、觸及、顯現,這就是敏銳智慧。 尊者在長指的外道者面前,講解關於感覺的法時,已然切斷所有煩惱,從那時起,敏銳智慧便顯現出來。因此說:「敏銳智慧,尊者薩利普托。」 什麼是刺破智慧?在這裡,有些人在所有的造作中非常興奮、非常不安、非常厭倦、非常不滿,心向外界而不樂於所有的造作,未曾觸及、未曾放下貪慾的部分,刺破貪慾的束縛,這就是刺破智慧。未曾觸及、未曾放下的部分,刺破厭惱的束縛……刺破無明的束縛……刺破所有生死的行為,刺破貪慾的束縛,這就是刺破智慧。 少欲是指內心的安寧與隱藏,適度的接受,這就是少欲的特徵。知足是指在四種因緣中,依照所獲的滿足、依照能力的滿足、依照相應的滿足,這三種滿足都是知足的表現。遠離是指身體的遠離,遠離於喜好,心的遠離,遠離於清凈的心,遠離於無執的人,遠離於無分別的人,這三種遠離的利益。無執是指不與他人相交、不與他人交談、不與他人共處、不與他人互動、不與他人相結合,這五種交往都被遠離。這樣的五種交往與王、王公、大臣、外道、信士、居士、比丘、比丘尼等八類人相結合,所有這些都不屬於尊者的交往,因此被稱為無執。 努力是指堅定的努力、充實的努力。在這裡,堅定的努力的比丘不讓生起的煩惱到達目的地,生起的煩惱不讓他坐下,坐下後生起的煩惱不讓他獲得臥具,在各種行動中生起的煩惱都被他排除。然而尊者在四十四年中,連坐在床上都不放鬆。因此說:「堅定的努力。」 言辭能力是指言辭能夠被接受。一個人對他人的教導給予接受,但自己在被教導時卻會發怒。然而尊者對他人的教導給予接受,即使自己被教導時也能以心接受。有一天,七歲的薩利普托尊者的弟子對他說:「尊者,薩利普托,您那耳朵懸垂了。」尊者沒有迴應,走到一旁,整理好自己的衣服,回來后合掌站立。 「那時出家的人,七歲;他也會教導我,我願意接受這份教導。」(《中部經典》6.)

4.8) –

Āha.

Codakoti vatthusmiṃ otiṇṇe vā anotiṇṇe vā vītikkamaṃ disvā – 『『āvuso, bhikkhunā nāma evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ gantabbaṃ, evaṃ ṭhātabbaṃ, evaṃ nisīditabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabba』』nti tantivasena anusiṭṭhiṃ deti.

Pāpagarahīti pāpapuggale na passe, na tesaṃ vacanaṃ suṇe, tehi saddhiṃ ekacakkavāḷepi na vaseyyaṃ.

『『Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro, sameto ahu katthacī』』ti. –

Evaṃ pāpapuggalepi garahati, 『『samaṇena nāma rāgavasikena dosamohavasikena na hotabbaṃ, uppanno rāgo doso moho pahātabbo』』ti evaṃ pāpadhammepi garahatīti dvīhi kāraṇehi 『『pāpagarahī, bhante, āyasmā sāriputto』』ti vadati.

Evaṃ āyasmatā ānandena soḷasahi padehi therassa yathābhūtavaṇṇappakāsane kate – 『『kiṃ ānando attano piyasahāyassa vaṇṇaṃ kathetuṃ na labhati, kathetu kiṃ pana tena kathitaṃ tatheva hoti, kiṃ so sabbaññū』』ti? Koci pāpapuggalo vattuṃ mā labhatūti satthā taṃ vaṇṇabhaṇanaṃ akuppaṃ sabbaññubhāsitaṃ karonto jinamuddikāya lañchanto evametantiādimāha.

Evaṃ tathāgatena ca ānandattherena ca mahātherassa vaṇṇe kathiyamāne bhumaṭṭhakā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Tato ākāsaṭṭhakadevatā sītavalāhakā uṇhavalāhakā cātumahārājikāti yāva akaniṭṭhabrahmalokā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Etenupāyena ekacakkavāḷaṃ ādiṃ katvā dasasu cakkavāḷasahassesu devatā uṭṭhahitvā kathayiṃsu. Athāyasmato sāriputtassa saddhivihāriko susīmo devaputto cintesi – 『『imā devatā attano attano nakkhattakīḷaṃ pahāya tattha tattha gantvā mayhaṃ upajjhāyasseva vaṇṇaṃ kathenti, gacchāmi tathāgatassa santikaṃ, gantvā etadeva vaṇṇabhaṇanaṃ devatābhāsitaṃ karomī』』ti, so tathā akāsi. Taṃ dassetuṃ atha kho susīmotiādi vuttaṃ.

Uccāvacāti aññesu ṭhānesu paṇītaṃ uccaṃ vuccati, hīnaṃ avacaṃ. Idha pana uccāvacāti nānāvidhā vaṇṇanibhā. Tassā kira devaparisāya nīlaṭṭhānaṃ atinīlaṃ, pītakaṭṭhānaṃ atipītakaṃ, lohitaṭṭhānaṃ atilohitaṃ, odātaṭṭhānaṃ accodātanti, catubbidhā vaṇṇanibhā pātubhavi. Teneva seyyathāpi nāmāti catasso upamā āgatā. Tattha subhoti sundaro. Jātimāti jātisampanno. Suparikammakatoti dhovanādiparikammena suṭṭhu parikammakato. Paṇḍukambale nikkhittoti rattakambale ṭhapito. Evamevanti rattakambale nikkhittamaṇi viya sabbā ekappahāreneva virocituṃ āraddhā. Nikkhanti atirekapañcasuvaṇṇena katapiḷandhanaṃ. Tañhi ghaṭṭanamajjanakkhamaṃ hoti. Jambonadanti mahājambusākhāya pavattanadiyaṃ nibbattaṃ, mahājambuphalarase vā pathaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena katapiḷandhanantipi attho. Dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhanti sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Dhātuvibhaṅge (ma. ni. 3.357 ādayo) akatabhaṇḍaṃ gahitaṃ, idha pana katabhaṇḍaṃ.

Viddheti dūrībhūte. Deveti ākāse. Nabhaṃ abbhussakkamānoti ākāsaṃ abhilaṅghanto. Iminā taruṇasūriyabhāvo dassito. Soratoti soraccena samannāgato. Dantoti nibbisevano. Satthuvaṇṇābhatoti satthārā ābhatavaṇṇo. Satthā hi aṭṭhaparisamajjhe nisīditvā 『『sevatha, bhikkhave, sāriputtamoggallāne』』tiādinā (ma. ni. 3.371) nayena therassa vaṇṇaṃ āharīti thero ābhatavaṇṇo nāma hoti. Kālaṃ kaṅkhatīti parinibbānakālaṃ pattheti. Khīṇāsavo hi neva maraṇaṃ abhinandati, na jīvitaṃ pattheti, divasasaṅkhepaṃ vetanaṃ gahetvā ṭhitapuriso viya kālaṃ pana pattheti, olokento tiṭṭhatīti attho. Tenevāha –

『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā』』ti. (theragā. 1001-1002); Navamaṃ;

  1. Nānātitthiyasāvakasuttavaṇṇanā

4.8) – 他說。 看到在某個地方被壓迫或未被壓迫的情況,便說:「朋友,僧人應如此穿著,應如此準備,應如此去,應如此停留,應如此坐下,應如此吃,應如此享用。」以此為依據給予指導。 對於惡行的譴責,指的是不看惡人,不聽他們的話,甚至與他們同處一個世界也不應受到影響。 「愿我永遠不貪圖惡事,不懶惰,不無所作為;不輕視,不無知,在某處集會。」 – 就這樣也譴責惡人,「作為修行者,不應被貪慾、憤怒和無明所支配,生起的貪慾、憤怒和無明應當被捨棄。」因此以這兩個原因說:「譴責惡行,尊者薩利普托。」 因此,阿難尊者用十六個詞語如實地描述尊者的優點:「阿難,難道你不能談論你親愛的朋友的優點嗎?談論他的話就會如此,難道他不是全知者嗎?」佛陀不希望惡人有機會發言,因此在談論優點時,佛陀以全知的智慧來回應。 因此,在如來和阿難尊者談論大尊者的優點時,地上的天神站起來,用這十六個詞語來讚美。隨後,天神們從四天王天、涼風天、熱風天,直到阿卡尼薩天的天神們也站起來,用這十六個詞語來讚美。以此方式,天神們從一個世界開始,遍佈十個世界的成千上萬的天神們也站起來讚美。此時,尊者薩利普托的信士天神思考:「這些天神放棄了自己的星座,前往那裡,向我的老師讚美,我要去如來的面前,去讚美這段話。」於是他如願以償。爲了顯示這一點,便說了「如是」。 高低是指在其他地方,優雅的被稱為高,而卑微的被稱為低。在這裡,高低是指各種優點的表現。因為在天神的聚會中,藍色的地方非常藍,黃色的地方非常黃,紅色的地方非常紅,白色的地方非常白,四種顏色的表現顯現出來。因此有四個比喻出現。在這裡,優美是指美麗。種類是指擁有種姓。良好的準備是指經過清洗等準備得當。白色的寶石是指紅色的寶石的放置。正如這樣,紅色的寶石如同一切都在同一光輝下閃耀。放置了過量的金粉,因此它是能夠抵抗撞擊的。這裡的金粉是指在大果樹的根部生長的金芽,因此它的意思也是用金粉製成的。用巧妙的手法將金粉鑲嵌在口中。 被刺穿的地方是遙遠的。天神是指在空中。天神是指穿越天空。通過這一點顯示出年輕的太陽的狀態。光亮是指光明的表現。牙齒是指沒有磨損的。尊者的光輝是指尊者的光輝。因為尊者坐在聚會中,便說:「修行吧,比丘們,薩利普托和摩訶迦葉。」(《中部經典》3.371)因此,尊者的光輝被稱為尊者的光輝。 他期待著涅槃的時刻。因為已解脫者既不歡喜于死亡,也不渴望生命,像一個站著的人的一天的工資,期待著時間的到來,觀察著站立的意思。因此說: 「我不歡喜于死亡,我不歡喜于生命;我期待時間,像一個解脫者一樣。」(《長老歌》1001-1002)第九; 各種外道弟子的經文解釋

  1. Dasame nānātitthiyasāvakāti te kira kammavādino ahesuṃ, tasmā dānādīni puññāni katvā sagge nibbattā, te 『『attano attano satthari pasādena nibbattamhā』』ti saññino hutvā 『『gacchāma dasabalassa santike ṭhatvā amhākaṃ satthārānaṃ vaṇṇaṃ kathessāmā』』ti āgantvā paccekagāthāhi kathayiṃsu. Tattha chinditamāriteti chindite ca mārite ca. Hatajānīsūti pothane ca dhanajānīsu ca. Puññaṃ vā panāti attano puññampi na samanupassati, saṅkhepato puññāpuññānaṃ vipāko natthīti vadati. Sa ve vissāsamācikkhīti so – 『『evaṃ katapāpānampi katapuññānampi vipāko natthī』』ti vadanto sattānaṃ vissāsaṃ avassayaṃ patiṭṭhaṃ ācikkhati, tasmā mānanaṃ vandanaṃ pūjanaṃ arahatīti vadati.

Tapojigucchāyāti kāyakilamathatapena pāpajigucchanena. Susaṃvutattoti samannāgato pihito vā. Jegucchīti tapena pāpajigucchako. Nipakoti paṇḍito. Cātuyāmasusaṃvutoti cātuyāmena susaṃvuto. Cātuyāmo nāma sabbavārivārito ca hoti sabbavāriyutto ca sabbavāridhuto ca sabbavāriphuṭo cāti ime cattāro koṭṭhāsā. Tattha sabbavārivāritoti vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti , tasmā taṃ na valañjeti. Sabbavāriyuttoti sabbena pāpavāraṇena yuto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo . Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭṭho. Diṭṭhaṃ sutañca ācikkhanti diṭṭhaṃ 『『diṭṭhaṃ me』』ti sutaṃ 『『sutaṃ me』』ti ācikkhanto, na niguhanto. Na hi nūna kibbisīti evarūpo satthā kibbisakārako nāma na hoti.

Nānātitthiyeti so kira nānātitthiyānaṃyeva upaṭṭhāko, tasmā te ārabbha vadati. Pakudhako kātiyānoti pakudho kaccāyano. Nigaṇṭhoti nāṭaputto. Makkhalipūraṇāseti makkhali ca pūraṇo ca. Sāmaññappattāti samaṇadhamme koṭippattā. Na hi nūna teti sappurisehi na dūre, teyeva loke sappurisāti vadati. Paccabhāsīti 『『ayaṃ ākoṭako imesaṃ nagganissirikānaṃ dasabalassa santike ṭhatvā vaṇṇaṃ kathetīti tesaṃ avaṇṇaṃ kathessāmī』』ti patiabhāsīti.

Tattha sahācaritenāti saha caritamattena. Chavo sigāloti lāmako kālasigālo. Kotthukoti tasseva vevacanaṃ. Saṅkassarācāroti āsaṅkitasamācāro. Na sataṃ sarikkhoti paṇḍitānaṃ sappurisānaṃ sadiso na hoti, kiṃ tvaṃ kālasigālasadise titthiye sīhe karosīti?

Anvāvisitvāti 『『ayaṃ evarūpānaṃ satthārānaṃ avaṇṇaṃ katheti, teneva naṃ mukhena vaṇṇaṃ kathāpessāmī』』ti cintetvā tassa sarīre anuāvisi adhimucci, evaṃ anvāvisitvā. Āyuttāti tapojigucchane yuttapayuttā. Pālayaṃ pavivekiyanti pavivekaṃ pālayantā. Te kira 『『nhāpitapavivekaṃ pālessāmā』』ti sayaṃ kese luñcanti. 『『Cīvarapavivekaṃ pātessāmā』』ti naggā vicaranti. 『『Piṇḍapātapavivekaṃ pālessāmā』』ti sunakhā viya bhūmiyaṃ vā bhuñjanti hatthesu vā. 『『Senāsanapavivekaṃ pālessāmā』』ti kaṇṭakaseyyādīni kappenti. Rūpe niviṭṭhāti taṇhādiṭṭhīhi rūpe patiṭṭhitā. Devalokābhinandinoti devalokapatthanakāmā. Mātiyāti maccā, te ve maccā paralokatthāya sammā anusāsantīti vadati.

Itividitvāti 『『ayaṃ paṭhamaṃ etesaṃ avaṇṇaṃ kathetvā idāni vaṇṇaṃ katheti, ko nu kho eso』』ti āvajjento jānitvāva. Ye cantalikkhasmiṃ pabhāsavaṇṇāti ye antalikkhe candobhāsasūriyobhāsasañjhārāgaindadhanutārakarūpānaṃ pabhāsavaṇṇā. Sabbeva te teti sabbeva te tayā. Namucīti māraṃ ālapati. Āmisaṃva macchānaṃ vadhāya khittāti yathā macchānaṃ vadhatthāya baḷisalaggaṃ āmisaṃ khipati, evaṃ tayā pasaṃsamānena ete rūpā sattānaṃ vadhāya khittāti vadati.

第十,各種外道的弟子,確實是那些行事者,因此通過施捨等善行而生於天界,他們認為「因自己的老師的歡喜而生」,於是他們便說:「我們去十力者的身邊,向我們的老師講述他的優點。」於是他們用獨白的詩句進行了敘述。在那裡,「被切斷和被殺害」是被切斷和被殺害的意思。「被打死」是指被壓迫和被剝奪的意思。至於善行,他們甚至不觀察自己的善行,概括地說,善行的果報是不存在的。因此他也說:「善惡的果報是不存在的。」他向眾生講述了他們的信任和依賴,因此說:「因此要尊重、禮拜和供養值得尊敬的。」 「通過苦行而厭惡惡行。」是指通過身體的苦行和厭惡惡行的行為。「善於約束」是指被約束或隱藏。「厭惡」是指通過苦行而厭惡惡行。「謹慎」是指智慧。「四季善於約束」是指在四季中都善於約束。「四季」是指被水所限制,受到所有水的影響,受到所有水的洗禮,受到所有水的觸碰,這四個方面。在這裡,「被水所限制」是指被所有的水所限制,指的是被所有的冷水所阻擋。因此他在冷水中感到恐懼,所以不讓他觸碰。「被所有的水所影響」是指被所有的惡行所影響。「被所有的水所觸碰」是指被所有的惡行所觸碰。「看見和聽見」是指看見「我看見了」,聽見「我聽見了」,不隱瞞。「確實沒有人會說這種事。」這樣的老師並不是惡行的製造者。 「各種外道的弟子」是指他確實是各種外道的侍者,因此他以此為基礎說。「被壓迫」是指被壓迫的卡奇亞諾。「尼干陀」是指納塔普托。「馬卡利」是指馬卡利和普拉那。「共同的果報」是指修行的果報。確實不遠的那些善人,他們說的確實是善人。「他回答說:『這個打擊者在這些裸體者的十力者身邊講述優點,我將講述他們的缺點。』」 在這裡,「與同伴同行」是指僅僅與同伴同行。「拉莫」是指拉莫的黑色狼。「克圖」是指它的同義詞。「懷疑的行為」是指懷疑的行為。「不如同」是指智者和善人並不相同,你為何要像黑色狼那樣對待獅子? 「在他身上思考」是指「這個人講述這些老師的缺點,因此我將用他的嘴講述優點。」於是他在他的身體上進行思考,便這樣思考。「長壽」是指通過苦行而得的長壽。「保持獨處」是指保持獨處的狀態。他們確實說:「我們將保持洗凈的獨處。」於是他們自我剃髮。「我們將保持袈裟的獨處。」於是他們光著身子四處遊蕩。「我們將保持乞食的獨處。」於是他們像狗一樣在地上吃東西。「我們將保持臥具的獨處。」於是他們準備了刺床等。「在色法中安住」是指在慾望和見解中安住。「天界的歡喜」是指渴望天界的存在。「死亡」是指死亡,他們確實在死亡後向他人正確地教導。 「如是知曉」是指「他在講述這些人的缺點之後現在講述優點,究竟他是誰。」那些在空中發光的正是那些在空中如月光、陽光、晨光、火焰般發光的存在。所有這些都是由你說的。那是魔王的稱呼。「是的,像魚一樣,食物被拋棄。」就像魚被拋棄以便捕捉食物一樣,這些色法也被拋棄以便捕捉眾生。

Māṇavagāmiyoti ayaṃ kira devaputto buddhupaṭṭhāko. Rājagahīyānanti rājagahapabbatānaṃ. Setoti kelāso. Aghagāminanti ākāsagāmīnaṃ. Udadhinanti udakanidhānānaṃ. Idaṃ vuttaṃ hoti – yathā rājagahīyānaṃ pabbatānaṃ vipulo seṭṭho, himavantapabbatānaṃ kelāso, ākāsagāmīnaṃ ādicco, udakanidhānānaṃ samuddo, nakkhattānaṃ cando, evaṃ sadevakassa lokassa buddho seṭṭhoti. Dasamaṃ.

Nānātitthiyavaggo tatiyo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Devaputtasaṃyuttavaṇṇanā niṭṭhitā.

  1. Kosalasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Daharasuttavaṇṇanā

「瑪納瓦伽米」是指這位天神是佛法的支持者。「拉賈伽希亞」是指拉賈伽希亞的山脈。「雪山」是指凱拉索山。「阿戈伽敏」是指天上行走的。「海洋」是指水的源頭。這是說:就如拉賈伽希亞的山脈是最為高大,雪山是凱拉索山,天上的太陽是阿戈伽敏,水的源頭是海洋,星星是月亮,那麼在這世間,佛是最為卓越的。第十。 第三章,各種外道的章節。 如是,關於意旨的闡明, 《相應部》註釋中的 天神聚集的闡述已完結。 科薩拉聚集 第一章 嬌嫩經的闡釋 provided by EasyChat

  1. Kosalasaṃyuttassa paṭhame bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo ahosi. Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca – 『『kacci, bho gotama, khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto ca gotamassa sāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro』』tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya cirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā ito pubbe tathāgatassa adiṭṭhattā guṇāguṇavasena gambhīrabhāvaṃ vā uttānabhāvaṃ vā ajānanto ekamantaṃ nisīdi, ekamantaṃ nisinno kho yaṃ ovaṭṭikasāraṃ katvā āgato lokanissaraṇabhavokkantipañhaṃ satthu sammāsambuddhataṃ pucchituṃ bhavampi notiādimāha.

Tattha bhavampīti pi-kāro sampiṇḍanatthe nipāto, tena ca cha satthāre sampiṇḍeti. Yathā pūraṇādayo 『『sammāsambuddhamhā』』ti paṭijānanti, evaṃ bhavampi nu paṭijānātīti attho. Idaṃ pana rājā na attano laddhiyā, loke mahājanena gahitapaṭiññāvasena pucchati. Atha bhagavā buddhasīhanādaṃ nadanto yaṃ hi taṃ mahārājātiādimāha. Tattha ahaṃ hi mahārājāti anuttaraṃ sabbaseṭṭhaṃ sabbaññutaññāṇasaṅkhātaṃ sammāsambodhiṃ ahaṃ abhisambuddhoti attho. Samaṇabrāhmaṇāti pabbajjūpagamanena samaṇā, jātivasena brāhmaṇā. Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. 『『Appicchā santuṭṭhā appicchatāya vatthampi na nivāsentī』』ti evaṃ samuggato yaso etesaṃ atthīti yasassino. Titthakarāti laddhikarā. Sādhusammatāti 『『santo sappurisā』』ti evaṃ sammatā. Bahujanassāti assutavato andhabālaputhujjanassa. Pūraṇotiādīni tesaṃ nāmagottāni. Pūraṇoti hi nāmameva. Tathā, makkhalīti. So pana gosālāya jātattā gosāloti vutto. Nāṭaputtoti nāṭassa putto. Belaṭṭhaputtoti belaṭṭhassa putto. Kaccāyanoti pakudhassa gottaṃ. Kesakambalassa dhāraṇato ajito kesakambaloti vutto.

Tepi mayāti kappakolāhalaṃ buddhakolāhalaṃ cakkavattikolāhalanti tīṇi kolāhalāni. Tattha 『『vassasatasahassamatthake kappuṭṭhānaṃ bhavissatī』』ti kappakolāhalaṃ nāma hoti – 『『ito vassasatasahassamatthake loko vinassissati, mettaṃ mārisā, bhāvetha, karuṇaṃ muditaṃ upekkha』』nti manussappathe devatā ghosentiyo vicaranti. 『『Vassasahassamatthake pana buddho uppajjissatī』』ti buddhakolāhalaṃ nāma hoti – 『『ito vassasahassamatthake buddho uppajjitvā dhammānudhammapaṭipadaṃ paṭipannena saṅgharatanena parivārito dhammaṃ desento vicarissatī』』ti devatā ugghosenti. 『『Vassasatamatthake pana cakkavattī uppajjissatī』』ti cakkavattikolāhalaṃ nāma hoti – 『『ito vassasatamatthake sattaratanasampanno catuddīpissaro sahassa puttaparivāro vehāsaṅgamo cakkavattirājā uppajjissatī』』ti devatā ugghosenti.

科薩拉聚集的第一章,世尊與他人和諧交流,正如在詢問「是否可以忍耐,是否可以修復,是否可以讓您和您的弟子們少有病痛,少有憂慮,輕鬆安適地生活」等等時,世尊與他人和諧交流,正如那樣,世尊與他人之間的和諧交流也得以實現。就如冷水與熱水的和諧共處,達到了統一的狀態。以「是否,尊貴的喬達摩,能否忍耐,能否修復,是否對您和您的弟子們少有病痛,少有憂慮,輕鬆安適地生活」等等的談話而和諧交流,這種和諧交流是基於愉悅與歡喜的產生,是和諧的,因此在內容的深度與甜美的表達上,能夠長時間保持,持續不斷地進行,正如值得被記住的事物,能夠被長久地回憶。就如在內容的純凈上值得被交流,在意義的純凈上值得被回憶,正如這樣,以多種方式值得被交流與回憶,因此在經過一番討論后,最終得以結束。由於在此之前,佛陀未曾顯現,因此在優劣的表現上,未能理解深奧或顯露的狀態,因此獨坐一邊,獨坐時思考那關於世間解脫的難題,向老師請教「我是否存在」等等。 在這裡,「我是否存在」中的「我」是指強調的用法,因此與六位老師進行強調。就如同前輩們所說的「從正覺者那裡」,因此「我是否存在」是指是否能夠承認。這是因為國王並非因自己的所得,而是根據世間大眾的普遍看法而詢問。於是,世尊如獅子吼般說道:「我確實是那位無上的、最為卓越、全知全見的正覺者。」意思是「我已獲得了正覺。」對於修行者與婆羅門的定義是,因出家而成為修行者,因種姓而成為婆羅門。在「僧團」等方面,指的是由出家者組成的團體,故稱為僧團。對於「群體」而言,指的是由這些人所組成的群體。根據行為的教導,稱為群體的老師。親屬是指被稱為顯著的。以「少欲知足,少欲而不住」的態度,稱為有聲望的。作為「得利者」是指獲得利益的。善良者是指「善人」所認可的。大眾是指無知、盲目、愚笨的世俗人。關於「前輩」的名字等同於它們的名號。前輩是指名字本身。就如「馬卡利」。他因是牛飼者而被稱為牛飼者。納塔普托是指納塔的兒子。貝拉塔普托是指貝拉的兒子。卡奇亞諾是指分裂的種族。因持有發毯而被稱為發毯者。 「他們的聚會」是指三種聚會:佛陀的聚會、輪王的聚會、佛法的聚會。在這裡,「在一百年的時間內將會有聚會」是指聚會的聲音——「在一百年的時間內,世間將會毀滅,愿諸位,生起慈悲、喜悅、平等心。」這樣的天神們在世間遊走。「在一千年的時間內,佛陀將會出世」是指佛法的聚會——「在一千年的時間內,佛陀將會出世,帶著法的傳承,教導眾生,傳播佛法。」這樣的天神們在世間呼喊。「在一百年的時間內,輪王將會出世」是指輪王的聚會——「在一百年的時間內,將會有擁有七種珍寶、統治四大洲的輪王出世。」這樣的天神們在世間呼喊。

Imesu tīsu kolāhalesu ime cha satthāro buddhakolāhalaṃ sutvā ācariye payirupāsitvā cintāmāṇivijjādīni uggaṇhitvā – 『『mayaṃ buddhamhā』』ti paṭiññaṃ katvā mahājanaparivutā janapadaṃ vicarantā anupubbena sāvatthiyaṃ pattā. Tesaṃ upaṭṭhākā rājānaṃ upasaṅkamitvā, 『『mahārāja, pūraṇo kassapo…pe… ajito kesakambalo buddho kira sabbaññū kirā』』ti ārocesuṃ. Rājā 『『tumheva ne nimantetvā ānethā』』ti āha . Te gantvā tehi, 『『rājā vo nimanteti. Rañño gehe bhikkhaṃ gaṇhathā』』ti vuttā gantuṃ na ussahanti, punappunaṃ vuccamānā upaṭṭhākānaṃ cittānurakkhaṇatthāya adhivāsetvā sabbe ekatova agamaṃsu. Rājā āsanāni paññāpetvā 『『nisīdantū』』ti āha. Nigguṇānaṃ attabhāve rājusmā nāma pharati, te mahārahesu āsanesu nisīdituṃ asakkontā phalakesu ceva bhūmiyaṃ ca nisīdiṃsu.

Rājā 『『ettakeneva natthi tesaṃ anto sukkadhammo』』ti vatvā āhāraṃ adatvāva tālato patitaṃ muggarena pothento viya 『『tumhe buddhā, na buddhā』』ti pañhaṃ pucchi. Te cintayiṃsu – 『『sace 『buddhamhā』ti vakkhāma, rājā buddhavisaye pañhaṃ pucchitvā kathetuṃ asakkonte 『tumhe mayaṃ buddhāti mahājanaṃ vañcetvā āhiṇḍathā』ti jivhampi chindāpeyya, aññampi anatthaṃ kareyyā』』ti sakapaṭiññāya eva 『na mayaṃ buddhā』ti vadiṃsu. Atha ne rājā gehato nikaḍḍhāpesi. Te rājagharato nikkhante upaṭṭhākā pucchiṃsu – 『『kiṃ ācariyā rājā tumhe pañhaṃ pucchitvā sakkārasammānaṃ akāsī』』ti? Rājā 『『buddhā tumhe』』ti pucchi, tato mayaṃ – 『『sace ayaṃ rājā buddhavisaye pañhaṃ kathiyamānaṃ ajānanto amhesu manaṃ padosessati, bahuṃ apuññaṃ pasavissatī』』ti rañño anukampāya 『na mayaṃ buddhā』ti vadimhā, mayaṃ pana buddhā eva, amhākaṃ buddhabhāvo, udakena dhovitvāpi harituṃ na sakkāti. Iti bahiddhā 『buddhamhā』ti āhaṃsu – rañño santike 『na mayaṃ buddhā』ti vadiṃsūti, idaṃ gahetvā rājā evamāha. Tattha kiṃ pana bhavaṃ gotamo daharo ceva jātiyā, navo ca pabbajjāyāti idaṃ attano paṭiññaṃ gahetvā vadati. Tattha kinti paṭikkhepavacanaṃ. Ete jātimahallakā ca cirapabbajitā ca 『『buddhamhā』』ti na paṭijānanti, bhavaṃ gotamo jātiyā ca daharo pabbajjāya ca navo kiṃ paṭijānāti? Mā paṭijānāhīti attho.

在這三種聚會中,這六位老師在聽到佛法的聚會後,尊敬地向老師請教,學習瞭如思維、智慧等法門,便以「我們從佛那裡」作為承諾,隨眾生圍繞著城市逐漸到達了舍衛城。他們的隨侍者們走近國王,稱道:「大王,普遍的迦薩波……等……阿吉托·凱薩坎巴羅確實是全知的佛。」國王說:「你們邀請他來吧。」他們去後,便被告知:「國王邀請你們。請在國王的家中接受施捨。」因為這樣被告知,他們並不敢去,再三被告知后,爲了保護隨侍者的心情,便都一起前往。國王擺設了座位,說:「請坐下。」因無所依靠,他們在座位上坐不下,只得坐在果樹下和地上。 國王說:「僅憑這一點,他們的內心是乾燥的。」於是沒有給食物,彷彿用杖打擊著地面,問道:「你們是佛,還是不是佛?」他們思索:「如果我們說『我們是佛』,國王在佛法的問題上問我們時,若無法回答,他可能會用舌頭割斷我們,或做其他的壞事。」於是他們以自我承諾說:「我們不是佛。」然後國王將他們從家中驅逐出去。走出國王的家后,隨侍者們問道:「老師們,國王問你們問題時,是否給予了應有的尊重和禮遇?」國王問:「你們是佛嗎?」於是我們說:「如果這位國王在佛法的問題上提問時,不瞭解我們,內心會產生很多不好的因緣。」因此出於對國王的憐憫,我們說:「我們不是佛。」但我們確實是佛,我們的佛性,即使被水沖洗也無法被奪走。於是他們在外面說:「我們不是佛。」在國王面前說:「我們不是佛。」基於這一點,國王便這樣說道:「那麼,尊貴的喬達摩,您在種姓上是年輕的,在出家上是新的。」這就是他所持的承諾。這裡有什麼反駁的話呢?這些年長的出家者和久出家的並不承認「我們是佛」,而尊貴的喬達摩在種姓上年輕,在出家上又是新的,這又有什麼可以承認的呢?意思是「不要承認」。

Na uññātabbāti na avajānitabbā. Na paribhotabbāti na paribhavitabbā. Katame cattāroti kathetukamyatāpucchā. Khattiyoti rājakumāro. Uragoti āsīviso. Aggīti aggiyeva. Bhikkhūti imasmiṃ pana pade desanākusalatāya attānaṃ abbhantaraṃ katvā sīlavantaṃ pabbajitaṃ dasseti. Ettha ca daharaṃ rājakumāraṃ disvā, ukkamitvā maggaṃ adento, pārupanaṃ anapanento, nisinnāsanato anuṭṭhahanto, hatthipiṭṭhādīhi anotaranto, heṭṭhā katvā maññanavasena aññampi evarūpaṃ anācāraṃ karonto khattiyaṃ avajānāti nāma. 『『Bhaddako vatāyaṃ rājakumāro, mahākaṇḍo mahodaro – kiṃ nāma yaṃkiñci corūpaddavaṃ vūpasametuṃ yattha katthaci ṭhāne rajjaṃ anusāsituṃ sakkhissatī』』tiādīni vadanto paribhoti nāma. Añjanisalākamattampi āsīvisapotakaṃ kaṇṇādīsu piḷandhanto aṅgulimpi jivhampi ḍaṃsāpento uragaṃ avajānāti nāma . 『『Bhaddako vatāyaṃ āsīviso udakadeḍḍubho viya kiṃ nāma kiñcideva ḍaṃsituṃ kassacideva kāye visaṃ pharituṃ sakkhissatī』』tiādīni vadanto paribhoti nāma. Khajjopanakamattampi aggiṃ gahetvā hatthena kīḷanto bhaṇḍukkhalikāya khipanto cūḷāya vā sayanapiṭṭhasāṭakapasibbakādīsu vā ṭhapento aggiṃ avajānāti nāma. 『『Bhaddako vatāyaṃ aggi kataraṃ nu kho yāgubhattaṃ pacissati, kataraṃ macchamaṃsaṃ, kassa sītaṃ vinodessatī』』tiādīni vadanto paribhoti nāma. Daharasāmaṇerampi pana disvā ukkamitvā maggaṃ adentoti rājakumāre vuttaṃ anācāraṃ karonto bhikkhuṃ avajānāti nāma. 『『Bhaddako vatāyaṃ sāmaṇero mahākaṇṭho mahodaro yaṃkiñci buddhavacanaṃ uggahetuṃ yaṃkiñci araññaṃ ajjhogāhetvā vasituṃ sakkhissati, saṅghattherakāle manāpo bhavissatī』』tiādīni vadanto paribhoti nāma. Taṃ sabbampi na kātabbanti dassento na uññātabbo na paribhotabboti āha.

Etadavocāti etaṃ gāthābandhaṃ avoca. Gāthā ca nāmetā tadatthadīpanāpi honti visesatthadīpanāpi, tatrimā tadatthampi visesatthampi dīpentiyeva. Tattha khattiyanti khettānaṃ adhipatiṃ. Vuttañhetaṃ 『『khettānaṃ adhipatīti kho, vāseṭṭha, 『khattiyo khattiyo』tveva dutiyaṃ akkharaṃ upanibbatta』』nti (dī. ni.

不可被輕視,不可被貶低。不可被輕視,不可被貶低。哪些是四者呢?這是爲了詢問而提出的問題。王子是指王族的後裔。蛇是指毒蛇。火是指火焰。僧人則是在這一段中,展示了內心的清凈,具備戒律的出家人。在這裡,看到年輕的王子,起身不走正道,放棄了正道,坐著不起來,手腳不動,像是坐在地上,表現出其他不當的行為,王子被輕視。這位王子確實是優秀的,身材高大,體態豐盈——「他能在任何地方,鎮壓任何盜賊,統治王國。」等這些話稱之為輕視。即使是黑色的蛇,也在耳朵等部位咬人,王子也被輕視。「這位王子如同水中的泥鰍,能在任何地方咬人,能在任何身體上留下毒。」等這些話稱之為輕視。即使是拿著小火把玩耍,扔掉小火把,或放在小坐墊、坐墊的邊緣等地方,王子也被輕視。「這位王子,究竟哪一種米飯會被煮熟,哪一種魚肉會被烹飪,誰的食物會被消除?」等這些話稱之為輕視。即使看到年輕的沙門,起身不走正道,王子被輕視。「這位沙門身材高大、體態豐盈,能記住任何佛陀的教導,能在任何森林中安住,成為僧團中的受歡迎者。」等這些話稱之為輕視。所有這些都不應被做,因此不可被輕視,不可被貶低。 「我說的是這些。」這是對詩句的表述。詩句的名稱也確實是闡明意義的,特別是闡明特定的意義,因此這三句詩確實闡明了特定的意義。這裡的「王族」是指田地的統治者。這裡的意思是「田地的統治者」,如同所說的:「王族,王族。」這裡的第二個字母被附加上去。

3.131). Jātisampannanti tāyeva khattiyajātiyā jātisampannaṃ. Abhijātanti tīṇi kulāni atikkamitvā jātaṃ.

Ṭhānaṃ hīti kāraṇaṃ vijjati. Manujindoti manussajeṭṭhako. Rājadaṇḍenāti rañño uddhaṭadaṇḍena, so appako nāma na hoti, dasasahassavīsatisahassappamāṇo hotiyeva. Tasmiṃ pakkamate bhusanti tasmiṃ puggale balavaupakkamaṃ upakkamati. Rakkhaṃ jīvitamattanoti attano jīvitaṃ rakkhamāno taṃ khattiyaṃ parivajjeyya na ghaṭṭeyya.

Uccāvacehīti nānāvidhehi. Vaṇṇehīti saṇṭhānehi. Yena yena hi vaṇṇena caranto gocaraṃ labhati, yadi sappavaṇṇena, yadi deḍḍubhavaṇṇena, yadi dhamanivaṇṇena, antamaso kalandakavaṇṇenapi caratiyeva. Āsajjāti patvā. Bālanti yena bālena ghaṭṭito, taṃ bālaṃ naraṃ vā nāriṃ vā ḍaṃseyya.

Pahūtabhakkhanti bahubhakkhaṃ. Aggissa hi abhakkhaṃ nāma natthi. Jālinanti jālavantaṃ. Pāvakanti aggiṃ. Pāvagantipi pāṭho. Kaṇhavattaninti vattanīti maggo, agginā gatamaggo kaṇho hoti kāḷako, tasmā 『『kaṇhavattanī』』ti vuccati.

Mahā hutvānāti mahanto hutvā. Aggi hi ekadā yāvabrahmalokappamāṇopi hoti. Jāyantitattha pārohāti tattha agginā daḍḍhavane pārohā jāyanti. Pārohāti tiṇarukkhādayo vuccanti. Te hi agginā daḍḍhaṭṭhāne mūlamattepi avasiṭṭhe pādato rohanti jāyanti vaḍḍhanti, tasmā 『『pārohā』』ti vuccanti. Puna rohanatthena vā pārohā. Ahorattānamaccayeti rattindivānaṃ atikkame. Nidāghepi deve vuṭṭhamatte jāyanti.

Bhikkhu ḍahati tejasāti ettha akkosantaṃ paccakkosanto bhaṇḍantaṃ paṭibhaṇḍanto paharantaṃ paṭipaharanto bhikkhu nāma kiñci bhikkhutejasā ḍahituṃ na sakkoti. Yo pana akkosantaṃ na paccakkosati, bhaṇḍantaṃ na paṭibhaṇḍati. Paharantaṃ na paṭipaharati, tasmiṃ vippaṭipanno tassa sīlatejena ḍayhati. Tenevetaṃ vuttaṃ. Na tassa puttā pasavoti tassa puttadhītaropi gomahiṃsakukkuṭasūkarādayo pasavopi na bhavanti, vinassantīti attho. Dāyādā vindare dhananti tassa dāyādāpi dhanaṃ na vindanti. Tālāvatthū bhavanti teti te bhikkhutejasā daḍḍhā vatthumattāvasiṭṭho matthakacchinnatālo viya bhavanti, puttadhītādivasena na vaḍḍhantīti attho.

3.131). 出生顯赫的意思是,正是以王族的身份出生。超越三種家族而出生。 地位是指有原因存在。人中之杰是指人類中最優秀者。以國王的權威,國王的權杖所施加的懲罰,雖小卻不容小覷,確實是十萬或二十萬的規模。在他面前,眾人感到害怕,向他屈服。保護生命的意思是,保護自己的生命,避免對這位王子造成傷害,不能侵犯他。 高低的意思是多種多樣的。外貌是指容貌的特徵。通過何種容貌而獲得生計,若是美麗的容貌,或是醜陋的容貌,或是中等的容貌,至少也會以黑暗的容貌謀生。依附是指依賴。愚者是指被愚者所打擊的,愚者可以打擊人或女人。 豐富的食物是指吃得很多。因為對於火來說,沒有不吃的東西。網是指有網的。火是指火焰。火焰也可以稱為火。黑暗的道路是指黑暗的道路,因火而生的道路是黑暗的,所以稱為「黑暗的道路」。 大火焰是指火焰很大。火焰確實可以擴充套件到天界的規模。生長在那裡是指在那裡的火焰中,火焰在樹木等地方生長。生長是指草木等。它們在火焰的地方生長,根本上也會在腳下生長,因而稱為「生長」。再者,生長是爲了生長。日夜的變化是指晝夜的交替。即使在炎熱的季節,神靈也會在適當的時機生長。 僧人以火焰燃燒他們的熱情,這裡是指對那些進行謾罵的人,面對謾罵者,反擊者,攻擊者,僧人無法被任何火焰所燃燒。若是面對謾罵者而不反擊,面對攻擊者而不反擊,則在那種情況下,因其修行的力量而被燒燬。因此說是如此。並非他的兒子會被生育,連他的女兒、牛、豬等也不會生育,意思是會消亡。繼承者無法獲得財富,連他的繼承者也無法獲得財富。那些被稱為「塔拉」的人,因僧人的力量而被壓制,像是被砍斷的塔一樣,意思是他們不會因子女而繁衍。

Tasmāti yasmā samaṇatejena daḍḍhā matthakacchinnatālo viya aviruḷhidhammā bhavanti, tasmā. Sammadeva samācareti sammā samācareyya. Sammā samācarantena pana kiṃ kātabbanti? Khattiyaṃ tāva nissāya laddhabbaṃ gāmanigamayānavāhanādiānisaṃsaṃ, uragaṃ nissāya tassa kīḷāpanena laddhabbaṃ vatthahiraññasuvaṇṇādiānisaṃsaṃ aggiṃ nissāya tassānubhāvena pattabbaṃ yāgubhattapacanasītavinodanādiānisaṃsaṃ, bhikkhuṃ nissāya tassa vasena pattabbaṃ asutasavanasutapariyodapana-saggamaggādhigamādiānisaṃsaṃ sampassamānena 『『ete nissāya pubbe vuttappakāro ādīnavo atthi. Kiṃ imehī』』ti? Na sabbaso pahātabbā. Issariyatthikena pana vuttappakāraṃ avajānanañca paribhavanañca akatvā pubbuṭṭhāyipacchānipātitādīhi upāyehi khattiyakumāro tosetabbo, evaṃ tato issariyaṃ adhigamissati. Ahituṇḍikena urage vissāsaṃ akatvā nāgavijjaṃ parivattetvā ajapadena daṇḍena gīvāya gahetvā visaharena mūlena dāṭhā dhovitvā peḷāyaṃ pakkhipitvā kīḷāpentena caritabbaṃ. Evaṃ taṃ nissāya ghāsacchādanādīni labhissati. Yāgupacanādīni kattukāmena aggiṃ vissāsena bhaṇḍukkhalikādīsu apakkhipitvā hatthehi anāmasantena gomayacuṇṇādīhi jāletvā yāgupacanādīni kattabbāni, evaṃ taṃ nissāya ānisaṃsaṃ labhissati. Asutasavanādīni patthayantenapi bhikkhuṃ ativissāsena vejjakammanavakammādīsu ayojetvā catūhi paccayehi sakkaccaṃ upaṭṭhātabbo, evaṃ taṃ nissāya asutapubbaṃ buddhavacanaṃ asutapubbaṃ pañhāvinicchayaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ tisso kulasampattiyo cha kāmasaggāni nava ca brahmaloke patvā amatamahānibbānadassanampi labhissatīti imamatthaṃ sandhāya sammadeva samācareti āha.

Etadavocāti dhammadesanaṃ sutvā pasanno pasādaṃ āvikaronto etaṃ 『『abhikkanta』』ntiādivacanaṃ avoca. Tattha abhikkantanti abhikantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti attho. Ettha ekena abhikkantasaddena desanaṃ thometi 『『abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanā』』ti. Ekena attano pasādaṃ 『『abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādo』』ti.

Tato paraṃ catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā 『『esa maggo』』ti vadeyya. Andhakāreti kāḷapakkhacātuddasī aḍḍharattaghanavanasaṇḍa meghapaṭalehi caturaṅge tame. Idaṃ vuttaṃ hoti – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotaṃ dhārentena mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

因此,因為以出家人的力量,像被砍斷的塔一樣,內心的法則變得不再生長,因此如此。應當正確地行事。正確地行事的人,究竟該做什麼呢?依靠王子所獲得的,村鎮的交通工具等利益;依靠蛇所獲得的,通過玩耍獲得的衣物、金銀等利益;依靠火所獲得的,通過火焰所獲得的米飯、食物的烹飪等利益;依靠僧人所獲得的,通過他們的庇護所獲得的,不聞法音、聽聞法音的清凈、獲得天道的利益等,看到這些「這些依靠之前所說的,確實存在著危險。那這些呢?」並非全部都應被拋棄。王子若能不輕視這些利益,不貶低這些利益,以此為基礎,能獲得權力。因此王子應當以此為基礎,獲得權力。若是用毒蛇的信任,轉動蛇的頭,抓住脖子,用刀割斷,放入口中玩耍。這樣他將獲得食物的遮蓋等利益。通過收集米飯等,因信任火而不放入器具中,雙手不動,拿著牛糞等物品,收集米飯等,便能獲得這些利益。即便渴望不聞法音等,僧人也應當以信任的態度,參與醫療等工作,認真地進行照顧。如此便能獲得不聞法音的佛法、不聞法音的問答、見到現法的意義、三種家族的財富、六種慾望,以及九種天界的享受,獲得無上的涅槃的見解,這些都是爲了強調應當正確地行事。 「我說的是這些。」聽到法教后,心中生起歡喜,便說出「極好」等語。這裡的「極好」是指極其美好、極其令人愉悅、極其美麗的意思。在這裡,借用一個「極好」的詞來形容教義:「極好啊,尊者,這是佛陀的教誨。」借用一個個人的歡喜:「極好啊,尊者,這是佛陀的教誨,因而我歡喜。」 然後,通過四個比喻來形容教義。在這裡,推倒是指向下的倒伏,向下的倒伏。推起是指向上的抬起。遮蔽是指用草葉遮蔽。揭開是指揭開。愚者是指被遮蔽的。應當指明道路是指用手抓住說:「這就是道路。」在黑暗中是指黑暗的月光,黑暗的夜晚,濃厚的雲霧,雷電交加的天氣。這裡的意思是:就像任何被推倒的都能被推起一樣,正法的障礙被不正法所陷落,就像被遮蔽的被揭開一樣,釋迦牟尼佛的教法被遮蔽的被揭開;就像愚者指明道路一樣,迷失在錯誤的道路上的我,向我展示了通向天道的解脫之路;就像在黑暗中照亮燈火一樣,迷失在無明黑暗中的我,未能見到佛陀的寶貴法,因而被遮蔽的黑暗所迷惑,正是因這些比喻而使法被顯現。

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañcāti bhagavantañca dhammañca bhikkhusaṅghañcāti imaṃ ratanattayaṃ saraṇaṃ gacchāmi. Upāsakaṃ maṃ, bhante, bhagavā dhāretūti maṃ bhagavā 『upāsako aya』nti evaṃ dhāretu, jānātūti attho. Ajjataggeti ajjataṃ ādiṃ katvā. Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretūti ayamettha saṅkhepo, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sāmaññaphalasutte sabbākārena vuttoti. Paṭhamaṃ.

  1. Purisasuttavaṇṇanā

  2. Dutiye abhivādetvāti purimasutte saraṇagatattā idha abhivādesi. Ajjhattanti niyakajjhattaṃ, attano santāne uppajjantīti attho. Lobhādīsu lubbhanalakkhaṇo lobho, dussanalakkhaṇo doso, muyhanalakkhaṇo mohoti. Hiṃsantīti viheṭhenti nāsenti vināsenti. Attasambhūtāti attani sambhūtā. Tacasāraṃva samphalanti yathā tacasāraṃ veḷuṃ vā naḷaṃ vā attano phalaṃ hiṃsati vināseti, evaṃ hiṃsanti vināsentīti. Dutiyaṃ.

  3. Jarāmaraṇasuttavaṇṇanā

這樣,描述教義的內容,因而以此教義而生起信心,心中生起歡喜,便說「這是」。在這裡,「這是」是指「這是我」。我歸依佛陀,歸依法,歸依僧團;我歸依佛陀、法、僧團,便是我歸依的三寶。尊者,愿佛陀保護我,佛陀說「這是一個信士」,愿佛陀如此保護我,愿佛陀知道我。至於「今世」是指從今世開始。至於「今世」也可以說是,字根「da」是連線詞,意思是「今天是最重要的」。「以生命為依託」是指以生命為支撐,只要我的生命繼續存在,便以此為依託,歸依於三寶,愿佛陀保護我,愿佛陀如是保護我,這就是這裡的概述,詳細的內容在《善命經》的《長部經註釋》中有全面的闡述。 人經的註釋 第二句「致敬」是指因歸依而致敬。在這裡,內心是指內心的歸依,意指自身的後代。貪慾等中,貪慾的特徵是貪婪,憤怒的特徵是憤怒,愚癡的特徵是愚昧。傷害是指攻擊、毀滅、消滅。自我產生是指在自身中產生。就像身體的果實一樣,身體的果實如同竹子或蘆葦,傷害自身的果實,滅絕自身的果實,正如傷害和滅絕一樣。 老死經的註釋

  1. Tatiye aññatra jarāmaraṇāti jarāmaraṇato mutto nāma atthīti vuccati. Khattiyamahāsālāti khattiyamahāsālā nāma mahāsārappattā khattiyā. Yesaṃ hi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā nāma. Yesaṃ gahapatīnaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma.

Aḍḍhāti issarā. Nidhānagatadhanassa mahantatāya mahaddhanā. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya mahābhogā. Anidhānagatassa jātarūparajatassa pahūtatāya, pahūtajātarūparajatā. Vittūpakaraṇassa tuṭṭhikaraṇassa pahūtatāya pahūtavittūpakaraṇā. Godhanādīnañca sattavidhadhaññānañca pahūtatāya pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇāti tesampi evaṃ issarānaṃ jātānaṃ nibbattānaṃ natthi aññatra jarāmaraṇā, jātattāyeva jarāmaraṇato mokkho nāma natthi, antojarāmaraṇeyeva hoti.

Arahantotiādīsu ārakā kilesehīti arahanto. Khīṇā etesaṃ cattāro āsavāti khīṇāsavā. Brahmacariyavāsaṃ vuṭṭhā pariniṭṭhitavāsāti vusitavanto. Catūhi maggehi karaṇīyaṃ etesaṃ katanti katakaraṇīyā. Khandhabhāro kilesabhāro abhisaṅkhārabhāro kāmaguṇabhāroti, ime ohitā bhārā etesanti ohitabhārā. Anuppatto arahattasaṅkhāto sako attho etesanti anuppattasadatthā. Dasavidhampi parikkhīṇaṃ bhavasaṃyojanaṃ etesanti parikkhīṇabhavasaṃyojanā. Sammā kāraṇehi jānitvā vimuttāti sammadaññāvimuttā. Maggapaññāya catusaccadhammaṃ ñatvā phalavimuttiyā vimuttāti attho. Bhedanadhammoti bhijjanasabhāvo. Nikkhepanadhammoti nikkhipitabbasabhāvo. Khīṇāsavassa hi ajīraṇadhammopi atthi, ārammaṇato paṭividdhaṃ nibbānaṃ, taṃ hi na jīrati. Idha panassa jīraṇadhammaṃ dassento evamāha. Atthuppattiko kirassa suttassa nikkhepo. Sivikasālāya nisīditvā kathitanti vadanti. Tattha bhagavā citrāni rathayānādīni disvā diṭṭhameva upamaṃ katvā, 『『jīranti ve rājarathā』』ti gāthamāha.

Tattha jīrantīti jaraṃ pāpuṇanti. Rājarathāti rañño abhirūhanarathā. Sucittāti suvaṇṇarajatādīhi suṭṭhu cittitā. Atho sarīrampi jaraṃ upetīti evarūpesu anupādiṇṇakesu sāradārumayesu rathesu jīrantesu imasmiṃ ajjhattike upādiṇṇake maṃsalohitādimaye sarīre kiṃ vattabbaṃ? Sarīrampi jaraṃ upetiyevāti attho. Santo have sabbhi pavedayantīti santo sabbhīhi saddhiṃ sataṃ dhammo na jaraṃ upetīti evaṃ pavedayanti. 『『Sataṃ dhammo nāma nibbānaṃ, taṃ na jīrati, ajaraṃ amatanti evaṃ kathentī』』ti attho. Yasmā vā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti, tasmā taṃ sabbhīti vuccati. Iti purimapadassa kāraṇaṃ dassento 『『santo have sabbhi pavedayantī』』ti āha. Idaṃ hi vuttaṃ hoti – sataṃ dhammo na jaraṃ upeti, tasmā santo sabbhi pavedayanti. Ajaraṃ nibbānaṃ sataṃ dhammoti ācikkhantīti attho. Sundarādhivacanaṃ vā etaṃ sabbhīti. Yaṃ sabbhidhammabhūtaṃ nibbānaṃ santo pavedayanti kathayanti, so sataṃ dhammo na jaraṃ upetītipi attho. Tatiyaṃ.

  1. Piyasuttavaṇṇanā

  2. Catutthe rahogatassāti rahasi gatassa. Paṭisallīnassāti nilīnassa ekībhūtassa. Evametaṃ, mahārājāti idha bhagavā imaṃ suttaṃ sabbaññubhāsitaṃ karonto āha. Antakenādhipannassāti maraṇena ajjhotthaṭassa. Catutthaṃ.

  3. Attarakkhitasuttavaṇṇanā

第三句「除老死外」是指從老死中解脫的意思。王族的富豪是指擁有大量財富的王族。那些王族,確實有數以百計的財富存在於他們的底下,三隻金缸在家中堆積著,他們被稱為王族的富豪。那些婆羅門,有八十億的財富被隱藏著,一隻半斤的金缸在家中堆積著,他們被稱為婆羅門的富豪。那些居士,有四十億的財富被隱藏著,一隻半斤的金缸在家中堆積著,他們被稱為居士的富豪。 「富裕」是指權力。因財富的巨大而稱為富裕。金銀器皿等消費品的巨大而稱為巨大的消費。因未被儲存的金銀的豐富而稱為豐富的金銀。因財富工具的豐盈而稱為豐富的財富工具。因牛等動物和七種糧食的豐盈而稱為豐富的財富糧食。對於這些人來說,除了老死,沒有其他;對於這些有權勢的人來說,也沒有其他,因而因生而老死是無法解脫的,內心的老死才是真正的。 「阿羅漢」等等是指以煩惱為護衛的阿羅漢。已滅的四種煩惱是指已滅煩惱者。過著貞潔生活的人是指過著圓滿生活的人。通過四種途徑所做的事情是指已做的事情。五蘊的重擔、煩惱的重擔、造作的重擔、慾望的重擔,這些都是被拋下的重擔。達到了阿羅漢的狀態,稱為達到了目標的意思。十種束縛也被稱為已滅的束縛。通過正確的因緣而獲得解脫,稱為完全明瞭的解脫。通過智慧而知曉四聖諦的法,便是通過果報的解脫。分解的法是指破裂的特性。拋棄的法是指應被拋棄的特性。對於已滅煩惱者來說,確實存在不再衰敗的法,因緣所生的涅槃,確實不會衰敗。這裡為他展示衰敗的法。確實是爲了達到目標而拋棄的教法。有人說在美麗的大廳中坐著。那裡,佛陀看到華麗的車馬等,便以所見的比喻說:「王的車確實會衰敗。」 在這裡,「衰敗」是指達到衰老。王的車是指國王所乘的車。美麗是指用金銀等精心裝飾的。再者,身體也會衰老,像這些未被拋棄的堅硬木車一樣,衰敗的身體,這樣的身體該如何呢?身體確實會衰老。善者確實會引導所有人,善者與所有人同在,善法不會衰敗,因而善者引導。善法即涅槃,它不會衰敗,因而稱為永恒。「因為涅槃的性質是無常的,故而稱為善者。」因此,說明前文的原因,便說「善者確實會引導所有人」。這裡的意思是:善法不會衰老,因此善者引導所有人。永恒的涅槃即善法,故而說。美麗的言辭也是如此,善者引導的法,涅槃的性質不會衰敗。 第四句「隱秘之處」是指在隱秘的地方。獨處是指沉浸在孤獨之中。如此,偉大的國王,在這裡佛陀以全知的智慧說出這部經。因死亡而被抬起的意思。第四句。 自我保護經的註釋

  1. Pañcame hatthikāyoti hatthighaṭā. Sesesupi eseva nayo. Saṃvaroti pidahanaṃ. Sādhu sabbattha saṃvaroti iminā kammapathabhedaṃ apattassa kammassa saṃvaraṃ dasseti. Lajjīti hirimā. Lajjīgahaṇena cettha ottappampi gahitameva hoti. Pañcamaṃ.

  2. Appakasuttavaṇṇanā

  3. Chaṭṭhe uḷāre uḷāreti paṇīte ca bahuke ca. Majjantīti mānamajjanena majjanti. Atisāranti atikkamaṃ. Kūṭanti pāsaṃ. Pacchāsanti pacchā tesaṃ. Chaṭṭhaṃ.

  4. Aḍḍakaraṇasuttavaṇṇanā

  5. Sattame kāmahetūti kāmamūlakaṃ. Kāmanidānanti kāmapaccayā. Kāmādhikaraṇanti kāmakāraṇā. Sabbāni hetāni aññamaññavevacanāneva. Bhadramukhoti sundaramukho. Ekadivasaṃ kira rājā aḍḍakaraṇe nisīdi. Tattha paṭhamataraṃ lañjaṃ gahetvā nisinnā amaccā assāmikepi sāmike kariṃsu. Rājā taṃ ñatvā – 『『mayhaṃ tāva pathavissarassa sammukhāpete evaṃ karonti, parammukhā kiṃ nāma na karissanti? Paññāyissati dāni viṭaṭūbho senāpati sakena rajjena, kiṃ mayhaṃ evarūpehi lañjakhādakehi musāvādīhi saddhiṃ ekaṭṭhāne nisajjāyā』』ti cintesi. Tasmā evamāha. Khippaṃva oḍḍitanti kuminaṃ viya oḍḍitaṃ. Yathā macchā oḍḍitaṃ kuminaṃ pavisantā na jānanti, evaṃ sattā kilesakāmena vatthukāmaṃ vītikkamantā na jānantīti attho. Sattamaṃ.

  6. Mallikāsuttavaṇṇanā

  7. Aṭṭhame atthi nu kho te malliketi kasmā pucchati? Ayaṃ kira mallikā duggatamālākārassa dhītā, ekadivasaṃ āpaṇato pūvaṃ gahetvā 『『mālārāmaṃ gantvāva khādissāmī』』ti gacchantī paṭipathe bhikkhusaṅghaparivāraṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi. Satthā nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ paññāpetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ vikkhāletvā sitaṃ pātvākāsi. Thero 『『imissā, bhante, ko vipāko bhavissatī』』ti pucchi. Ānanda, ajjesā tathāgatassa paṭhamabhojanaṃ adāsi, ajjeva kosalarañño aggamahesī bhavissatīti. Taṃdivasameva ca rājā kāsigāme bhāgineyyena yuddhena parājito palāyitvā nagaraṃ āgacchanto mālārāmaṃ pavisitvā balakāyassa āgamanaṃ āgamesi. Tassa sā vattaṃ akāsi. So tāya vatte pasīditvā taṃ antepūraṃ atihārāpetvā taṃ aggamahesiṭṭhāne ṭhapesi.

Athekadivasaṃ cintesi – 『『mayā imissā duggatakulassa dhītuyā mahantaṃ issariyaṃ dinnaṃ, yaṃnūnāhaṃ imaṃ puccheyyaṃ 『ko te piyo』ti? Sā 『tvaṃ me, mahārāja, piyo』ti vatvā puna maṃ pucchissati. Athassāhaṃ 『mayhampi tvaṃyeva piyā』ti vakkhāmī』』ti. Iti so aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ kathaṃ kathento pucchati. Sā pana devī paṇḍitā buddhupaṭṭhāyikā dhammupaṭṭhāyikā saṅghupaṭṭhāyikā mahāpaññā , tasmā evaṃ cintesi – 『『nāyaṃ pañho rañño mukhaṃ oloketvā kathetabbo』』ti. Sā saraseneva kathetvā rājānaṃ pucchi. Rājā tāya sarasena kathitattā nivattituṃ alabhanto sayampi saraseneva kathetvā 『『sakāraṇaṃ idaṃ, tathāgatassa naṃ ārocessāmī』』ti gantvā bhagavato ārocesi. Nevajjhagāti nādhigacchati. Evaṃ piyo puthu attā paresanti yathā ekassa attā piyo, evaṃ paresaṃ puthusattānampi attā piyoti attho. Aṭṭhamaṃ.

  1. Yaññasuttavaṇṇanā

第五句「像群」是指被象觸碰。其他的也是如此。約束是指遮蔽。善於約束的,顯示出對於犯下的行為的約束。羞恥是指羞愧。通過羞恥的把握,這裡也包含了對羞愧的把握。第五句。 少量經的註釋 第六句「巨大的」是指大的、優秀的和眾多的。沉浸是指以驕傲的姿態沉浸。過度是指超越。角是指角落。最後是指它們的後面。第六句。 半斤經的註釋 第七句「因慾望」是指以慾望為根本。慾望的給予是指因慾望而產生的條件。慾望的因是指慾望的原因。所有這些條件只是彼此的不同名稱。美好的面孔是指美麗的面孔。某一天,國王坐在半斤的地方。那裡,首先抓住了羞恥的臣子們,即使是敵人也進行了相應的行為。國王知道后,心想:「我面前的這些人如此行事,他們的敵人又怎麼可能不這樣做呢?現在顯然會有大將軍與我一起坐在這裡,我怎麼能與這些吃羞恥之物的騙子們坐在一起呢?」因此,他便這樣說。迅速被驅逐,就像被魚驅逐的那樣。就像魚被驅逐而進入的地方,它們並不知道;同樣,眾生因慾望而追求物質的慾望而不知。第七句。 瑪莉卡經的註釋 第八句「你有瑪莉卡嗎?」是指為何詢問?這瑪莉卡是一個貧窮家庭的女兒,有一天她從商店拿回花環,心想:「我去花園吃花環。」她在路上看到佛陀和僧團,心中歡喜地將花環獻給佛陀。老師展示了坐下的姿態。阿難尊者將袈裟準備好獻上。佛陀在那裡坐下,享用了花環,喝了水。長老問:「尊者,這將有什麼果報?」阿難,這確實是給如來首次供養,確實將成為高貴國王的正妻。在那一天,國王在毗舍離被兄弟打敗,逃離城市,進入花園,看到軍隊的到來。 她因此而生起了情感。國王因她的行為而歡喜,便將她安置在王后的地位。 另有一天,他心想:「我給予了這個貧窮家庭的女兒巨大的權力,難道我不該問她『誰是你心愛的人』嗎?她會說『你是我,國王,是我心愛的人』。然後我會告訴她『我也是你心愛的人』。」因此,他便在彼此信任的情況下,進行了愉快的交談。然而,這位女王是聰明的,懂得佛法,懂得教義,懂得僧團,因此她心想:「這個問題不該在國王面前談論。」於是,她便以溫和的語氣詢問國王。國王因她的溫和而無法拒絕,也以溫和的語氣迴應:「這是有原因的,我將告知如來。」她並不羞愧。就這樣,像一個人對自己心愛的事物一樣,對他人也有同樣的愛。第八句。 供養經的註釋

  1. Navame thūṇūpanītānīti thūṇaṃ upanītāni, thūṇāya baddhāni honti. Parikammāni karontīti ettāvatā tehi bhikkhūhi rañño āraddhayañño tathāgatassa ārocito. Kasmā pana raññā ayaṃ yañño āraddho? Dussupinapaṭighātāya. Ekadivasaṃ kira rājā sabbālaṅkārappaṭimaṇḍito hatthikkhandhavaragato nagaraṃ anusañcaranto vātapānaṃ vivaritvā olokayamānaṃ ekaṃ itthiṃ disvā tassā paṭibaddhacitto tatova paṭinivattitvā antepuraṃ pavisitvā ekassa purisassa tamatthaṃ ārocetvā 『『gaccha tassā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī』』ti pesesi. So gantvā pucchi. Sā 『『eso me sāmiko āpaṇe nisinno』』ti dassesi. Rājapuriso rañño tamatthaṃ ācikkhi. Rājā taṃ purisaṃ pakkosāpetvā 『『maṃ upaṭṭhahā』』ti āha. 『『Nāhaṃ, deva, upaṭṭhahituṃ jānāmī』』ti ca vutte 『『upaṭṭhānaṃ nāma na ācariyassa santike uggahetabba』』nti balakkārena āvudhaphalakaṃ gāhāpetvā upaṭṭhākaṃ akāsi. Upaṭṭhahitvā gehaṃ gatamattameva ca naṃ puna pakkosāpetvā 『『upaṭṭhākena nāma rañño vacanaṃ kattabbaṃ, gaccha ito yojanamatte amhākaṃ sīsadhovanapokkharaṇī atthi, tato aruṇamattikañca lohituppalamālañca gaṇhitvā ehi. Sace ajjeva nāgacchasi, rājadaṇḍaṃ karissāmī』』ti vatvā pesesi. So rājabhayena nikkhamitvā gato.

Rājāpi tasmiṃ gate dovārikaṃ pakkosāpetvā, 『『ajja sāyanheyeva dvāraṃ pidahitvā 『ahaṃ rājadūto』ti vā 『uparājadūto』ti vā bhaṇantānampi mā vivarī』』ti āha. So puriso mattikañca uppalāni ca gahetvā dvāre pihitamatte āgantvā bahuṃ vadantopi dvāraṃ alabhitvā parissayabhayena jetavanaṃ gato. Rājāpi rāgapariḷāhena abhibhūto kāle nisīdati, kāle tiṭṭhati, kāle nipajjati, sanniṭṭhānaṃ alabhanto yattha katthaci nisinnakova makkaṭaniddāya niddāyati.

Pubbe ca tasmiṃyeva nagare cattāro seṭṭhiputtā paradārikakammaṃ katvā nandopanandāya nāma lohakumbhiyā nibbattiṃsu. Te pheṇuddehakaṃ paccamānā tiṃsavassasahassāni heṭṭhā gacchantā kumbhiyā talaṃ pāpuṇanti, tiṃsavassasahassāni upari gacchantā matthakaṃ pāpuṇanti. Te taṃ divasaṃ ālokaṃ oloketvā attano dukkaṭabhayena ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharameva āhaṃsu. Eko sa-kāraṃ, eko so-kāraṃ, eko na-kāraṃ, eko du-kāraṃ āha. Rājā tesaṃ nerayikasattānaṃ saddaṃ sutakālato paṭṭhāya sukhaṃ avindamānova taṃrattāvasesaṃ vītināmesi.

Aruṇe uṭṭhite purohito āgantvā taṃ sukhaseyyaṃ pucchi. So 『『kuto me, ācariya, sukha』』nti ? Vatvā, 『『supine evarūpe sadde assosi』』nti ācikkhi. Brāhmaṇo – 『『imassa rañño iminā supinena vuḍḍhi vā hāni vā natthi, apica kho pana yaṃ imassa gehe atthi, taṃ samaṇassa gotamassa hoti, gotamasāvakānaṃ hoti, brāhmaṇā kiñci na labhanti, brāhmaṇānaṃ bhikkhaṃ uppādessāmī』』ti, 『『bhāriyo ayaṃ, mahārāja, supino tīsu jānīsu ekā paññāyati, rajjantarāyo vā bhavissati jīvitantarāyo vā, devo vā na vassissatī』』ti āha. Kathaṃ sotthi bhaveyya ācariyāti? 『『Mantetvā ñātuṃ sakkā, mahārājāti. Gacchatha ācariyehi saddhiṃ mantetvā amhākaṃ sotthiṃ karothā』』ti.

第九句「新的」是指被新帶來的,因而被束縛。進行準備是指通過這些比丘向國王傳達資訊。那麼,國王為何要進行這次供養呢?是爲了對抗沉睡的障礙。某一天,國王裝飾華麗,騎著大象,巡視城市,打開窗戶,向外望去,看到一個女子,因而心中生起執念,立刻返回宮中,向一位男子傳達:「去問她是有丈夫還是無丈夫。」他去詢問。她回答:「這是我的丈夫,坐在商店裡。」國王的侍者將此告知國王。國王召來那名男子,說:「你要來侍奉我。」那人回答:「我不懂得侍奉,陛下。」國王說:「侍奉是不能在老師面前學習的。」於是,他命令他拿起武器,便讓他去侍奉。侍奉后,回到家中,剛回去便再次召來他,命令說:「侍奉者要聽從國王的命令,去這裡有一條河,正好在我們洗頭的地方,帶上紅色和白色的蓮花,快去。如果你不去,我將施加王法。」於是他因害怕國王而離開。 國王在他離開后,召來門衛,說:「今天晚上要關閉大門,不要讓那些說『我是國王的使者』或『我是上國的使者』的人進入。」於是那人拿著泥土和蓮花,來到關閉的門前,雖然說了很多話,但未能找到門,因而因恐懼而逃往祇園。國王也因被慾望所困擾,時而坐著,時而站著,時而躺下,無法找到安穩的地方,隨處坐著,像猴子一樣打瞌睡。 之前在同一個城市,有四位商人的兒子因與他人通姦而出生于貧窮的家庭。他們在三萬年中,向下走去,終於到達了泥土的底部,而三萬年向上走去,終於到達了頂端。那天,他們看到光明,因自己的惡行而因恐懼想要說出各自的諺語,但無法說出,只能說出一個字。一個說「是」,一個說「不是」,一個說「無」,一個說「二」。國王聽到這些地獄中的聲音,從那時起便開始享受剩餘的快樂。 黎明時,侍者來到,詢問他的快樂。侍者說:「我從哪裡得到了快樂,老師?」他回答:「我在夢中聽到這樣的聲音。」婆羅門說:「這位國王通過這個夢沒有增益或損失,但在他家中存在的東西,屬於釋迦牟尼,屬於釋迦的弟子,婆羅門什麼都得不到,婆羅門將要乞討。」於是他說:「這是重大的,國王,夢中有三種預兆,可能會有王位的危險或生命的危險,天神也可能不會降雨。」如何才能確保安全呢?「可以通過商討來了解,國王。」他便說:「去與老師們商討,確保我們的安全。」

So sivikasālāyaṃ brāhmaṇe sannipātetvā tamatthaṃ ārocetvā, 『『visuṃ visuṃ gantvā evaṃ vadathā』』ti tayo vagge akāsi . Brāhmaṇā pavisitvā rājānaṃ sukhaseyyaṃ pucchiṃsu. Rājā purohitassa kathitaniyāmeneva kathetvā 『『kathaṃ sotthi bhaveyyā』』ti pucchi. Mahābrāhmaṇā – 『『sabbapañcasataṃ yaññaṃ yajitvā etassa kammassa sotthi bhaveyya, evaṃ, mahārāja, ācariyā kathentī』』ti āhaṃsu. Rājā tesaṃ sutvā anabhinanditvā appaṭikkositvā tuṇhī ahosi. Atha dutiyavaggabrāhmaṇāpi āgantvā tattheva kathesuṃ. Tathā tatiyavaggabrāhmaṇāpi. Atha rājā 『『yaññaṃ karontū』』ti āṇāpesi. Tato paṭṭhāya brāhmaṇā usabhādayo pāṇe āharāpesuṃ. Nagare mahāsaddo udapādi . Taṃ pavattiṃ ñatvā mallikā rājānaṃ tathāgatassa santikaṃ pesesi. So gantvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ bhagavā – 『『handa kuto nu tvaṃ, mahārāja, āgacchasi divādivassā』』ti āha. Rājā – 『『ajja me, bhante, supinake cattāro saddā sutā, sohaṃ brāhmaṇe pucchiṃ. Brāhmaṇā 『bhāriyo, mahārāja, supino, sabbapañcasataṃ yaññaṃ yajitvā paṭikammaṃ karomāti āraddhā』』』ti āha. Kinti te, mahārāja, saddā sutāti. So yathāsutaṃ ārocesi. Atha naṃ bhagavā āha – pubbe, mahārāja, imasmiṃyeva nagare cattāro seṭṭhiputtā paradārikā hutvā nandopanandāya lohakumbhiyā nibbattā saṭṭhivassasahassamatthake uggacchiṃsu.

Tattha eko –

『『Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissatī』』ti.(pe. va. 802; jā. 1.4.54) –

Imaṃ gāthaṃ vatthukāmo ahosi. Dutiyo –

『『Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu』』nti. (pe. va. 805; jā. 1.4.56) –

Imaṃ gāthaṃ vatthukāmo ahosi. Tatiyo –

『『Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā』』ti. (pe. va. 803; jā. 1.4.55) –

Imaṃ gāthaṃ vatthukāmo ahosi. Catuttho –

『『Dujjīvitamajīvimhā, ye sante na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano』』ti. (pe. va. 804; jā. 1.

所以在美麗的大廳中,召集了婆羅門,並向他們傳達:「各自去說這樣的話。」於是進行了三個段落。婆羅門們進入后,詢問國王的快樂。國王根據祭司所說的內容,便詢問:「如何才能確保安全?」偉大的婆羅門們回答:「如果能進行五百次供養,這樣的行為將確保安全,正如老師們所說。」國王聽后,未感到歡喜,也未反駁,便保持沉默。隨後第二組婆羅門也來到那裡談論此事。隨後第三組婆羅門也來了。國王於是下令:「進行供養。」從那時起,婆羅門們開始準備牛等動物。城市中發出了巨大的聲音。得知此事的瑪莉卡向國王傳達了資訊。國王去見佛陀,向他致敬,坐在一旁。佛陀便問:「那麼,你,國王,今天為何而來?」國王回答:「今天,我,尊者,夢中聽到四種聲音,因此我詢問了婆羅門。婆羅門們說:『重大的,國王,夢中聽到五百次供養的聲音,準備進行供養。』」國王問:「你聽到了什麼聲音?」他如實告知。佛陀說:「以前,國王,在這座城市中,有四位商人的兒子因與他人通姦而出生于貧窮的家庭。他們在三萬年中,向下走去,最終到達了泥土的底部,而三萬年向上走去,最終到達了頂端。 其中一位說: 「有三萬年,滿滿的所有; 在地獄中受苦,何時才能解脫?」(《大品經》802;《雜阿含經》1.4.54) 這句詩是他想要表達的。第二位說: 「我確實要去那裡,獲得人身; 我將以智慧和德行,做許多善事。」(《大品經》805;《雜阿含經》1.4.56) 這句詩是他想要表達的。第三位說: 「哪裡有解脫,哪裡沒有; 那時果然是惡行,我與你都是。」(《大品經》803;《雜阿含經》1.4.55) 這句詩是他想要表達的。第四位說: 「生活艱難的人,若存在則不施捨; 在有的享樂中,我不會放棄自我。」(《大品經》804;《雜阿含經》1.4.56)

4.53) –

Imaṃ . Te imā gāthā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā tattheva nimuggā. Iti, mahārāja, te nerayikasattā yathākammena viraviṃsu. Tassa saddassa sutapaccayā tuyhaṃ hāni vā vuḍḍhi vā natthi. Ettakānaṃ pana pasūnaṃ ghātanakammaṃ nāma bhāriyanti nirayabhayena tajjetvā dhammakathaṃ kathesi. Rājā dasabale pasīditvā, 『『muñcāmi, nesaṃ jīvitaṃ dadāmi, haritāni ceva tiṇāni khādantu, sītalāni ca pānīyāni pivantu, sīto ca nesaṃ vāto upavāyatū』』ti vatvā, 『『gacchatha hārethā』』ti manusse āṇāpesi. Te gantvā brāhmaṇe palāpetvā taṃ pāṇasaṅghaṃ bandhanato mocetvā nagare dhammabheriṃ carāpesuṃ.

Atha rājā dasabalassa santike nisinno āha – 『『bhante, ekaratti nāma tiyāmā hoti, mayhaṃ pana ajja dve rattiyo ekato ghaṭitā viya ahesu』』nti. Sopi puriso tattheva nisinno āha – 『『bhante, yojanaṃ nāma catugāvutaṃ hoti, mayhaṃ pana ajja dve yojanāni ekato katāni viya ahesu』』nti. Atha bhagavā – 『『jāgarassa tāva rattiyā dīghabhāvo pākaṭo, santassa yojanassa dīghabhāvo pākaṭo, vaṭṭapatitassa pana bālaputhujjanassa anamataggasaṃsāravaṭṭaṃ ekantadīghamevā』』ti rājānañca tañca purisaṃ nerayikasatte ca ārabbha dhammapade imaṃ gāthaṃ abhāsi –

『『Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānata』』nti. (dha. pa. 60);

Gāthāpariyosāne so itthisāmiko puriso sotāpattiphale patiṭṭhahi. Etamatthaṃ viditvāti etaṃ kāraṇaṃ jānitvā.

Assamedhantiādīsu – porāṇarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhatta-vetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vināva vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti, hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. 『『Tāta mātulā』』tiādinā nayena saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇī.

4.53) – 這些。由於無法表達這些詩句,他們一個個只說出一個字,便在那裡沉默。因此,國王,眾生在地獄中因業力而哀嚎。對於那聲音的聽聞,與你的損失或增益無關。然而,針對這些動物的殺戮,因地獄的恐懼而放棄了法理。國王在十力的庇護下,便說:「我放他們自由,給予他們生命,讓他們吃草和樹葉,喝涼水,讓涼風吹拂他們。」然後命令道:「去吧,帶他們走。」於是人們去後,放走了婆羅門,解救了那群動物,開始在城市中傳播法音。 然後國王在十力的庇護下坐著,說:「尊者,一夜名為三夜,但今天我似乎經歷了兩夜的結合。」那人也坐在那裡說:「尊者,一由旬名為四十公里,但今天我似乎經歷了兩由旬的結合。」於是佛陀說:「清醒的夜晚,時間的長度是顯而易見的,安靜的由旬,長度也是顯而易見的,但對於沉迷於輪迴的愚人來說,輪迴是極其漫長的。」因此,佛陀開始為國王和那人以及地獄中的眾生宣講這句詩: 「清醒的夜晚漫長,安靜的由旬漫長; 愚人的輪迴漫長,不知正法的漫長。」(《法句經》60) 在這句詩的結束后,那位女子的丈夫獲得了初果。明白這個意義后,他知道這個原因。 在犧牲的祭典中,古代國王時代,確實存在犧牲的牛和人的祭典,四種聚集的法則,正是國王們用以聚集人們的條件。其中,成熟的穀物的十份之一被稱為穀物祭,意為在穀物生產中聰明。偉大的勇士的六分之一的食物和薪水被稱為人祭,意為聚集人。貧窮的人們拿著筆記,三年不增長的財富被稱為祭典,意為聚集人。確實,這樣的祭典能讓人們歡喜,像是將其固定在心中,因此被稱為祭典。「親愛的母舅」等等的方式,溫柔的言辭被稱為溫暖的言辭。通過這四種聚集的法則,國家變得富饒,食物和飲料充足,安寧無憂。人們歡喜快樂,生活在門口,未曾關閉的家門。由於這些家門缺乏柵欄,因此被稱為無柵欄。這是古老的傳統。

Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhanti ādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhantīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ majjhimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsentīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassevetaṃ adhivacanaṃ. Mahārambhāti mahākiccā mahākaraṇīyā. Sammaggatāti sammā paṭipannā buddhādayo. Nirārambhāti appatthā appakiccā. Yajanti anukulanti anukulesu yajanti, yaṃ niccabhattādi pubbapurisehi paṭṭhapitaṃ, taṃ aparāparaṃ anupacchinnattā manussā dadantīti attho. Navamaṃ.

  1. Bandhanasuttavaṇṇanā

  2. Dasame idha, bhante, raññāti idaṃ te bhikkhū tesu manussesu ānandattherassa sukatakāraṇaṃ ārocentā ārocesuṃ. Rañño kira sakkena kusarājassa dinno aṭṭhavaṅko maṇi paveṇiyā āgato. Rājā alaṅkaraṇakāle taṃ maṇiṃ āharathāti āha. Manussā 『『ṭhapitaṭṭhāne na passāmā』』ti ārocesuṃ. Rājā antogharacārino 『『maṇiṃ pariyesitvā dethā』』ti bandhāpesi. Ānandatthero te disvā maṇipaṭisāmakānaṃ ekaṃ upāyaṃ ācikkhi . Te rañño ārocesuṃ. Rājā 『『paṇḍito thero, therassa vacanaṃ karothā』』ti. Paṭisāmakamanussā rājaṅgaṇe udakacāṭiṃ ṭhapetvā sāṇiyā parikkhipāpetvā te manusse āhaṃsu – 『『sāṭakaṃ pārupitvā ettha gantvā hatthaṃ otārethā』』ti. Maṇicoro cintesi – 『『rājabhaṇḍaṃ vissajjetuṃ vā valañjetuṃ vā na sakkā』』ti. So gehaṃ gantvā maṇiṃ upakacchake ṭhapetvā sāṭakaṃ pārupitvā āgamma udakacāṭiyaṃ pakkhipitvā pakkāmi. Mahājane paṭikkante rājamanussā cāṭiyaṃ hatthaṃ otāretvā maṇiṃ disvā āharitvā rañño adaṃsu. 『『Ānandattherena kira dassitanayena maṇi diṭṭho』』ti mahājano kolāhalaṃ akāsi. Te bhikkhū taṃ kāraṇaṃ tathāgatassa ārocentā imaṃ pavattiṃ ārocesuṃ. Satthā – 『『anacchariyaṃ, bhikkhave, yaṃ ānando manussānaṃ hatthāruḷhamaṇiṃ āharāpeyya , yattha pubbe paṇḍitā attano ñāṇe ṭhatvā ahetukapaṭisandhiyaṃ nibbattānaṃ tiracchānagatānampi hatthāruḷhaṃ bhaṇḍaṃ āharāpetvā rañño adaṃsū』』ti vatvā –

『『Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍita』』nti. (jā. 1.1.92) –

Mahāsārajātakaṃ kathesi.

Na taṃ daḷhanti taṃ bandhanaṃ thiranti na kathenti. Yadāyasanti yaṃ āyasā kataṃ. Sārattarattāti suṭṭhu rattarattā, sārattena vā rattā sārattarattā, sāraṃ idanti maññanāya rattāti attho. Apekkhāti ālayo nikanti. Āhūti kathenti. Ohārinanti catūsu apāyesu ākaḍḍhanakaṃ. Sithilanti na āyasādibandhanaṃ viya iriyāpathaṃ nivāretvā ṭhitaṃ. Tena hi bandhanena baddhā paradesampi gacchantiyeva. Duppamuñcanti aññatra lokuttarañāṇena muñcituṃ asakkuṇeyyanti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Sattajaṭilasuttavaṇṇanā

Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhanti ādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhantīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ majjhimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsentīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassevetaṃ adhivacanaṃ. Mahārambhāti mahākiccā mahākaraṇīyā. Sammaggatāti sammā paṭipannā buddhādayo. Nirārambhāti appatthā appakiccā. Yajanti anukulanti anukulesu yajanti, yaṃ niccabhattādi pubbapurisehi paṭṭhapitaṃ, taṃ aparāparaṃ anupacchinnattā manussā dadantīti attho. Navamaṃ。 束縛經解說 在第十章,此處,尊者,國王,這些比丘向人們傳達阿難尊者的善行。國王確實收到了由天神送來的寶石。國王在裝飾時便說:「取出那顆寶石。」人們說:「我們在指定的地方看不見。」國王命令那些在內宮的人:「尋找寶石並交給我。」阿難尊者見狀,給那些拿寶石的人提供了一個方法。他們向國王報告。國王說:「聰明的尊者,請遵循尊者的話。」那些拿寶石的人在國王的宮殿中放下了水桶,覆蓋上帷幕,告訴那些人:「把手伸進這裡。」寶石小偷思索:「無法放棄國王的財物或是轉移它。」於是他回到家中,把寶石放在口袋裡,覆蓋上帷幕,隨後回到水桶中。人們回去后,國王的侍者伸手拿到寶石並交給國王。「根據阿難尊者所示的方法,看到了寶石,」人們發出了喧譁。那些比丘為此向如來報告了這件事情。佛陀說:「阿難能夠從人們的手中取回寶石,這並不令人驚訝,因為在以前,智者們憑藉自己的智慧,曾將無因的果報帶回並交給國王。」於是說: 「聰明人渴望,智者無驚慌; 在美食中親愛,知曉真理的智者。」(《大本生經》1.1.92) 佛陀講述了大王子故事。 他們不堅固,不牢固。正如所做的事情。美好而閃亮,鮮紅的,鮮艷的,意為美麗的事物。期待著,安住于安靜之處。呼喚著,講述著。放下的,意為在四種惡道中被拉扯。鬆弛的,意為不如束縛的行為而停留。正因如此,被這種束縛所束縛的人也會去他處。難以解脫,除非達到出世間的智慧。第十章。 第一段。 第二段 七根發的經解說

  1. Dutiyavaggassa paṭhame pubbārāme migāramātupāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbikathā – atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassadānaṃ datvā bhagavato pādamūle nipajjitvā – 『『anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī』』ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi . Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ gatā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātāti vuccati. Tāya kārite pāsāde.

Bahi dvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakayuttena pākārena parikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññatte varabuddhāsane nisinno hoti.

Parūḷhakacchanakhalomāti parūḷhakacchā parūḷhanakhā parūḷhalomā, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhanti vividhakhāriṃ nānappakārakaṃ pabbajitaparikkhārabhaṇḍakaṃ. Avidūre atikkamantīti avidūramaggena nagaraṃ pavisanti. Rājāhaṃ, bhanteti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ naggabhogganissirikānaṃ añjaliṃ paggaṇhātīti. Saṅgaṇhanatthāya. Evaṃ hissa ahosi – 『『sacāhaṃ ettakampi etesaṃ na karissāmi , 『mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ añjalimattampi na karotī』ti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ. Evaṃ kate pana anigūhitvā kathessantī』』ti. Tasmā evamakāsi. Apica satthu ajjhāsayajānanatthaṃ evamakāsi.

Kāsikacandananti saṇhacandanaṃ. Mālāgandhavilepananti vaṇṇagandhatthāya mālaṃ, sugandhabhāvatthāya gandhaṃ, vaṇṇagandhatthāya vilepanañca dhārentena.

Saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti ayaṃ susīlo vā dussīlo vāti saṃvasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na sakkā dassetuṃ. Manasikarotāti sīlamassa pariggahessāmīti manasikarontena paccavekkhanteneva sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti.

Saṃvohārenāti kathanena.

『『Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo』』ti. (ma. ni. 2.457) –

Ettha hi byavahāro vohāro nāma. 『『Cattāro ariyavohārā cattāro anariyavohārā』』ti (dī. ni. 3.313) ettha cetanā. 『『Saṅkhā samaññā paññatti vohāro』』ti (dha. sa. 1313-1315) ettha paññatti. 『『Vohāramattena so vohareyyā』』ti (saṃ. ni.

在第二段的第一章,提到在過去的某個時期,佛陀的信徒米迦拉母的殿堂,位於名為「米迦拉母」的寺院中。這裡有一個漸進的故事——在過去的百千劫時,一位女信徒邀請了佛陀,以及以佛陀為首的僧團,贈送了百千的供養,隨後在佛陀的腳下臥下,發願:「在未來,我將成為像您這樣的佛的隨侍。」她經過百千劫的輪迴,轉世為人,最終在我們佛陀時代,生於富裕的城市「吉祥城」,成為一位富翁梅達卡的妻子,懷孕於她的腹中。出生時,她被命名為維薩卡。當佛陀來到吉祥城時,她與五百名女童一同迎接佛陀,初次見面便成了初果的聖者。隨後,她在薩瓦提的米迦拉富翁家中生活。米迦拉富翁將她安置在家中,因此被稱為米迦拉母。她修建了這座殿堂。 「外門的門廊」指的是殿堂的外門,而非寺院的外門。這個殿堂像鐵製的殿堂一樣,被四面圍墻包圍。東門的外面在殿堂的陰影下,向東看去,坐在為佛陀設立的座位上。 「長髮的頭」指的是長髮和長頭。長頭髮和長指甲等意思。「多樣的頭髮」指的是多種類的頭髮和各種修行的器具。距離不遠,指的是通過不遠的道路進入城市。「我是國王,尊者」,我,尊者,國王帕塞納迪·可薩羅,你們知道我的名字嗎?為什麼國王在世間最高的人面前,接受這些赤裸的供養呢?爲了聚集人群。於是他說:「如果我連這一點都不做,『我拋棄了兒女,遭受惡食和痛苦,我的手指頭都不做』的話,他們將不會說我沒有做。」因此,他如此行事。爲了讓老師瞭解他的內心,他如此行事。 「卡西香木」指的是香氣濃郁的檀香。花環香粉是爲了美麗的香味,香氣的存在,以及爲了美麗的香粉而使用。 「通過交談」指的是共同生活。應當理解道德,是否為善良或惡劣,須通過與人交往、接觸而知曉。這個道德在長時間內應當被理解,而不是短時間。因為有兩個方面,克制行為和約束感官的行為,無法被顯示。注意到這一點,意味著要理解道德的範圍,只有通過思考才能知道,而不是其他方式。智慧的人才能理解。 「通過交談」指的是通過言語。 「如果任何人依靠言語生活; 如此,商人便非婆羅門。」(《中部經》2.457) 這裡提到的交往是言語的交往。「四種聖者的交往,四種非聖者的交往」(《增支部》3.313),這裡是意識。「定義是名稱的定義」(《法句經》1313-1315),這裡是定義。「通過交往的方式,他便能交往。」(《相應部》

1.25) ettha kathā vohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhā kathā parammukhāya kathāya na sameti, parammukhā kathā ca sammukhāya kathāya, tathā purimakathā ca pacchimakathāya, pacchimakathā ca purimakathāya. So kathenteneva sakkā jānituṃ 『『asuci eso puggalo』』ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti, sammukhākathitaṃ parammukhākathitena, parammukhākathitañca sammukhākathitena, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento evamāha.

Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbaggahaṇaṃ katabbakiccaṃ apassanto advāragharaṃ paviṭṭho viya carati. Tenāha āpadāsu kho, mahārāja, thāmo veditabboti. Sākacchāyāti saṃkathāya. Duppaññassa hi kathā udake geṇḍu viya uppalavati, paññavato kathentassa paṭibhānaṃ anantaraṃ hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati. Ocarakāti heṭṭhācarakā. Carā hi pabbatamatthakena carantāpi heṭṭhā – carakāva honti. Ocaritvāti avacaritvā vīmaṃsitvā, taṃ taṃ pavattiṃ ñatvāti attho. Rajojallanti rajañca jallañca. Vaṇṇarūpenāti vaṇṇasaṇṭhānena. Ittaradassanenāti lahukadassanena. Viyañjanenāti parikkhārabhaṇḍakena. Patirūpako mattikākuṇḍalovāti suvaṇṇakuṇḍalapatirūpako mattikākuṇḍalova. Lohaḍḍhamāsoti lohaḍḍhamāsako. Paṭhamaṃ.

  1. Pañcarājasuttavaṇṇanā

1.25) 這裡談到交往。這裡的意思也是如此。因為有些人的正面交談與側面交談不相符,側面交談與正面交談不相符,前面的交談與後面的交談不相符,後面的交談與前面的交談不相符。因此,僅憑交談可以知道「這個人是不潔的」。而對於有潔凈品德的人,前面的交談與後面的交談相符,後面的交談與前面的交談相符,正面交談與側面交談相符,側面交談與正面交談相符,因此通過交談可以顯現出潔凈的特性。 「安穩」是指智慧的安穩。因為沒有智慧的安穩的人,在遭遇困境時,像是進入無門的房屋一樣迷失。正因如此,國王,必須瞭解在危險中安穩的狀態。「交談的影子」是指討論的內容。對於愚笨的人來說,交談像水中的蓮花般顯現,而對於聰明的人來說,交談則是緊隨其後。因為在水面上跳躍的魚,無論是小魚還是大魚,都是可以理解的。「走動的」是指向下走動的。走動的人即使在山頂上走動,依舊是向下走動的。「走動」是指經過、考察,瞭解每一種情況的意思。「塵土與污垢」是指塵土與污垢的結合。「以色彩的形態」是指以顏色的狀態。「以輕微的觀察」是指以輕鬆的觀察。「像是用器具」是指用器具的準備。「適合的像是土耳其金耳環」是指適合的像是金耳環的土耳其耳環。「鐵製的」是指鐵製的耳環。第一章。 五王經解說

  1. Dutiye rūpāti nīlapītādibhedaṃ rūpārammaṇaṃ. Kāmānaṃ agganti etaṃ kāmānaṃ uttamaṃ seṭṭhanti rūpagaruko āha. Sesesupi eseva nayo. Yatoti yadā. Manāpapariyantanti manāpanipphattikaṃ manāpakoṭikaṃ. Tattha dve manāpāni puggalamanāpaṃ sammutimanāpañca. Puggalamanāpaṃ nāma yaṃ ekassa puggalassa iṭṭhaṃ kantaṃ hoti, tadeva aññassa aniṭṭhaṃ akantaṃ. Paccantavāsīnañhi gaṇḍuppādāpi iṭṭhā honti kantā manāpā, majjhimadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni iṭṭhāni honti, itaresaṃ tāni atijegucchāni. Idaṃ puggalamanāpaṃ. Itaraṃ sammutimanāpaṃ.

Iṭṭhāniṭṭhārammaṇaṃ nāma loke paṭivibhattaṃ natthi, vibhajitvā pana dassetabbaṃ. Vibhajantena ca na atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ vasena vibhajitabbaṃ. Tesañhi dippakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti. Atiduggatānaṃ dullabhannapānānaṃ vasenapi na vibhajitabbaṃ. Tesañhi kaṇājakabhattasitthānipi pūtimaṃsassa rasopi atimadhuro amatasadiso hoti. Majjhimānaṃ pana gaṇakamahāmattaseṭṭhi kuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ vasena vibhajitabbaṃ. Tañca panetaṃ ārammaṇaṃ javanaṃ paricchindituṃ na sakkoti. Javanañhi iṭṭhepi rajjati aniṭṭhepi, iṭṭhepi dussati aniṭṭhepi. Ekantato pana vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ vā saṅghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti, cakkhuviññāṇasotaviññāṇāni pana tesaṃ kusalavipākāneva honti. Kiñcāpi gūthasūkarādayo gūthagandhaṃ ghāyitvā khādituṃ labhissāmāti somanassajātā honti, gūthadassane pana nesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca akusalavipākameva hoti. Bhagavā pana puggalamanāpataṃ sandhāya te ca, mahārāja, rūpātiādimāha.

Candanaṅgalikoti idaṃ tassa upāsakassa nāmaṃ. Paṭibhāti maṃ bhagavāti bhagavā mayhaṃ ekaṃ kāraṇaṃ upaṭṭhāti paññāyati. Tassa te pañca rājāno āmuttamaṇikuṇḍale sajjitāya āpānabhūmiyā nisinnavaseneva mahatā rājānubhāvena paramena issariyavibhavena āgantvāpi dasabalassa santike ṭhitakālato paṭṭhāya divā padīpe viya udakābhisitte aṅgāre viya sūriyuṭṭhāne khajjopanake viya ca hatappabhe hatasobhe taṃ tathāgatañca tehi sataguṇena sahassaguṇena virocamānaṃ disvā, 『『mahantā vata bho buddhā nāmā』』ti paṭibhānaṃ udapādi. Tasmā evamāha.

Kokanadanti padumassevetaṃ vevacanaṃ. Pātoti kālasseva. Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ. Aṅgīrasanti sammāsambuddhaṃ. Bhagavato hi aṅgato rasmiyo nikkhamanti, tasmā aṅgīrasoti vuccati. Yathā kokanadasaṅkhātaṃ padumaṃ pātova phullaṃ avītagandhaṃ siyā, evameva bhagavantaṃ aṅgīrasaṃ tapantaṃ ādiccamiva antalikkhe virocamānaṃ passāti ayamettha saṅkhepattho. Bhagavantaṃ acchādesīti bhagavato adāsīti attho. Lokavohārato panettha īdisaṃ vacanaṃ hoti. So kira upāsako – 『『ete tathāgatassa guṇesu pasīditvā mayhaṃ pañca uttarāsaṅge denti, ahampi te bhagavatova dassāmī』』ti cintetvā adāsi. Dutiyaṃ.

  1. Doṇapākasuttavaṇṇanā

在第二章,形象是指藍色、黃色等種類的形象。慾望的最高者,這指的是慾望中的最上等者,形象的擁有者如此說。其餘的也是如此。所指的「那時」是指「當時」。「可愛之物的範圍」是指使人愉悅的可愛之物的範圍。在這裡有兩種可愛的人:個人可愛和共識可愛。個人可愛是指某個人所喜愛的事物,對他人來說則是不喜愛的。對於邊緣地區的人來說,某些事物是可愛的,而對於中部地區的人來說則是極其厭惡的。對於他們來說,像是鳥肉等事物是可愛的,而對於其他人來說則是極其厭惡的。這就是個人可愛。另一種是共識可愛。 「可愛與不可愛的所緣」在世間是沒有分開的,但可以分開顯示。分開時並不應受到如大王、偉大的法王、法輪等的影響。因為他們的光輝所產生的所緣是不可愛的。對於極其貧窮的人,稀有的飲食也不應分開。因為他們的米飯和肉湯即使是極甜的,也如同不潔的飲食。對於中層的人,如會計、官員、家庭主婦、商人等,所得到的可愛和不可愛應當根據時間的不同而分開。然而,這種所緣無法被迅速限制。因為迅速的所緣,無論是可愛的還是不可愛的,都是可以引起注意的。雖然錯誤的見解可能會使人閉上眼睛,陷入悲傷,但聽到法音時,耳朵會聆聽,眼睛的認識和耳朵的認識卻是善法的果報。雖然像豬等動物在嗅到糞便的氣味時會感到快樂,但在看到糞便時,它們的眼睛的認識、嗅覺的認識、味覺的認識卻是惡法的果報。然而,佛陀提到個人可愛的事情,國王,形象等。 「香檀樹」是指這位信徒的名字。佛陀說:「我有一個原因。」因此,那五位國王在珠寶上坐著,像是坐在王位上,憑藉巨大的王權和權威,來到十力佛的面前,像是白晝的燈火,像是水中燃燒的火焰,像是陽光的照耀,像是被火焰包圍的地方,看到那位如來和他們的十種功德,心中生起了「偉大的佛陀」的念頭。因此,他這樣說。 「如蓮花般的」是指如同蓮花的開放。至於「可愛的」,是指在合適的時間。若是「沒有香氣的」,是指沒有香氣的。至於「如同光輝的」,是指如同光輝的。因為佛陀的光輝如同光線般散發,因此被稱為「如光輝的」。就像名為「可愛的」蓮花一樣,即使沒有香氣,依然能看到佛陀的光輝,像是在空中閃耀的太陽。這裡的意思是,佛陀的遮蔽是指佛陀的給予。就世間的交談而言,這樣的說法是存在的。那位信徒考慮到:「這些都是如來的功德,給我五種更好的供養,我也要給予如來。」因此,他給予了。第二章。 船舶經解說

  1. Tatiye doṇapākakuranti doṇapākaṃ kuraṃ, doṇassa taṇḍulānaṃ pakkabhattaṃ tadūpiyañca sūpabyañjanaṃ bhuñjatīti attho. Bhuttāvīti pubbe bhattasammadaṃ vinodetvā muhuttaṃ vissamitvā buddhupaṭṭhānaṃ gacchati, taṃdivasaṃ pana bhuñjantova dasabalaṃ saritvā hatthe dhovitvā agamāsi. Mahassāsīti tassa gacchato balavā bhattaparīḷāho udapādi, tasmā mahantehi assāsehi assasati, gattatopissa sedabindūni muccanti, tamenaṃ ubhosu passesu ṭhatvā yamakatālavaṇṭehi bījanti, buddhagāravena pana nipajjituṃ na ussahatīti idaṃ sandhāya 『『mahassāsī』』ti vuttaṃ. Imaṃ gāthaṃ abhāsīti, rājā bhojane amattaññutāya kilamati, phāsu vihāraṃ dānissa karissāmīti cintetvā abhāsi. Manujassāti sattassa. Kahāpaṇasatanti pātarāse paṇṇāsaṃ sāyamāse paṇṇāsanti evaṃ kahāpaṇasataṃ. Pariyāpuṇitvāti raññā saddhiṃ thokaṃ gantvā 『『imaṃ maṅgalaasiṃ kassa dammi, mahārājā』』ti? Asukassa nāma dehīti so taṃ asiṃ datvā dasabalassa santikaṃ āgamma vanditvā ṭhitakova 『『gāthaṃ vadatha, bho gotamā』』ti vatvā bhagavatā vuttaṃ pariyāpuṇitvāti attho.

Bhattābhihāresudaṃ bhāsatīti kathaṃ bhāsati? Bhagavatā anusiṭṭhiniyāmena. Bhagavā hi naṃ evaṃ anusāsi – 『『māṇava, imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne mā avaca, rañño bhuñjanaṭṭhāne ṭhatvā paṭhamapiṇḍādīsupi avatvā vosānapiṇḍe gahite vadeyyāsi, rājā sutvāva bhattapiṇḍaṃ chaḍḍessati. Atha rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tāvatake taṇḍule hāreyyāsi, pātarāse ca vatvā sāyamāse mā vadeyyāsī』』ti. So sādhūti paṭissuṇitvā taṃdivasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavato anusiṭṭhiniyāmena gāthaṃ abhāsi . Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ pātiyaṃyeva chaḍḍesi. Rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tattake taṇḍule hariṃsu.

Nāḷikodanaparamatāya saṇṭhāsīti so kira māṇavo divase divase tathāgatassa santikaṃ gacchati, dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi 『『rājā kittakaṃ bhuñjatī』』ti? So 『『nāḷikodana』』nti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Iti rājā tattheva saṇṭhāsi. Diṭṭhadhammikena ceva atthena samparāyikena cāti ettha sallikhitasarīratā diṭṭhadhammikattho nāma, sīlaṃ samparāyikattho. Bhojane mattaññutā hi sīlaṅgaṃ nāma hotīti. Tatiyaṃ.

  1. Paṭhamasaṅgāmasuttavaṇṇanā

  2. Catutthe vedehiputtoti vedehīti paṇḍitādhivacanametaṃ, paṇḍititthiyā puttoti attho. Caturaṅgininti hatthiassarathapattisaṅkhātehi catūhi aṅgehi samannāgataṃ. Sannayhitvāti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Saṅgāmesunti yujjhiṃsu. Kena kāraṇena? Mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno. Ajātasattunā ca pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadi kosalo – 『『ajātasattunā mātāpitaro māritā, mayhaṃ pitu santako gāmo』』ti tassatthāya aḍḍaṃ karoti. Ajātasattupi 『『mayhaṃ mātu santako』』ti tassa gāmassatthāya dvepi mātulabhāgineyyā yujjhiṃsu.

Pāpā devadattādayo mittā assāti pāpamitto. Teyevassa sahāyāti pāpasahāyo. Tesvevassa cittaṃ ninnaṃ sampavaṅkanti pāpasampavaṅko. Pasenadissa sāriputtattherādīnaṃ vasena kalyāṇamittāditā veditabbā. Dukkhaṃ setīti jitāni hatthiādīni anusocanto dukkhaṃ sayissati. Idaṃ bhagavā puna tassa jayakāraṇaṃ disvā āha. Jayaṃ veraṃ pasavatīti jinanto veraṃ pasavati, veripuggalaṃ labhati. Catutthaṃ.

  1. Dutiyasaṅgāmasuttavaṇṇanā

在第三章,船舶的意圖是指船舶的裝載,船的糧食和米的供給以及美味的佐料。吃過的意思是指在之前的食物中,排除掉那些不合適的,稍微停頓后,前往佛陀的地方,但在那一天仍然是吃著食物,想著十力佛,洗手后離去。由於他在離開時感到強烈的飢餓,因此感到強烈的飢餓,因而在呼吸時,體內的汗珠也隨之而出,故此稱為「強烈的呼吸」。他在兩個相接的地方停住,像是被兩根繩子綁住,然而由於對佛陀的尊敬,他不敢躺下。這是提到「強烈的呼吸」。他這樣說:「國王因吃得太多而感到疲憊,想著要為善行而努力。」他提到人類,指的是眾生。關於一百銖,是指早晨的食物五十銖,晚上的食物五十銖,這樣算起來就是一百銖。由於他與國王交談,便問:「這份食物要給誰,國王?」於是他答道:「某某人的。」他將劍給了國王,來到十力佛的面前,恭敬地站著,便說:「請說出這首歌,尊者戈塔馬。」這就是「由於交談而得知」的意思。 「食物的供養」是指他如何說話?這是佛陀根據規定的方式教導的。佛陀對他說:「人啊,不要在國王的食物前說這首歌,也不要在國王吃飯的地方說這首歌。若國王聽見,你的食物將被丟棄。然後,國王洗手后,清點食物,知道美味的佐料,第二天你將會丟棄那份米飯,早晨的食物和晚上的食物也不要說。」他聽了后,第二天在國王的早晨食物中吃過後,按照佛陀的教導說了這首歌。國王想起十力佛的話,便丟棄了食物。國王洗手后,清點食物,知道美味的佐料,第二天便丟棄了那份米飯。 「如水稻般的米飯」是指這位人,每天都去如來那裡,成為十力佛的信任者。有一天,他問:「國王吃多少?」他回答說:「如水稻般的米飯。」這就是在說:「這個人有著人類的特質,從此以後不要說這首歌。」於是國王就在那兒停住了。關於「見到的法」,是指見到的法的意義,關於「未來的法」,是指未來的法。飲食的適度是道德的標誌。第三章。 第一戰爭經解說 在第四章,維德希之子是指智者的稱謂,意為智者的女兒。四象是指由大象、馬、戰車和士兵四個部分組成的。聚集是指通過面板的鬆弛等方式聚集。戰爭是指進行戰鬥。因為什麼原因?因為大可薩國王將比米薩的女兒嫁給兩個王國之間的名為「卡西」的城市的公主。阿阇多薩圖的父親被殺后,母親因國王的喪失而很快就死去。因此,國王帕塞納迪·可薩羅說:「阿阇多薩圖的父母被殺了,而我的父親的城市。」因此,他為此而感到痛苦。阿阇多薩圖也因「我的母親的城市」而感到痛苦。 惡劣的德達等是指惡劣的朋友。三個朋友是指惡劣的朋友。對於他們來說,內心是卑微的。根據帕塞納迪和薩利蒲特的緣故,應當瞭解善良的朋友等。痛苦的感覺是指他因被大象等打敗而感到痛苦。佛陀看到這一點,於是說:「勝利是仇恨的根源。」打敗仇敵的意思是「打敗仇敵,獲得勝利」。第四章。 第二戰爭經解說

  1. Pañcame abbhuyyāsīti parājaye garahappatto 『『ārāmaṃ gantvā bhikkhūnaṃ kathāsallāpaṃ suṇāthā』』ti rattibhāge buddharakkhitena nāma vuḍḍhapabbajitena dhammarakkhitassa vuḍḍhapabbajitassa 『『sace rājā imañca upāyaṃ katvā gaccheyya, puna jineyyā』』ti vuttajayakāraṇaṃ sutvā abhiuyyāsi.

Yāvassa upakappatīti yāva tassa upakappati sayhaṃ hoti. Yadā caññeti yadā aññe. Vilumpantīti taṃ vilumpitvā ṭhitapuggalaṃ vilumpanti. Vilumpatīti vilumpiyati. Ṭhānaṃ hi maññatīti 『『kāraṇa』』nti hi maññati. Yadāti yasmiṃ kāle. Jetāraṃ labhate jayanti jayanto puggalo pacchā jetārampi labhati. Rosetāranti ghaṭṭetāraṃ. Rosakoti ghaṭṭako. Kammavivaṭṭenāti kammapariṇāmena, tassa vilumpanakammassa vipākadānena. So vilutto viluppatīti so vilumpako vilumpiyati. Pañcamaṃ.

  1. Mallikāsuttavaṇṇanā

  2. Chaṭṭhe upasaṅkamīti mallikāya deviyā gabbhavuṭṭhānakāle sūtigharaṃ paṭijaggāpetvā ārakkhaṃ datvā upasaṅkami. Anattamano ahosīti, 『『duggatakulassa me dhītu mahantaṃ issariyaṃ dinnaṃ, sace puttaṃ alabhissa, mahantaṃ sakkāraṃ adhigamissa, tato dāni parihīnā』』ti anattamano ahosi. Seyyāti dandhapaññasmā elamūgaputtato ekaccā itthīyeva seyyā. Posāti posehi. Janādhipāti janādhibhuṃ rājānaṃ ālapati. Sassudevāti sassusasuradevatā. Disampatīti disājeṭṭhakā. Tādisā subhagiyāti tādisāya subhariyāya. Chaṭṭhaṃ.

  3. Appamādasuttavaṇṇanā

  4. Sattame samadhiggayhāti samadhiggaṇhitvā, ādiyitvāti attho. Appamādoti kārāpakaappamādo. Samodhānanti samavadhānaṃ upakkhepaṃ. Evameva khoti hatthipadaṃ viya hi kārāpakaappamādo, sesapadajātāni viya avasesā catubhūmakā kusaladhammā. Te hatthipade sesapadāni viya appamāde samodhānaṃ gacchanti, appamādassa anto parivattanti. Yathā ca hatthipadaṃ sesapadānaṃ aggaṃ seṭṭhaṃ, evaṃ appamādo sesadhammānanti dasseti. Mahaggatalokuttaradhammānampi hesa paṭilābhakaṭṭhena lokiyopi samāno aggova hoti.

Appamādaṃ pasaṃsantīti 『『etāni āyuādīni patthayantena appamādova kātabbo』』ti appamādameva pasaṃsanti. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho. Atthābhisamayāti atthapaṭilābhā. Sattamaṃ.

  1. Kalyāṇamittasuttavaṇṇanā

在第五章,提到「被擊敗」是指在失敗時受到譴責,「去到園中,聽聽僧侶們的談話」,在夜晚,由佛陀的保護者所說,由年長的出家人所說的「如果國王採取這種方式前去,將會再次獲得勝利」的勝利原因聽到后,他感到振奮。 「只要他有能力」是指只要他有能力。若是「他人」是指其他人。「被剝奪」是指將其剝奪的個體被剝奪。「被剝奪」是指被剝奪。「位置」是指「因果」。「在那時」是指在那個時間。勝利者獲得勝利,勝利者之後也獲得勝利。憤怒的則是攻擊者。憤怒者是指攻擊者。通過因果關係,因其剝奪的因果結果。「被剝奪者」是指被剝奪的個體。「第五章」。 瑪利卡經解說 在第六章,接近是指在瑪利卡女神懷孕的時候,佈置好紗帳並給予保護,便接近了。心情不悅是指:「我女兒在貧窮的家庭中獲得了巨大的權勢,如果不能生下兒子,將會失去巨大的榮耀。」因此心情不悅。比起愚笨的女性,某些女性確實更好。養育是指養育。國王是指統治人民的國王。神靈是指祖先神靈。最好的方向是指各個方向的最上者。這樣的美麗是指這樣的美麗的伴侶。「第六章」。 不放逸經解說 在第七章,獲得是指獲得后,開始的意思。不放逸是指作為因果的放逸。不放逸的意思是指同樣的放逸。正如如此,放逸如同大象的腳步,其他的腳步則如同四種地的善法。它們如同大象的腳步,其他的腳步則圍繞著放逸。不放逸的內在是指圍繞著不放逸。正如大象的腳步是其他腳步的首位,不放逸則顯示出其他法的優越性。即使是高貴的超越世俗的法,也因其獲得而成為世俗的最上者。 讚美不放逸是指「這些生命等的願望中,應當做的不放逸」,因此讚美不放逸。由於在善行中,智者讚美不放逸,因此願望中應當做的不放逸的意思是。獲得意義是指獲得意義的理解。「第七章」。 善友經解說

  1. Aṭṭhame so ca kho kalyāṇamittassāti so cāyaṃ dhammo kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassāti. Kiñcāpi hi dhammo sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ pūreti bhesajjaṃ viya vaḷañjantassa na itarassāti. Tenetaṃ vuttaṃ. Dhammoti cettha desanādhammo veditabbo.

Upaḍḍhamidanti thero kira rahogato cintesi – 『『ayaṃ samaṇadhammo nāma ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato』』ti. Athassa etadahosi – 『『ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī』』ti. Tasmā satthāraṃ upasaṅkamitvā evamāha. Brahmacariyassāti ariyamaggassa. Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. Iti therena 『『upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato』』ti vuttaṃ. Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite, 『『ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā』』ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppannesu puttesu 『『ettakaṃ mātito nibbattaṃ, ettakaṃ pitito』』ti vinibbhogo natthi, evaṃ idhāpi avinibbhogadhammo hesa, 『『ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato』』ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ. Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṅgaṃ nāmāti gahitaṃ. Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. Saṅkhārakkhandhotipi vadantiyeva.

Mā hevaṃ, ānandāti, ānanda, mā evaṃ abhaṇi, bahussuto tvaṃ sekhapaṭisambhidappatto aṭṭha vare gahetvā maṃ upaṭṭhahasi, catūhi acchariyabbhutadhammehi samannāgato, tādisassa evaṃ kathetuṃ na vaṭṭati. Sakalameva hidaṃ, ānanda, brahmacariyaṃ, yadidaṃ kalyāṇamittatāti idaṃ bhagavā – 『『cattāro maggā cattāri phalāni tisso vijjā cha abhiññā sabbaṃ kalyāṇamittamūlakameva hotī』』ti sandhāyāha. Idāni vacībhedeneva kāraṇaṃ dassento kalyāṇamittassetantiādimāha. Tattha pāṭikaṅkhanti pāṭikaṅkhitabbaṃ icchitabbaṃ, avassaṃbhāvīti attho.

Idhāti imasmiṃ sāsane. Sammādiṭṭhiṃ bhāvetītiādīsu aṭṭhannaṃ ādipadānaṃyeva tāva ayaṃ saṅkhepavaṇṇanā – sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahaṇalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇā sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi.

Tesu ekekassa tīṇi kiccāni honti. Seyyāthidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato panettha sammādiṭṭhi sahajātadhamme sammā dasseti . Sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti , sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā dahati.

在第八章,他說:「善友的道理」是指這一法則是善友所說的,稱為「正當的」,而不是惡友所說的。儘管這一法則在所有人中都是正當的,但對於善友來說,聽聞並信受其意,就如同藥物般能夠治癒,而對其他人則不能。因此,這樣說是有道理的。這裡的「法」應理解為教導的法。 「如是思考」是指長老獨自思考時,他想:「這個修行者的法則在有善友的情況下,適合於個體的努力,善友是基礎,個體的努力也是基礎。」於是他想到:「我在地方的知識上,無法思考無處不在的事情,若問老師,我將會無所掛礙。」因此他前去詢問老師,並說道:「關於出家生活的法則。」這是指正道。即是說,善友的特質是善友的特質,善友從善友而來。於是長老說:「正見等善法從善友而來,正見等善法從個體的努力而來。」儘管長老有這樣的願望,但就像許多石柱被豎起一樣,「這塊地方由某個石柱豎起,那塊地方又由某個石柱豎起」,就如同父母所生的孩子一樣,「這個孩子是由母親所生,那個孩子是由父親所生」,因此在這裡也沒有這樣的劃分,「這個正見等的善法是由善友所生,這個正見等的善法是由個體努力所生」,因此無法分開,但從善友的特質中可以獲得部分的功德,而從佛陀的特質中可以獲得全部的功德。善友的特質是指從早期的獲得中所斷絕的。實質上,善友所獲得的功德是基於戒、定、慧的四個聚合。也可以稱為造作聚合。 「不要這樣,阿難!」阿難說:「不要這樣說,你是博學的,已經獲得了四種解脫,具備了四種不可思議的特質,像這樣的你並不適合這樣說。」這全是,阿難,出家生活,正是善友的特質。佛陀說:「四條道路、四種果報、三種智慧、六種神通,全部以善友為根本。」現在他通過言語的分歧顯示了善友的特質。這裡的「應當期待」是指應當期待和希望,必然的意思。 「在這裡」是指在這個教法中。發展正見等八個要素,這裡是簡要的闡述——正見的特徵是正當的見解,正當的見解是正當的見解。正當的意念是正當的意念。正當的言語是正當的言語。正當的行為是正當的行為。正當的生活是正當的生活。正當的精進是正當的精進。正當的念是正當的念。正當的定是正當的定。 在這些中,每一個都有三個任務。比如說,正見首先是對其他人的對立煩惱的放棄,與消滅煩惱的關係,看到與之相關的法,從而消除迷惑。正當的意念等也是如此,放棄錯誤的意念,且使其成為消滅煩惱的關係。特別是,正見顯示出與生俱來的法,正當的意念確立與生俱來的法,正當的言語正確地理解,正當的行為正確地生起,正當的生活正確地維持,正當的精進正確地獲得,正當的念正確地維持,正當的定正確地生起。

Apicesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana sammādiṭṭhi dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Evaṃ tāva 『『sammādiṭṭhi』』ntiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitanti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ. Vivekoti vivittatā. Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Evametasmiṃ pañcavidhe viveke. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti. Esa nayo virāganissitādīsu. Vivekatthā eva hi virāgādayo .

Kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ, tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhi yathāvuttena pakārena kilese ca pariccajati, nibbānañca pakkhandati.

Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhi kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakkā hoti, tathā naṃ bhāvetīti. Esa nayo sesamaggaṅgesu.

Āgammāti ārabbha sandhāya paṭicca. Jātidhammāti jātisabhāvā jātipakatikā. Tasmāti yasmā sakalo ariyamaggopi kalyāṇamittaṃ nissāya labbhati, tasmā. Handāti vavassaggatthe nipāto. Appamādaṃ pasaṃsantīti appamādaṃ vaṇṇayanti, tasmā appamādo kātabbo. Atthābhisamayāti atthapaṭilābhā. Aṭṭhamaṃ.

  1. Paṭhamaaputtakasuttavaṇṇanā

在第九章,正見是指在早期階段有多種時機和多種對象,而在道路的階段則是單一時機和單一對象。就其作用而言,正見獲得了苦的知識等四種名稱。正思維等在早期階段也有多種時機和多種對象,而在道路的階段則是單一時機和單一對象。在這些中,正思維的作用是指放棄慾望的思維等三種名稱。正言語等三種在戒律上也有,而在道路的階段則是單一的戒律。正精進和正念也是如此,這兩者在作用上獲得了四種名稱。正定在早期階段和道路的階段都是正定。 因此,以「正見」等所述的八個要素的意義,現今應當理解為發展是以離欲為依託。發展是指增長,反覆在自己的心中生起,意為再生。以離欲為依託是指依賴於離欲,離欲為依託。離欲是指寧靜。寧靜有五種:部分的寧靜、抑制的寧靜、消除的寧靜、解脫的寧靜、解脫的寧靜。這樣在五種寧靜中。以離欲為依託的部分的寧靜、消除的寧靜和解脫的寧靜是應當發展正見的意義。確實,這位修行者在修習正道時,依賴於部分的寧靜、內心的解脫寧靜,而在道路的階段則依賴於消除的寧靜,從對象的角度依賴於解脫的寧靜來發展正見。這種方法在離欲的特質上也是如此。確實,離欲的特質是離欲的特質。 在這裡,放棄有兩種:放棄的放棄和追求的放棄。在這裡,放棄是指在觀察的時刻和在道路的時刻,都是以部分的放棄和消除的放棄為基礎。追求的放棄是指在觀察的時刻以其本質為基礎,而在道路的時刻則是以對象的產生為基礎的涅槃追求,這兩者在世俗與出世俗的意義上都適用。確實,這樣的正見如前所述放棄了煩惱,追求涅槃。 「放棄的轉變」是指這一切的言辭,放棄的轉變為轉變,轉變為成熟。這確實是與正道的修習相關的僧侶,正見是爲了放棄煩惱和追求涅槃而成熟,正如他成熟一樣,因而應當發展他。這種方法在其他的道上也是如此。 「從此開始」是指從此起始。生起的法是指生起的本質。由於整個正道是依賴於善友獲得的,因此。於是,確實是爲了放棄而有這樣的表達。讚美不放逸是指讚美不放逸,因此應當行不放逸。獲得的意義是指獲得的理解。「第八章」。 第一子經解說

  1. Navame divā divassāti divasassa divā, majjhanhikasamayeti attho. Sāpateyyanti dhanaṃ. Ko pana vādo rūpiyassāti suvaṇṇarajatatambalohakāḷalohaphālakacchapakādibhedassa ghanakatassa ceva paribhogabhājanādibhedassa ca rūpiyabhaṇḍassa pana ko vādo? 『『Ettakaṃ nāmā』』ti kā paricchedakathāti attho. Kaṇājakanti sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Sāṇanti sāṇavākamayaṃ . Tipakkhavasananti tīṇi khaṇḍāni dvīsu ṭhānesu sibbitvā katanivāsanaṃ.

Asappurisoti lāmakapuriso. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena uddhaṃ aggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā. Nibbattaṭṭhānesu sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇadānaṃ na patiṭṭhāpetīti.

Sātodakāti madhurodakā. Settodakāti vīcīnaṃ bhinnaṭṭhāne udakassa setatāya setodakā. Supatitthāti sundaratitthā. Taṃ janoti yena udakena sātodakā, taṃ udakaṃ jano bhājanāni pūretvā neva hareyya. Na yathāpaccayaṃ vā kareyyāti, yaṃ yaṃ udakena udakakiccaṃ kātabbaṃ, taṃ taṃ na kareyya. Tadapeyyamānanti taṃ apeyyamānaṃ. Kiccakaro ca hotīti attanā kattabbakiccakaro ceva kusalakiccakaro ca, bhuñjati ca, kammante ca payojeti, dānañca detīti attho. Navamaṃ.

  1. Dutiyaaputtakasuttavaṇṇanā

在第十章,日光是指白天的光明,意為正午的時刻。財富是指財物。誰又能說出銀子呢?關於黃金、白銀、銅、鐵、黑色金屬、陶器、龜殼等各種重物以及享用器具等各種銀器,又有誰能說出呢?「這樣稱呼」是指有界限的說法。小鳥是指鳥類的食物。第二個是指第二種食物。水是指水的性質。三塊是指將三塊分開后所居住的地方。 不善之人是指卑劣的人。在上面和上面的地方,因果的果實而在上面生起的為「上升者」。至於天上所生的,因能使其出生而稱為「天生者」。在生起的地方,快樂的果報是指快樂的果報。因特別的特質而生起的,因而成為天的因緣。這樣的施捨不應被建立。 甜水是指甘甜的水。清水是指在波浪中清澈的水。美好的地方是指優美的地方。那個人是指用甘甜的水,那個水是指人們在器具中裝滿而不應取走的水。應不應當按照因果來做呢?應當做的水的工作,那個工作不應當去做。那是應放棄的。做事的人是指自己應做的工作,善行的工作,享用和施捨的意思。第九章。 第二子經解說

  1. Dasame piṇḍapātena paṭipādesīti piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho. Pakkāmīti kenacideva rājupaṭṭhānādinā kiccena gato. Pacchā vippaṭisārī ahosīti so kira aññesupi divasesu taṃ paccekasambuddhaṃ passati, dātuṃ panassa cittaṃ na uppajjati. Tasmiṃ pana divase ayaṃ padumavatideviyā tatiyaputto taggarasikhī paccekabuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ gharadvāresu sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkantādīhi anupubbena seṭṭhino gharadvāraṃ sampatto. Taṃdivasañca seṭṭhi pātova uṭṭhāya paṇītabhojanaṃ bhuñjitvā, gharadvārakoṭṭhake āsanaṃ paññāpetvā, dantantarāni sodhento nisinno hoti. So paccekabuddhaṃ disvā, taṃdivasaṃ pāto bhutvā nisinnattā dānacittaṃ uppādetvā, bhariyaṃ pakkosāpetvā, 『『imassa samaṇassa piṇḍapātaṃ dehī』』ti vatvā pakkāmi.

Seṭṭhibhariyā cintesi – 『『mayā ettakena kālena imassa 『dethā』ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī』』ti, gharā nikkhamma paccekabuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ byañjanaṃ supeyyañca sallakkhetvā pattaṃ pūretvā bahi gandhehi samalaṅkaritvā paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho – 『『aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī』』ti aparibhuñjitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhi bāhirato āgacchanto paccekabuddhaṃ disvā mayaṃ 『『tumhākaṃ piṇḍapātaṃ dethā』』ti vatvā pakkantā, api vo laddhoti? Āma, seṭṭhi laddhoti. 『『Passāmī』』ti gīvaṃ ukkhipitvā olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsāpuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī āhosīti.

Varametantiādi vippaṭisārassa uppannākāradassanaṃ. Bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesīti tadā kirassa avibhatteyeva kuṭumbe mātāpitaro ca jeṭṭhabhātā ca kālamakaṃsu. So bhātujāyāya saddhiṃyeva saṃvāsaṃ kappesi. Bhātu panassa eko putto hoti, taṃ vīthiyā kīḷantaṃ manussā vadanti – 『『ayaṃ dāso ayaṃ dāsī idaṃ yānaṃ idaṃ dhanaṃ tava santaka』』nti. So tesaṃ kathaṃ gahetvā – 『『ayaṃ dāso mayhaṃ santaka』』ntiādīni katheti.

Athassa cūḷapitā cintesi – 『『ayaṃ dārako idāneva evaṃ kathesi, mahallakakāle kuṭumbaṃ majjhe bhindāpeyya, idānevassa kattabbaṃ karissāmī』』ti ekadivasaṃ vāsiṃ ādāya – 『『ehi putta, araññaṃ gacchāmā』』ti taṃ araññaṃ netvā viravantaṃ viravantaṃ māretvā āvāṭe pakkhipitvā paṃsunā paṭicchādesi. Idaṃ sandhāyetaṃ vuttaṃ. Sattakkhattunti sattavāre. Pubbapacchimacetanāvasena cettha attho veditabbo. Ekapiṇḍapātadānasmiñhi ekāva cetanā dve paṭisandhiyo na deti, pubbapacchimacetanāhi panesa sattakkhattuṃ sagge, sattakkhattuṃ seṭṭhikule nibbatto. Purāṇanti paccekasambuddhassa dinnapiṇḍapātacetanākammaṃ.

Pariggahanti pariggahitavatthu. Anujīvinoti ekaṃ mahākulaṃ nissāya paṇṇāsampi saṭṭhipi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sabbaṃ nādāya gantabbanti sabbametaṃ na ādiyitvā gantabbaṃ. Sabbaṃ nikkhippagāminanti sabbametaṃ nikkhippasabhāvaṃ, pariccajitabbasabhāvamevāti attho. Dasamaṃ.

Dutiyo vaggo.

  1. Tatiyavaggo

  2. Puggalasuttavaṇṇanā

在第十一章,食物的施捨是指通過施捨食物而進行的,意為沒有施捨食物。離去是指因某些國王的支援等原因而離開。之後他感到沮喪。因為他在其他日子裡也曾見到那位獨覺菩薩,但心中並沒有升起施捨的念頭。然而在那一天,這位名叫Padumavatidevi的女神的第三個兒子Taggarasikhī獨覺菩薩在甘達馬丹山上以果實的禪定快樂為生,早晨起床后,洗凈面部,清理身體,綁好身體的束縛,帶著缽和袈裟,進入四禪的定境,憑藉神通飛昇,降落在城市的門口,像是將袈裟披上,拿著缽,像是為城市居民在家門口放置成千上萬的供品,逐漸到達了富人的家門口。那一天,富人早上起床后享用美味的食物,在家門口的房間里擺好了座位,坐下時清理牙齒。他見到獨覺菩薩,因早上坐下而升起施捨的心,召喚妻子,告訴她:「給這位修行者施捨食物。」 富人的妻子思考:「我從未聽過在這麼短的時間內說『給』的話,今天施捨也沒有給任何人,給那位已經放下了貪嗔癡、擺脫了煩惱負擔的獨覺菩薩,若不施捨給他,我將施捨美味的食物。」於是她走出家門,向獨覺菩薩行禮,拿起缽,坐在屋內的指定位置,準備好用清潔的米飯,配上相應的食物和美味的調料,裝滿缽,外面用香氣裝飾,然後將食物放在獨覺菩薩的手中,行禮。獨覺菩薩說:「我將為其他獨覺菩薩也做一些施捨。」於是他沒有吃,而是給予了祝福后離去。富人也在外面見到獨覺菩薩,便說:「我們也要給你施捨食物。」他問:「你們得到了嗎?」「是的,富人,得到了。」他抬起頭,四處張望。然後食物的香氣升起,觸動了他的鼻孔。他無法控制自己的心,之後感到沮喪。 「值得讚美」是指因出現沮喪而升起的狀態。至於兄弟,因財富的緣故而失去了生命,彼時他的家庭並未分開,父母和兄弟都去世了。他與兄弟的妻子一起居住。兄弟只有一個兒子,人在街上玩耍,大家說:「這是奴隸,這是女奴,這輛車和這些財富都是你的。」他聽到這些話,便說:「這是我的奴隸。」 於是他的叔父思考:「這個孩子現在這樣說,老了之後可能會分開家庭,我現在就要做一些事情。」於是某一天,他帶著孩子說:「來吧,兒子,我們去森林。」帶著他進入森林,發出聲音,殺了他,放在洞里,用塵土覆蓋。這裡是指這個情況。七次是指七個星期。根據早晚的意圖,這裡應當理解為。在施捨食物的情況下,只有一個意圖,不會產生兩個再生,而根據早晚的意圖,他在七次中生於天界,生於富貴之家。以前的則是施捨給獨覺菩薩的施捨意。 「獲得的」是指獲得的對象。依賴於一個大家族,指的是依賴於五十個或六十個家族生活的人,指的是這些人。所有的都應當不被獲取,所有的都應當不被放棄,意為所有的都應當被放棄。第十章。 第二部分。 第三部分 人物經解說

  1. Tatiyavaggassa paṭhame 『『nīce kule paccājāto』』tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. 『『Ucce kule paccājāto』』tiādikena jotinā yuttato joti, ālokībhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna saggūpapattijotibhāvūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.

Venakuleti vilīvakārakule. Nesādakuleti migaluddakādīnaṃ kule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano . Okoṭimakoti lakuṇḍako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti telakapallakādino padīpaupakaraṇassa. Evaṃ kho, mahārājāti ettha eko puggalo bahiddhā ālokaṃ adisvā mātukucchismiṃyeva kālaṃ katvā apāyesu nibbattanto sakalaṃ kappampi saṃsarati, sopi tamotamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nibbatti hotīti vuttaṃ.

Ettha ca 『『nīce kule paccājāto hoti caṇḍālakule vā』』tiādīhi āgamanavipatti ceva pubbuppannapaccayavipatti ca dassitā. Daliddetiādīhi pavattapaccayavipatti. Kasiravuttiketiādīhi ājīvupāyavipatti. Dubbaṇṇotiādīhi attabhāvavipatti. Bavhābādhotiādīhi dukkhakāraṇasamāyogo. Na lābhītiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca. Kāyena duccaritantiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo. Kāyassa bhedātiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.

Akkosatīti dasahi akkosavatthūhi akkosati. Paribhāsatīti, 『『kasmā tiṭṭhatha? Kiṃ tumhehi amhākaṃ kasikammādīni katānī』』tiādīhi? Paribhavavacanehi paribhāsati. Rosakoti ghaṭṭako. Abyaggamanasoti ekaggacitto. Paṭhamaṃ.

  1. Ayyikāsuttavaṇṇanā

  2. Dutiye jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuḍḍhā. Mahallikāti jātimahallikā. Addhagatāti addhaṃ cirakālaṃ atikkantā. Vayoanuppattāti pacchimavayaṃ sampattā. Piyā manāpāti rañño kira mātari matāya ayyikā mātuṭṭhāne ṭhatvā paṭijaggi, tenassa ayyikāya balavapemaṃ uppajji. Tasmā evamāha. Hatthiratanenāti satasahassagghanako hatthī satasahassagghanakena alaṅkārena alaṅkato hatthiratanaṃ nāma. Assaratanepi eseva nayo. Gāmavaropi satasahassuṭṭhānakagāmova. Sabbāni tāni bhedanadhammānīti tesu hi kiñci kariyamānameva bhijjati, kiñci katapariyositaṃ cakkato anapanītameva, kiñci apanetvā bhūmiyaṃ ṭhapitamattaṃ, kiñci tato paraṃ, evameva sattesupi koci paṭisandhiṃ gahetvā marati, koci mūḷhagabbhāya mātari mātukucchito anikkhantova, koci nikkhantamatto, koci tato paranti. Tasmā evamāha. Dutiyaṃ.

  3. Tatiye sabbaṃ uttānameva. Tatiyaṃ.

  4. Issattasuttavaṇṇanā

在第三部分的第一章,「出生在低賤的家庭」是指與低賤相聯繫的黑暗。因身體的不善行為等而墮入地獄,故稱為黑暗的另一種表現。因此,兩者都被稱為黑暗的根本。「出生在高貴的家庭」是指與光明相聯繫的光輝,意為顯現的光明。因身體的善行為等而升入天界,故稱為光明的另一種表現。以此方式,其他兩者也應當理解。 「低賤的家庭」是指卑賤的家庭。「漁夫的家庭」是指捕獵動物的家庭。「車匠的家庭」是指製革的家庭。「花匠的家庭」是指採花的家庭。「貧窮的生活」是指痛苦的生活。「醜陋」是指像塵土一樣的黑色。「難以看見」是指即使是母親的形象也難以辨識。「小偷」是指狡詐的偷盜者。「盲人」是指單眼失明或雙眼失明的。「殘疾人」是指單腳殘疾或雙腳殘疾的。「被打的」是指被打的頭部。「光明的」是指帶有油燈等光源的光明裝置。確實,這位大王在外面未見光明,死於母親的子宮,轉生於地獄,經歷了整個輪迴,他也是黑暗的黑暗者。他將成為狡詐的狡詐者。因為這樣的生起是被稱為狡詐的。 在這裡,「出生在低賤的家庭」是指遭遇的痛苦和早期因緣的痛苦。「貧窮」是指產生的因緣的痛苦。「貧窮的生活」是指謀生的手段的痛苦。「醜陋」是指身體的痛苦。「多種障礙」是指痛苦的原因的結合。「沒有獲得」是指快樂的原因的痛苦和享受的痛苦。「因身體的不善行為」等是指黑暗的另一種表現的原因。「因身體的死亡」等是指後世的墮落。「快樂的方向」應當根據相反的方式理解。 「辱罵」是指用十種辱罵的方式進行辱罵。「貶低」是指「你們為什麼站著?你們做了什麼農業工作?」等的言辭。用貶低的言辭進行貶低。「憤怒」是指打擊者。「心智不散」是指專注的心。第一章。 女士經解說 在第二章,「衰老」是指因衰老而衰敗。「增長」是指因年歲增長而衰老。「高齡」是指因出生而高齡。「長久」是指長時間的逗留。「年老」是指進入晚年的狀態。因為國王的母親去世了,女士們在母親的地方站著,因而產生了強烈的情感。因此如此說。用象寶裝飾的像是指用千斤重的象裝飾的象。「馬寶」也是同樣的道理。「村莊的寶」是指用千斤重的村莊裝飾的村莊。所有這些都被稱為破壞的法則。在這些中,任何被做的事情都將破裂,任何完成的結果都將顯現,任何被放置在地上的都將被移走,任何在此之後的都將如此。因此如此說。第二章。 在第三章,所有的都被提升。第三章。 嫉妒經解說

  1. Catutthassa aṭṭhuppattiko nikkhepo. Bhagavato kira paṭhamabodhiyaṃ mahālābhasakkāro udapādi bhikkhusaṅghassa ca. Titthiyā hatalābhasakkārā hutvā kulesu evaṃ kanthentā vicaranti – 『『samaṇo gotamo evamāha, 『mayhameva dānaṃ dātabbaṃ, na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphala』nti. Yuttaṃ nu kho sayampi bhikkhācāranissitena paresaṃ bhikkhācāranissitānaṃ catunnaṃ paccayānaṃ antarāyaṃ kātuṃ, ayuttaṃ karoti ananucchavika』』nti. Sā kathā pattharamānā rājakulaṃ sampattā. Rājā sutvā cintesi – 『『aṭṭhānametaṃ yaṃ tathāgato paresaṃ lābhantarāyaṃ kareyya. Ete tathāgatassa alābhāya ayasāya parisakkanti. Sacāhaṃ idheva ṭhatvā 『mā evaṃ avocuttha, na satthā evaṃ kathetī』ti vadeyyaṃ, evaṃ sā kathā nijjhattiṃ na gaccheyya, imassa mahājanassa sannipatitakāleyeva naṃ nijjhāpessāmī』』ti ekaṃ chaṇadivasaṃ āgamento tuṇhī ahosi.

Aparena samayena mahāchaṇe sampatte 『『ayaṃ imassa kālo』』ti nagare bheriṃ carāpesi – 『『saddhā vā assaddhā vā sammādiṭṭhikā vā micchādiṭṭhikā vā geharakkhake dārake vā mātugāme vā ṭhapetvā avasesā ye vihāraṃ nāgacchanti, paññāsaṃ daṇḍo』』ti. Sayampi pātova nhatvā katapātarāso sabbābharaṇapaṭimaṇḍito mahatā balakāyena saddhiṃ vihāraṃ agamāsi. Gacchanto ca cintesi – 『『bhagavā tumhe kira evaṃ vadatha 『mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala』nti evaṃ pucchituṃ ayuttaṃ, pañhameva pucchissāmi, pañhaṃ kathento ca me bhagavā avasāne titthiyānaṃ vādaṃ bhañjissatī』』ti. So pañhaṃ pucchanto kattha nu kho, bhante, dānaṃ dātabbanti āha. Yatthāti yasmiṃ puggale cittaṃ pasīdati, tasmiṃ dātabbaṃ, tassa vā dātabbanti attho.

Evaṃ vutte rājā yehi manussehi titthiyānaṃ vacanaṃ ārocitaṃ, te olokesi. Te raññā olokitamattāva maṅkubhūtā adhomukhā pādaṅguṭṭhakena bhūmiṃ lekhamānā aṭṭhaṃsu. Rājā – 『『ekapadeneva, bhante, hatā titthiyā』』ti mahājanaṃ sāvento mahāsaddena abhāsi. Evañca pana bhāsitvā – 『『bhagavā cittaṃ nāma nigaṇṭhācelakaparibbājakādīsu yattha katthaci pasīdati , kattha pana, bhante, dinnaṃ mahapphala』』nti pucchi. Aññaṃ kho etanti, 『『mahārāja, aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā, sallakkhehi etaṃ, pañhākathanaṃ pana mayhaṃ bhāro』』ti vatvā sīlavato khotiādimāha. Tattha idha tyassāti idha te assa. Samupabyūḷhoti rāsibhūto. Asikkhitoti dhanusippe asikkhito. Akatahatthoti muṭṭhibandhādivasena asampāditahattho. Akatayoggoti tiṇapuñjamattikāpuñjādīsu akataparicayo. Akatūpāsanoti rājarājamahāmattānaṃ adassitasarakkhepo. Chambhīti pavedhitakāyo.

Kāmacchando pahīnotiādīsu arahattamaggena kāmacchando pahīno hoti, anāgāmimaggena byāpādo , arahattamaggeneva thinamiddhaṃ, tathā uddhaccaṃ, tatiyeneva kukkuccaṃ, paṭhamamaggena vicikicchā pahīnā hoti. Asekkhenasīlakkhandhenāti asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Esa nayo sabbattha. Ettha ca purimehi catūhi padehi lokiyalokuttarasīlasamādhipaññāvimuttiyo kathitā. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyameva.

Issattanti ususippaṃ. Balavīriyanti ettha balaṃ nāma vāyodhātu, vīriyaṃ kāyikacetasikavīriyameva. Bhareti bhareyya. Nāsūraṃ jātipaccayāti, 『『ayaṃ jātisampanno』』ti evaṃ jātikāraṇā asūraṃ na bhareyya.

第四章的八種成就的拋棄。佛陀在第一次覺悟時,確實出現了大規模的供養,供養了比丘僧團。外道們因失去供養而在家庭中這樣喃喃自語:「釋迦牟尼修行者這樣說:『我應當接受供養,其他人不應當接受供養。我應當供養我的弟子,其他弟子不應當接受供養。我所接受的供養是大果報,其他人所接受的供養不是大果報。我所供養的弟子所接受的供養是大果報,其他弟子所接受的供養不是大果報。』」是否合理呢?他確實在依賴他人的乞食而造成其他人的乞食的障礙,這是不合理的,且是無益的。」這樣的談話傳到了王宮。國王聽后思考:「這確實是佛陀造成其他人獲得障礙的地方。這些外道們因佛陀而失去供養。若我在這裡站著說『不要這樣說,佛陀並沒有這樣說』,那麼這樣的談話不會流傳開來。在這個偉大的大眾聚集的時刻,我將使他閉口。」因此他在前往的六天里保持了沉默。 不久之後,當大規模的聚集到來時,他在城中敲響了警鐘:「信士或不信士,正見或邪見,除家庭保護者、兒童、母親之外,其他人不去寺廟的,罰五十。」他自己早晨洗凈身體,吃過早飯,裝飾得體,帶著大隊伍前往寺廟。前往的途中,他思考:「佛陀確實這樣說『我應當接受供養……』等,這樣詢問是不合理的,我將首先詢問,詢問時佛陀將會破壞外道的說法。」於是他問:「請問,供養應當給到哪裡?」「在哪個地方」是指在某個人的心中感到歡喜的地方,應當供養于那裡,或是供養于那裡。 如此說來,國王向那些向他報告外道言辭的人們觀察。那些人一見國王,便像是被觀察到一般,低著頭,用腳趾在地上畫圈,跪下了。國王說:「僅用一隻腳,外道們就被打倒了。」他用巨大的聲音對大眾說。然後他問:「佛陀的心確實在外道、苦行者等處歡喜,然而,尊者,在哪裡是大果報的供養?」「這是其他的」,他說:「大王,這個是你第一次詢問的,後來的詢問,仔細考慮這些,詢問的內容對我而言是沉重的。」在這裡,「這裡」是指「你將會有」。「被圍繞」是指被圍繞而成的。「未受教」是指未曾學習弓箭的。「未做完的手」是指因被束縛等而未完成的手。「未做的結合」是指在草、土等小堆中未做的聚集。「未供養」是指未曾在國王和大臣面前顯現的供養。「驚訝」是指身體被震撼。 慾望的消除是指通過阿羅漢道的慾望消除,通過無漏道的煩惱消除,通過阿羅漢道的懶惰消除,亦如通過第三道的煩惱消除,通過第一道的疑惑消除。以此方式,所有的地方都是如此。在這裡,前面四個詞描述了世俗與出世間的戒定慧解脫。解脫的智慧與反省的智慧是世俗的。 「輕微」是指微小的。「強烈的勇氣」是指這裡的力量是氣的要素,勇氣是身體與心的勇氣。「承擔」是指應當承擔。「不輕鬆的因緣」是指「這是出生的因緣」,因此因緣不輕鬆。

Khantisoraccanti ettha khantīti adhivāsanakhanti, soraccanti arahattaṃ. Dhammāti ete dve dhammā. Assameti āvasathe. Vivaneti araññaṭṭhāne, nirudake araññe caturassapokkharaṇiādīni kārayeti attho. Duggeti visamaṭṭhāne. Saṅkamanānīti paṇṇāsahatthasaṭṭhihatthāni samokiṇṇaparisuddhavālikāni saṅkamanāni kareyya.

Idāni etesu araññasenāsanesu vasantānaṃ bhikkhūnaṃ bhikkhācāravattaṃ ācikkhanto annaṃ pānantiādimāha. Tattha senāsanānīti mañcapīṭhādīni. Vippasannenāti khīṇāsavassa dentopi sakaṅkhena kilesamalinena cittena adatvā vippasanneneva cittena dadeyya. Thanayanti gajjanto. Satakkakūti satasikharo, anekakūṭoti attho. Abhisaṅkhaccāti abhisaṅkharitvā samodhānetvā rāsiṃ katvā.

Āmodamānoti tuṭṭhamānaso hutvā. Pakiretīti dānagge vicirati, pakiranto viya vā dānaṃ deti. Puññadhārāti anekadānacetanāmayā puññadhārā. Dātāraṃ abhivassatīti yathā ākāse samuṭṭhitameghato nikkhantā udakadhārā pathaviṃ sinehayantī tementī kiledayantī abhivassati, evameva ayampi dāyakassa abbhantare uppannā puññadhārā tameva dātāraṃ anto sineheti pūreti abhisandeti. Tena vuttaṃ 『『dātāraṃ abhivassatī』』ti. Catutthaṃ.

  1. Pabbatūpamasuttavaṇṇanā

Khantisoraccanti 在這裡,khanti是指忍耐的意思,soracca是指達到阿羅漢果的狀態。 dhammāti 是指這兩種法。assameti 是指在居住的地方。vivaneti 是指在森林的地方,意為在無水的森林中建造四個池塘等。duggati 是指在惡劣的地方。saṅkamanānīti 是指用五十到六十隻手清理的乾淨的沙土進行行走。 現在,對於這些在森林營地生活的比丘,講述他們的乞食行為,提到食物和飲料等。那裡,senāsanānīti 是指床和座位等。vippasannenāti 是指已滅盡煩惱的人,雖給出,但不以污穢的心,而是以清凈的心給予。thanayanti 是指大聲吼叫。satakkakūti 是指有一百個頂的,意為多個頂的意思。abhisaṅkhaccāti 是指在思考後,彙集成一堆。 āmodamānoti 是指心中歡喜。pakiretīti 是指在施捨的地方遊走,像是在施捨一樣。puññadhārāti 是指由多次施捨的意圖所形成的功德之流。dātāraṃ abhivassatīti 是指像天空中升起的云,傾瀉而下的雨水滋潤大地,澆灌萬物,這樣的功德之流也滋潤著施捨者的內心,充盈並滋養著施捨者。因此說「滋潤施捨者」。第四章。 山的比喻經解說

  1. Pañcame muddhāvasittānanti khattiyābhisekena muddhani avasittānaṃ katābhisekānaṃ. Kāmagedhapariyuṭṭhitānanti kāmesu gedhena pariyuṭṭhitānaṃ abhibhūtānaṃ. Janapadatthāvariyappattānanti janapade thirabhāvappattānaṃ. Rājakaraṇīyānīti rājakammāni rājūhi kattabbakiccāni. Tesu khvāhanti tesu ahaṃ. Usukkamāpannoti byāpāraṃ āpanno. Esa kira rājā divasassa tikkhattuṃ bhagavato upaṭṭhānaṃ gacchati, antarāgamanāni bahūnipi honti. Tassa nibaddhaṃ gacchato balakāyo mahāpi hoti appopi. Athekadivasaṃ pañcasatā corā cintayiṃsu – 『『ayaṃ rājā avelāya appena balena samaṇassa gotamassa upaṭṭhānaṃ gacchati, antarāmagge naṃ gahetvā rajjaṃ gaṇhissāmā』』ti. Te andhavane nilīyiṃsu. Rājāno ca nāma mahāpuññā honti. Atha tesaṃyeva abbhantarato eko puriso nikkhamitvā rañño ārocesi. Rājā mahantaṃ balakāyaṃ ādāya andhavanaṃ parivāretvā te sabbe gahetvā andhavanato yāva nagaradvārā maggassa ubhosu passesu yathā aññamaññaṃ cakkhunā cakkhuṃ upanibandhitvā olokenti, evaṃ āsannāni sūlāni ropāpetvā sūlesu uttāsesi. Idaṃ sandhāya evamāha.

Atha satthā cintesi – 『『sacāhaṃ vakkhāmi, 『mahārāja, mādise nāma sammāsambuddhe dhuravihāre vasante tayā evarūpaṃ dāruṇaṃ kammaṃ kataṃ, ayuttaṃ te kata』nti, athāyaṃ rājā maṅku hutvā santhambhituṃ na sakkuṇeyya, pariyāyena dhammaṃ kathentasseva me sallakkhessatī』』ti dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Tattha saddhāyikoti saddhātabbo, yassa tvaṃ vacanaṃ saddahasīti attho. Paccayikoti tasseva vevacanaṃ, yassa vacanaṃ pattiyāyasīti attho. Abbhasamanti ākāsasamaṃ. Nippothento āgacchatīti pathavitalato yāva akaniṭṭhabrahmalokā sabbe satte saṇhakaraṇīyaṃ tiṇacuṇṇaṃ viya karonto pisanto āgacchati.

Aññatra dhammacariyāyāti ṭhapetvā dhammacariyaṃ aññaṃ kātabbaṃ natthi, dasakusalakammapathasaṅkhātā dhammacariyāva kattabbā, bhanteti – samacariyādīni tasseva vevacanāni. Ārocemīti ācikkhāmi. Paṭivedayāmīti jānāpemi. Adhivattatīti ajjhottharati. Hatthiyuddhānīti nāḷāgirisadise hemakappane nāge abhiruyha yujjhitabbayuddhāni. Gatīti nipphatti. Visayoti okāso, samatthabhāvo vā. Na hi sakkā tehi jarāmaraṇaṃ paṭibāhituṃ . Mantino mahāmattāti mantasampannā mahosadhavidhurapaṇḍitādisadisā mahāamaccā. Bhūmigatanti mahālohakumbhiyo pūretvā bhūmiyaṃ ṭhapitaṃ. Vehāsaṭṭhanti cammapasibbake pūretvā tulāsaṅghāṭādīsu laggetvā ceva niyyuhādīsu ca pūretvā ṭhapitaṃ. Upalāpetunti aññamaññaṃ bhindituṃ. Yathā dve janā ekena maggena na gacchanti evaṃ kātuṃ.

Nabhaṃ āhaccāti ākāsaṃ pūretvā. Evaṃ jarā ca maccu cāti idha dveyeva pabbatā gahitā, rājovāde pana 『『jarā āgacchati sabbayobbanaṃ vilumpamānā』』ti evaṃ jarā maraṇaṃ byādhi vipattīti cattāropete āgatāva. Tasmāti yasmā hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā, tasmā. Saddhaṃ nivesayeti saddhaṃ niveseyya, patiṭṭhāpeyyāti. Pañcamaṃ.

Tatiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Kosalasaṃyuttavaṇṇanā niṭṭhitā.

  1. Mārasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Tapokammasuttavaṇṇanā

第五章的「被加冕者」是指因王族的加冕而被加冕的人。 「被慾望所包圍」是指被慾望所困擾和壓迫的人。 「被國土所依附」是指在國家中穩固的人。 「王的職責」是指國王應當履行的職責。在這些地方,我在這裡。 「已達到高位」是指已獲得權力。確實,這位國王每天三次前往佛陀處,往返的路程也非常多。因此,他的隨行隊伍雖然龐大,但也很少。某一天,五百名盜賊思考:「這位國王在空閑時,正用微薄的力量前往釋迦牟尼的身邊,我們可以在路上抓住他,奪取王位。」於是他們潛伏在盲目森林中。國王確實擁有巨大的功德。然後有一個人從內部出來,向國王報告。國王帶著龐大的隨行隊伍包圍了盲目森林,抓住他們,直到城門的兩側,像用眼睛互相凝視一樣,觀察著彼此,同時在附近種植了許多箭。正是基於此而說。 此時,老師思考:「如果我說,『大王,像這樣,住在正等覺者的地方,你做了如此殘忍的事情,這是不合理的』,那麼這位國王會因羞愧而無法保持沉默,反而會在談論法時更加小心。」於是他開始講法,問道:「你認為如何?」在這裡,saddhāyikoti 是指應當信任的人,意為你所說的話是值得信任的。paccayikoti 是指與此相關的,意為你所說的話是值得信賴的。abbhasamanti 是指像天空一樣的。nippothento āgacchatīti 是指從地面到達最低的梵天界,所有眾生都像草屑一樣聚集而來。 「除了法的行為」是指除了法的行為之外,沒有其他可做的,十種善業的行為應當被做,bhanteti 是指平等的行為等。ārocemīti 是指我在講述。paṭivedayāmīti 是指我在告知。adhivattatīti 是指我在提升。hatthiyuddhānīti 是指像那種在山上與大象進行的戰鬥。gatīti 是指完成。visayoti 是指場所,能力的狀態。確實無法阻止衰老和死亡。mantino mahāmattāti 是指擁有智慧的高級大臣們,如同精通藥方的智者等。bhūmigatanti 是指用大金罐裝滿泥土後放置於地上。vehāsaṭṭhanti 是指用獸皮裝滿后,放置於天平等的地方。upalāpetunti 是指互相破壞。就像兩個人不能同時走在同一條路上一樣。 「向天空呼喊」是指充滿天空。如此,衰老和死亡在這裡被抓住,國王的命令是「衰老降臨,奪走所有年輕人的生命」,因此衰老和死亡、疾病與災難等四種都被抓住。因此,因無法通過大象戰爭等來征服衰老和死亡,所以。信念應當確立,確立於心。第五章。 第三部分。 這是《薩拉特法解說》的 《相應部經》的註釋 《科薩拉相應部經》的解說已完成。 魔相應部 第一部分 苦行的經文解說

  1. Mārasaṃyuttassa paṭhame uruvelāyaṃ viharatīti paṭividdhasabbaññutaññāṇo uruvelagāmaṃ upanissāya viharati. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃ antosattāhasmiṃyeva. Dukkarakārikāyāti chabbassāni katāya dukkarakārikāya. Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro. Pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho, adhipati, vasavattī, antako, namuci, pamattabandhūtiādīni bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamīti – 『『ayaṃ samaṇo gotamo 『muttosmī』ti maññati, amuttabhāvamassa kathessāmī』』ti cintetvā upasaṅkami.

Tapokammā apakkammāti tapokammato apakkamitvā. Aparaddhoti 『『dūre tvaṃ suddhimaggā』』ti vadati. Amaraṃ tapanti amaratapaṃ amarabhāvatthāya kataṃ lūkhatapaṃ, attakilamathānuyogo. Sabbānatthāvahaṃ hotīti, 『『sabbaṃ tapaṃ mayhaṃ atthāvahaṃ na bhavatī』』ti ñatvā. Phiyārittaṃva dhammanīti araññe thale phiyārittaṃ viya. Idaṃ vuttaṃ hoti – yathā araññe thale nāvaṃ ṭhapetvā bhaṇḍassa pūretvā mahājanā abhirūhitvā phiyārittaṃ gahetvā saṃkaḍḍheyyuṃ ceva uppīleyyuṃ ca, so mahājanassa vāyāmo ekaṅguladvaṅgulamattampi nāvāya gamanaṃ asādhento niratthako bhaveyya na anatthāvaho, evameva ahaṃ 『sabbaṃ amaraṃ tapaṃ anatthāvahaṃ hotī』ti ñatvā vissajjesinti.

Idāni taṃ amaraṃ tapaṃ pahāya yena maggena buddho jāto, taṃ dassento sīlantiādimāha . Tattha sīlanti vacanena sammāvācākammantājīvā gahitā, samādhinā sammāvāyāmasatisamādhayo, paññāya sammādiṭṭhisaṅkappā. Maggaṃ bodhāya bhāvayanti imaṃ aṭṭhaṅgikameva ariyamaggaṃ bodhatthāya bhāvayanto. Ettha ca bodhāyāti maggatthāya. Yathā hi yāgutthāya yāgumeva pacanti, pūvatthāya pūvameva pacanti, na aññaṃ kiñci karonti, evaṃ maggameva maggatthāya bhāveti. Tenāha 『『maggaṃ bodhāya bhāvaya』』nti. Paramaṃ suddhinti arahattaṃ. Nihatoti tvaṃ mayā nihato parājito. Paṭhamaṃ.

  1. Hatthirājavaṇṇasuttavaṇṇanā

  2. Dutiye rattandhakāratimisāyanti rattiṃ andhabhāvakārake mahātame caturaṅge tamasi. Abbhokāse nisinno hotīti gandhakuṭito nikkhamitvā caṅkamanakoṭiyaṃ pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvā padhānaṃ pariggaṇhamāno nisinno hoti.

Nanu ca tathāgatassa abhāvito vā maggo, appahīnā vā kilesā, appaṭividdhaṃ vā akuppaṃ, asacchikato vā nirodho natthi, kasmā evamakāsīti? Anāgate kulaputtānaṃ aṅkusatthaṃ. 『『Anāgate hi kulaputtā mayā gatamaggaṃ āvajjitvā abbhokāsavāsaṃ vasitabbaṃ maññamānā padhānakammaṃ karissantī』』ti sampassamāno satthā evamakāsi. Mahāti mahanto. Ariṭṭhakoti kāḷako. Maṇīti pāsāṇo. Evamassa sīsaṃ hotīti evarūpaṃ tassa kāḷavaṇṇaṃ kūṭāgārappamāṇaṃ mahāpāsāṇasadisaṃ sīsaṃ hoti.

Subhāsubhanti dīghamaddhānaṃ saṃsaranto sundarāsundaraṃ vaṇṇaṃ katvā āgatosīti vadati. Atha vā saṃsaranti saṃsaranto āgacchanto. Dīghamaddhānanti vasavattiṭṭhānato yāva uruvelāya dīghamaggaṃ, pure bodhāya vā chabbassāni dukkarakārikasamayasaṅkhātaṃ dīghakālaṃ. Vaṇṇaṃ katvā subhāsubhanti sundarañca asundarañca nānappakāraṃ vaṇṇaṃ katvā anekavāraṃ mama santikaṃ āgatosīti attho. So kira vaṇṇo nāma natthi, yena vaṇṇena māro vibhiṃsakatthāya bhagavato santikaṃ na āgatapubbo. Tena taṃ bhagavā evamāha. Alaṃ te tenāti alaṃ tuyhaṃ etena māravibhiṃsākāradassanabyāpārena. Dutiyaṃ.

  1. Subhasuttavaṇṇanā

  2. Tatiye susaṃvutāti supihitā. Na te māravasānugāti, māra, te tuyhaṃ vasānugā na honti. Na te mārassa baddhagūti te tuyhaṃ mārassa baddhacarā sissā antevāsikā na honti. Tatiyaṃ.

  3. Paṭhamamārapāsasuttavaṇṇanā

第七章的「在烏魯韋拉居住」是指具備無所不知的智慧而在烏魯韋拉村附近居住。第一次覺悟的意思是已成就的狀態。 「艱難的修行」是指六種艱難的修行。 「魔鬼是邪惡的」是指爲了超越自己的領域而開始對眾生下手的魔。魔將眾生引導向邪惡,自己也被邪惡所引導。其他的名稱如:加害者、統治者、貪婪、終結者、無情者、放縱的親屬等,然而這裡僅提到這兩個名稱。 「走近」是指思考:「這位修行者釋迦牟尼認為自己『已經解脫』,我將告訴他他並未解脫。」於是走近了。 「修行的行為已經退卻」是指從修行的行為中退卻。 「遠離」是指「你在遠處走向清凈之道」。 「不死的修行」是指爲了不死的狀態而進行的修行,屬於自我折磨的修行。 「我確實是所有意義的利益」是指「我所有的修行並沒有為我帶來利益」。 「如同在森林的地面上」是指如同在森林的地面上。 這句話的意思是:就像在森林的地面上,船被放置並裝滿貨物,眾人將其抬起並將其放在水面上,若沒有船的幫助,眾人即使有一指之力也無法在船上前行,便沒有意義,亦無益處。因此,我知道「所有的死亡的修行並沒有為我帶來利益」,於是放棄了。 現在,放下了不死的修行,展示出佛陀所出生的道路,提到戒律等。這裡的戒律是指言語、正業、正命的行為,正定、正精進、正念、正定,智慧則是正見、正思維。道路是爲了覺悟而修行的,這正是八正道的意義。這裡的「爲了覺悟」是指爲了走向道路。就如同烹飪食物時只烹飪米飯,烹飪麵粉時只烹飪麵粉,不做其他的事情,正如修行的道路也是爲了走向道路。因此說「修行的道路是爲了覺悟」。 「最高的清凈」是指阿羅漢果。 「你被我打敗」是指你被我打倒、擊敗。 第一章。 大象王的解說 第二章的「夜晚黑暗的極致」是指在夜晚的黑暗中,最深的四方黑暗。 「坐在天空中」是指從香房中走出,坐在石頭上,頭上放著大袈裟,觀察修行的狀態。 難道不是因為佛陀的缺席,或者是因為煩惱未被消除,或者是因為未曾達成的安寧,或者是因為沒有滅絕的原因,才會如此嗎?對於未來的貴族子弟而言。「未來的貴族子弟,將會在我走過的道路上,思考應當居住在天空之中。」這樣思考的老師便如此說。 「偉大的」是指偉大的。 「阿利特哈」是指黑色的。 「石頭」是指石頭。 「這樣的頭」是指這樣的黑色,像是屋頂一樣的,像大石頭一樣的頭。 「善與惡」是指在長久的輪迴中,產生了美麗與醜陋的色彩。 「或者說」是指在輪迴中,進入了輪迴。 「長久的」是指從世間的住處到烏魯韋拉的漫長之路,過去的覺悟是指六種艱難的修行,經歷了很長時間。 「色彩」是指善與惡的不同種類,反覆來到我這裡。 這個色彩是不存在的,正是因為這個色彩,魔鬼在恐懼中未曾來到佛陀的身邊。因此,佛陀如此說:「夠了,你不必再說了。」第二章。 美的解說 第三章的「非常約束」是指被很好地掩藏。 「魔鬼的隨從」是指,魔鬼,隨從於你的人並不存在。 「魔鬼的束縛者」是指你的魔鬼的束縛者,弟子與隨從並不存在。 第三章。 第一魔的觸碰的解說

  1. Catutthe yoniso manasikārāti upāyamanasikārena. Yoniso sammappadhānāti upāyavīriyena kāraṇavīriyena. Vimuttīti arahattaphalavimutti. Ajjhabhāsīti 『『ayaṃ attanā vīriyaṃ katvā arahattaṃ patvāpi na tussati, idāni aññesampi 『pāpuṇāthā』ti ussāhaṃ karoti, paṭibāhessāmi na』』nti cintetvā abhāsi.

Mārapāsenāti kilesapāsena. Ye dibbā ye ca mānusāti ye dibbā kāmaguṇasaṅkhātā mānusā kāmaguṇasaṅkhātā ca mārapāsā nāma atthi, sabbehi tehi tvaṃ baddhoti vadati. Mārabandhanabaddhoti mārabandhanena baddho, mārabandhane vā baddho. Na me samaṇa mokkhasīti samaṇa tvaṃ mama visayato na muccissasi. Catutthaṃ.

  1. Dutiyamārapāsasuttavaṇṇanā

  2. Pañcame muttāhanti mutto ahaṃ. Purimaṃ suttaṃ antovasse vuttaṃ, idaṃ pana pavāretvā vuṭṭhavassakāle. Cārikanti anupubbagamanacārikaṃ. (Pavāretvā) divase divase yojanaparamaṃ gacchantā carathāti vadati. Mā ekena dveti ekamaggena dve janā mā agamittha. Evañhi gatesu ekasmiṃ dhammaṃ desente, ekena tuṇhībhūtena ṭhātabbaṃ hoti. Tasmā evamāha.

Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ. Tathā majjhapariyosānesu. Ādimajjhapariyosānañca nāmetaṃ sāsanassa ca desanāya ca vasena duvidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhayo vā ādi , vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikāya gāthāya tāva paṭhamapādo ādi, dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapādo ādi, avasānapādo pariyosānaṃ, avasesā majjhaṃ. Ekānusandhikasuttassa nidānaṃ ādi, 『『idamavocā』』ti pariyosānaṃ, sesaṃ majjhaṃ. Anekānusandhikassa majjhe bahūpi anusandhi majjhameva, nidānaṃ ādi, 『『idamavocā』』ti pariyosānaṃ.

Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Pakāsethāti āvikarotha.

Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattaṃ pattuṃ samatthā santīti attho. Assavanatāti assavanatāya. Parihāyantīti alābhaparihāniyā dhammato parihāyanti. Senānigamoti paṭhamakappikānaṃ senāya niviṭṭhokāse patiṭṭhitagāmo, sujātāya vā pitu senānī nāma nigamo. Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmīti. Tenupasaṅkamīti, 『『ayaṃ samaṇo gotamo mahāyuddhaṃ vicārento viya, 『mā ekena dve agamittha, dhammaṃ desethā』ti saṭṭhi jane uyyojeti, imasmiṃ pana ekasmimpi dhammaṃ desente mayhaṃ cittassādaṃ natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi na』』nti cintetvā upasaṅkami. Pañcamaṃ.

  1. Sappasuttavaṇṇanā

第四章的「有意識的思維」是指用智慧的思維。 「正確的努力」是指以智慧與因緣的努力。 「解脫」是指阿羅漢果的解脫。 「我已經說過」是指「這位修行者憑藉自己的努力獲得了阿羅漢果,但仍然不滿足,現在他也鼓勵其他人『要努力達成』,我將阻止這個想法」,於是他說。 「魔的束縛」是指煩惱的束縛。 「那些天人和人類」是指那些被貪慾所困擾的天人和人類,魔的束縛是存在的,因而你被所有的這些束縛住了。 「被魔的束縛」是指被魔的束縛所困住,或被魔的束縛所束縛。 「我無法解脫」是指「修行者,你無法脫離我的控制」。 第四章。 第二魔的觸碰的解說 第五章的「我已解脫」是指「我已經解脫」。 前面的經文提到的是在內部的教導,而這一部分是在講述解脫的時刻。 「行走」是指逐步行走。 (在講述)「每天每天地走向最遠的地方」。 「不要讓兩個人走同一條路」。 這正是因為在講述時,若在一個地方講述法,另一人則應保持沉默。因此,他這樣說。 「開始的美好」是指在開始時的美好、善良、幸福。 同樣在中間和結尾也是如此。 開始、中間和結尾並不是基於教法和講述的雙重。 在那裡,教法的開始是戒律,中間是靜慮與觀照的道路,結尾是果位與涅槃。 戒律與靜慮是開始,觀照的道路是中間,果位與涅槃是結尾。 戒律、靜慮與觀照的開始,路徑是中間,果位與涅槃是結尾。 但在講述中,四句的開頭是開始,第二、第三是中間,第四是結尾。 五句的開頭是開始,結尾是結尾,剩下的是中間。 單一因緣的經文的開始是「這就是我所說的」,結尾是中間,其他是中間。 多重因緣的中間有許多因緣,因緣的開始是「這就是我所說的」。 「爲了有意義」是指講述有意義的內容。 「所有的音節」是指用音節與詞語充實講述。 「完全充實」是指完全充實。 「清凈」是指沒有污垢。 「修行的生活」是指三學的集合,教法的修行。 「請闡明」是指請揭示。 「少量的鬼神」是指在智慧的眼中,少量的煩惱如同被遮蔽的,像是被包裹在四句的結尾處,能夠獲得阿羅漢果的狀態。 「如同牛的叫聲」是指如同牛的叫聲。 「消失」是指因沒有獲得而消失。 「軍隊的村莊」是指在第一批軍隊中,位於村莊的地方,或是以善良的父親為軍隊的村莊。因此我將走近你們,我不會因你們而被驅逐,因而我將以修行者的身份居住,展示三位修行者的奇蹟。 「這位修行者釋迦牟尼,像是在思考偉大的戰爭,『不要讓兩個人走同一條路,講述法』」,於是他思考:「在講述一個法時,我的心中沒有滿足感,那麼在許多講述中又會如何呢?我將阻止這個想法」,於是走近了。 第五章。 蛇的解說

  1. Chaṭṭhe soṇḍikākilañjanti surākārakānaṃ piṭṭhapattharaṇakakilañjaṃ. Kosalikā kaṃsapātīti kosalarañño rathacakkappamāṇā paribhogapāti . Gaḷagaḷāyanteti gajjante. Kammāragaggariyāti kammāruddhanapaṇāḷiyā. Dhamamānāyāti bhastavātena pūriyamānāya. Iti viditvāti – 『『samaṇo gotamo padhānamanuyutto sukhena nisinno, ghaṭṭayissāmi na』』nti vuttappakāraṃ attabhāvaṃ māpetvā niyāmabhūmiyaṃ ito cito ca sañcarantaṃ vijjulatālokena disvā, 『『ko nu kho eso satto』』ti? Āvajjento, 『『māro aya』』nti evaṃ viditvā.

Suññagehānīti suññāgārāni. Seyyāti seyyatthāya. Ṭhassāmi caṅkamissāmi nisīdissāmi nipajjissāmīti etadatthāya yo suññāgārāni sevatīti attho. So muni attasaññatoti so buddhamuni hatthapādakukkuccābhāvena saṃyatattabhāvo. Vossajja careyya tattha soti so tasmiṃ attabhāve ālayaṃ nikantiṃ vossajjitvā pahāya careyya. Patirūpaṃ hi tathāvidhassa tanti tādisassa taṃsaṇṭhitassa buddhamunino taṃ attabhāve nikantiṃ vossajjitvā caraṇaṃ nāma patirūpaṃ yuttaṃ anucchavikaṃ.

Carakāti sīhabyagghādikā sañcaraṇasattā. Bheravāti saviññāṇakaaviññāṇakabheravā. Tattha saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvammikādayo. Tepi hi tasmiṃ kāle yakkhā viya upaṭṭhahanti, rajjuvalliyādīni sabbāni sappā viya upaṭṭhahanti. Tatthāti tesu bheravesu suññāgāragato buddhamuni lomacalanamattakampi na karoti.

Idāni aṭṭhānaparikappaṃ dassento nabhaṃ phaleyyātiādimāha. Tattha phaleyyāti kākapadaṃ viya hīrahīraso phaleyya. Caleyyāti pokkharapatte vātāhato udakabindu viya caleyya. Sallampi ce urasi pakappayeyyunti tikhiṇasattisallaṃ cepi urasmiṃ cāreyeyyuṃ. Upadhīsūti khandhūpadhīsu. Tāṇaṃ na karontīti tikhiṇe salle urasmiṃ cāriyamāne bhayena gumbantarakandarādīni pavisantā tāṇaṃ karonti nāma. Buddhā pana samucchinnasabbabhayā evarūpaṃ tāṇaṃ nāma na karonti. Chaṭṭhaṃ.

  1. Supatisuttavaṇṇanā

  2. Sattame pāde pakkhāletvāti utugāhāpanatthaṃ dhovitvā. Buddhānaṃ pana sarīre rajojallaṃ na upalimpati, udakampi pokkharapatte pakkhittaṃ viya vivaṭṭitvā gacchati. Apica kho dhotapādake gehe pāde dhovitvā pavisanaṃ pabbajitānaṃ vattaṃ. Tattha buddhānaṃ vattabhedo nāma natthi, vattasīse pana ṭhatvā dhovanti. Sace hi tathāgato neva nhāyeyya, na pāde dhoveyya, 『『nāyaṃ manusso』』ti vadeyyuṃ. Tasmā manussakiriyaṃ amuñcanto dhovati. Sato sampajānoti soppapariggāhakena satisampajaññena samannāgato. Upasaṅkamīti samaṇo gotamo sabbarattiṃ abbhokāse caṅkamitvā gandhakuṭiṃ pavisitvā niddāyati, ativiya sukhasayito bhavissati, ghaṭṭayissāmi nanti cintetvā upasaṅkami.

Kiṃ soppasīti kiṃ supasi, kiṃ soppaṃ nāmidaṃ tavāti vadati. Kiṃ nu soppasīti kasmā nu supasi? Dubbhago viyāti mato viya, visaññī viya ca. Suññamagāranti suññaṃ me gharaṃ laddhanti soppasīti vadati. Sūriye uggateti sūriyamhi uṭṭhite. Idāni hi aññe bhikkhū sammajjanti , pānīyaṃ upaṭṭhapenti, bhikkhācāragamanasajjā bhavanti, tvaṃ kasmā soppasiyeva.

Jālinīti tayo bhave ajjhottharitvā ṭhitena 『『ajjhattikassupādāya aṭṭhārasataṇhāvicaritānī』』tiādinā (vibha. 842) tena tena attano koṭṭhāsabhūtena jālena jālinī. Visattikāti rūpādīsu tattha tattha visattatāya visamūlatāya visaparibhogatāya ca visattikā. Kuhiñci netaveti katthaci netuṃ. Sabbūpadhi parikkhayāti sabbesaṃ khandhakilesābhisaṅkhārakāmaguṇabhedānaṃ upadhīnaṃ parikkhayā. Kiṃ tavettha, mārāti, māra, tuyhaṃ kiṃ ettha? Kasmā tvaṃ uṇhayāguyaṃ nilīyituṃ asakkontī khuddakamakkhikā viya antanteneva ujjhāyanto āhiṇḍasīti. Sattamaṃ.

  1. Nandatisuttavaṇṇanā

  2. Aṭṭhamaṃ devatāsaṃyutte vuttatthameva. Aṭṭhamaṃ.

  3. Paṭhamaāyusuttavaṇṇanā

第六章的「在空中游蕩」是指那些在酒神的背後遊蕩的惡靈。 「科薩利卡的牛」是指科薩拉國王的戰車輪的大小。 「轟鳴聲」是指咆哮聲。 「工匠的咆哮」是指工匠的工作聲音。 「被風吹動」是指被風所充滿。 這樣知道后,「修行者釋迦牟尼專注修行,安坐不動,我將不會打擾他」,於是觀察到他在這片光明中時而走動,便想:「這究竟是什麼生物?」 細看之後,發現:「這是魔。」 「空寂的住所」是指空無一物的房屋。 「更好」是指為更好的目的。 「我會停留、行走、坐下、臥下」是指爲了這個目的而選擇空無一物的房屋。 這位修行者如同自覺的修行者,因而被稱為佛陀。 「他可以放下而行」是指他在這個狀態中放下了身心,得以自由地行走。 對於這樣的修行者,放下身心後行走是合適的、合理的。 「行走」是指獅子、老虎等動物的行走。 「咆哮」是指有意識與無意識的咆哮。 在這裡,有意識的動物如獅子、老虎等,無意識的動物如夜間的蛇等。 這些在那個時候如同夜叉般存在,所有的毒蛇等也如同存在。 在這些咆哮聲中,空寂的佛陀甚至連一根汗毛也不動。 現在他展示了安靜的狀態,提到「在空中游蕩」。 在這裡,「遊蕩」是指像烏鴉一樣的聲音。 「搖晃」是指被風吹動的水滴。 「即使是箭也會射中胸膛」是指即使是銳利的箭也會射入胸膛。 「在五蘊中」是指在五蘊的束縛中。 「不做保護」是指在銳利的箭射入胸膛時,因恐懼而進入山洞等地方,不做保護。 然而,佛陀則因徹底消除一切恐懼而不做這樣的保護。 第六章。 供養的解說 第七章的「舉起腳」是指爲了洗腳而提起。 然而佛陀的身體上不會沾染塵埃,水也如同在水池中被清洗一樣流走。 此外,洗凈的腳在出家人的住所中也會被洗凈。 在這裡,佛陀的行為沒有差別,而是在洗腳後站立。 如果如來不洗澡,或不洗腳,便會說:「這不是人。」 因此,他在不放棄人的行為的情況下洗腳。 「有覺知、明瞭」是指以清醒的覺知與明瞭的心境。 「走近」是指修行者釋迦牟尼整夜在空中走動,進入香房,進入沉睡,便會非常舒適,想著:「我將不會打擾他」,於是走近。 「什麼是睡眠?」是指「什麼是美好的睡眠?什麼是睡眠?」 「為什麼你在睡覺?」是指「為何你在睡覺?」 「如同被打死」是指如同失去意識。 「空寂的房屋」是指「我的房屋是空的,我在睡覺。」 太陽升起了。 現在其他的比丘正在洗澡,準備水,準備出門乞食,而你為何還在睡覺? 「網」是指在三個世間中,因緣而生的十八種渴望。 「因緣」是指在內心的渴望中,因緣而生的十八種渴望。 「不去任何地方」是指無論在哪裡都無法去。 「一切的束縛」是指所有的五蘊、煩惱、業、慾望等的束縛。 「你為何在這裡,魔?」是指「魔,你為何在這裡?」 「為何你無法逃脫?」是指「為何你無法逃脫?」 「如同小蟲一樣」是指如同小蟲般無處可逃。 第七章。 快樂的解說 第八章的「與天神相關的」是指與天神相關的內容。 第八章。 第一個壽命的解說

  1. Navame appaṃ vā bhiyyoti bhiyyo jīvanto aparaṃ vassasataṃ jīvituṃ na sakkoti, paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Ajjhabhāsīti samaṇo gotamo 『『manussānaṃ appamāyū』』ti katheti, dīghabhāvamassa kathessāmīti paccanīkasātatāya abhibhavitvā abhāsi.

Nanaṃ hīḷeti taṃ āyuṃ 『『appakamida』』nti na hīḷeyya. Khīramatto vāti yathā daharo kumāro uttānaseyyako khīraṃ pivitvā dukūlacumbaṭake nipanno asaññī viya niddāyati, kassaci āyuṃ appaṃ vā dīghaṃ vāti na cinteti, evaṃ sappuriso. Careyyādittasīso vāti āyuṃ parittanti ñatvā pajjalitasīso viya careyya. Navamaṃ.

  1. Dutiyaāyusuttavaṇṇanā

  2. Dasame nemīva rathakubbaranti yathā divasaṃ gacchantassa rathassa cakkanemi kubbaraṃ anupariyāyati na vijahati, evaṃ āyu anupariyāyatīti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Pāsāṇasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame nisinnoti pubbe vuttanayeneva padhānaṃ pariggaṇhanto nisinno. Māropissa sukhanisinnabhāvaṃ ñatvā ghaṭṭayissāmīti upasaṅkamanto. Padālesīti pabbatapiṭṭhe ṭhatvā pavijjhi. Pāsāṇā nirantarā aññamaññaṃ abhihanantā patanti. Kevalanti sakalaṃ. Sabbanti tasseva vevacanaṃ. Paṭhamaṃ.

  4. Kinnusīhasuttavaṇṇanā

  5. Dutiye vicakkhukammāyāti parisāya paññācakkhuṃ vināsetukamyatāya. Buddhānaṃ panesa paññācakkhuṃ vināsetuṃ na sakkoti, parisāya bheravārammaṇaṃ sāvento vā dassento vā sakkoti. Vijitāvī nu maññasīti kiṃ nu tvaṃ 『『vijitavijayo aha』』nti maññasi? Mā evaṃ maññi, natthi te jayo. Parisāsūti, aṭṭhasu parisāsu. Balappattāti dasabalappattā. Dutiyaṃ.

  6. Sakalikasuttavaṇṇanā

  7. Tatiye mandiyā nūti mandabhāvena momūhabhāvena. Udāhu kāveyyamattoti udāhu yathā kavi kabbaṃ cintento tena kabbakaraṇena matto sayati, evaṃ sayasi. Sampacurāti bahavo. Kimidaṃ soppase vāti kasmā idaṃ soppaṃ soppasiyeva? Atthaṃ sameccāti atthaṃ samāgantvā pāpuṇitvā. Mayhaṃ hi asaṅgaho nāma saṅgahavipanno vā attho natthi. Sallanti tikhiṇaṃ sattisallaṃ. Jaggaṃ na saṅketi yathā ekacco sīhapathādīsu jagganto saṅkati, tathā ahaṃ jaggantopi na saṅkāmi. Napi bhemi sottunti yathā ekacco sīhapathādīsuyeva supituṃ bhāyati, evaṃ ahaṃ supitumpi na bhāyāmi. Nānutapanti māmanti yathā ācariyassa vā antevāsikassa vā aphāsuke jāte uddesaparipucchāya ṭhitattā antevāsiṃ rattindivā atikkamantā anutapanti, evaṃ maṃ nānutapanti. Na hi mayhaṃ kiñci apariniṭṭhitakammaṃ nāma atthi. Tenevāha hāniṃ na passāmi kuhiñci loketi. Tatiyaṃ.

  8. Patirūpasuttavaṇṇanā

  9. Catutthe anurodhavirodhesūti rāgapaṭighesu. Mā sajjittho tadācaranti evaṃ dhammakathaṃ ācaranto mā laggi. Dhammakathaṃ kathentassa hi ekacce sādhukāraṃ dadanti, tesu rāgo uppajjati. Ekacce asakkaccaṃ suṇanti, tesu paṭigho uppajjati. Iti dhammakathiko anurodhavirodhesu sajjati nāma. Tvaṃ evaṃ mā sajjitthoti vadati. Yadaññamanusāsatīti yaṃ aññaṃ anusāsati, taṃ. Sambuddho hitānukampī hitena anupakampati. Yasmā ca hitānukampī , tasmā anurodhavirodhehi vippamutto tathāgatoti. Catutthaṃ.

  10. Mānasasuttavaṇṇanā

  11. Pañcame ākāse carantepi bandhatīti antalikkhacaro. Pāsoti rāgapāso. Mānasoti manasampayutto. Pañcamaṃ.

  12. Pattasuttavaṇṇanā

第九章的「少或多」是指活著的時間不夠長,無法再活一百年,或活五十年、六十年。 「我已經說過」是指修行者釋迦牟尼說:「人類的生命是短暫的」,爲了長久的生命而說。 「不可輕視」是指不應輕視那生命的短暫。 「如同小牛」是指如同幼小的孩子,像是喝了牛奶,躺在柔軟的床上,似乎沒有意識,完全不考慮生命的短暫或長久。 「如同火焰」是指知道生命短暫的人,像是燃燒的火焰般行走。 第九章。 第二個壽命的解說 第十章的「如同車輪的輪輻」是指車輪的輪輻在白天行駛時不離開,生命也同樣不離開。 第十章。 第一卷結束。 第二卷 石頭的解說 第二卷第一章的「坐著」是指之前所說的,專注于修行而坐著。 「魔知道他安坐的狀態,想著我將要打擾他」於是走近。 「在山頂」是指站在山的頂部。 石頭相互撞擊,接連不斷地落下。 「完全」是指全部。 「所有」是指它的確切意義。 第一章。 何處獅子的解說 第二章的「有智慧的行為」是指想要摧毀群眾的智慧。 然而,佛陀無法摧毀群眾的智慧,能夠展示或引導群眾的恐懼。 「你認為自己勝利了嗎?」是指「你認為我『已經勝利了』嗎?」 「不要這樣想,勝利並不存在於你身上。」 「在群眾中」是指在八個群眾中。 「有十種力量」是指有十種力量。 第二章。 全部的解說 第三章的「緩慢」是指緩慢的狀態。 「或如同醉酒」是指如同詩人沉思時醉酒的狀態。 「眾多」是指許多。 「這是什麼睡眠?」是指「為何你在睡眠?」 「我沒有任何束縛」是指我沒有任何束縛。 「利刃」是指銳利的箭。 「我不會害怕」是指如同在獅子的道路上,雖然我在行走,但我不會感到害怕。 「我不會後悔」是指如同在老師或弟子面前,因被問及而站立,便不會後悔。 「我沒有未完成的事情」是指我沒有任何未完成的事情。 「因此我說,我看不到任何損失」是指在任何地方我都看不到任何損失。 第三章。 適合的解說 第四章的「在順應與對立中」是指在貪慾與反對之間。 「不要被打擾」是指在講述法時不要被打擾。 因為在講述法時,有些人會給予讚美,而在這些人中,貪慾會生起。 有些人則難以聽到,因此反對會生起。 因此,講述法的人在順應與對立之間不會被打擾。 「你不要被打擾」是指「你不要這樣被打擾」。 「當他教導他人時」是指他教導他人。 「覺悟者是慈悲的」是指覺悟者因慈悲而不被打擾。 「因為他是慈悲的,所以他在順應與對立中是解脫的」是指如來。 第四章。 心靈的解說 第五章的「在空中行走」是指在空中行走的存在。 「束縛」是指貪慾的束縛。 「心靈」是指與心靈相連的。 第五章。

  1. Chaṭṭhe pañcannaṃ upādānakkhandhānaṃ upādāyāti pañca upādānakkhandhe ādiyitvā, sabhāvasāmaññalakkhaṇavasena nānappakārato vibhajitvā dassento. Sandassetīti khandhānaṃ sabhāvalakkhaṇādīni dasseti. Samādapetīti gaṇhāpeti. Samuttejetīti samādānamhi ussāhaṃ janeti. Sampahaṃsetīti paṭividdhaguṇena vodāpeti jotāpeti. Aṭṭhiṃ katvāti atthikaṃ katvā, 『『ayaṃ no adhigantabbo attho』』ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasi katvāti citte ṭhapetvā. Sabbacetaso samannāharitvāti sabbena tena kammakārakacittena samannāharitvā. Ohitasotāti ṭhapitāsotā. Abbhokāse nikkhittāti otāpanatthāya ṭhapitā.

Rūpaṃ vedayitaṃ saññānti, ete rūpādayo tayo khandhā. Yañca saṅkhatanti iminā saṅkhārakkhandho gahito. Evaṃ tattha virajjatīti 『『eso ahaṃ na homi, etaṃ mayhaṃ na hotī』』ti passanto evaṃ tesu khandhesu virajjati. Khemattanti khemībhūtaṃ attabhāvaṃ. Iminā phalakkhaṇaṃ dasseti. Anvesanti bhavayonigatiṭhitisattāvāsasaṅkhātesu sabbaṭṭhānesu pariyesamānā. Nājjhagāti na passīti. Chaṭṭhaṃ.

  1. Chaphassāyatanasuttavaṇṇanā

  2. Sattame phassāyatanānanti sañjātisamosaraṇaṭṭhena chadvārikassa phassassa āyatanānaṃ. Bhayabheravaṃ saddanti meghadundubhiasanipātasaddasadisaṃ bhayajanakaṃ saddaṃ. Pathavī maññe undrīyatīti ayaṃ mahāpathavī paṭapaṭasaddaṃ kurumānā viya ahosi. Ettha loko vimucchitoti etesu chasu ārammaṇesu loko adhimucchito. Māradheyyanti mārassa ṭhānabhūtaṃ tebhūmakavaṭṭaṃ. Sattamaṃ.

  3. Piṇḍasuttavaṇṇanā

  4. Aṭṭhame pāhunakāni bhavantīti tathārūpe nakkhatte tattha tattha pesetabbāni pāhunakāni bhavanti, āgantukapaṇṇākāradānāni vā. Sayaṃcaraṇadivase samavayajātigottā kumārakā tato tato sannipatanti. Kumārikāyopi attano attano vibhavānurūpena alaṅkatā tahaṃ tahaṃ vicaranti. Tatra kumārikāyopi yathārucikānaṃ kumārakānaṃ paṇṇākāraṃ pesenti, kumārakāpi kumārikānaṃ aññasmiṃ asati antamaso mālāguḷenapi parikkhipanti. Anvāviṭṭhāti anu āviṭṭhā. Taṃdivasaṃ kira pañcasatā kumārikāyo uyyānakīḷaṃ gacchantiyo paṭipathe satthāraṃ disvā chaṇapūvaṃ dadeyyuṃ. Satthā tāsaṃ dānānumodanatthaṃ pakiṇṇakadhammadesanaṃ deseyya, desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhaheyyuṃ. Māro tāsaṃ sampattiyā antarāyaṃ karissāmīti anvāvisi. Pāḷiyaṃ pana mā samaṇo gotamo piṇḍamalatthāti ettakaṃyeva vuttanti.

Kiṃ pana satthā mārāvaṭṭanaṃ ajānitvā paviṭṭhoti? Āma ajānitvā. Kasmā? Anāvajjanatāya. Buddhānañhi – 『『asukaṭṭhāne bhattaṃ labhissāma, na labhissāmā』』ti āvajjanaṃ na ananucchavikaṃ. Paviṭṭho pana manussānaṃ upacārabhedaṃ disvā, 『『kiṃ ida』』nti? Āvajjento ñatvā, 『『āmisatthaṃ mārāvaṭṭanaṃ bhindituṃ ananucchavika』』nti abhinditvāva nikkhanto.

Upasaṅkamīti amittavijayena viya tuṭṭho sakalagāme kaṭacchumattampi bhattaṃ alabhitvā gāmato nikkhamantaṃ bhagavantaṃ gāmiyamanussavesena upasaṅkami. Tathāhaṃ karissāmīti idaṃ so musā bhāsati. Evaṃ kirassa ahosi – 『『mayā evaṃ vutte puna pavisissati, atha naṃ gāmadārakā 『sakalagāme caritvā kaṭacchubhikkhampi alabhitvā gāmato nikkhamma puna paviṭṭhosī』tiādīni vatvā uppaṇḍessantī』』ti. Bhagavā pana – 『『sacāyaṃ maṃ evaṃ viheṭhessati muddhamasseva sattadhā phalissatī』』ti tasmiṃ anukampāya apavisitvā gāthādvayamāha.

Tattha pasavīti janesi nipphādesi. Āsajjāti āsādetvā ghaṭṭetvā. Na me pāpaṃ vipaccatīti mama pāpaṃ na paccati. Nipphalaṃ etanti kiṃ nu tvaṃ evaṃ maññasi? Mā evaṃ maññi, atthi tayā katassa pāpassa phalanti dīpeti. Kiñcananti maddituṃ samatthaṃ rāgakiñcanādi kilesajātaṃ. Ābhassarā yathāti yathā ābhassarā devā sappītikajjhānena yāpentā pītibhakkhā nāma honti, evaṃ bhavissāmāti. Aṭṭhamaṃ.

  1. Kassakasuttavaṇṇanā

第六章的「以五個依附的聚集」是指通過五個依附的聚集進行識別,按照本性、共性、特徵的不同進行分類。 「顯現」是指顯示聚集的本性等。 「使其具足」是指使其被接受。 「激發」是指在接受中產生的努力。 「使其明亮」是指通過具備的品質使其明亮、照耀。 「成為有意義」是指成為有意義的,思考「這是我們應當理解的意義」。 「在心中」是指在心中安置。 「以全心收集」是指用全心的意念去收集。 「被放下」是指被安置。 「在空中被放下」是指爲了下降而被安置。 「色、受、想」是指這些色等三聚。 「所生」是指以此為所生的行聚。 「如此在那裡放棄」是指「我不是這個,我沒有這個」的觀察,因此在這些聚中放棄。 「安寧」是指安寧的狀態。 由此顯示果的特徵。 「尋求」是指在生死輪迴的存在中,在所有的地方尋求。 「不見」是指不見。 第六章。 六種觸覺的解說 第七章的「感知的觸覺」是指因緣而生的六種觸覺的存在。 「恐懼的聲音」是指如同雷聲般的可怕聲音。 「大地」是指這片大地如同震動的聲音。 「在這裡,世界被解脫」是指在這六個所緣中,世界被束縛。 「魔的領域」是指魔的所在。 第七章。 食物的解說 第八章的「供養的食物」是指在這樣的星宿中,應該送到的供養,或是外來的供養。 「在自我修行的日子裡」是指同類的王子們在各地聚集。 「女王們也以各自的財富裝飾,四處遊走。」 「在這裡,女王們也根據各自的財富送出供養,女王們也在其他地方至少用花環裝飾。」 「被圍繞」是指被環繞。 「在那天,五百個女王們去玩耍,看見老師便贈送花環。」 「老師爲了她們的供養而講述一些隨意的教法,教法的結束使所有的聽眾都獲得了初果。」 「魔爲了她們的成就而妨礙。」 「在經文中,魔並沒有說『修行者釋迦牟尼是爲了食物』。」 「那麼老師是否在不知道魔的輪迴中進入?」 「是的,不知道。」 「為什麼?」 「因為沒有思慮。」 「在佛陀那裡,『在某個地方我將獲得食物,或我將不獲得食物』的思慮並非是無意義的。」 然而,當他看到人們的各種行為時,便想:「這是什麼?」 細看之後,便知道:「爲了物質的利益,打破魔的輪迴並非無意義。」 「走近」是指如同敵人般的勝利,心滿意足地走向全村,連一口食物都未得到,便走出村莊。 「我將這樣做」是指他這樣說。 「這樣他便想:『我說過這話,他會再進入,或許村裡的孩子們會說:『在全村遊走,連一口食物都未得到,便走出村莊后又再進入』。」 然而,佛陀則說:「如果他這樣折磨我,便會如同被打成七分的果實。」 「在那裡,生育」是指生育。 「被吸引」是指被吸引、被撞擊。 「我的惡行不會發生在我身上」是指我的惡行不會影響我。 「這是什麼?」是指「你為何這樣想?」 「不要這樣想,存在於你所做的惡行中。」 「一些小的」是指能夠引發的貪慾等煩惱。 「如同光明的天神」是指如同光明的天神般,因飲食而生的快樂。 「如此我將成為光明的天神。」 第八章。 農夫的解說

  1. Navame nibbānapaṭisaṃyuttāyāti nibbānaṃ apadisitvā pavattāya. Haṭahaṭakesoti purimakese pacchato, pacchimakese purato vāmapassakese dakkhiṇato, dakkhiṇapassakese vāmato pharitvā pharitvā vippakiṇṇakeso. Mama cakkhusamphassaviññāṇāyatananti cakkhuviññāṇena sampayutto cakkhusamphassopi viññāṇāyatanampi mamevāti. Ettha ca cakkhusamphassena viññāṇasampayuttakā dhammā gahitā, viññāṇāyatanena sabbānipi cakkhudvāre uppannāni āvajjanādiviññāṇāni. Sotadvārādīsupi eseva nayo. Manodvāre pana manoti sāvajjanakaṃ bhavaṅgacittaṃ. Dhammāti ārammaṇadhammā. Manosamphassoti sāvajjanena bhavaṅgena sampayuttaphasso. Viññāṇāyatananti javanacittaṃ tadārammaṇampi vaṭṭati.

Taveva pāpima, cakkhūti yaṃ loke timirakācādīhi upaddutaṃ anekarogāyatanaṃ upakkavipakkaṃ antamaso kāṇacakkhupi, sabbaṃ taṃ taveva bhavatu. Rūpādīsupi eseva nayo.

Yaṃ vadantīti yaṃ bhaṇḍakaṃ 『『mama ida』』nti vadanti. Ye vadanti mamanti cāti ye ca puggalā 『『mama』』nti vadanti. Ettha ce te mano atthīti etesu ca ṭhānesu yadi cittaṃ atthi. Na me samaṇa mokkhasīti samaṇa mayhaṃ visayato na muccissasi. Yaṃ vadantīti yaṃ bhaṇḍakaṃ vadanti, na taṃ mayhaṃ. Ye vadantīti yepi puggalā evaṃ vadanti, na te ahaṃ. Na me maggampi dakkhasīti bhavayonigatiādīsu mayhaṃ gatamaggampi na passasi. Navamaṃ.

  1. Rajjasuttavaṇṇanā

  2. Dasame ahanaṃ aghātayanti ahanantena aghātayantena. Ajinaṃ ajāpayanti parassa dhanajāniṃ akarontena akārāpentena. Asocaṃ asocāpayanti asocantena asocāpayantena. Iti bhagavā adhammikarājūnaṃ rajje vijite daṇḍakarapīḷite manusse disvā kāruññavasena evaṃ cintesi. Upasaṅkamīti 『『samaṇo gotamo 『sakkā nu kho rajjaṃ kāretu』nti cintesi, rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, rajjaṃ kārente sakkā otāraṃ labhituṃ, gacchāmi ussāhamassa janessāmī』』ti cintetvā upasaṅkami. Iddhipādāti ijjhanakakoṭṭhāsā . Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhenavatthukatā. Anuṭṭhitāti avijahitā niccānubaddhā. Paricitāti sātaccakiriyāya suparicitā katā issāsassa avirādhitavedhihattho viya. Susamāraddhāti suṭṭhu samāraddhā paripuṇṇabhāvanā. Adhimucceyyāti cinteyya.

Pabbatassāti pabbato bhaveyya. Dvittāvāti tiṭṭhatu eko pabbato, dvikkhattumpi tāva mahanto suvaṇṇapabbato ekassa nālaṃ, na pariyattoti attho. Iti vidvā samañcareti evaṃ jānanto samaṃ careyya. Yatonidānanti dukkhaṃ nāma pañcakāmaguṇanidānaṃ, taṃ yatonidānaṃ hoti, evaṃ yo adakkhi. Kathaṃ nameyyāti so jantu tesu dukkhassa nidānabhūtesu kāmesu kena kāraṇena nameyya. Upadhiṃ viditvāti kāmaguṇaupadhiṃ 『『saṅgo eso, lagganameta』』nti evaṃ viditvā. Tasseva jantu vinayāya sikkheti tasseva upadhissa vinayāya sikkheyya. Dasamaṃ.

Dutiyo vaggo.

  1. Tatiyavaggo

  2. Sambahulasuttavaṇṇanā

第九章的「與涅槃相關」是指在描述涅槃的過程中展開。 「如同被打擾」是指前面被打擾的後面,後面被打擾的前面,左側被打擾的右側,右側被打擾的左側,反覆被打擾的狀態。 「我的眼睛與意識的接觸」是指與眼識相連的眼接觸,意識的接觸也是屬於我。 在這裡,眼接觸與意識相連的法被認定,意識的場所也包括所有從眼門而生的觀察等意識。 「耳門」等等也同樣如此。 「心門」則指的是心識。 「法」是指所緣法。 「心接觸」是指與心識相連的接觸。 「意識的場所」是指瞬間意識,那個所緣也在輪迴中。 「你真是個惡人」是指在世間因黑暗等而受到困擾的眾多病痛的根源,甚至是盲目的眼睛,這一切都歸於你。 「在色等方面」也同樣如此。 「他們所說的」是指那些貪婪者所說的「這是我的」。 「那些說『我的』的人」是指那些人說「這是我的」。 「如果這些地方的心存在」是指在這些地方如果存在心。 「我不是修行者的解脫」是指修行者在我的領域中不會解脫。 「他們所說的」是指那些貪婪者所說的,我並不屬於他們。 「那些人所說的」是指那些人如是說,我並不屬於他們。 「我也看不到我的道路」是指在生死輪迴等中,我的道路也看不見。 第九章。 王國的解說 第十章的「我打擊」是指通過打擊而打擊。 「皮毛」是指通過使他人的財富消失而使其消失。 「不悲傷」是指通過不悲傷而使其不悲傷。 於是佛陀看到不善的國王們在王國中被征服、被懲罰的眾生,因慈悲而如此思考。 「走近」是指「修行者釋迦牟尼想著『是否能治理王國』」,他將想要治理王國,治理王國並非是懈怠之處,治理王國時可以獲得解脫,想著「我將去幫助他人」,於是走近。 「神通的基礎」是指神通的基礎。 「已發展」是指已成長。 「多次」是指反覆多次。 「像車輪一樣」是指像車輪那樣的構造。 「穩定」是指在穩定的基礎上。 「被建立」是指在穩定的基礎上得到建立。 「被保持」是指不離開,永遠保持。 「被培養」是指通過良好的行為得到良好的培養。 「充分準備」是指完全的準備。 「思考」是指思考。 「山」是指山的存在。 「兩次」是指站立在一座山上,甚至兩次也不能足夠,不能被限制。 「因此,智者應當如是修行」是指如此知道的智者應當修行。 「因緣」是指痛苦是由五種慾望的因緣而生的,這就是因緣,因此他沒有看到。 「如何能逃避」是指這個生物如何能逃避這些痛苦的因緣。 「知道障礙」是指知道慾望的障礙,認為「這是依附,必須放下」。 「因此,他應當訓練以放下這些障礙」。 第十章。 第二卷結束。 第三卷 眾多的解說

  1. Tatiyavaggassa paṭhame jaṭaṇḍuvenāti jaṭācumbaṭakena. Ajinakkhipanivatthoti sakhuraṃ ajinacammaṃ ekaṃ nivattho ekaṃ pāruto. Udumbaradaṇḍanti appicchabhāvappakāsanatthaṃ īsakaṃ vaṅkaṃ udumbaradaṇḍaṃ gahetvā. Etadavocāti loke brāhmaṇassa vacanaṃ nāma sussūsanti, brāhmaṇesupi pabbajitassa, pabbajitesupi mahallakassāti mahallakabrāhmaṇassa pabbajitavesaṃ gahetvā padhānabhūmiyaṃ kammaṃ karonte te bhikkhū upasaṅkamitvā hatthaṃ ukkhipitvā etaṃ 『『daharā bhavanto』』tiādivacanaṃ avoca. Okampetvāti hanukena uraṃ paharanto adhonataṃ katvā. Jivhaṃ nillāletvāti kabaramahājivhaṃ nīharitvā uddhamadho ubhayapassesu ca lāletvā. Tivisākhanti tisākhaṃ. Nalāṭikanti bhakuṭiṃ, nalāṭe uṭṭhitaṃ valittayanti attho. Pakkāmīti tumhe jānantānaṃ vacanaṃ akatvā attanova tele paccissathāti vatvā ekaṃ maggaṃ gahetvā gato. Paṭhamaṃ.

  2. Samiddhisuttavaṇṇanā

  3. Dutiye lābhā vata me, suladdhaṃ vata meti evarūpassa satthu ceva dhammassa ca sabrahmacārīnañca laddhattā mayhaṃ lābhā mayhaṃ suladdhanti. So kirāyasmā pacchā mūlakammaṭṭhānaṃ sammasitvā 『『arahattaṃ gahessāmī』』ti pāsādikaṃ tāva kammaṭṭhānaṃ gahetvā buddhadhammasaṅghaguṇe āvajjetvā cittakallataṃ uppādetvā cittaṃ hāsetvā tosetvā nisinno. Tenassa evamahosi. Upasaṅkamīti 『『ayaṃ samiddhi bhikkhu pāsādikaṃ kammaṭṭhānaṃ gahetvā nisinnasadiso, yāva mūlakammaṭṭhānaṃ gahetvā arahattaṃ na gaṇhāti, tāvassa antarāyaṃ karissāmī』』ti upasaṅkami. Gaccha tvanti satthā sakalajambudīpaṃ olokento 『『tasmiṃyeva ṭhāne tassa kammaṭṭhānaṃ sappāyaṃ bhavissatī』』ti addasa, tasmā evamāha. Satipaññā ca me buddhāti mayā sati ca paññā ca ñātā. Karassu rūpānīti bahūnipi vibhiṃsakārahāni rūpāni karassu. Neva maṃ byādhayissasīti maṃ neva vedhayissasi na kampassesi. Dutiyaṃ.

  4. Godhikasuttavaṇṇanā

第三卷第一章的「如同髮辮」是指用髮辮的束縛。 「皮毛的遮蓋」是指厚重的皮毛,單獨遮住一部分,另一部分則暴露。 「無慾的杖」是指爲了顯示少欲的狀態,抓住一根彎曲的無慾杖。 「他說」是指在世間,眾人都在傾聽一個婆羅門的話,尤其是出家人和年長的出家人,年長的婆羅門在出家后,抓住修行的根本,努力修行的比丘們走近,舉手說:「年輕人啊,你們如此。」 「他用手勢表示」是指用手打擊胸口,低下頭。 「舌頭被拉伸」是指將長舌頭拉出,前後左右搖動。 「三叉」是指三根分支。 「頭頂」是指頭頂的突出,頭頂上升的意思。 「離開」是指不顧你們所知道的話,自己卻自我反省,抓住一條道路而去。 第一章。 成就的解說 第二章的「我確實得到了利益,我確實得到了好處」是指由於得到這樣的師父、法和同修的緣故,我的利益和好處。 「他確實在思考根本修行」是指他在思考根本的修行,心中想著「我將獲得阿羅漢果」,因此抓住了令人歡喜的修行,觀察佛、法、僧的特質,提升了內心的純凈,安住於心中。 「因此他就這樣」是指他如此。這時他走近,想著「這個成就的比丘,抓住了歡喜的修行,直到他抓住根本的修行,才會獲得阿羅漢果,我將給他製造障礙」,於是走近。 「去吧」是指老師觀察整個閻浮提,看到「在那個地方,他的修行將會是好的」,因此如此說。 「我有智慧和覺知」是指我有覺知和智慧。 「讓你們去做許多的色法」是指你們要做許多的色法。 「不會讓我受苦」是指你不會讓我受苦,也不會讓我動搖。 第二章。 牧羊人的解說

  1. Tatiye isigilipasseti isigilissa nāma pabbatassa passe. Kāḷasilāyanti kāḷavaṇṇāya silāyaṃ. Sāmayikaṃ cetovimuttinti appitappitakkhaṇe paccanīkadhammehi vimuccati, ārammaṇe ca adhimuccatīti lokiyasamāpatti sāmayikā cetovimutti nāma. Phusīti paṭilabhi. Parihāyīti kasmā yāva chaṭṭhaṃ parihāyi? Sābādhattā. Therassa kira vātapittasemhavasena anusāyiko ābādho atthi, tena samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti, appitappitāya samāpattiyā parihāyati.

Yaṃnūnāhaṃ satthaṃ āhareyyanti so kira cintesi, yasmā parihīnajjhānassa kālaṅkaroto anibaddhā gati hoti, aparihīnajjhānassa nibaddhā gati hoti, brahmaloke nibbattati, tasmā satthaṃ āharitukāmo ahosi. Upasaṅkamīti – 『『ayaṃ samaṇo satthaṃ āharitukāmo, satthāharaṇañca nāmetaṃ kāye ca jīvite ca anapekkhassa hoti. Yo evaṃ kāye ca jīvite ca anapekkho hoti, so mūlakammaṭṭhānaṃ sammasitvā arahattampi gahetuṃ samattho hoti, mayā pana paṭibāhitopi esa na oramissati, satthārā paṭibāhito oramissatī』』ti therassa atthakāmo viya hutvā yena bhagavā tenupasaṅkami.

Jalāti jalamānā. Pāde vandāmi cakkhumāti pañcahi cakkhūhi cakkhumā tava pāde vandāmi. Jutindharāti ānubhāvadharā. Appattamānasoti appattaarahatto. Sekhoti sīlādīni sikkhamāno sakaraṇīyo. Jane sutāti jane vissutā. Satthaṃ āharitaṃ hotīti thero kira 『『kiṃ mayhaṃ iminā jīvitenā』』ti? Uttāno nipajjitvā satthena galanāḷiṃ chindi, dukkhā vedanā uppajjiṃsu. Thero vedanaṃ vikkhambhetvā taṃyeva vedanaṃ pariggahetvā satiṃ upaṭṭhapetvā mūlakammaṭṭhānaṃ sammasanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Samasīsī nāma tividho hoti iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti.

Tattha yo ṭhānādīsu iriyāpathesu aññataraṃ adhiṭṭhāya – 『『imaṃ akopetvāva arahattaṃ pāpuṇissāmī』』ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca iriyāpathakopanañca ekappahāreneva hoti. Ayaṃ iriyāpathasamasīsī nāma. Yo pana cakkhurogādīsu aññatarasmiṃ sati – 『『ito anuṭṭhitova arahattaṃ pāpuṇissāmī』』ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca rogato vuṭṭhānañca ekappahāreneva hoti. Ayaṃ rogasamasīsī nāma. Keci pana tasmiṃyeva iriyāpathe tasmiñca roge parinibbānavasenettha samasīsitaṃ paññāpenti. Yassa pana āsavakkhayo ca jīvitakkhayo ca ekappahāreneva hoti. Ayaṃ jīvitasamasīsī nāma. Vuttampi cetaṃ – 『『yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca, ayaṃ vuccati puggalo samasīsī』』ti (pu. pa. 16).

Ettha ca pavattisīsaṃ kilesasīsanti dve sīsāni. Tattha pavattisīsaṃ nāma jīvitindriyaṃ, kilesasīsaṃ nāma avijjā. Tesu jīvitindriyaṃ cuticittaṃ khepeti, avijjā maggacittaṃ. Dvinnaṃ cittānaṃ ekato uppādo natthi. Maggānantaraṃ pana phalaṃ, phalānantaraṃ bhavaṅgaṃ, bhavaṅgato vuṭṭhāya paccavekkhaṇaṃ, taṃ paripuṇṇaṃ vā hoti aparipuṇṇaṃ vā. Tikhiṇena asinā sīse chijjantepi hi eko vā dve vā paccavekkhaṇavārā avassaṃ uppajjantiyeva, cittānaṃ pana lahuparivattitāya āsavakkhayo ca jīvitapariyādānañca ekakkhaṇe viya paññāyati.

Samūlaṃ taṇhamabbuyhāti avijjāmūlena samūlakaṃ taṇhaṃ arahattamaggena uppāṭetvā. Parinibbutoti anupādisesanibbānena parinibbuto.

第三卷的「如同目視」是指觀察到名為「髮辮」的山。 「黑石」是指黑色的巖石。 「世俗的心解脫」是指在微小的瞬間中,從對立的法中解脫,依賴於所緣而獲得的世俗的心解脫。 「觸碰」是指獲得。 「為什麼會消失」是指為什麼直到第六個階段會消失? 「由於障礙。」 「長老確實由於風、膽、氣的緣故,存在障礙,因此無法滿足修行的條件,因而在微小的心解脫中消失。」 「我該如何獲得教導」是指他在思考,因為在失去的禪定中,因緣會產生無拘無束的去向,而在未失去的禪定中則會產生固定的去向,生於梵天界,因此他想要獲得教導。 「走近」是指「這位修行者想要獲得教導,獲得教導並非是對身體和生命的無所依賴。 若他對身體和生命無所依賴,他就能思考根本的修行,獲得阿羅漢果,然而我卻被阻止,他將被阻止於教導之下」,於是如同長老的意圖般走近佛陀。 「水」是指水流。 「我以五隻眼睛向你的腳頂禮」是指用五隻眼睛向你頂禮。 「光明的持有者」是指擁有光明的人。 「未達到的心」是指未達到阿羅漢果的人。 「修行者」是指在道德等方面進行修行的人。 「眾人所知」是指眾人皆知。 「教導已被獲得」是指長老在思考「我用這生命做什麼?」時,抬起身子,割斷了教導的脈絡,痛苦的感覺隨之而生。 「長老克服了感覺,掌握了那感覺,保持了覺知,專注于根本的修行,獲得了阿羅漢果,成爲了同一頭腦。」 「同一頭腦」是指有三種,即行住坐臥的同一頭腦、病痛的同一頭腦、生命的同一頭腦。 「在那時,若在某個地方的行住坐臥中,確立其中之一,想著『我將不動搖地獲得阿羅漢果』時,便會建立智慧,而他獲得阿羅漢果與行住坐臥的動搖,便是一種放下。」 這就是行住坐臥的同一頭腦。 「若在眼病等中,確立其中之一,想著『我將不動搖地獲得阿羅漢果』時,便會建立智慧,而他獲得阿羅漢果與病痛的解脫,便是一種放下。」 這就是病痛的同一頭腦。 「有些人則在同一行住坐臥中,因病痛而獲得解脫。」 「若他在煩惱的消除與生命的消失中,便會以一種放下的方式獲得解脫。」 這就是生命的同一頭腦。 「如是說,『若某個眾生有罕見的、極致的煩惱消除與生命消失,這個眾生被稱為同一頭腦』。」(《增支部》16) 在這裡,存在著兩種根源,即生存的根源與煩惱的根源。 在那裡,生存的根源是指生存的感知,煩惱的根源是指無明。 在這兩者中,生存的根源會引起死亡的意識,而無明則會引導出道路的意識。 這兩種意識不會同時產生。 然而,緊接著道路的便是果,果之後是生,生之後是反思,這可以是完全的或不完全的。 即使用鋒利的刀切斷頭部,意識的反思也必然會產生,然而由於意識的微小變動,煩惱的消除與生命的消失便如同在同一時刻顯現。 「徹底地消除渴望」是指通過無明的根源,徹底消除渴望,藉助於阿羅漢果的道路而升起。 「入滅」是指通過無餘的涅槃而入滅。

Vivattakkhandhanti parivattakkhandhaṃ. Semānanti uttānaṃ hutvā sayitaṃ hoti. Thero pana kiñcāpi uttānako sayito, tathāpissa dakkhiṇena passena paricitasayanattā sīsaṃ dakkhiṇatova parivattitvā ṭhitaṃ. Dhūmāyitattanti dhūmāyitabhāvaṃ. Tasmiṃ hi khaṇe dhūmavalāhakā viya timiravalāhakā viya ca uṭṭhahiṃsu. Viññāṇaṃ samanvesatīti paṭisandhicittaṃ pariyesati. Appatiṭṭhitenāti paṭisandhiviññāṇena appatiṭṭhitena, appatiṭṭhitakāraṇāti attho. Beluvapaṇḍuvīṇanti beluvapakkaṃ viya paṇḍuvaṇṇaṃ suvaṇṇamahāvīṇaṃ. Ādāyāti kacche ṭhapetvā. Upasaṅkamīti 『『godhikattherassa nibbattaṭṭhānaṃ na jānāmi, samaṇaṃ gotamaṃ pucchitvā nikkaṅkho bhavissāmī』』ti khuddakadārakavaṇṇī hutvā upasaṅkami. Nādhigacchāmīti na passāmi. Sokaparetassāti sokena phuṭṭhassa. Abhassathāti pādapiṭṭhiyaṃ patitā. Tatiyaṃ.

  1. Sattavassānubandhasuttavaṇṇanā

  2. Catutthe satta vassānīti pure bodhiyā chabbassāni, bodhito pacchā ekaṃ vassaṃ. Otārāpekkhoti 『『sace samaṇassa gotamassa kāyadvārādīsu kiñcideva ananucchavikaṃ passāmi, codessāmi na』』nti evaṃ vivaraṃ apekkhamāno. Alabhamānoti rathareṇumattampi avakkhalitaṃ apassanto. Tenāha –

『『Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato』』ti. (su. ni. 448);

Upasaṅkamīti 『『ajja samaṇaṃ gotamaṃ atigahetvā gamissāmī』』ti upasaṅkami.

Jhāyasīti jhāyanto avajjhāyanto nisinnosīti vadati. Vittaṃ nu jīnoti sataṃ vā sahassaṃ vā jitosi nu. Āguṃ nu gāmasminti, kiṃ nu antogāme pamāṇātikkantaṃ pāpakammaṃ akāsi, yena aññesaṃ mukhaṃ oloketuṃ avisahanto araññe vicarasi? Sakkhinti mittabhāvaṃ.

Palikhāyāti khaṇitvā. Bhavalobhajappanti bhavalobhasaṅkhātaṃ taṇhaṃ. Anāsavo jhāyāmīti nittaṇho hutvā dvīhi jhānehi jhāyāmi. Pamattabandhūti māraṃ ālapati. So hi yekeci loke pamattā, tesaṃ bandhu.

Sace maggaṃ anubuddhanti yadi tayā maggo anubuddho. Apehīti apayāhi. Amaccudheyyanti maccuno anokāsabhūtaṃ nibbānaṃ. Pāragāminoti yepi pāraṃ gatā, tepi pāragāmino. Yepi pāraṃ gacchissanti, yepi pāraṃ gantukāmā, tepi pāragāmino.

Visūkāyikānīti māravisūkāni. Visevitānīti viruddhasevitāni, 『『appamāyu manussānaṃ, accayanti ahorattā』』ti vutte. 『『Dīghamāyu manussānaṃ, nāccayanti ahorattā』』tiādīni paṭilomakāraṇāni. Vipphanditānīti, tamhi tamhi kāle hatthirājavaṇṇasappavaṇṇādidassanāni. Nibbejanīyāti ukkaṇṭhanīyā.

Anupariyagātiādīsu kiñcāpi atītavacanaṃ kataṃ, attho pana vikappavasena veditabbo. Idaṃ vuttaṃ hoti – yathā medavaṇṇaṃ pāsāṇaṃ vāyaso disvā – 『『api nāmettha muduṃ vindeyyāma, api assādo siyā』』ti anuparigaccheyya, atha so tattha assādaṃ alabhitvāva vāyaso etto apakkameyya, tato pāsāṇā apagaccheyya, evaṃ mayampi so kāko viya selaṃ gotamaṃ āsajja assādaṃ vā santhavaṃ vā alabhantā gotamā nibbinditvā apagacchāma. Catutthaṃ.

  1. Māradhītusuttavaṇṇanā

Vivattakkhandhanti 是指轉動的聚合。 Semānanti 是指抬起后而臥。 然而長老雖然抬起而臥,因而右側的熟悉狀態使得頭部向右轉而停住。 Dhūmāyitattanti 是指煙霧的狀態。 在那個時刻,煙霧和黑暗的狀態像雲霧般升起。 Viññāṇaṃ samanvesatīti 是指尋找再生的心。 Appatiṭṭhitenāti 是指以不穩定的再生意識,意為不穩定的因緣。 Beluvapaṇḍuvīṇanti 是指像成熟的青果般的白色金色大果。 Ādāyāti 是指除了肚子以外。 Upasaṅkamīti 是指「我不知道神秘的長老的出生地點,我將詢問釋迦牟尼,併成為無所期待的狀態」,於是以小孩的姿態走近。 Nādhigacchāmīti 是指我看不見。 Sokaparetassāti 是指被悲傷觸動的。 Abhassathāti 是指落在腳底的。 第三章。 七年關聯的解說 第四章的「七年」是指在菩提樹下的六年,菩提后又一年。 Otārāpekkhoti 是指「如果我在釋迦牟尼的身體門等處看到任何不應有的東西,我將指責他」,因此期待著開示。 Alabhamānoti 是指連車輪的影子也未曾見到。 所以說: 「七年我跟隨佛陀,腳步相隨; 我未能獲得解脫,覺悟者的智慧高明。」(《增支部》448) Upasaṅkamīti 是指「今天我將去見釋迦牟尼」,於是走近。 Jhāyasīti 是指坐著冥想,沉思。 「財富是否能讓人活著」,是指你是被百或千所征服。 「在村子裡」是指「在村子裡是否做了什麼惡事,以至於無法面對他人而在森林中游蕩?」 Sakkhinti 是指友誼。 Palikhāyāti 是指挖掘。 Bhavalobhajappanti 是指被稱為「生的渴望」的渴望。 Anāsavo jhāyāmīti 是指在無渴望的狀態下,通過兩個禪定而冥想。 Pamattabandhūti 是指與魔王相關。 因為在世間有些人是放縱的,他們是那些的親屬。 「如果你理解道路」,是指如果你明白了道路。 Apehīti 是指從痛苦中解脫。 Amaccudheyyanti 是指對死亡沒有機會的涅槃。 Pāragāminoti 是指那些已經到達彼岸的人,他們也是到達彼岸的人。 那些將要到達彼岸的人,那些想要到達彼岸的人,他們也是到達彼岸的人。 Visūkāyikānīti 是指魔王的無常。 Visevitānīti 是指被對立所利用,「人們的生命短暫,晝夜交替」。 「人們的生命長久,不會交替」等等都是反面的理由。 Vipphanditānīti 是指在那時,看到大象、馬、蛇等的景象。 Nibbejanīyāti 是指令人厭倦的。 在「隨之而來」等等中,雖然有過去的言辭,但意義應當被理解為假設。 這就是說:就像看到柔軟的巖石,想「我是否能在此找到柔軟的地方,是否能獲得樂趣」,於是他便走近,若他未能獲得樂趣,便會像巖石那樣離開,反之亦然,我也像那隻烏鴉一樣,因未能獲得樂趣或安慰而離開釋迦牟尼。 第四章。 魔王之母的解說

  1. Pañcame abhāsitvāti ettha a-kāro nipātamattaṃ, bhāsitvāti attho. Abhāsayitvātipi pāṭho. Upasaṅkamiṃsūti 『『gopālakadārakaṃ viya daṇḍakena bhūmiṃ lekhaṃ datvā ativiya dummano hutvā nisinno. 『Kinnu kho kāraṇa』nti? Pucchitvā, jānissāmā』』ti upasaṅkamiṃsu.

Socasīti cintesi. Āraññamiva kuñjaranti yathā araññato pesitagaṇikārahatthiniyo āraññakaṃ kuñjaraṃ itthikuttadassanena palobhetvā bandhitvā ānayanti, evaṃ ānayissāma. Māradheyyanti tebhūmakavaṭṭaṃ.

Upasaṅkamiṃsūti – 『『tumhe thokaṃ adhivāsetha, mayaṃ taṃ ānessāmā』』ti pitaraṃ samassāsetvā upasaṅkamiṃsu. Uccāvacāti nānāvidhā. Ekasataṃ ekasatanti ekekaṃ sataṃ sataṃ katvā. Kumārivaṇṇasatanti iminā nayena kumāriattabhāvānaṃ sataṃ.

Atthassapattiṃ hadayassa santinti, dvīhipi padehi arahattameva kathesi. Senanti kilesasenaṃ. Sā hi piyarūpasātarūpā nāma. Ekāhaṃ jhāyanti eko ahaṃ jhāyanto. Sukhamanubodhinti arahattasukhaṃ anubujjhiṃ. Idaṃ vuttaṃ hoti – piyarūpaṃ sātarūpaṃ senaṃ jinitvā ahaṃ eko jhāyanto 『『atthassa pattiṃ hadayassa santi』』nti saṅkhaṃ gataṃ arahattasukhaṃ anubujjhiṃ. Tasmā janena mittasanthavaṃ na karomi, teneva ca me kāraṇena kenaci saddhiṃ sakkhī na sampajjatīti.

Kathaṃvihārībahuloti katamena vihārena bahulaṃ viharanto. Aladdhāti alabhitvā. Yoti nipātamattaṃ. Idaṃ vuttaṃ hoti – katamena jhānena bahulaṃ jhāyantaṃ taṃ puggalaṃ kāmasaññā alabhitvāva paribāhirā hontīti.

Passaddhakāyoti catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo. Suvimuttacittoti arahattaphalavimuttiyā suṭṭhu vimuttacitto. Asaṅkharānoti tayo kammābhisaṅkhāre anabhisaṅkharonto. Anokoti anālayo. Aññāya dhammanti catusaccadhammaṃ jānitvā. Avitakkajhāyīti avitakkena catutthajjhānena jhāyanto. Na kuppatītiādīsu dosena na kuppati, rāgena na sarati, mohena na thīno. Imesu tīsu mūlakilesesu gahitesu diyaḍḍhakilesasahassaṃ gahitameva hoti. Paṭhamapadena vā byāpādanīvaraṇaṃ gahitaṃ, dutiyena kāmacchandanīvaraṇaṃ, tatiyena thinaṃ ādiṃ katvā sesanīvaraṇāni. Iti iminā nīvaraṇappahānena khīṇāsavaṃ dasseti.

Pañcoghatiṇṇoti pañcadvārikaṃ kilesoghaṃ tiṇṇo. Chaṭṭhanti manodvārikampi chaṭṭhaṃ kilesoghaṃ atari. Pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni , chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbāni. Gaṇasaṅghacārīti gaṇe ca saṅghe ca caratīti satthā gaṇasaṅghacārī nāma. Addhā carissantīti aññepi saddhā bahujanā ekaṃsena carissanti. Ayanti ayaṃ satthā. Anokoti anālayo.

Acchejjanessatīti acchinditvā nayissati, maccurājassa hatthato acchinditvā nibbānapāraṃ nayissatīti vuttaṃ hoti. Nayamānānanti nayamānesu.

Selaṃva sirasūhacca, pātāle gādhamesathāti mahantaṃ kūṭāgārappamāṇaṃ silaṃ sīse ṭhapetvā pātāle patiṭṭhagavesanaṃ viya. Khāṇuṃva urasāsajjāti urasi khāṇuṃ paharitvā viya. Apethāti apagacchatha. Imasmiṃ ṭhāne saṅgītikārā 『『idamavocā』』ti desanaṃ niṭṭhapetvā daddallamānāti gāthaṃ āhaṃsu. Tattha daddallamānāti ativiya jalamānā sobhamānā. Āgañchunti āgatā. Panudīti nīhari. Tūlaṃ bhaṭṭhaṃva mālutoti yathā phalato bhaṭṭhaṃ simbalitūlaṃ vā poṭakitūlaṃ vā vāto panudati nīharati, evaṃ panudīti. Pañcamaṃ.

Tatiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Mārasaṃyuttavaṇṇanā niṭṭhitā.

  1. Bhikkhunīsaṃyuttaṃ

  2. Āḷavikāsuttavaṇṇanā

第五章的「說完」是指此處的否定詞僅為語法形式,「說完」的意思。 「說過」也是一種表達。 「走近」是指「像牧童的孩子一樣,因心情極為不快,坐著在地上,用棍子劃著地面。『究竟是什麼原因?』問過後,我將知道。」於是走近。 「我在思考」是指我在思索。 「就像在森林中的大象」是指那些被森林中的妓女引誘而捕獲的大象一樣。 「我們將這樣捕獲。」 「魔王的陰影」是指三種陰影的存在。 「走近」是指「你們稍微忍耐,我將帶你們去。」於是父親被說服後走近。 「高低」是指各種各樣的。 「一百一百」是指每一個一百,一百個一百。 「少年色彩的一百」是指以此方式的少女的狀態的一百。 「心中的成就」是指以兩個詞表達的阿羅漢果。 「軍隊」是指煩惱的軍隊。 「因為它是可愛的美麗的形象。」 「我獨自一人冥想」是指我獨自一人冥想。 「我體驗到了幸福」是指我體驗到了阿羅漢的幸福。 這就是說:在可愛的美麗的形象的軍隊中,我獨自冥想,思考「心中的成就」,因此體驗到了阿羅漢的幸福。 所以我不與人交往,因此也沒有與任何人有過深厚的關係。 「如何修行的多」是指以何種方式多多修行。 「未獲得」是指未能獲得。 「是」是語法形式。 這就是說:以何種禪定而多多冥想的人,因未能獲得慾望的觀念而被外界所包圍。 「身心寧靜」是指通過第四禪而獲得安息,因而身心寧靜。 「心靈解脫」是指因阿羅漢果的解脫而獲得的非常解脫的心。 「不造作」是指不造作三種業的緣起。 「無所依」是指無依無靠。 「通過他法」是指知曉四聖諦的法。 「無思維的冥想」是指在無思維的第四禪中冥想。 「不會動搖」是指在這些根本煩惱中不會動搖,因慾望而不動搖,因無明而不懈怠。 在這三種根本煩惱中,若被掌握,便會如同一千個煩惱被掌握。 第一個詞是指煩惱的障礙被掌握,第二個是指慾望的障礙被掌握,第三個是指懈怠等其他障礙。 因此,通過這種障礙的放下,顯示出已斷盡煩惱的人。 「五道的煩惱」是指通過五個感官的煩惱已經斷盡。 「第六」是指通過意識的感官也斷盡。 「通過掌握五個」是指五個感官的束縛,透過第六個的束縛應當被理解。 「眾人行走」是指在群體和眾人中行走,老師被稱為眾人行走。 「他確實會行走」是指其他信仰眾人也會一起行走。 「這是老師」是指這是老師。 「無所依」是指無依無靠。 「切斷」是指切斷後將引導,意為從死神的手中切斷,引導至涅槃的彼岸。 「被引導」是指被引導的狀態。 「如山般」是指如同大山般的高大,像在地下的房屋一樣,尋找巨大的山石。 「如同重壓在胸口」是指像在胸口重壓著。 「離開」是指離開。 在這個地方,唱誦者說:「我這樣說。」 於是他們唱道:「像水一樣流動,像水一樣流動。」 「他們來了」是指他們到達了。 「帶走」是指帶走。 「如同棉花般的輕柔」是指如同成熟的果實般輕柔,像那果實的棉花一樣,輕輕地帶走。 第五章。 第三卷。 以上是《相應部》註釋中的魔王相應的解說已完成。 比丘尼相應 阿拉維卡解說

  1. Bhikkhunīsaṃyuttassa paṭhame āḷavikāti āḷaviyaṃ jātā āḷavinagaratoyeva ca nikkhamma pabbajitā. Andhavananti kassapasammāsambuddhassa cetiye navakammatthāya dhanaṃ samādapetvā āgacchantassa yasodharassa nāma dhammabhāṇakassa ariyapuggalassa akkhīni uppāṭetvā tattheva akkhibhedappattehi pañcahi corasatehi nivutthattā tato paṭṭhāya 『『andhavana』』nti saṅkhaṃ gataṃ vanaṃ. Taṃ kira sāvatthito dakkhiṇapasse gāvutamatte hoti rājārakkhāya guttaṃ. Tattha pavivekakāmā bhikkhū ca bhikkhuniyo ca gacchanti. Tasmā ayampi kāyavivekatthinī yena taṃ vanaṃ, tenupasaṅkami. Nissaraṇanti nibbānaṃ. Paññāyāti paccavekkhaṇañāṇena. Na tvaṃ jānāsi taṃ padanti tvaṃ etaṃ nibbānapadaṃ vā nibbānagāmimaggapadaṃ vā na jānāsi. Sattisūlūpamāti vinivijjhanatthena sattisūlasadisā. Khandhāsaṃ adhikuṭṭanāti khandhā tesaṃ adhikuṭṭanabhaṇḍikā. Paṭhamaṃ.

  2. Somāsuttavaṇṇanā

  3. Dutiye ṭhānanti arahattaṃ. Durabhisambhavanti duppasahaṃ. Dvaṅgulapaññāyāti parittapaññāya. Yasmā vā dvīhi aṅgulehi kappāsavaṭṭiṃ gahetvā suttaṃ kantanti, tasmā itthī 『『dvaṅgulapaññā』』ti vuccati. Ñāṇamhi vattamānamhīti phalasamāpattiñāṇe pavattamāne. Dhammaṃ vipassatoti catusaccadhammaṃ vipassantassa, pubbabhāge vā vipassanāya ārammaṇabhūtaṃ khandhapañcakameva. Kiñci vā pana aññasmīti aññaṃ vā kiñci 『『ahaṃ asmī』』ti taṇhāmānadiṭṭhivasena yassa siyā. Dutiyaṃ.

  4. Kisāgotamīsuttavaṇṇanā

第五章的比丘尼相應的第一節是指那些出生于阿拉維(現代阿拉維地區)的人,從阿拉維城出發而出家。 「盲人林」是指在迦葉如來(佛陀)的寺廟中,供養新生的財富而前來的耶輸陀羅(雅索達)名為法師的高貴人士,因其眼睛被挖去而被稱為「盲人林」。 這個地方確實在舍衛城的南邊,像牛群一樣受到國王的保護。 在那裡,渴望獨處的比丘和比丘尼們前往。 因此,這位渴望身體獨處的女性走向了那片森林。 「解脫」是指涅槃。 「顯現」是指通過反思的智慧。 「你並不知道那是」是指你不知道這個涅槃的境界或通向涅槃的道路。 「如同七根針」是指爲了刺穿而像七根針一樣。 「聚集的聚合」是指這些聚合的聚集物。 第一章。 Somā經的解說 第二個地方是指阿羅漢果。 「難以理解」是指難以承受。 「兩指的智慧」是指微小的智慧。 「因為用兩根手指抓住草的圈子,女子被稱為『兩指的智慧』。」 「在智慧中運作」是指在果的禪定中運作。 「觀察法」是指觀察四聖諦的法,或是早期的觀察成爲了法的對象的五蘊。 「或是任何其他」是指任何其他的「我存在」,是指因渴望、我執、見解而存在的。 第二章。 基薩戈塔米經的解說

  1. Tatiye kisāgotamīti appamaṃsalohitatāya kisā, gotamīti panassā nāmaṃ. Pubbe kira sāvatthiyaṃ ekasmiṃ kule asītikoṭidhanaṃ sabbaṃ aṅgārāva jātaṃ. Kuṭumbiko aṅgārajātāni anīharitvā – 『『avassaṃ koci puññavā bhavissati, tassa puññena puna pākatikaṃ bhavissatī』』ti suvaṇṇahiraññassa cāṭiyo pūretvā āpaṇe ṭhapetvā samīpe nisīdi. Athekā duggatakulassa dhītā – 『『aḍḍhamāsakaṃ gahetvā dārusākaṃ āharissāmī』』ti vīthiṃ gatā taṃ disvā kuṭumbikaṃ āha – 『『āpaṇe tāva dhanaṃ ettakaṃ, gehe kittakaṃ bhavissatī』』ti. Kiṃ disvā amma evaṃ kathesīti? Imaṃ hiraññasuvaṇṇanti. So 『『puññavatī esā bhavissatī』』ti tassā vasanaṭṭhānaṃ pucchitvā āpaṇe bhaṇḍaṃ paṭisāmetvā tassā mātāpitaro upasaṅkamitvā evamāha – 『『amhākaṃ gehe vayappatto dārako atthi, tassetaṃ dārikaṃ dethā』』ti. Kiṃ sāmi duggatehi saddhiṃ keḷiṃ karosīti? Mittasanthavo nāma duggatehipi saddhiṃ hoti, detha naṃ, kuṭumbasāminī bhavissatīti naṃ gahetvā gharaṃ ānesi. Sā saṃvāsamanvāya puttaṃ vijātā. Putto padasā āhiṇḍanakāle kālamakāsi. Sā duggatakule uppajjitvā mahākulaṃ gantvāpi 『『puttavināsaṃ pattāmhī』』ti uppannabalavasokā puttassa sarīrakiccaṃ vāretvā taṃ matakaḷevaraṃ ādāya nagare vippalapantī carati.

Ekadivasaṃ mahatiyā buddhavīthiyā dasabalassa santikaṃ gantvā – 『『puttassa me arogabhāvatthāya bhesajjaṃ detha bhagavā』』ti āha. Gaccha sāvatthiṃ āhiṇḍitvā yasmiṃ gehe matapubbo natthi, tato siddhatthakaṃ āhara, puttassa te bhesajjaṃ bhavissatīti. Sā nagaraṃ pavisitvā dhuragehato paṭṭhāya bhagavatā vuttanayena gantvā siddhatthakaṃ yācantī ghare ghare, 『『kuto tvaṃ evarūpaṃ gharaṃ passissasī』』ti vuttā katipayāni gehāni āhiṇḍitvā – 『『sabbesampi kirāyaṃ dhammatā, na mayhaṃ puttassevā』』ti sālāyaṃ chavaṃ chaḍḍetvā pabbajjaṃ yāci. Satthā 『『imaṃ pabbājetū』』ti bhikkhuniupassayaṃ pesesi. Sā khuraggeyeva arahattaṃ pāpuṇi. Imaṃ theriṃ sandhāya 『『atha kho kisāgotamī』』ti vuttaṃ.

Ekamāsīti ekā āsi. Rudammukhīti rudamānamukhī viya. Accantaṃ mataputtāmhīti ettha antaṃ atītaṃ accantaṃ, bhāvanapuṃsakametaṃ. Idaṃ vuttaṃ hoti – yathā puttamaraṇaṃ antaṃ atītaṃ hoti, evaṃ mataputtā ahaṃ, idāni mama puna puttamaraṇaṃ nāma natthi. Purisā etadantikāti purisāpi me etadantikāva . Yo me puttamaraṇassa anto, purisānampi me esevanto, abhabbā ahaṃ idāni purisaṃ gavesitunti. Sabbattha vihatā nandīti sabbesu khandhāyatanadhātubhavayonigatiṭhitinivāsesu mama taṇhānandī vihatā. Tamokkhandhoti avijjākkhandho. Padālitoti ñāṇena bhinno. Tatiyaṃ.

  1. Vijayāsuttavaṇṇanā

  2. Catutthe pañcaṅgikenāti ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgasamannāgatena. Niyyātayāmi tuyhevāti sabbe tuyhaṃyeva demi. Nāhaṃ tenatthikāti nāhaṃ tena atthikā. Pūtikāyenāti suvaṇṇavaṇṇopi kāyo niccaṃ uggharitapaggharitaṭṭhena pūtikāyova, tasmā evamāha. Bhindanenāti bhijjanasabhāvena. Pabhaṅgunāti cuṇṇavicuṇṇaṃ āpajjanadhammena. Aṭṭīyāmīti aṭṭā pīḷitā homi. Harāyāmīti lajjāmi. Santā samāpattīti aṭṭhavidhā lokiyasamāpatti ārammaṇasantatāya aṅgasantatāya ca santāti vuttā. Sabbatthāti sabbesu rūpārūpabhavesu, tesaṃ dvinnaṃ bhavānaṃ gahitattā gahite kāmabhave aṭṭhasu ca samāpattīsūti etesu sabbesu ṭhānesu mayhaṃ avijjātamo vihatoti vadati. Catutthaṃ.

  3. Uppalavaṇṇāsuttavaṇṇanā

第三章的基薩戈塔米是指因其微小的紅色而顯得瘦弱,戈塔米是她的名字。 之前在舍衛城的一個家族中,曾有八十億財富,全部如同炭火般燃燒。 家族的主人將這些炭火未曾帶走,便說:「必定會有某個有福之人,因此因他的福報再次顯現。」於是將黃金和白銀的貨物裝滿后,坐在附近。 這時,有一個貧窮家庭的女兒,想著「我將帶著半個月的糧食去取木柴」,看到她便對家族的主人說:「商店裡有這麼多財富,家裡又會有多少呢?」 「你看到什麼,母親,竟如此說?」 「這是黃金和白銀。」 他便問:「這位有福的女子將會是什麼樣?」於是他在商店裡檢查貨物,走近她的父母並說:「我們家有一個長大了的兒子,請把這個女孩給他。」 「你和貧窮者玩什麼遊戲?」 「朋友的關係即使是貧窮者也存在,給她吧,家族的主人會成為她的。」於是他帶著她回家。 她在共同生活中生下了兒子。 兒子在玩耍時去世。 她出生於貧窮的家庭,雖去往富裕的家庭,卻因「我失去了兒子」而感到強烈的悲傷,放棄了兒子的屍體,在城中游蕩。 有一天,她來到偉大的佛道,見到十力佛,便說:「爲了我兒子的健康,請給我藥。」 「去舍衛城,尋找沒有死去的地方,從那裡取出藥,給你兒子。」 她進入城市,從大門開始,按照佛陀所說的方式去尋找藥,走過幾家,便說:「你將看到這樣的家。」 她走過幾家,便說:「所有人都如此,我的兒子卻不是。」於是她在大廳中放棄了,請求出家。 師父說:「讓她出家。」她便在馬蹄下達到了阿羅漢果。 這位長老被稱為「基薩戈塔米」。 「一個月」是指只有一個月。 「哭泣的面孔」是指如同哭泣的面孔。 「極度失去的兒子」是指此處的「極度」是過去的,指的是失去的兒子。 這就是說:如同兒子的死亡是過去的,我失去的兒子,現在我再也沒有兒子了。 「人們也是這樣的」是指人們對我也是如此。 「誰在我兒子的死亡中,亦是人們在我身邊。」 我如今無法尋找人。 「在所有地方都被擊敗」是指在所有的五蘊、感官、元素、存在、流轉中,我的渴望與快樂被擊敗。 「無明的聚合」是指無明的聚合。 「被打破」是指以智慧而被破除。 第三章。 勝利經的解說 第四章的「五根」是指極其廣泛、密集而又輕盈的五根。 「我將給予你們」是指「我將全部給予你們」。 「我不在那方面」是指「我不在那方面」。 「臭身體」是指即使是金色的身體,因常常被抬起而顯得如同臭身體,因此如此說。 「被打破」是指如同破碎的狀態。 「被粉碎」是指如同粉末般的破碎。 「被壓迫」是指被壓迫。 「被羞辱」是指感到羞愧。 「安穩的禪定」是指八種世俗的禪定,因其對象的連續性而被稱為安穩。 「在所有地方」是指在所有的色和無色的存在中,因這兩種存在的把握而被把握的慾望的存在和八種禪定中,因此在這些所有的地方中,我的無明根本被擊敗。 第四章。 蓮華色經的解說

  1. Pañcame supupphitagganti aggato paṭṭhāya suṭṭhu pupphitaṃ sālarukkhaṃ. Na catthi te dutiyā vaṇṇadhātūti tava vaṇṇadhātusadisā dutiyā vaṇṇadhātu natthi, tayā sadisā aññā bhikkhunī natthīti vadati. Idhāgatā tādisikā bhaveyyunti yathā tvaṃ idhāgatā kiñci santhavaṃ vā sinehaṃ vā na labhasi, evamevaṃ tepi tayāva sadisā bhaveyyuṃ. Pakhumantarikāyanti dvinnaṃ akkhīnaṃ majjhe nāsavaṃsepi tiṭṭhantiṃ maṃ na passasi. Vasībhūtamhīti vasībhūtā asmi. Pañcamaṃ.

  2. Cālāsuttavaṇṇanā

  3. Chaṭṭhe ko nu taṃ idamādapayīti ko nu mandabuddhi bālo taṃ evaṃ gāhāpesi? Pariklesanti aññampi nānappakāraṃ upaddavaṃ. Idāni yaṃ māro āha – 『『ko nu taṃ idamādapayī』』ti, taṃ maddantī – 『『na maṃ andhabālo ādapesi, loke pana aggapuggalo satthā dhammaṃ desesī』』ti dassetuṃ, buddhotiādimāha. Tattha sacce nivesayīti paramatthasacce nibbāne nivesesi. Nirodhaṃ appajānantāti nirodhasaccaṃ ajānantā. Chaṭṭhaṃ.

  4. Upacālāsuttavaṇṇanā

  5. Sattame enti māravasaṃ punāti punappunaṃ maraṇamārakilesamāradevaputtamārānaṃ vasaṃ āgacchanti. Padhūpitoti santāpito. Agati yattha mārassāti yattha tuyhaṃ mārassa agati. Tatthāti tasmiṃ nibbāne. Sattamaṃ.

  6. Sīsupacālāsuttavaṇṇanā

  7. Aṭṭhame samaṇī viya dissasīti samaṇisadisā dissasi. Kimiva carasi momūhāti kiṃ kāraṇā momūhā viya carasi? Ito bahiddhāti imamhā sāsanā bahi. Pāsaṃ ḍentīti pāsaṇḍā, sattānaṃ cittesu diṭṭhipāsaṃ khipantīti attho. Sāsanaṃ pana pāse moceti, tasmā pāsaṇḍoti na vuccati, ito bahiddhāyeva pāsaṇḍā honti. Pasīdantīti saṃsīdanti lagganti.

Idāni 『『kaṃ nu uddissa muṇḍāsī』』ti pañhaṃ kathentī atthi sakyakule jātotiādimāha. Tattha sabbābhibhūti sabbāni khandhāyatanadhātubhavayonigatiādīni abhibhavitvā ṭhito. Maraṇamārādayo nudi nīharīti māranudo. Sabbatthamaparājitoti sabbesu rāgādīsu vā mārayuddhe vā ajito. Sabbattha muttoti sabbesu khandhādīsu mutto. Asitoti taṇhādiṭṭhinissayena anissito. Sabbakammakkhayaṃ pattoti sabbakammakkhayasaṅkhātaṃ arahattaṃ patto. Upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne ārammaṇato vimutto. Aṭṭhamaṃ.

  1. Selāsuttavaṇṇanā

  2. Navame kenidaṃ pakatanti kena idaṃ kataṃ. Bimbanti attabhāvaṃ sandhāya vadati. Aghanti dukkhapatiṭṭhānattā attabhāvameva vadati. Hetubhaṅgāti hetunirodhena paccayavekallena. Navamaṃ.

  3. Vajirāsuttavaṇṇanā

  4. Dasame nayidha sattupalabbhatīti imasmiṃ suddhasaṅkhārapuñje paramatthato satto nāma na upalabbhati. Khandhesu santesūti pañcasu khandhesu vijjamānesu tena tenākārena vavatthitesu. Sammutīti sattoti samaññāmattameva hoti. Dukkhanti pañcakkhandhadukkhaṃ. Nāññatra dukkhāti ṭhapetvā dukkhaṃ añño neva sambhoti na nirujjhatīti. Dasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Bhikkhunīsaṃyuttavaṇṇanā niṭṭhitā.

  1. Brahmasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Brahmāyācanasuttavaṇṇanā

第五章的「花開得好」是指從頂端開始盛開得非常好的沙羅樹。 「沒有第二種色彩元素」是指沒有與你的色彩元素相似的第二種色彩元素,因而說沒有與之相似的其他比丘。 「來到這裡的那樣」是指你來到這裡后,任何親密關係或親情都無法獲得,因此她們也應當與你相似。 「在空中飛翔」是指在兩隻眼睛之間的中間,雖在無根處卻不見到我。 「我已被馴服」是指我已被馴服。 第五章。 顫動經的解說 第六章的「誰能把它引導」是指誰能如此愚蠢地引導它? 「困擾」是指其他各種形式的困擾。 現在魔王所說的「誰能把它引導」是指她反駁道:「盲目的人並沒有引導我,但在世間確實有最傑出的人,老師講述法。」 這裡所說的「真實的安住」是指在究竟的真實中安住于涅槃。 「不知滅盡」是指不知滅盡的真實。 第六章。 近顫動經的解說 第七章的「眾生們反覆回到魔的控制」是指眾生們一次又一次地受到死亡、煩惱和魔王的束縛。 「被困擾」是指被焚燒。 「沒有去處的地方」是指你無處可去的魔王。 「在那裡」是指在涅槃中。 第七章。 帶頭顫動經的解說 第八章的「像修行者一樣顯現」是指顯現得像修行者一樣。 「你為何像愚人般遊蕩」是指你為何像愚人般遊蕩? 「遠離此處」是指在這個教法之外。 「被束縛」是指被信仰所束縛,意味著將信仰的束縛拋在眾生的心中。 但教法則解放了束縛,因此不稱為信仰,只有在這個教法之外的才稱為信仰。 「信心」是指信心的狀態。 現在「爲了什麼而剃髮」是指有一個從釋迦族出生的人。 「在所有方面」是指在所有的五蘊、感官、元素、存在等中,已超越了所有的束縛。 「死亡的魔王」是指死亡的魔王。 「在所有方面未被打敗」是指在所有的慾望等中未被打敗。 「在所有方面解脫」是指在所有的五蘊等中已解脫。 「無所依」是指因渴望和見解而無所依。 「已獲得一切業的滅盡」是指已獲得稱為阿羅漢的滅盡。 「在涅槃的境界中解脫」是指在涅槃的境界中解脫。 第八章。 山經的解說 第九章的「這是什麼樣的自然」是指這是什麼樣的自然。 「形象」是指身體的存在。 「痛苦」是指因痛苦而存在的身體。 「因緣破滅」是指因緣的消失。 第九章。 金剛經的解說 第十章的「在這裡沒有存在的眾生」是指在這個純凈的因緣聚集中,究竟的眾生是無法被發現的。 「在五蘊的存在中」是指在五蘊的存在中存在的。 「被稱為眾生」是指僅僅被稱為眾生。 「痛苦」是指五蘊的痛苦。 「除了痛苦之外」是指除了痛苦之外,其他沒有生起或消失。 第十章。 以上是《相應部》註釋中的比丘尼相應的解說已完成。 天神相應 第一節天神乞求經的解說

  1. Brahmasaṃyuttassa paṭhame parivitakko udapādīti sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso vitakko udapādi. Kadā udapādīti? Buddhabhūtassa aṭṭhame sattāhe rājāyatanamūle sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamayapatte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnamattassa.

Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti, tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni vā allīyanti, tasmāpi ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati, evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhaṃ ālayaṃ uyyānabhūmiṃ viya dassento 『『ālayarāmā』』tiādimāha.

Tattha yadidanti nipāto, tassa ṭhānaṃ sandhāya 『『yaṃ ida』』nti, paṭiccasamuppādaṃ sandhāya 『『yo aya』』nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti, vūpasammanti, tasmā sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayampetaṃ buddhānaṃ natthi. Apissūti anubrūhanatthe nipāto. So 『『na kevalaṃ ayaṃ parivitakko udapādi, imāpi gāthā paṭibhaṃsū』』ti dīpeti. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu.

Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānaṃ hi cattāropi maggā sukhapaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha ha-kāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa alaṃ desituṃ pariyattaṃ desituṃ. Ko attho desitenāti vuttaṃ hoti? Rāgadosaparetehīti rāgadosaphuṭṭhehi rāgadosānugatehi vā.

第一個章節的天神相應的「思維涌現」是指所有的佛陀所經歷的、心中涌現的思維。 「何時涌現」是指在佛陀成道的第八天,國王的居所,天帝釋與大象、藥草、食物等供養后,洗凈面孔,被四位護世天王引導而歸,去到石頭製成的托缽中,享用塔布薩和巴利卡的乞食后,再次回到阿耶波蘭尼格羅樹下坐下。 「已獲得」是指已完全領悟。 「法」是指四聖諦的法。 「深奧」是指深邃而難以理解。 「難以看見」是指因其深邃而難以看見,因痛苦而被看見,無法輕鬆地看見。 「難以理解的眾生」是指因痛苦而難以被理解,無法輕鬆地被理解。 「安寧」是指已解脫。 「高貴」是指極其珍貴。 這兩者是指超越世俗。 「無法用思維所測量」是指無法用思維來界定,只有用智慧才能界定。 「精妙」是指深厚的。 「智慧可知」是指對正確道路的修行者所能理解的。 「依賴的眾生」是指眾生依賴於五種感官的享樂,因此被稱為「依賴」。 「八十種渴望的流轉」也被稱為依賴。 這些依賴的眾生們在依賴中快樂,因而稱為「依賴的快樂」。 「在依賴中安住」是指在依賴中安住。 「在依賴中非常愉快」是指在依賴中非常快樂。 就像國王進入裝滿花果的園林而享受時,因各種財富而愉悅,不會厭倦,甚至不想離開,眾生們也因對感官的渴望而愉悅,安住于輪迴中,愉快而不厭倦。 因此,佛陀以雙重的依賴作為比喻,講述「依賴的快樂」。 「那是指」是指「那是指」的地方,意指「因緣所生法」。 「此因緣的因緣所生法」是指在這些因緣中,因緣所生法。 「因緣所生法」是指因緣所生的法。 「因緣法」的定義是指因緣法的定義。 「所有的因緣法」是指所有的涅槃。 因為通過它,所有的因緣法的振動得以平息,安寧,因此稱為「所有因緣法的平息」。 由於通過它,所有的聚合得以解脫,所有的渴望消失,所有的煩惱根源被消除,所有的痛苦被止息,因此稱為「所有聚合的解脫、渴望的消失、涅槃」。 那種渴望因緣而生,因果而生,因此稱為「涅槃」。 「這是我的痛苦」是指那些無知者的教導,意思是「這是我的痛苦,我的煩惱」,即指身體的痛苦和煩惱。 但在心中,兩者皆無。 「也即是」是指以此為依據。 「不僅僅是思維涌現,亦有這些詩句的流露」是指顯現。 「不可思議」是指非常不可思議。 「流露」是指流露的智慧的領域,達到思維的境界。 「因緣」是指痛苦,非痛苦的修行。 佛陀的四條道路確實是快樂的修行。 但在圓滿的時刻,因渴望、愚癡、迷惑而來的人們,因其裝飾而被引導,失去血液的眼睛被挖去,家族的光輝子孫被引導,給予這些人其他的寬容等,因而在所說的道路上被引導。 「震動」是指此處的「哈」字是音節,意為「無」。 「顯現」是指教導,因而在艱難的情況下顯現。 「什麼意義在於教導」是指在教導中說的意義。 「因渴望、愚癡而被觸動」是指因渴望、愚癡而被觸動或跟隨。

Paṭisotagāminti niccādīnaṃ paṭisotaṃ, 『『aniccaṃ dukkhamanattā asubha』』nti evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti , te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokhandhena āvuṭāti avijjārāsinā ajjhotthaṭā.

Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami? Nanu esa mutto mocessāmi, tiṇṇo tāressāmi –

『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka』』nti. (bu. vaṃ.

「迴歸之地」是指永恒等的迴歸,「無常、苦、無我、不凈」即是如此所指的四聖諦法。 「被慾望所染」是指因慾望、世間的執著、見解的執著而染污。 「無法看見」是指因無常、苦、無我、不凈而無法以此本質來觀察,因他們不見,誰能使他們接受這樣的教導呢? 「被無明所覆蓋」是指被無明的根源所遮蔽。 「因小而動」是指因無慾而動,「因想要表達而動」是指此義。 「為何他的心如此動搖」?難道他是解脫的,我將使他解脫,我將使他渡過—— 「我與他無所知,法已證得於此; 獲得了無所不知,我將救度他與天人。」 provided by EasyChat

2.56) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa – 『『ime sattā kañjiyapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī』』ti? Cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.

『『Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho. Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho. Taṃ lokiyamahājanā kathaṃ paṭivijjhissantī』』ti? Dhammagambhīrapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – 『『mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā. Te 『satthā kira dhammaṃ na desetukāmo ahosi. Atha naṃ mahābrahmā yācitvā desāpesi. Santo vata bho dhammo, paṇīto vata bho dhammo』ti maññamānā sussūsissantī』』ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto. Tatra naṃ 『『sahampatibrahmā』』ti paṭisañjānanti. Taṃ sandhāyāha 『『brahmuno sahampatissā』』ti. Nassati vata bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatā padumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretanti vivaraṃ etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.

2.56) – 「通過努力積累佈施,圓滿修行,獲得無上智慧嗎?」這是真的,因此通過反思的體驗,心中如此動搖。 因為他獲得了無上智慧后,眾生的煩惱的束縛、法的深奧在反思中顯現出來,眾生的煩惱的束縛和法的深奧都以各種方式顯現出來。 然後他思考:「這些眾生如同滿載的水桶,像被重物壓迫的樹枝,像被覆蓋的黃土,像塗抹了黑色的手一樣,因煩惱而極其污濁,因慾望而染污,因憤怒而愚癡,他們究竟能否覺悟呢?」思考著,因煩惱的束縛在反思中,心中如是動搖。 「這法如同支撐大地的水,深邃得如同被山脈遮蔽而難以看見,若分成百段的草木之根,難以理解。難道我在努力理解這法時,不曾有過不貪的佈施、未曾有過未保護的戒律、未曾有過未圓滿的佈施嗎?因此我如同無所畏懼的地面,雖被魔王的力量所摧毀,仍不動搖;在初時回憶過去的生死中,亦不動搖;在中時清凈天眼時,亦不動搖;而在後時思考因緣法時,十千個世界也會動搖。如此這般,憑藉敏銳的智慧,艱難地理解了這法。那世俗的眾生又如何能理解呢?」因此在法的深奧反思中,心中如此動搖。 此外,因天神的請求而希望教導,所以心中如此動搖。 佛陀知道:「因我無慾的心而動搖,偉大的天神會請求我講法,而這些眾生則是天神所重視的。他們會想『老師似乎不願意講法』。然後偉大的天神請求他講法。『確實,法是高貴的,法是珍貴的』」這樣的想法。 這是因無慾的心而動搖的原因,非因講法而動搖。 「與天神一起」是指他是釋迦牟尼佛的教法中的一位弟子,初禪中的天神,生為長壽的天神。在那裡,他們稱他為「與天神同在」。 這句話的意思是「與天神同在」。 他似乎發出這樣的聲音,使得十千個天神聚集在一起。 「在何處」是指在這個世界中。 「在前方顯現」是指與十個天神一起顯現。 「少量的天神」是指在智慧的眼中,微小的、微弱的,因慾望、愚癡而生的,因而稱為「少量的天神」。 「如雨般降臨」是指如同雨水般降臨。 「將會有」是指在過去的佛陀中,由於十種善行而成就的,成熟的如同日光的接觸,期待著講法的,因而在四句偈的結束時,能夠進入聖地的,不是一個,也不是兩個,而是成千上萬的眾生將會覺悟法。 「顯現」是指顯現。 「被同樣思考」是指被六位老師所思考。 他們在最初顯現時,如同在整個印度的荊棘中,像在雨中澆灌著,講述了錯誤的見解法。 「未被填滿」是指開口。 「無為的門」是指涅槃的門,成為聖道。 「聽法」是指這些眾生因無慾的清凈,聽聞由正覺者所傳的四聖諦法。 他們請求:「愿您聽法。」

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya , tathā tvampi sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā, tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭiyo na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālāmattakameva paññāyeyya, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

『『Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā』』ti. (dha. pa. 304);

Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ 『『buddhacakkhū』』ti nāmaṃ, sabbaññutaññāṇassa 『『samantacakkhū』』ti, tiṇṇaṃ maggañāṇānaṃ 『『dhammacakkhū』』ti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Ayaṃ panettha pāḷi – 『『saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo, kusīto. Upaṭṭhitassati, muṭṭhassati. Samāhito , asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko. Eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā, iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇa』』nti (paṭi. ma.

「如同山巔的巖石」是指在山頂上穩固的巖石,正如山巔上穩固的巖石一樣。 對於那些穩固的事物,沒有必要進行抬頭、伸展等的動作。 「如是」是指與山的部分相似。 這裡的要義是——正如在山巔上穩固的巖石,明眼人能夠從四面八方看見眾生;同樣,你這位聰慧而美麗的智慧者,具備無上智慧的佛陀,登上法的寶座,觀察那些被生、老、病、死所壓迫的眾生,深思熟慮,審視分析。 這裡的意圖是——正如在山腳下開闢出廣闊的田地,在那裡建造小屋,夜晚點燃火焰,四周將會是黑暗的;而當站在山頂上,明眼人觀察地面時,既看不到田地,也看不到小屋,也看不到在那裡的睡眠者。 而在小屋中,火焰的光亮才會顯現。 如此,登上法的寶座,觀察眾生,諸如那些未曾做善行的眾生,他們即使坐在單獨的地方,面朝南方,亦無法看見佛陀的智慧光芒,夜晚如同被箭射中一般。 而那些做過善行的可敬之人,即使遠離,也會朝著佛陀的智慧光芒而來,如同火焰般向著喜馬拉雅山。 這也曾被說過: 「遠處的善人顯現,猶如喜馬拉雅山; 此地的惡人不顯現,夜晚如同被箭射中。」 「請求」是指乞求。 「佛眼」是指通過超越的智慧和內心的瞭解。 這兩種智慧被稱為「佛眼」,無上智慧被稱為「周遍眼」,三條道路的智慧被稱為「法眼」。 「少量的眼睛」是指在所述的意義中,智慧的眼中,慾望等的微小,稱為少量的眼睛。 「那些較大的眼睛」是指在智慧的眼中,慾望等的巨大,稱為大的眼睛。 「那些敏銳的信心等的根本」是指敏銳的根本。 「那些柔和的根本」是指柔和的根本。 「那些美麗的信心等的根本」是指美麗的根本。 「那些能理解原因的人」是指能輕鬆地理解的,稱為善於理解的人。 「那些能看到來世和因果的害怕者」是指能看見來世和因果的害怕者。 這裡的巴利文是——「有信的人少量的眼睛,無信的人大眼睛。努力的人,懶惰的人。專注的人,散亂的人。智慧者,愚鈍的人,愚鈍的人大眼睛。正如有信的人,敏銳的眼睛……等等……智慧者能看見來世的害怕者,愚鈍的人無法看見來世的害怕者。」 「世間」是指色法的世間、處所的世間、元素的世間、因果的世間、因果的聚集的世間、災難的世間、災難的聚集的世間。 「一世」是指所有眾生的生存。 「兩世」是名稱與形狀。 「三世」是三種感覺。 「四世」是四種食物。 「五世」是五種取捨的聚合。 「六世」是六種內在的處所。 「七世」是七種意識的聚合。 「八世」是八種法的聚合。 「九世」是九種眾生的居所。 「十世」是十種處所。 「十二世」是十二種處所。 「十八世」是十八種元素。 「所有的煩惱都是可棄的,所有的惡行都是可棄的,所有的造作都是可棄的,所有的生死之行都是可棄的。」 因此,在這個世間與彼世中,恐懼的意識始終存在,正如被抬起的刀具。 這些五十種特徵的眼睛能夠知道、看見、理解、領悟。 這是佛陀的超越智慧的明瞭。

1.112).

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānī ti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni pana samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evamevaṃ ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.

Tattha 『『yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo (pu. pa. 148-151). Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento – 『『ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo』』ti addassa. Passanto ca 『『ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū』』ti evaṃ sabbākāratova addasa.

Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – 『『katame sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā』』ti (vibha. 827; paṭi. ma. 1.115). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā, 『『ettakā rāgacaritā ettakā dosa-mohacaritā vitakka-saddhā-buddhicaritā』』ti cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi.

Paccabhāsīti patiabhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho – ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti.

Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Gate ca pana tasmiṃ bhagavā 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti? Āḷārudakānaṃ kālaṅkatabhāvaṃ, pañcavaggiyānañca bahūpakārabhāvaṃ ñatvā tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.

  1. Gāravasuttavaṇṇanā

1.112) – 「蓮花生長於蓮花園中。」其他的也是同樣的道理。 「內心深處的滋養」是指那些在內心深處滋養的東西。 「水面上浮現」是指超越水面而存在的。 在那裡,那些浮現於水面之上的,正如今日盛開的花朵。 而那些在水面下的,將在明日盛開。 那些在水中生長的,第三天將盛開。 然而水中生長的其他如水生蓮花等,並非盛開,而是像被魚和龜所吞食的那樣,稱為未盛開的。 但被提及的則應被闡明。 正如那四種花朵一樣,亦如同聰慧的、明理的人,四種眾生應當被引導。 在這裡,「與他一起的眾生,若在適當的時間獲得法的理解,稱為聰慧的眾生。 若在簡短的言辭中獲得廣泛的理解,稱為明理的眾生。 若通過提問、深入思考、善友的陪伴、接觸、逐步地獲得法的理解,稱為應被引導的眾生。 若一個人聽聞許多、說許多、保持許多、表達許多,卻無法在此生中獲得法的理解,稱為未被引導的眾生。」 (《大品經》148-151)。 在這裡,佛陀觀察到如同蓮花園的十千個世界——「今日盛開的如同聰慧的,明日盛開的如同明理的,第三天盛開的如同應被引導的,像被魚和龜所吞食的花朵一樣未被引導。」 他觀察到「這些是少量的未被引導的,這些是大量的未被引導的,其中也有少量的聰慧的。」 在這裡,三種眾生的存在,正是佛陀的教導。 「未被引導的」是爲了未來的成就。 然後,佛陀在瞭解這四種眾生的意義后,產生了講法的願望,再次為所有這些眾生在三界中,基於可行與不可行的不同,劃分出兩個類別。 「哪些眾生不可行?那些眾生被業的束縛、煩惱的束縛、果報的束縛所包圍,缺乏信心、無慾、愚鈍,不適合進入善法的領域,這些眾生是不可行的。 哪些眾生是可行的?那些眾生不被業的束縛……等等……這些眾生是可行的。」 (《分法經》827;《大品經》1.115)。 在這裡,所有的不可行的眾生被拋棄,僅以智慧來認定可行的眾生,「這些是被慾望驅動的,這些是被憤怒與愚癡驅動的,思維、信心、智慧的行為。」因此,劃分出六個類別。 這樣思考,決心講法。 「他開始說」,是指開始講法。 「未開啟」是指未被打開。 「無為之門」是指聖道。 這確實是涅槃之門,佛陀展示了這一點。 「讓所有人放下信仰」,即放下自己的信仰。 在最後的兩個詞中,這個意思是——「我在自己的修行中,雖然有著良好的修行,卻未曾說出這高貴、卓越的法。」 現在,所有人都應當接受信仰,向他們的意願傾斜。 「消失」是指對佛陀獻上花環等供養,隱身而去,意指回到自己的住所。 然而在他離開時,佛陀思考:「我該向誰講第一個法?」 瞭解阿拉魯達等的時間,以及五比丘的眾多幫助,決定去巴拉那西的依斯帕塔那,開始講法輪。 這是第一次。 尊重經的解說

  1. Dutiye udapādīti ayaṃ vitakko pañcame sattāhe udapādi. Agāravoti aññasmiṃ gāravarahito, kañci garuṭṭhāne aṭṭhapetvāti attho. Appatissoti patissayarahito, kañci jeṭṭhakaṭṭhāne aṭṭhapetvāti attho.

Sadevaketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu gahitesupi māro nāma vasavattī sabbesaṃ upari vasaṃ vatteti, brahmā nāma mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi dvīsu…pe… dasahi aṅgulīhi dasasupi cakkavāḷasahassesu ālokaṃ pharati, so iminā sīlasampannataroti vattuṃ mā labhatūti samārake sabrahmaketi visuṃ vuttaṃ. Tathā samaṇā nāma ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena bahussutā paṇḍitā, te iminā sīlasampannatarāti vattuṃ mā labhantūti sassamaṇabrāhmaṇiyā pajāyāti vuttaṃ. Sadevamanussāyāti idaṃ pana nippadesato dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena vuttāni, pacchimāni dve pajāvasena. Sīlasampannataranti sīlena sampannataraṃ, adhikataranti attho. Sesesupi eseva nayo. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇaṃ hetaṃ.

Pāturahosīti – 『『ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attanā adhikataraṃ apassanto 『mayā paṭividdhaṃ navalokuttaradhammameva sakkatvā garuṃ katvā upanissāya viharissāmī』ti cinteti, kāraṇaṃ bhagavā cinteti, atthaṃ vuḍḍhivisesaṃ cinteti, gacchāmissa ussāhaṃ janessāmī』』ti cintetvā purato pākaṭo ahosi, abhimukhe aṭṭhāsīti attho.

Viharanti cāti ettha yo vadeyya 『『viharantīti vacanato paccuppannepi bahū buddhā』』ti, so 『『bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho』』ti iminā vacanena paṭibāhitabbo.

『『Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo』』ti. (mahāva. 11; ma. ni. 1.285) –

Ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatāti mahantabhāvaṃ patthayamānena. Saraṃ buddhāna-sāsananti buddhānaṃ sāsanaṃ sarantena. Dutiyaṃ.

  1. Brahmadevasuttavaṇṇanā

第二次的出生是指第五天眾生的出生。 「無家者」是指在其他地方沒有重擔,意指不在重擔的地方。 「少量的」是指沒有負擔,意指不在長輩的地方。 「與天神一起」是指與天神同在。 在這裡,若是以天神的身份被抓住,即便是被魔王和大梵天所抓住,魔王仍然在所有眾生之上掌控一切,梵天是偉大的存在,以一根手指照耀十千個世界。 以兩根手指……等等……以十根手指照耀十千個世界,因此不應以此來稱為更具持戒之人,而是應當特別提到與大梵天的關係。 同樣,修行者是指以某個宗派為基礎,廣博的智慧、持戒的智者,婆羅門也是以知識等為基礎,廣博的智慧、持戒的智者,故而不應以此來稱為更具持戒之人,而是應當特別提到與修行者和婆羅門的關係。 「與天人和人類一起」是指爲了顯示這一點,僅僅提及而已。 此外,這裡前面三種詞是以世俗的方式表達,後面兩種是以眾生的方式表達。 「更具持戒者」是指在持戒上更為精進,意指更為優越。 其他的也同樣如此。 在這裡,持戒等四種法被稱為世俗與出世間,解脫的智慧與見解是世俗的。 反思的智慧是此處的原因。 「顯現」是指「這位老師在無間地獄中,直到生死輪迴,因自己的持戒而更為精進,想著『我已獲得了新的出世間法,值得重視,以此為依靠而生活』」,因此佛陀思考原因,思考意義,想著「我該去哪裡,去激勵眾生」,因此顯現出來,面向前方。 「住在」是指「若有人說『住在』的言辭,便是許多佛陀的存在」,因此「佛陀也是,尊敬的,正是如此的完全覺醒者」。 「我沒有老師,找不到與我相似的; 在這與天神共存的世界中,沒有與我相匹敵的。」(《大乘經》11;《中部經》1.285)—— 因此,應當以其他的經文來說明其他佛陀的不存在。 因此,由於所有的佛陀都具備正法的特質,因此。 「渴望偉大的存在」是指渴望偉大的狀態。 「遵循佛陀的教導」是指遵循佛陀的教導。 第二次。 梵天經的解說

  1. Tatiye ekoti ṭhānādīsu iriyāpathesu ekako, ekavihārīti attho. Vūpakaṭṭhoti kāyena vūpakaṭṭho nissaṭo. Appamattoti satiyā avippavāse ṭhito. Ātāpīti vīriyātāpena samannāgato. Pahitattoti pesitatto. Kulaputtāti ācārakulaputtā. Sammadevāti na iṇaṭṭā na bhayaṭṭā na jīvitapakatā hutvā, yathā vā tathā vā pabbajitāpi ye anulomapaṭipadaṃ pūrenti, te sammadeva agārasmā anagāriyaṃ pabbajanti nāma. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti sāmaṃ jānitvā paccakkhaṃ katvā. Upasampajjāti paṭilabhitvā sampādetvā vihāsi. Evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsīti. Etenassa paccavekkhaṇabhūmi dassitā.

Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? Vuccate, na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā tattha vāyāmābhāvato, na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti. Sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā – 『『kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī』』ti jānanto jānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ . Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni puna itthabhāvāya, evaṃ soḷasakiccabhāvāya, kilesakkhayāya vā katamaggabhāvanā natthīti. Atha vā itthattāyāti itthattabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosi.

Sapadānanti sapadānacāraṃ, sampattagharaṃ anukkamma paṭipāṭiyā caranto. Upasaṅkamīti upasaṅkamanto. Mātā panassa puttaṃ disvāva gharā nikkhamma pattaṃ gahetvā antonivesanaṃ pavesetvā paññattāsane nisīdāpesi.

Āhutiṃ niccaṃ paggaṇhātīti niccakāle āhutipiṇḍaṃ paggaṇhāti. Taṃ divasaṃ pana tasmiṃ ghare bhūtabalikammaṃ hoti. Sabbagehaṃ haritupalittaṃ vippakiṇṇalājaṃ vanamālaparikkhittaṃ ussitaddhajapaṭākaṃ tattha tattha puṇṇaghare ṭhapetvā daṇḍadīpikā jāletvā gandhacuṇṇamālādīhi alaṅkataṃ, samantato sañchādiyamānā dhūmakaṭacchu ahosi. Sāpi brāhmaṇī kālasseva vuṭṭhāya soḷasahi gandhodakaghaṭehi nhāyitvā sabbālaṅkārena attabhāvaṃ alaṅkari. Sā tasmiṃ samaye mahākhīṇāsavaṃ nisīdāpetvā, yāguuḷuṅkamattampi adatvā, 『『mahābrahmaṃ bhojessāmī』』ti suvaṇṇapātiyaṃ pāyāsaṃ pūretvā sappimadhusakkharādīhi yojetvā nivesanassa pacchābhāge haritupalittabhāvādīhi alaṅkatā bhūtapīṭhikā atthi. Sā taṃ pātiṃ ādāya, tattha gantvā, catūsu koṇesu majjhe ca ekekaṃ pāyāsapiṇḍaṃ ṭhapetvā, ekaṃ piṇḍaṃ hatthena gahetvā, yāva kapparā sappinā paggharantena pathaviyaṃ jāṇumaṇḍalaṃ patiṭṭhāpetvā 『『bhuñjatu bhavaṃ mahābrahmā, sāyatu bhavaṃ mahābrahmā, tappetu bhavaṃ mahābrahmā』』ti vadamānā brahmānaṃ bhojeti.

第三次是指在不同的地點、活動中獨自一人,意指獨自修行。 「被拋棄」是指身體被拋棄而不再負擔。 「不懈怠」是指在覺知中保持不離開。 「精進」是指具備精進的努力。 「被驅動」是指被推動的狀態。 「貴族之子」是指遵循家規的貴族子弟。 「真正的」是指不被貪慾、恐懼、生命的束縛所困擾,正如那些出家人,雖出家卻依然遵循正道的人,他們稱為真正的出家人。 「修行的最終」是指修行的結果是高尚的果實。 「在現世中」是指在這一生中。 「自己親證」是指親自體悟並證實。 「進入」是指獲得並實現。 這樣修行的人已經消除了生死……等等……已知。 那麼,什麼是消除了的出生,如何證知? 可以說,過去的出生並未消除,因為早已消除;未來的出生因努力的缺乏而不存在;而現在的出生因存在而存在。 然而,由於未開發的道路,若在四種或五種存在中產生出生。 由於道路的開發,未再產生的法則已被消除。 他通過開發道路,觀察到「即使有煩惱的存在,所作的業仍然是微少且不持久的」。 「已完成」是指已完成和圓滿的意思。 「修行」是指修行的道路。 「所作已完成」是指在四種真實的境界中,四條道路的圓滿、放下、證實和開發的緣故,已完成十六種法則。 「再無此生」是指現在再無此生,故而如此,十六種法則的狀態,再無煩惱的消除,亦無其他的道路可開發。 或者說,再無此生,是指此生的狀態,因而現在的存在沒有其他的存在,唯有這五蘊被徹底瞭解,猶如根基被砍斷的樹木。 「任何一個」是指單獨的。 「阿羅漢」是指阿羅漢,佛陀的弟子們是阿羅漢的內涵。 「隨行」是指隨行的方式,按照適當的路徑行走。 「接近」是指靠近。 而他的母親看到兒子后,便從家中走出,拿起盛器,進入內室,坐在指定的座位上。 「常常接受供養」是指在常時接受供養的食物。 然而在那一天,家中有故去的供養。 所有的家中都被綠草覆蓋,鋪滿了鮮花,裝飾著華麗的帷幕,四處散發著香氣,煙霧繚繞,形成了濃厚的氣氛。 那位婆羅門婦女在時辰到來時起身,沐浴於十六種香水中,裝飾得體。 她在此時坐下,未曾給予一點食物,想著「我將供養偉大的梵天」,於是用金碗盛滿米粥,加入蜂蜜、糖等調料,裝飾著房屋的後方,鋪設了綠草等。 她拿起那碗,走到四個角落和中間,逐一放下米粥,手中拿著一碗,直到米粥流淌在地上,邊說「愿偉大的梵天享用,愿偉大的梵天安息,愿偉大的梵天滿足」。

Etadahosīti mahākhīṇāsavassa sīlagandhaṃ chadevaloke ajjhottharitvā brahmalokaṃ upagataṃ ghāyamānassa etaṃ ahosi. Saṃvejeyyanti codeyyaṃ, sammāpaṭipattiyaṃ yojeyyaṃ. 『Ayaṃ hi evarūpaṃ aggadakkhiṇeyyaṃ mahākhīṇāsavaṃ nisīdāpetvā yāguuḷuṅkamattampi adatvā, 『『mahābrahmaṃ bhojessāmī』』ti tulaṃ pahāya hatthena tulayantī viya, bheriṃ pahāya kucchiṃ vādentī viya, aggiṃ pahāya khajjopanakaṃ dhamamānā viya bhūtabaliṃ kurumānā āhiṇḍati. Gacchāmissā micchādassanaṃ bhinditvā apāyamaggato uddharitvā yathā asītikoṭidhanaṃ buddhasāsane vippakiritvā saggamaggaṃ ārohati, tathā karomīti vuttaṃ hoti.

Dūre itoti imamhā ṭhānā dūre brahmaloko. Tato hi kūṭāgāramattā silā pātitā ekena ahorattena aṭṭhacattālīsayojanasahassāni khepayamānā catūhi māsehi pathaviyaṃ patiṭṭhaheyya, sabbaheṭṭhimopi brahmaloko evaṃ dūre. Yassāhutinti yassa brahmuno āhutiṃ paggaṇhāsi, tassa brahmaloko dūreti attho. Brahmapathanti ettha brahmapatho nāma cattāri kusalajjhānāni, vipākajjhānāni pana nesaṃ jīvitapatho nāma, taṃ brahmapathaṃ ajānantī tvaṃ kiṃ jappasi vippalapasi? Brahmāno hi sappītikajjhānena yāpenti, na etaṃ tiṇabījāni pakkhipitvā randhaṃ goyūsaṃ khādanti, mā akāraṇā kilamasīti.

Evaṃ vatvā puna so mahābrahmā añjaliṃ paggayha avakujjo hutvā theraṃ upadisanto eso hi te brāhmaṇi brahmadevotiādimāha. Tattha nirūpadhikoti kilesābhisaṅkhārakāmaguṇopadhīhi virahito. Atidevapattoti devānaṃ atidevabhāvaṃ brahmānaṃ atibrahmabhāvaṃ patto. Anaññaposīti ṭhapetvā imaṃ attabhāvaṃ aññassa attabhāvassa vā puttadārassa vā aposanatāya anaññaposī.

Āhuneyyoti āhunapiṇḍaṃ paṭiggahetuṃ yutto. Vedagūti catumaggasaṅkhātehi vedehi dukkhassantaṃ gato. Bhāvitattoti attānaṃ bhāvetvā vaḍḍhetvā ṭhito. Anūpalittoti taṇhādīhi lepehi ālitto. Ghāsesanaṃ iriyatīti āhārapariyesanaṃ carati.

Na tassa pacchā na puratthamatthīti pacchā vuccati atītaṃ, puratthaṃ vuccati anāgataṃ, atītānāgatesu khandhesu chandarāgavirahitassa pacchā vā puratthaṃ vā natthīti vadati. Santotiādīsu rāgādisantatāya santo. Kodhadhūmavigamā vidhūmo, dukkhābhāvā anīgho, kattaradaṇḍādīni gahetvā vicarantopi vadhakacetanāya abhāvā nikkhittadaṇḍo. Tasathāvaresūti ettha pana puthujjanā tasā nāma, khīṇāsavā thāvarā nāma. Satta pana sekhā tasāti vattuṃ na sakkā, thāvarā na honti, bhajamānā pana thāvarapakkhameva bhajanti. So tyāhutinti so te āhutiṃ.

Visenibhūtoti kilesasenāya viseno jāto. Anejoti nittaṇho. Susīloti khīṇāsavasīlena susīlo. Suvimuttacittoti phalavimuttiyā suṭṭhu vimuttacitto. Oghatiṇṇanti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa vaṇṇaṃ kathento āyatane brāhmaṇiṃ niyojesi. Avasānagāthā pana saṅgītikārehi ṭhapitā. Patiṭṭhapesi dakkhiṇanti catupaccayadakkhiṇaṃ patiṭṭhapesi. Sukhamāyatikanti sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.

  1. Bakabrahmasuttavaṇṇanā

Etadahosīti 這樣就發生了,偉大的解脫者將持戒的芬芳散佈到天界,進入了梵天界。 Saṃvejeyyanti 使人感到震撼,適當地引導。 「因為這個樣子的偉大的解脫者,讓他坐下而不給予一小口米粥,想著『我將供養偉大的梵天』,就像拋棄了鼓聲,像拋棄了肚子,像拋棄了火焰,正在進行供養,正如他在進行供養時,打破了錯誤的見解,擺脫了墮落之路,像是八十億的財富被佛法所清洗,升入天道,故而如此」。 「遠離」指的是從這個地方到達遙遠的梵天界。 從這裡,石頭如同屋頂般被拋下,經過一晝夜,拋棄了三十六萬的遊程,經過四個月在大地上站穩,所有的梵天界也如此遙遠。 「他所供養的」是指他所接受的供養,梵天界遙遠的意思。 「梵天之道」是指這裡的梵天之道,四種善的禪定,而果報的禪定則是他們的生路。 不知這個梵天之道,你在做什麼呢? 梵天們以善心的禪定而存在,而不是將草種子丟入泥土中吃草,莫要無緣而受苦。 說完這些,偉大的梵天再次合掌,憤怒地教導長老:「這確實是你們的婆羅門,梵天!」 在那裡,「無障礙」是指無煩惱、無所執著的狀態。 「超越天界」是指超越眾天的狀態,超越梵天的狀態。 「無其他」是指除去這個身外的其他身,或是兒女的狀態。 「應供養」是指可以接受供養的狀態。 「精通經典」是指以四種正道的經典,達到苦的終止。 「通過修行」是指通過修行而增長。 「不被污染」是指不被慾望等所污染。 「尋求食物」是指尋求食物的行為。 「他既不在過去也不在未來」是指「過去」是指已逝去的, 「未來」是指尚未到來的, 在過去和未來的五蘊中,若無貪慾的存在,則無論是過去還是未來都不存在。 「安寧」是指因貪慾等的存在而安寧。 「憤怒的煙霧消散」,痛苦的狀態消失,雖拿著殺戮的工具而遊蕩,卻無殺戮的意圖,像是被拋棄的武器。 「此處的眾生」是指普通人,解脫者是指超越的。 然而,七個修行者並不能說是解脫者,因他們並未超越,然而他們追隨解脫的方向。 「他接受了供養」是指他接受供養的狀態。 「因煩惱而生」是指因煩惱而生的狀態。 「無慾」是指無慾的狀態。 「善良」是指因解脫而善良。 「心靈的解脫」是指因果的解脫而心靈的完全解脫。 「四種洪流」是指四種洪流的解脫。 「以此為基礎,通過這樣的教導,梵天在長老面前講述了他的光輝。」 最後的歌謠由唱誦者所作。 「他設立了四種供養的基礎。」 「幸福的歸宿」是指幸福的歸宿,長久的幸福,幸福的果報,幸福的意圖。 第三次。 巴卡梵天經的解說

  1. Catutthe pāpakaṃ diṭṭhigatanti lāmikā sassatadiṭṭhi. Idaṃ niccanti idaṃ saha kāyena brahmaṭṭhānaṃ aniccaṃ 『『nicca』』nti vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi na jāyatītiādīsu imasmiṃ ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako vā natthi, taṃ sandhāya vadati. Ito ca panaññanti ito sahakāyā brahmaṭṭhānā uttari aññaṃ nissaraṇaṃ nāma natthīti. Evamassa thāmagatā sassatadiṭṭhi uppannā hoti. Evaṃvādī ca pana so upari tisso jhānabhūmiyo cattāro magge cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Kadā panassa sā diṭṭhi uppannāti? Paṭhamajjhānabhūmiyaṃ nibbattakāle. Dutiyajjhānabhūmiyanti eke.

Tatrāyaṃ anupubbikathā – heṭṭhupapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhupapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassare aṭṭha kappe āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā, paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti . So paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle pana gacchante gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ uppādesi.

Avijjāgatoti avijjāya gato samannāgato aññāṇī andhībhūto. Yatra hi nāmāti yo nāma. Vakkhatīti bhaṇati. 『『Yatrā』』ti nipātayogena pana anāgatavacanaṃ kataṃ.

Evaṃ vutte so brahmā yathā nāma maggacoro dve tayo pahāre adhivāsento sahāye anācikkhitvāpi uttariṃ pahāraṃ pahariyamāno 『『asuko ca asuko ca mayhaṃ sahāyo』』ti ācikkhati, evameva bhagavatā santajjiyamāno satiṃ labhitvā, 『『bhagavā mayhaṃ padānupadaṃ pekkhanto maṃ nippīḷitukāmo』』ti bhīto attano sahāye ācikkhanto dvāsattatītiādimāha. Tassattho – bho gotama, mayaṃ dvāsattati janā puññakammā tena puññakammena idha nibbattā. Vasavattino sayaṃ aññesaṃ vase avattitvā pare attano vase vattema, jātiñca jarañca atītā, ayaṃ no vedehi gatattā 『『vedagū』』ti saṅkhaṃ gatā bhagavā antimā brahmupapatti. Asmābhijappanti janā anekāti anekajanā amhe abhijappanti. 『『Ayaṃ kho bhavaṃ brahmā, mahābrahmā, abhibhū, anabhibhūto, aññadatthudaso, vasavattī, issaro, kattā, nimmātā, seṭṭho, sajitā, vasī, pitā bhūtabhabyāna』』nti evaṃ patthenti pihentīti.

Atha naṃ bhagavā appaṃ hi etantiādimāha. Tattha etanti yaṃ tvaṃ idha tava āyuṃ 『『dīgha』』nti maññasi, etaṃ appaṃ parittakaṃ. Sataṃ sahassānaṃ nirabbudānanti nirabbudagaṇanāya satasahassanirabbudānaṃ. Āyuṃ pajānāmīti, 『『idāni tava avasiṭṭhaṃ ettakaṃ āyū』』ti ahaṃ jānāmi. Anantadassī bhagavā hamasmīti, bhagavā, tumhe 『『ahaṃ anantadassī jātiādīni upātivatto』』ti vadatha. Kiṃ me purāṇanti, yadi tvaṃ anantadassī, evaṃ sante idaṃ me ācikkha, kiṃ mayhaṃ purāṇaṃ? Vatasīlavattanti sīlameva vuccati. Yamahaṃ vijaññāti yaṃ ahaṃ tayā kathitaṃ jāneyyaṃ, taṃ me ācikkhāti vadati.

第四次,惡見是指持有永恒見解的外道。 這是永恒的,這與身體的梵天之處是不永恒的,他稱之為「永恒」。 「恒常」等等是其同義詞。 其中的「恒常」是指堅固。 「永恒」是指始終存在。 「完整」是指無缺的整體。 「不滅的法」是指不滅的性質。 這裡確實沒有任何出生、生命、死亡、滅亡或再生的存在,故而如此說。 此外,從這裡開始,指的是與身體的梵天之處相比,沒有其他的解脫。 由此可見,持有永恒見解的外道生起。 而且,這樣的說法也將三種禪定境界、四條道路、四種果報、涅槃一併排除。 那麼,這種見解究竟何時生起呢? 在第一次禪定境界生起的時候。 有人說是在第二次禪定境界。 這裡有一個逐步的敘述:在地獄的某個梵天,在佛陀出現之前,出家修行,進行禪修,完成了禪定,經過一段時間,進入了第四禪定境界,獲得了五百萬年的壽命。 在那裡,待到壽命結束,經過地獄,修習了第三禪定,獲得了極樂的梵天,獲得了六十萬年的壽命。 在那裡,修習了第二禪定,獲得了八個大劫的壽命。 在那裡,修習了第一次禪定,成爲了第一次禪定的壽命。 他在第一次的時候,知道自己所作的業和生起的所在,但在時間流逝中,忘卻了,生起了永恒見解。 「無知的」是指被無知所包圍,處於無明狀態。 「在何處」是指「誰名為」。 「說」是指表達。 「在何處」是指通過語法表達出未來的意思。 如此說來,梵天如同名為「道路的竊賊」,在兩三次打擊中,未曾告知同伴,繼續施加打擊,便說:「某某與我同伴。」 同樣,佛陀也在獲得覺知時,害怕地對他的同伴說:「佛陀在觀察我,不想迫害我。」 因此,他向自己的同伴說:「我們有二十七個人,因善業而生於此。」 「因善業而生於此」的意思是,因善業而生於此的眾生。 「因他者的支配而生」是指在他者的支配下生存,出生和衰老已成過去,故而不再通過經典而被稱為「精通經典」。 「我們眾人」是指許多人,眾多的人都在稱呼我們。 「這位梵天,偉大的梵天,超越者,未被超越者,別人之下的,主宰者,主宰,創造者,最上者,持有者,父親,眾生的父親」如此期盼、渴望。 然後,佛陀說:「這確實是少量的。」 其中的「這」是指你認為你的壽命是「長」的,這實際上是少量的、微不足道的。 「一百、千、無數」的意思是指對無數的計算而言,百千的無數。 「我知道你的壽命是如此多。」 我知道你的剩餘壽命是如此。 「無盡的眼光」是指「我無盡的眼光,關於出生等的事情」。 「我以前的事情是什麼?」 如果你是無盡的眼光,那麼請告訴我,我的前世是什麼? 「持戒」是指持戒的行為。 「我所知的」是指我所聽到的事情,我告訴你。

Idānissa ācikkhanto bhagavā yaṃ tvaṃ apāyesītiādimāha. Tatrāyaṃ adhippāyo – pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā – 『『jātijarāmaraṇassa antaṃ karissāmī』』ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānassa lābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālenakālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā gacchantā nivattitvā āgatamaggābhimukhā ahesuṃ, sabbasakaṭāni tatheva nivattitvā aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi. Sabbaṃ dārudakaṃ parikkhīṇaṃ – tasmā 『『natthi dāni amhākaṃ jīvita』』nti cintetvā, goṇe cakkesu bandhitvā, manussā sakaṭacchāyaṃ pavisitvā nipajjiṃsu.

Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena pūriyamānaṃ pavattitamaṇikkhandhaṃ viya āgacchantaṃ, disvā cintesi – 『『atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā』』ti? So evaṃ āvajjento marukantāre taṃ satthaṃ disvā 『ime sattā mā nassantū』ti 『『ito cito ca mahāudakakkhandho chijjitvā marukantāre satthābhimukho gacchatū』』ti abhiññācittena adhiṭṭhāsi. Saha cittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento paṭhamaṃ gāthamāha. Tattha apāyesīti pāyesi. A-kāro nipātamattaṃ. Gammanīti gimhe. Sampareteti gimhātapena phuṭṭhe anugate.

Aparasmimpi samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā araññagāmakaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā 『『kinnu kho eta』』nti? Āvajjento 『『manussānaṃ bhayaṃ uppanna』』nti ñatvā 『『mayi passante ime sattā mā nassantū』』ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginiṃ senaṃ māpesi. Kammasajjā āgacchantā corā disvā, 『『rājā maññe āgato』』ti vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso 『『yaṃ yassa santakaṃ, taṃ tasseva hotū』』ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento dutiyaṃ gāthamāha. Tattha eṇikūlasminti gaṅgātīre. Gayhakaṃ nīyamānanti gahetvā nīyamānaṃ, karamaraṃ nīyamānantipi attho.

Idānissa ācikkhanto bhagavā yaṃ tvaṃ apāyesītiādimāha。 這裡的意思是:曾經在某個家族中出生,見到慾望的危害,便想著「我將結束生、老、死的輪迴」,於是出家修行,進行禪定,獲得了超凡的禪定,成爲了有能力的修行者。在恒河邊建造了一個竹屋,專心修行。 那時,時常有五百輛車的車隊經過沙漠。 在沙漠中,白天是無法行走的,夜晚才可以出行。 然後,第一輛車的車隊在行進中,轉身回頭,朝著來時的路而去,所有的車隊都如此轉身,看到黎明的曙光而意識到已經轉身。 他們那時在跨越沙漠的日子。 所有的木材都被消耗殆盡,因此他們思考:「現在我們沒有生存的希望。」於是將牛隻綁在車輪上,人們進入車中休息。 修行者也在適當的時候,從竹屋中走出,坐在竹屋門口,眺望著恒河,看到恒河如同巨大的水流涌來,心中思索:「這個世界上是否有因失去如此美好的水而痛苦的眾生?」 他如此思索著,見到沙漠中,心中想著「愿這些眾生不要滅亡」,於是便以智慧的心念,決定「讓這個巨大的水流分開,朝著沙漠的方向而去」。 他心中如同一張紙般的水流便朝著那裡而去。 人們聽到水聲后,立刻醒來,看到水流,馬上跳起來,洗浴、飲水,牛隻也被餵養,眾生們都回到了所希望的地方。 佛陀為此向那位梵天展示了他的前世,首先吟唱了第一句詩。 其中「apāyesīti」是指「墮落」。 「a-kāro」是指僅僅是一個字首。 「gammanīti」是指「行走」。 「sampareteti」是指「在炎熱中被觸及後跟隨」。 在另一個時間,修行者在恒河邊建造了竹屋,依靠森林村落而生活。 那時,強盜襲擊了那個村莊,抓住了牛隻和其他牲畜,帶著它們離開。 牛隻和狗都在大聲吼叫。 修行者聽到這個聲音,心中思索:「這是什麼?」 他察覺到「人們感到恐懼」,於是想著「在我面前,這些眾生不要滅亡」,便進入了超凡的禪定,站起來,心中想著強盜的去向,安排了四個方向的軍隊。 正在前來的強盜看到,便說:「我想國王來了」,於是放棄了他們的計劃,離開了。 修行者心中想著「屬於誰的,就歸誰」,於是事情就如他所想的那樣發生了。 大眾得以安寧。 佛陀為此向他展示了他的前世,吟唱了第二句詩。 其中「eṇikūlasminti」是指在恒河邊。 「gayhakaṃ nīyamānanti」是指抓住並帶走的意思,或是指抓住牛隻的意思。

Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ ekaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā, nāvāsaṅghāṭaṃ bandhitvā, bahuṃ khādanīyañceva bhojanīyañca gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito 『『ime mayi saññampi na karonti. Idāni ne samuddameva pāpessāmī』』ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā, susukāraṃ karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāyaṃ nisinno sutvā, 『『ime gāyantā naccantā somanassajātā āgacchanti. Idāni pana bhayaravaṃ raviṃsu, kinnu kho』』ti? Āvajjento nāgarājaṃ disvā, 『『mayi passante sattā mā nassantū』』ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ pajahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho, mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento tatiyaṃ gāthamāha. Tattha luddenāti dāruṇena. Manussakamyāti manussakāmatāya, manusse viheṭhetukāmatāyāti attho.

Aparasmimpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi. Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvikaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha.

Tattha baddhacaroti antevāsiko, so pana jeṭṭhantevāsiko ahosi. Sambuddhimantaṃ vatinaṃ amaññīti, 『『sammā buddhimā vatasampanno aya』』nti evaṃ maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti. Aññepi jānāsīti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva. Tathā hi buddhoti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti attho. Tathā hi tyāyaṃ jalitānubhāvoti yasmā ca tvaṃ buddho, tasmā te ayaṃ jalito ānubhāvo. Obhāsayaṃ tiṭṭhatīti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati. Catutthaṃ.

  1. Aññatarabrahmasuttavaṇṇanā

Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ ekaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā, nāvāsaṅghāṭaṃ bandhitvā, bahuṃ khādanīyañceva bhojanīyañca gandhamālādīni ca āropetvā gaṅgāsotena āgacchati。 又在某個時刻,來自上游恒河的一個家庭與下游恒河的一個家庭結成友好關係,綁好船隻,裝載了許多可食用的食物和香花等,順著恒河而來。 Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ。 人們在吃著、享受著、跳舞、唱歌,像是在天神的天宮中一樣,心情愉悅。 Gaṅgeyyako nāgo disvā kupito 『『ime mayi saññampi na karonti。 Idāni ne samuddameva pāpessāmī』』ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā, susukāraṃ karonto aṭṭhāsi。 看到河中的大蛇,憤怒地說:「他們根本不把我放在眼裡。現在我一定要讓他們感受海洋的痛苦。」於是它使出巨大的力量,分開水流,昂首挺立,顯示出美麗的鱗片。 Mahājano disvā bhīto vissaramakāsi。 大眾見狀,感到恐懼,失去了勇氣。 Tāpaso paṇṇasālāyaṃ nisinno sutvā, 『『ime gāyantā naccantā somanassajātā āgacchanti。 Idāni pana bhayaravaṃ raviṃsu, kinnu kho』』ti? 修行者坐在竹屋中,聽到這個聲音,心中思索:「這些歌唱、跳舞、心情愉快的人們正在來到。可是現在卻發出了恐懼的聲音,究竟是怎麼回事?」 Āvajjento nāgarājaṃ disvā, 『『mayi passante sattā mā nassantū』』ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ pajahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi。 他觀察到是大蛇,於是心中想著:「在我面前,眾生不要滅亡。」便進入超凡的禪定,放棄了自己的形態,顯現出美麗的金翅鳥的形象,向大蛇展示。 Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho, mahājano sotthibhāvaṃ pāpuṇi。 大蛇感到害怕,收起鱗片,潛入水中,群眾得以安寧。 Satthā idampi tassa pubbakammaṃ dassento tatiyaṃ gāthamāha。 佛陀為此向他展示了他的前世,吟唱了第三句詩。 Tattha luddenāti dāruṇena。 其中「luddenāti」是指以嚴厲的方式。 Manussakamyāti manussakāmatāya, manusse viheṭhetukāmatāyāti attho。 「manussakamyāti」是指爲了人類的意圖,想要折磨眾生的意思。 Aparasmimpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi。 在另一個時刻,這位修行者名為「Kesava」,出家修行。 Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi。 那時我們的菩薩名為「Kappo」,作為Kesava的弟子,善於學習,品德高尚,行為端正。 Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvikaṃ kappesi。 Kesava無法獨自生活,依靠他而維持生計。 Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha。 佛陀為此向他展示了他的前世,吟唱了第四句詩。 Tattha baddhacaroti antevāsiko, so pana jeṭṭhantevāsiko ahosi。 其中「baddhacaroti」是指弟子,而他則是長弟子。 Sambuddhimantaṃ vatinaṃ amaññīti, 『『sammā buddhimā vatasampanno aya』』nti evaṃ maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti。 認為「他是完全覺悟的」,正如他所想的,Kappo是你的弟子。 Aññepi jānāsīti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva。 你也知道的不僅僅是我的壽命,你也知道其他的。 Tathā hi buddhoti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti attho。 因為你是覺悟者,所以你知道。 Tathā hi tyāyaṃ jalitānubhāvoti yasmā ca tvaṃ buddho, tasmā te ayaṃ jalito ānubhāvo。 你是覺悟者,因此你有這樣的光輝。 Obhāsayaṃ tiṭṭhatīti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati。 這光輝照耀著整個梵天界。 Catutthaṃ。 第四次。 Aññatarabrahmasuttavaṇṇanā 另一個梵天經的解說。

  1. Pañcame tejodhātuṃ samāpajjitvāti tejokasiṇaparikammaṃ katvā pādakajjhānato vuṭṭhāya, 『『sarīrato jālā nikkhamantū』』ti adhiṭṭhahanto adhiṭṭhānacittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma hoti, tathā samāpajjitvā. Tasmiṃ brahmaloketi kasmā thero tattha agamāsi? Therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ disvā 『『aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabba』』nti ahosi, tasmā agamāsi. Sesānaṃ gamanepi eseva nayo. So hi brahmā tathāgatassa ceva tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so sannipāto ahosi. Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatassa sāvakānaṃ ābhā pakativaṇṇāva.

Passasi vītivattantanti imasmiṃ brahmaloke aññabrahmasarīravimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati. Na me, mārisa, sā diṭṭhīti yā mesā, 『『idhāgantuṃ samattho añño samaṇo vā brāhmaṇo vā natthī』』ti pure diṭṭhi, natthi me sā. Kathaṃ vajjanti kena kāraṇena vadeyyaṃ. Niccomhi sassatoti imassa kira brahmuno laddhidiṭṭhi sassatadiṭṭhi cāti dve diṭṭhiyo. Tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā. Bhagavā panettha mahantaṃ dhammadesanaṃ desesi. Brahmā desanāpariyosāne sotāpattiphale patiṭṭhahi. Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha.

Brahmapārisajjanti brahmapāricārikaṃ. Therānañhi bhaṇḍagāhakadaharā viya brahmānampi pārisajjā brahmāno nāma honti. Tenupasaṅkamāti kasmā therasseva santikaṃ pesesi? There kirassa tattakeneva kathāsallāpena vissāso udapādi, tasmā tasseva santikaṃ pesesi aññepīti yathā tumhe cattāro janā, kinnu kho evarūpā aññepi atthi, udāhu tumhe cattāro eva mahiddhikāti? Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā. Iddhipattāti iddhividhañāṇaṃ pattā. Cetopariyāyakovidāti paresaṃ cittācāre kusalā. Evamettha pañca abhiññāpi sarūpena vuttā. Dibbasotaṃ pana tāsaṃ vasena āgatameva hoti. Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā, sakalaṃ jambudīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Pañcamaṃ.

  1. Brahmalokasuttavaṇṇanā

  2. Chaṭṭhe paccekaṃ dvārabāhanti ekeko ekekaṃ dvārabāhaṃ nissāya dvārapālā viya aṭṭhaṃsu. Iddhoti jhānasukhena samiddho. Phītoti abhiññāpupphehi supupphito. Anadhivāsentoti asahanto. Etadavocāti etesaṃ nimmitabrahmānaṃ majjhe nisinno etaṃ 『『passasi me』』tiādivacanaṃ avoca.

Tayo supaṇṇāti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena vā yojetabbaṃ. Rūpavasena tāva tayo supaṇṇāti tīṇi supaṇṇarūpasatāni. Caturo ca haṃsāti cattārihaṃsarūpasatāni. Bugghīnisā pañcasatāti byagghasadisā ekacce migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo supaṇṇāti tīṇi supaṇṇapantisatāni, caturo haṃsāti cattāri haṃsapantisatāni. Byagghīnisā pañcasatāti pañca byagghīnisā pantisatāni. Jhāyinoti jhāyissa mayhaṃ vimāne ayaṃ vibhūtīti dasseti. Obhāsayanti obhāsayamānaṃ. Uttarassaṃ disāyanti taṃ kira kanakavimānaṃ tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti. Tasmā evamāha. Ayaṃ panassa adhippāyo – evarūpe kanakavimāne vasanto ahaṃ kassa aññassa upaṭṭhānaṃ gamissāmīti. Rūpe raṇaṃ disvāti rūpamhi jātijarābhaṅgasaṅkhātaṃ dosaṃ disvā. Sadā pavedhitanti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭṭitaṃ rūpaṃ disvā. Tasmā na rūpe ramati sumedhoti yasmā rūpe raṇaṃ passati, sadā pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na ramatīti. Chaṭṭhaṃ.

Pañcame tejodhātuṃ samāpajjitvāti tejokasiṇaparikammaṃ katvā pādakajjhānato vuṭṭhāya, 『『sarīrato jālā nikkhamantū』』ti adhiṭṭhahanto adhiṭṭhānacittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma hoti, tathā samāpajjitvā。 第五次,進入火元素的境界,經過火的禪修,覺醒后,想著「讓火焰從身體中出來」,於是憑藉堅定的意志,火焰從全身涌出,這便稱為進入火元素的境界,便是這樣進入的。 Tasmiṃ brahmaloketi kasmā thero tattha agamāsi? 在那位梵天的地方,為什麼長老會去那裡? Therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ disvā 『『aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabba』』nti ahosi, tasmā agamāsi。 據說長老在進入火元素的境界后,看到了坐在那位梵天上的如來,心想:「此人是八種解脫者,我必須去見他。」因此,他便前往那裡。 Sesānaṃ gamanepi eseva nayo。 其他人的去向也是如此。 So hi brahmā tathāgatassa ceva tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so sannipāto ahosi。 這位梵天見到如來及其弟子的光輝,無法忍受,故而他便聚集在那。 Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatassa sāvakānaṃ ābhā pakativaṇṇāva。 在那裡,如來的身體散發出的光輝,超越了整個梵天界,照耀著天空,光輝有六種顏色,如來弟子的光輝則是金色的。 Passasi vītivattantanti imasmiṃ brahmaloke aññabrahmasarīravimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati。 你是否看到在這個梵天中,其他梵天的身體、天宮的裝飾等光輝超越了佛陀的光輝? Na me, mārisa, sā diṭṭhīti yā mesā, 『『idhāgantuṃ samattho añño samaṇo vā brāhmaṇo vā natthī』』ti pure diṭṭhi, natthi me sā。 「沒有,朋友,那個光輝不是我的。」 之前我曾見過:「這裡沒有其他的修行者或是婆羅門能夠來到這裡。」 Kathaṃ vajjanti kena kāraṇena vadeyyaṃ。 如何會有缺失呢?我該如何說呢? Niccomhi sassatoti imassa kira brahmuno laddhidiṭṭhi sassatadiṭṭhi cāti dve diṭṭhiyo。 這位梵天的見解是永恒的,認為這是永恒的見解,故而有兩種見解。 Tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā。 但在那位梵天面前,見到如來和如來弟子的永恒見解已被拋棄。 Bhagavā panettha mahantaṃ dhammadesanaṃ desesi。 佛陀在這裡講述了偉大的法。 Brahmā desanāpariyosāne sotāpattiphale patiṭṭhahi。 在法的結束時,這位梵天獲得了初果。 Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha。 通過這個法門,永恒的見解被拋棄,因此他如此說。 Brahmapārisajjanti brahmapāricārikaṃ。 「Brahmapārisajjanti」指的是梵天的隨侍。 Therānañhi bhaṇḍagāhakadaharā viya brahmānampi pārisajjā brahmāno nāma honti。 這位長老就像是商人的隨侍,梵天的隨侍也稱為梵天。 Tenupasaṅkamāti kasmā therasseva santikaṃ pesesi? 為什麼他向長老那邊發送資訊? There kirassa tattakeneva kathāsallāpena vissāso udapādi, tasmā tasseva santikaṃ pesesi aññepīti yathā tumhe cattāro janā, kinnu kho evarūpā aññepi atthi, udāhu tumhe cattāro eva mahiddhikāti? 長老因與他有了信任,便向他發送資訊,正如你們四人一樣,是否還有其他人,還是你們四人是最強的呢? Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā。 「Tevijjāti」是指擁有三種知識,即前世、天眼、以及斷除煩惱的智慧。 Iddhipattāti iddhividhañāṇaṃ pattā。 「Iddhipattāti」是指獲得超凡的能力與智慧。 Cetopariyāyakovidāti paresaṃ cittācāre kusalā。 「Cetopariyāyakovidāti」是指對他人心念的善巧了解。 Evamettha pañca abhiññāpi sarūpena vuttā。 如此這裡的五種超凡能力也以相同的方式被提及。 Dibbasotaṃ pana tāsaṃ vasena āgatameva hoti。 但天耳則是以他們的緣故而來。 Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā, sakalaṃ jambudīpaṃ kāsāvapajjotaṃ katvā vicarantīti。 有許多這樣的六種超凡能力的佛弟子,超越了眾多的計算,遍游整個佔據著袈裟光輝的閻浮提。 Pañcamaṃ。 第五次。 Brahmalokasuttavaṇṇanā 另一個梵天經的解說。 Chaṭṭhe paccekaṃ dvārabāhanti ekeko ekekaṃ dvārabāhaṃ nissāya dvārapālā viya aṭṭhaṃsu。 第六次,獨自一人,依靠著門的把手,像門衛一樣站著。 Iddoti jhānasukhena samiddho。 「Iddoti」是指因禪定的快樂而獲得的能力。 Phītoti abhiññāpupphehi supupphito。 「Phītoti」是指因超凡的智慧而盛開的花朵。 Anadhivāsentoti asahanto。 「Anadhivāsentoti」是指無法忍受的。 Etadavocāti etesaṃ nimmitabrahmānaṃ majjhe nisinno etaṃ 『『passasi me』』tiādivacanaṃ avoca。 這是他對那些坐在中間的創造梵天所說的:「你們看見我嗎?」 Tayo supaṇṇāti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena vā yojetabbaṃ。 三隻美麗的鳥在詩中以五百為單位,按形狀或是棲息地來計算。 Rūpavasena tāva tayo supaṇṇāti tīṇi supaṇṇarūpasatāni。 按形狀來說,三隻美麗的鳥是三百隻美麗的鳥。 Caturo ca haṃsāti cattārihaṃsarūpasatāni。 並且四隻天鵝是四百隻天鵝。 Bugghīnisā pañcasatāti byagghasadisā ekacce migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo supaṇṇāti tīṇi supaṇṇapantisatāni, caturo haṃsāti cattāri haṃsapantisatāni。 還有五隻老虎,像老虎一樣的某些動物被稱為老虎,五隻老虎的數量是五百隻,按棲息地來說,三隻美麗的鳥是三百隻,四隻天鵝是四百隻。 Byagghīnisā pañcasatāti pañca byagghīnisā pantisatāni。 「Byagghīnisā」是指五隻老虎的棲息地。 Jhāyinoti jhāyissa mayhaṃ vimāne ayaṃ vibhūtīti dasseti。 「Jhāyinoti」是指在我的天宮中顯示出這種榮耀。 Obhāsayanti obhāsayamānaṃ。 「Obhāsayanti」是指光輝閃耀。 Uttarassaṃ disāyanti taṃ kira kanakavimānaṃ tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti。 這顯然是在北方,那個金色的天宮,正是那些偉大的梵天所居住的地方。 Tasmā evamāha。 這就是他所說的。 Ayaṃ panassa adhippāyo – evarūpe kanakavimāne vasanto ahaṃ kassa aññassa upaṭṭhānaṃ gamissāmīti。 他的意思是:「住在這樣的金色天宮中,我要去侍奉誰呢?」 Rūpe raṇaṃ disvāti rūpamhi jātijarābhaṅgasaṅkhātaṃ dosaṃ disvā。 「Rūpe raṇaṃ disvāti」是指在形態中看到的關於生、老、死的痛苦。 Sadā pavedhitanti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭṭitaṃ rūpaṃ disvā。 「Sadā pavedhitanti」是指在寒冷等情況下總是被打擾、動搖、壓迫的形態。 Tasmā na rūpe ramati sumedhoti yasmā rūpe raṇaṃ passati, sadā pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na ramatīti。 因此,善思者不應沉迷於形態,因為他看到形態中的痛苦,總是見到被打擾的形態,因此善思者應當不沉迷於形態。 Chaṭṭhaṃ。 第六次。

  1. Kokālikasuttavaṇṇanā

  2. Sattame appameyyaṃ paminantoti appameyyaṃ khīṇāsavapuggalaṃ 『『ettakaṃ sīlaṃ, ettako samādhi, ettakā paññā』』ti evaṃ minanto. Kodhavidvā vikappayeti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto kappeyyāti dīpeti. Nivutaṃ taṃ maññeti yo pana puthujjano taṃ pametuṃ ārabhati, taṃ nivutaṃ avakujjapaññaṃ maññāmīti. Sattamaṃ.

  3. Katamodakatissasuttavaṇṇanā

  4. Aṭṭhame akissavanti kissavā vuccati paññā, nippaññoti attho. Aṭṭhamaṃ.

  5. Turūbrahmasuttavaṇṇanā

  6. Navame ābādhikoti 『『sāsapamattīhi pīḷakāhī』』tiādinā nayena anantarasutte āgatena ābādhena ābādhiko. Bāḷhagilānoti adhimattagilāno. Turūti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ patvā brahmaloke nibbatto. So bhūmaṭṭhakadevatā ādiṃ katvā, 『『ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā』』ti paramparāya brahmalokasampattaṃ kokālikassa pāpakammaṃ sutvā – 『『mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittapasādatthāyā』』ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāya vuttaṃ 『『turū paccekabrahmā』』ti. Pesalāti piyasīlā. Kosi tvaṃ, āvusoti nipannakova kabarakkhīni ummīletvā evamāha. Passa yāvañca teti passa yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.

Atha naṃ 『『adiṭṭhippatto ayaṃ varāko, gilaviso viya kassaci vacanaṃ na karissatī』』ti ñatvā purisassa hītiādimāha. Tattha kuṭhārīti kuṭhārisadisā pharusā vācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyoti , yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento 『『dussīlo aya』』nti vadati. Vacināti mukhena so kalinti, so taṃ aparādhaṃ mukhena vicināti nāma. Kalinā tenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.

Sabbassāpisahāpi attanāti sabbena sakenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yosugatesūti yo pana sammaggatesu puggalesu cittaṃ padusseyya, ayaṃ cittapadosova tato kalito mahantataro kali.

Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti. Navamaṃ.

  1. Kokālikasuttavaṇṇanā

Kokālikasuttavaṇṇanā Sattame appameyyaṃ paminantoti appameyyaṃ khīṇāsavapuggalaṃ 『『ettakaṃ sīlaṃ, ettako samādhi, ettakā paññā』』ti evaṃ minanto。 第七次,稱為「不可思議」,是指那些已滅盡煩惱的修行者,認為「有這樣的戒律、這樣的禪定、這樣的智慧」。 Kodhavidvā vikappayeti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto kappeyyāti dīpeti。 懂得憤怒的智者會思考:「誰能在這裡做出判斷呢?只有已滅盡煩惱的人才會做出判斷。」 Nivutaṃ taṃ maññeti yo pana puthujjano taṃ pametuṃ ārabhati, taṃ nivutaṃ avakujjapaññaṃ maññāmīti。 但普通人若試圖去理解這個深奧的道理,便認為這是不可思議的智慧。 Sattamaṃ。 第七次。 Katamodakatissasuttavaṇṇanā Aṭṭhame akissavanti kissavā vuccati paññā, nippaññoti attho。 第八次,「akissavanti」是指沒有智慧的,意為無知。 Aṭṭhamaṃ。 第八次。 Turūbrahmasuttavaṇṇanā Navame ābādhikoti 『『sāsapamattīhi pīḷakāhī』』tiādinā nayena anantarasutte āgatena ābādhena ābādhiko。 第九次,「ābādhikoti」是指因「如同被芥菜種子般的壓迫」而受到的傷害。 Bāḷhagilānoti adhimattagilāno。 「Bāḷhagilānoti」是指極度的痛苦。 Turūti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ patvā brahmaloke nibbatto。 「Turūti」是指名為「Turutthero」的修行者,他在獲得了無學果後轉生到梵天界。 So bhūmaṭṭhakadevatā ādiṃ katvā, 『『ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā』』ti paramparāya brahmalokasampattaṃ kokālikassa pāpakammaṃ sutvā – 『『mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittapasādatthāyā』』ti āgantvā tassa purato aṭṭhāsi。 他爲了修行而聚集,聽聞到「不可思議的」事情,便想:「不要讓我看到他,我要勸導他,以便讓他心中安寧。」於是他便站在了前面。 Taṃ sandhāya vuttaṃ 『『turū paccekabrahmā』』ti。 這就是所說的「獨立的梵天」。 Pesalāti piyasīlā。 「Pesalāti」是指親近的美德。 Kosi tvaṃ, āvusoti nipannakova kabarakkhīni ummīletvā evamāha。 「你是誰,朋友?」他睜開了眼睛,問道。 Passa yāvañca teti passa yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha。 「你看,直到現在,你看到的都是你所犯的錯誤,而你卻沒有看到自己額頭上的大腫塊,反而覺得我像芥菜種子般受到壓迫。」 Atha naṃ 『『adiṭṭhippatto ayaṃ varāko, gilaviso viya kassaci vacanaṃ na karissatī』』ti ñatvā purisassa hītiādimāha。 然後他知道:「這個人是固執的,就像一個吞食者一樣,不會聽從任何人的話。」 Tattha kuṭhārīti kuṭhārisadisā pharusā vācā。 其中「kuṭhārīti」是指像斧頭一樣的嚴厲言辭。 Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati。 「Chindatīti」是指在善根的根源上進行切斷。 Nindiyanti ninditabbaṃ dussīlapuggalaṃ。 「Nindiyanti」是指應當被指責的不善之人。 Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati。 「Pasaṃsatīti」是指在極好的情況下稱讚已滅盡煩惱的人。 Taṃ vā nindati yo pasaṃsiyoti, yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento 『『dussīlo aya』』nti vadati。 他或許會指責那些值得稱讚的人,或許會稱讚那些已滅盡煩惱的人,最終會說:「這是一個不善之人。」 Vacināti mukhena so kalinti, so taṃ aparādhaṃ mukhena vicināti nāma。 「Vacināti」是指用口說出,去尋找那個錯誤。 Kalinā tenāti tena aparādhena sukhaṃ na vindati。 「Kalinā」是指因那個錯誤而無法獲得快樂。 Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko。 因為指責與稱讚的結果是相同的。 Sabbassāpisahāpi attanāti sabbena sakenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho。 對所有人來說,若有任何損失,便是微不足道的過失。 Yosugatesūti yo pana sammaggatesu puggalesu cittaṃ padusseyya, ayaṃ cittapadosova tato kalito mahantataro kali。 而若在善法中,若心中生起了不善的念頭,那便是更大的惡。 Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha。 現在爲了顯示他更大的過失,便說「百千」。 Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ。 其中「sataṃ sahassānanti」是指以百千的數量來計算。 Chattiṃsatīti aparāni chattiṃsati nirabbudāni。 「Chattiṃsatīti」是指其他的三十六個。 Pañca cāti abbudagaṇanāya pañca abbudāni。 「Pañca cāti」是指五個。 Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti。 「Yamariyagarahīti」是指那些被賢者所指責而墮入地獄的人,那裡有這樣的生命長度。 Navamaṃ。 第九次。 Kokālikasuttavaṇṇanā 另一個關於「可卡利卡」的經文解說。

  1. Dasame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti, ko ayaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāre paṭivasati cūḷakokālikoti nāmena, na devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha nesaṃ kokāliko vattaṃ dassesi. Te tena saddhiṃ sammoditvā, 『『āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci ārocehī』』ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā, 『『gacchāma mayaṃ, āvuso』』ti kokālikaṃ āpucchiṃsu. Kokāliko 『『ajjekadivasaṃ, āvuso, vasitvā sve gamissathā』』ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – 『『āvuso, tumhe aggasāvake idhāgantvā vasamānepi na jānātha, na ne koci paccayenāpi nimantetī』』ti. Nagaravāsino, 『『kahaṃ, bhante, therā, kasmā no na ārocayitthā』』ti? Kiṃ āvuso ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.

Kokāliko cintesi – 『『paramappicchā aggasāvakā payuttavācāya uppannaṃ lābhaṃ na sādiyissanti , asādiyantā 『āvāsikassa dethā』ti vakkhantī』』ti. Taṃ taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva 『『ime paccayā neva amhākaṃ, na kokālikassa kappantī』』ti paṭikkhipitvā pakkamiṃsu. Kokāliko 『『kathaṃ hi nāma attanā agaṇhantā mayhampi adāpetvā pakkamissantī』』ti? Āghātaṃ uppādesi. Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjitvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – 『『ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe』』ti there upasaṅkamitvā, 『『āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātā』』ti vatvā 『『mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī』』ti taramānarūpo nikkhamitvā sāvatthiṃ gantvā yena bhagavā tenupasaṅkami. Ayameva kokāliko iminā ca kāraṇena upasaṅkamīti veditabbo.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi – 『『ayaṃ aggasāvake akkositukāmo āgato』』ti. 『『Sakkā nu kho paṭisedhetu』』nti ca āvajjento, 『『na sakkā paṭisedhetuṃ, theresu aparajjhitvā kālaṅkato ekaṃsena padumaniraye nibbattissatī』』ti disvā, 『『sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī』』ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevanti tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya ākaro pasādāvaho saddhātabbavacano vā. Paccayikoti pattiyāyitabbavacano.

Dasame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti, ko ayaṃ kokāliko, kasmā ca upasaṅkami? 第十次,可卡利卡比丘前往佛陀處,他是誰,為什麼前來? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāre paṭivasati cūḷakokālikoti nāmena, na devadattassa sisso。 據說他是可卡利國可卡利城可卡利首領的兒子,出家后住在父親所建的寺院,名為「小可卡利卡」,並非是提婆達多的弟子。 So hi brāhmaṇaputto mahākokāliko nāma。 他是名為「大可卡利卡」的婆羅門之子。 Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu。 而佛陀在舍衛城住時,兩個首座弟子與五百比丘一起四處遊行,便在適當的時機邀請他們,帶著自己的托缽衣,前往那個城市,抵達那座寺院。 Tattha nesaṃ kokāliko vattaṃ dassesi。 在那裡,他為他們展示了可卡利卡的行為。 Te tena saddhiṃ sammoditvā, 『『āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci ārocehī』』ti paṭiññaṃ gahetvā vasiṃsu。 他們相互交流后,便說:「朋友,我們將在這裡住三個月,不要告訴任何人。」 Vasitvā pavāraṇādivase pavāretvā, 『『gacchāma mayaṃ, āvuso』』ti kokālikaṃ āpucchiṃsu。 住滿了時間,到了請示的日子,他們問可卡利卡:「我們該走了,朋友。」 Kokāliko 『『ajjekadivasaṃ, āvuso, vasitvā sve gamissathā』』ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – 『『āvuso, tumhe aggasāvake idhāgantvā vasamānepi na jānātha, na ne koci paccayenāpi nimantetī』』ti。 可卡利卡說:「朋友,我們將在這裡住一天,明天你們就可以回去。」 第二天他進入城市,告誡人們:「朋友們,你們不知道首座弟子在這裡住著,沒人來邀請他們。」 Nagaravāsino, 『『kahaṃ, bhante, therā, kasmā no na ārocayitthā』』ti? 城市的居民問:「尊敬的長老們,你們在哪裡,為什麼不告訴我們?」 Kiṃ āvuso ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti。 「朋友,告訴我們什麼?難道你們沒有看到兩位首座比丘坐在這裡,正是這兩位首座弟子?」 Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu。 他們立刻聚集,準備了美味的食物和袈裟等。 Kokāliko cintesi – 『『paramappicchā aggasāvakā payuttavācāya uppannaṃ lābhaṃ na sādiyissanti, asādiyantā 『āvāsikassa dethā』ti vakkhantī』』ti。 可卡利卡心想:「那些極其貪婪的首座弟子不會滿足於用適當的方式獲得的利益,反而會說『把這位居士給殺了』。」 Taṃ taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi。 於是他把這些利益帶到長老那裡。 Therā disvāva 『『ime paccayā neva amhākaṃ, na kokālikassa kappantī』』ti paṭikkhipitvā pakkamiṃsu。 長老們看到后拒絕說:「這些供養對我們和可卡利卡來說都沒有意義。」 Kokāliko 『『kathaṃ hi nāma attanā agaṇhantā mayhampi adāpetvā pakkamissantī』』ti? 可卡利卡想:「怎麼會有人不接受我的供養,反而讓人離開呢?」 Āghātaṃ uppādesi。 他感到憤怒。 Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu。 他們也回到佛陀那裡,向佛陀頂禮,然後帶著自己的弟子,逐漸在那個國家繼續遊行,最終回到同一個城市。 Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjitvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ。 城市的居民理解了長老們的意圖,準備好供養,搭建了一個棚子,在城市中供養長老們,並將供養的物品送給長老們。 Therā bhikkhusaṅghassa niyyādayiṃsu。 長老們為比丘僧團提供了供養。 Taṃ disvā kokāliko cintesi – 『『ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe』』ti。 可卡利卡看到此情此景,心想:「他們以前是知足的,現在卻變得貪婪了,我認為他們以前是知足的。」 There upasaṅkamitvā, 『『āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātā』』ti vatvā 『『mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī』』ti taramānarūpo nikkhamitvā sāvatthiṃ gantvā yena bhagavā tenupasaṅkami。 他走上前對長老們說:「朋友,你們以前是知足的,而現在卻變得貪婪了。」 說完,心中憤怒,便離開,前往舍衛城,去見佛陀。 Ayameva kokāliko iminā ca kāraṇena upasaṅkamīti veditabbo。 可卡利卡正是因這個原因而前來。 Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi – 『『ayaṃ aggasāvake akkositukāmo āgato』』ti。 佛陀見他匆匆忙忙地來到,心中思索:「他是來指責首座弟子的。」 『『Sakkā nu kho paṭisedhetu』』nti ca āvajjento, 『『na sakkā paṭisedhetuṃ, theresu aparajjhitvā kālaṅkato ekaṃsena padumaniraye nibbattissatī』』ti disvā, 『『sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī』』ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevanti tikkhattuṃ paṭisedhesi。 他思索:「是否可以阻止他?」但他知道:「無法阻止他,因為他會因在長老們面前出言不遜而墮入一生為惡鬼。」 於是爲了讓他明白,佛陀三次阻止了他。 Tattha mā hevanti mā evaṃ abhaṇi。 「不要這樣說,不要這樣說。」 Saddhāyikoti saddhāya ākaro pasādāvaho saddhātabbavacano vā。 「Saddhāyikoti」是指以信心為基礎,能帶來安寧的信念。 Paccayikoti pattiyāyitabbavacano。 「Paccayikoti」是指應當依賴的信念。

Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakataṃ hi kammaṃ na sakkā paṭibāhituṃ, taṃ tassa tattha ṭhātuṃ na adāsi. Acirapakkantassāti pakkantassa sato na cireneva. Sabbo kāyo phuṭoahosīti kesaggamattampi okāsaṃ āvajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kalāyamattiyoti caṇakamattiyo. Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. (Billamattiyoti mahābeluvamattiyo.) Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu sayi. Atha dhammasavanatthaṃ āgatāgatā manussā – 『『dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ patto』』ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhi-kāraṃ akaṃsu. Ārakkhakadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikāro udapādi. Athassa upajjhāyo āgantvā ovādaṃ agaṇhantaṃ ñatvā garahitvā pakkāmi.

Kālamakāsīti upajjhāye pakkante kālamakāsi. Padumaṃ nirayanti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayamhiyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.

Vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe ekapattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi. Avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.

Vassagaṇanāpi panettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Eseva nayo sabbatthāti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Sanaṅkumārasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame sappinītīreti sappinīnāmikāya nadiyā tīre. Sanaṅkumāroti so kira pañcasikhakumārakakāle jhānaṃ bhāvetvā brahmaloke nibbatto kumārakavaṇṇeneva vicarati. Tena naṃ 『『kumāro』』ti sañjānanti, porāṇakattā pana 『『sanaṅkumāro』』ti vuccati. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti tesu loke gottapaṭisārīsu khattiyo seṭṭho. Vijjācaraṇasampannoti bhayabheravasuttapariyāyena (ma. ni. 1.34 ādayo) pubbenivāsādīhi vā tīhi, ambaṭṭhasuttapariyāyena (dī. ni. 1.278 ādayo) vipassanāñāṇaṃ manomayiddhi cha abhiññāyoti imāhi vā aṭṭhahi vijjāhi, sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri rūpāvacarajjhānānīti evaṃ pannarasadhammabhedena caraṇena ca samannāgato. So seṭṭho devamānuseti so khīṇāsavabrāhmaṇo devesu ca manussesu ca seṭṭho uttamoti. Paṭhamaṃ.

  4. Devadattasuttavaṇṇanā

  5. Dutiye acirapakkanteti saṅghaṃ bhinditvā nacirasseva veḷuvanato gayāsīsaṃ gate. Assatarinti gadrabhassa vaḷavāya jātaṃ. Dutiyaṃ.

  6. Andhakavindasuttavaṇṇanā

Dutiyavaggassa paṭhame sappinītīreti sappinīnāmikāya nadiyā tīre。 第二卷第一節,「sappinītī」是指在名為「sappinī」的河岸上。 Sanaṅkumāroti so kira pañcasikhakumārakakāle jhānaṃ bhāvetvā brahmaloke nibbatto kumārakavaṇṇeneva vicarati。 「Sanaṅkumā羅」是指他在五個火焰天子時期,修習禪定而轉生到梵天,像小王子一樣遊蕩。 Tena naṃ 『『kumāro』』ti sañjānanti, porāṇakattā pana 『『sanaṅkumāro』』ti vuccati。 因此他被稱為「王子」,但因古老的緣故也被稱為「sanaṅkumā羅」。 Janetasminti janitasmiṃ, pajāyāti attho。 「Janetasminti」是指在出生之時,意為「出生」。 Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti tesu loke gottapaṭisārīsu khattiyo seṭṭho。 「Ye gottapaṭisārinoti」是指那些在出生時保留家族血統的人,在這些人中,王族是最優秀的。 Vijjācaraṇasampannoti bhayabheravasuttapariyāyena (ma. ni. 1.34 ādayo) pubbenivāsādīhi vā tīhi, ambaṭṭhasuttapariyāyena (dī. ni. 1.278 ādayo) vipassanāñāṇaṃ manomayiddhi cha abhiññāyoti imāhi vā aṭṭhahi vijjāhi, sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri rūpāvacarajjhānānīti evaṃ pannarasadhammabhedena caraṇena ca samannāgato。 「Vijjācaraṇasampannoti」是指具備智慧與行為的人,依照《恐懼與顫慄經》的定義(如《大念處經》第1.34等),憑藉前世的智慧等三種,或依照《阿摩那經》的定義(如《大法句經》第1.278等),具備洞察智慧、心靈的超凡能力、六種超凡能力等八種智慧,具備戒律的完美、感官的守護、飲食的知足、警覺的修行、七種正法、四種色界禪定等,具備如此多的法。 So seṭṭho devamānuseti so khīṇāsavabrāhmaṇo devesu ca manussesu ca seṭṭho uttamoti。 他是最優秀的天人,作為已滅盡煩惱的婆羅門,在天界和人間都是最優秀的。 Paṭhamaṃ。 第一節。 Dutiye acirapakkanteti saṅghaṃ bhinditvā nacirasseva veḷuvanato gayāsīsaṃ gate。 第二節,「acirapakkanteti」是指很快地離開,破壞了僧團,沒過多久便離開了維盧瓦那,前往伽耶西薩。 Assatarinti gadrabhassa vaḷavāya jātaṃ。 「Assatarinti」是指像驢子一樣的家畜。 Dutiyaṃ。 第二節。 Andhakavindasuttavaṇṇanā

  1. Tatiye andhakavindanti evaṃnāmakaṃ gāmaṃ. Upasaṅkamīti 『『satthā idānipi vīriyaṃ karoti padhānamanuyuñjati, gacchāmissa santike ṭhatvā sāsanānucchavikaṃ vīriyapaṭisaṃyuttaṃ gāthaṃ vakkhāmī』』ti upasaṅkami.

Pantānīti janataṃ atikkamitvā manussānaṃ anupacāre ṭhitāni. Saṃyojanavippamokkhāti tāni ca senāsanāni sevamāno na cīvarādīnaṃ atthāya seveyya, atha kho dasasaṃyojanavippamokkhatthāya careyya. Saṅghe vaseti tesu senāsanesu ratiṃ alabhanto upaṭṭhākādīnaṃ cittānurakkhaṇatthaṃ gadrabhapiṭṭhe rajaṃ viya uppatanto araññe acaritvā saṅghamajjhe vaseyya. Rakkhitatto satīmāti tattha ca vasanto sagavacaṇḍo goṇo viya sabrahmacārino avijjhanto aghaṭṭento rakkhitatto satipaṭṭhānaparāyaṇo hutvā vaseyya.

Idāni saṅghe vasamānassa bhikkhuno bhikkhācāravattaṃ ācikkhanto kulākulantiādimāha. Tattha piṇḍikāya carantoti piṇḍatthāya caramāno. Sevetha pantāni senāsanānīti saṅghamajjhaṃ otaritvā vasamānopi dhurapariveṇe tālanāḷikeraādīni ropetvā upaṭṭhākādisaṃsaṭṭho na vaseyya, cittakallataṃ pana janetvā cittaṃ hāsetvā tosetvā puna pantasenāsane vaseyyāti araññasseva vaṇṇaṃ katheti. Bhayāti vaṭṭabhayato. Abhayeti nibbāne. Vimuttoti adhimutto hutvā vaseyya.

Yattha bheravāti yasmiṃ ṭhāne bhayajanakā saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvalliādayo bahū atthi. Sarīsapāti dīghajātikādisarīsapā. Nisīdi tattha bhikkhūti tādise ṭhāne bhikkhu nisinno. Iminā idaṃ dīpeti – bhagavā yathā tumhe etarahi tatraṭṭhakabheravārammaṇāni ceva sarīsape ca vijjunicchāraṇādīni ca amanasikatvā nisinnā, evamevaṃ padhānamanuyuttā bhikkhū nisīdantīti.

Jātu me diṭṭhanti ekaṃsena mayā diṭṭhaṃ. Na yidaṃ itihītihanti idaṃ itiha itihāti na takkahetu vā nayahetu vā piṭakasampadānena vā ahaṃ vadāmi. Ekasmiṃ brahmacariyasminti ekāya dhammadesanāya. Dhammadesanā hi idha brahmacariyanti adhippetā. Maccuhāyinanti maraṇapariccāginaṃ khīṇāsavānaṃ.

Dasā ca dasadhā dasāti ettha dasāti daseva, dasadhā dasāti sataṃ, aññe ca dasuttaraṃ sekhasataṃ passāmīti vadati. Sotasamāpannāti maggasotaṃ samāpannā. Atiracchānagāminoti desanāmattametaṃ, avinipātadhammāti attho. Saṅkhātuṃ nopi sakkomīti musāvādabhayena ettakā nāma puññabhāgino sattāti gaṇetuṃ na sakkomīti bahuṃ brahmadhammadesanaṃ sandhāya evamāha. Tatiyaṃ.

  1. Aruṇavatīsuttavaṇṇanā

  2. Catutthe abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhūthero sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya samādhinā aggo. Ujjhāyantīti avajjhāyanti, lāmakato vā cintenti. Khiyyantīti, kinnāmetaṃ kinnāmetanti? Aññamaññaṃ kathenti. Vipācentīti vitthārayantā punappunaṃ kathenti. Heṭṭhimena upaḍḍhakāyenāti nābhito paṭṭhāya heṭṭhimakāyena. Pāḷiyaṃ ettakameva āgataṃ. Thero pana 『『pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī』』tiādinā (paṭi. ma.

Tatiye andhakavindanti evaṃnāmakaṃ gāmaṃ。 第三節,「andhakavinda」是指一個名為「andhakavinda」的村莊。 Upasaṅkamīti 『『satthā idānipi vīriyaṃ karoti padhānamanuyuñjati, gacchāmissa santike ṭhatvā sāsanānucchavikaṃ vīriyapaṭisaṃyuttaṃ gāthaṃ vakkhāmī』』ti upasaṅkami。 他前往,想著:「老師現在仍在努力修行,我要去他那裡,站在他面前,講述與教法相關的充滿活力的詩句。」 Pantānīti janataṃ atikkamitvā manussānaṃ anupacāre ṭhitāni。 「Pantānīti」是指超越眾人,站在不被人注意的地方。 Saṃyojanavippamokkhāti tāni ca senāsanāni sevamāno na cīvarādīnaṃ atthāya seveyya, atha kho dasasaṃyojanavippamokkhatthāya careyya。 「Saṃyojanavippamokkhāti」是指那些在享受住所的同時,不是爲了衣物等,而是爲了解脫十種束縛而修行。 Saṅghe vaseti tesu senāsanesu ratiṃ alabhanto upaṭṭhākādīnaṃ cittānurakkhaṇatthaṃ gadrabhapiṭṭhe rajaṃ viya uppatanto araññe acaritvā saṅghamajjhe vaseyya。 在僧團中,他若未能在這些住所中找到樂趣,便應如同在荒野中像驢子背上的塵土一樣,保持警覺,安住在僧團中。 Rakkhitatto satīmāti tattha ca vasanto sagavacaṇḍo goṇo viya sabrahmacārino avijjhanto aghaṭṭento rakkhitatto satipaṭṭhānaparāyaṇo hutvā vaseyya。 他在那兒安住,像一頭被保護的牛,保持警覺,專注于正念。 Idāni saṅghe vasamānassa bhikkhuno bhikkhācāravattaṃ ācikkhanto kulākulantiādimāha。 現在,他在僧團中生活,講述乞食的行為,開頭是「家庭與家庭」。 Tattha piṇḍikāya carantoti piṇḍatthāya caramāno。 「Tattha piṇḍikāya carantoti」是指爲了乞食而遊行。 Sevetha pantāni senāsanānīti saṅghamajjhaṃ otaritvā vasamānopi dhurapariveṇe tālanāḷikeraādīni ropetvā upaṭṭhākādisaṃsaṭṭho na vaseyya, cittakallataṃ pana janetvā cittaṃ hāsetvā tosetvā puna pantasenāsane vaseyyāti araññasseva vaṇṇaṃ katheti。 他說:「應在僧團中生活,雖然在塵土中打理住所,但若能保持內心的清凈,便可在寧靜的地方安住。」 Bhayāti vaṭṭabhayato。 「Bhayāti」是指因輪迴而生的恐懼。 Abhayeti nibbāne。 「Abhayeti」是指在涅槃中無畏。 Vimuttoti adhimutto hutvā vaseyya。 「Vimuttoti」是指以解脫的心態安住。 Yattha bheravāti yasmiṃ ṭhāne bhayajanakā saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvalliādayo bahū atthi。 「Yattha bheravāti」是指在某個地方,有恐怖的生物,如獅子、老虎等,有些在夜間則如同蝎子等。 Sarīsapāti dīghajātikādisarīsapā。 「Sarīsapāti」是指長生的蛇等。 Nisīdi tattha bhikkhūti tādise ṭhāne bhikkhu nisinno。 「Nisīdi tattha bhikkhūti」是指在這樣的地方,僧侶坐著。 Iminā idaṃ dīpeti – bhagavā yathā tumhe etarahi tatraṭṭhakabheravārammaṇāni ceva sarīsape ca vijjunicchāraṇādīni ca amanasikatvā nisinnā, evamevaṃ padhānamanuyuttā bhikkhū nisīdantīti。 這說明了:佛陀就像你們現在坐在這裡,忽視了恐怖的生物與蛇等,正如修行者專注于修行一樣。 Jātu me diṭṭhanti ekaṃsena mayā diṭṭhaṃ。 「Jātu me diṭṭhanti」是指我曾親眼見過。 Na yidaṃ itihītihanti idaṃ itiha itihāti na takkahetu vā nayahetu vā piṭakasampadānena vā ahaṃ vadāmi。 「Na yidaṃ itihītihanti」是指這不是因為推理或因果法則而說的。 Ekasmiṃ brahmacariyasminti ekāya dhammadesanāya。 「Ekasmiṃ brahmacariyasminti」是指在同一教法中。 Dhammadesanā hi idha brahmacariyanti adhippetā。 「Dhammadesanā hi idha」是指這裡的教法是指出家生活。 Maccuhāyinanti maraṇapariccāginaṃ khīṇāsavānaṃ。 「Maccuhāyinanti」是指那些捨棄死亡的已滅盡煩惱者。 Dasā ca dasadhā dasāti ettha dasāti daseva, dasadhā dasāti sataṃ, aññe ca dasuttaraṃ sekhasataṃ passāmīti vadati。 「Dasā ca dasadhā dasāti」是指這裡的「十」是指十個,十倍的「十」是指一百,另外還有十倍的出家者。 Sotasamāpannāti maggasotaṃ samāpannā。 「Sotasamāpannāti」是指已達到道的聽者。 Atiracchānagāminoti desanāmattametaṃ, avinipātadhammāti attho。 「Atiracchānagāminoti」是指僅僅是教法的表達,意為不墮落的法。 Saṅkhātuṃ nopi sakkomīti musāvādabhayena ettakā nāma puññabhāgino sattāti gaṇetuṃ na sakkomīti bahuṃ brahmadhammadesanaṃ sandhāya evamāha。 「Saṅkhātuṃ nopi sakkomīti」是指因謊言的恐懼,無法計算這些善行的眾生,故而說出如此多的教法。 Tatiyaṃ。 第三節。 Catutthe abhibhūsambhavanti abhibhū ca sambhavo ca。 第四節,「abhibhūsambhavanti」是指有能力的和能夠被壓制的。 Tesu abhibhūthero sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya samādhinā aggo。 在這些中,能壓制的長老如同舍利弗,智慧最為卓越;而能夠被壓制的長老如同大目犍連,禪定最為卓越。 Ujjhāyantīti avajjhāyanti, lāmakato vā cintenti。 「Ujjhāyantīti」是指他們在思考或輕視,或是低估。 Khiyyantīti, kinnāmetaṃ kinnāmetanti? 「Khiyyantīti」是指:「這是什麼?這是怎麼回事?」 Aññamaññaṃ kathenti。 「Aññamaññaṃ kathenti」是指互相討論。 Vipācentīti vitthārayantā punappunaṃ kathenti。 「Vipācentīti」是指反覆討論,詳盡闡述。 Heṭṭhimena upaḍḍhakāyenāti nābhito paṭṭhāya heṭṭhimakāyena。 「Heṭṭhimena upaḍḍhakāyenāti」是指從肚子以下開始,向下的身體。 Pāḷiyaṃ ettakameva āgataṃ。 「Pāḷiyaṃ ettakameva āgataṃ」是指在巴利文中僅有這一段。 Thero pana 『『pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī』』tiādinā。 長老則說:「不應執著于外表的顏色,而應當抓住內在的品質,或展示如同美麗的鳥類的顏色。」

3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ dassesi. Imā gāthāyo abhāsīti thero kira cintesi – 『『kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā』』ti. Tato āvajjento – 『『sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyapaṭisaṃyuttaṃ katvā desessāmi, evaṃ ayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā』』ti ñatvā tīsu piṭakesu vicinitvā imā gāthā abhāsi.

Tattha ārambhathāti ārambhavīriyaṃ karotha. Nikkamathāti nikkamavīriyaṃ karotha. Yuñjathāti payogaṃ karotha parakkamatha. Maccuno senanti maccuno senā nāma kilesasenā, taṃ dhunātha. Jātisaṃsāranti jātiñca saṃsārañca, jātisaṅkhātaṃ vā saṃsāraṃ. Dukkhassantaṃ karissatīti vaṭṭadukkhassa paricchedaṃ karissati. Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā sabbattha ālokaṭṭhāne andhakāraṃ phari, odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne obhāsaṃ. Tato 『『kimidaṃ andhakāra』』nti? Sattānaṃ ābhoge uppanne ālokaṃ dassesi. Ālokaṭṭhāne ālokakiccaṃ natthi, 『『kiṃ āloko aya』』nti? Vicinantānaṃ attānaṃ dassesi. Atha tesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu. Atthopi nesaṃ pākaṭo ahosi. Catutthaṃ.

  1. Parinibbānasuttavaṇṇanā

3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ dassesi。 通過這種方式展示了多種不同的神通。 Imā gāthāyo abhāsīti thero kira cintesi – 『『kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā』』ti。 於是長老思索:「這些教法將如何被講述,才能讓所有人都喜歡和接受呢?」 Tato āvajjento – 『『sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyapaṭisaṃyuttaṃ katvā desessāmi, evaṃ ayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā』』ti ñatvā tīsu piṭakesu vicinitvā imā gāthā abhāsi。 然後他觀察到:「所有的異端,所有的天人和人類都在各自的時刻讚美自己的功德,沒有人會貶低努力的功德,因此我將以努力為基礎來講述教法,這樣這段教法就會讓所有人都喜歡和接受。」於是,他從三部經典中思考,便講出了這些詩句。 Tattha ārambhathāti ārambhavīriyaṃ karotha。 「Tattha ārambhathāti」是指「要努力開始。」 Nikkamathāti nikkamavīriyaṃ karotha。 「Nikkamathāti」是指「要努力離開。」 Yuñjathāti payogaṃ karotha parakkamatha。 「Yuñjathāti」是指「要努力運用。」 Maccuno senanti maccuno senā nāma kilesasenā, taṃ dhunātha。 「Maccuno senanti」是指「死亡的軍隊,即煩惱的軍隊,驅散它。」 Jātisaṃsāranti jātiñca saṃsārañca, jātisaṅkhātaṃ vā saṃsāraṃ。 「Jātisaṃsāranti」是指「出生和輪迴,或稱為輪迴。」 Dukkhassantaṃ karissatīti vaṭṭadukkhassa paricchedaṃ karissati。 「Dukkhassantaṃ karissatīti」是指「將結束輪迴的痛苦。」 Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? 「Kiṃ pana katvā thero」是指:「那麼,長老將以何種方式來顯現千世界?」 Nīlakasiṇaṃ tāva samāpajjitvā sabbattha ālokaṭṭhāne andhakāraṃ phari, odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne obhāsaṃ。 「Nīlakasiṇaṃ」是指:「通過達到藍色的禪定,所有光明的地方都籠罩在黑暗之中;而通過達到白色的禪定,黑暗的地方則被光明所照亮。」 Tato 『『kimidaṃ andhakāra』』nti? 「Tato」是指:「那麼,這是什麼黑暗?」 Sattānaṃ ābhoge uppanne ālokaṃ dassesi。 「Sattānaṃ ābhoge」是指「向眾生展示光明。」 Ālokaṭṭhāne ālokakiccaṃ natthi, 『『kiṃ āloko aya』』nti? 「Ālokaṭṭhāne」是指「在光明的地方沒有光明的工作,『這是什麼光明』?」 Vicinantānaṃ attānaṃ dassesi。 「Vicinantānaṃ」是指「向思考的人展示。」 Atha tesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu。 然後,他對那些說話的長老們講述了這些詩句,所有人都坐在眾人中間,聽著講述教法的聲音。 Atthopi nesaṃ pākaṭo ahosi。 這段教法對於他們來說也是顯而易見的。 Catutthaṃ。 第四節。 Parinibbānasuttavaṇṇanā

  1. Pañcame upavattane mallānaṃ sālavaneti yatheva hi kadambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā. Tasmā taṃ 『『upavattana』』nti vuccati. Tasmiṃ upavattane mallānaṃ sālavane. Antarenayamakasālānanti mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālānaṃ antarikāya. Appamādena sampādethāti satiavippavāsena kattabbakiccāni sampādayatha. Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko puttānaṃ dhanasāraṃ ācikkheyya, evamevaṃ parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā abhāsi. Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārānaṃ vacanaṃ.

Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ, atha kho bhagavā paṭhamaṃ jhānantiādi vuttaṃ. Tattha saññāvedayitanirodhaṃ samāpanne bhagavati assāsapassāsānaṃ appavattiṃ disvā, 『『parinibbuto satthā』』ti saññāya devamanussā ekappahārena viraviṃsu, ānandattheropi – 『『parinibbuto nu kho, bhante, anuruddha bhagavā』』ti theraṃ pucchi. Thero 『『na kho, āvuso ānanda, tathāgato parinibbuto, apica saññāvedayitanirodhaṃ samāpanno』』ti āha. Kathaṃ pana so aññāsi? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanavuṭṭhānaṃ, tāva gantvā, 『『idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṃkiriyā nāma natthī』』ti aññāsi.

Atha kho bhagavā saññāvedayitanirodhasamāpattito vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajjīti ettha pana bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji, terasasu ṭhānesu dutiyaṃ jhānaṃ… tathā tatiyaṃ… pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu dvattiṃsākāre aṭṭhasu kasiṇesu mettākaruṇāmuditesu ānāpāne paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa ca asubhāni sesesu terasasu dutiyaṃ jhānaṃ… tesuyeva tatiyaṃ jhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu upekkhābrahmavihāre ānāpāne paricchedākāse catūsu arūpesūti imesu pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi sabbāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.

Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha ca jhānasamanantaraṃ paccavekkhaṇasamanantaranti, dve samanantarāni. Catutthajjhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma. Imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti.

Pañcame upavattane mallānaṃ sālavaneti yatheva hi kadambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma nadiyā pārimatīrato sālavanaṃ uyyānaṃ。 第五節,在「upavattane」中,馬拉人有一個叫做「sālavan」的地方,就像從Kadamba河岸通過王母的住所前往舍塔寺一樣,這個「sālavan」位於名為Hiraññavatikā的河流的對岸。 Yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāya hoti。 就像Anuradhapura的舍塔寺一樣,它在Kusinārā(現代Kushinagar)也是如此。 Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā。 從舍塔寺的南門進入城市的道路向東轉回去,同樣,從「sālavan」的入口向東轉回去。 Tasmā taṃ 『『upavattana』』nti vuccati。 因此,它被稱為「upavattana」。 Tasmiṃ upavattane mallānaṃ sālavane。 在那個「upavattana」的地方,馬拉人的「sālavan」。 Antarenayamakasālānanti mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālānaṃ antarikāya。 「Antarenayamakasālānanti」是指在根本的樹下,彼此交錯的樹木之間的「sālā」。 Appamādena sampādethāti satiavippavāsena kattabbakiccāni sampādayatha。 「Appamādena sampādethāti」是指「要以不懈怠來完成應做的事情。」 Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko puttānaṃ dhanasāraṃ ācikkheyya, evamevaṃ parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā abhāsi。 就像一位富有的家庭主,在死亡的床上告訴他的兒子財富的要義一樣,佛陀在涅槃的床上,講述了三十四年的教導,全部集中在一個「不懈怠」的要義上。 Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārānaṃ vacanaṃ。 這是如來最後的話語,然而這是編纂者的言辭。 Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ, atha kho bhagavā paṭhamaṃ jhānantiādi vuttaṃ。 在此之後,佛陀完成了涅槃的準備,便進入了第一禪等。 Tattha saññāvedayitanirodhaṃ samāpanne bhagavati assāsapassāsānaṃ appavattiṃ disvā, 『『parinibbuto satthā』』ti saññāya devamanussā ekappahārena viraviṃsu, ānandattheropi – 『『parinibbuto nu kho, bhante, anuruddha bhagavā』』ti theraṃ pucchi。 當佛陀進入了感知與感覺的滅盡時,看到他呼吸的微弱,天人和人類皆因「老師已涅槃」而感到恐懼,阿難尊者也問:「尊者,難道佛陀真的已涅槃了嗎?」 Thero 『『na kho, āvuso ānanda, tathāgato parinibbuto, apica saññāvedayitanirodhaṃ samāpanno』』ti āha。 長老回答:「不,阿難,佛陀並沒有涅槃,而是進入了感知與感覺的滅盡。」 Kathaṃ pana so aññāsi? 「Kathaṃ pana so aññāsi?」是指「他是如何知道的?」 Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanavuṭṭhānaṃ, tāva gantvā, 『『idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṃkiriyā nāma natthī』』ti aññāsi。 長老顯然在與老師一起進入各種禪定,直到進入非想非非想處時,才意識到:「現在佛陀已進入滅盡,且在滅盡的狀態下沒有時間的流逝。」 Atha kho bhagavā saññāvedayitanirodhasamāpattito vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajjīti ettha pana bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji, terasasu ṭhānesu dutiyaṃ jhānaṃ… tathā tatiyaṃ… pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji。 然後,佛陀從感知與感覺的滅盡中覺醒,進入了非想非非想處……然後,從第三禪中覺醒,進入了第四禪;在這裡,佛陀在二十四個地方進入了第一禪,在十三個地方進入了第二禪……同樣在十五個地方進入了第四禪。 Kathaṃ? 「Kathaṃ?」是指「如何做到的?」 Dasasu asubhesu dvattiṃsākāre aṭṭhasu kasiṇesu mettākaruṇāmuditesu ānāpāne paricchedākāseti imesu tāva catuvīsati ṭhānesu paṭhamaṃ jhānaṃ samāpajji。 在十種不凈的地方、三十種形式的地方、八種元素的地方,以及慈悲、喜悅的地方,佛陀在這二十四個地方進入了第一禪。 Ṭhapetvā pana dvattiṃsākārañca dasa ca asubhāni sesesu terasasu dutiyaṃ jhānaṃ… tesuyeva tatiyaṃ jhānaṃ samāpajji。 然後,在其餘的十三個地方,佛陀進入了第二禪……在同樣的地方進入了第三禪。 Aṭṭhasu pana kasiṇesu upekkhābrahmavihāre ānāpāne paricchedākāse catūsu arūpesūti imesu pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji。 在八個元素的地方,佛陀在四種無色界的地方進入了第四禪。 Ayampi ca saṅkhepakathāva。 這也是一個概述。 Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi sabbāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho。 進入涅槃的城市時,佛陀如同進入了二十四億種的禪定,感受到所有的禪定的快樂,像是擁抱親屬一樣,前往異國。 Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha ca jhānasamanantaraṃ paccavekkhaṇasamanantaranti, dve samanantarāni。 從第四禪中覺醒后,佛陀隨即涅槃,這裡有兩個相繼的狀態:從第四禪中覺醒后,隨即涅槃,這被稱為「禪定相繼」;從第四禪中覺醒后,再次審視禪定的狀態,隨即涅槃,這被稱為「審視相繼」。 Catutthajjhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma。 從第四禪中覺醒后,若心識入滅,這被稱為「禪定相繼的涅槃」;從第四禪中覺醒后,再次審視禪定的狀態,若心識入滅,這被稱為「審視相繼的涅槃」。 Imāni dvepi samanantarāneva。 這兩者都是相繼的。 Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi。 然而,佛陀在進入禪定后,覺醒于禪定,審視禪定的狀態,憑藉未定義的心識,最終證得了苦的真理而涅槃。 Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti。 任何佛陀、獨覺佛或高貴弟子,甚至是最微小的昆蟲,皆以未定義的心識,證得了苦的真理而結束生命。

Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhaṃ ñāṇabalaṃ patto. Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo. Sukhoti asaṅkhataṃ nibbānameva sukhanti attho. Tadāsīti 『『saha parinibbānā mahābhūmicālo ahosī』』ti evaṃ mahāparinibbāne (dī. ni. 2.220) vuttaṃ bhūmicālaṃ sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpeteti sabbākāravaraguṇūpete. Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti khandhaparinibbānena parinibbuto. Asallīnenāti anallīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ.

Dutiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Brahmasaṃyuttavaṇṇanā niṭṭhitā.

  1. Brāhmaṇasaṃyuttaṃ

  2. Arahantavaggo

  3. Dhanañjānīsuttavaṇṇanā

Bhūtāti sattā。 「Bhūtāti」是指眾生。 Appaṭipuggaloti paṭibhāgapuggalavirahito。 「Appaṭipuggaloti」是指沒有部分眾生的存在。 Balappattoti dasavidhaṃ ñāṇabalaṃ patto。 「Balappattoti」是指獲得了十種智慧的力量。 Uppādavayadhamminoti uppādavayasabhāvā。 「Uppādavayadhamminoti」是指具有生起和消逝的特性。 Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo。 「Tesaṃ vūpasamoti」是指這些法的安息。 Sukhoti asaṅkhataṃ nibbānameva sukhanti attho。 「Sukhoti」是指無為的涅槃即是快樂。 Tadāsīti 『『saha parinibbānā mahābhūmicālo ahosī』』ti evaṃ mahāparinibbāne (dī. ni. 2.220) vuttaṃ bhūmicālaṃ sandhāyāha。 「Tadāsīti」是指「與涅槃同時,發生了大地震」,這是在《大涅槃經》中所說的,指的是地震。 So hi lomahaṃsanako ca bhiṃsanako ca āsi。 他確實是令人毛骨悚然和恐懼的。 Sabbākāravarūpeteti sabbākāravaraguṇūpete。 「Sabbākāravarūpeteti」是指具備所有形式的特性。 Nāhu assāsapassāsoti na jāto assāsapassāso。 「Nāhu assāsapassāsoti」是指沒有呼吸和氣息的生起。 Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo。 「Anejoti」是指因無慾而無動的狀態。 Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya。 「Santimārabbhāti」是指以無所依的涅槃為基礎。 Cakkhumāti pañcahi cakkhūhi cakkhumā。 「Cakkhumāti」是指具備五種眼的智慧。 Parinibbutoti khandhaparinibbānena parinibbuto。 「Parinibbutoti」是指通過五蘊的涅槃而涅槃。 Asallīnenāti anallīnena asaṅkuṭitena suvikasiteneva cittena。 「Asallīnenāti」是指以無所執著、無障礙、極為清晰的心態。 Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito samparivatti。 「Vedanaṃ ajjhavāsayīti」是指他控制了感覺,而不是隨著感覺而來回波動。 Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti。 「Vimokkhoti」是指通過某種法則獲得無障礙的解脫,完全進入無所定義的狀態,類似於光明的涅槃。 Pañcamaṃ。 第五節。 Dutiyo vaggo。 第二章。 Iti sāratthappakāsiniyā。 這是《要義闡明》的內容。 Saṃyuttanikāya-aṭṭhakathāya。 這是《相應經》的註釋。 Brahmasaṃyuttavaṇṇanā niṭṭhitā。 《梵相應》註釋已完成。 Brāhmaṇasaṃyuttaṃ。 第七章,《梵相應》。 Arahantavaggo。 第一部分,阿羅漢部分。 Dhanañjānīsuttavaṇṇanā。 第一節,關於Dhanañjānī的經文註釋。

  1. Brāhmaṇasaṃyuttassa paṭhame dhanañjānīti dhanañjānigottā. Ukkaṭṭhagottā kiresā. Sesabrāhmaṇā kira brahmuno mukhato jātā, dhanañjānigottā matthakaṃ bhinditvā nikkhantāti tesaṃ laddhi. Udānaṃ udānesīti kasmā udānesi? So kira brāhmaṇo micchādiṭṭhiko 『『buddho dhammo saṅgho』』ti vutte kaṇṇe pidahati, thaddho khadirakhāṇusadiso. Brāhmaṇī pana sotāpannā ariyasāvikā. Brāhmaṇo dānaṃ dento pañcasatānaṃ brāhmaṇānaṃ appodakaṃ pāyāsaṃ deti, brāhmaṇī buddhappamukhassa saṅghassa nānārasabhojanaṃ. Brāhmaṇassa dānadivase brāhmaṇī tassa vasavattitāya pahīnamaccheratāya ca sahatthā parivisati. Brāhmaṇiyā pana dānadivase brāhmaṇo pātova gharā nikkhamitvā palāyati. Athekadivasaṃ brāhmaṇo brāhmaṇiyā saddhiṃ asammantetvā pañcasate brāhmaṇe nimantetvā brāhmaṇiṃ āha – 『『sve bhoti amhākaṃ ghare pañcasatā brāhmaṇā bhuñjissantī』』ti. Mayā kiṃ kātabbaṃ brāhmaṇāti? Tayā aññaṃ kiñci kātabbaṃ natthi, sabbaṃ pacanaparivesanaṃ aññe karissanti. Yaṃ pana tvaṃ ṭhitāpi nisinnāpi khipitvāpi ukkāsitvāpi 『『namo buddhassā』』ti tassa muṇḍakassa samaṇakassa namakkāraṃ karosi, taṃ sve ekadivasamattaṃ mā akāsi. Taṃ hi sutvā brāhmaṇā anattamanā honti, mā maṃ brāhmaṇehi bhindasīti. Tvaṃ brāhmaṇehi vā bhijja devehi vā, ahaṃ pana satthāraṃ anussaritvā na sakkomi anamassamānā saṇṭhātunti. Bhoti kulasatike gāme gāmadvārampi tāva pidahituṃ vāyamanti, tvaṃ dvīhaṅgulehi pidahitabbaṃ mukhaṃ brāhmaṇānaṃ bhojanakālamattaṃ pidahituṃ na sakkosīti. Evaṃ punappunaṃ kathetvāpi so nivāretuṃ asakkonto ussīsake ṭhapitaṃ maṇḍalaggakhaggaṃ gahetvā – 『『bhoti sace sve brāhmaṇesu nisinnesu taṃ muṇḍasamaṇakaṃ namassasi, iminā taṃ khaggena pādatalato paṭṭhāya yāva kesamatthakā kaḷīraṃ viya koṭṭetvā rāsiṃ karissāmī』』ti imaṃ gāthaṃ abhāsi –

『『Iminā maṇḍalaggena, pādato yāva matthakā;

Kaḷīramiva chejjāmi, yadi micchaṃ na kāhasi.

『『Sace buddhoti bhaṇasi, sace dhammoti bhāsasi;

Sace saṅghoti kittesi, jīvantī me nivesane』』ti.

Ariyasāvikā pana pathavī viya duppakampā, sineru viya dupparivattiyā. Sā tena naṃ evamāha –

『『Sace me aṅgamaṅgāni, kāmaṃ chejjasi brāhmaṇa;

Nevāhaṃ viramissāmi, buddhaseṭṭhassa sāsanā.

『『Nāhaṃ okkā varadharā, sakkā rodhayituṃ jinā;

Dhītāhaṃ buddhaseṭṭhassa, chinda vā maṃ vadhassu vā』』ti.

Evaṃ dhanañjānigajjitaṃ nāma gajjantī pañca gāthāsatāni abhāsi. Brāhmaṇo brāhmaṇiṃ parāmasituṃ vā paharituṃ vā asakkonto 『『bhoti yaṃ te ruccati, taṃ karohī』』ti vatvā khaggaṃ sayane khipi. Punadivase gehaṃ haritupalittaṃ kārāpetvā lājāpuṇṇaghaṭamālāgandhādīhi tattha tattha alaṅkārāpetvā pañcannaṃ brāhmaṇasatānaṃ navasappisakkharamadhuyuttaṃ appodakapāyāsaṃ paṭiyādāpetvā kālaṃ ārocāpesi.

Brāhmaṇīpi pātova gandhodakena sayaṃ nhāyitvā sahassagghanakaṃ ahatavatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārapaṭimaṇḍitā suvaṇṇakaṭacchuṃ gahetvā bhattagge brāhmaṇe parivisamānā tehi saddhiṃ ekapantiyaṃ nisinnassa tassa brāhmaṇassa bhattaṃ upasaṃharantī dunnikkhitte dārubhaṇḍe pakkhali. Pakkhalanaghaṭṭanāya dukkhā vedanā uppajji. Tasmiṃ samaye dasabalaṃ sari. Satisampannatāya pana pāyāsapātiṃ achaḍḍetvā saṇikaṃ otāretvā bhūmiyaṃ saṇṭhapetvā pañcannaṃ brāhmaṇasatānaṃ majjhe sirasi añjaliṃ ṭhapetvā yena veḷuvanaṃ, tenañjaliṃ paṇāmetvā imaṃ udānaṃ udānesi.

Brāhmaṇasaṃyuttassa paṭhame dhanañjānīti dhanañjānigottā。 在《梵相應》的第一節中,提到Dhanañjānī,是指Dhanañjānī的家族。 Ukkaṭṭhagottā kiresā。 他們是高貴的家族。 Sesabrāhmaṇā kira brahmuno mukhato jātā, dhanañjānigottā matthakaṃ bhinditvā nikkhantāti tesaṃ laddhi。 其他的婆羅門據說是從梵天的口中出生的,而Dhanañjānī的家族則是打破了這一傳統而離開的。 Udānaṃ udānesīti kasmā udānesi? 「Udānaṃ udānesīti」是指「為什麼要提到這個?」 So kira brāhmaṇo micchādiṭṭhiko 『『buddho dhammo saṅgho』』ti vutte kaṇṇe pidahati, thaddho khadirakhāṇusadiso。 那位婆羅門顯然是個錯誤見者,當提到「佛法僧」時,他摀住耳朵,像是被刺的白檀木一樣。 Brāhmaṇī pana sotāpannā ariyasāvikā。 而那位婆羅門女性則是已入流的高貴弟子。 Brāhmaṇo dānaṃ dento pañcasatānaṃ brāhmaṇānaṃ appodakaṃ pāyāsaṃ deti, brāhmaṇī buddhappamukhassa saṅghassa nānārasabhojanaṃ。 那位婆羅門在施捨時,給五百位婆羅門提供少量的米粥,而那位婆羅門女性則為以佛為首的僧團準備各種美食。 Brāhmaṇassa dānadivase brāhmaṇī tassa vasavattitāya pahīnamaccheratāya ca sahatthā parivisati。 在施捨的日子裡,婆羅門女性圍繞著那位婆羅門,因其主宰地位和克己精神。 Brāhmaṇiyā pana dānadivase brāhmaṇo pātova gharā nikkhamitvā palāyati。 而在婆羅門女性施捨的日子裡,婆羅門則早上離開家,逃避不見。 Athekadivasaṃ brāhmaṇo brāhmaṇiyā saddhiṃ asammantetvā pañcasate brāhmaṇe nimantetvā brāhmaṇiṃ āha – 『『sve bhoti amhākaṃ ghare pañcasatā brāhmaṇā bhuñjissantī』』ti。 一天,婆羅門沒有與婆羅門女性相見,邀請了五百位婆羅門,便對婆羅門女性說:「明天有五百位婆羅門將在我家用餐。」 Mayā kiṃ kātabbaṃ brāhmaṇāti? 「Mayā kiṃ kātabbaṃ brāhmaṇāti?」是指「我該做什麼呢,婆羅門?」 Tayā aññaṃ kiñci kātabbaṃ natthi, sabbaṃ pacanaparivesanaṃ aññe karissanti。 「Tayā aññaṃ kiñci kātabbaṃ natthi」是指「你沒有必要做別的事情,所有的烹飪和準備會由別人來做。」 Yaṃ pana tvaṃ ṭhitāpi nisinnāpi khipitvāpi ukkāsitvāpi 『『namo buddhassā』』ti tassa muṇḍakassa samaṇakassa namakkāraṃ karosi, taṃ sve ekadivasamattaṃ mā akāsi。 「Yaṃ pana tvaṃ ṭhitāpi nisinnāpi」是指「然而,無論你是站著、坐著、迅速或緩慢地,你向那位光頭僧人致敬,明天可不要做。」 Taṃ hi sutvā brāhmaṇā anattamanā honti, mā maṃ brāhmaṇehi bhindasīti。 「Taṃ hi sutvā brāhmaṇā anattamanā honti」是指「聽到這話,婆羅門們會感到不快,不要讓我與婆羅門們為敵。」 Tvaṃ brāhmaṇehi vā bhijja devehi vā, ahaṃ pana satthāraṃ anussaritvā na sakkomi anamassamānā saṇṭhātunti。 「Tvaṃ brāhmaṇehi vā bhijja devehi vā」是指「你若與婆羅門或天神為敵,而我卻無法不去想念老師。」 Bhoti kulasatike gāme gāmadvārampi tāva pidahituṃ vāyamanti, tvaṃ dvīhaṅgulehi pidahitabbaṃ mukhaṃ brāhmaṇānaṃ bhojanakālamattaṃ pidahituṃ na sakkosīti。 「Bhoti kulasatike gāme」是指「在貴族的村莊,甚至連村口也想要封閉,而你卻無法在用餐時用手指去遮住婆羅門的臉。」 Evaṃ punappunaṃ kathetvāpi so nivāretuṃ asakkonto ussīsake ṭhapitaṃ maṇḍalaggakhaggaṃ gahetvā – 『『bhoti sace sve brāhmaṇesu nisinnesu taṃ muṇḍasamaṇakaṃ namassasi, iminā taṃ khaggena pādatalato paṭṭhāya yāva kesamatthakā kaḷīraṃ viya koṭṭetvā rāsiṃ karissāmī』』ti imaṃ gāthaṃ abhāsi – 「如此反覆說著,他無法阻止,便抓住了高懸的刀鋒,便說:『如果你明天在婆羅門中坐著,向那位光頭的僧人致敬,我將用這把刀從腳底到頭頂,像砍黑色的草一樣將你砍倒。』」 『『Iminā maṇḍalaggena, pādato yāva matthakā; Kaḷīramiva chejjāmi, yadi micchaṃ na kāhasi。 『『Sace buddhoti bhaṇasi, sace dhammoti bhāsasi; Sace saṅghoti kittesi, jīvantī me nivesane』』ti。 Ariyasāvikā pana pathavī viya duppakampā, sineru viya dupparivattiyā。 而那位高貴的弟子則如大地般堅固,像須彌山般難以動搖。 Sā tena naṃ evamāha – 『『Sace me aṅgamaṅgāni, kāmaṃ chejjasi brāhmaṇa; Nevāhaṃ viramissāmi, buddhaseṭṭhassa sāsanā。 『『Nāhaṃ okkā varadharā, sakkā rodhayituṃ jinā; Dhītāhaṃ buddhaseṭṭhassa, chinda vā maṃ vadhassu vā』』ti。 Evaṃ dhanañjānigajjitaṃ nāma gajjantī pañca gāthāsatāni abhāsi。 於是,Dhanañjānī迴應,喊出了五百首詩句。 Brāhmaṇo brāhmaṇiṃ parāmasituṃ vā paharituṃ vā asakkonto 『『bhoti yaṃ te ruccati, taṃ karohī』』ti vatvā khaggaṃ sayane khipi。 那位婆羅門無法去侵犯或攻擊婆羅門女性,便說:「你喜歡什麼,就去做吧。」然後將刀扔在床上。 Punadivase gehaṃ haritupalittaṃ kārāpetvā lājāpuṇṇaghaṭamālāgandhādīhi tattha tattha alaṅkārāpetvā pañcannaṃ brāhmaṇasatānaṃ navasappisakkharamadhuyuttaṃ appodakapāyāsaṃ paṭiyādāpetvā kālaṃ ārocāpesi。 第二天,他讓家中裝飾一新,鋪上綠色的地毯,裝滿米的罐子和香料,準備了五百位婆羅門的米粥,香甜可口,並通知他們時間。 Brāhmaṇīpi pātova gandhodakena sayaṃ nhāyitvā sahassagghanakaṃ ahatavatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārapaṭimaṇḍitā suvaṇṇakaṭacchuṃ gahetvā bhattagge brāhmaṇe parivisamānā tehi saddhiṃ ekapantiyaṃ nisinnassa tassa brāhmaṇassa bhattaṃ upasaṃharantī dunnikkhitte dārubhaṇḍe pakkhali。 婆羅門女性早上用香水水洗澡,穿上華麗的衣服,準備了五百位婆羅門的一部分,裝飾得光鮮亮麗,手裡拿著金色的碗,圍繞著用餐的婆羅門,準備將食物送給坐著的那位婆羅門,結果卻在難以取出的木箱中掉落。 Pakkhalanaghaṭṭanāya dukkhā vedanā uppajji。 在取出時,感到了一陣痛苦的感覺。 Tasmiṃ samaye dasabalaṃ sari。 此時,十種力量顯現。 Satisampannatāya pana pāyāsapātiṃ achaḍḍetvā saṇikaṃ otāretvā bhūmiyaṃ saṇṭhapetvā pañcannaṃ brāhmaṇasatānaṃ majjhe sirasi añjaliṃ ṭhapetvā yena veḷuvanaṃ, tenañjaliṃ paṇāmetvā imaṃ udānaṃ udānesi。 由於心滿意足,便將米粥倒出,輕輕放在地上,置於五百位婆羅門的中間,手掌合十,向著榕樹林,便以此表達了這段感悟。

Tasmiñca samaye tesu brāhmaṇesu keci bhuttā honti, keci bhuñjamānā, keci hatthe otāritamattā, kesañci bhojanaṃ purato ṭhapitamattaṃ hoti. Te taṃ saddaṃ sutvāva sinerumattena muggarena sīse pahaṭā viya kaṇṇesu sūlena viddhā viya dukkhadomanassaṃ paṭisaṃvediyamānā 『『iminā aññaladdhikena mayaṃ gharaṃ pavesitā』』ti kujjhitvā hatthe piṇḍaṃ chaḍḍetvā mukhena gahitaṃ niṭṭhubhitvā dhanuṃ disvā kākā viya brāhmaṇaṃ akkosamānā disāvidisā pakkamiṃsu. Brāhmaṇo evaṃ bhijjitvā gacchante brāhmaṇe disvā brāhmaṇiṃ sīsato paṭṭhāya oloketvā, 『『idameva bhayaṃ sampassamānā mayaṃ hiyyo paṭṭhāya bhotiṃ yācantā na labhimhā』』ti nānappakārehi brāhmaṇiṃ akkositvā, etaṃ 『『evamevaṃ panā』』tiādivacanaṃ avoca.

Upasaṅkamīti 『『samaṇo gotamo gāmanigamaraṭṭhapūjito, na sakkā gantvā yaṃ vā taṃ vā vatvā santajjetuṃ, ekameva naṃ pañhaṃ pucchissāmī』』ti gacchantova 『『kiṃsu chetvā』』ti gāthaṃ abhisaṅkharitvā – 『『sace 『asukassa nāma vadhaṃ rocemī』ti vakkhati, atha naṃ 『ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno, kiṃ tuyhaṃ samaṇabhāvenā』ti? Niggahessāmi. Sace 『na kassaci vadhaṃ rocemī』ti vakkhati, atha naṃ 『tvaṃ rāgādīnampi vadhaṃ na icchasi. Kasmā samaṇo hutvā āhiṇḍasī』ti? Niggahessāmī. Iti imaṃ ubhatokoṭikaṃ pañhaṃ samaṇo gotamo neva gilituṃ na uggilituṃ sakkhissatī』』ti cintetvā upasaṅkami . Sammodīti attano paṇḍitatāya kuddhabhāvaṃ adassetvā madhurakathaṃ kathento sammodi. Pañho devatāsaṃyutte kathito. Sesampi heṭṭhā vitthāritamevāti. Paṭhamaṃ.

  1. Akkosasuttavaṇṇanā

  2. Dutiye akkosakabhāradvājoti bhāradvājova so, pañcamattehi pana gāthā satehi tathāgataṃ akkosanto āgatoti. 『『Akkosakabhāradvājo』』ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Kupito anattamanoti 『『samaṇena gotamena mayhaṃ jeṭṭhakabhātaraṃ pabbājentena jāni katā, pakkho bhinno』』ti kodhena kupito domanassena ca anattamano hutvāti attho. Akkosatīti 『『corosi, bālosi, mūḷhosi, thenosi, oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosī』』ti dasahi akkosavatthūhi akkosati. Paribhāsatīti 『『hotu muṇḍakasamaṇaka, 『adaṇḍo aha』nti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī』』tiādīni vadanto paribhāsati nāma.

Sambhuñjatīti ekato bhuñjati. Vītiharatīti katassa paṭikāraṃ karoti. Bhagavantaṃ kho, gotamanti kasmā evamāha? 『『Tavevetaṃ, brāhmaṇa, tavevetaṃ, brāhmaṇā』』ti kirassa sutvā. 『『Isayo nāma kupitā sapanaṃ denti kisavacchādayo viyā』』ti anussavavasena 『『sapati maṃ maññe samaṇo gotamo』』ti bhayaṃ uppajji. Tasmā evamāha.

Dantassāti nibbisevanassa. Tādinoti tādilakkhaṇaṃ pattassa. Tasseva tena pāpiyoti tasseva puggalassa tena kodhena pāpaṃ hoti. Sato upasammatīti satiyā samannāgato hutvā adhivāseti. Ubhinnaṃ tikicchantānanti ubhinnaṃ tikicchantaṃ. Ayameva vā pāṭho. Yo puggalo sato upasammati, ubhinnamatthaṃ carati tikicchati sādheti, taṃ puggalaṃ janā bāloti maññanti. Kīdisā janā? Ye dhammassa akovidā. Dhammassāti pañcakkhandhadhammassa vā catusaccadhammassa vā. Akovidāti tasmiṃ dhamme akusalā andhabālaputhujjanā. Dutiyaṃ.

  1. Asurindakasuttavaṇṇanā

  2. Tatiye asurindakabhāradvājoti akkosakabhāradvājassa kaniṭṭho. Kupitoti teneva kāraṇena kuddho. Jayañcevassa taṃ hotīti asseva taṃ jayaṃ hoti, so jayo hotīti attho . Katamassāti? Yā titikkhā vijānato adhivāsanāya guṇaṃ vijānantassa titikkhā adhivāsanā, ayaṃ tassa vijānatova jayo. Bālo pana pharusaṃ bhaṇanto 『『mayhaṃ jayo』』ti kevalaṃ jayaṃ maññati. Tatiyaṃ.

  3. Bilaṅgīkasuttavaṇṇanā

Tasmiñca samaye tesu brāhmaṇesu keci bhuttā honti, keci bhuñjamānā, keci hatthe otāritamattā, kesañci bhojanaṃ purato ṭhapitamattaṃ hoti。 此時,在那些婆羅門中,有些人已經吃飽了,有些人正在用餐,有些人只是將食物放在手中,有些食物則僅僅放在面前。 Te taṃ saddaṃ sutvā sinerumattena muggarena sīse pahaṭā viya kaṇṇesu sūlena viddhā viya dukkhadomanassaṃ paṭisaṃvediyamānā 『『iminā aññaladdhikena mayaṃ gharaṃ pavesitā』』ti kujjhitvā hatthe piṇḍaṃ chaḍḍetvā mukhena gahitaṃ niṭṭhubhitvā dhanuṃ disvā kākā viya brāhmaṇaṃ akkosamānā disāvidisā pakkamiṃsu。 他們聽到這個聲音后,感到如同被須彌山上的杵擊頭一般,像被尖銳的刺刺入耳朵一樣,感受到痛苦與煩惱,憤怒地說:「我們是被另一個人引導進來的。」於是,他們將手中的食物拋棄,嘴裡所含的食物也吐了出來,看到弓箭,像烏鴉一樣辱罵婆羅門,向各個方向離去。 Brāhmaṇo evaṃ bhijjitvā gacchante brāhmaṇe disvā brāhmaṇiṃ sīsato paṭṭhāya oloketvā, 『『idameva bhayaṃ sampassamānā mayaṃ hiyyo paṭṭhāya bhotiṃ yācantā na labhimhā』』ti nānappakārehi brāhmaṇiṃ akkositvā, etaṃ 『『evamevaṃ panā』』tiādivacanaṃ avoca。 當婆羅門看到這些婆羅門離去時,便從頭頂開始注視婆羅門女性,心中想道:「看到了這樣的恐懼,從昨天開始我們請求的東西卻沒有得到。」於是,他用各種方式辱罵婆羅門女性,並說出:「正是如此。」 Upasaṅkamīti 『『samaṇo gotamo gāmanigamaraṭṭhapūjito, na sakkā gantvā yaṃ vā taṃ vā vatvā santajjetuṃ, ekameva naṃ pañhaṃ pucchissāmī』』ti gacchantova 『『kiṃsu chetvā』』ti gāthaṃ abhisaṅkharitvā – 『『sace 『asukassa nāma vadhaṃ rocemī』ti vakkhati, atha naṃ 『ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno, kiṃ tuyhaṃ samaṇabhāvenā』ti? Niggahessāmi。 Sace 『na kassaci vadhaṃ rocemī』ti vakkhati, atha naṃ 『tvaṃ rāgādīnampi vadhaṃ na icchasi。 Kasmā samaṇo hutvā āhiṇḍasī』ti? Niggahessāmī。 於是他走近,心中想著:「這位被尊敬的Gotama,無法被責問,若是我問他一個問題,他會如何回答?」他一邊走,一邊思考:「如果他說『我想殺某人』,那麼我會問他『那些你不喜歡的人,你想要殺掉嗎?你是爲了什麼而成為一個僧人呢?』我將會制止他。如果他說『我不想殺任何人』,那麼我會問他『你連對貪慾等的殺戮都不想做,為什麼還要成為一個僧人呢?』我將會制止他。」 Iti imaṃ ubhatokoṭikaṃ pañhaṃ samaṇo gotamo neva gilituṃ na uggilituṃ sakkhissatī』』ti cintetvā upasaṅkami。 於是他思考著「這位尊者Gotama,既無法接受也無法拒絕這個雙重問題」,便走近了。 Sammodīti attano paṇḍitatāya kuddhabhāvaṃ adassetvā madhurakathaṃ kathento sammodi。 「Sammodīti」是指他通過自己的智慧顯示出憤怒的狀態,開始講述甜美的故事。 Pañho devatāsaṃyutte kathito。 這個問題與天神有關。 Sesampi heṭṭhā vitthāritamevāti。 其餘的內容在下面已詳細說明。 Dutiye akkosakabhāradvājoti bhāradvājova so, pañcamattehi pana gāthā satehi tathāgataṃ akkosanto āgatoti。 在第二節中,提到「罵人的Bhāradvāja」,他是Bhāradvāja,然而他帶著五百首詩句來辱罵如來。 『『Akkosakabhāradvājo』』ti tassa saṅgītikārehi nāmaṃ gahitaṃ。 「Akkosakabhāradvājo」是他的名字,被編纂者所記載。 Kupito anattamanoti 『『samaṇena gotamena mayhaṃ jeṭṭhakabhātaraṃ pabbājentena jāni katā, pakkho bhinno』』ti kodhena kupito domanassena ca anattamano hutvāti attho。 「Kupito anattamanoti」是指「因為被Gotama這個僧人驅逐了我的哥哥,心中充滿了憤怒和不快。」 Akkosatīti 『『corosi, bālosi, mūḷhosi, thenosi, oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosī』』ti dasahi akkosavatthūhi akkosati。 「Akkosatīti」是指他用十種侮辱性的話語來辱罵:「你是小偷、愚蠢、無知、懶惰、無能、畜生、驢子、墮落的生物、地獄中的生物。」 Paribhāsatīti 『『hotu muṇḍakasamaṇaka, 『adaṇḍo aha』nti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī』』tiādīni vadanto paribhāsati nāma。 「Paribhāsatīti」是指他在辱罵時說:「你這個光頭的僧人,『我不懲罰』,現在我要去王宮給你施加懲罰。」 Sambhuñjatīti ekato bhuñjati。 「Sambhuñjatīti」是指大家一起分享食物。 Vītiharatīti katassa paṭikāraṃ karoti。 「Vītiharatīti」是指對所做的事情進行報復。 Bhagavantaṃ kho, gotamanti kasmā evamāha? 「Bhagavantaṃ kho, gotamanti kasmā evamāha?」是指「為什麼對尊者Gotama這樣說?」 『『Tavevetaṃ, brāhmaṇa, tavevetaṃ, brāhmaṇā』』ti kirassa sutvā。 「Tavevetaṃ, brāhmaṇa, tavevetaṃ, brāhmaṇā」是指「聽到這話,婆羅門便說:『這是你的,婆羅門,這是你的。』」 『『Isayo nāma kupitā sapanaṃ denti kisavacchādayo viyā』』ti anussavavasena 『『sapati maṃ maññe samaṇo gotamo』』ti bhayaṃ uppajji。 「Isayo nāma kupitā sapanaṃ denti kisavacchādayo viyā」是指「那些憤怒的智者們像飢餓的狼一樣給我帶來了恐懼。」 Tasmā evamāha。 所以他這樣說。 Dantassāti nibbisevanassa。 「Dantassāti」是指「沒有被馴服的狀態。」 Tādinoti tādilakkhaṇaṃ pattassa。 「Tādinoti」是指「具備這樣的特徵。」 Tasseva tena pāpiyoti tasseva puggalassa tena kodhena pāpaṃ hoti。 「Tasseva tena pāpiyoti」是指「因其憤怒而產生的惡行。」 Sato upasammatīti satiyā samannāgato hutvā adhivāseti。 「Sato upasammatīti」是指「在正念中,心中充滿了安寧。」 Ubhinnaṃ tikicchantānanti ubhinnaṃ tikicchantaṃ。 「Ubhinnaṃ tikicchantānanti」是指「對兩者進行治療。」 Ayameva vā pāṭho。 「Ayameva vā pāṭho」是指「這就是經文的內容。」 Yo puggalo sato upasammati, ubhinnamatthaṃ carati tikicchati sādheti, taṃ puggalaṃ janā bāloti maññanti。 「Yo puggalo sato upasammati」是指「那位正念安定的人,能為兩者提供治療,大家認為他是愚蠢的。」 Kīdisā janā? 「Kīdisā janā?」是指「他們是什麼樣的人?」 Ye dhammassa akovidā。 「Ye dhammassa akovidā」是指「那些對法無知的人。」 Dhammassāti pañcakkhandhadhammassa vā catusaccadhammassa vā。 「Dhammassāti」是指「法則,包括五蘊的法則或四聖諦的法則。」 Akovidāti tasmiṃ dhamme akusalā andhabālaputhujjanā。 「Akovidāti」是指「在那個法中,無知的愚人。」 Tatiye asurindakabhāradvājoti akkosakabhāradvājassa kaniṭṭho。 在第三節中,提到「阿修羅王Bhāradvāja」,是「罵人的Bhāradvāja」的弟弟。 Kupitoti teneva kāraṇena kuddho。 「Kupitoti」是指「因同樣的原因而憤怒。」 Jayañcevassa taṃ hotīti asseva taṃ jayaṃ hoti, so jayo hotīti attho。 「Jayañcevassa taṃ hotīti」是指「他確實獲得了勝利。」 Katamassāti? 「Katamassāti?」是指「什麼是勝利?」 Yā titikkhā vijānato adhivāsanāya guṇaṃ vijānantassa titikkhā adhivāsanā, ayaṃ tassa vijānatova jayo。 「Yā titikkhā vijānato」是指「那種耐心的智慧,能夠理解勝利的特徵。」 Bālo pana pharusaṃ bhaṇanto 『『mayhaṃ jayo』』ti kevalaṃ jayaṃ maññati。 「Bālo pana」是指「而愚者卻只認為『這是我的勝利』。」 Tatiyaṃ。 第三節。 Bilaṅgīkasuttavaṇṇanā。 第四節,《Bilaṅgīka經文》的註釋。

  1. Catutthe bilaṅgikabhāradvājoti bhāradvājova so, nānappakāraṃ pana suddhañca sambhārayuttañca kañjikaṃ kāretvā vikkiṇāpento bahudhanaṃ saṅkharīti 『『bilaṅgikabhāradvājo』』ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Tuṇhībhūtoti 『『tayo me jeṭṭhakabhātaro iminā pabbājitā』』ti ativiya kuddho kiñci vattuṃ asakkonto tuṇhībhūto aṭṭhāsi. Gāthā pana devatāsaṃyutte kathitāva. Catutthaṃ.

  2. Ahiṃsakasuttavaṇṇanā

  3. Pañcame ahiṃsakabhāradvājoti bhāradvājovesa, ahiṃsakapañhaṃ pana pucchi, tenassetaṃ saṅgītikārehi nāmaṃ gahitaṃ. Nāmena vā esa ahiṃsako, gottena bhāradvājo. Ahiṃsakāhanti ahiṃsako ahaṃ, iti me bhavaṃ gotamo jānātūti āha. Tathā cassāti tathā ce assa, bhaveyyāsīti attho. Na hiṃsatīti na viheṭheti na dukkhāpeti. Pañcamaṃ.

  4. Jaṭāsuttavaṇṇanā

  5. Chaṭṭhe jaṭābhāradvājoti bhāradvājovesa, jaṭāpañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sesaṃ devatāsaṃyutte kathitameva. Chaṭṭhaṃ.

  6. Suddhikasuttavaṇṇanā

  7. Sattame suddhikabhāradvājoti ayampi bhāradvājova, suddhikapañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sīlavāpi tapokaranti sīlasampannopi tapokammaṃ karonto. Vijjācaraṇasampannoti ettha vijjāti tayo vedā. Caraṇanti gottacaraṇaṃ. So sujjhati na aññā itarā pajāti so tevijjo brāhmaṇo sujjhati, ayaṃ pana aññā nāmikā pajā na sujjhatīti vadati. Bahumpi palapaṃ jappanti bahumpi palapaṃ jappanto, 『『brāhmaṇova sujjhatī』』ti evaṃ vacanasahassampi bhaṇantoti attho. Antokasambūti anto kilesapūtisabhāvena pūtiko. Saṃkiliṭṭhoti kiliṭṭhehi kāyakammādīhi samannāgato. Sattamaṃ.

  8. Aggikasuttavaṇṇanā

Catutthe bilaṅgikabhāradvājoti bhāradvājova so, nānappakāraṃ pana suddhañca sambhārayuttañca kañjikaṃ kāretvā vikkiṇāpento bahudhanaṃ saṅkharīti 『『bilaṅgikabhāradvājo』』ti tassa saṅgītikārehi nāmaṃ gahitaṃ。 在第四節中,提到「Bilaṅgika Bhāradvāja」,他是Bhāradvāja,然而他通過各種方式清理和準備食物,出售大量財富,因此被稱為「Bilaṅgika Bhāradvāja」,這是編纂者所記錄的名字。 Tuṇhībhūtoti 『『tayo me jeṭṭhakabhātaro iminā pabbājitā』』ti ativiya kuddho kiñci vattuṃ asakkonto tuṇhībhūto aṭṭhāsi。 「Tuṇhībhūtoti」是指「因被這位驅逐了我的三個哥哥而非常憤怒,無法說出任何話,便沉默不語。」 Gāthā pana devatāsaṃyutte kathitāva。 詩句與天神有關。 Catutthaṃ。 第四節。 Pañcame ahiṃsakabhāradvājoti bhāradvājovesa, ahiṃsakapañhaṃ pana pucchi, tenassetaṃ saṅgītikārehi nāmaṃ gahitaṃ。 在第五節中,提到「Ahimsa Bhāradvāja」,他是Bhāradvāja,詢問了關於不傷害的問題,因此被編纂者稱為此名。 Nāmena vā esa ahiṃsako, gottena bhāradvājo。 「Nāmena vā esa ahiṃsako」是指「這個人被稱為不傷害者,家族姓氏是Bhāradvāja。」 Ahiṃsakāhanti ahiṃsako ahaṃ, iti me bhavaṃ gotamo jānātūti āha。 「Ahiṃsakāhanti」是指「我是不傷害者,愿Gotama知道我的身份。」 Tathā cassāti tathā ce assa, bhaveyyāsīti attho。 「Tathā cassāti」是指「如果如此,那麼就會如此。」 Na hiṃsatīti na viheṭheti na dukkhāpeti。 「Na hiṃsatīti」是指「他不傷害,不折磨,不使人痛苦。」 Pañcamaṃ。 第五節。 Chaṭṭhe jaṭābhāradvājoti bhāradvājovesa, jaṭāpañhassa pana pucchitattā saṅgītikārehi evaṃ vutto。 在第六節中,提到「Jaṭā Bhāradvāja」,他是Bhāradvāja,因詢問了關於髮髻的問題而被編纂者如此稱呼。 Sesaṃ devatāsaṃyutte kathitameva。 其餘的內容與天神有關。 Chaṭṭhaṃ。 第六節。 Sattame suddhikabhāradvājoti ayampi bhāradvājova, suddhikapañhassa pana pucchitattā saṅgītikārehi evaṃ vutto。 在第七節中,提到「Suddhika Bhāradvāja」,他也是Bhāradvāja,因詢問了關於純凈的問題而被編纂者如此稱呼。 Sīlavāpi tapokaranti sīlasampannopi tapokammaṃ karonto。 「Sīlavāpi tapokaranti」是指「他是有道德的,進行修行的人。」 Vijjācaraṇasampannoti ettha vijjāti tayo vedā。 「Vijjācaraṇasampannoti」是指「在這裡,智慧包括三種經典。」 Caraṇanti gottacaraṇaṃ。 「Caraṇanti」是指「家族的行為。」 So sujjhati na aññā itarā pajāti so tevijjo brāhmaṇo sujjhati, ayaṃ pana aññā nāmikā pajā na sujjhatīti vadati。 「So sujjhati na aññā itarā pajāti」是指「他是純凈的,其他的種族不純凈,而他是三明的婆羅門,他說其他的叫做『不純凈的種族』。」 Bahumpi palapaṃ jappanti bahumpi palapaṃ jappanto, 『『brāhmaṇova sujjhatī』』ti evaṃ vacanasahassampi bhaṇantoti attho。 「Bahumpi palapaṃ jappanti」是指「他反覆唸誦,認為『婆羅門是純凈的』,這就是他的千言萬語。」 Antokasambūti anto kilesapūtisabhāvena pūtiko。 「Antokasambūti」是指「內心因污垢而變得骯髒。」 Saṃkiliṭṭhoti kiliṭṭhehi kāyakammādīhi samannāgato。 「Saṃkiliṭṭhoti」是指「因身體行為等而變得骯髒。」 Sattamaṃ。 第七節。 Aggikasuttavaṇṇanā。 第八節,《Aggika**》的註釋。

  1. Aṭṭhame aggikabhāradvājoti ayampi bhāradvājova, aggi paricaraṇavasena panassa saṅgītikārehi etaṃ nāmaṃ gahitaṃ. Sannihito hotīti saṃyojito hoti. Aṭṭhāsīti kasmā tattha aṭṭhāsi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – 『『ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā 『mahābrahmānaṃ bhojemī』ti aggimhi jhāpento aphalaṃ karoti apāyamaggaṃ okkamati, imaṃ laddhiṃ avissajjanto apāyapūrakova bhavissati, gacchāmissa dhammadesanāya, micchādiṭṭhiṃ bhinditvā pabbājetvā cattāro magge ceva cattāri ca phalāni demī』』ti, tasmā pubbaṇhasamaye rājagahaṃ pavisitvā tattha aṭṭhāsi.

Tīhi vijjāhīti tīhi vedehi. Jātimāti yāva sattamā pitāmahayugā parisuddhāya jātiyā samannāgato. Sutavā bahūti bahu nānappakāre ganthe sutavā. Somaṃ bhuñjeyyāti so tevijjo brāhmaṇo imaṃ pāyāsaṃ bhuñjituṃ yutto, tumhākaṃ panesa pāyāso ayuttoti vadati.

Vedīti pubbenivāsañāṇena jāni paṭivijjhi. Saggāpāyanti dibbena cakkhunā saggampi apāyampi passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti jānitvā vositavosāno. Brāhmaṇobhavanti avīcito yāva bhavaggā bhotā gotamena sadiso jātisampanno khīṇāsavabrāhmaṇo natthi, bhavaṃyeva brāhmaṇoti.

Evañca pana vatvā suvaṇṇapātiṃ pūretvā dasabalassa pāyāsaṃ upanāmesi. Satthā uppattiṃ dīpetvā bhojanaṃ paṭikkhipanto gāthābhigītaṃ metiādimāha. Tattha gāthābhigītanti gāthāhi abhigītaṃ. Abhojaneyyanti abhuñjitabbaṃ . Idaṃ vuttaṃ hoti – tvaṃ, brāhmaṇa, mayhaṃ ettakaṃ kālaṃ bhikkhācāravattena ṭhitassa kaṭacchumattampi dātuṃ nāsakkhi, idāni pana mayā tuyhaṃ kilañjamhi tile vitthārentena viya sabbe buddhaguṇā pakāsitā, iti gāyanena gāyitvā laddhaṃ viya idaṃ bhojanaṃ hoti, tasmā idaṃ gāthābhigītaṃ me abhojaneyyanti. Sampassataṃ, brāhmaṇa, nesa dhammoti, brāhmaṇa, atthañca dhammañca sampassantānaṃ 『『evarūpaṃ bhojanaṃ bhuñjitabba』』nti esa dhammo na hoti. Sudhābhojanampi gāthābhigītaṃ panudanti buddhā, gāthāhi gāyitvā laddhaṃ buddhā nīharantiyeva. Dhamme sati, brāhmaṇa, vuttiresāti, brāhmaṇa, dhamme sati dhammaṃ apekkhitvā dhamme patiṭṭhāya jīvitaṃ kappentānaṃ esā vutti ayaṃ ājīvo – evarūpaṃ nīharitvā dhammaladdhameva bhuñjitabbanti.

Atha brāhmaṇo cintesi – ahaṃ pubbe samaṇassa gotamassa guṇe vā aguṇe vā na jānāmi. Idāni panassāhaṃ guṇe ñatvā mama gehe asītikoṭimattaṃ dhanaṃ sāsane vippakiritukāmo jāto, ayañca 『『mayā dinnapaccayā akappiyā』』ti vadati. Appaṭiggayho ahaṃ samaṇena gotamenāti. Atha bhagavā sabbaññutaññāṇaṃ pesetvā tassa cittācāraṃ vīmaṃsanto, 『『ayaṃ sabbepi attanā dinnapaccaye 『akappiyā』ti sallakkheti. Yaṃ hi bhojanaṃ ārabbha kathā uppannā, etadeva na vaṭṭati, sesā niddosā』』ti brāhmaṇassa catunnaṃ paccayānaṃ dānadvāraṃ dassento aññena cātiādimāha. Tattha kukkuccavūpasantanti hatthakukkuccādīnaṃ vasena vūpasantakukkuccaṃ. Annena pānenāti desanāmattametaṃ . Ayaṃ panattho – aññehi tayā 『『pariccajissāmī』』ti sallakkhitehi cīvarādīhi paccayehi upaṭṭhahassu. Khettaṃ hi taṃ puññapekkhassa hotīti etaṃ tathāgatasāsanaṃ nāma puññapekkhassa puññatthikassa tuyhaṃ appepi bīje bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattaṃ hoti. Aṭṭhamaṃ.

  1. Sundarikasuttavaṇṇanā

Aṭṭhame aggikabhāradvājoti ayampi bhāradvājova, aggi paricaraṇavasena panassa saṅgītikārehi etaṃ nāmaṃ gahitaṃ。 在第八節中,提到「火的Bhāradvāja」,他也是Bhāradvāja,因服務於火而被編纂者稱為此名。 Sannihito hotīti saṃyojito hoti。 「Sannihito hotīti」是指「他是被束縛的。」 Aṭṭhāsīti kasmā tattha aṭṭhāsi? 「Aṭṭhāsīti」是指「他為何在那裡停留?」 Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – 『『ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā 『mahābrahmānaṃ bhojemī』ti aggimhi jhāpento aphalaṃ karoti apāyamaggaṃ okkamati, imaṃ laddhiṃ avissajjanto apāyapūrakova bhavissati, gacchāmissa dhammadesanāya, micchādiṭṭhiṃ bhinditvā pabbājetvā cattāro magge ceva cattāri ca phalāni demī』』ti, tasmā pubbaṇhasamaye rājagahaṃ pavisitvā tattha aṭṭhāsi。 佛陀在黎明時分觀察世界,看到這位婆羅門,心中思考:「這位婆羅門拿著這樣的豐盛米粥,想著『我將供養偉大的梵天』,在火中焚燒,做無益的事情,走向惡道,若不放棄這種執著,將會成為惡道的補給。我要去給他講法,破除他的錯誤見解,並給予四條道路和四種果位。」因此,他在早晨進入王舍城,並在那停留。 Tīhi vijjāhīti tīhi vedehi。 「Tīhi vijjāhīti」是指「通過三種經典。」 Jātimāti yāva sattamā pitāmahayugā parisuddhāya jātiyā samannāgato。 「Jātimāti」是指「直到第七代,因祖先的清白而具備的種姓。」 Sutavā bahūti bahu nānappakāre ganthe sutavā。 「Sutavā bahūti」是指「他在各種經典中廣泛地聽聞。」 Somaṃ bhuñjeyyāti so tevijjo brāhmaṇo imaṃ pāyāsaṃ bhuñjituṃ yutto, tumhākaṃ panesa pāyāso ayuttoti vadati。 「Somaṃ bhuñjeyyāti」是指「他是三明的婆羅門,適合享用這米粥,而你們則認為這米粥不適合。」 Vedīti pubbenivāsañāṇena jāni paṭivijjhi。 「Vedīti」是指「通過前生的知識而知曉。」 Saggāpāyanti dibbena cakkhunā saggampi apāyampi passati。 「Saggāpāyanti」是指「通過天眼,他能看到天界和惡道。」 Jātikkhayanti arahattaṃ。 「Jātikkhayanti」是指「涅槃的實現。」 Abhiññāvositoti jānitvā vositavosāno。 「Abhiññāvositoti」是指「通過智慧的洞察而知曉。」 Brāhmaṇobhavanti avīcito yāva bhavaggā bhotā gotamena sadiso jātisampanno khīṇāsavabrāhmaṇo natthi, bhavaṃyeva brāhmaṇoti。 「Brāhmaṇobhavanti」是指「沒有比得上Gotama的婆羅門,沒有比他更高貴的存在。」 Evañca pana vatvā suvaṇṇapātiṃ pūretvā dasabalassa pāyāsaṃ upanāmesi。 說完這些,他便將金碗裝滿,遞給十力的米粥。 Satthā uppattiṃ dīpetvā bhojanaṃ paṭikkhipanto gāthābhigītaṃ metiādimāha。 師尊闡明了緣起,拒絕了食物,並說出了歌謠。 Tattha gāthābhigītanti gāthāhi abhigītaṃ。 「Tattha gāthābhigītanti」是指「通過詩句所唱的。」 Abhojaneyyanti abhuñjitabbaṃ。 「Abhojaneyyanti」是指「不可食用。」 Idaṃ vuttaṃ hoti – tvaṃ, brāhmaṇa, mayhaṃ ettakaṃ kālaṃ bhikkhācāravattena ṭhitassa kaṭacchumattampi dātuṃ nāsakkhi, idāni pana mayā tuyhaṃ kilañjamhi tile vitthārentena viya sabbe buddhaguṇā pakāsitā, iti gāyanena gāyitvā laddhaṃ viya idaṃ bhojanaṃ hoti, tasmā idaṃ gāthābhigītaṃ me abhojaneyyanti。 這段話的意思是:「你,婆羅門,在我以乞討的方式站立了這麼長時間,連一點點的食物也沒有給過,現在我將所有的佛陀的美德都像香油一樣展現出來,因此這頓飯就像是通過歌唱獲得的,所以這頓飯對我而言是不可食用。」 Sampassataṃ, brāhmaṇa, nesa dhammoti, brāhmaṇa, atthañca dhammañca sampassantānaṃ 『『evarūpaṃ bhojanaṃ bhuñjitabba』』nti esa dhammo na hoti。 「Sampassataṃ, brāhmaṇa」是指「你看到的,婆羅門,法和意義都很清楚,這種食物是不可食用的。」 Sudhābhojanampi gāthābhigītaṃ panudanti buddhā, gāthāhi gāyitvā laddhaṃ buddhā nīharantiyeva。 「Sudhābhojanampi」是指「即使是美味的食物,佛陀也通過詩句所唱而獲得。」 Dhamme sati, brāhmaṇa, vuttiresāti, brāhmaṇa, dhamme sati dhammaṃ apekkhitvā dhamme patiṭṭhāya jīvitaṃ kappentānaṃ esā vutti ayaṃ ājīvo – evarūpaṃ nīharitvā dhammaladdhameva bhuñjitabbanti。 「Dhamme sati」是指「在法中,婆羅門,生活的方式是基於法的,依靠法而生存的生活,這種生活是應當以法所獲得的食物為基礎。」 Atha brāhmaṇo cintesi – ahaṃ pubbe samaṇassa gotamassa guṇe vā aguṇe vā na jānāmi。 於是,婆羅門思考:「我以前對Gotama的優點或缺點一無所知。」 Idāni panassāhaṃ guṇe ñatvā mama gehe asītikoṭimattaṃ dhanaṃ sāsane vippakiritukāmo jāto, ayañca 『『mayā dinnapaccayā akappiyā』』ti vadati。 「Idāni panassāhaṃ guṇe ñatvā」是指「現在我知道了他的優點,想要在我的家中用八十億的財富來修行,並且他說『我所給的條件是不可接受的』。」 Appaṭiggayho ahaṃ samaṇena gotamenāti。 「Appaṭiggayho」是指「我無法被Gotama所接受。」 Atha bhagavā sabbaññutaññāṇaṃ pesetvā tassa cittācāraṃ vīmaṃsanto, 『『ayaṃ sabbepi attanā dinnapaccaye 『akappiyā』ti sallakkheti。 「Atha bhagavā」是指「然後,佛陀通過無所不知的智慧來觀察他的心理狀態,『他對自己所給予的條件感到不可接受。』」 Yaṃ hi bhojanaṃ ārabbha kathā uppannā, etadeva na vaṭṭati, sesā niddosā』』ti brāhmaṇassa catunnaṃ paccayānaṃ dānadvāraṃ dassento aññena cātiādimāha。 「Yaṃ hi bhojanaṃ ārabbha kathā uppannā」是指「關於這頓飯所引發的討論,這種情況是不適用的,其他的都是無可指責的。」 Tattha kukkuccavūpasantanti hatthakukkuccādīnaṃ vasena vūpasantakukkuccaṃ。 「Tattha kukkuccavūpasantanti」是指「因手中的顧慮等而消除的疑慮。」 Annena pānenāti desanāmattametaṃ。 「Annena pānenāti」是指「這是對教義的說明。」 Ayaṃ panattho – aññehi tayā 『『pariccajissāmī』』ti sallakkhitehi cīvarādīhi paccayehi upaṭṭhahassu。 「Ayaṃ panattho」是指「因此,你要用其他人所理解的條件來維持衣物等的供養。」 Khettaṃ hi taṃ puññapekkhassa hotīti etaṃ tathāgatasāsanaṃ nāma puññapekkhassa puññatthikassa tuyhaṃ appepi bīje bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattaṃ hoti。 「Khettaṃ hi taṃ puññapekkhassa hotīti」是指「這就是如來教法,因它是為追求功德而設立的,而你所擁有的種子也能帶來豐碩的果實,像肥沃的土地一樣。」 Aṭṭhamaṃ。 第八節。 Sundarikasuttavaṇṇanā。 第九節,《Sundarika經文》的註釋。

  1. Navame sundarikabhāradvājoti sundarikāya nadiyā tīre aggijuhaṇena evaṃladdhanāmo. Sundarikāyāti evaṃnāmikāya nadiyā. Aggiṃjuhatīti āhutiṃ pakkhipanena jāleti . Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanupalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggimhi hutāvasesaṃ pāyāsaṃ disvā cintesi – 『『aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi, taṃ yadi brahmuno mukhato jātassa brāhmaṇassa dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito cassa brahmalokagāmimaggo』』ti. So brāhmaṇassa dassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi, 『『ko nu kho imaṃ habyasesaṃ bhuñjeyyā』』ti?

Rukkhamūleti tasmiṃ vanasaṇḍe jeṭṭhakarukkhassa mūle. Sasīsaṃ pārutaṃ nisinnanti saha sīsena pārutakāyaṃ nisinnaṃ. Kasmā pana bhagavā tattha nisīdi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā 『『mahābrahmānaṃ bhojemī』』ti aggimhi jhāpento aphalaṃ karoti…pe… cattāro magge ceva cattāri ca phalāni demīti. Tasmā kālasseva vuṭṭhāya sarīrapaṭijagganaṃ katvā pattacīvaraṃ ādāya gantvā vuttanayena tasmiṃ rukkhamūle nisīdi. Atha kasmā sasīsaṃ pārupīti? Himapātassa ca sītavātassa ca paṭibāhaṇatthaṃ, paṭibalova etaṃ tathāgato adhivāsetuṃ. Sace pana apārupitvā nisīdeyya, brāhmaṇo dūratova sañjānitvā nivatteyya, evaṃ sati kathā nappavatteyya. Iti bhagavā – 『『brāhmaṇe āgate sīsaṃ vivarissāmi, atha maṃ so disvā kathaṃ pavattessati, tassāhaṃ kathānusārena dhammaṃ desessāmī』』ti kathāpavattanatthaṃ evamakāsi.

Upasaṅkamīti brāhmaṇo – 『『ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto. Imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī』』ti, brāhmaṇasaññī hutvā upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatte nīcakesantaṃ disvā 『『muṇḍo』』ti āha. Tato suṭṭhutaraṃ olokento pavattamattampi sikhaṃ adisvā hīḷento 『『muṇḍako』』ti āha. Tatovāti yattha ṭhito addasa, tamhāva padesā. Muṇḍāpi hīti kenaci kāraṇena muṇḍitasīsāpi honti.

Mājātiṃ pucchāti yadi dānassa mahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇaṃ hi dakkhiṇeyyabhāvassa jāti. Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etaṃ hi dakkhiṇeyyabhāvassa kāraṇaṃ. Idānissa tamatthaṃ vibhāvento kaṭṭhā have jāyati jātavedotiādimāha . Tatrāyaṃ adhippāyo – idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jātova aggikiccaṃ karoti, sāpāna-doṇiādikaṭṭhā jāto na karoti, attano pana acciyādiguṇasampattiyā yato vā tato vā jāto karotiyeva. Evaṃ na brāhmaṇakulādīsu jātova dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcakulinopi uccakulinopi khīṇāsava-muni dhitimā hirīnisedho ājānīyo hoti. Imāya dhitihiripamokkhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhāreti, hiriyā dose nisedhetīti. Apicettha munīti monadhammena samannāgato. Dhitimāti vīriyavā. Ājānīyoti kāraṇākāraṇajānanako. Hirīnisedhoti hiriyā pāpāni nisedhetvā ṭhito.

Navame sundarikabhāradvājoti sundarikāya nadiyā tīre aggijuhaṇena evaṃladdhanāmo。 在第九節中,提到「美麗的Bhāradvāja」,他因在美麗的河岸上供火而得此名。 Sundarikāyāti evaṃnāmikāya nadiyā。 「Sundarikāyāti」是指「這條名為美麗的河流。」 Aggiṃjuhatīti āhutiṃ pakkhipanena jāleti。 「Aggiṃjuhatīti」是指「通過放置供品而燃燒。」 Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanupalepanabalikammādinā payirupāsati。 「Aggihuttaṃ paricaratīti」是指「通過供火、清理、塗抹等方式來供養火。」 Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggimhi hutāvasesaṃ pāyāsaṃ disvā cintesi – 『『aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi, taṃ yadi brahmuno mukhato jātassa brāhmaṇassa dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito cassa brahmalokagāmimaggo』』ti。 這位婆羅門看到火中剩餘的米粥,心中思考:「在火中放置的米粥是由偉大的梵天所享用的,而這個剩餘的米粥若能從梵天的口中流出,給我父親和兒子帶來安慰,那我將會得到極好的通往天界的道路。」 So brāhmaṇassa dassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi, 『『ko nu kho imaṃ habyasesaṃ bhuñjeyyā』』ti? 於是,他站起身來,四處張望,想要知道:「誰能享用這剩餘的米粥呢?」 Rukkhamūleti tasmiṃ vanasaṇḍe jeṭṭhakarukkhassa mūle。 「Rukkhamūleti」是指「在那片森林中,位於最高大樹的根部。」 Sasīsaṃ pārutaṃ nisinnanti saha sīsena pārutakāyaṃ nisinnaṃ。 「Sasīsaṃ pārutaṃ」是指「坐著,頭部被覆蓋。」 Kasmā pana bhagavā tattha nisīdi? 「Kasmā pana bhagavā tattha nisīdi?」是指「佛陀為何坐在那裡?」 Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā 『『mahābrahmānaṃ bhojemī』』ti aggimhi jhāpento aphalaṃ karoti…pe… cattāro magge ceva cattāri ca phalāni demīti。 佛陀在黎明時分觀察世界,看到這位婆羅門,心中思考:「這位婆羅門拿著這樣的豐盛米粥,想著『我將供養偉大的梵天』,在火中焚燒,做無益的事情……我要給予他四條道路和四種果位。」 Tasmā kālasseva vuṭṭhāya sarīrapaṭijagganaṃ katvā pattacīvaraṃ ādāya gantvā vuttanayena tasmiṃ rukkhamūle nisīdi。 因此,他在適當的時候起身,整理身體,帶上托缽和袈裟,按照所說的方式坐在那棵樹根下。 Atha kasmā sasīsaṃ pārupīti? 「Atha kasmā sasīsaṃ pārupīti?」是指「那麼,為什麼要遮蓋頭呢?」 Himapātassa ca sītavātassa ca paṭibāhaṇatthaṃ, paṭibalova etaṃ tathāgato adhivāsetuṃ。 「Himapātassa ca sītavātassa ca」是指「爲了抵禦寒風和寒冷的氣候,佛陀這樣做。」 Sace pana apārupitvā nisīdeyya, brāhmaṇo dūratova sañjānitvā nivatteyya, evaṃ sati kathā nappavatteyya。 「Sace pana apārupitvā nisīdeyya」是指「如果他不遮蓋頭而坐,婆羅門從遠處看到他,便會轉身離去,這樣一來就不會有對話。」 Iti bhagavā – 『『brāhmaṇe āgate sīsaṃ vivarissāmi, atha maṃ so disvā kathaṃ pavattessati, tassāhaṃ kathānusārena dhammaṃ desessāmī』』ti kathāpavattanatthaṃ evamakāsi。 因此,佛陀想:「當婆羅門來到時,我將揭開頭,若他看到我,將會如何開始對話,我就會根據對話的內容來講授法。」 Upasaṅkamīti brāhmaṇo – 『『ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto。 「Upasaṅkamīti」是指「婆羅門走近,想著『我將遮住頭,整夜保持警覺。』」 Imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī』』ti, brāhmaṇasaññī hutvā upasaṅkami。 「Imassa dakkhiṇodakaṃ datvā」是指「他想著『我將給他這剩餘的米粥。』」 Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatte nīcakesantaṃ disvā 『『muṇḍo』』ti āha。 「Muṇḍo ayaṃ bhavaṃ」是指「他看到頭部微露的光頭,便說『你是光頭。』」 Tato suṭṭhutaraṃ olokento pavattamattampi sikhaṃ adisvā hīḷento 『『muṇḍako』』ti āha。 「Tato suṭṭhutaraṃ」是指「然後,他仔細觀察,看到微微的火焰,便說『你是光頭。』」 Tatovāti yattha ṭhito addasa, tamhāva padesā。 「Tatovāti」是指「他看到的地方,正是在那裡。」 Muṇḍāpi hīti kenaci kāraṇena muṇḍitasīsāpi honti。 「Muṇḍāpi hīti」是指「由於某種原因,頭被剃光的人也是光頭。」 Mājātiṃ pucchāti yadi dānassa mahapphalataṃ paccāsīsasi, jātiṃ mā puccha。 「Mājātiṃ pucchāti」是指「他詢問關於種姓的問題,若你認為施捨有巨大果報,就不要問種姓。」 Akāraṇaṃ hi dakkhiṇeyyabhāvassa jāti。 「Akāraṇaṃ hi」是指「因為施捨的性質與種姓無關。」 Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha。 「Caraṇañca pucchāti」是指「也要詢問行為,尤其是道德等的區別。」 Etaṃ hi dakkhiṇeyyabhāvassa kāraṇaṃ。 「Etaṃ hi」是指「這正是施捨性質的原因。」 Idānissa tamatthaṃ vibhāvento kaṭṭhā have jāyati jātavedotiādimāha。 「Idānissa tamatthaṃ vibhāvento」是指「現在要闡明這個道理,火焰是由木材所生。」 Tatrāyaṃ adhippāyo – idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jātova aggikiccaṃ karoti, sāpāna-doṇiādikaṭṭhā jāto na karoti, attano pana acciyādiguṇasampattiyā yato vā tato vā jāto karotiyeva。 「Tatrāyaṃ adhippāyo」是指「這裡的意思是,火焰是由木材所生,但木材並不因其種類而產生火,木材的性質決定了火的產生。」 Evaṃ na brāhmaṇakulādīsu jātova dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcakulinopi uccakulinopi khīṇāsava-muni dhitimā hirīnisedho ājānīyo hoti。 「Evaṃ na brāhmaṇakulādīsu」是指「因此,並不是所有的婆羅門都能施捨,出身低微的人也不能,然而無論是低賤的家族還是高貴的家族,擁有智慧和道德的人都是值得尊重的。」 Imāya dhitihiripamokkhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti。 「Imāya dhitihiripamokkhāya」是指「通過這種智慧和道德的解脫,才能成為最優越的施捨者。」 So hi dhitiyā guṇe dhāreti, hiriyā dose nisedhetīti。 「So hi dhitiyā guṇe dhāreti」是指「他通過智慧來保持優良的品質,通過道德來避免惡行。」 Apicettha munīti monadhammena samannāgato。 「Apicettha munīti」是指「在這裡,他具備了內心的寧靜。」 Dhitimāti vīriyavā。 「Dhitimāti」是指「他是有勇氣的。」 Ājānīyoti kāraṇākāraṇajānanako。 「Ājānīyoti」是指「他是因果法則的明白者。」 Hirīnisedhoti hiriyā pāpāni nisedhetvā ṭhito。 「Hirīnisedhoti」是指「他通過道德來避免惡行。」

Saccena dantoti paramatthasaccena danto. Damasā upetoti indriyadamena upeto. Vedantagūti catunnaṃ maggavedānaṃ antaṃ, catūhi vā maggavedehi kilesānaṃ antaṃ gato. Vusitabrahmacariyoti maggabrahmacariyavāsaṃ vuttho. Yaññopanītoti upanītayañño paṭiyāditayañño ca. Tamupavhayethāti yena yañño paṭiyādito, so taṃ paramatthabrāhmaṇaṃ avhayeyya. 『『Indamavhayāma, somamavhayāma, varuṇamavhayāma, īsānamavhayāma, yāmamavhayāmā』』ti idaṃ pana avhānaṃ niratthakaṃ. Kālenāti avhayanto ca 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti antomajjhanhikakāleyeva taṃ upavhayeyya. So juhati dakkhiṇeyyeti yo evaṃ kāle khīṇāsavaṃ āmantetvā tattha catupaccayadakkhiṇaṃ patiṭṭhapeti, so dakkhiṇeyye juhati nāma, na acetane aggimhi pakkhipanto.

Iti brāhmaṇo bhagavato kathaṃ suṇanto pasīditvā idāni attano pasādaṃ āvikaronto addhā suyiṭṭhantiādimāha. Tassattho – addhā mama yidaṃ idāni suyiṭṭhañca suhutañca bhavissati, pubbe pana aggimhi jhāpitaṃ niratthakaṃ ahosīti. Añño janoti 『『ahaṃ brāhmaṇo, ahaṃ brāhmaṇo』』ti vadanto andhabālaputhujjano. Habyasesanti hutasesaṃ. Bhuñjatu bhavantiādi purimasutte vuttanayeneva veditabbaṃ.

Na khvāhanti na kho ahaṃ. Kasmā panevamāhāti? Tasmiṃ kira bhojane upahaṭamatteva 『『satthā bhuñjissatī』』ti saññāya catūsu mahādīpesu dvīsu parittadīpasahassesu devatā pupphaphalādīni ceva sappinavanītatelamadhuphāṇitādīni ca ādāya madhupaṭalaṃ pīḷetvā madhuṃ gaṇhantiyo viya dibbānubhāvena nibbattitojameva gahetvā pakkhipiṃsu. Tena taṃ sukhumattaṃ gataṃ, manussānañca oḷārikaṃ vatthūti tesaṃ tāva oḷārikavatthutāya sammā pariṇāmaṃ na gacchati. Goyūse pana tilabījāni pakkhipitvā pakkattā oḷārikamissakaṃ jātaṃ, devānañca sukhumaṃ vatthūti tesaṃ sukhumavatthutāya sammā pariṇāmaṃ na gacchati. Sukkhavipassakakhīṇāsavassāpi kucchiyaṃ na pariṇamati. Aṭṭhasamāpattilābhīkhīṇāsavassa pana samāpattibalena pariṇāmeyya. Bhagavato pana pākatikeneva kammajatejena pariṇāmeyya.

Appahariteti aharite. Sace hi haritesu tiṇesu pakkhipeyya, siniddhapāyāsena tiṇāni pūtīni bhaveyyuṃ. Buddhā ca bhūtagāmasikkhāpadaṃ na vītikkamanti, tasmā evamāha. Yattha pana galappamāṇāni mahātiṇāni, tādise ṭhāne pakkhipituṃ vaṭṭati. Appāṇaketi sappāṇakasmiṃ hi parittake udake pakkhitte pāṇakā maranti, tasmā evamāha. Yaṃ pana gambhīraṃ mahāudakaṃ hoti, pātisatepi pātisahassepi pakkhitte na āluḷati, tathārūpe udake vaṭṭati. Opilāpesīti suvaṇṇapātiyā saddhiṃyeva nimujjāpesi. Cicciṭāyati ciṭiciṭāyatīti evarūpaṃ saddaṃ karoti. Kiṃ panesa pāyāsassa ānubhāvo, udāhu tathāgatassāti? Tathāgatassa. Ayaṃ hi brāhmaṇo taṃ pāyāsaṃ opilāpetvā ummaggaṃ āruyha satthu santikaṃ anāgantvāva gaccheyya, atha bhagavā – 『『ettakaṃ acchariyaṃ disvā mama santikaṃ āgamissati. Athassāhaṃ dhammadesanāya micchādiṭṭhigahaṇaṃ bhinditvā sāsane otāretvā amatapānaṃ pāyessāmī』』ti adhiṭṭhānabalena evamakāsi.

Dārusamādahānoti dāruṃ jhāpayamāno. Bahiddhā hi etanti etaṃ dārujjhāpanaṃ nāma ariyadhammato bahiddhā. Yadi etena suddhi bhaveyya, ye davaḍāhakādayo bahūni dārūni jhāpenti, te paṭhamataraṃ sujjheyyuṃ. Kusalāti khandhādīsu kusalā. Ajjhattamevujjalayāmi jotinti niyakajjhatte attano santānasmiṃyeva ñāṇajotiṃ jālemi. Niccagginīti āvajjanapaṭibaddhena sabbaññutaññāṇena niccaṃ pajjalitaggi. Niccasamāhitattoti niccaṃ sammā ṭhapitacitto. Brahmacariyaṃ carāmīti bodhimaṇḍe caritaṃ brahmacariyaṃ gahetvā evaṃ vadati.

Saccena dantoti paramatthasaccena danto。 以真理馴服,是真實的馴服。 Damasā upetoti indriyadamena upeto。 以節制為依,身心皆受控制。 Vedantagūti catunnaṃ maggavedānaṃ antaṃ, catūhi vā maggavedehi kilesānaṃ antaṃ gato。 證悟者是四條道路的終點,或是通過四種道路抵達煩惱的終點。 Vusitabrahmacariyoti maggabrahmacariyavāsaṃ vuttho。 過著修行生活的人,已完成修行。 Yaññopanītoti upanītayañño paṭiyāditayañño ca。 供養的祭品,既是送來的供品,也是準備好的供品。 Tamupavhayethāti yena yañño paṭiyādito, so taṃ paramatthabrāhmaṇaṃ avhayeyya。 供養者應當以供品來供養那位真實的婆羅門。 『『Indamavhayāma, somamavhayāma, varuṇamavhayāma, īsānamavhayāma, yāmamavhayāmā』』ti idaṃ pana avhānaṃ niratthakaṃ。 「我們供養因陀羅,我們供養索摩,我們供養水神,我們供養火神,我們供養風神。」這段呼喚顯得毫無意義。 Kālenāti avhayanto ca 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti antomajjhanhikakāleyeva taṃ upavhayeyya。 在適當的時間供養,稱「時間到了,尊者,飯已準備好。」在中間的時間裡供養。 So juhati dakkhiṇeyyeti yo evaṃ kāle khīṇāsavaṃ āmantetvā tattha catupaccayadakkhiṇaṃ patiṭṭhapeti, so dakkhiṇeyye juhati nāma, na acetane aggimhi pakkhipanto。 他供養的確是施捨者,若在這個時候,向已解脫者請教,便會在此地建立四種供養,便稱他為施捨者,而不是在無意識的火中放置。 Iti brāhmaṇo bhagavato kathaṃ suṇanto pasīditvā idāni attano pasādaṃ āvikaronto addhā suyiṭṭhantiādimāha。 於是,婆羅門在聽佛陀的教導后,感到高興,現在表達自己的信心,稱「我確實認為這將是美好和愉快的。」 Tassattho – addhā mama yidaṃ idāni suyiṭṭhañca suhutañca bhavissati, pubbe pana aggimhi jhāpitaṃ niratthakaṃ ahosīti。 這句話的意思是:「我確實認為這將是美好和愉快的,而以前在火中焚燒的則是毫無意義的。」 Añño janoti 『『ahaṃ brāhmaṇo, ahaṃ brāhmaṇo』』ti vadanto andhabālaputhujjano。 另一個人說:「我是婆羅門,我是婆羅門。」這是無知的愚者所說。 Habyasesanti hutasesaṃ。 「Habyasesanti」是指「剩餘的供品。」 Bhuñjatu bhavantiādi purimasutte vuttanayeneva veditabbaṃ。 「Bhuñjatu bhavantiādi」應當按照前面的教導來理解。 Na khvāhanti na kho ahaṃ。 「Na khvāhanti」是指「我並不這樣。」 Kasmā panevamāhāti? 「Kasmā panevamāhāti?」是指「為何會如此說?」 Tasmiṃ kira bhojane upahaṭamatteva 『『satthā bhuñjissatī』』ti saññāya catūsu mahādīpesu dvīsu parittadīpasahassesu devatā pupphaphalādīni ceva sappinavanītatelamadhuphāṇitādīni ca ādāya madhupaṭalaṃ pīḷetvā madhuṃ gaṇhantiyo viya dibbānubhāvena nibbattitojameva gahetvā pakkhipiṃsu。 在那次供養中,由於受到影響,人們認為「師尊將享用」,因此在四個大島和兩個小島上,天神們帶來了花果、香油、蜜和奶,像是用神通所化的蜜餅一樣,輕易地被拿走。 Tena taṃ sukhumattaṃ gataṃ, manussānañca oḷārikaṃ vatthūti tesaṃ tāva oḷārikavatthutāya sammā pariṇāmaṃ na gacchati。 因此,那些細膩的東西被拿走,而人們的粗糙物品被認為是粗糙的,因此在他們的粗糙物品中,無法獲得正確的轉變。 Goyūse pana tilabījāni pakkhipitvā pakkattā oḷārikamissakaṃ jātaṃ, devānañca sukhumaṃ vatthūti tesaṃ sukhumavatthutāya sammā pariṇāmaṃ na gacchati。 然而,在牛的身上,放入芝麻種子,混合而成的粗糙物品,天神們的細膩物品也因此無法獲得正確的轉變。 Sukkhavipassakakhīṇāsavassāpi kucchiyaṃ na pariṇamati。 即使是乾枯的出離者也無法在肚子里轉變。 Aṭṭhasamāpattilābhīkhīṇāsavassa pana samāpattibalena pariṇāmeyya。 而八種定力的修行者則能通過定力而轉變。 Bhagavato pana pākatikeneva kammajatejena pariṇāmeyya。 但佛陀則是自然地通過業力而轉變。 Appahariteti aharite。 「Appahariteti」是指「被取走。」 Sace hi haritesu tiṇesu pakkhipeyya, siniddhapāyāsena tiṇāni pūtīni bhaveyyuṃ。 如果在取走的草中放置,濕潤的米粥就會變得腐爛。 Buddhā ca bhūtagāmasikkhāpadaṃ na vītikkamanti, tasmā evamāha。 佛陀和眾生的戒律並不違反,因此他這樣說。 Yattha pana galappamāṇāni mahātiṇāni, tādise ṭhāne pakkhipituṃ vaṭṭati。 在那裡,若有大塊的粗草,就適合放置。 Appāṇaketi sappāṇakasmiṃ hi parittake udake pakkhitte pāṇakā maranti, tasmā evamāha。 「Appāṇaketi」是指「在小水中放置小草,草會死去,因此他這樣說。」 Yaṃ pana gambhīraṃ mahāudakaṃ hoti, pātisatepi pātisahassepi pakkhitte na āluḷati, tathārūpe udake vaṭṭati。 然而,在深厚的大水中,即使放入百或千也不會沉沒,因此在這樣的水中也是適合的。 Opilāpesīti suvaṇṇapātiyā saddhiṃyeva nimujjāpesi。 「Opilāpesīti」是指「將金碗一起浸入水中。」 Cicciṭāyati ciṭiciṭāyatīti evarūpaṃ saddaṃ karoti。 「Cicciṭāyati」是指「發出這樣的聲音。」 Kiṃ panesa pāyāsassa ānubhāvo, udāhu tathāgatassāti? 「Kiṃ panesa pāyāsassa ānubhāvo」是指「這米粥的效果如何,或者是如來?」 Tathāgatassa。 「Tathāgatassa」是指「是如來的。」 Ayaṃ hi brāhmaṇo taṃ pāyāsaṃ opilāpetvā ummaggaṃ āruyha satthu santikaṃ anāgantvāva gaccheyya, atha bhagavā – 『『ettakaṃ acchariyaṃ disvā mama santikaṃ āgamissati。 Athassāhaṃ dhammadesanāya micchādiṭṭhigahaṇaṃ bhinditvā sāsane otāretvā amatapānaṃ pāyessāmī』』ti adhiṭṭhānabalena evamakāsi。 這位婆羅門將米粥浸入水中,沿著正道走向師尊,佛陀想:「看到如此奇妙的情景,他會來到我這裡。我將通過講法來破除他的錯誤見解,帶他進入我的教法,給予他不死的甘露。」 Dārusamādahānoti dāruṃ jhāpayamāno。 「Dārusamādahānoti」是指「燒木頭。」 Bahiddhā hi etanti etaṃ dārujjhāpanaṃ nāma ariyadhammato bahiddhā。 「Bahiddhā hi etanti」是指「這個燒木頭的行為是屬於高尚的法。」 Yadi etena suddhi bhaveyya, ye davaḍāhakādayo bahūni dārūni jhāpenti, te paṭhamataraṃ sujjheyyuṃ。 如果通過這個方法能得到清凈,許多燒木頭的人會首先被清凈。 Kusalāti khandhādīsu kusalā。 「Kusalāti」是指「在五蘊等方面是善的。」 Ajjhattamevujjalayāmi jotinti niyakajjhatte attano santānasmiṃyeva ñāṇajotiṃ jālemi。 「Ajjhattamevujjalayāmi」是指「我在內心中燃燒智慧之火。」 Niccagginīti āvajjanapaṭibaddhena sabbaññutaññāṇena niccaṃ pajjalitaggi。 「Niccagginīti」是指「以無所不知的智慧,火焰永遠燃燒。」 Niccasamāhitattoti niccaṃ sammā ṭhapitacitto。 「Niccasamāhitattoti」是指「心常常安住于正念。」 Brahmacariyaṃ carāmīti bodhimaṇḍe caritaṃ brahmacariyaṃ gahetvā evaṃ vadati。 「Brahmacariyaṃ carāmīti」是指「我在菩提樹下修行,持守修行的生活。」

Mānohi te, brāhmaṇa, khāribhāroti yathā khāribhāro khandhena vayhamāno upari ṭhitopi akkantakkantaṭṭhāne pathaviyā saddhiṃ phuseti, evameva jātigottakulādīni mānavatthūni nissāya ussāpito mānopi tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha 『『māno hi te, brāhmaṇa, khāribhāro』』ti . Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhumo. Tena hi te upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjanti nirojaṭṭhena musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na joteti, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgaṃ yajanatthāya pahūtajivhā sujāti vadati. Hadayaṃ jotiṭṭhānanti yathā tuyhaṃ nadītīre jotiṭṭhānaṃ, evaṃ mayhaṃ dhammayāgassa yajanaṭṭhānatthena sattānaṃ hadayaṃ jotiṭṭhānaṃ. Attāti cittaṃ.

Dhammo rahadoti yathā tvaṃ aggiṃ paricaritvā dhūmachārikasedakiliṭṭhasarīro sundarikaṃ nadiṃ otaritvā nhāyasi, evaṃ mayhaṃ sundarikāsadisena bāhirena rahadena attho natthi, aṭṭhaṅgikamaggadhammo pana mayhaṃ rahado, tatrāhaṃ pāṇasatampi pāṇasahassampi caturāsītipāṇasahassānipi ekappahārena nhāpemi. Sīlatitthoti tassa pana me dhammarahadassa catupārisuddhisīlaṃ titthanti dasseti. Anāviloti yathā tuyhaṃ sundarikā nadī catūhi pañcahi ekato nhāyantehi heṭṭhupariyavālikā āluḷā hoti , na evaṃ mayhaṃ rahado, anekasatasahassesupi pāṇesu otaritvā nhāyantesu so anāvilo vippasannova hoti. Sabbhi sataṃ pasatthoti paṇḍitehi paṇḍitānaṃ pasaṭṭho. Uttamatthena vā so sabbhīti vuccati, paṇḍitehi pasatthattā sataṃ pasattho. Taranti pāranti nibbānapāraṃ gacchanti.

Idāni ariyamaggarahadassa aṅgāni uddharitvā dassento saccaṃ dhammotiādimāha. Tattha saccanti vacīsaccaṃ. Dhammoti iminā diṭṭhisaṅkappavāyāmasatisamādhayo dasseti. Saṃyamoti iminā kammantājīvā gahitā. Saccanti vā iminā maggasaccaṃ gahitaṃ. Sā atthato sammādiṭṭhi. Vuttañhetaṃ – 『『sammādiṭṭhi maggo ceva hetu cā』』ti (dha. sa. 1039). Sammādiṭṭhiyā pana gahitāya taggatikattā sammāsaṅkappo gahitova hoti. Dhammoti iminā vāyāmasatisamādhayo. Saṃyamoti iminā vācākammantājīvā. Evampi aṭṭhaṅgiko maggo dassito hoti. Atha vā saccanti paramatthasaccaṃ , taṃ atthato nibbānaṃ. Dhammotipadena diṭṭhi saṅkappo vāyāmo sati samādhīti pañcaṅgāni gahitāni. Saṃyamoti vācā kammanto ājīvoti tīṇi. Evampi aṭṭhaṅgiko maggo dassito hoti. Brahmacariyanti etaṃ brahmacariyaṃ nāma. Majjhe sitāti sassatucchede vajjetvā majjhe nissitā. Brahmapattīti seṭṭhapatti. Sa tujjubhūtesu namo karohīti ettha ta-kāro padasandhikaro, sa tvaṃ ujubhūtesu khīṇāsavesu namo karohīti attho. Tamahaṃ naraṃ dhammasārīti brūmīti yo evaṃ paṭipajjati, tamahaṃ puggalaṃ 『『dhammasārī eso dhammasāriyā paṭicchanno』』ti ca 『『kusaladhammehi akusaladhamme sāretvā ṭhito』』ti vāti vadāmīti. Navamaṃ.

  1. Bahudhītarasuttavaṇṇanā

Mānohi te, brāhmaṇa, khāribhāroti yathā khāribhāro khandhena vayhamāno upari ṭhitopi akkantakkantaṭṭhāne pathaviyā saddhiṃ phuseti, evameva jātigottakulādīni mānavatthūni nissāya ussāpito mānopi tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti。 你,婆羅門,切勿自滿,正如自滿者在身心衰退時,即使站在堅固的土地上也會感受到其影響,依賴於種姓、家族等的自滿者也會在各個惡道中產生嫉妒。 Tenāha 『『māno hi te, brāhmaṇa, khāribhāro』』ti。 所以我說:「你的自滿就像那沉重的負擔。」 Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhumo。 憤怒如煙,你的智慧因煩惱而變得暗淡。 Tena hi te upakkiliṭṭho ñāṇaggi na virocati。 因此,你的智慧之火無法明亮。 Bhasmani mosavajjanti nirojaṭṭhena musāvādo chārikā nāma。 由於煙霧的覆蓋,謊言就像被遮蔽的火焰。 Yathā hi chārikāya paṭicchanno aggi na joteti, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti。 正如被煙霧遮蔽的火焰無法明亮,你的智慧也因謊言而被遮蔽。 Jivhā sujāti yathā tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgaṃ yajanatthāya pahūtajivhā sujāti vadati。 語言是美好的,正如你在金、銀、銅、木等中所選擇的那樣,我的語言也是為法的供養而美好的。 Hadayaṃ jotiṭṭhānanti yathā tuyhaṃ nadītīre jotiṭṭhānaṃ, evaṃ mayhaṃ dhammayāgassa yajanaṭṭhānatthena sattānaṃ hadayaṃ jotiṭṭhānaṃ。 心是光明的,正如你在河邊的光明,我的法供養也是眾生心中的光明。 Attāti cittaṃ。 這裡的「我」是指心。 Dhammo rahadoti yathā tvaṃ aggiṃ paricaritvā dhūmachārikasedakiliṭṭhasarīro sundarikaṃ nadiṃ otaritvā nhāyasi, evaṃ mayhaṃ sundarikāsadisena bāhirena rahadena attho natthi, aṭṭhaṅgikamaggadhammo pana mayhaṃ rahado, tatrāhaṃ pāṇasatampi pāṇasahassampi caturāsītipāṇasahassānipi ekappahārena nhāpemi。 法是深邃的,正如你在供養火后,身上沾滿菸灰,洗凈後進入美麗的河流,而我所理解的法深邃無比,八正道的法則也是深邃的,我可以在一瞬間洗凈一百、一千,甚至四萬條生命。 Sīlatitthoti tassa pana me dhammarahadassa catupārisuddhisīlaṃ titthanti dasseti。 但我的法海則顯示出四種純凈的道德。 Anāviloti yathā tuyhaṃ sundarikā nadī catūhi pañcahi ekato nhāyantehi heṭṭhupariyavālikā āluḷā hoti, na evaṃ mayhaṃ rahado, anekasatasahassesupi pāṇesu otaritvā nhāyantesu so anāvilo vippasannova hoti。 清凈的,正如你在美麗的河流中,四個或五個洗凈的眾生在水中游動,而我的法海則是無數生命在其中洗凈,始終保持清凈和明亮。 Sabbhi sataṃ pasatthoti paṇḍitehi paṇḍitānaṃ pasaṭṭho。 對於所有人來說,都是受歡迎的,智者們都讚美。 Uttamatthena vā so sabbhīti vuccati, paṇḍitehi pasatthattā sataṃ pasattho。 以最好的方式,他被稱為受歡迎的,因而受到智者的讚美。 Taranti pāranti nibbānapāraṃ gacchanti。 他們渡過,走向涅槃的彼岸。 Idāni ariyamaggarahadassa aṅgāni uddharitvā dassento saccaṃ dhammotiādimāha。 現在,展示出高貴道路的特徵,稱之為真實的法。 Tattha saccanti vacīsaccaṃ。 其中,真實是口頭的真實。 Dhammoti iminā diṭṭhisaṅkappavāyāmasatisamādhayo dasseti。 法是通過見、思、精進、正念、定而顯現。 Saṃyamoti iminā kammantājīvā gahitā。 自製是指持戒和生計。 Saccanti vā iminā maggasaccaṃ gahitaṃ。 真實是指所持的道路真實。 Sā atthato sammādiṭṭhi。 這正是正確的見解。 Vuttañhetaṃ – 『『sammādiṭṭhi maggo ceva hetu cā』』ti (dha. sa. 1039)。 這已被闡明:「正確的見解是道路和因。」 Sammādiṭṭhiyā pana gahitāya taggatikattā sammāsaṅkappo gahitova hoti。 通過正確的見解,正思維得以確立。 Dhammoti iminā vāyāmasatisamādhayo。 法是通過精進、正念和定。 Saṃyamoti iminā vācākammantājīvā。 自製是指口業、身業和生計。 Evampi aṭṭhaṅgiko maggo dassito hoti。 這樣的八正道得以顯現。 Atha vā saccanti paramatthasaccaṃ, taṃ atthato nibbānaṃ。 或者說,真實是絕對真實,而那正是涅槃。 Dhammotipadena diṭṭhi saṅkappo vāyāmo sati samādhīti pañcaṅgāni gahitāni。 法的意義是見、思、精進、正念和定五個要素。 Saṃyamoti vācā kammanto ājīvoti tīṇi。 自製是指口業、身業和生計三者。 Evampi aṭṭhaṅgiko maggo dassito hoti。 這樣的八正道得以顯現。 Brahmacariyanti etaṃ brahmacariyaṃ nāma。 這是所謂的修行生活。 Majjhe sitāti sassatucchede vajjetvā majjhe nissitā。 在中間的冷卻中,經過收割而依賴於中間。 Brahmapattīti seṭṭhapatti。 這是最優越的成就。 Sa tujjubhūtesu namo karohīti ettha ta-kāro padasandhikaro, sa tvaṃ ujubhūtesu khīṇāsavesu namo karohīti attho。 你應當在高貴的族群中致敬,這裡的「ta」是指連線詞,意思是「你在清凈者中應當致敬。」 Tamahaṃ naraṃ dhammasārīti brūmīti yo evaṃ paṭipajjati, tamahaṃ puggalaṃ 『『dhammasārī eso dhammasāriyā paṭicchanno』』ti ca 『『kusaladhammehi akusaladhamme sāretvā ṭhito』』ti vāti vadāmīti。 我稱讚那人是法的精髓,若他如此修行,我稱他為「這是法的精髓,隱藏在法的精髓中」,並說「他在善法和惡法之間保持平衡。」 Navamaṃ。 第九節。 Bahudhītarasuttavaṇṇanā。 第十節,《Bahudhītarasa經文》的註釋。

  1. Dasame aññatarasmiṃ vanasaṇḍeti paccūsasamaye lokaṃ olokento tassa brāhmaṇassa arahattassa upanissayaṃ disvā 『『gacchāmissa saṅgahaṃ karissāmī』』ti gantvā tasmiṃ vanasaṇḍe viharati. Naṭṭhā hontīti kasitvā vissaṭṭhā aṭavimukhā caramānā brāhmaṇe bhuñjituṃ gate palātā honti. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā . Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – 『『ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti (vibha. 537). Atha vā 『『parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti evaṃ paṭisambhidāyaṃ (paṭi. ma.

Dasame aññatarasmiṃ vanasaṇḍeti paccūsasamaye lokaṃ olokento tassa brāhmaṇassa arahattassa upanissayaṃ disvā 『『gacchāmissa saṅgahaṃ karissāmī』』ti gantvā tasmiṃ vanasaṇḍe viharati。 在第十節中,在某個森林中,黎明時分觀察世界,看到那位婆羅門即將達到阿羅漢果,便想:「我要去幫助他。」於是他便前往那片森林中居住。 Naṭṭhā hontīti kasitvā vissaṭṭhā aṭavimukhā caramānā brāhmaṇe bhuñjituṃ gate palātā honti。 「不可見」的意思是,當那些在田野中辛勤耕作的婆羅門離開去享用食物時,草木便會因而枯萎。 Pallaṅkanti samantato ūrubaddhāsanaṃ。 「Pallaṅkanti」是指四周的坐席。 Ābhujitvāti bandhitvā。 「Ābhujitvāti」是指「將其束縛。」 Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā。 「Ujuṃ kāyaṃ paṇidhāyāti」是指「將上半身直立,設定身體,藉助十八個支柱而支撐。」 Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho。 「Parimukhaṃ satiṃ upaṭṭhapetvāti」是指「將注意力集中在工作上,或在面前設定注意力。」 Teneva vibhaṅge vuttaṃ – 『『ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti。 所以在《分解》中說:「這個注意力是被很好地設定在鼻尖或面前的,因此稱之為集中注意力。」 Atha vā 『『parīti pariggahaṭṭho。 Mukhanti niyyānaṭṭho。 Satīti upaṭṭhānaṭṭho。 Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti evaṃ paṭisambhidāyaṃ。 或者說:「『parī』是指控制,『mukh』是指出口,『sati』是指設定,因此稱之為集中注意力。」

1.164) vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – 『『pariggahitaniyyānaṃ satiṃ katvā』』ti. Evaṃ nisīdanto ca pana chabbaṇṇā ghanabuddharasmiyo vissajjetvā nisīdi. Upasaṅkamīti domanassābhibhūto āhiṇḍanto, 『『sukhena vatāyaṃ samaṇo nisinno』』ti cintetvā upasaṅkami.

Ajjasaṭṭhiṃna dissantīti ajja chadivasamattakā paṭṭhāya na dissanti. Pāpakāti lāmakā tilakhāṇukā. Tena kira tilakhette vapite tadaheva devo vassitvā tile paṃsumhi osīdāpesi , pupphaṃ vā phalaṃ vā gahetuṃ nāsakkhiṃsu. Yepi vaḍḍhiṃsu, tesaṃ upari pāṇakā patitvā paṇṇāni khādiṃsu, ekapaṇṇadupaṇṇā khāṇukā avasissiṃsu. Brāhmaṇo khettaṃ oloketuṃ gato te disvā – 『『vaḍḍhiyā me tilā gahitā, tepi naṭṭhā』』ti domanassajāto ahosi, taṃ gahetvā imaṃ gāthamāha.

Ussoḷhikāyāti ussāhena kaṇṇanaṅguṭṭhādīni ukkhipitvā vicarantā uppatanti. Tassa kira anupubbena bhogesu parikkhīṇesu pakkhipitabbassa abhāvena tucchakoṭṭhā ahesuṃ. Tassa ito cito ca sattahi gharehi āgatā mūsikā te tucchakoṭṭhe pavisitvā uyyānakīḷaṃ kīḷantā viya naccanti, taṃ gahetvā evamāha.

Uppāṭakehi sañchannoti uppāṭakapāṇakehi sañchanno. Tassa kira brāhmaṇassa sayanatthāya santhataṃ tiṇapaṇṇasanthāraṃ koci antarantarā paṭijagganto natthi. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā tasmiṃ nipajjati. Athassa uppāṭakapāṇakā sarīraṃ ekacchannaṃ karontā khādanti, taṃ gahetvā evamāha.

Vidhavāti matapatikā. Yāva kira tassa brāhmaṇassa gehe vibhavamattā ahosi, tāva tā vidhavāpi hutvā patikulesu vasituṃ labhiṃsu. Yadā pana so niddhano jāto, tadā tā 『『pitugharaṃ gacchathā』』ti sassusasurādīhi nikkaḍḍhitā tato tasseva gharaṃ āgantvā vasantiyo brāhmaṇassa bhojanakāle 『『gacchatha ayyakena saddhiṃ bhuñjathā』』ti putte pesenti, tehi pātiyaṃ hatthesu otāritesu brāhmaṇo hatthassa okāsaṃ na labhati. Taṃ gahetvā imaṃ gāthamāha.

Piṅgalāti kaḷārapiṅgalā. Tilakāhatāti kāḷasetādivaṇṇehi tilakehi āhatagattā. Sottaṃ pādena bodhetīti niddaṃ okkantaṃ pādena paharitvā pabodheti. Ayaṃ kira brāhmaṇo mūsikasaddena ubbāḷho uppāṭakehi ca khajjamāno sabbarattiṃ niddaṃ alabhitvā paccūsakāle niddāyati. Atha naṃ akkhīsu nimmilitamattesveva – 『『kiṃ karosi, brāhmaṇa, pacchā ca pubbe ca gahitassa iṇassa? Vaḍḍhi matthakaṃ pattā, satta dhītaro posetabbā. Idāni iṇāyikā āgantvā gehaṃ parivāressanti, gaccha kammaṃ karohī』』ti pādena paharitvā pabodheti. Taṃ gahetvā imaṃ gāthamāha.

Iṇāyikāti yesaṃ anena hatthato iṇaṃ gahitaṃ. So kira kassaci hatthato ekaṃ kahāpaṇaṃ kassaci dve kassaci dasa…pe… kassaci satanti evaṃ bahūnaṃ hatthato iṇaṃ aggahesi. Te divā brāhmaṇaṃ apassantā 『『gehato taṃ nikkhantameva gaṇhissāmā』』ti balavapaccūse gantvā codenti. Taṃ gahetvā imaṃ gāthamāha.

Bhagavā tena brāhmaṇena imāhi sattahi gāthāhi dukkhe kathite 『『yaṃ yaṃ, brāhmaṇa, tayā dukkhaṃ kathitaṃ, sabbametaṃ mayhaṃ natthī』』ti dassento paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesi. Brāhmaṇo tā gāthā sutvā bhagavati pasanno saraṇesu patiṭṭhāya pabbajitvā arahattaṃ pāpuṇi. Taṃ dassetuṃ evaṃ vutte bhāradvājagottotiādi vuttaṃ. Tattha alatthāti labhi.

1.164) vuttanayenapettha attho daṭṭhabbo。 這裡所說的意義應當被理解。 Tatrāyaṃ saṅkhepo – 『『pariggahitaniyyānaṃ satiṃ katvā』』ti。 這裡的要點是:「設定控制的注意力。」 Evaṃ nisīdanto ca pana chabbaṇṇā ghanabuddharasmiyo vissajjetvā nisīdi。 於是他坐下,放下了六種顏色的濃厚光輝而靜坐。 Upasaṅkamīti domanassābhibhūto āhiṇḍanto, 『『sukhena vatāyaṃ samaṇo nisinno』』ti cintetvā upasaṅkami。 他因憂愁而徘徊,想著:「這位修行者坐得真安逸。」於是他走上前去。 Ajjasaṭṭhiṃna dissantīti ajja chadivasamattakā paṭṭhāya na dissanti。 「在今日的六十里之內,現今只看見如同遮蔽的境界。」 Pāpakāti lāmakā tilakhāṇukā。 「惡者」是指低劣的芝麻種子。 Tena kira tilakhette vapite tadaheva devo vassitvā tile paṃsumhi osīdāpesi, pupphaṃ vā phalaṃ vā gahetuṃ nāsakkhiṃsu。 因此,在芝麻種子播種時,天神降雨,使種子沉入塵土中,無法獲取花或果。 Yepi vaḍḍhiṃsu, tesaṃ upari pāṇakā patitvā paṇṇāni khādiṃsu, ekapaṇṇadupaṇṇā khāṇukā avasissiṃsu。 即使它們有所生長,天神們也會將水灑在上面,吃掉葉子,剩下的只是單葉或雙葉的種子。 Brāhmaṇo khettaṃ oloketuṃ gato te disvā – 『『vaḍḍhiyā me tilā gahitā, tepi naṭṭhā』』ti domanassajāto ahosi, taṃ gahetvā imaṃ gāthamāha。 婆羅門去觀察田地,看到:「我的芝麻種子長得很好,但它們也枯萎了。」於是他感到憂愁,便說出了這首歌。 Ussoḷhikāyāti ussāhena kaṇṇanaṅguṭṭhādīni ukkhipitvā vicarantā uppatanti。 「Ussoḷhikāyāti」是指興奮地抬起耳朵和指頭,四處遊蕩。 Tassa kira anupubbena bhogesu parikkhīṇesu pakkhipitabbassa abhāvena tucchakoṭṭhā ahesuṃ。 因此,由於沒有逐漸減少的財富,最後變得很貧困。 Tassa ito cito ca sattahi gharehi āgatā mūsikā te tucchakoṭṭhe pavisitvā uyyānakīḷaṃ kīḷantā viya naccanti, taṃ gahetvā evamāha。 於是,來自七個家中的老鼠們,進入了貧困的地方,像是在遊樂場中跳舞一樣。於是他抓住這個機會並說道。 Uppāṭakehi sañchannoti uppāṭakapāṇakehi sañchanno。 「Uppāṭakehi sañchannoti」是指被抬起的手所覆蓋。 Tassa kira brāhmaṇassa sayanatthāya santhataṃ tiṇapaṇṇasanthāraṃ koci antarantarā paṭijagganto natthi。 爲了讓婆羅門安穩地入睡,沒有人會守護那堆草和樹葉。 So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā tasmiṃ nipajjati。 他白天在森林中工作,晚上回來便在那兒安睡。 Athassa uppāṭakapāṇakā sarīraṃ ekacchannaṃ karontā khādanti, taṃ gahetvā evamāha。 然後,那些抬起的手將身體遮住,便開始進食,於是他抓住這個機會說。 Vidhavāti matapatikā。 「Vidhavāti」是指寡婦。 Yāva kira tassa brāhmaṇassa gehe vibhavamattā ahosi, tāva tā vidhavāpi hutvā patikulesu vasituṃ labhiṃsu。 在婆羅門家中有些財富時,那些寡婦們便能住在丈夫的家中。 Yadā pana so niddhano jāto, tadā tā 『『pitugharaṃ gacchathā』』ti sassusasurādīhi nikkaḍḍhitā tato tasseva gharaṃ āgantvā vasantiyo brāhmaṇassa bhojanakāle 『『gacchatha ayyakena saddhiṃ bhuñjathā』』ti putte pesenti, tehi pātiyaṃ hatthesu otāritesu brāhmaṇo hatthassa okāsaṃ na labhati。 當他變得貧窮時,那些寡婦被迫說:「你們要回到父親的家。」於是她們回到婆羅門的家中,在用餐時便對兒子們說:「去和你的父親一起用餐。」但在他們的手被抬起時,婆羅門卻無法得到食物的機會。於是他抓住這個機會說。 Piṅgalāti kaḷārapiṅgalā。 「Piṅgalāti」是指黑色和棕色的。 Tilakāhatāti kāḷasetādivaṇṇehi tilakehi āhatagattā。 「Tilakāhatāti」是指被黑色等顏色的芝麻種子打擊的身體。 Sottaṃ pādena bodhetīti niddaṃ okkantaṃ pādena paharitvā pabodheti。 「Sottaṃ pādena bodhetīti」是指用腳踢醒沉睡的狀態。 Ayaṃ kira brāhmaṇo mūsikasaddena ubbāḷho uppāṭakehi ca khajjamāno sabbarattiṃ niddaṃ alabhitvā paccūsakāle niddāyati。 這位婆羅門因老鼠的聲音而驚醒,無法整夜入睡,直到黎明才得以小憩。 Atha naṃ akkhīsu nimmilitamattesveva – 『『kiṃ karosi, brāhmaṇa, pacchā ca pubbe ca gahitassa iṇassa? Vaḍḍhi matthakaṃ pattā, satta dhītaro posetabbā。 然後,他的眼睛剛一閉上,便問道:「你在做什麼,婆羅門?你抓住的那根線,前後都在增長,七個女兒需要撫養。」 Idāni iṇāyikā āgantvā gehaṃ parivāressanti, gaccha kammaṃ karohī』』ti pādena paharitvā pabodheti。 現在,線的主人來了,圍住了家,便用腳踢醒他,叫他:「去做你的工作!」 Taṃ gahetvā imaṃ gāthamāha。 他抓住這個機會說出了這首歌。 Iṇāyikāti yesaṃ anena hatthato iṇaṃ gahitaṃ。 「Iṇāyikāti」是指那些用這隻手抓住的線。 So kira kassaci hatthato ekaṃ kahāpaṇaṃ kassaci dve kassaci dasa…pe… kassaci satanti evaṃ bahūnaṃ hatthato iṇaṃ aggahesi。 他有時從某個人的手中抓住一文錢,有時抓住兩文、十文……或者更多的錢。 Te divā brāhmaṇaṃ apassantā 『『gehato taṃ nikkhantameva gaṇhissāmā』』ti balavapaccūse gantvā codenti。 他們白天看不到婆羅門,便在強烈的黎明時分去催促他:「我們要去找他,看看他是否離開了家。」 Taṃ gahetvā imaṃ gāthamāha。 他抓住這個機會說出了這首歌。 Bhagavā tena brāhmaṇena imāhi sattahi gāthāhi dukkhe kathite 『『yaṃ yaṃ, brāhmaṇa, tayā dukkhaṃ kathitaṃ, sabbametaṃ mayhaṃ natthī』』ti dassento paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesi。 佛陀通過這七首歌闡述了苦的道理,迴應婆羅門說:「你所說的苦,我一無所有。」 Brāhmaṇo tā gāthā sutvā bhagavati pasanno saraṇesu patiṭṭhāya pabbajitvā arahattaṃ pāpuṇi。 婆羅門聽到這些歌后,信服佛陀,依止於三寶,出家修行,最終獲得阿羅漢果。 Taṃ dassetuṃ evaṃ vutte bhāradvājagottotiādi vuttaṃ。 爲了說明這一點,提到他的姓氏是巴拉達瓦。 Tattha alatthāti labhi。 這裡的「alatthā」是指「獲得。」

Tañca pana brāhmaṇaṃ bhagavā pabbājetvā ādāya jetavanaṃ gantvā punadivase tena therena pacchāsamaṇena kosalarañño gehadvāraṃ agamāsi . Rājā 『『satthā āgato』』ti sutvā pāsādā oruyha vanditvā hatthato pattaṃ gahetvā tathāgataṃ uparipāsādaṃ āropetvā varāsane nisīdāpetvā gandhodakena pāde dhovitvā satapākatelena makkhetvā yāguṃ āharāpetvā rajatadaṇḍaṃ suvaṇṇakaṭacchuṃ gahetvā satthu upanāmesi. Satthā pattaṃ pidahi. Rājā tathāgatassa pādesu patitvā, 『『sace me, bhante, doso atthi, khamathā』』ti āha. Natthi, mahārājāti. Atha kasmā yāguṃ na gaṇhathāti? Palibodho atthi, mahārājāti. Kiṃ pana, bhante, yāguṃ agaṇhanteheva labhitabbo esa palibodho, paṭibalo ahaṃ palibodhaṃ dātuṃ, gaṇhatha, bhanteti. Satthā aggahesi. Mahallakattheropi dīgharattaṃ chāto yāvadatthaṃ yāguṃ pivi. Rājā khādanīyabhojanīyaṃ datvā bhattakiccāvasāne bhagavantaṃ vanditvā āha – 『『bhagavā tumhe paveṇiyā āgate okkākavaṃse uppajjitvā cakkavattisiriṃ pahāya pabbajitvā loke aggataṃ patto, ko nāma, bhante, tumhākaṃ palibodho』』ti? Mahārāja, etassa mahallakattherassa palibodho amhākaṃ palibodhasadisovāti.

Rājā theraṃ vanditvā – 『『ko, bhante, tumhākaṃ palibodho』』ti pucchi? Iṇapalibodho, mahārājāti. Kittako, bhanteti? Gaṇehi, mahārājāti. Rañño 『『ekaṃ dve sataṃ sahassa』』nti gaṇentassa aṅguliyo nappahonti. Athekaṃ purisaṃ pakkositvā, 『『gaccha, bhaṇe, nagare bheriṃ carāpehi 『sabbe bahudhītikabrāhmaṇassa iṇāyikā rājaṅgaṇe sannipatantū』』ti. Manussā bheriṃ sutvā sannipatiṃsu. Rājā tesaṃ hatthato paṇṇāni āharāpetvā sabbesaṃ anūnaṃ dhanamadāsi. Tattha suvaṇṇameva satasahassagghanakaṃ ahosi. Puna rājā pucchi – 『『aññopi atthi, bhante, palibodho』』ti. Iṇaṃ nāma, mahārāja, datvā muccituṃ sakkā, etā pana satta dārikā mahāpalibodhā mayhanti. Rājā yānāni pesetvā tassa dhītaro āharāpetvā attano dhītaro katvā taṃ taṃ kulagharaṃ pesetvā, 『『aññopi, bhante, atthi palibodho』』ti pucchi? Brāhmaṇī, mahārājāti. Rājā yānaṃ pesetvā, tassa brāhmaṇiṃ āharāpetvā, ayyikaṭṭhāne ṭhapetvā puna pucchi – 『『aññopi, bhante, atthi palibodho』』ti? Natthi , mahārājāti vutte rājāpi cīvaradussāni dāpetvā, 『『bhante, mama santakaṃ tumhākaṃ bhikkhubhāvaṃ jānāthā』』ti āha. Āma, mahārājāti. Atha naṃ rājā āha – 『『bhante, cīvarapiṇḍapātādayopi sabbe paccayā amhākaṃ santakā bhavissanti. Tumhe tathāgatassa manaṃ gahetvā samaṇadhammaṃ karothā』』ti. Thero tatheva appamatto samaṇadhammaṃ karonto nacirasseva āsavakkhayaṃ pattoti. Dasamaṃ.

Paṭhamo vaggo.

  1. Upāsakavaggo

  2. Kasibhāradvājasuttavaṇṇanā

Tañca pana brāhmaṇaṃ bhagavā pabbājetvā ādāya jetavanaṃ gantvā punadivase tena therena pacchāsamaṇena kosalarañño gehadvāraṃ agamāsi。 佛陀帶著那位婆羅門出家,前往祇洹園,第二天他又和那位長老以及後來的出家人來到科薩拉國王的家門口。 Rājā 『『satthā āgato』』ti sutvā pāsādā oruyha vanditvā hatthato pattaṃ gahetvā tathāgataṃ uparipāsādaṃ āropetvā varāsane nisīdāpetvā gandhodakena pāde dhovitvā satapākatelena makkhetvā yāguṃ āharāpetvā rajatadaṇḍaṃ suvaṇṇakaṭacchuṃ gahetvā satthu upanāmesi。 國王聽說「老師來了」,便從樓上走下來,恭敬地拜見,手中拿著盛器,將食物奉上給如來,隨後讓他坐在華貴的座位上,洗凈他的雙足,用香水塗抹,再拿來稀粥,拿著金杖和金釧子送給佛陀。 Satthā pattaṃ pidahi。 佛陀則用手蓋住了盛器。 Rājā tathāgatassa pādesu patitvā, 『『sace me, bhante, doso atthi, khamathā』』ti āha。 國王跪在如來的腳邊,便說:「如果我有過錯,請您寬恕。」 Natthi, mahārājāti。 「沒有,偉大的國王。」 Atha kasmā yāguṃ na gaṇhathāti? 「那麼,為什麼不接受稀粥呢?」 Palibodho atthi, mahārājāti。 「有障礙,偉大的國王。」 Kiṃ pana, bhante, yāguṃ agaṇhanteheva labhitabbo esa palibodho, paṭibalo ahaṃ palibodhaṃ dātuṃ, gaṇhatha, bhanteti。 「但是,尊者,這個障礙是因為不接受稀粥,我能克服這個障礙,您請接受吧。」 Satthā aggahesi。 佛陀接受了。 Mahallakattheropi dīgharattaṃ chāto yāvadatthaṃ yāguṃ pivi。 老長老已經很久沒有喝過稀粥了。 Rājā khādanīyabhojanīyaṃ datvā bhattakiccāvasāne bhagavantaṃ vanditvā āha – 『『bhagavā tumhe paveṇiyā āgate okkākavaṃse uppajjitvā cakkavattisiriṃ pahāya pabbajitvā loke aggataṃ patto, ko nāma, bhante, tumhākaṃ palibodho』』ti? 「尊者,您從高貴的迦毗羅衛國出身,放棄了王位而出家,達到了世間的頂峰,那麼,您有什麼障礙呢?」 Mahārāja, etassa mahallakattherassa palibodho amhākaṃ palibodhasadisovāti。 「偉大的國王,這位老長老的障礙與我們的障礙相似。」 Rājā theraṃ vanditvā – 『『ko, bhante, tumhākaṃ palibodho』』ti pucchi? 國王向長老問道:「尊者,您有什麼障礙?」 Iṇapalibodho, mahārājāti。 「是債務的障礙,偉大的國王。」 Kittako, bhanteti? 「多少呢,尊者?」 Gaṇehi, mahārājāti。 「請用數量來說明,偉大的國王。」 Rañño 『『ekaṃ dve sataṃ sahassa』』nti gaṇentassa aṅguliyo nappahonti。 國王在數數時,數到「一」、「二」、「一百」、「一千」時,手指頭都不夠用。 Athekaṃ purisaṃ pakkositvā, 『『gaccha, bhaṇe, nagare bheriṃ carāpehi 『sabbe bahudhītikabrāhmaṇassa iṇāyikā rājaṅgaṇe sannipatantū』』ti。 於是國王叫來一個人,說:「去吧,去城裡吹號召,『所有的多智婆羅門都要聚集在王宮中。』」 Manussā bheriṃ sutvā sannipatiṃsu。 人們聽到號角聲后,紛紛聚集。 Rājā tesaṃ hatthato paṇṇāni āharāpetvā sabbesaṃ anūnaṃ dhanamadāsi。 國王讓人從他們手中取來樹葉,分給每個人,給予他們金錢。 Tattha suvaṇṇameva satasahassagghanakaṃ ahosi。 其中只有金子是重達一萬的。 Puna rājā pucchi – 『『aññopi atthi, bhante, palibodho』』ti。 國王再次詢問:「尊者,還有其他的障礙嗎?」 Iṇaṃ nāma, mahārāja, datvā muccituṃ sakkā, etā pana satta dārikā mahāpalibodhā mayhanti。 「是債務,偉大的國王,支付后可以解脫,但這七個女兒則是我的大障礙。」 Rājā yānāni pesetvā tassa dhītaro āharāpetvā attano dhītaro katvā taṃ taṃ kulagharaṃ pesetvā, 『『aññopi, bhante, atthi palibodho』』ti pucchi? 國王派車去接他的女兒們,送到他的家中,然後問道:「還有其他的障礙嗎?」 Brāhmaṇī, mahārājāti。 「是婆羅門的妻子,偉大的國王。」 Rājā yānaṃ pesetvā, tassa brāhmaṇiṃ āharāpetvā, ayyikaṭṭhāne ṭhapetvā puna pucchi – 『『aññopi, bhante, atthi palibodho』』ti? 國王又派車去接他的妻子,把她安置在女兒的位置上,再次問:「還有其他的障礙嗎?」 Natthi , mahārājāti vutte rājāpi cīvaradussāni dāpetvā, 『『bhante, mama santakaṃ tumhākaṃ bhikkhubhāvaṃ jānāthā』』ti āha。 「沒有,偉大的國王。」國王於是送去袈裟和衣物,便說:「尊者,您知道我的出家身份。」 Āma, mahārājāti。 「是的,偉大的國王。」 Atha naṃ rājā āha – 『『bhante, cīvarapiṇḍapātādayopi sabbe paccayā amhākaṃ santakā bhavissanti。 「那麼,尊者,衣物、食物等一切供養都將由我們來承擔。 Tumhe tathāgatassa manaṃ gahetvā samaṇadhammaṃ karothā』』ti。 您請接受如來的心意,遵循修行的法。」 Thero tatheva appamatto samaṇadhammaṃ karonto nacirasseva āsavakkhayaṃ pattoti。 長老如是謹慎地修行,不久便達到了無漏的境地。 Dasamaṃ。 第十節。 Paṭhamo vaggo。 第一品。 Upāsakavaggo。 第二品。 Kasibhāradvājasuttavaṇṇanā。 《Kasibhāradvāja經文》的註釋。

  1. Dutiyavaggassa paṭhame magadhesūti evaṃnāmake janapade. Dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi, tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā panettha sambahulā paṭivasanti, brāhmaṇabhogo eva vā so. Tasmā 『『brāhmaṇagāmo』』ti vuccati.

Tena kho pana samayenāti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇagirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena. Kasibhāradvājassāti so brāhmaṇo kasiṃ nissāya jīvati, bhāradvājoti cassa gottaṃ. Pañcamattānīti pañca pamāṇāni, anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti yojitāni, balībaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho.

Vappakāleti vappanakāle bījanikkhepasamaye. Tattha dve vappāni kalalavappañca paṃsuvappañca. Paṃsuvappaṃ idha adhippetaṃ, tañca kho paṭhamadivase maṅgalavappaṃ. Tatthāyaṃ upakaraṇasampadā – tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇā, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Evaṃ pañcasatā kassakā sabbe ahatasetavatthā gandhamālālaṅkatā dakkhiṇaaṃsakūṭesu patiṭṭhitapupphacumbaṭakā haritālamanosilālañjanujjalagattā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇakhacitā . Paṭhamanaṅgale aṭṭha balībaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekekabījasakaṭaṃ ekeko kasati, ekeko vappati.

Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhāyitvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekekissā aṅguliyā dve dveti vīsati aṅgulimuddikāyo kaṇṇesu sīhakuṇḍalāni sīse brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehampissa haritupalittaṃ vippakiṇṇalājaṃ puṇṇaghaṭakadalidhajapaṭākāhi alaṅkataṃ gandhapupphādīhi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitaddhajapaṭākaṃ ahosi. Parijanakammakārehi saddhiṃ osaṭaparisā aḍḍhateyyasahassā ahosi, sabbe ahatavatthā, sabbesaṃ pāyāsabhojanameva paṭiyattaṃ.

Atha brāhmaṇo suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitehi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañcannaṃ kassakasatānaṃ suvaṇṇarajatakaṃsatambalohamayāni bhājanāni dāpetvā suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kāretvā rattabandhikāyo upāhanāyo ārohitvā rattasuvaṇṇadaṇḍakaṃ gahetvā, 『『idha pāyāsaṃ detha, idha sappiṃ detha, idha sakkharaṃ dethā』』ti vosāsamāno vicarati. Ayaṃ tāva kammante pavatti.

Vihāre pana yattha yattha buddhā vasanti, tattha tattha nesaṃ devasikaṃ pañca kiccāni bhavanti, seyyathidaṃ – purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti.

Dutiyavaggassa paṭhame magadhesūti evaṃnāmake janapade。 第二品的第一節在馬加陀國,名為「馬加陀」。 Dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi, tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ。 在南山中,圍繞著王舍城的南部,有一個地方,那裡有一個村莊,那個村莊的名字也一樣。 Ekanāḷāyaṃ brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ。 在一個名為「單水道」的地方,有一個婆羅門村。 Brāhmaṇā panettha sambahulā paṭivasanti, brāhmaṇabhogo eva vā so。 這裡居住著許多婆羅門,村子也以婆羅門的生活為主。 Tasmā 『『brāhmaṇagāmo』』ti vuccati。 因此被稱為「婆羅門村」。 Tena kho pana samayenāti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇagirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena。 在那個時候,佛陀在馬加陀國的「單水道」婆羅門村附近,住在南山的大寺廟中,觀察著婆羅門的感官成熟。 Kasibhāradvājassāti so brāhmaṇo kasiṃ nissāya jīvati, bhāradvājoti cassa gottaṃ。 這個婆羅門以耕作謀生,屬於巴拉達瓦家族。 Pañcamattānīti pañca pamāṇāni, anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti。 「五個單位」是指五種度量,既不多也不少,正好是五十個單位。 Payuttānīti yojitāni, balībaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho。 「Payuttānīti」是指連線在一起的,放置在支柱上的,按雙數排列。 Vappakāleti vappanakāle bījanikkhepasamaye。 「Vappakāleti」是指播種時的情況。 Tattha dve vappāni kalalavappañca paṃsuvappañca。 其中有兩種播種,一種是「種子播種」,另一種是「土壤播種」。 Paṃsuvappaṃ idha adhippetaṃ, tañca kho paṭhamadivase maṅgalavappaṃ。 這裡所指的土壤播種,第一天是吉祥的播種。 Tatthāyaṃ upakaraṇasampadā – tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇā, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā。 在那裡,有三千個支柱,上面裝飾著金色的鈴鐺,銀製的角,所有的裝飾都用白色的花環和香料裝飾,完美無缺。有些是黑色的,有些是白色的,有些是紅色的,有些是黃色的。 Evaṃ pañcasatā kassakā sabbe ahatasetavatthā gandhamālālaṅkatā dakkhiṇaaṃsakūṭesu patiṭṭhitapupphacumbaṭakā haritālamanosilālañjanujjalagattā dasa dasa naṅgalā ekekagumbā hutvā gacchanti。 這樣五百個農民,每個人都裝飾著香花,站在南山的頂端,十個十個地走向各自的村莊。 Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇakhacitā。 他們的頭和肩膀上都裝飾著金色的裝飾。 Paṭhamanaṅgale aṭṭha balībaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā。 第一組的八個支柱,其他的每組四個,剩下的則是爲了減輕疲勞而被帶走的。 Ekekagumbe ekekabījasakaṭaṃ ekeko kasati, ekeko vappati。 每個村莊的人都在各自的地方播種和耕作。 Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhāyitvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekekissā aṅguliyā dve dveti vīsati aṅgulimuddikāyo kaṇṇesu sīhakuṇḍalāni sīse brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇigaṇaparivuto kammantaṃ vosāsati。 這位婆羅門在工作后洗澡,塗上香氣,穿上重達五十個單位的衣服,帶著重達一千個單位的裝飾,給每隻手指上戴上兩到三個戒指,耳朵上掛著獅子耳環,頭上披著婆羅門的頭巾,脖子上掛著金項鍊,圍繞著婆羅門的團體,開始進行祭祀。 Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi。 然後他的妻子在許多大器皿中煮粥,裝滿大車,洗澡后,裝飾得體,前往婆羅門的聚會。 Gehampissa haritupalittaṃ vippakiṇṇalājaṃ puṇṇaghaṭakadalidhajapaṭākāhi alaṅkataṃ gandhapupphādīhi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitaddhajapaṭākaṃ ahosi。 他的家中裝飾著綠色的布,撒滿了花瓣,擺放著香花,做得非常精緻,而在田地的各個地方則用精美的布條裝飾。 Parijanakammakārehi saddhiṃ osaṭaparisā aḍḍhateyyasahassā ahosi, sabbe ahatavatthā, sabbesaṃ pāyāsabhojanameva paṭiyattaṃ。 參與工作的人們聚集在一起,人數達到八千五百,都是穿著白衣,準備享用粥。 Atha brāhmaṇo suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitehi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi。 然後,婆羅門洗凈金器,裝滿粥,調製成蜜糖和黃油,進行祭祀。 Brāhmaṇī pañcannaṃ kassakasatānaṃ suvaṇṇarajatakaṃsatambalohamayāni bhājanāni dāpetvā suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati。 妻子為五百個農民準備了金銀銅製的器皿,拿著金杖,圍繞著粥走去。 Brāhmaṇo pana balikammaṃ kāretvā rattabandhikāyo upāhanāyo ārohitvā rattasuvaṇṇadaṇḍakaṃ gahetvā, 『『idha pāyāsaṃ detha, idha sappiṃ detha, idha sakkharaṃ dethā』』ti vosāsamāno vicarati。 婆羅門則在進行祭祀,提著紅色的布,拿著紅色的金杖,邊走邊呼喊:「這裡請給我粥,這裡請給我黃油,這裡請給我糖。」 Ayaṃ tāva kammante pavatti。 這就是祭祀的情況。 Vihāre pana yattha yattha buddhā vasanti, tattha tattha nesaṃ devasikaṃ pañca kiccāni bhavanti, seyyathidaṃ – purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti。 在佛陀所住的地方,那裡有五種神聖的職責,分別是:早晨的飲食、晚上的飲食、早期的供養、中期的供養、晚期的供養。

Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādiparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upaharitvā magge okiranti. Unnatā bhūmippadesā onamanti, onatā unnamanti. Pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasasiñcanāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti. Hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti , tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti 『『ajja bhagavā idha piṇḍāya paviṭṭho』』ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – 『『amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā』』ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.

Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti . Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – 『『bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā saddhāsampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana』』nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ attano cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti, keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.

Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādiparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi。 這裡是早晨的飲食工作——佛陀早上起床,進行身體的清潔和洗臉等準備工作,直到乞食的時間,待在靜處,到了乞食的時間,綁好身體,穿上袈裟,拿著盛器,有時獨自一人,有時被僧團圍繞,進入村莊或城鎮乞食,有時按常規進行,有時則伴隨多種神奇的現象。 Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upaharitvā magge okiranti。 就比如說——當佛陀進入乞食時,世尊的前方,輕風將塵土吹散,雲彩在空中漂浮,某些風將花瓣灑落在路上。 Unnatā bhūmippadesā onamanti, onatā unnamanti。 高地向下傾斜,低地又向上升起。 Pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti。 在腳踏下的地方,地面變得平坦,舒適的蓮花在腳下綻放。 Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasasiñcanāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti。 在佛陀的身邊,六種顏色的光輝從他的右腳上散發出來,像金色的雨水灑落,裝飾著宮殿和樓閣。 Hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni。 大象、馬、鳥等各自站在自己的地方,發出悅耳的聲音,還有鼓、樂器和人們的裝飾品。 Tena saññāṇena manussā jānanti 『『ajja bhagavā idha piṇḍāya paviṭṭho』』ti。 因此,人們知道:「今天尊者在這裡乞食。」 Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – 『『amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā』』ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti。 他們穿著整齊,手中拿著香花,走出家門,走過小巷,恭敬地用香花供養佛陀,拜見后請求:「請給我們十位僧人,二十位,或者一百位僧人。」佛陀也拿著盛器,準備好座位,恭敬地接受乞食。 Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti。 佛陀在完成乞食后,觀察這些人,開始講法,教導他們如何依止三寶,有些人建立了信仰,有些人遵循五戒,有些人獲得了初果、二果、三果,有些人出家獲得了最高的果位——阿羅漢果。 Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati。 這樣,佛陀便起身,前往寺廟。 Tattha gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno。 在那裡,他坐在香氣環繞的佛座上,等待僧眾完成乞食的工作。 Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti。 當僧眾完成乞食的工作后,侍者向佛陀報告。 Atha bhagavā gandhakuṭiṃ pavisati。 然後,佛陀進入香室。 Idaṃ tāva purebhattakiccaṃ。 這就是早晨的飲食工作。 Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – 『『bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā saddhāsampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana』』nti。 然後,佛陀在完成早晨的飲食工作后,坐在香室的座位上,抬起雙足,站在腳踏上,開始教導僧團:「諸位,需以謹慎來修行,世間的覺者難得,獲得人身難得,信仰的財富難得,出家的機會難得,聽聞正法的機會難得。」 Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti。 其中有些人向佛陀詢問修行的方法。 Bhagavā tesaṃ attano cariyānurūpaṃ kammaṭṭhānaṃ deti。 佛陀則根據他們的修行情況,給予相應的修行方法。 Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti, keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti。 然後,所有人都向佛陀致敬,回到各自的居所,有的去森林,有的去樹下,有的去山上,有的去四大天王的宮殿……或其他地方。 Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti。 然後,佛陀進入香室,如果他想的話,就朝南方的方向,保持覺知,準備片刻的獅子臥姿。 Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi。 然後,經過調息,佛陀起身,觀察第二個世界。 Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati。 在第三個世界中,無論是村莊還是城鎮,那裡的人們在早晨施捨后,準備好晚上的食物,整齊地穿著,手中拿著香花,聚集在寺廟中。 Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ。 然後,佛陀根據聚集的眾生,帶著相應的神奇力量,前往法座,坐下講法,適時適地地教導。 Atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti。 當時間到了,佛陀便結束講法,眾人向佛陀致敬后離去。這就是晚上的飲食工作。

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gāhāpeti . Upaṭṭhākopi buddhāsanaṃ ānetvā papphoṭetvā gandhakuṭipariveṇe paññāpeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ.

Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkamantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.

Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti. Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ oloketi. Idaṃ pacchimayāmakiccaṃ.

Tadāpi evaṃ olokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā – 『『tattha mayi gate kathā pavattissati, kathāvasāne dhammadesanaṃ sutvā eso brāhmaṇo saputtadāro tīsu saraṇesu patiṭṭhāya asītikoṭidhanaṃ mama sāsane vippakiritvā aparabhāge nikkhamma pabbajitvā arahattaṃ pāpuṇissatī』』ti ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā dhammaṃ desesi. Etamatthaṃ dassetuṃ atha kho bhagavātiādi vuttaṃ.

Tattha pubbaṇhasamayanti bhummatthe upayogavacanaṃ, pubbaṇhasamayeti attho. Nivāsetvāti paridahitvā. Vihāracīvaraparivattanavasenetaṃ vuttaṃ. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaselamayapatto hatthadvayamajjhaṃ āgacchati. Taṃ evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti vuttaṃ hoti. Tenupasaṅkamīti yena maggena kammanto gantabbo, tena ekakova upasaṅkami. Kasmā pana naṃ bhikkhū nānubandhiṃsūti? Yadā hi bhagavā ekakova katthaci gantukāmo hoti, yāva bhikkhācāravelā dvāraṃ pidahitvā antogandhakuṭiyaṃ nisīdati. Bhikkhū tāya saññāya jānanti 『『ajja bhagavā ekakova piṇḍāya caritukāmo, addhā kañci eva vinetabbapuggalaṃ addasā』』ti. Te attano pattacīvaraṃ gahetvā gandhakuṭiṃ padakkhiṇaṃ katvā vanditvā bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi, tasmā bhikkhū nānubandhiṃsūti.

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gāhāpeti。 這樣,若是完成了晚餐的工作,想要洗凈身體,佛陀便從佛座起身,進入洗浴處,藉助侍者準備好的水來洗凈身體。 Upaṭṭhākopi buddhāsanaṃ ānetvā papphoṭetvā gandhakuṭipariveṇe paññāpeti。 侍者也將佛座搬來,清理乾淨,準備好香室的環境。 Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno。 佛陀穿上華麗的袈裟,綁好身體,來到那裡,獨自靜坐片刻。 Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti。 然後,僧眾從各處聚集,前來侍奉佛陀。 Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti。 有些人詢問問題,有些人請求修行的方法,還有一些人請求聽法。 Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti。 佛陀為他們的意圖而進行早期的教導。這是早期的工作。 Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkamantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi。 在早期工作的結束時,僧眾向佛陀致敬后離開,十萬位天神得到了機會,前來向佛陀詢問問題,甚至是簡單的四個字的問候。 Bhagavā tāsaṃ tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti。 佛陀回答了這些天神的問題,進行中期的教導。這是中期的工作。 Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti。 在晚期工作中,分為三個部分,從早晨的飲食開始,爲了釋放被坐姿壓迫的身體,佛陀通過行走來完成第一部分。 Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti。 在第二部分,佛陀進入香室,朝南方坐下,保持覺知,準備片刻的獅子臥姿。 Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ oloketi。 在第三部分,佛陀起身坐下,爲了觀察那些在過去的佛陀身邊因施捨而獲得的功德之人,佛陀用智慧觀察這個世界。 Idaṃ pacchimayāmakiccaṃ。 這是晚期的工作。 Tadāpi evaṃ olokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā – 『『tattha mayi gate kathā pavattissati, kathāvasāne dhammadesanaṃ sutvā eso brāhmaṇo saputtadāro tīsu saraṇesu patiṭṭhāya asītikoṭidhanaṃ mama sāsane vippakiritvā aparabhāge nikkhamma pabbajitvā arahattaṃ pāpuṇissatī』』ti ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā dhammaṃ desesi。 當時,佛陀看到婆羅門Kasibhāradvāja,他具備成就阿羅漢的條件,便想:「如果我去那裡,事情會如何發展?在他聽聞法教后,這位婆羅門和他的家人將會依止三寶,擁有八十億的財富,最終在我的教導中出家,獲得阿羅漢果。」於是佛陀前往那裡,開始講法。 Etamatthaṃ dassetuṃ atha kho bhagavātiādi vuttaṃ。 爲了闡明這個目的,佛陀便開始了教導。 Tattha pubbaṇhasamayanti bhummatthe upayogavacanaṃ, pubbaṇhasamayeti attho。 這裡的「早晨時分」是指在地面上使用的詞,意指早晨的時刻。 Nivāsetvāti paridahitvā。 「Nivāsetvā」是指穿上。 Vihāracīvaraparivattanavasenetaṃ vuttaṃ。 這是爲了更換寺廟的袈裟而提到的。 Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho。 「Pattacīvaramādāya」是指用手拿著盛器,身體穿著袈裟,接納並保持的意思。 Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaselamayapatto hatthadvayamajjhaṃ āgacchati。 佛陀如同蜜蜂般,渴望進入乞食的狀態,像盛開的蓮花一樣,雙手伸出,手中拿著如寶石般光彩奪目的盛器而來。 Taṃ evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti vuttaṃ hoti。 這就是這樣拿著盛器,身體穿著袈裟,接納並保持的意思。 Tenupasaṅkamīti yena maggena kammanto gantabbo, tena ekakova upasaṅkami。 於是,佛陀獨自一人走向他所要去的地方。 Kasmā pana naṃ bhikkhū nānubandhiṃsūti? 為什麼僧眾沒有跟隨他呢? Yadā hi bhagavā ekakova katthaci gantukāmo hoti, yāva bhikkhācāravelā dvāraṃ pidahitvā antogandhakuṭiyaṃ nisīdati。 因為當佛陀想要獨自去某地時,直到乞食的時間,他會關閉門,坐在香室內。 Bhikkhū tāya saññāya jānanti 『『ajja bhagavā ekakova piṇḍāya caritukāmo, addhā kañci eva vinetabbapuggalaṃ addasā』』ti。 僧眾因此意識到:「今天佛陀想要獨自乞食,肯定是看到了某個需要教化的人。」 Te attano pattacīvaraṃ gahetvā gandhakuṭiṃ padakkhiṇaṃ katvā vanditvā bhikkhācāraṃ gacchanti。 他們拿著自己的盛器,繞著香室一週,恭敬地拜見后便去乞食。 Tadā ca bhagavā evamakāsi, tasmā bhikkhū nānubandhiṃsūti。 當時,佛陀的確是這樣做的,所以僧眾沒有跟隨他。

Parivesanā vattatīti tesaṃ suvaṇṇabhājanādīni gahetvā nisinnānaṃ pañcasatānaṃ kassakānaṃ parivisanā vippakatā hoti. Ekamantaṃ aṭṭhāsīti yattha ṭhitaṃ brāhmaṇo passati, tathārūpe dassanūpacāre kathāsavanaphāsuke uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca rajatasuvaṇṇarasapiñjaraṃ candimasūriyānaṃ pabhaṃ atirocamānaṃ samantato sarīrappabhaṃ muñci, yāya ajjhotthaṭattā brāhmaṇassa kammantasālābhittirukkhakasitamattikapiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā bhuñjantā ca kasantā ca sabbakiccāni pahāya asītianubyañjanaparivāraṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ sarīraṃ byāmappabhāparikkhepavibhūsitaṃ bāhuyugalaṃ jaṅgamaṃ viya padumasaraṃ, rasmijālasamujjalitatārāgaṇamiva gaganatalaṃ, vijjulatāvinaddhamiva ca kanakasikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ tehi samparivāritaṃ addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna bhagavantaṃ etadavoca – ahaṃ kho, samaṇa, kasāmi ca vapāmi cāti.

Kasmā panāyaṃ evamāha, kiṃ samantapāsādike pasādanīye uttamadamathasamathamanuppattepi tathāgate appasādena, udāhu aḍḍhatiyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? Ubhayathāpi no, bhagavato panassa dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā 『『kammabhaṅgaṃ me kātuṃ āgato』』ti anattamanatā ahosi, tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā – 『『sacāyaṃ kammante appayojayissa, sakalajambudīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissati, evamevaṃ alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caratī』』tipissa anattamanatā ahosi. Tenāha – 『『ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī』』ti.

Ayaṃ kirassa adhippāyo – mayhampi tāva kammantā na byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampanno, tvampi kasitvā ca vapitvā ca bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti. Apicāyaṃ assosi – 『『sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito』』ti. Tasmā idāni 『『ayaṃ so』』ti ñatvā 『『cakkavattirajjaṃ pahāya kilantosī』』ti upārambhaṃ āropento evamāha. Apica tikkhapañño esa brāhmaṇo, na bhagavantaṃ apasādento bhaṇati, bhagavato pana rūpasampattiṃ disvā puññasampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha. Atha bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento ahampi kho brāhmaṇotiādimāha.

Atha brāhmaṇo cintesi – 『『ayaṃ samaṇo』』 『ahampi kasāmi ca vapāmi cā』ti bhaṇati. Na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, kiṃ nu kho musā bhaṇatī』』ti? Bhagavantaṃ pādatalato paṭṭhāya yāva kesaggā olokayamāno, aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā, 『『aṭṭhānametaṃ yaṃ evarūpo musā bhaṇeyyā』』ti sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno na kho pana mayaṃ passāma bhoto gotamassātiādimāha. Bhagavā pana yasmā pubbadhammasabhāgatāya kathanaṃ nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento saddhā bījantiādimāha.

以下是全文的直譯: 儀式正在進行,他們拿著金色器皿等坐下,五百農夫的儀式已經準備就緒。他站在一邊,在那裡站立的婆羅門看見,在這樣的觀察範圍和交談聽講的舒適場所站立。站立時,他釋放出四周的身體光芒,超越了銀、金、顏色、斑點、月亮和太陽的光輝,以至於婆羅門的工作室、墻壁、樹木、泥土塊等彷彿都變成了金色。然後,人們停止了吃飯、耕作和所有工作,看到了具有八十種隨從、三十二大人相裝飾的身體,身體被八臂光環裝飾,雙臂如同移動的蓮花池,如同星群照亮的天空,如同金山被榮耀點亮的閃電,站在一邊的正等覺者。他們洗手洗腳,合掌環繞站立。 如此被環繞的,農夫婆羅門看到世尊站在乞食處,就對他說:"沙門,我耕種並播種。" 為什麼他這樣說呢?是因為對於如此令人愉悅、值得信賴、獲得最高的調伏與平靜的如來,缺乏信任?還是因為已為八萬人準備了粥食,卻因吝嗇?兩種情況都不是。因為看到世尊的到來,那些被擱置工作的人感到不悅,認為"他來是要破壞我的工作"。看到世尊的殊勝相好,他想:"如果我不投入工作,他將像整個南贍部洲人民頭頂的寶石一樣。這樣懶惰地不投入工作,在播種吉祥等時乞食",所以感到不悅。因此他說:"沙門,我耕種並播種,耕種播種后我就吃。" 他的意思是:我的工作並未受到干擾,我不像你如此具有相好。你耕種播種后吃,對於如此具相好的人,有什麼是不能成就的?而且他聽說:"據說在剎帝利王族中出生的王子,他放棄王位出家。"因此現在知道"就是他",帶著責備說:"你放棄了轉輪王的王位而疲憊。"實際上,這位婆羅門聰明機智,並非貶低世尊,而是看到世尊的色相殊勝,思考其福德殊勝,爲了推進對話而如此說。於是世尊爲了在有天神的世界中顯示自己是最高的耕種者和播種者,說:"婆羅門,我也耕種播種。" 然後婆羅門思考:"這位沙門說'我也耕種播種',但我沒看到他有粗大的軛、犁等耕作工具,難道他在說謊?"從世尊的腳底開始,一直觀察到髮梢,因為精通相術,知道他具有三十二殊勝相,心生極大敬重,放棄了對沙門的稱呼,以姓氏稱呼世尊:"我們沒有看到喬達摩尊者的耕種。"世尊因為佛陀宣說法要是佛陀威力的緣故,爲了顯示佛陀威力,說:"信為種子"等語。

Kā panettha pubbadhammasabhāgatā? Nanu brāhmaṇena bhagavā naṅgalādikasisambhārasamāyogaṃ puṭṭho apucchitassa bījassa sabhāgatāya āha 『『saddhā bīja』』nti, evañca sati kathāpi ananusandhikā hoti? Na hi buddhānaṃ ananusandhikakathā nāma atthi, napi pubbadhammassa asabhāgatāya kathenti. Evaṃ panettha anusandhi veditabbā – brāhmaṇena hi bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito. So tassa anukampāya 『『idaṃ apucchita』』nti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ kasiṃ paññāpetuṃ mūlato paṭṭhāya dassento 『『saddhā bīja』』ntiādimāha. Tattha bījaṃ kasiyā mūlaṃ, tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, na asati. Bījappamāṇena ca kusalā kassakā khettaṃ kasanti, na ūnaṃ 『『mā no sassaṃ parihāyī』』ti, na adhikaṃ 『『mā no mogho vāyāmo ahosī』』ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasisambhāraṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa sabhāgatāya attano kasiyā pubbadhammaṃ dassento āha 『『saddhā bīja』』nti. Evamettha pubbadhammasabhāgatāpi veditabbā.

Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? Tassa upakārabhāvato ca dhammasambandhasamatthabhāvato ca. Ayaṃ hi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhārahito, saddhārahito ca paññavā paresaṃ saddhāya attano avisaye apaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiyaparāmaṭṭhāpi cassa dubbalā saddhā balavatiyā paññāya sahasā vattamānā atthasiddhiṃ na karoti hatthinā saddhiṃ ekadhure yutto goṇo viya. Itissa saddhā upakārikāti taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho desanākusalatāya pubbe vutto. Bījassa ca upakārikā vuṭṭhi, sā tadanantaraṃyeva vuccamānā samatthā hoti. Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho, añño ca evarūpo īsāyottādi pubbe vuttoti veditabbo.

Tattha sampasādalakkhaṇā saddhā, okappanalakkhaṇā vā. Bījanti pañcavidhaṃ bījaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamanti. Taṃ sabbampi viruhaṇaṭṭhena bījanteva saṅkhaṃ gacchati.

Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti, evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti , upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena pathavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati, evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍapasavehi vuddhiṃ virūḷhiṃ vepullaṃ patvā khīraṃ janetvā anekasāliphalabharitaṃ sālisīsaṃ nipphādeti, evamesā cittasantāne patiṭṭhahitvā chahi visuddhīhi vuddhiṃ virūḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidābhiññābharitaṃ arahattaphalaṃ nipphādeti. Tena vuttaṃ 『『saddhā bīja』』nti.

Kasmā pana aññesu paropaññāsāya kusaladhammesu ekato uppajjamānesu saddhāva 『『bīja』』nti vuttāti ce? Bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ. Sā ca sabbakusalānaṃ mūlabhūtā. Yathāha – 『『saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati…pe… paññāya ca naṃ ativijjha passatī』』ti (ma. ni.

以下是全文的直譯: 那麼這裡的前因是什麼?難道婆羅門在問世尊關於稻草等的收集時,世尊回答他「信是種子」的時候,所說的種子沒有前因嗎?難道佛陀所說的沒有前因的道理?因此,應該理解這裡的前因——因為婆羅門問世尊關於稻草等的收集。出於對他的憐憫,世尊沒有迴避這個問題,而是從根本上闡明了種子的意義,說明「信是種子」。在這裡,種子是耕作的根本,存在時應當耕作,不存在時則不應耕作,依其量也應當耕作。因為種子存在時,他們才進行耕作,而在沒有種子的情況下則不進行。善良的農夫們根據種子的量進行耕作,不會少於「不要讓種子枯萎」,也不會多於「不要讓努力白費」。因為種子是根本,所以世尊從根本上闡明了耕作的收集,向婆羅門展示了他耕作的前因,說明「信是種子」。因此,前因也應當如此理解。 如果說「被問到的」而沒有說「未被問到的」,那麼這又是什麼意思呢?這是因為其有助於和法的關係。這個婆羅門是聰明的,但由於出生于錯謬的見解家庭,缺乏信心,缺乏信心的聰明人無法在他人信心的基礎上獲得特別的成就,因而即使在煩惱的侵擾下,信心也因智慧的力量而微弱,因此他無法獲得成就,猶如與大象同乘的牛。信心是有助於的,因此應當通過信心使這個婆羅門建立信心,這個意思在以前已被說過。種子的有助於是顯現的,它在此之後被稱為有能力的。因此,關於法的關係的有能力的意思也應當在此之後被說出,另外類似的情況在以前已被說過。 在這裡,信心有良好的特徵或是有啓發的特徵。種子有五種:根本種子、色法種子、果實種子、最上種子和種子中的種子。所有這些都因其生長的地方而稱為種子。 在這裡,正如婆羅門的耕作所需的根本種子做兩件事,首先在根部紮根,然後向上生長芽,世尊的耕作所需的根本信心在下方紮根,上面則生長出安止與觀照的芽。正如它通過根部吸取土壤的滋養,藉由根部的信心吸取安止與觀照的滋養以獲得聖道的果實。正如它在良好的土壤中紮根,通過根芽的葉子生長,最終孕育出滿載米粒的稻穗,正如這顆心在六種清凈中紮根,生長出智慧的清凈,最終產生多種解脫的果實。因此說「信是種子」。 那麼為什麼在其他的善法中,信心被稱為「種子」呢?是因為種子的作用。正如在那些善法中,意識在起作用,信心也是種子的作用。它是所有善法的根本。如是說:「由信而生的,接近時便會生起……等……而以智慧超越他者的,能看到。」

2.183).

Akusaladhamme ceva kāyañca tapatīti tapo. Indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ, idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhi vātavuṭṭhītiādi anekavidhā, idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā, saddhāmūlā ca sīlādayo dhammā viruhanti, na milāyanti nipphattiṃ gacchanti. Tenāha 『『tapo vuṭṭhī』』ti.

Paññā meti ettha vutto me-saddo purimapadesupi yojetabbo 『『saddhā me bījaṃ, tapo me vuṭṭhī』』ti tena kiṃ dīpeti? Yathā, brāhmaṇa, tayā vapite khette sace vuṭṭhi atthi, iccetaṃ kusalaṃ. No ce atthi, udakampi tāva dātabbaṃ hoti. Tathā mayā hiriīse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalībadde yojetvā satipācanena vijjhitvā attano cittasantānakhettamhi saddhābīje vapite vuṭṭhiyā abhāvo nāma natthi, ayaṃ pana me niccakālaṃ indriyasaṃvaratapo vuṭṭhīti.

Paññāti kāmāvacarādibhedato anekavidhā. Idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca yuganaṅgalaṃ. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi vipassanā paññā ca. Tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato ca īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balībaddānaṃ ekato gamanaṃ dhāreti, evaṃ paññā hirippamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha – 『『paññuttarā sabbe kusalā dhammā』』ti (a. ni. 8.83; 10.58) ca, 『『paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakāna』』nti (jā. 2.

以下是全文的直譯: 不善法以及身體的熱度即為苦行。對於感官的控制、精進、洗凈、難以做到的工作,這些是其名稱,而在這裡則是指感官的控制。雨的降臨、風的吹動等有多種形式,這裡指的是雨的降臨。正如婆羅門所種的雨水滋養的種子,根本種子和莊稼都在生長,不會枯萎,走向結果,世尊的感官控制所滋養的信心、信心的根本以及道德等法則也在生長,不會枯萎,走向結果。因此說「苦行是雨的降臨」。 「智慧是我」的這個說法,在這裡的「我」字也應聯繫前面的部分,「信是我的種子,苦行是我的雨的降臨」,這是什麼意思呢?如同,婆羅門,你在田地裡播種,如果有雨水,那就是善的。如果沒有雨水,至少也應當給水。因此,我的羞恥和智慧的兩種特質,藉著心意的集中,結合在一起,通過正念的培養,破除障礙,若在自己的心田里播種信心的種子,雨水的缺乏是不存在的,而我卻是長期以來的感官控制和苦行。 智慧有多種類,依照欲界等的分類。在這裡,是指與觀照相結合的道的智慧。耦合的意思是「耦」和「耕」,耦合的狀態。正如婆羅門的耦合,世尊的也有兩種觀照的智慧。在那裡,正如耦合是依賴的,前面是依賴的,連線的依賴,強大的依賴一起行進,智慧是依賴於羞恥等法的。正如所說:「智慧是所有善法的最高者」(《阿含經》8.83;10.58),以及「智慧確實是最好的善法,如同星星中的王者一般」(《本生經》2)。

17.81) ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha – 『『sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavantī』』ti hirivippayogena anuppattito pana īsābaddho hoti. Manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo hoti. Accāraddhātilīnabhāvapaṭisedhanato vīriyabalībaddānaṃ ekato gamanaṃ dhāreti, yathā ca naṅgalaṃ phālayuttaṃ kasanakāle pathavighanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva, itarā pana lokikāpi siyā. Tenāha 『『paññā me yuganaṅgala』』nti.

Hirīyati pāpakehi dhammehīti hirī. Taggahaṇena tāya avippayuttaṃ ottappampi gahitameva hoti. Īsāti yuganaṅgalasandhārikā rukkhalaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ dhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ dhāreti hiriabhāve paññāya abhāvato. Yathā ca īsāpaṭibaddhayuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha 『『hirī īsā』』ti. Munātīti mano, cittassetaṃ nāmaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balībaddānaṃ bandhanaṃ, sārathinā saha balībaddānaṃ ekābandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalībadde ekābaddhe katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme ekārammaṇe avikkhepasabhāvena bandhitvā sakakicce paṭipādeti. Tenāha 『『mano yotta』』nti.

Cirakatādimatthaṃ saratīti sati. Phāletīti phālo. Pājenti etenāti pājanaṃ. Taṃ idha 『『pācana』』nti vuttaṃ. Patodassetaṃ nāmaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāsampayuttā maggasampayuttā ca sati. Tattha yathā phālo naṅgalaṃ anurakkhati, purato cassa gacchati, evaṃ sati kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati. Tenevesā 『『satārakkhena cetasā viharatī』』tiādīsu (a. ni.

以下是全文的直譯: 善法的前因在於其根本。正如所說:「道德、榮耀和智慧,都是在有智慧的人中生起的」,因羞恥的缺乏而未能達到。心所稱之為的定,因其依賴條件而成為依賴。由於防止懈怠和懈怠的狀態,強大的精進能夠一起行動,正如耕作時,耕地的根部破土而出,根系紮根,正如在正念時,智慧在觀照的時刻破除煩惱的根本,紮根於一切煩惱的根本。因此說「智慧是耦合的」。 羞恥是指因不善法而感到羞愧。通過抓住它,羞愧與之相連,恐懼也隨之而來。耦合是指耦合的狀態。正如婆羅門的羞愧耦合著,世尊也耦合著世俗和出世的智慧。因為在沒有羞愧的情況下,智慧就不存在。正如耦合的狀態是穩固的,不動搖的,羞愧的智慧也應當是穩固的、不動搖的,因缺乏羞愧而變得鬆散。因此說「羞愧是耦合的」。心是指心靈,這裡所指的是與心相連的定。耦合是指繩索的束縛。這是與三種耦合相關的:與耦合的束縛,和耕作的束縛,和車伕的束縛。正如婆羅門將束縛與耦合的力量結合在一起,進行自己的工作,世尊的定也以相同的方式,將所有的羞愧、智慧和精進法結合在一起,穩固地進行自己的工作。因此說「心是束縛」。 爲了長久的目的而存在。破壞是指破壞。通過這個,進行的稱為破壞。這裡稱之為「消耗」。顯示的是這個名稱。破壞和消耗稱為破壞消耗。正如婆羅門的破壞消耗,世尊的也與觀照和道路相結合。在那裡,正如破壞保護著耕作,向前推進,善法和不善法的方向都被智慧所保護。因此說「善心安住于正念之中」。

10.20) viya ārakkhāti vuttā. Appamussanavasena cassā purato hoti. Satiparicite hi dhamme paññā pajānāti, no pamuṭṭhe. Yathā ca pācanaṃ balībaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdituṃ na deti, uppathagamanaṃ vāreti, evaṃ sati vīriyabalībaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ nivāretvā kammaṭṭhāne niyojentī uppathagamanaṃ vāreti. Tenāha 『『sati me phālapācana』』nti.

Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti ettha āhāramukhena sabbapaccayānaṃ gahitattā catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? Yathā tvaṃ, brāhmaṇa, bījaṃ vapitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evamahampi taṃ saddhābījaṃ vapitvā nānappakārakusalasassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ tividhaṃ parikkhepaṃ karomi , tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakaṃ kusalasassaṃ na vilumpantīti.

Saccaṃ karomi niddānanti ettha dvīhākārehi avisaṃvādanaṃ saccaṃ. Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ . Karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ. Ayaṃ hettha attho 『『saccena karomi niddāna』』nti. Kiṃ vuttaṃ hoti – 『『yathā tvaṃ bāhiraṃ kasiṃ katvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi, evaṃ ahampi ajjhattikaṃ kasiṃ katvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomī』』ti. Yathābhūtañāṇaṃ vā ettha saccanti veditabbaṃ. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti dasseti. Atha vā niddānanti chedakaṃ lāvakaṃ uppāṭakanti attho. Yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, 『『niddehi tiṇānī』』ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi, evamahaṃ saccaṃ karomīti dasseti, atha vā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti. Iti imesu dvīsu vikappesu upayogenevattho yujjati.

Soraccaṃ me pamocananti ettha yaṃ taṃ 『『kāyiko avītikkamo vācasiko avītikkamo』』ti sīlameva 『『soracca』』nti vuttaṃ, na taṃ adhippetaṃ. 『『Kāyagutto』』tiādinā hi taṃ vuttameva. Arahattaphalaṃ pana adhippetaṃ. Taṃ hi sundare nibbāne ratattā 『『soracca』』nti vuccati. Pamocananti yogavissajjanaṃ. Idaṃ vuttaṃ hoti – yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahaṃ hi dīpaṅkaradasabalakālato paṭṭhāya paññānaṅgale vīriyabalībadde yojetvā kappasatasahassādhikāni cattāri asaṅkhyeyyāni mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhiṃ. Yadā ca me sabbaṃ taṃ kālaṃ khepetvā bodhimūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhiyā pamuttaṃ, na dāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha 『『soraccaṃ me pamocana』』nti.

以下是全文的直譯: 如同被保護一樣。由於不多的緣故,它在前面。因為在正念中,智慧才能理解,而不是在放縱中。正如在破壞時,強大的束縛不會讓人感到恐懼,阻止走向下道;同樣,強大的精進在面對下道的恐懼時,不會讓人感到懈怠,阻止在欲界中的行為,指引人回到正業。因此說「我的正念是果實的消耗」。 身體的保護是通過三種身體的善行來實現的。語言的保護是通過四種語言的善行來實現的。到此為止,已提到戒律的保護。飲食方面的保護是指通過所有條件的把握,四種條件的把握,因而能保持不被煩惱所侵擾。這是指生活的清凈戒律。飲食方面的保護是指飲食適度。由此可知,飲食的適度是指對條件的把握。那麼這有什麼啟示呢?正如你,婆羅門,播種后,爲了保護莊稼而修剪灌木或樹木,或進行圍欄的修建,因而你的牛群不再進入,莊稼也不會被破壞;同樣,我也為保護信心的種子而進行身體、語言、飲食的保護措施,因此我的煩惱的牛群不再進入,善法的莊稼也不會被破壞。 我以真理行事,這裡有兩種形式的無辯駁的真理。真理是指切斷、削弱、拔除。對於行動而言,這應當被理解為有用的說法。這裡的意思是「我以真理行事,進行切斷」。這是什麼意思呢?「正如你在外部的耕作中,切斷了對莊稼的雜草,無論是用手還是用器具;同樣,我在內部的耕作中,切斷了對善法的雜草。」應當理解為如實的認識。因此,我切斷了自我意識等的雜草。或者說,真理是指切斷的、拔除的。正如你對僕人或工人進行切斷時,切斷了雜草的根部;同樣,我以真理行事,進行切斷。這表明我將切斷、削弱、拔除。如此,在這兩種情況下,意義都是相符的。 我解脫了。這裡所說的「身體的無違犯和語言的無違犯」是指戒律,而不是指其他。「身體的保護」等等,已如是提到。所指的是阿羅漢果。因此,在美好的涅槃中被稱為「解脫」。解脫是指從束縛中釋放。這裡的意思是,正如你的解脫在未來的下午或第二天,或在未來的歲月中應當被理解為不多的解脫,而我卻不是這樣。因為我沒有中間的解脫。我從燈光的啓發開始,結合智慧和強大的精進,經過無數劫的努力,直到我獲得了完全的覺悟。當我在那時,坐在菩提樹下,未曾失敗的坐墊上,所有的善根圍繞著我,阿羅漢果涌現而出,那時我因所有的安寧而解脫了,而不再需要再去努力。因此說「我的解脫」。

Vīriyaṃme dhuradhorayhanti ettha vīriyanti kāyikacetasiko vīriyārambho. Dhuradhorayhanti dhurāyaṃ dhorayhaṃ, dhurāvahanti attho. Yathā hi brāhmaṇassa dhurāyaṃ dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ yathā vuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha 『『vīriyaṃ me dhuradhorayha』』nti. Atha vā purimadhurāvahattā dhurā, mūladhurāvahattā dhorayhā, dhurā ca dhorayhā ca dhuradhorayhā. Iti yathā brāhmaṇassa ekekasmiṃ naṅgale catubalībaddapabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ tiṇamūlaghātañceva sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ akusalaghātañceva kusalasampattiñca sādheti. Tenāha 『『vīriyaṃ me dhuradhorayha』』nti.

Yogakkhemādhivāhananti ettha yogehi khemattā nibbānaṃ yogakkhemaṃ nāma, taṃ adhikicca vāhīyati, abhimukhaṃ vā vāhīyatīti adhivāhanaṃ, yogakkhemassa adhivāhanaṃ yogakkhemādhivāhananti. Idaṃ vuttaṃ hoti – yathā tava dhuradhorayhaṃ puratthimādīsu aññataradisābhimukhaṃ vāhīyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhīyatīti. Evaṃ vāhīyamānaṃva gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato paṭṭhāya gacchateva. Yasmā vā tena tena maggena pahīnā kilesā na punappunaṃ pahātabbā honti, yathā tava naṅgalena chinnāni tiṇāni puna aparasmiṃ samaye chinditabbāni honti, tasmāpi evaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike, tatiyavasena aṇusahagate, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Atha vā gacchati anivattanti nivattanarahitaṃ hutvā gacchatīti attho. Tanti taṃ dhuradhorayhaṃ. Evamettha attho veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko virajo hutvā na socati. Etaṃ pana taṃ ṭhānaṃ gacchati yattha gantvā na socati. Yattha satipācanena etaṃ vīriyadhuradhorayhaṃ codento gantvā mādiso kassako asoko virajo hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānaṃ nāma asaṅkhataṃ ṭhānaṃ gacchatīti.

Idāni nigamanaṃ karonto evamesā kasīti gāthamāha. Tassāyaṃ saṅkhepattho – yassa, brāhmaṇa, esā saddhābījā tapovuṭṭhiyā anuggahitā kasī paññāmayaṃ yuganaṅgalaṃ hirimayañca īsaṃ manomayena yottena ekābaddhaṃ katvā paññānaṅgalena satiphālaṃ ākoṭetvā satipācanaṃ gahetvā kāyavacīāhāraguttiyā gopetvā saccaṃ niddānaṃ katvā soraccapamocanaṃ vīriyadhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhantena kaṭṭhā kasī kammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā, sā hoti amatapphalā, sā esā kasī amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā kho panesā kasī na mamevekassa amatapphalā hoti, atha kho yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasitvāna sabbadukkhā pamuccatīti.

Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi. Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā – 『『mama kasiphalaṃ bhuñjitvā punapi divaseyeva chāto hoti, imassa pana kasī amatapphalā, tassa phalaṃ bhuñjitvā sabbadukkhā pamuccatī』』ti ñatvā pasanno pasannākāraṃ karonto bhuñjatu bhavaṃ gotamotiādimāha. Taṃ sabbaṃ tato parañca vuttatthamevāti. Paṭhamaṃ.

  1. Udayasuttavaṇṇanā

以下是全文的直譯: 我有精進的重擔。在這裡,精進指的是身體和心靈的精進努力。重擔是指重負,承擔重任的意思。正如婆羅門的重擔被壓得沉重,土地的根部被撕裂,正如世尊的精進所撕裂的智慧的根基,能夠破除煩惱的根本。因此說「我有精進的重擔」。或者說,因前面的重擔,根本的重擔,重擔與重擔,重負與重負。正如婆羅門在每一塊土地上,承載著各種重擔,努力地消滅雜草,收穫莊稼;同樣,世尊也承載著四種正當精進的重擔,努力地消滅不善,收穫善法。因此說「我有精進的重擔」。 「安寧的載運」在這裡是指因修行而獲得的涅槃,因其所需而被承載,朝向目標而被承載,涅槃的承載稱為安寧的載運。這是指——正如你的重擔向東等方向承載;同樣,我的重擔朝向涅槃而承載。這樣承載著,似乎是不斷前進的。正如你的土地承載著重擔,經過田地后又返回;同樣,承載著的我,從燈光的啓發開始,持續前行。因為通過這條道路所放棄的煩惱,不會再被放棄,正如你的土地上被切斷的雜草在之後的時刻仍需再次切斷,因此在初步的道路上,煩惱是顯而易見的;在第二步上,煩惱是明顯的;在第三步上,煩惱是微小的;在第四步上,所有的煩惱都被放棄,持續不斷地前行。或者說,前行而不回頭,意指不再返回。因此,重擔就是如此。這裡的意思應當被理解為:在前行時,正如你的重擔不會到達那個地方,那裡去後農夫會無憂無慮。這個地方去後不會憂慮。那裡通過正念的培養,推動著這個精進的重擔,前行時,像這樣的農夫無憂無慮,因此,那是涅槃,名為不可思議的地方。 現在結束時,他以此歌謠總結道。其大意是——婆羅門,信心的種子在苦行和雨露的滋養下,結合著智慧的耦合,因羞愧的心而被緊密結合,智慧的根基通過正念的果實來刺激,正念的培養通過身體、語言、飲食的保護來維護,依靠真理的切斷,解脫的重擔朝向安寧的涅槃,持續不斷地承載著。這樣的耕作是無上的果實,這種耕作是無上的果實。無上的果實被稱為涅槃,涅槃的利益即是如此。這樣的耕作並非只為我一人所擁有,而是任何國王、婆羅門、商人、平民、出家人都可以耕作,所有人都能通過耕作而解脫一切苦惱。 因此,世尊通過婆羅門的阿羅漢的教導,完成了關於涅槃的教誨。於是,婆羅門在深刻的教導中聽到——「我吃了你的莊稼,明天又會被遮蔽,但這片莊稼是無上的果實,吃了它就能解脫一切苦惱」,他明白后,歡喜地說道:「愿你,戈塔瑪,享用這片莊稼。」所有這些都是前面所說的。第一。 日出經的闡釋

  1. Dutiye odanena pūresīti attano atthāya sampāditena sūpabyañjanena odanena pūretvā adāsi. Bhagavā kira paccūsasamaye lokaṃ olokentova taṃ brāhmaṇaṃ disvā, pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, dvāraṃ pidhāya, nisinno tassa bhojanaṃ upasaṃhariyamānaṃ disvā, ekakova pattaṃ aṃsakūṭe laggetvā, gandhakuṭito nikkhamma, nagaradvāre pattaṃ nīharitvā, antonagaraṃ pavisitvā, paṭipāṭiyā gacchanto brāhmaṇassa dvārakoṭṭhake aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā, attano sajjitaṃ bhojanaṃ adāsi. Taṃ sandhāyetaṃ vuttaṃ. Dutiyampīti dutiyadivasepi. Tatiyampīti tatiyadivasepi. Tāni kira tīṇi divasāni nirantaraṃ brāhmaṇassa gharadvāraṃ gacchantassa bhagavato antarā añño koci uṭṭhāya pattaṃ gahetuṃ samattho nāma nāhosi, mahājano olokentova aṭṭhāsi.

Etadavocāti brāhmaṇo tīṇi divasāni pattaṃ pūretvā dentopi na saddhāya adāsi, 『『gharadvāraṃ āgantvā ṭhitassa pabbajitassa bhikkhāmattampi adatvā bhuñjatī』』ti upārambhabhayena adāsi. Dadanto ca dve divasāni datvā kiñci avatvāva nivatto. Bhagavāpi kiñci avatvāva pakkanto. Tatiyadivase pana adhivāsetuṃ asakkonto etaṃ 『『pakaṭṭhako』』tiādivacanaṃ avoca. Bhagavāpi etaṃ vacanaṃ nicchārāpanatthameva yāva tatiyamagamāsi. Tattha pakaṭṭhakoti rasagiddho.

Punappunaṃ ceva vapanti bījanti satthā brāhmaṇassa vacanaṃ sutvā, 『『brāhmaṇa, tvaṃ tīṇi divasāni piṇḍapātaṃ datvā osakkasi, punappunaṃ kātabbā nāma lokasmiṃ soḷasa dhammā』』ti vatvā te dhamme dassetuṃ imaṃ desanaṃ ārabhi. Tattha punappunaṃ ceva vapantīti ekasmiṃ sassavāre vuttaṃ 『『alamettāvatā』』ti anosakkitvā aparāparesupi sassavāresu ca vapantiyeva. Punappunaṃ vassatīti na ekadivasaṃ vassitvā tiṭṭhati, punappunadivasesupi punappunasaṃvaccharesupi vassatiyeva, evaṃ janapadā iddhā honti. Etenupāyena sabbattha nayo veditabbo.

Yācakāti imasmiṃ pade satthā desanākusalatāya attānampi pakkhipitvā dasseti. Khīranikāti khīrakārakā godohakā. Na hi te ekavārameva thanaṃ añchanti, punappunaṃ añchantā dhenuṃ duhantīti attho. Kilamati phandati cāti ayaṃ satto tena iriyāpathena kilamati ceva phandati ca. Gabbhanti soṇasiṅgālādīnampi tiracchānagatānaṃ kucchiṃ. Sivathikanti susānaṃ, mataṃ mataṃ sattaṃ tattha punappunaṃ harantīti attho. Maggañca laddhā apunabbhavāyāti apunabbhavāya maggo nāma nibbānaṃ, taṃ labhitvāti attho.

Evaṃ vutteti evaṃ bhagavatā antaravīthiyaṃ ṭhatvāva soḷasa punappunadhamme desentena vutte. Etadavocāti desanāpariyosāne pasanno saddhiṃ puttadāramittañātivaggena bhagavato pāde vanditvā etaṃ 『『abhikkantaṃ bho』』tiādivacanaṃ avoca. Dutiyaṃ.

  1. Devahitasuttavaṇṇanā

以下是全文的直譯: 用米飯充滿了。他用自己所準備的美味米飯充滿了碗。世尊在黎明時分觀察世間,看到那個婆羅門,早上完成了身體的清潔,進入香氣的房間,關上門,坐著觀察他準備的食物。世尊獨自將碗放在肩頭,走出香氣的房間,取下碗到城門口,進入城內,走著走著,站在婆羅門的門口。婆羅門看到世尊,便將自己準備好的食物給了他。對此而說的就是這個。第二次也是如此,第二天也是如此。第三次也是如此,第三天也是如此。因為這三天中,沒有其他人能在婆羅門的家門口站著,只有世人都在注視著他。 這樣說的婆羅門,三天中不斷地將碗裝滿,雖然給了,但並不相信,因害怕被指責而給予「站在家門口的出家人,連一口食物也不願意給他,卻在享用」這樣的想法。他給了兩天,什麼也沒有說就回去了。世尊也沒有說什麼就離開了。但在第三天,因無法忍受,便說了這句「被指責的」。世尊也爲了明確此話,直到第三次才說出這句話。這裡的「被指責的」是指貪慾。 不斷地播種,撒種,聽到婆羅門的話,世尊說:「婆羅門,你已經連續三天給了乞討,然而在世間上,必須要做的有十六種法」,於是開始講解這些法。在那裡,不斷地播種,撒種,指的是在一片莊稼中說「足夠了」,而不再撒種,其他地方也在播種。不斷地降雨,指的是不是在某一天降雨,而是在不斷的日子裡也在降雨,這樣鄉村就會繁榮。因此,這種方法在各地都應當被理解。 請求者,這裡是指世尊以教導的能力,將自己也放入其中來展示。奶牛,指的是奶牛和母牛。它們並不只在一個時刻就得到了位置,而是不斷地在擠奶。因而,眾生因這種行走的方式而疲憊和顛簸。胎兒,指的是狗、狐貍等的胎兒。屍體,指的是墓地,死去的眾生在那兒不斷被帶走。獲得道路,指的是涅槃,獲得后即是這樣的意思。 如是所說,世尊在中道上站著,講述了十六種不斷的法。在教導結束時,婆羅門因聽完教導而心生歡喜,連同兒子、妻子、朋友、親戚一起,向世尊的腳下頂禮,並說「真是美好啊」。第二次。 天神所愛的經文的闡釋

  1. Tatiye vātehīti udaravātehi. Bhagavato kira chabbassāni dukkarakārikaṃ karontassa pasatamuggayūsādīni āhārayato dubbhojanena ceva dukkhaseyyāya ca udaravāto kuppi. Aparabhāge sambodhiṃ patvā paṇītabhojanaṃ bhuñjantassāpi antarantarā so ābādho attānaṃ dassetiyeva. Taṃ sandhāyetaṃ vuttaṃ. Upaṭṭhāko hotīti paṭhamabodhiyaṃ anibaddhupaṭṭhākakāle upaṭṭhāko hoti. Tasmiṃ kira kāle satthuasītimahātheresu upaṭṭhāko abhūtapubbo nāma natthi. Nāgasamālo upavāno sunakkhatto cundo samaṇuddeso sāgato bodhi meghiyoti ime pana pāḷiyaṃ āgatupaṭṭhākā. Imasmiṃ pana kāle upavānatthero pātova uṭṭhāya pariveṇasammajjanaṃ dantakaṭṭhadānaṃ nhānodakapariyādanaṃ pattacīvaraṃ gahetvā anugamananti sabbaṃ bhagavato upaṭṭhānamakāsi. Upasaṅkamīti paṭhamabodhiyaṃ kira vīsati vassāni niddhūmaṃ araññameva hoti, bhikkhusaṅghassa udakatāpanampi na bhagavatā anuññātaṃ. So ca brāhmaṇo uddhanapāḷiṃ bandhāpetvā mahācāṭiyo uddhanamāropetvā uṇhodakaṃ kāretvā, nhānīyacuṇṇādīhi saddhiṃ taṃ vikkiṇanto jīvikaṃ kappeti. Nhāyitukāmā tattha gantvā mūlaṃ datvā nhāyitvā gandhe vilimpitvā mālaṃ piḷandhitvā pakkamanti. Tasmā thero tattha upasaṅkami.

Kiṃ patthayānoti kiṃ icchanto. Kiṃ esanti kiṃ gavesanto. Pūjito pūjaneyyānanti idaṃ thero dasabalassa vaṇṇaṃ kathetumārabhi. Gilānabhesajjatthaṃ gatena kira gilānassa vaṇṇo kathetabboti vattametaṃ. Vaṇṇaṃ hi sutvā manussā sakkaccaṃ bhesajjaṃ dātabbaṃ maññanti. Sappāyabhesajjaṃ laddhā gilāno khippameva vuṭṭhāti. Kathentena ca jhānavimokkhasamāpattimaggaphalāni ārabbha kathetuṃ na vaṭṭati. 『『Sīlavā lajjī kukkuccako bahussuto āgamadharo vaṃsānurakkhako』』ti evaṃ pana āgamanīyapaṭipadaṃyeva kathetuṃ vaṭṭati. Pūjaneyyānanti asītimahātherā sadevakena lokena pūjetabbāti pūjaneyyā. Teyeva sakkātabbāti sakkareyyā. Tesaṃyeva apaciti kattabbāti apaceyyā. Bhagavā tesaṃ pūjito sakkato apacito ca, iccassa taṃ guṇaṃ pakāsento thero evamāha. Hātaveti harituṃ.

Phāṇitassa ca puṭanti mahantaṃ nicchārikaṃ guḷapiṇḍaṃ. So kira 『『kiṃ samaṇassa gotamassa aphāsuka』』nti? Pucchitvā, 『『udaravāto』』ti sutvā, 『『tena hi mayamettha bhesajjaṃ jānāma, ito thokena udakena idaṃ phāṇitaṃ āloḷetvā nhānapariyosāne pātuṃ detha, iti uṇhodakena bahi parisedo bhavissati, iminā antoti evaṃ samaṇassa gotamassa phāsukaṃ bhavissatī』』ti vatvā therassa patte pakkhipitvā adāsi.

Upasaṅkamīti tasmiṃ kira ābādhe paṭippassaddhe 『『devahitena tathāgatassa bhesajjaṃ dinnaṃ, teneva rogo vūpasanto, aho dānaṃ paramadānaṃ brāhmaṇassā』』ti kathā vitthāritā jātā. Taṃ sutvā kittikāmo brāhmaṇo 『『ettakenapi tāva me ayaṃ kittisaddo abbhuggato』』ti somanassajāto attanā katabhāvaṃ jānāpetukāmo tāvatakeneva dasabale vissāsaṃ āpajjitvā upasaṅkami.

Dajjāti dadeyya. Kathaṃ hi yajamānassāti kena kāraṇena yajantassa. Ijjhatīti samijjhati mahapphalo hoti. Yovedīti yo avedi aññāsi, viditaṃ pākaṭamakāsi 『『yovetī』』tipi pāṭho, yo aveti jānātīti attho. Passatīti dibbacakkhunā passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti jānitvā vosito vosānaṃ katakiccataṃ patto. Evaṃ hi yajamānassāti iminā khīṇāsave yajanākārena yajantassa. Tatiyaṃ.

  1. Mahāsālasuttavaṇṇanā

以下是全文的直譯: 第三種是指腹部的風。世尊在六個月內進行艱難的工作時,因食物不良和痛苦的臥具而產生腹部的風。在後來獲得覺悟后,即使享用美味的食物,也會時常感到痛苦。對此而說的就是這個。侍者是指在第一次覺悟時,非拘束的侍者。在那個時候,世尊的六十位大長老中,沒有侍者的先例。那時,像那伽薩摩羅、烏帕瓦那、善星、昆多、薩門那、薩伽托、梅吉等這些名號的侍者都在經文中出現。而在這時,烏帕瓦那長老早上起床,進行佛堂的清掃、牙齒的刷洗、洗澡的水準備、收集托缽的衣物,全部都為世尊的侍奉而做。接近世尊,意指在第一次覺悟時,二十年間他一直在清靜的森林中,僧團的飲水也未曾得到世尊的允許。那位婆羅門則用繩索綁住了大車,抬起大車,準備熱水,混合洗澡的粉末等,出售以謀生。那些想要洗澡的人,便在那兒給他一些本錢,洗完澡后,塗抹香料,佩戴花環后離開。因此,長老便前往那裡。 「有什麼期盼?」意指他在想什麼。 「這是什麼?」意指他在尋找什麼。被尊敬的,值得尊敬的,這裡長老開始講述十法。因病而去的,因病而去的,指的是病人應當講述的法。聽到這些法后,人們會認為應當適當地給予藥物。得到合適的藥物,病人很快就會痊癒。通過這種方式,無法講述禪定解脫的果實。可以說「有戒的人、羞愧的人、懊悔的人、博學的人、能持教的人、能保護宗族的人」,這樣的修行應當被講述。被尊敬的,指的是應當被三十位大長老和天人所尊敬。正因如此,能被尊敬的。正因如此,能被尊重。世尊被他們尊敬、能被尊重、能被讚美,長老在說明這一點時,便這樣說道。他被提起。 「被提起的」是指一大塊珍貴的糖塊。他問:「世尊的食物有什麼好處?」當聽到「腹部的風」時,他說:「因此我們知道藥物,稍微用一點水攪拌這個糖塊,待洗澡結束后再吃,這樣用熱水外洗,就能得到好處,世尊的食物就會變得舒適。」於是便將糖塊放入長老的碗中。 接近世尊時,他在痛苦中安靜下來,便說道:「因天人的供養,給瞭如來藥物,因而病痛得以消除,真是偉大的施捨,婆羅門啊!」這樣的談話便開始流傳。聽到這些話的婆羅門因感到高興,便想讓他知道自己所做的事情,便向十位長老表示信任而走近。 「應當給予。」意指應當施捨。何以致使施捨者呢?因何因緣而施捨。應當被接受,意指成果豐碩。知道的人,意指知曉,顯現出「知道」的意思,知道的人是知曉的意思。看到的是,意指用天眼看到。滅種是指阿羅漢果。因知而被知,完成了應做的事情,獲得了成就。如此,施捨者便以此方式施捨。第三次。 大樹經的闡釋

  1. Catutthe lūkho lūkhapāvuraṇoti jiṇṇo jiṇṇapāvuraṇo. Upasaṅkamīti kasmā upasaṅkami? Tassa kira ghare aṭṭhasatasahassadhanaṃ ahosi. So catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi . Athassa brāhmaṇiyā kālaṅkatāya puttā sammantayiṃsu – 『『sace aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattavasena kulaṃ bhijjissati. Handa naṃ mayaṃ saṅgaṇhāmā』』ti. Te cattāropi paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā saṅgaṇhitvā ekadivasaṃ divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā – 『『mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā』』ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi.

Atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha – 『『kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnamatthi? Nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī』』ti? So 『『nassa vasalī』』ti kujjhitvā aññassa gharaṃ agamāsi, tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharepi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhācārato āgamma, pīṭhakāya nipanno niddaṃ okkamitvā vuṭṭhāya nisinno attānaṃ oloketvā puttesu patiṭṭhaṃ apassanto cintesi – 『『samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitu』』nti nivāsanapāvuraṇaṃ saṇṭhapetvā bhikkhābhājanamādāya yena bhagavā tenupasaṅkami.

Dārehisaṃpuccha gharā nikkhāmentīti sabbaṃ mama santakaṃ gahetvā mayhaṃ niddhanabhāvaṃ ñatvā attano bhariyāhi saddhiṃ mantayitvā maṃ gharā nikkaḍḍhāpenti.

Nandissanti nandijāto tuṭṭho pamudito ahosiṃ. Bhavamicchisanti vuḍḍhiṃ patthayiṃ. Sāva vārenti sūkaranti yathā sunakhā vaggavaggā hutvā bhussantā bhussantā sūkaraṃ vārenti, punappunaṃ mahāravaṃ ravāpenti, evaṃ dārehi saddhiṃ maṃ bahuṃ vatvā viravantaṃ palāpentīti attho.

Asantāti asappurisā. Jammāti lāmakā. Bhāsareti bhāsanti. Puttarūpenāti puttavesena. Vayogatanti tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhitaṃ maṃ. Jahantīti pariccajanti.

Nibbhogoti nipparibhogo. Khādanā apanīyatīti asso hi yāvadeva taruṇo hoti javasampanno, tāvassa nānārasaṃ khādanaṃ dadanti, jiṇṇaṃ nibbhogaṃ tato apanenti, antimavaye taṃ vattaṃ na labhati, gāvīhi saddhiṃ aṭaviyaṃ sukkhatiṇāni khādanto carati. Yathā so asso, evaṃ jiṇṇakāle viluttasabbadhanattā nibbhogo mādisopi bālakānaṃ pitā thero paragharesu bhikkhati.

Yañceti nipāto. Idaṃ vuttaṃ hoti – ye mama puttā anassavā appatissā avasavattino, tehi daṇḍova kira seyyo sundarataroti. Idānissa seyyabhāvaṃ dassetuṃ caṇḍampi goṇantiādi vuttaṃ.

Pure hotīti aggato hoti, taṃ purato katvā gantuṃ sukhaṃ hotīti attho . Gādhamedhatīti udakaṃ otaraṇakāle gambhīre udake patiṭṭhaṃ labhati.

以下是全文的直譯: 第四種是指「隱秘的隱秘的」。他是一個衰老的、衰老的隱秘者。接近世尊,為什麼要接近呢?因為他家中有八十萬的財富。他將四個兒子的財產分開,給予了四百個千。於是他的妻子因時日已到而生病,兒子們商量說:「如果她再生一個婆羅門,那她的肚子就會破裂。我們就不再接納她了。」於是他們四個兒子也用精美的食物等來侍奉,聚集在一起,一天中白天睡覺醒來時,手腳都在一起,討論著家裡的利益:「我們會用這個恩惠來侍奉你們,其他的財富就不必給了。」於是婆羅門又給每個人一百個千,除了自己所需的衣物,所有的消費都在四個地方分開,給予了。長子則侍奉了一段時間。 然後一天,他洗澡回來,站在門口,聽到這樣說:「你是否給了長子一百或一千個多餘的?難道已經給了每個人兩百個千,為什麼還不知道其他兒子們的家門?」他因而生氣,憤怒地去了別的家,過了一會兒,因而被他人所驅逐,無法進入其他的家中,便剃髮出家,乞討而行,因年老而身體虛弱,因食物不良和痛苦的臥具而身體衰弱,回到家時,坐下休息,觀察自己,看到兒子們的存在,心中思忖:「世尊的教導是如此的深奧,善於交談,善於交流,能夠與世尊接近,獲得交流。」於是準備好衣物,拿著乞討的碗,前往世尊那裡。 「我所有的都被拿走了」,意指他們知道我的一切,因我知道我被剝奪了,他們與我的妻子商量,想要將我趕出家門。 「我會高興的」,因我感到滿足和快樂。想要得到提升,我追求增長。就像野豬一樣,成群結隊,吵鬧著,反覆地發出巨大的聲音,這樣與妻子們一起,因而被驅逐而逃離。 「不存在的」是指不善之人。「愚蠢的」是指愚笨的。「說話的」是指說話的。「作為兒子」是指以兒子的身份。「在衰老中」是指在三種衰老中,超越了晚年的存在。「放棄」是指拋棄。 「無消費」是指不消費。「吃的被拿走」是指馬在年輕時,快速奔跑時,才會給予各種美味的食物,老了之後便不再給予,到了最後的年紀就失去了這樣的機會,像牛一樣在森林中乾枯而行。就像那馬一樣,老了時,因貪慾而失去一切,父親的長老在他人家中乞討。 「那是」是指此意。「這是說」是指——那些我的兒子們不善於言辭,少言寡語,沉默寡言,因而用杖來懲罰他們,顯得更為美好。現在爲了顯示他的優越性,便說了「憤怒的牛群」等等。 「在前面」是指在前面,走得愉快。「沉重的水」是指在水流下沉重地落下。

Pariyāpuṇitvāti uggaṇhitvā vā vācuggatā katvā. Sannisinnesūti tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā brāhmaṇānaṃ majjhe mahārahe āsane nisinnesu. Abhāsīti 『ayaṃ me kālo』ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā , 『『bho ahaṃ tumhākaṃ gāthā bhāsitukāmo, bhāsite suṇissathā』』ti vatvā – 『『bhāsa, brāhmaṇa, suṇomā』』ti vutto ṭhitakova abhāsi. 『『Tena ca samayena manussānaṃ vattaṃ hoti yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo』』ti. Tasmā te brāhmaṇaputtā pitupādesu nipatitvā 『『jīvitaṃ no tāta, dehī』』ti yāciṃsu. So pituhadayassa puttānaṃ muduttā 『『mā me, bho, bālake vināsayittha, posissanti ma』』nti āha.

Athassa putte manussā āhaṃsu – 『『sace, bho, ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo』』ti. Te bhītā gharaṃ netvā paṭijaggiṃsu. Taṃ dassetuṃ atha kho naṃ brāhmaṇamahāsālantiādi vuttaṃ. Tattha netvāti pīṭhe nisīdāpetvā sayaṃ ukkhipitvā nayiṃsu. Nhāpetvāti sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpesuṃ. Brāhmaṇiyopi pakkosāpetvā, 『『ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha. Sace pamādaṃ āpajjissatha, gharato vo nikkaḍḍhissāmā』』ti vatvā, paṇītabhojanaṃ bhojesuṃ.

Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇitindriyo attabhāvaṃ oloketvā, 『『ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā』』ti paṇṇākāraṃ ādāya bhagavato santikaṃ agamāsi. Taṃ dassetuṃ atha kho sotiādi vuttaṃ. Tattha etadavocāti dussayugaṃ pādamūle ṭhapetvā etaṃ avoca. Saraṇagamanāvasāne cāpi bhagavantaṃ evamāha – 『『bho gotama, mayhaṃ puttehi cattāri dhurabhattāni dinnāni , tato ahaṃ dve tumhākaṃ dammi, dve sayaṃ paribhuñjissāmī』』ti. Kalyāṇaṃ, brāhmaṇa, pāṭiyekkaṃ pana mā niyyādehi, amhākaṃ ruccanaṭṭhānameva gamissāmāti. 『『Evaṃ, bho』』ti kho brāhmaṇo bhagavantaṃ vanditvā gharaṃ gantvā putte āmantesi 『『tātā, samaṇo gotamo mayhaṃ sahāyo, tassa dve dhurabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjathā』』ti. Sādhu, tātāti. Punadivase bhagavā pubbaṇhasamaye pattacīvaraṃ ādāya jeṭṭhaputtassa nivesanadvāraṃ gato. So satthāraṃ disvāva hatthato pattaṃ gahetvā gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa, punadivase itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu.

Athekadivasaṃ jeṭṭhaputtassa ghare maṅgalaṃ paccupaṭṭhitaṃ. So pitaraṃ āha – 『『tāta, kassa maṅgalaṃ demā』』ti. Amhe aññaṃ na jānāma? Nanu samaṇo gotamo mayhaṃ sahāyoti? Tena hi tumhe pañcahi bhikkhusatehi saddhiṃ svātanāya samaṇaṃ gotamaṃ nimantethāti. Brāhmaṇo tathā akāsi . Bhagavā adhivāsetvā punadivase bhikkhusaṅghaparivuto tassa gehadvāraṃ agamāsi. So haritupalittaṃ sabbālaṅkārapaṭimaṇḍitaṃ gehaṃ satthāraṃ pavesetvā buddhappamukhaṃ bhikkhusaṅghaṃ paññattāsanesu nisīdāpetvā appodakapāyāsañceva khajjakavikatiñca adāsi. Antarabhattasmiṃyeva brāhmaṇassa cattāropi puttā satthu santike nisīditvā āhaṃsu – 『『bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathassa attabhāva』』nti. Satthā 『『kalyāṇaṃ vo kataṃ, mātāpituposakaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā』』ti vatvā mahānāgajātakaṃ (jā. 1.11.1 ādayo; cariyā. 2.1 ādayo) nāma kathetvā, cattāri saccāni dīpetvā dhammaṃ desesi. Desanāpariyosāne brāhmaṇo saddhiṃ catūhi puttehi catūhi ca suṇhāhi desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.

  1. Mānatthaddhasuttavaṇṇanā

以下是全文的直譯: 「完全充滿」是指通過學習或口頭表達。 「坐在一起」是指在這樣的日子,婆羅門們聚會時,所有裝飾華麗的兒子們都聚集在婆羅門們的中間,坐在高大的座位上。 「他說」是指「這是我的時刻」,在會議中走進來,舉起手, 「朋友,我想給你們說幾句詩,你們聽著。」於是被稱為「說吧,婆羅門,聽著。」他站著說。 「因此,在那個時候,人們的行為是,誰在父母面前吃東西卻不養活父母,應該被殺死。」因此,那些婆羅門的兒子們跪倒在父親的腳下,「生命對我們來說很重要,請給我們。」他因父親的心而感到高興,便說:「朋友,不要毀滅我,孩子們會撫養我。」 然後人們對他的兒子們說:「如果,朋友,今天你們不好好照顧父親,我們就會殺了你們。」他們害怕,便把父親帶回家,進行照顧。爲了顯示這一點,便說了「婆羅門大長老」等等。於是他們將他帶回,坐在椅子上,自己抬起他。洗澡時,他們用油塗抹身體,洗凈後用香粉等洗澡。婆羅門的妻子也被召來,「今天開始,你們要好好照顧我們的父親。如果你們犯了懈怠,我們就會把你們趕出家門」,然後便享用美味的食物。 婆羅門在享用美食和舒適的臥具后,過了一會兒,因心情愉悅,感到滿足,觀察到自己的身體,便說:「這是我因依賴於世尊而得到的財富。」於是他帶著食物前往世尊那裡。爲了顯示這一點,便說:「在我腳下,我說了這句話。」在歸依結束時,他也這樣對世尊說:「朋友,因我的兒子們給了四種食物,因此我會給你們兩種,自己享用兩種。」 「善良的,婆羅門,但請不要給我,只有我想去的地方。」 「如此,朋友。」婆羅門向世尊頂禮后回家,召喚兒子們說:「孩子們,世尊是我的朋友,他給了我兩種食物,你們在那時不要懈怠。」 「好,孩子們。」第二天,世尊在黎明時分,帶著托缽和衣物,前往長子的家門口。他看到老師,便拿起碗,進入家中,坐在高大的座位上,給予了美味的食物。第二天,世尊又去其他家,第二天又去其他家,按照常規訪問了所有的家庭。所有人都以同樣的方式給予了尊敬。 有一天,長子的家中舉行了慶典。他對父親說:「父親,我們給誰慶祝?」 「我們不知道其他人嗎?難道世尊是我的朋友?」因此你們要與五百位僧侶一起邀請世尊。婆羅門便這樣做了。世尊在那天再次帶著僧團來到他的家門口。他進入了裝飾華麗的家,安排僧團坐在佛陀面前,給予了食物和飲料。正值午餐時,婆羅門的四個兒子都坐在老師面前,便說:「朋友,世尊,我們會照顧我們的父親,不會懈怠,請看著他的身體。」世尊說:「你們做得很好,照顧父母是古老的智者所教導的。」於是講述了「大象的故事」,闡明了四種真理,講授了法。教導結束后,婆羅門與四個兒子一同聽聞,因教導而獲得智慧,達到初果。自那時起,世尊再也沒有去過他們的家。第四次。 自尊心的經文闡釋

  1. Pañcame mānatthaddhoti vātabharitabhastā viya mānena thaddho. Ācariyanti sippuggahaṇakāle ācariyo anabhivādentassa sippaṃ na deti, aññasmiṃ pana kāle taṃ na abhivādeti, atthibhāvampissa na jānāti. Nāyaṃ samaṇoti evaṃ kirassa ahosi – 『『yasmā ayaṃ samaṇo mādise jātisampannabrāhmaṇe sampatte paṭisanthāramattampi na karoti, tasmā na kiñci jānātī』』ti.

Abbhutavittajātāti abhūtapubbāya tuṭṭhiyā samannāgatā. Kesu cassāti kesu bhaveyya. Kyassāti ke assa puggalassa. Apacitā assūti apacitiṃ dassetuṃ yuttā bhaveyyuṃ. Arahanteti imāya gāthāya desanākusalattā attānaṃ antokatvā pūjaneyyaṃ dasseti. Pañcamaṃ.

  1. Paccanīkasuttavaṇṇanā

  2. Chaṭṭhe 『『sabbaṃ seta』』nti vutte 『『sabbaṃ kaṇha』』ntiādinā nayena paccanīkaṃ karontassevassa sātaṃ sukhaṃ hotīti paccanīkasāto. Yoca vineyya sārambhanti yo karaṇuttariyalakkhaṇaṃ sārambhaṃ vinetvā suṇātīti attho. Chaṭṭhaṃ.

  3. Navakammikasuttavaṇṇanā

  4. Sattame navakammikabhāradvājoti so kira araññe rukkhaṃ chindāpetvā tattheva pāsādakūṭāgārādīni yojetvā nagaraṃ āharitvā vikkiṇāti, iti navakammaṃ nissāya jīvatīti navakammiko, gottena bhāradvājoti navakammikabhāradvājo. Disvānassa etadahosīti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ bhagavantaṃ disvāna assa etaṃ ahosi. Vanasminti imasmiṃ vanasaṇḍe. Ucchinnamūlaṃ me vananti mayhaṃ kilesavanaṃ ucchinnamūlaṃ. Nibbanathoti nikkilesavano. Eko rameti ekako abhiramāmi. Aratiṃ vippahāyāti pantasenāsanesu ceva bhāvanāya ca ukkaṇṭhitaṃ jahitvā. Sattamaṃ.

  5. Kaṭṭhahārasuttavaṇṇanā

  6. Aṭṭhame antevāsikāti veyyāvaccaṃ katvā sippuggaṇhanakā dhammantevāsikā. Nisinnanti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ. Gambhīrarūpeti gambhīrasabhāve.

Bahubheraveti tatraṭṭhakasaviññāṇakaaviññāṇakabheravehi bahubherave. Vigāhiyāti anupavisitvā. Aniñjamānenātiādīni kāyavisesanāni, evarūpena kāyenāti attho. Sucārurūpaṃ vatāti atisundaraṃ vata jhānaṃ jhāyasīti vadati.

Vanavassito munīti vanaṃ avassito buddhamuni. Idanti idaṃ tumhākaṃ evaṃ vane nisinnakāraṇaṃ mayhaṃ accherarūpaṃ paṭibhāti. Pītimanoti tuṭṭhacitto. Vane vaseti vanamhi vasi.

Maññāmahanti maññāmi ahaṃ. Lokādhipatisahabyatanti lokādhipatimahābrahmunā sahabhāvaṃ. Ākaṅkhamānoti icchamāno. Tidivaṃ anuttaranti idaṃ brahmalokameva sandhāyāha. Kasmā bhavaṃ vijanamaraññamassitoti ahaṃ tāva brahmalokaṃ ākaṅkhamānoti maññāmi. Yadi evaṃ na hoti, atha me ācikkha, kasmā bhavanti? Pucchati. Brahmapattiyāti seṭṭhapattiyā . Idha idaṃ tapo kasmā karosīti aparenapi ākārena pucchati.

Kaṅkhāti taṇhā. Abhinandanāti abhinandanavasena taṇhāva vuttā. Anekadhātūsūti anekasabhāvesu ārammaṇesu. Puthūti nānappakārā taṇhā sesakilesā vā. Sadāsitāti niccakālaṃ avassitā. Aññāṇamūlappabhavāti avijjāmūlā hutvā jātā. Pajappitāti taṇhāva 『『idampi mayhaṃ, idampi mayha』』nti pajappāpanavasena pajappitā nāmāti vuttā. Sabbā mayā byantikatāti sabbā taṇhā mayā aggamaggena vigatantā nirantā katā. Samūlikāti saddhiṃ aññāṇamūlena.

Anūpayoti anupagamano. Sabbesu dhammesu visuddhadassanoti iminā sabbaññutaññāṇaṃ dīpeti. Sambodhimanuttaranti arahattaṃ sandhāyāha. Sivanti seṭṭhaṃ . Jhāyāmīti dvīhi jhānehi jhāyāmi. Visāradoti vigatasārajjo. Aṭṭhamaṃ.

  1. Mātuposakasuttavaṇṇanā

  2. Navame peccāti ito paṭigantvā. Navamaṃ.

  3. Bhikkhakasuttavaṇṇanā

  4. Dasame idhāti imasmiṃ bhikkhubhāve. Vissaṃ dhammanti duggandhaṃ akusaladhammaṃ. Bāhitvāti aggamaggena jahitvā. Saṅkhāyāti ñāṇena. Sa ve bhikkhūti vuccatīti so ve bhinnakilesattā bhikkhu nāma vuccati. Dasamaṃ.

  5. Saṅgāravasuttavaṇṇanā

以下是全文的直譯: 第五種是指「自尊心」。如同被風壓迫而僵硬。 「老師」是指在學習技能時,老師不給予不問候的人技能,而在其他情況下則不問候他,不知道他的存在。 「這不是修行者」便是這樣說的——「因為這個修行者對這樣的出生高貴的婆羅門毫無交流,因此他什麼也不知道。」 「驚奇的財富」是指因過去的快樂而聚集。 「在哪裡」是指在哪裡。 「誰」是指誰這個人。 「不被尊重的淚水」是指顯示出不被尊重的狀態。 「阿羅漢」是通過這一詩句顯示出因講法而有能力,自己應當被尊重。 第五次。 反對的經文闡釋 第六種是「所有都白」,當說「所有都黑」時,以此類推,反對的狀態便是快樂的。 「如果能控制衝動」的意思是,能控制行為的特徵,聽到之後。 第六次。 新工作者的經文闡釋 第七種是「新工作者,婆羅門」,他在森林中砍樹,然後在那裡建造房屋等,運送到城市進行出售,因此因新工作而生活的新工作者,因出生為婆羅門而稱為新工作者。 「看到他時,這樣想」是指看到六種光線后,坐著的世尊,便想:「這是什麼。」 「森林中的」是指在這個森林的環境中。 「我被割斷的根」是指我的煩惱的根被割斷。 「涅槃」是指沒有煩惱。 「獨自享樂」是指我獨自享受。 「放棄痛苦」是指在幽靜的地方和修行中,拋棄了煩惱。 第七次。 木材的經文闡釋 第八種是「住在家中」是指以服務的方式進行技能的學習。 「坐著」是指在看到六種光線後坐下。 「深沉的形態」是指深沉的性質。 「許多的吼叫」是指在那裡的許多吼叫。 「被打擾」是指沒有進入。 「不動的」是指身體的特徵,以這樣的方式表達。 「美麗的形態」是指非常美麗的禪定。 「被森林所淹沒的聖者」是指被森林所淹沒的佛陀。 「這是」是指這是你們在森林中坐著的原因,我的奇妙形態顯現出來。 「心滿意足」是指內心愉快。 「住在森林中」是指在森林中生活。 「我認為」是指我認為我。 「與世尊同在」是指與世尊大梵天一起。 「渴望」是指渴望。 「三天無上」是指這指的是大梵天的境界。 「為什麼你會在荒野中生活」是指我認為我在渴望大梵天。 「如果這樣不成立,請告訴我,為什麼會有?」詢問。 「大梵天的境界」是指至高無上的境界。 「在這裡,為什麼要修行這種苦行」是指以其他方式詢問。 「懷疑」是指渴望。 「歡喜」是指因歡喜而產生的渴望。 「在許多元素中」是指在許多特徵的對象中。 「許多」是指各種各樣的渴望或其他煩惱。 「總是」是指永遠被困住。 「因無知而生」是指因無知而生。 「被渴望」是指渴望「這一點是我的,那一點也是我的」的狀態。 「所有的都被我所消滅」是指所有的渴望都因我而消失,永遠消失。 「根本」是指與無知的根本相結合。 「沒有接觸」是指沒有接觸。 「在所有法中」是指以此顯示出全知的智慧。 「涅槃的無上」是指指向阿羅漢果。 「最好的」是指最好的。 「我修行」是指以兩種禪定修行。 「精通」是指無憂無慮。 第八次。 母親的供養經文闡釋 第九種是「從這裡開始」。 第九次。 僧侶的經文闡釋 第十種是「在這裡」是指在這個僧侶的身份中。 「所有的法」是指不好的法。 「拋棄」是指通過最高的道路拋棄。 「計算」是指用智慧。 「因此他被稱為僧侶」是指由於他已經擺脫了煩惱而被稱為僧侶。 第十次。 爭執的經文闡釋

  1. Ekādasame paccetīti icchati pattheti. Sādhu, bhanteti āyācamāno āha. Therassa kiresa gihisahāyo, tasmā thero 『『ayaṃ varāko maṃ sahāyaṃ labhitvāpi micchādiṭṭhiṃ gahetvā mā apāyapūrako ahosī』』ti āyācati. Apicesa mahāparivāro, tasmiṃ pasanne pañcakulasatāni anuvattissantīti maññamānopi āyācati. Atthavasanti atthānisaṃsaṃ atthakāraṇaṃ. Pāpanti pāṇātipātādiakusalaṃ. Pavāhemīti galappamāṇaṃ udakaṃ otaritvā pavāhemi palāpemi. Dhammoti gāthā vuttatthāva. Ekādasamaṃ.

  2. Khomadussasuttavaṇṇanā

  3. Dvādasame khomadussaṃ nāmāti khomadussānaṃ ussannattā evaṃladdhanāmaṃ. Sabhāyanti sālāyaṃ. Phusāyatīti phusitāni muñcati vassati. Satthā kira taṃ sabhaṃ upasaṅkamitukāmo – 『『mayi evamevaṃ upasaṅkamante aphāsukadhātukaṃ hoti, ekaṃ kāraṇaṃ paṭicca upasaṅkamissāmī』』ti adhiṭṭhānavasena vuṭṭhiṃ uppādesi. Sabhādhammanti sukhanisinne kira asañcāletvā ekapassena pavisanaṃ tesaṃ sabhādhammo nāma, na mahājanaṃ cāletvā ujukameva pavisanaṃ. Bhagavā ca ujukameva āgacchati, tena te kupitā bhagavantaṃ hīḷentā 『『ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī』』ti āhaṃsu. Santoti paṇḍitā sappurisā. Pahāyāti ete rāgādayo jahitvā rāgādivinayāya dhammaṃ bhaṇanti, tasmā te santo nāmāti. Dvādasamaṃ.

Upāsakavaggo dutiyo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Brāhmaṇasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vaṅgīsasaṃyuttaṃ

  2. Nikkhantasuttavaṇṇanā

以下是全文的直譯: 第十一種是「反對」,是指渴望和追求。 「好的,朋友」是指請求時所說的話。 「長老的朋友」是指長老的家人,因此長老請求:「這個小夥子在得到我作為朋友后,不要執著于錯誤的見解,成為墮落的原因。」即使如此,這個龐大的隨行團隊,若他滿意,便會跟隨五百個家族,心中也這樣認為。 「有益」是指有益的利益,有益的原因。 「惡」是指殺生等不善之事。 「我將流出」是指將水流出,流走。 「法」是指詩句所說的內容。 第十一種。 佈施的闡釋 第十二種是「佈施」,是指因佈施而得名。 「聚會」是指在大廳中。 「觸控」是指被觸及的事物,降下雨水。 世尊因想要接近那個聚會——「當我這樣接近時,便會變得不安,因一個原因而接近。」於是以決心而產生了意圖。 「聚會的法」是指安靜地坐著,不動地進入,稱為聚會的法,而不是攪動人群而直接進入。 世尊也直接而來,因此他們憤怒地嘲笑世尊:「有些光頭的修行者,有些人會知道聚會的法。」 「安寧」是指智者和善人。 「放棄」是指拋棄這些貪慾等,講述因貪慾而產生的法,因此他們被稱為安寧。 第十二種。 信士品第二。 如此,依據《釋義要義》 《相應部》註釋 婆羅門相應的闡釋已結束。 望吉薩相應 出家者的闡釋

  1. Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā manussā vihāre kariṃsu. Tesaṃ tāneva nāmāni jātāni. Nigrodhakappenāti nigrodharukkhamūlavāsinā kappattherena. Ohiyyakoti ohīnako. Vihārapāloti so kira tadā avassiko hoti pattacīvaraggahaṇe akovido. Atha naṃ therā bhikkhū – 『『āvuso, imāni chattupāhanakattarayaṭṭhiādīni olokento nisīdā』』ti vihārarakkhakaṃ katvā piṇḍāya pavisiṃsu. Tena vuttaṃ 『『vihārapālo』』ti. Samalaṅkaritvāti attano vibhavānurūpena alaṅkārena alaṅkaritvā. Cittaṃ anuddhaṃsetīti kusalacittaṃ viddhaṃseti vināseti. Taṃ kutettha labbhāti etasmiṃ rāge uppanne taṃ kāraṇaṃ kuto labbhā. Yaṃ me paroti yena me kāraṇena añño puggalo vā dhammo vā anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya ācariyupajjhāyāpi maṃ vihāre ohāya gatā.

Agārasmāti agārato nikkhantaṃ. Anagāriyanti pabbajjaṃ upagatanti attho. Kaṇhatoti kaṇhapakkhato mārapakkhato ādhāvanti. Uggaputtāti uggatānaṃ puttā mahesakkhā rājaññabhūtā. Daḷhadhamminoti daḷhadhanuno, uttamappamāṇaṃ ācariyadhanuṃ dhārayamānā. Sahassaṃ apalāyinanti ye te samantā sarehi parikireyyuṃ, tesaṃ apalāyīnaṃ saṅkhaṃ dassento 『『sahassa』』nti āha. Etatobhiyyoti etasmā sahassā atirekatarā. Neva maṃ byādhayissantīti maṃ cāletuṃ na sakkhissanti. Dhamme samhi patiṭṭhitanti anabhiratiṃ vinodetvā abhiratiṃ uppādanasamatthe sake sāsanadhamme patiṭṭhitaṃ. Idaṃ vuttaṃ hoti – issāsasahasse tāva samantā sarehi parikirante sikkhito puriso daṇḍakaṃ gahetvā sabbe sare sarīre apatamāne antarāva paharitvā pādamūle pāteti. Tattha ekopi issāso dve sare ekato na khipati, imā pana itthiyo rūpārammaṇādivasena pañca pañca sare ekato khipanti. Evaṃ khipantiyo etā sacepi atirekasahassā honti, neva maṃ cāletuṃ sakkhissantīti.

Sakkhī hi me sutaṃ etanti mayā hi sammukhā etaṃ sutaṃ. Nibbānagamanaṃ magganti vipassanaṃ sandhāyāha. So hi nibbānassa pubbabhāgamaggo, liṅgavipallāsena pana 『『magga』』nti āha. Tattha meti tasmiṃ me attano taruṇavipassanāsaṅkhāte nibbānagamanamagge mano nirato. Pāpimāti kilesaṃ ālapati. Maccūtipi tameva ālapati. Na me maggampi dakkhasīti yathā me bhavayoniādīsu gatamaggampi na passasi, tathā karissāmīti. Paṭhamaṃ.

  1. Aratīsuttavaṇṇanā

以下是全文的直譯: 第十一種是「望吉薩相應」的第一部分。 「在阿拉維(現代地名)中,最尊貴的聖地」是指在尚未出現的佛陀期間,尊貴的佛陀如喬達摩等,成爲了夜叉和龍的居所,成爲了聖地。 當佛陀出現時,人們便將其移走,進行修行。 這些地方的名稱便由此產生。 「由尼哥羅達樹根處」是指居住在尼哥羅達樹下的卡帕長老。 「被剝奪」是指被剝奪的狀態。 「修行的守護者」是指當時負責修行的守護者,負責托缽和衣物的收集。 然後,長老們對他這樣說:「朋友,請看看這些傘、旗幟、木棒等」,在擔任修行的守護者后,便進入了乞食。 因此稱為「修行的守護者」。 「裝飾得很美」是指根據自己的財富,裝飾得很美。 「心不被毀壞」是指善心被破壞、被毀滅。 「那麼從哪裡獲得呢」是指在此種貪慾出現時,因何原因而獲得。 「因我而」是指因我而,令他人或法,消除不滿,現在便應當產生滿足。 「從家中」是指離開家。 「無家者」是指已經出家。 「黑暗」是指黑暗的方向,或是魔的方向。 「優越的兒子」是指尊貴的王子。 「堅固的法」是指堅固的法,持有上等的弓。 「千人不逃」是指那些被圍繞的人,千人不逃,顯示出其不逃的狀態。 「從此以上」是指在這個千人之上。 「不會使我受苦」是指不會使我動搖。 「在法中建立」是指在消除不滿后,產生滿足的能力,建立在自己的教法中。 這句話的意思是——在千人被圍繞時,受過訓練的人手持武器,打擊所有的敵人,攻擊他們的腳踝。 在那裡,即使一個嫉妒的人也不會攻擊兩名敵人,但這些女人因色相等原因,五五地攻擊。 如此攻擊時,即使有超過千人,也不會使我動搖。 「我確實聽到」是指我確實聽到這個。 「通往涅槃的道路」是指指向智慧的道路。 「他確實是涅槃的前行之路」是指因語言的顛倒而稱為「道路」。 「在那裡」是指在我年輕的智慧中,心繫于涅槃的道路。 「惡者」是指指煩惱。 「死」是指同樣的煩惱。 「我看不到道路」是指我在輪迴中看不到道路,因此我將如此行事。 第一部分。 離欲的經文闡釋

  1. Dutiye nikkhamatīti vihārā nikkhamati. Aparajju vā kāleti dutiyadivase vā bhikkhācārakāle. Vihāragaruko kiresa thero. Aratiñca ratiñcāti sāsane aratiṃ kāmaguṇesu ca ratiṃ. Sabbaso gehasitañca vitakkanti pañcakāmaguṇagehanissitaṃ pāpavitakkañca sabbākārena pahāya. Vanathanti kilesamahāvanaṃ. Kuhiñcīti kismiñci ārammaṇe. Nibbanathoti nikkilesavano. Aratoti taṇhāratirahito.

Pathaviñca vehāsanti pathaviṭṭhitañca itthipurisavatthālaṅkārādivaṇṇaṃ, vehāsaṭṭhakañca candasūriyobhāsādi. Rūpagatanti rūpameva. Jagatogadhanti jagatiyā ogadhaṃ, antopathaviyaṃ nāgabhavanagatanti attho. Parijīyatīti parijīrati. Sabbamaniccanti sabbaṃ taṃ aniccaṃ. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ samaccāti evaṃ samāgantvā. Caranti mutattāti viññātattabhāvā viharanti.

Upadhīsūti khandhakilesābhisaṅkhāresu. Gadhitāti giddhā. Diṭṭhasuteti cakkhunā diṭṭhe rūpe, sotena sute sadde. Paṭighe ca mute cāti ettha paṭighapadena gandharasā gahitā, mutapadena phoṭṭhabbārammaṇaṃ . Yo ettha na limpatīti yo etesu pañcakāmaguṇesu taṇhādiṭṭhilepehi na limpati.

Atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhāti atha cha ārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti attho. Naca vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggagato bhaveyya. No pana duṭṭhullabhāṇīti duṭṭhullavacanabhāṇīpi na siyā. Sa bhikkhūti so evaṃvidho bhikkhu nāma hoti.

Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti dīgharattaṃ samāhitacitto. Nipakoti nepakkena samannāgato pariṇatapañño. Apihālūti nittaṇho. Santaṃ padanti nibbānaṃ. Ajjhagamā munīti adhigato muni. Paṭicca parinibbuto kaṅkhati kālanti nibbānaṃ paṭicca kilesaparinibbānena parinibbuto parinibbānakālaṃ āgameti. Dutiyaṃ.

  1. Pesalasuttavaṇṇanā

  2. Tatiye atimaññatīti 『『kiṃ ime mahallakā? Na etesaṃ pāḷi, na aṭṭhakathā, na padabyañjanamadhuratā, amhākaṃ pana pāḷipi aṭṭhakathāpi nayasatena nayasahassena upaṭṭhātī』』ti atikkamitvā maññati. Gotamāti gotamabuddhasāvakattā attānaṃ ālapati. Mānapathanti mānārammaṇañceva mānasahabhuno ca dhamme. Vippaṭisārīhuvāti vippaṭisārī ahuvā, ahosīti attho. Maggajinoti maggena jitakileso. Kittiñca sukhañcāti vaṇṇabhaṇanañca kāyikacetasikasukhañca. Akhilodha padhānavāti akhilo idha padhānavā vīriyasampanno. Visuddhoti visuddho bhaveyya. Asesanti nissesaṃ navavidhaṃ. Vijjāyantakaroti vijjāya kilesānaṃ antakaro. Samitāvīti rāgādīnaṃ samitatāya samitāvī. Tatiyaṃ.

  3. Ānandasuttavaṇṇanā

  4. Catutthe rāgoti āyasmā ānando mahāpuñño sambhāvito, taṃ rājarājamahāmattādayo nimantetvā antonivesane nisīdāpenti. Sabbālaṅkārapaṭimaṇḍitāpi itthiyo theraṃ upasaṅkamitvā vanditvā tālavaṇṭena bījenti, upanisīditvā pañhaṃ pucchanti dhammaṃ suṇanti. Tattha āyasmato vaṅgīsassa navapabbajitassa ārammaṇaṃ pariggahetuṃ asakkontassa itthirūpārammaṇe rāgo cittaṃ anuddhaṃseti. So saddhāpabbajitattā ujujātiko kulaputto 『『ayaṃ me rāgo vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāseyyā』』ti cintetvā anantaraṃ nisinnova therassa attānaṃ āvikaronto kāmarāgenātiādimāha.

Tattha nibbāpananti rāganibbānakāraṇaṃ. Vipariyesāti vipallāsena. Subhaṃ rāgūpasañhitanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Parato passāti aniccato passa. Mā ca attatoti attato mā passa. Kāyagatā tyatthūti kāyagatā te atthu. Animittañca bhāvehīti niccādīnaṃ nimittānaṃ ugghāṭitattā vipassanā animittā nāma, taṃ bhāvehīti vadati. Mānābhisamayāti mānassa dassanābhisamayā ceva pahānābhisamayā ca. Upasantoti rāgādisantatāya upasanto. Catutthaṃ.

  1. Subhāsitasuttavaṇṇanā

以下是全文的直譯: 第二部分是「出家者離開」,是指修行者離開。 「第二天」或是指乞食的時間。 「修行的守護者」是指長老。 「離欲與欲」是指在教法中對慾望的離棄和對感官享受的追求。 「從一切家中」是指拋棄五種感官慾望的惡念,拋棄一切。 「森林」是指煩惱的巨大森林。 「在哪裡」是指在任何對像上。 「涅槃」是指沒有煩惱。 「離欲」是指沒有渴望。 「土地與光明」是指地面上女性和男性的裝飾等,光明中的月亮和太陽的光輝。 「形相」是指形相本身。 「世界的深淵」是指在世界中沉淪,意指在地面下的龍的居所。 「被包圍」是指被包圍。 「一切都是無常」是指一切都是無常的。 「這是長老的偉大智慧」是這樣說的。 「如此聚集」是指如此聚集而來。 「自由自在」是指以明智的狀態而修行。 「在五蘊中」是指在煩惱的五蘊中。 「被拘束」是指被束縛。 「見與聽」是指用眼睛見到形相,用耳朵聽到聲音。 「觸與受」是指在這裡,觸字指的是香味被感知,受字指的是觸碰的對象。 「誰在這裡不沾染」是指在這五種感官慾望中,誰不被貪慾和見解所沾染。 「然後被六十所依的思維,眾多的世人被不善的思維所困擾」是指眾多世人被不善的思維所困擾,意指六個對像所依的眾多不善的思維。 「也不在任何地方」是指因此不應在任何地方被煩惱所困擾。 「而非惡語」是指不應有惡言。 「因此這樣的僧侶」是指這樣的僧侶。 「聰明」是指聰明的人。 「長久定心」是指長久地保持專注。 「敏捷」是指靈活而具智慧。 「不貪慾」是指沒有貪慾。 「安寧」是指涅槃。 「到達的聖者」是指已經到達的聖者。 「依靠涅槃的時間」是指依靠煩惱的涅槃而到達涅槃的時間。 第二部分。 第三部分是「智慧的闡釋」。 第三部分是「智慧的闡釋」。

  1. Pañcame aṅgehīti kāraṇehi, avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā. Kāraṇatthe ca aṅgasadde 『『catūhī』』ti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā, yā 『『vācā girā byappatho』』ti (dha. sa. 636) ca, 『『nelā kaṇṇasukhā』』ti (dī. ni. 1.9) ca āgatā. 『『Yā pana vācāya ce kataṃ kamma』』nti evaṃ viññatti ca 『『yā catūhi vacīduccaritehi ārati…pe… ayaṃ vuccati sammāvācā』』ti (vibha. 206) evaṃ virati ca, 『『pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī』』ti (a. ni.

以下是全文的直譯: 第五部分是「因緣」,是指因緣或部分。 「不妄語、戒律、善言」等四種善言的原因,真言等四種部分。 在因緣的意義上,字根「四」是指無所依的說法,在部分的意義上是指行為的說法。 「相應的」是指相應的、適合的、恰當的。 「言語」是指言語的全面,正如「言語如同聲音」等等。 「而且言語所做的事情」是指「因言語而做的事情」,如「因四種惡言而生的厭煩……這被稱為正言」。 「粗暴的言語,朋友,被重視、被培養、被廣泛使用,導致墮落的結果。」 provided by EasyChat

8.40) evaṃ cetanā ca vācāti āgatā, na sā idha adhippetā. Kasmā? Abhāsitabbato. Subhāsitāti suṭṭhu bhāsitā. Tenassā atthāvahataṃ dīpeti. No dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthāvahanapahānataṃ dīpeti. Anavajjāti rāgādivajjarahitā. Imināssā kāraṇasuddhiṃ catudosābhāvañca dīpeti. Ananuvajjāti anuvādavimuttā . Imināssā sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.

Subhāsitaṃyevabhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraniddosavacanametaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. No dubbhāsitanti iminā micchāvācappahānaṃ dīpeti. Subhāsitanti iminā pahīnamicchāvācena bhāsitabbavacanalakkhaṇaṃ. Aṅgaparidīpanatthaṃ panettha abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevātiādīsupi. Ettha ca paṭhamena pisuṇadosarahitaṃ samaggakaraṇaṃ vacanaṃ vuttaṃ, dutiyena samphappalāpadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni. Imehi khoti ādinā tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi ca samannāgataṃ musāvādādivācampi subhāsitanti maññanti, taṃ paṭisedheti. Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresañca anatthāvahattā. Imehi pana catūhaṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāva lokiyalokuttarahitasukhāvahattā. Tathā hi maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakā bhikkhū arahattaṃ pāpuṇiṃsu. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā –

『『Pātova phullitakokanadaṃ, sūriyālokena bhijjiyate;

Evaṃ manussattaṃ gatā sattā, jarābhivegena maddiyantī』』ti. –

Imaṃ gītikaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.

Buddhantarepi aññataro puriso sattahi puttehi saddhiṃ aṭavito āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –

『『Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ;

Maraṇena bhijjati etaṃ, maccussa ghāsamāmisaṃ.

『『Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;

Asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ ida』』nti. –

Imaṃ gītikaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.

Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi. Na tāpayeti vippaṭisārena na tāpeyya na vibādheyya. Pareti parehi bhindanto nābhibhaveyya na bādheyya. Iti imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi. Paṭinanditāti piyāyitā. Yaṃ anādāyāti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva bhāsati, taṃ vācaṃ bhāseyyāti piyavācāvasena abhitthavi.

Amatāti sādhubhāvena amatasadisā. Vuttampi hetaṃ – 『『saccaṃ have sādutaraṃ rasāna』』nti (saṃ. ni.

以下是全文的直譯: 第八部分是「因此,意圖和言語」,是指言語的到來,這裡並不指的是它的意義。 為什麼呢?因為這是被表達的。 「善言」是指被很好地表達。 因此,它的意義被闡明。 「不惡言」是指並未被惡劣地表達。 因此,它的意義被拋棄。 「無過失」是指沒有貪慾等過失。 通過這一點,闡明了它的因緣清凈和四種缺失的狀態。 「不受指責」是指沒有被指責。 通過這一點,闡明了它的各種完美。 「智者」是指聰明的人。 因此,在批評和讚美中,愚者是少數。 「善言確實是善言」是指在個人的定義上,這是一種無可指摘的言語。 「不惡言」是指對這種言語的反面表達的阻止。 「不惡言」是指通過這一點,闡明了對錯誤言語的拋棄。 「善言」是指通過這一點,說明了被拋棄的錯誤言語的特徵。 爲了說明部分,這裡說的是應當先前說過的。 這種方式在教法中也是如此。 在這裡,首先提到的是沒有惡言的言語的和諧,其次提到的是沒有閑談的言語,其餘的兩個是沒有粗暴的言語和親切的真實的言語。 通過這些字句,明確地展示了這些言語。 而其他的如同承認等部分,名詞等詞彙,性別、詞形變化、時間、因果的完備等也被包含在內,妄語等也被認為是善言,因此被禁止。 即使是包含這些部分的言語,如果它們是那樣的話,仍然是惡言,因為它們對自己和他人都是有害的。 然而,若是與這四個方面相應,即使是包含惡言的言語,仍然是善言,因其帶來世俗和超世俗的快樂。 確實,如同在路上,保護著它的獅子,聽到獅子所唱的與生死相關的歌曲,走路的人聽到后,六十位有智慧的比丘達到了阿羅漢果位。 同樣,三位名叫「努力修行」的比丘在蓮花池旁走時,打破了池中的蓮花,唱道: 「清晨盛開的琵琶花,陽光照耀下破碎; 這樣眾生也會消逝,因衰老的力量而被壓迫。」 聽到這首歌的歌者便達到了阿羅漢果位。 在佛陀之前,有一個人帶著七個兒子,從森林中來到,看到一個女人用木槌打穀子,便唱道: 「被衰老所攻擊的這個,破碎的身體被蚊子所困擾; 被死亡所破壞的這個,成爲了死亡的食物。」 「這是什麼樣的家園,滿是各種屍體; 這是污穢的容器,如同一堆香蕉皮。」 聽到這首歌后,他反思后,與兒子們一起達到了獨覺果位。 如此,這些言語即使是包含惡言的言語,仍然應被視為善言。 由於它們的善言,和無過失、無指責的智慧者的意義,非指言辭的意義。 「美麗的」是指美麗的。 「讚美」是指稱讚。 不會因反對而受苦,不會受苦,也不會被傷害。 「對他人」是指與他人相處時,不會傷害他人。 通過這句詩,讚美了佛陀。 「被接受」是指被喜愛。 「不帶走」是指在說話時,避免帶走他人的惡言和不悅的粗言,而是說出甜美的意義。 這句話是讚美的。 「永恒」是指善良的,像永恒的東西。 這也被說過——「真理確實是最甜美的東西。」

1.246) nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yā ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī. Idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha – sacce atthe ca dhamme ca, āhu santo patiṭṭhitāti.

Tattha sacce patiṭṭhitattāva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā etaṃ. Idaṃ hi vuttaṃ hoti – sacce patiṭṭhitā, kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhakaraṃ , dhammato anapetattā dhammaṃ dhammikameva atthaṃ sādhetīti. Iti imāya gāthāya saccavacanavasena abhitthavi.

Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce. Nibbānapattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānapattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnaṃ atthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho daṭṭhabbo. Iti imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhapesīti. Pañcamaṃ.

  1. Sāriputtasuttavaṇṇanā

  2. Chaṭṭhe poriyāti akkharādiparipuṇṇāya. Vissaṭṭhāyāti avibaddhāya apalibuddhāya. Dhammasenāpatissa hi kathentassa pittādīnaṃ vasena apalibuddhavacanaṃ hoti, ayadaṇḍena pahatakaṃsatālato saddo viya niccharati. Anelagalāyāti anelāya agalāya niddosāya ceva akkhalitapadabyañjanāya ca. Therassa hi kathayato padaṃ vā byañjanaṃ vā na parihāyati. Atthassa viññāpaniyāti atthassa viññāpanasamatthāya. Bhikkhunanti bhikkhūnaṃ.

Saṃkhittenapīti 『『cattārimāni, āvuso, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… imāni kho, āvuso, cattāri ariyasaccāni, tasmātiha, āvuso, idaṃ dukkhaṃ ariyasaccanti yogo karaṇīyo』』ti (saṃ. ni. 5.1096-1098) evaṃ saṃkhittenapi deseti. Vitthārenapīti 『『katamaṃ, āvuso, dukkhaṃ ariyasacca』』ntiādinā (ma. ni. 3.373) nayena tāneva vibhajanto vitthārenapi bhāsati. Khandhādidesanāsupi eseva nayo. Sāḷikāyiva nigghosoti yathā madhuraṃ ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhurassaraṃ nicchārentiyā sāḷikasakuṇiyā nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Paṭibhānaṃ udīrayīti samuddato ūmiyo viya anantaṃ paṭibhānaṃ uṭṭhahati. Odhentīti odahanti. Chaṭṭhaṃ.

  1. Pavāraṇāsuttavaṇṇanā

以下是全文的直譯: 第246部分是「涅槃的名稱是永恒的」。 這是永恒的法,正是這一真理的言語。 這是一種古老的法,通往實踐。 這確實是古人所積累的,他們並沒有說謊。 因此說:在真理和法中,稱為聖者的確立。 在這裡,由於在真理上確立,自己和他人都在真理上確立,因而在法上確立的也應被理解為在法上確立。 這就是所謂的真理的特徵。 這裡所說的是:在真理上確立,是什麼樣的? 在法和真理上,因他人的利益而不被妨礙,因法的利益而不被妨礙,法的意義是正當的。 因此通過這首詩句,以真理的言語進行讚美。 「安寧」是指無畏、無障礙。 「因為什麼原因呢?」 如果是爲了達到涅槃,結束痛苦的行為,因為它導致煩惱的涅槃,意指結束輪迴的痛苦。 或者,佛陀爲了達到涅槃,結束痛苦的行為,這兩種涅槃的狀態是安寧的道路的顯現,安寧的言語所說的,確實是最優越的言語。 這句話的意思應該如此理解。 因此通過這首詩句,讚美了佛陀,以智慧的言語結束了教導。 第五部分。 第六部分是「舍利弗經的闡釋」。 第214部分是「在字母等方面是完整的」。 「不被束縛」是指不被限制、不被阻礙。 因為法的將軍所說的,因膽汁等的緣故,成為不被阻礙的言語,像是被鞭打的聲音一樣,自然流出。 「不被束縛」是指沒有束縛、無瑕疵的,以及沒有限制的字詞。 因為長老所說的,字或詞都不會消失。 「爲了闡明意義」是指爲了闡明意義的能力。 「比丘」是指比丘們。 「簡要地說」是指「有四個,朋友,聖諦。 哪四個呢? 苦是聖諦……等……這些確實,朋友,四個聖諦,因此,朋友,這個苦是聖諦,值得修行。」 這樣簡要地進行說明。 「詳細地說」是指「什麼是,朋友,苦的聖諦」之類,通過這些進行詳細的闡述。 在講述五蘊時也是同樣的方式。 「像鶴一樣的叫聲」是指如同甜美的芒果,經過風吹,發出甜美的聲音,鶴鳥在鳴叫時,長老講法時也會發出甜美的聲音。 「智慧如同海洋」是指從海中升起的波浪般,智慧如同無盡的涌現。 「傾倒」是指傾倒。 第六部分。 第七部分是「召請經的闡釋」。

  1. Sattame tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti ca sīlena vā anasanena vā upetā hutvā vasantīti attho. So panesa uposathadivaso aṭṭhamīcātuddasīpannarasībhedena tividho, tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Pavāraṇāyāti vassaṃ-vuṭṭha-pavāraṇāya. Visuddhipavāraṇātipi etissāva nāmaṃ. Nisinno hotīti sāyanhasamaye sampattaparisāya kālayuttaṃ dhammaṃ desetvā udakakoṭṭhake gattāni parisiñcitvā nivatthanivāsano ekaṃsaṃ sugatamahācīvaraṃ katvā majjhimatthambhaṃ nissāya paññatte varabuddhāsane puratthimadisāya uṭṭhahato candamaṇḍalassa siriṃ siriyā abhibhavamāno nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtameva. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe niravā santena iriyāpathena nisīdiṃsu. Anuviloketvāti dissamānapañcapasādehi nettehi anuviloketvā. Handāti vossaggatthe nipāto. Na ca me kiñci garahathāti ettha na ca kiñcīti pucchanatthe na-kāro. Kiṃ me kiñci garahatha? Yadi garahatha, vadatha, icchāpemi vo vattunti attho. Kāyikaṃ vā vācasikaṃ vāti iminā kāyavacīdvārāneva pavāreti, na manodvāraṃ. Kasmā? Apākaṭattā. Kāyavacīdvāresu hi doso pākaṭo hoti, na manodvāre. 『『Ekamañce sayatopi hi kiṃ cintesī』』ti? Pucchitvā cittācāraṃ jānāti. Iti manodvāraṃ apākaṭattā na pavāreti, no aparisuddhattā. Bodhisattabhūtassāpi hi tassa bhūridattachaddantasaṅkhapāladhammapālādikāle manodvāraṃ parisuddhaṃ, idānettha vattabbameva natthi.

Etadavocāti dhammasenāpatiṭṭhāne ṭhitattā bhikkhusaṅghassa bhāraṃ vahanto etaṃ avoca. Na kho mayaṃ, bhanteti, bhante, mayaṃ bhagavato na kiñci garahāma. Kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āha. Bhagavato hi cattāri arakkhiyāni. Yathāha –

『『Cattārimāni , bhikkhave, tathāgatassa arakkhiyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya 『mā me idaṃ paro aññāsī』ti. Parisuddhavacīsamācāro, bhikkhave, tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya, 『mā me idaṃ paro aññāsī』ti. Parisuddhamanosamācāro, bhikkhave, tathāgato, natthi tathāgatassa manoduccaritaṃ, yaṃ tathāgato rakkheyya, 『mā me idaṃ paro aññāsī』ti. Parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchāājīvo, yaṃ tathāgato rakkheyya 『『mā me idaṃ paro aññāsī』』ti (a. ni.

第215部分是「第七天那時,正是在那一天的意義上。」 「禁食」是指在這裡的禁食。 「禁食」是指以戒律或不進食的狀態而安住。 然而,這個禁食日是第八日、十四日和十五日的不同,故而爲了避免其他兩個,提到的是十四日。 「爲了召請」是指雨季結束時的召請。 「清凈的召請」也是它的名稱。 「坐著」是指在傍晚時分,面對聚集的聽眾,講解適當的法,灑水清洗身體,穿著一件優雅的袈裟,依靠中間的支柱,面向東方,坐在月亮的光輝下,顯得光彩奪目。 「沉默不語」是指無論他如何觀察,都是沉默不語的。 因為在這裡,即使是一個比丘也沒有手腳的束縛,大家都安靜地坐著。 「觀察」是指通過顯現的五個座位觀察。 「確實」是指爲了放棄而低聲說。 「在這裡沒有什麼被指責的」是指在這裡沒有任何東西,因此沒有「否定」的成分。 「有什麼被指責的呢?」 如果被指責,請說,我願意你們說。 「是身體的還是言語的?」 通過這一點,指的是身體和言語的門,不包括心的門。 為什麼呢?因為心門不明顯。 在身體和言語的門中,過失是顯而易見的,而在心的門中則不是。 「即使在一個座位上,他在想什麼呢?」 詢問後知道心的行為。 因此,心的門由於不明顯而不被提及,也不是因為不純凈。 即使是作為菩薩的他,在擁有廣大的智慧和具備法的保護時,心的門也是清凈的,現在這裡不應有任何行為。 「他說」是指在法的將軍的基礎上,承載著比丘僧團的重擔,他這樣說。 「我們並不是,尊者」,尊者,我們並沒有對佛陀說任何被指責的事。 「是身體的還是言語的?」 這是指四種保護的意思,長老說。 佛陀確實有四種保護。 如所說: 「有四種,朋友,正覺者的保護。 哪四種呢? 清凈的身體行為,朋友,正覺者沒有身體的不善行為,正覺者應保護自己,『不要讓這個被他人知道』。 清凈的言語行為,朋友,正覺者沒有言語的不善行為,正覺者應保護自己,『不要讓這個被他人知道』。 清凈的心行為,朋友,正覺者沒有心的不善行為,正覺者應保護自己,『不要讓這個被他人知道』。 清凈的生活,朋友,正覺者沒有邪惡的生活,正覺者應保護自己,『不要讓這個被他人知道』。」

7.58).

Idāni bhagavato yathābhūtaguṇe kathento bhagavā hi, bhantetiādimāha. Tattha anuppannassāti kassapasammāsambuddhato paṭṭhāya aññena samaṇena vā brāhmaṇena vā anuppāditapubbassa. Asañjātassāti idaṃ anuppannavevacanameva. Anakkhātassāti aññena adesitassa. Pacchā samannāgatāti paṭhamagatassa bhagavato pacchā samanuāgatā. Iti thero yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi. Tena sabbaguṇā kathitāva honti. Ahañca kho, bhanteti idaṃ thero sadevake loke aggapuggalassa attano ceva saṅghassa ca kāyikavācasikaṃ pavārento āha.

Pitarāpavattitanti cakkavattimhi kālaṅkate vā pabbajite vā sattāhaccayena cakkaṃ antaradhāyati, tato dasavidhaṃ dvādasavidhaṃ cakkavattivattaṃ pūretvā nisinnassa puttassa aññaṃ pātubhavati, taṃ so pavatteti. Ratanamayattā pana sadisaṭṭhena tadeva vattaṃ katvā 『『pitarā pavattita』』nti vuttaṃ. Yasmā vā so 『『appossukko tvaṃ, deva, hohi, ahamanusāsissāmī』』ti āha, tasmā pitarā pavattitaṃ āṇācakkaṃ anuppavatteti nāma. Sammadeva anuppavattesīti sammā nayena hetunā kāraṇeneva anuppavattesi. Bhagavā hi catusaccadhammaṃ katheti, thero tameva anukatheti, tasmā evamāha. Ubhatobhāgavimuttāti dvīhi bhāgehi vimuttā , arūpāvacarasamāpattiyā rūpakāyato vimuttā, aggamaggena nāmakāyatoti. Paññāvimuttāti paññāya vimuttā tevijjādibhāvaṃ appattā khīṇāsavā.

Visuddhiyāti visuddhatthāya. Saṃyojanabandhanacchidāti saṃyojanasaṅkhāte ceva bandhanasaṅkhāte ca kilese chinditvā ṭhitā. Vijitasaṅgāmanti vijitarāgadosamohasaṅgāmaṃ, mārabalassa vijitattāpi vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgikamaggarathe āropetvā veneyyasatthaṃ vāheti saṃsārakantāraṃ uttāretīti bhagavā satthavāho, taṃ satthavāhaṃ. Palāpoti antotuccho dussīlo. Ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati. Sattamaṃ.

  1. Parosahassasuttavaṇṇanā

第58部分是「現在,佛陀在談論真實的品質時,佛陀確實說,『尊者』等。」 在這裡,「未生的」是指從迦葉如來開始,其他的修行者或婆羅門所未曾引導的。 「未產生的」是指這個未生的狀態的表達。 「未被提及的」是指未被他人所教授的。 「隨後相繼而來」是指佛陀第一次到來之後,後來的眾生。 因此,長老因為所有佛陀的戒律等品質都是依賴於阿羅漢果位而來的,所以他談論的正是依賴於阿羅漢果位的品質。 所以所有的品質都被談論了。 「而我也是,尊者」,長老在三界中對最高的個體,展現了對自己和僧團的身體和言語的讚美。 「因父所轉」是指在轉輪王中,隨著時間的推移,無論是出家人還是在世的眾生,經過七天,轉輪就消失了,隨後在完成十種、十二種轉輪的過程中,坐著的兒子顯現出另一種狀態,這個他便進行轉動。 由於是寶輪,所以稱之為「因父所轉」。 或者他是說:「你應當少一些,天子,我將教導你。」 因此,因父所轉的命令輪是不再轉動的。 「確實沒有轉動」是指以正確的方式,因緣的原因而未再轉動。 佛陀確實講述了四聖諦,長老也在講述同樣的內容,因此如此說。 「雙重解脫」是指從兩個方面解脫,依靠無色界的禪定,從色身中解脫,依靠高貴的道路而成為名身。 「智慧解脫」是指通過智慧而解脫,未達到三明等的狀態的阿羅漢。 「清凈」是指爲了清凈。 「切斷束縛」是指切斷所稱的束縛和約束的煩惱。 「征服的戰爭」是指徵服貪、恚、癡的戰爭,因而雖然征服了魔王,但仍然是征服的戰爭。 「教法的載體」是指承載八正道的戰車,幫助眾生渡過生死的苦海,因此佛陀是教法的載體,這個教法的載體。 「不再流失」是指內心空虛的惡行。 「日月的親屬」是指我敬拜日月的親屬——十力的老師。 第七部分。 第八部分是「他人千數經的闡釋」。

  1. Aṭṭhame parosahassanti atirekasahassaṃ. Akutobhayanti nibbāne kutoci bhayaṃ natthi, nibbānappattassa vā kutoci bhayaṃ natthīti nibbānaṃ akutobhayaṃ nāma. Isīnaṃ isisattamoti vipassito paṭṭhāya isīnaṃ sattamako isi.

Kiṃ nu te vaṅgīsāti idaṃ bhagavā atthuppattivasena āha. Saṅghamajjhe kira kathā udapādi 『『vaṅgīsatthero vissaṭṭhavatto , neva uddese, na paripucchāya, na yonisomanasikāre kammaṃ karoti, gāthā bandhanto cuṇṇiyapadāni karonto vicaratī』』ti. Atha bhagavā cintesi – 『『ime bhikkhū vaṅgīsassa paṭibhānasampattiṃ na jānanti, cintetvā cintetvā vadatīti maññanti, paṭibhānasampattimassa jānāpessāmī』』ti cintetvā, 『『kiṃ nu te vaṅgīsā』』tiādimāha.

Ummaggapathanti anekāni kilesummujjanasatāni, vaṭṭapathattā pana pathanti vuttaṃ. Pabhijja khilānīti rāgakhilādīni pañca bhinditvā carasi. Taṃ passathāti taṃ evaṃ abhibhuyya bhinditvā carantaṃ buddhaṃ passatha. Bandhapamuñcakaranti bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso pavibhajanti satipaṭṭhānādikoṭṭhāsavasena dhammaṃ vibhajantaṃ. Pavibhajjāti vā pāṭho, aṅgapaccaṅgakoṭṭhāsavasena vibhajitvā vibhajitvā passathāti attho.

Oghassāti caturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ. Tasmiṃ ca amate akkhāteti tasmiṃ tena akkhāte amate. Dhammaddasāti dhammassa passitāro. Ṭhitā asaṃhīrāti asaṃhāriyā hutvā patiṭṭhitā.

Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā . Atikkamamaddasāti atikkamabhūtaṃ nibbānamaddasa. Agganti uttamadhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcannaṃ, aggadhammaṃ pañcavaggiyānaṃ, agge vā pañcavaggiyānaṃ dhammaṃ desesīti attho. Tasmāti yasmā esa dhammo sudesitoti jānantena ca pamādo na kātabbo, tasmā. Anusikkheti tisso sikkhā sikkheyya. Aṭṭhamaṃ.

  1. Koṇḍaññasuttavaṇṇanā

第216部分是「第八部分是他人千數。」 「無畏」是指在涅槃中沒有任何恐懼,達到涅槃者也沒有任何恐懼,因此涅槃被稱為無畏的。 「聖者中的聖者」是指從明智的角度看,聖者中的最高者。 「你們何以為是,尊者?」這是佛陀因緣到達目的而說的。 在僧團中,確實出現了這樣的討論:「尊者瓦吉薩,確實是無與倫比的,既不講解,也不詢問,也不進行正思維的行為,吟誦詩句,像是將粉末散播一樣遊蕩。」 然後佛陀思考:「這些比丘並不知道瓦吉薩的智慧能力,他們認為經過思考後就能說出話來,我將告訴他們智慧的能力。」 因此說:「你們何以為是,瓦吉薩?」 「迷途之道」是指許多煩惱的解脫,因輪迴之道而被提及。 「破裂的障礙」是指破壞貪慾等五種障礙。 「你們看到那位」是指被這樣征服而遊蕩的佛陀。 「解脫束縛者」是指解脫束縛的行為。 「無依」是指沒有依賴。 「根據部分進行劃分」是指根據正念等的部分來劃分法。 「劃分」是指以肢體和部分的劃分來觀察。 「洪流」是指四種洪流。 「多樣的」是指根據正念等的不同而多樣化。 「在那無死之處」是指在那被稱為無死的地方。 「法的見者」是指見到法的人。 「站立而不動」是指不被束縛而站立。 「超越」是指超越之後。 「所有的立場」是指所有的見解和意識的立足點。 「超越的法」是指超越的涅槃。 「最上」是指最優秀的法。 「最上」是指最初的意思。 「十種信仰」是指五種最優秀的法,針對五種比丘的法進行講述。因此,因為這個法是容易理解的,知曉的人不應掉以輕心,因此。 「應當學習」是指應學習三種學習。 第八部分。 第九部分是「孔達尼經的闡釋」。

  1. Navame aññāsikoṇḍaññoti paṭhamaṃ dhammassa aññātattā evaṃ gahitanāmo thero. Sucirassevāti kīvacirassa? Dvādasannaṃ saṃvaccharānaṃ. Ettakaṃ kālaṃ kattha vihāsīti. Chaddantabhavane mandākinipokkharaṇiyā tīre paccekabuddhānaṃ vasanaṭṭhāne. Kasmā? Vihāragarutāya. So hi paññavā mahāsāvako. Yatheva bhagavato, evamassa dasasahassacakkavāḷe devamanussānaṃ abbhantare guṇā patthaṭāva. Devamanussā tathāgatassa santikaṃ gantvā gandhamālādīhi pūjaṃ katvā 『『aggadhammaṃ paṭividdhasāvako』』ti anantaraṃ theraṃ upasaṅkamitvā pūjenti. Santikaṃ āgatānañca nāma tathārūpā dhammakathā vā paṭisanthāro vā kātabbo hoti. Thero ca vihāragaruko, tenassa so papañco viya upaṭṭhāti. Iti vihāragarutāya tattha gantvā vihāsi.

Aparampi kāraṇaṃ – bhikkhācāravelāyaṃ tāva sabbasāvakā vassaggena gacchanti. Dhammadesanākāle pana majjhaṭṭhāne alaṅkatabuddhāsanamhi satthari nisinne dakkhiṇahatthapasse dhammasenāpati, vāmahatthapasse mahāmoggallānatthero nisīdati, tesaṃ piṭṭhibhāge aññāsikoṇḍaññattherassa āsanaṃ paññāpenti. Sesā bhikkhū taṃ parivāretvā nisīdanti. Dve aggasāvakā aggadhammapaṭividdhattā ca mahallakattā ca there sagāravā theraṃ mahābrahmaṃ viya aggikkhandhaṃ viya āsīvisaṃ viya ca maññamānā dhurāsane nisīdantā ottappanti harāyanti. Thero cintesi – 『『imehi dhurāsanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, te idāni dhurāsane nisīdantā mama ottappanti harāyanti, phāsuvihāraṃ nesaṃ karissāmī』』ti. So patirūpe kāle tathāgataṃ upasaṅkamitvā 『『icchāmahaṃ, bhante, janapade vasitu』』nti āha, satthā anujāni.

Thero senāsanaṃ saṃsāmetvā pattacīvaramādāya chaddantabhavane mandākinitīraṃ gato. Pubbe paccekabuddhānaṃ pāricariyāya kataparicayā aṭṭhasahassā hatthināgā theraṃ disvāva 『『amhākaṃ puññakkhettaṃ āgata』』nti nakhehi caṅkamanaṃ nittiṇaṃ katvā āvaraṇasākhā haritvā therassa vasanaṭṭhānaṃ paṭijaggitvā vattaṃ katvā sabbe sannipatitvā mantayiṃsu – 『『sace hi mayaṃ 『ayaṃ therassa kattabbaṃ karissati, ayaṃ karissatī』ti paṭipajjissāma, thero bahuñātikagāmaṃ gato viya yathādhoteneva pattena gamissati, vārena naṃ paṭijaggissāma, ekassa pana vāre patte sesehipi nappamajjitabba』』nti vāraṃ ṭhapayiṃsu. Vārikanāgo pātova therassa mukhodakañca dantakaṭṭhañca ṭhapeti, vattaṃ karoti.

第217部分是「第九部分是『他人孔達尼』。」 「因為他是第一次了解法的聖者,所以被稱為這樣。」 「長久以來」是指多長時間? 十二年。 「在這裡待了這麼久?」 是指在藏身於「遮蔽之處」的地方,位於曼達基河的岸邊,獨覺佛的居住地。 為什麼呢? 是因為修道的重視。 他確實是智慧的偉大弟子。 正如佛陀一樣,他的品質在十千個世界的天人和人類之間顯現。 天人和人類到達如來的地方,獻上香花等供養,然後稱讚「獲得了最上法的弟子」,隨即走向長老進行供養。 對於到來的眾生,確實應當有這樣的法談或交流。 長老也因修道的重視而如此,所以他在那兒安住。 「另一個原因是」——在乞食的時間,所有的弟子都因雨季而前往。 然而在講法的時間,坐在裝飾的佛座上,佛陀的右手邊是法的將軍,左手邊是偉大的摩訶摩訶迦葉長老,他們為長老的背後設定了「他人孔達尼」的座位。 其他比丘圍繞著他坐下。 兩位最上弟子因獲得最上法而年長,所以像偉大的梵天、像火焰一樣,坐在長老的高座上,他們感到羞愧和恐懼。 長老思考:「這些人爲了這個高座,已經積累了無數的佈施,現今坐在高座上,他們讓我感到羞愧和恐懼,我將為他們提供舒適的居所。」 因此,適時地走向如來,長老說:「我希望,尊者,能夠在這個國家居住。」 佛陀允許了。 長老收拾寢具,帶著乞食的缽,前往遮蔽之處的曼達基河。 之前因獨覺佛的供養而積累的,八千頭大象看到長老便說:「我們的福田來了。」 他們用爪子在地上行走,打破樹枝,圍繞著長老的居住地,聚集在一起商議:「如果我們說『這個長老會做這個,那個人會做那個』,他就像是隨便走進一個村莊一樣,會在洗凈的器皿中走出,而我們不應當讓他離開。」 於是,他們設下了圍欄,早晨將水和牙木放在長老的面前,開始進行事務。

Mandākinipokkharaṇī nāma cesā paṇṇāsayojanā hoti. Tassā pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva hoti. Tato paraṃ pana kaṭippamāṇe udake aḍḍhayojanavitthataṃ sesapadumavanaṃ paṇṇāsayojanaṃ saraṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ, tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ, tadanantaraṃ nīluppalavanaṃ, tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandharattasālivanaṃ, tadanantaraṃ eḷālukalābukumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthārameva ucchuvanaṃ, tattha pūgarukkhakkhandhappamāṇā ucchū, tadanantaraṃ kadalivanaṃ, yato duve pakkāni khādantā kilamanti, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ jambuvanaṃ, tadanantaraṃ ambavanaṃ, tadanantaraṃ kapitthavananti. Saṅkhepato tasmiṃ dahe khāditabbayuttakaṃ phalaṃ nāma natthīti na vattabbaṃ. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminipattesu ṭhapeti, tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakkapayoghanikā viya tiṭṭhati, etaṃ pokkharamadhu nāma , taṃ therassa āharitvā denti. Muḷālaṃ naṅgalasīsamattaṃ hoti, tampi āharitvā denti. Bhisaṃ mahābheripokkharappamāṇaṃ hoti, tassa ekasmiṃ pabbe pādaghaṭakappamāṇaṃ khīraṃ hoti, taṃ āharitvā denti. Pokkharaṭṭhīni madhusakkharāya yojetvā denti. Ucchuṃ pāsāṇapiṭṭhe ṭhapetvā pādena akkamanti. Tato raso paggharitvā soṇḍiāvāṭe pūretvā, ādiccapākena paccitvā khīrapāsāṇapiṇḍo viya tiṭṭhati, taṃ āharitvā denti. Panasakadaliambapakkādīsu kathāva natthi.

Kelāsapabbate nāgadatto nāma devaputto vasati. Thero kālena kālaṃ tassa vimānadvāraṃ gacchati. So navasappipokkharamadhucuṇṇayuttassa nirudakapāyāsassa pattaṃ pūretvā deti. So kira kassapabuddhakāle vīsativassasahassāni sugandhasappinā khīrasalākaṃ adāsi. Tenassetaṃ bhojanaṃ uppajjati. Evaṃ thero dvādasa vassāni vasitvā attano āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā 『『kattha parinibbāyissāmī』』ti cintetvā – 『『hatthināgehi maṃ dvādasa vassāni upaṭṭhahantehi dukkaraṃ kataṃ, satthāraṃ anujānāpetvā etesaṃyeva santike parinibbāyissāmī』』ti ākāsena bhagavato santikaṃ agamāsi. Tena vuttaṃ 『『sucirasseva yena bhagavā tenupasaṅkamī』』ti.

Nāmañcāti kasmā nāmaṃ sāveti? Therañhi keci sañjānanti, keci na sañjānanti. Tattha thero cintesi – 『『ye maṃ ajānantā 『ko esa paṇḍarasīso obhaggo gopānasivaṅko mahallako satthārā saddhiṃ paṭisanthāraṃ karotī』ti cittaṃ padūsessanti, te apāyapūrakā bhavissanti. Ye pana maṃ jānantā – 『dasasahassacakkavāḷe satthā viya paññāto pākaṭo mahāsāvako』ti cittaṃ pasādessanti, te saggūpagā bhavissantī』』ti, sattānaṃ apāyamaggaṃ pidahitvā saggamaggaṃ vivaranto nāmaṃ sāveti.

Buddhānubuddhoti paṭhamaṃ satthā cattāri saccāni bujjhi, pacchā thero, tasmā buddhānubuddhoti, vuccati. Tibbanikkamoti bāḷhavīriyo. Vivekānanti tiṇṇaṃ vivekānaṃ. Tevijjo, cetopariyāyakovidoti chasu abhiññāsu catasso vadati. Itarā dve kiñcāpi na vuttā, thero pana chaḷabhiññova. Imissā ca gāthāya pariyosāne parisā sannisīdi. Parisāya sannisinnabhāvaṃ ñatvā thero satthārā saddhiṃ paṭisanthāraṃ katvā 『『parikkhīṇā me, bhante, āyusaṅkhārā, parinibbāyissāmī』』ti, parinibbānakālaṃ anujānāpesi . Kattha parinibbāyissasi koṇḍaññāti? Upaṭṭhākehi me, bhante, hatthināgehi dukkaraṃ kataṃ, tesaṃ santiketi. Satthā anujāni.

第218部分是「曼達基河名為此處,長達五十由旬。 在其二十五由旬的地方,沒有水生植物或蓮花,水的顏色如同紅寶石。 之後,在水的深度達到一半由旬的地方,其他的蓮花園被包圍著,長達五十由旬。 然後是巨大的紅蓮園,接著是紅水芹園,接著是白水芹園,接著是藍蓮園,接著是紅蓮園,接著是芬芳的紅米園,接著是香甜的水果,如香草、甘蔗等,接著是半由旬的稻田,那裡有大量的稻草,接著是香蕉園,那裡有兩隻猴子在吃東西,接著是大果榴蓮園,接著是番石榴園,接著是芒果園,接著是木蘋果園。 概括來說,在那裡沒有應當食用的果實。 在花開時,風揚起塵土,落在水面上,水中浸濕的花瓣飄落。 然後,因太陽的熱量而被烤焦,像是被烤制的蜜糖般存在,這被稱為河流的蜜,長老將其取來供養。 根部像是南瓜的頂部,也被取來供養。 大象的數量如同大鼓的數量,且在一根柱子上有一杯牛奶,這也被取來供養。 河流的蜜與糖混合在一起供養。 用石頭放在甘蔗上,踩著前進。 然後,味道被吸取,盛滿了水,因太陽的熱量而被烤焦,像是牛奶團般存在,這也被取來供養。 在榴蓮、香蕉等果實中沒有什麼可說的。 在凱拉薩山上,名為那伽達托的天子居住。 長老時常去他的天宮門口。 他用九種香草的蜜粉裝滿了碗並供養。 據說,在迦葉佛的時代,他曾給出二萬五千種香草蜜。 因此,他的食物就這樣出現。 如此長老在十二年中觀察自己的生命狀態,意識到衰退,思考「我將在哪裡涅槃?」 於是想到:「在大象和馬的陪伴下,經過十二年辛苦的侍奉,經過佛陀的允許,我將在他們的地方涅槃。」 因此說:「長久以來,正是因他而來。」 「名字是什麼?」 為什麼要提及名字? 因為有些人認出長老,有些人卻不認出。 在那裡,長老思考:「那些不知道我是誰的人,會想『這個白頭的老者,像牧人一樣,年老而與佛陀交談』,他們將會墮入惡道。 而那些知道我的人,會想『在十千個世界中,佛陀如同智慧的偉大長老』,他們將會升入天界。」 因此,長老通過遮蔽眾生的惡道而開啟了升入天界的道路。 「佛陀的覺醒」是指,首先佛陀覺知四聖諦,隨後是長老,因此稱為「佛陀的覺醒」。 「強烈的出離」是指強烈的精進。 「獨處」是指三種獨處。 「三明」是指通達心的智慧。 他在六種神通中說出四種。 其他兩種雖然沒有提及,但長老卻具備六種神通。 在這首歌的結尾,聚會的眾生坐下。 瞭解聚會的情況后,長老與佛陀交談,便說:「我,尊者,已衰退,想要涅槃。」 「你將在哪裡涅槃,孔達尼?」 「在我的侍者們,尊者,經過大象的辛苦侍奉,我將在他們的地方。」 佛陀允許了。

Thero dasabalaṃ padakkhiṇaṃ katvā – 『『pubbaṃ taṃ me, bhante, paṭhamadassanaṃ, idaṃ pacchimadassana』』nti paridevante mahājane satthāraṃ vanditvā nikkhamitvā, dvārakoṭṭhake ṭhito – 『『mā socittha, mā paridevittha, buddhā vā hontu buddhasāvakā vā, uppannā saṅkhārā abhijjanakā nāma natthī』』ti mahājanaṃ ovaditvā passantasseva mahājanassa vehāsaṃ abbhuggamma mandākinitīre otaritvā pokkharaṇiyaṃ nhatvā nivatthanivāsano katuttarāsaṅgo senāsanaṃ saṃsāmetvā phalasamāpattiyā tayo yāme vītināmetvā balavapaccūsasamaye parinibbāyi. Therassa sahaparinibbānā himavati sabbarukkhā pupphehi ca phalehi ca onatavinatā ahesuṃ. Vārikanāgo therassa parinibbutabhāvaṃ ajānanto pātova mukhodakadantakaṭṭhāni upaṭṭhapetvā vattaṃ katvā khādanīyaphalāni āharitvā caṅkamanakoṭiyaṃ aṭṭhāsi. So yāva sūriyuggamanā therassa nikkhamanaṃ apassanto 『『kiṃ nu kho etaṃ? Pubbe ayyo pātova caṅkamati, mukhaṃ dhovati. Ajja pana paṇṇasālatopi na nikkhamatī』』ti kuṭidvāraṃ kampetvā olokento theraṃ nisinnakameva disvā hatthaṃ pasāretvā parāmasitvā assāsapassāse pariyesanto tesaṃ appavattibhāvaṃ ñatvā – 『『parinibbuto thero』』ti soṇḍaṃ mukhe pakkhipitvā mahāravaṃ viravi. Sakalahimavanto ekaninnādo ahosi. Aṭṭhanāgasahassāni sannipatitvā theraṃ jeṭṭhakanāgassa kumbhe nisīdāpetvā supupphitarukkhasākhā gahetvā parivāretvā sakalahimavantaṃ anuvicaritvā sakaṭṭhānameva āgatā.

Sakko vissakammaṃ āmantesi – 『『tāta, amhākaṃ jeṭṭhabhātā parinibbuto, sakkāraṃ karissāma, navayojanikaṃ sabbaratanamayaṃ kūṭāgāraṃ māpehī』』ti. So tathā katvā theraṃ tattha nipajjāpetvā hatthināgānaṃ adāsi. Te kūṭāgāraṃ ukkhipitvā tiyojanasahassaṃ himavantaṃ punappunaṃ āvijjhiṃsu . Tesaṃ hatthato ākāsaṭṭhakā devā gahetvā sādhukīḷitaṃ kīḷiṃsu. Tato vassavalāhakā sītavalāhakā uṇhavalāhakā cātumahārājikā tāvatiṃsāti etenupāyena yāva brahmalokā kūṭāgāraṃ agamāsi, puna brahmāno devānanti anupubbena hatthināgānaṃyeva kūṭāgāraṃ adaṃsu. Ekekā devatā caturaṅgulamattaṃ candanaghaṭikaṃ āhari, citako navayojaniko ahosi. Kūṭāgāraṃ citakaṃ āropayiṃsu. Pañca bhikkhusatāni ākāsenāgantvā sabbarattiṃ sajjhāyamakaṃsu. Anuruddhatthero dhammaṃ kathesi, bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Punadivase aruṇuggamanavelāyameva citakaṃ nibbāpetvā sumanamakuḷavaṇṇānaṃ dhātūnaṃ parisāvanaṃ pūretvā bhagavati nikkhamitvā veḷuvanavihārakoṭṭhakaṃ sampatte āharitvā satthu hatthe ṭhapayiṃsu. Satthā dhātuparisāvanaṃ gahetvā pathaviyā hatthaṃ pasāresi, mahāpathaviṃ bhinditvā rajatabubbuḷasadisaṃ cetiyaṃ nikkhami. Satthā sahatthena cetiye dhātuyo nidhesi. Ajjāpi kira taṃ cetiyaṃ dharatiyevāti. Navamaṃ.

  1. Moggallānasuttavaṇṇanā

  2. Dasame samannesatīti pariyesati paccavekkhati. Nagassāti pabbatassa. Muninti buddhamuniṃ. Dukkhassa pāragunti dukkhapāraṃ gataṃ. Samannesanti samannesanto. Evaṃ sabbaṅgasampannanti evaṃ sabbaguṇasampannaṃ. Anekākārasampannanti anekehi guṇehi samannāgataṃ. Dasamaṃ.

  3. Gaggarāsuttavaṇṇanā

  4. Ekādasame tyāssudanti te assudaṃ. Assudanti nipātamattaṃ. Vaṇṇenāti sarīravaṇṇena. Yasasāti parivārena. Vigatamalova bhāṇumāti vigatamalo ādicco viya. Ekādasamaṃ.

  5. Vaṅgīsasuttavaṇṇanā

第219部分是「長老在十種力量周圍。」 「以前的我,尊者,這是第一次見到,現在是最後一次見到。」 在哀悼的偉大人群中,向佛陀致敬后離開,站在門口——「不要悲傷,不要哀悼,無論是佛陀還是佛陀的弟子,所生的因緣並不是存在的,」以此勸誡偉大人群,看到偉大人群的風采,升起在曼達基河岸,洗凈后回到藏身之處,安置好寢具,經過三次果位的修習,在強烈的晨霧中涅槃。 長老的圓寂使得喜馬拉雅山上的所有樹木都開花結果。 由於不知道長老的圓寂,早晨,眾神在長老的面前擺放水和牙木,進行供養,站在行走的地方。 直到太陽升起,長老沒有離開,心中思索:「這是什麼? 以前,長老早晨走動,洗臉。 今天卻連門口都不出。」 他搖動房門,向外窺視,看到長老正坐著,伸出手去觸控,尋找安慰,意識到他們的微小變化——「長老已經圓寂了。」 於是把嘴巴里的食物吐出,發出巨大的哀號。 整個喜馬拉雅山響起了回聲。 成千上萬的蛇聚集,把長老安放在長蛇的頭上,抓住盛開的樹枝,環繞著他,遊走在整個喜馬拉雅山,回到自己的地方。 天神薩卡呼喚:「孩子,我們的長兄圓寂了,可以為他做供養,建造一座九由旬的金碧輝煌的塔。」 他這樣做后,讓長老安坐在其中,給予大象。 大象們抬起塔,三次在喜馬拉雅山上盤旋。 他們的手在空中飛舞,快樂地玩耍。 然後,雨神、寒冷神、溫暖神、四大王、天界的眾神等,依次將塔送到天界,最後,天神們也將塔送到了天界。 每位神靈都帶來四指長的香水瓶,成為九由旬的塔。 神靈們把塔放在塔上。 五百比丘從空中來到了,整夜坐著。 阿努律達長老講述法,許多神靈得到了法的開悟。 第二天,黎明時分,將香水瓶放置,充滿了美好的香氣,佛陀離開后,抵達了維羅瓦那,放在佛陀的手中。 佛陀拿起香水瓶,伸出手,打破大地,像銀色的泡沫一樣,涌現出一座塔。 佛陀用手指向塔中的香水。 直到今天,這座塔依然存在。 第十部分是「摩訶摩訶迦葉經的闡釋」。 第218部分是「長老在十種力量周圍。」 「他在尋找,反思。」 「山的」是指山的。 「聖者」是指佛陀。 「超越痛苦」是指超越痛苦。 「完全的」是指完全的。 「這樣,具備所有的成分」是指具備所有的品質。 「多樣的」是指具備多種品質。 第十一部分是「嘎嘎拉經的闡釋」。 第219部分是「第十一部分是『他們的淚水』。」 「淚水」是指僅僅是滴落。 「顏色」是指身體的顏色。 「榮譽」是指圍繞的光輝。 「如同消失的污垢,像是失去污點的太陽。」

  1. Dvādasame āyasmāti piyavacanaṃ. Vaṅgīsoti tassa therassa nāmaṃ. So kira pubbe padumuttarakāle paṭibhānasampannaṃ sāvakaṃ disvā dānaṃ datvā patthanaṃ katvā kappasatasahassaṃ pāramiyo pūretvā amhākaṃ bhagavato kāle sakalajambudīpe vādakāmatāya jambusākhaṃ pariharitvā ekena paribbājakena saddhiṃ vādaṃ katvā vāde jayaparājayānubhāvena teneva paribbājakena saddhiṃ saṃvāsaṃ kappetvā vasamānāya ekissā paribbājikāya kucchimhi nibbatto vayaṃ āgamma mātito pañcavādasatāni, pitito pañcavādasatānīti vādasahassaṃ uggaṇhitvā vicarati. Ekañca vijjaṃ jānāti, yaṃ vijjaṃ parijappitvā matānaṃ sīsaṃ aṅguliyā paharitvā – 『『asukaṭṭhāne nibbatto』』ti jānāti. So anupubbena gāmanigamādīsu vicaranto pañcahi māṇavakasatehi saddhiṃ sāvatthiṃ anuppatto nagaradvāre sālāya nisīdati.

Tadā ca nagaravāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ suddhuttarāsaṅgā gandhamālādihatthā dhammassavanāya vihāraṃ gacchanti. Māṇavo disvā, 『『kahaṃ gacchathā』』ti? Pucchi. Te 『『dasabalassa santikaṃ dhammassavanāyā』』ti āhaṃsu. Sopi saparivāro tehi saddhiṃ gantvā paṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Atha naṃ bhagavā āha – 『『vaṅgīsa, bhaddakaṃ kira sippaṃ jānāsī』』ti. 『『Bho gotama, ahaṃ bahusippaṃ jānāmi. Tumhe kataraṃ sandhāya vadathā』』ti? Chavadūsakasippanti. Āma, bho gotamāti. Athassa bhagavā attano ānubhāvena niraye nibbattassa sīsaṃ dassetvā, 『『vaṅgīsa, ayaṃ kahaṃ nibbatto』』ti pucchi. So mantaṃ jappitvā aṅguliyā paharitvā 『『niraye』』ti āha. 『『Sādhu, vaṅgīsa, sukathita』』nti devaloke nibbattassa sīsaṃ dassesi. Tampi so tatheva byākāsi. Athassa khīṇāsavassa sīsaṃ dassesi. So punappunaṃ mantaṃ parivattetvāpi aṅguliyā paharitvāpi nibbattaṭṭhānaṃ na passati.

Atha naṃ bhagavā 『『kilamasi, vaṅgīsā』』ti āha? Āma bho, gotamāti. Punappunaṃ upadhārehīti. Tathā karontopi adisvā, 『『tumhe, bho gotama, jānāthā』』ti āha. Āma, vaṅgīsa, maṃ nissāya cesa gato, ahamassa gatiṃ jānāmīti. Mantena jānāsi, bho gotamāti? Āma, vaṅgīsa, ekena manteneva jānāmīti. Bho gotama, mayhaṃ mantena imaṃ mantaṃ dethāti. Amūliko, vaṅgīsa, mayhaṃ mantoti. Detha, bho gotamāti. Na sakkā mayhaṃ santike apabbajitassa dātunti. So antevāsike āmantesi – 『『tātā samaṇo gotamo atirekasippaṃ jānāti, ahaṃ imassa santike pabbajitvā sippaṃ gaṇhāmi, tato sakalajambudīpe amhehi bahutaraṃ jānanto nāma na bhavissati. Tumhe yāva ahaṃ āgacchāmi, tāva anukkaṇṭhitvā vicarathā』』ti te uyyojetvā 『『pabbājetha ma』』nti āha. Satthā nigrodhakappassa paṭipādesi. Thero taṃ attano vasanaṭṭhānaṃ netvā pabbājesi. So pabbajitvā satthu santikaṃ āgamma vanditvā ṭhito 『『sippaṃ dethā』』ti yāci. Vaṅgīsa, tumhe sippaṃ gaṇhantā aloṇabhojanathaṇḍilaseyyādīhi parikammaṃ katvā gaṇhatha, imassāpi sippassa parikammaṃ atthi, taṃ tāva karohīti. Sādhu, bhanteti. Athassa satthā dvattiṃsākārakammaṭṭhānaṃ ācikkhi. So taṃ anulomapaṭilomaṃ manasikaronto vipassanaṃ vaḍḍhetvā anukkamena arahattaṃ pāpuṇi.

Vimuttisukhaṃ paṭisaṃvedīti evaṃ arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento. Kāveyyamattāti kāveyyena kabbakaraṇena mattā. Khandhāyatanadhātuyoti imāni khandhādīni pakāsento dhammaṃ desesi. Ye niyāmagataddasāti ye niyāmagatā ceva niyāmadassāti ca. Svāgatanti suāgamanaṃ. Iddhipattomhīti iminā iddhividhañāṇaṃ gahitaṃ. Cetopariyāyakovidoti iminā cetopariyañāṇaṃ. Dibbasotaṃ pana avuttampi gahitameva hoti. Evaṃ cha abhiññāpatto eso mahāsāvakoti veditabbo. Dvādasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Vaṅgīsasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vanasaṃyuttaṃ

  2. Vivekasuttavaṇṇanā

第220部分是「第十二部分是『尊者』的親切稱呼。」 「瓦恩吉薩」是他的名字。 據說他在過去的佛陀時代,看到具備智慧的弟子,供養后發願,經過無數劫的修行,積累了功德,到了我們佛陀的時代,整個人間因渴望而維護著果樹,和一個修行者辯論,通過辯論的勝負,與那個修行者建立了關係,居住在一位女修行者的母腹中,生下來后,母親五十歲,父親五十歲,因而他遊走於世,積累了上千次的辯論。 他只知道一種知識,憑藉這種知識,打擊那些已死者的頭部,知道「在某個地方出生」。 他逐漸在村莊、城市等地遊走,和五百個年輕人一起,抵達薩瓦提,在城門口的大廳中坐下。 當時,城中的居民早晨供養后,下午供養清凈的衣物、香花,前往寺院聽法。 看到年輕人,問道:「你們要去哪裡?」 他們回答:「去十力者那裡聽法。」 他也與他們同行,問候後站在一旁。 然後佛陀對他說:「瓦恩吉薩,你似乎知道良好的技藝。」 「尊者,我知道很多技藝。 你指的是哪一種呢?」 「指的是低劣的技藝。」 「是的,尊者。」 然後佛陀展示給他看,顯示他在地獄中出生的頭部,問道:「瓦恩吉薩,你是在哪裡出生的?」 他默唸咒語,打擊自己的手指,回答:「在地獄中。」 「很好,瓦恩吉薩,真是說得好。」 然後在天界顯示給他看。 他也如是說。 然後佛陀給他看,顯示他已滅盡的煩惱。 他不斷念誦咒語,打擊自己的手指,卻無法看到出生的地方。 然後佛陀問他:「你累了嗎,瓦恩吉薩?」 「是的,尊者。」 「再一次來吧。」 儘管如此,他依然沒有看到,問道:「你們,尊者,知道嗎?」 「是的,瓦恩吉薩,我知道他是依靠我而去的,我知道我的去處。」 「你是通過咒語知道的嗎,尊者?」 「是的,瓦恩吉薩,我只通過一個咒語知道。」 「尊者,請把這個咒語給我。」 「不可以,瓦恩吉薩,這是我的咒語。」 「請給我,尊者。」 「我無法在你面前給予。」 他對那些弟子說:「孩子們,修行者佛陀知道超凡技藝,我在他面前出家學習技藝,之後在整個世界中不會有人比我知道得更多。 你們在我來之前,繼續遊走。」 於是,他們被驅逐,佛陀說:「讓他出家。」 師父引導他走向尼哥羅達。 長老帶他回到自己的住處,讓他出家。 他出家后,來到師父面前,恭敬地站著,乞求:「請給我技藝。」 「瓦恩吉薩,你在學習技藝時,必須做好準備,施捨等。」 「好的,尊者。」 然後師父告訴他三十種修行法。 他思考這些,逐漸修習,最終達到了阿羅漢果。 「感受解脫的快樂」,如是達到了阿羅漢果,感受解脫的快樂。 「僅僅是微小的」是指微小的因果。 「五蘊、感官、元素」是指這些五蘊等的顯現,講述法。 「那些有規律的」是指那些有規律的和有規律的顯現。 「歡迎」是指順利到達。 「我已獲得神通」是指通過此獲得的神通。 「心的智慧」是指此心的智慧。 「天耳」雖然未提及,但被掌握。 如此,他成為具備六種神通的偉大弟子。 第十二部分結束。 這是《薩爾特法義闡釋》的內容。 《相應部》註釋中的「瓦恩吉薩相應」已完成。 第九部分是「森林相應」。 第1部分是「獨處經的闡釋」。

  1. Vanasaṃyuttassa paṭhame kosalesu viharatīti satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmāti vivekaṃ paṭipajjāpetukāmā. Vivekakāmoti tayo viveke patthayanto. Niccharatī bahiddhāti bāhiresu puthuttārammaṇesu carati. Jano janasminti tvaṃ jano aññasmiṃ jane chandarāgaṃ vinayassu. Pajahāsīti pajaha. Bhavāsīti bhava. Sataṃ taṃ sārayāmaseti satimantaṃ paṇḍitaṃ taṃ mayampi sārayāma, sataṃ vā dhammaṃ mayaṃ taṃ sārayāmāti attho. Pātālarajoti appatiṭṭhaṭṭhena pātālasaṅkhāto kilesarajo. Mā taṃ kāmarajoti ayaṃ kāmarāgarajo taṃ mā avahari, apāyameva mā netūti attho. Paṃsukunthitoti paṃsumakkhito. Vidhunanti vidhunanto. Sitaṃ rajanti sarīralaggaṃ rajaṃ. Saṃvegamāpādīti devatāpi nāma maṃ evaṃ sāretīti vivekamāpanno, uttamavīriyaṃ vā paggayha paramavivekaṃ maggameva paṭipannoti. Paṭhamaṃ.

  2. Upaṭṭhānasuttavaṇṇanā

  3. Dutiye supatīti ayaṃ kira khīṇāsavo, so dūre bhikkhācāragāmaṃ gantvā āgato paṇṇasālāya pattacīvaraṃ paṭisāmetvā avidūre jātassaraṃ otaritvā gattāni utuṃ gāhāpetvā divāṭṭhānaṃ sammajjitvā tattha nīcamañcakaṃ paññāpetvā niddaṃ anokkamantova nipanno. Khīṇāsavassāpi hi kāyadaratho hotiyevāti tassa vinodanatthaṃ, taṃ sandhāya supatīti vuttaṃ. Ajjhabhāsīti 『『ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā divā supati, divāsoppañca nāmetaṃ vaḍḍhitaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ nāsetī』』ti maññamānā 『『codessāmi na』』nti cintetvā abhāsi.

Āturassāti jarāturo rogāturo kilesāturoti tayo āturā, tesu kilesāturaṃ sandhāyevamāha. Sallaviddhassāti savisena sattisallena viya avijjāvisaviṭṭhena taṇhāsallena hadaye viddhassa. Ruppatoti ghaṭṭiyamānassa.

Idānissa kāmesu ādīnavaṃ kathayantī aniccātiādimāha. Tattha asitanti taṇhādiṭṭhinissayena anissitaṃ. Kasmā pabbajitaṃ tapeti evarūpaṃ khīṇāsavaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessatīti? Vadati. Therasseva vā etaṃ vacanaṃ, tasmā ayamettha attho – baddhesu muttaṃ asitaṃ mādisaṃ khīṇāsavapabbajitaṃ kasmā divāsoppaṃ tape, na tapessatīti? Sesagāthāsupi eseva nayo. Devatāya hi vacanapakkhe – 『『evarūpaṃ khīṇāsavapabbajitaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessati? Tapessatiyevā』』ti attho. Therassa vacanapakkhe – 『『evarūpaṃ mādisaṃ khīṇāsavapabbajitaṃ kasmā divāsoppaṃ tape? Na tapatiyevā』』ti attho. Ayaṃ panettha anuttānapadavaṇṇanā. Vinayāti vinayena. Samatikkamāti vaṭṭamūlikāya avijjāya samatikkamena. Taṃ ñāṇanti taṃ catusaccañāṇaṃ. Paramodānanti paramaparisuddhaṃ. Pabbajitanti evarūpena ñāṇena samannāgataṃ pabbajitaṃ. Vijjāyāti catutthamaggavijjāya. Āraddhavīriyanti paggahitavīriyaṃ paripuṇṇavīriyaṃ. Dutiyaṃ.

  1. Kassapagottasuttavaṇṇanā

第221部分是「在森林相應的第一部分。」 「他在科薩拉地區居住,」他在佛陀的教導下,持有修行法,因該地區乞食方便而在那裡生活。 「想要喚醒」是指希望引導他人走向獨處。 「渴望獨處」是指渴望三種獨處。 「他在外遊走」是指在外界的眾多事物中活動。 「你是人」是指你是人,消除對他人的貪慾。 「放棄」是指放棄。 「存在」是指存在。 「我們也能引導有智慧的善人,」是指我們也能引導有智慧的善人,或引導法。 「地獄的塵埃」是指因缺乏根基而稱為地獄的污垢。 「不要讓慾望的塵埃」是指不要讓慾望的污垢控制你,意指不要引導你走向惡道。 「被塵土覆蓋」是指被塵土覆蓋。 「搖動」是指搖動。 「白色的塵土」是指身體上的塵土。 「他獲得了振奮」是指神靈們也希望我這樣引導,已獲得獨處,或是抓住了極大的精進,走上了最高的獨處之路。 第222部分是「第二部分是『他安然入睡』。」 「這是指已滅盡煩惱者,」他遠遠地走向乞食的村莊,回到時把乞食的衣物放下,稍微放鬆身體,熱量消散,清理白天的住所,準備一張低矮的床,像是沒有覺醒地入睡。 「已滅盡煩惱者的身體如同車子,」是爲了讓他安心,因此說「安然入睡」。 「他在思考」是指「這個比丘在佛陀的教導下持有修行法,白天安然入睡,白天的安睡並不會影響到他對法的見解。」 「病者」是指老病、疾病和煩惱的病,三種病中包含煩惱的病,因此提到煩惱的病。 「如同被箭射中」是指如同被苦惱的箭射中。 「他受到了傷害」是指被打擊。 現在他談論慾望的危害,提到「無常」等。 「在這裡」是指因慾望而產生的無常。 「為什麼已經出家的人會忍受這樣的苦難?」 「難道這樣的已滅盡煩惱者白天安睡就不受苦嗎?」。 「這是指長老的話,因此這裡的意思是——在束縛中,解脫的已滅盡煩惱者為什麼會白天忍受痛苦,而不忍受痛苦?」 其他的詩句也是如此。 對於神靈來說,「這樣的已滅盡煩惱者白天安睡不會受苦,難道這樣的他不會受苦嗎?他一定會受苦。」 對於長老來說,「這樣的已滅盡煩惱者為什麼會白天忍受痛苦?他不會受苦。」 這裡是對無上的描述。 「以戒律為依託」是指依靠戒律。 「超越」是指超越根本的無明。 「那是智慧」是指四聖諦的智慧。 「最為清凈」是指最為清凈的。 「出家」是指以這樣的智慧為基礎的出家。 「智慧」是指第四道的智慧。 「努力」是指抓住的精進,完全的精進。 第223部分是「第三部分是『卡薩帕的後裔』的闡釋。」

  1. Tatiye chetanti ekaṃ migaluddakaṃ. Ovadatīti so kira migaluddako pātova bhuñjitvā 『『mige vadhissāmī』』ti araññaṃ paviṭṭho ekaṃ rohitamigaṃ disvā 『『sattiyā naṃ paharissāmī』』ti anubandhamāno therassa paṭhamasutte vuttanayeneva divāvihāraṃ nisinnassa avidūrena pakkamati. Atha naṃ thero – 『『upāsaka, pāṇātipāto nāmesa apāyasaṃvattaniko appāyukasaṃvattaniko, sakkā aññenapi kasivaṇijjādikammena dārabharaṇaṃ kātuṃ, mā evarūpaṃ kakkhaḷakammaṃ karohī』』ti āha. Sopi 『『mahāpaṃsukūlikatthero kathetī』』ti gāravena ṭhatvā sotuṃ āraddho. Athassa sotukāmataṃ janessāmīti thero aṅguṭṭhakaṃ jālāpesi. So akkhīhipi passati, kaṇṇehipi suṇāti, cittaṃ panassa 『『asukaṭṭhānaṃ migo gato bhavissati, asukatitthaṃ otiṇṇo, tattha naṃ gantvā ghātetvā yāvadicchakaṃ maṃsaṃ khāditvā sesaṃ kājenādāya gantvā puttake tosessāmī』』ti evaṃ migasseva anupadaṃ dhāvati. Evaṃ vikkhittacittassa dhammaṃ desentaṃ theraṃ sandhāya vuttaṃ 『『ovadatī』』ti. Ajjhabhāsīti 『『ayaṃ thero adāruṃ tacchanto viya akhette vappanto viya attanopi kammaṃ nāseti, etassāpi codessāmi na』』nti abhāsi.

Appapaññanti nippaññaṃ. Acetasanti kāraṇajānanasamatthena cittena rahitaṃ. Mandovāti andhabālo viya. Suṇātīti tava dhammakathaṃ suṇāti. Na vijānātīti atthamassa na jānāti. Āloketīti tava puthujjanikaiddhiyā jalantaṃ aṅguṭṭhakaṃ āloketi. Na passatīti ettha 『『neva telaṃ na vaṭṭi na dīpakapallikā, therassa pana ānubhāvenāyaṃ jalatī』』ti imaṃ kāraṇaṃ na passati. Dasa pajjoteti dasasu aṅgulīsu dasa padīpe. Rūpānīti kāraṇarūpāni. Cakkhūti paññācakkhu. Saṃvegamāpādīti kiṃ me imināti? Vīriyaṃ paggayha paramavivekaṃ arahattamaggaṃ paṭipajji. Tatiyaṃ.

  1. Sambahulasuttavaṇṇanā

第223部分是「第三部分是『切斷』。」 「他看到一隻野豬。」 「他勸誡」是指這個野豬早晨吃過後,想著「我要殺死野豬」,便進入森林,看到一隻紅色的野豬,想著「我將用七根箭射中它」,跟隨而去,像在第一部經中所說的那樣,坐在白天的住所中,心中無知地離去。 然後長老對他說:「居士,殺生確實是導致下墮的因,導致短命的因,依靠其他的農業、商業等工作,能夠做木工的工作,別做這種粗陋的行為。」 他也因「偉大的野豬長老在說話」而恭敬地站著,準備聆聽。 於是長老爲了讓他聽到,伸出手指。 他用眼睛看,用耳朵聽,心中卻想著「某個地方的野豬會去,某個地方的野豬會到達,那裡我將去殺死它,吃到足夠的肉,剩下的身體帶回去,讓我的孩子們高興」,這樣就追逐著野豬。 這就是長老在教導時,心思分散,所以說「他勸誡」。 「他在說」是指「這個長老像是在砍木頭,像是在耕種,自己也不去做自己的事情,我也會勸導他。」 「小智慧」是指缺乏智慧。 「沒有意識」是指沒有意識到因果關係。 「愚鈍」是指像盲人一樣。 「你在聽」是指你在聽法。 「他不理解」是指不明白其意義。 「他看」是指你這個普通人看著燃燒的手指。 「看不到」是指「沒有油,沒有燈火,但因長老的威力而燃燒」的原因,他看不到。 「十盞燈」是指十個手指上的十盞燈。 「因緣」是指因緣的原因。 「眼睛」是指智慧之眼。 「他獲得了振奮」是指「我該怎麼做呢?」 他抓住精進,走上了阿羅漢道。 第224部分是「第四部分是『眾多的』的闡釋。」

  1. Catutthe sambahulāti bahū suttantikā ābhidhammikā vinayadharā ca. Viharantīti satthu santike kammaṭṭhānaṃ gahetvā viharanti. Pakkamiṃsūti te kira tasmiṃ janapade aññataraṃ gāmaṃ upasaṅkamante disvā manussā pasannacittā āsanasālāya kojavattharaṇādīni paññāpetvā yāgukhajjakāni datvā upanisīdiṃsu. Mahāthero ekaṃ dhammakathikaṃ 『『dhammaṃ kathehī』』ti āha. So cittaṃ dhammakathaṃ kathesi. Manussā pasīditvā bhojanavelāyaṃ paṇītabhojanaṃ adaṃsu. Mahāthero manuññaṃ bhattānumodanamakāsi. Manussā bhiyyosomattāya pasannā 『『idheva, bhante, temāsaṃ vasathā』』ti paṭiññaṃ kāretvā gamanāgamanasampanne ṭhāne senāsanāni kāretvā catūhi paccayehi upaṭṭhahiṃsu. Mahāthero vassūpanāyikadivase bhikkhū ovadi – 『『āvuso, tumhehi garukassa satthu santike kammaṭṭhānaṃ gahitaṃ, buddhapātubhāvo nāma dullabho. Māsassa aṭṭha divase dhammassavanaṃ katvā gaṇasaṅgaṇikaṃ pahāya appamattā viharathā』』ti. Te tato paṭṭhāya yuñjanti ghaṭenti. Kadāci sabbarattikaṃ dhammassavanaṃ karonti, kadāci pañhaṃ vissajjenti, kadāci padhānaṃ karonti. Tesaṃ dhammassavanadivase dhammaṃ kathentānaṃyeva aruṇo uggacchati. Pañhāvissajjanadivase byatto bhikkhu pañhaṃ pucchati, paṇḍito vissajjetīti pucchanavissajjanaṃ karontānaṃyeva. Padhānadivase sūriyatthaṅgamane gaṇḍiṃ paharitvāva caṅkamaṃ otaritvā padhānaṃ karontānaṃyeva. Te evaṃ vassaṃ vassitvā pavāretvā pakkamiṃsu. Taṃ sandhāyetaṃ vuttaṃ. Paridevamānāti 『『idāni tathārūpaṃ madhuraṃ dhammassavanaṃ pañhākathanaṃ kuto labhissāmī』』tiādīni vatvā rodamānā.

Khāyatīti paññāyati upaṭṭhāti. Ko meti kahaṃ ime. Vajjibhūmiyāti vajjiraṭṭhābhimukhā gatā. Magā viyāti yathā magā tasmiṃ tasmiṃ pabbatapāde vā vanasaṇḍe vā vicarantā – 『『idaṃ amhākaṃ mātusantakaṃ pitusantakaṃ paveṇiāgata』』nti agahetvā, yattheva nesaṃ gocaraphāsutā ca hoti paripanthābhāvo ca, tattha vicaranti. Evaṃ aniketā agehā bhikkhavopi 『『ayaṃ, āvuso, amhākaṃ ācariyupajjhāyānaṃ santako paveṇiāgato』』ti agahetvā yattheva nesaṃ utusappāyaṃ bhojanasappāyaṃ puggalasappāyaṃ senāsanasappāyaṃ dhammassavanasappāyañca sulabhaṃ hoti, tattha viharanti. Catutthaṃ.

  1. Ānandasuttavaṇṇanā

第224部分是「第四部分是『眾多的』。」 「許多的」是指許多的經典、論述和持戒者。 「他們居住」是指在佛陀的教導下持有修行法而生活。 「他們離開」是指他們在那個地區看到另一個村莊,心中歡喜,準備好座位、床墊等,供養食物后就坐下。 「偉大的長老對一位說法者說:『請講法』。」 他開始講述法。 人們歡喜,於是到了用餐的時間,供養了美味的食物。 「偉大的長老對此表示感恩。」 人們更加歡喜,於是說:「尊者,我們將在這裡住下。」 他們在準備好出入的地方后,設立了住宿。 「偉大的長老在雨季開始時告誡比丘們說:『朋友們,你們在尊者的教導下持有修行法,佛陀的出現實在難得。 在一個月的八天內進行法的聽聞,放棄聚會,保持警覺地生活。』」 他們從那時起開始修行。 有時他們會進行整夜的法聽聞,有時會解答問題,有時會進行精進。 在他們聽法的日子裡,黎明時分會有法師開始講法。 在解答問題的日子裡,出家人會提問,智慧者會解答。 在精進的日子裡,日落時會用手杖打地,走動進行精進。 他們在雨季中這樣生活,之後就離開了。 這就是指他們的生活。 「哭泣」是指「我現在從何處能獲得這樣的美妙的法聽聞和問題的解答?」等,因而哭泣。 「被吃掉」是指被理解和維持。 「我在哪裡」是指「在哪裡是他們」。 「在懸崖上」是指走向懸崖的地方。 「如同道路」是指如同在山腳或森林中游走——「這是我們母親的地方,父親的地方」,不去理解,那裡有他們的食物和障礙存在,他們就在那遊走。 「因此無家可歸的比丘也說:『這個,朋友,是我們老師和導師的地方』」,不去理解,那裡有對氣候、食物、個人、住宿、法聽聞的方便,他們就在那生活。 第225部分是「第五部分是『阿難』的闡釋。」

  1. Pañcame ānandoti dhammabhaṇḍāgārikatthero. Ativelanti atikkantaṃ velaṃ. Gihisaññattibahuloti rattiñca divā ca bahukālaṃ gihī saññāpayanto. Bhagavati parinibbute mahākassapatthero theraṃ āha – 『『āvuso, mayaṃ rājagahe vassaṃ upagantvā dhammaṃ saṅgāyissāma, gaccha tvaṃ araññaṃ pavisitvā uparimaggattayatthāya vāyāmaṃ karohī』』ti. So bhagavato pattacīvaramādāya kosalaraṭṭhaṃ gantvā ekasmiṃ araññāvāse vasitvā punadivase ekaṃ gāmaṃ pāvisi. Manussā theraṃ disvā – 『『bhante ānanda, tumhe pubbe satthārā saddhiṃ āgacchatha. Ajja ekakāva āgatā. Kahaṃ satthāraṃ ṭhapetvā āgatattha? Idāni kassa pattacīvaraṃ gahetvā vicaratha? Kassa mukhodakaṃ dantakaṭṭhaṃ detha, pariveṇaṃ sammajjatha, vattapaṭivattaṃ karothā』』ti bahuṃ vatvā parideviṃsu. Thero – 『『mā, āvuso, socittha, mā paridevittha, aniccā saṅkhārā』』tiādīni vatvā te saññāpetvā bhattakiccāvasāne vasanaṭṭhānameva gacchati. Manussā sāyampi tattha gantvā tatheva paridevanti. Theropi tatheva ovadati. Taṃ sandhāyetaṃ vuttaṃ. Ajjhabhāsīti 『『ayaṃ thero bhikkhusaṅghassa kathaṃ sutvā 『samaṇadhammaṃ karissāmī』ti araññaṃ pavisitvā idāni gihī saññāpento viharati, satthu sāsanaṃ asaṅgahitapuppharāsi viya ṭhitaṃ, dhammasaṅgahaṃ na karoti, codessāmi na』』nti cintetvā abhāsi.

Pasakkiyāti pavisitvā. Hadayasmiṃ opiyāti kiccato ca ārammaṇato ca hadayamhi pakkhipitvā. 『『Nibbānaṃ pāpuṇissāmī』』ti vīriyaṃ karonto nibbānaṃ kiccato hadayamhi opeti nāma, nibbānārammaṇaṃ pana samāpattiṃ appetvā nisīdanto ārammaṇato. Tadubhayampi sandhāyesā bhāsati. Jhāyāti dvīhi jhānehi jhāyiko bhava. Biḷibiḷikāti ayaṃ gihīhi saddhiṃ biḷibiḷikathā. Pañcamaṃ.

  1. Anuruddhasuttavaṇṇanā

第225部分是「第五部分是『阿難』。」 「阿難」是指法的持有者長老。 「過於極端」是指超越的時間。 「對家者的印象深刻」是指白天和夜晚,長時間地讓人對家庭的印象深刻。 「在佛陀涅槃后,偉大的迦薩帕長老對長老說:『朋友們,我們在王舍城度過雨季,來一起聽法,你去森林中修行,努力向上。』」 他帶著佛陀的乞食衣,前往科薩拉國,在一個森林裡居住,第二天進入一個村莊。 「人們看到長老說:『尊者阿難,你之前與老師一同而來。今天獨自前來。老師在哪裡?現在是誰的乞食衣在這裡遊蕩?誰給你飲水、牙刷、清洗器具,做應做的事情?』」 他們說了很多話,因而感到悲傷。 長老說:「朋友們,不要悲傷,不要哭泣,因緣法無常。」 說完這些,便讓他們平靜下來,之後去住宿的地方。 人們晚上也去那裡,依然悲傷。 長老也同樣勸誡他們。 這就是指長老的勸導。 「他說:『這個長老聽到比丘的教誨,想著『我將修行出家法』,如今卻在讓人對家庭產生印象,像是沒有聚集的花束,未能維持法的和諧,我不會勸導他。』」 「他進入」是指他走進去。 「在心中安住」是指在心中放下因果關係。 「想著『我將達到涅槃』」是指努力修行,想著要達到涅槃。 「在心中放下因果關係」是指在心中放下因果關係,坐著想著因緣。 「這兩者都指的是他所說的。」 「修行」是指在兩個禪定中修行。 「與家庭有關」是指與家庭的談論。 第226部分是「第六部分是『阿努魯達』的闡釋。」

  1. Chaṭṭhe purāṇadutiyikāti anantare attabhāve aggamahesī. Sobhasīti pubbepi sobhasi, idānipi sobhasi. Duggatāti na gatiduggatiyā duggatā. Tā hi sugatiyaṃ ṭhitā sampattiṃ anubhavanti, paṭipattiduggatiyā pana duggatā. Tato cutā hi tā nirayepi upapajjantīti duggatā. Patiṭṭhitāti sakkāyasmiṃ hi patiṭṭhahanto aṭṭhahi kāraṇehi patiṭṭhāti – ratto rāgavasena patiṭṭhāti, duṭṭho dosavasena… mūḷho mohavasena… vinibaddho mānavasena… parāmaṭṭho diṭṭhivasena… thāmagato anusayavasena… aniṭṭhaṅgato vicikicchāvasena… vikkhepagato uddhaccavasena patiṭṭhāti. Tāpi evaṃ patiṭṭhitāva. Naradevānanti devanarānaṃ.

Natthi dānīti sā kira devadhītā there balavasinehā ahosi, paṭigantuṃ nāsakkhi. Kālena āgantvā pariveṇaṃ sammajjati, mukhodakaṃ dantakaṭṭhaṃ pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Thero anāvajjanena paribhuñjati. Ekasmiṃ divase therassa jiṇṇacīvarassa coḷakabhikkhaṃ carato saṅkārakūṭe dibbadussaṃ ṭhapetvā pakkami. Thero taṃ disvā ukkhipitvā, olokento dussantaṃ disvā 『『dussameta』』nti ñatvā, 『『alaṃ ettāvatā』』ti aggahesi. Tenevassa cīvaraṃ niṭṭhāsi. Atha dve aggasāvakā anuruddhatthero cāti tayo janā cīvaraṃ kariṃsu. Satthā sūciṃ yojetvā adāsi. Niṭṭhitacīvarassa piṇḍāya carato devatā piṇḍapātaṃ samādapeti. Sā kālena ekikā, kālena attadutiyā therassa santikaṃ āgacchati. Tadā pana attatatiyā āgantvā divāṭṭhāne theraṃ upasaṅkamitvā – 『『mayaṃ manāpakāyikā nāma manasā icchiticchitarūpaṃ māpemā』』ti āha. Thero – 『『etā evaṃ vadanti, vīmaṃsissāmi, sabbā nīlakā hontū』』ti cintesi. Tā therassa manaṃ ñatvā sabbāva nīlavaṇṇā ahesuṃ, evaṃ pītalohitaodātavaṇṇāti. Tato cintayiṃsu – 『『thero amhākaṃ dassanaṃ assādetī』』ti tā samajjaṃ kātuṃ āraddhā, ekāpi gāyi, ekāpi nacci, ekāpi accharaṃ pahari. Thero indriyāni okkhipi. Tato – 『『na amhākaṃ dassanaṃ thero assādetī』』ti ñatvā sinehaṃ vā santhavaṃ vā alabhamānā nibbinditvā gantumāraddhā. Thero tāsaṃ gamanabhāvaṃ ñatvā – 『『mā punappunaṃ āgacchiṃsū』』ti arahattaṃ byākaronto imaṃ gāthamāha. Tattha vikkhīṇoti khīṇo. Jātisaṃsāroti tattha tattha jātisaṅkhāto saṃsāro. Chaṭṭhaṃ.

  1. Nāgadattasuttavaṇṇanā

  2. Sattame atikālenāti sabbarattiṃ niddāyitvā balavapaccūse koṭisammuñjaniyā thokaṃ sammajjitvā mukhaṃ dhovitvā yāgubhikkhāya pātova pavisati. Atidivāti yāguṃ ādāya āsanasālaṃ gantvā pivitvā ekasmiṃ ṭhāne nipanno niddāyitvā – 『『manussānaṃ bhojanavelāya paṇītaṃ bhikkhaṃ labhissāmī』』ti upakaṭṭhe majjhanhike uṭṭhāya dhammakaraṇena udakaṃ gahetvā akkhīni pamajjitvā piṇḍāya caritvā yāvadatthaṃ bhuñjitvā majjhanhike vītivatte paṭikkamati. Divā ca āgantvāti atikāle paviṭṭhena nāma aññehi bhikkhūhi paṭhamataraṃ āgantabbaṃ hoti, tvaṃ pana ativiya divā āgantvā gatāsīti attho. Bhāyāmi nāgadattanti taṃ nāgadattaṃ ahaṃ bhāyāmi. Suppagabbhanti suṭṭhu pagabbhaṃ. Kulesūti khattiyakulādiupaṭṭhākakulesu. Sattamaṃ.

  3. Kulagharaṇīsuttavaṇṇanā

第226部分是「第六部分是『古老的第二』。」 「古老的第二」是指在現世中最尊貴的妻子。 「光彩」是指早已光彩照人,現在依然光彩照人。 「不幸」是指那些因生死而痛苦的人。 因為他們在善道中站立,體驗到幸福,而因惡道而痛苦。 所以他們死後也會投生於地獄,因而痛苦。 「建立」是指在色身上建立,依靠八種因緣而建立——因貪慾而建立,因瞋恚而建立……因愚癡而建立……因束縛而建立……因執著而建立……因習氣而建立……因疑慮而建立……因散亂而建立。 他們也如是建立。 「人王」是指天人之王。 「沒有施捨」是指那位天女對長老非常親近,無法前來。 隨著時間的推移,她會清洗房間,準備飲水、牙刷、清潔器具。 長老則通過不失而享用。 有一天,長老在穿著舊袈裟時,放下了神聖的衣物而離去。 長老看到這一幕,便提升了衣物,看到衣物的樣子,知道「這是舊衣」,便說:「這樣就足夠了。」 於是他的袈裟就完成了。 然後兩位最尊貴的弟子,阿努魯達長老等三個人,便為他穿上了袈裟。 「佛陀用指示給予了他。」 在完成的袈裟中,神靈也會為他施捨食物。 她時而獨自,時而帶著其他天女來到長老身邊。 那時,她來到時,白天就靠近長老,說:「我們是心念的化身,心中所欲的形態。」 長老說:「她們如是說,我將思考,所有的都是藍色的。」 她們知曉長老的心思,皆變成了藍色,或許是黃色、紅色、白色等。 然後她們思考:「長老使我們心生歡喜。」 於是她們開始聚集,有的歌唱,有的舞蹈,有的擊打樂器。 長老閉上了感官。 然後她們意識到:「長老並未使我們歡喜。」 她們因未能獲得親近而感到厭倦,準備離去。 長老見她們要離開,便說:「不要一再回來了。」 於是他以阿羅漢的身份說出了這句詩。 其中「被驅散」是指已被驅散。「生死輪迴」是指在此生此世的生死輪迴。 第227部分是「第七部分是『納迦達』的闡釋。」 第228部分是「第八部分是『家族的獲得』的闡釋。」

  1. Aṭṭhame ajjhogāḷhappattoti ogāhappatto. So kira satthu santike kammaṭṭhānaṃ gahetvā taṃ vanasaṇḍaṃ pavisitvā dutiyadivase gāmaṃ piṇḍāya pāvisi pāsādikehi abhikkantādīhi. Aññataraṃ kulaṃ tassa iriyāpathe pasīditvā pañcapatiṭṭhitena vanditvā piṇḍapātaṃ adāsi. Bhattānumodanaṃ puna sutvā atirekataraṃ pasīditvā, 『『bhante, niccakālaṃ idheva bhikkhaṃ gaṇhathā』』ti nimantesi. Thero adhivāsetvā tesaṃ āhāraṃ paribhuñjamāno vīriyaṃ paggayha ghaṭento arahattaṃ patvā cintesi – 『『bahūpakāraṃ me etaṃ kulaṃ, aññattha gantvā kiṃ karissāmī』』ti? Phalasamāpattisukhaṃ anubhavanto tattheva vasi. Ajjhabhāsīti sā kira therassa khīṇāsavabhāvaṃ ajānantī cintesi – 『『ayaṃ thero neva aññaṃ gāmaṃ gacchati, na aññaṃ gharaṃ, na rukkhamūlaāsanasālādīsu nisīdati, niccakālaṃ gharaṃ pavisitvāva nisīdati, ubhopete ogādhappattā paṭigādhappattā, kadāci esa imaṃ kulaṃ dūseyya, codessāmi na』』nti. Tasmā abhāsi.

Saṇṭhāneti nagaradvārassa āsanne manussānaṃ bhaṇḍakaṃ otāretvā vissamanaṭṭhāne. Saṅgammāti samāgantvā. Mantentīti kathenti. Mañca tañcāti mañca kathenti tañca kathenti. Kimantaranti kiṃ kāraṇaṃ? Bahū hi saddā paccūhāti bahukā ete lokasmiṃ paṭilomasaddā. Na tenāti tena kāraṇena, tena vā tapassinā na maṅku hotabbaṃ. Na hi tenāti na hi tena parehi vuttavacanena satto kilissati, attanā katena pana pāpakammeneva kilissatīti dasseti. Vātamigo yathāti yathā vane vātamigo vāteritānaṃ paṇṇādīnaṃ saddena paritassati, evaṃ yo saddaparittāsī hotīti attho. Nāssa sampajjate vatanti tassa lahucittassa vataṃ na sampajjati. Thero pana khīṇāsavattā sampannavatoti veditabbo. Aṭṭhamaṃ.

  1. Vajjiputtasuttavaṇṇanā

  2. Navame vajjiputtakoti vajjiraṭṭhe rājaputto chattaṃ pahāya pabbajito. Sabbaratticāroti kattikanakkhattaṃ ghosetvā sakalanagaraṃ dhajapaṭākādīhi paṭimaṇḍetvā pavattito sabbaratticāro. Idañhi nakkhattaṃ yāva cātumahārājikehi ekābaddhaṃ hoti. Tūriyatāḷitavāditanigghosasaddanti bheriāditūriyānaṃ tāḷitānaṃ vīṇādīnañca vāditānaṃ nigghosasaddaṃ. Abhāsīti vesāliyaṃ kira satta rājasahassāni sattasatāni satta ca rājāno, tattakāva tesaṃ uparājasenāpatiādayo . Tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu saṭṭhihatthe mahācaṅkame caṅkamamāno nabhassa majjhe ṭhitaṃ candaṃ disvā caṅkamanakoṭiyaṃ phalakaṃ nissāya ṭhito abhāsi. Apaviddhaṃvavanasmiṃ dārukanti vatthaveṭhanālaṅkārarahitattā vane chaḍḍitadārukaṃ viya jātaṃ. Pāpiyoti lāmakataro amhehi añño koci atthi. Pihayantīti thero āraññiko paṃsukūliko piṇḍapātiko sapadānacāriko appiccho santuṭṭhoti bahū tuyhaṃ patthayantīti attho. Saggagāminanti saggaṃ gacchantānaṃ gatānampi. Navamaṃ.

  3. Sajjhāyasuttavaṇṇanā

第228部分是「第八部分是『被壓迫的』。」 「被壓迫的」是指被壓迫者。 他確實在佛陀的教導下持有修行法,進入那片森林,第二天又進入村莊,受到良好的款待。 「他看到一個家庭對他的行走方式感到歡喜,便以五種方式向他們致敬,給予了乞食。」 聽到對食物的感恩后,他更加歡喜,便邀請說:「尊者,請常常在這裡接受施捨。」 長老接受后,享用他們的食物,努力修行,最終達到了阿羅漢果,思考:「這個家庭對我幫助很大,去別處又能做什麼呢?」 體驗到果報的快樂,他便留在了那裡。 「他說」是指她確實不知道長老的無漏狀態,思考:「這個長老既不去別的村莊,也不去別的家,亦不在樹下、座位等處坐著,總是進入家中坐著,這兩者都被壓迫著,或許他會使這個家庭變壞,我會勸導他。」 因此她便說。 「在固定位置」是指在城市的門口,人的財物被放下,處於不安定的地方。 「聚集」是指聚在一起。 「談論」是指討論。 「談論和討論」是指談論和討論。 「什麼原因」是指什麼原因? 「許多聲音互相沖突」是指在這個世界上有許多相反的聲音。 「因此」是指因此的原因,或因修行者而不應感到困擾。 「因為」是指因為他所說的,眾生不會因他而感到污穢,而是因自己所做的惡業而感到污穢。 「如風的猴子」是指在森林中的風猴,因風而驚擾樹葉的聲音,正如那個人的聲音微弱。 「他並不適合」是指對於他那輕浮的心並不適合。 而長老則應被視為已滅盡煩惱的。 第229部分是「第九部分是『瓦吉普塔』的闡釋。」 第230部分是「第十部分是『教誨』的闡釋。」

  1. Dasame yaṃ sudanti nipātamattaṃ. Sajjhāyabahuloti nissaraṇapariyattivasena sajjhāyanato bahutaraṃ kālaṃ sajjhāyanto. So kira ācariyassa divāṭṭhānaṃ sammajjitvā ācariyaṃ udikkhanto tiṭṭhati. Atha naṃ āgacchantaṃ disvāva paccuggantvā pattacīvaraṃ paṭiggahetvā paññattāsane nisinnassa tālavaṇṭavātaṃ datvā pānīyaṃ āpucchitvā pāde dhovitvā telaṃ makkhetvā vanditvā ṭhito uddesaṃ gahetvā yāva sūriyatthaṅgamā sajjhāyaṃ karoti. So nhānakoṭṭhake udakaṃ upaṭṭhapetvā aṅgārakapalle aggiṃ karoti. Ācariyassa nhatvā āgatassa pādesu udakaṃ puñchitvā piṭṭhiparikammaṃ katvā vanditvā uddesaṃ gahetvā paṭhamayāme sajjhāyaṃ katvā majjhimayāme sarīraṃ samassāsetvā pacchimayāme uddesaṃ gahetvā yāva aruṇuggamanā sajjhāyaṃ katvā niruddhasaddaṃ khayato sammasati. Tato sesaṃ upādāyarūpaṃ bhūtarūpaṃ nāmarūpanti pañcasu khandhesu vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Appossukkoti uddesaggahaṇe ca sajjhāyakaraṇīye ca nirussukko. Saṅkasāyatīti yassa dāni atthāya ahaṃ sajjhāyaṃ kareyyaṃ, so me attho matthakaṃ patto. Kiṃ me idāni sajjhāyenāti phalasamāpattisukhena kālaṃ ativatteti. Ajjhabhāsīti, 『『kiṃ nu kho assa therassa aphāsukaṃ jātaṃ, udāhussa ācariyassa? Kena nu kho kāraṇena pubbe viya madhurassarena na sajjhāyatī』』ti? Āgantvā santike ṭhitā abhāsi.

Dhammapadānīti idha sabbampi buddhavacanaṃ adhippetaṃ . Nādhīyasīti na sajjhāyasi. Nādiyasīti vā pāṭho, na gaṇhāsīti attho. Pasaṃsanti dhammabhāṇako pasaṃsaṃ labhati, ābhidhammiko suttantiko vinayadharotissa pasaṃsitā bhavanti. Virāgenāti ariyamaggena. Aññāyāti jānitvā. Nikkhepananti tassa diṭṭhasutādino vissajjanaṃ santo vadantīti dīpeti, na buddhavacanassa. Ettāvatā 『『thero buddhavacanaṃ na vissajjāpetī』』ti na niccakālaṃ sajjhāyanteneva bhavitabbaṃ, sajjhāyitvā pana – 『『ettakassāhaṃ atthassa vā dhammassa vā ādhāro bhavituṃ samattho』』ti ñatvā vaṭṭadukkhassa antakiriyāya paṭipajjitabbaṃ. Dasamaṃ.

  1. Akusalavitakkasuttavaṇṇanā

  2. Ekādasame akusale vitakketi kāmavitakkādayo tayo mahāvitakke. Ayoniso manasikārāti anupāyamanasikārena. Soti so tvaṃ. Ayoniso paṭinissajjāti etaṃ anupāyamanasikāraṃ vajjehi. Satthāranti imāya gāthāya pāsādikakammaṭṭhānaṃ katheti. Pītisukhamasaṃsayanti ekaṃseneva balavapītiñca sukhañca adhigamissasi. Ekādasamaṃ.

  3. Majjhanhikasuttavaṇṇanā

  4. Dvādasame yaṃ vattabbaṃ, taṃ devatāsaṃyutte nandanavagge vuttameva. Dvādasamaṃ.

  5. Pākatindriyasuttavaṇṇanā

  6. Terasamaṃ devaputtasaṃyutte jantudevaputtasutte vitthāritameva. Terasamaṃ.

  7. Gandhatthenasuttavaṇṇanā

第230部分是「第十部分是『教誨』。」 「教誨」是指深入的教導。 「被教導的多」是指在解脫的範圍內,教導的時間更長。 他確實在老師的白天住所清洗后,注視著老師站立。 然後看到他走來,便迎上去,接過乞食衣,坐在指定的座位上,給他飲水,洗腳,塗抹油,禮敬后,抓住要點,直到日落時進行教導。 他在洗浴處準備水,點燃火焰。 在老師洗完后,他用水洗老師的腳,進行背部的清洗,禮敬后抓住要點,第一次進行教導,第二次則調整身體,第三次抓住要點,直到黎明時進行教導,靜默地進行思維。 然後他觀察到其他的取受、色法、名法,觀察五蘊,增進智慧,最終達到阿羅漢果。 「不安寧」是指在抓住要點和進行教導時不安寧。 「我將會」是指現在爲了某種目的,我將進行教導,這個目的已達到。 「我現在在教導中」是指在果報的快樂中度過時光。 「他說」是指:「這個長老是否在老師那裡感到不安,或許是因為老師的緣故?為什麼他不像以前那樣用甜美的聲音進行教導?」 來到后,站在老師面前說。 「法句」是指這裡指的是所有的佛陀教導。 「不理解」是指不進行教導。 「不理解」或許是另一種說法,指的是不接受。 「稱讚」是指稱讚法的傳授者獲得稱讚,阿毗達摩的傳授者、經典的傳授者、戒律的持有者都獲得稱讚。 「因離欲」是指通過聖道。 「知道」是指明白。 「放棄」是指對已見、已聽的放棄,聖者所說的。 僅此而已,「長老並未使佛陀的教誨被放棄」,並不總是應當進行教導,而是應當在進行教導后,明白「我有能力成為這些法或教義的基礎」,應當修行以結束痛苦。 第231部分是「第十一部分是『不善的思維』的闡釋。」 第232部分是「第十二部分是『中間的教導』的闡釋。」 第233部分是「第十三部分是『常見的感官』的闡釋。」 第234部分是「第十四部分是『香氣的教導』的闡釋。」

  1. Cuddasame ajjhabhāsīti taṃ bhikkhuṃ nāḷe gahetvā padumaṃ siṅghamānaṃ disvāva – 『『ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā samaṇadhammaṃ kātuṃ araññaṃ paviṭṭho gandhārammaṇaṃ upanijjhāyati, svāyaṃ ajja upasiṅghaṃ svepi punadivasepi upasiṅghissati, evamassa sā gandhataṇhā vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāsessati, mā mayi passantiyā nassatu, codessāmi na』』nti upasaṅkamitvā abhāsi.

Ekaṅgametaṃtheyyānanti thenitabbānaṃ rūpārammaṇādīnaṃ pañcakoṭṭhāsānaṃ idaṃ ekaṅgaṃ, ekakoṭṭhāsoti attho. Na harāmīti na gahetvā gacchāmi. Ārāti dūre nāḷe gahetvā nāmetvā dūre ṭhito upasiṅghāmīti vadati. Vaṇṇenāti kāraṇena.

Yvāyanti yo ayaṃ. Tasmiṃ kira devatāya saddhiṃ kathenteyeva eko tāpaso otaritvā bhisakhananādīni kātuṃ āraddho, taṃ sandhāyevamāha. Ākiṇṇakammantoti evaṃ aparisuddhakammanto. Akhīṇakammantotipi pāṭho, kakkhaḷakammantoti attho. Na vuccatīti gandhacoroti vā pupphacoroti vā kasmā na vuccati.

Ākiṇṇaluddoti bahupāpo gāḷhapāpo vā, tasmā na vuccati. Dhāticelaṃva makkhitoti yathā dhātiyā nivatthakiliṭṭhavatthaṃ uccārapassāvapaṃsumasikaddamādīhi makkhitaṃ, evamevaṃ rāgadosādīhi makkhito. Arahāmi vattaveti arahāmi vattuṃ. Devatāya codanā kira sugatānusiṭṭhisadisā, na taṃ lāmakā hīnādhimuttikā micchāpaṭipannakapuggalā labhanti. Tasmiṃ pana attabhāve maggaphalānaṃ bhabbarūpā puggalā taṃ labhanti, tasmā evamāha.

Sucigavesinoti sucīni sīlasamādhiñāṇāni gavesantassa. Abbhāmattaṃ vāti valāhakakūṭamattaṃ viya. Jānāsīti suddho ayanti jānāsi. Vajjāsīti vadeyyāsi. Neva taṃ upajīvāmāti devatā kira cintesi – 『『ayaṃ bhikkhu atthi me hitakāmā devatā, sā maṃ codessati sāressatīti pamādampi anuyuñjeyya, nāssa vacanaṃ sampaṭicchissāmī』』ti. Tasmā evamāha. Tvamevāti tvaṃyeva. Jāneyyāti jāneyyāsi. Yenāti yena kammena sugatiṃ gaccheyyāsi, taṃ kammaṃ tvaṃyeva jāneyyāsīti. Cuddasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Vanasaṃyuttavaṇṇanā niṭṭhitā.

  1. Yakkhasaṃyuttaṃ

  2. Indakasuttavaṇṇanā

第234部分是「第十四部分是『香氣的教導』。」 「他說」是指那位比丘在抓住蓮花的莖時,看到獅子般的蓮花,便說:「這個比丘在師父的教導下,持有修行法,進入森林,專注于香氣的對象,今天他將吸入香氣,明天也會再次吸入,因此他對香氣的渴望將會增長,無法滿足於現世的利益,愿我不被他所見而滅亡,我將勸導他。」於是他走近並說道。 「這是單一的」是指對於應當被觀察的五種對象,這是一種單一的、單一的對象。 「不拿走」是指不帶走而離去。 「遠離」是指遠遠地抓住莖,遠遠地站著吸入香氣。 「因色」是指因緣而生。 「這是他」是指這位比丘。 「在那位神靈的伴隨下」是指與那位神靈交談時,確實有一位修行者下來,準備進行施藥等,因此如此說道。 「未清凈的行為」是指這樣未清凈的行為。 「未消逝的行為」或許是另一種說法,指的是不清凈的行為。 「不被稱呼」是指為什麼不被稱為香氣的盜賊或花的盜賊。 「被稱為賊」是指多重的罪惡或嚴重的罪惡,因此不被稱為。 「如同被污垢覆蓋」是指如同因污垢而被遮蔽的,正如因貪慾、瞋恚等而被污染。 「我確實是」是指我確實是可以說的。 「神靈的勸導」是指神靈的勸導確實類似於善道的引導,不會使低劣者、無知者、錯誤修行者獲得。 而在那種狀態下,能獲得的果報者則是有能力的人,因此如是說。 「尋求清凈者」是指尋求清凈的戒、定、慧的人。 「如雲的高度」是指如同云的高度。 「你知道」是指你知道「我確實清凈」。 「你會說」是指你會說。 「我不以此為生」是指神靈思考:「這個比丘有我所希望的神靈,他將會勸導我並引導我,即使我懈怠也應當隨順,我不會接受他的言辭。」 因此如是說。 「你自己」是指你自己。 「你會知道」是指你會知道。 「你將通過什麼善業而去往善道」是指你將通過什麼善業而獲得善道,你自己會知道。 第235部分是「以《法句》闡釋」。 《相應部》註釋的《森林相應》已經完成。 第10部分是「與夜叉相關的」。 第1部分是「因陀羅的闡釋」。

  1. Yakkhasaṃyuttassa paṭhame indakassāti indakūṭanivāsino yakkhassa. Yakkhato hi kūṭena, kūṭato ca yakkhena nāmaṃ laddhaṃ. Rūpaṃ na jīvanti vadantīti yadi buddhā rūpaṃ jīvanti na vadanti, yadi rūpaṃ satto puggaloti evaṃ na vadantīti attho. Kathaṃ nvayanti kathaṃ nu ayaṃ? Kutassa aṭṭhīyakapiṇḍametīti assa sattassa aṭṭhiyakapiṇḍañca kuto āgacchati? Ettha ca aṭṭhiggahaṇena tīṇi aṭṭhisatāni, yakapiṇḍaggahaṇena nava maṃsapesisatāni gahitāni. Yadi rūpaṃ na jīvo, athassa imāni ca aṭṭhīni imā ca maṃsapesiyo kuto āgacchantīti pucchati. Kathaṃ nvayaṃ sajjati gabbharasminti kena nu kāraṇena ayaṃ satto mātukucchismiṃ sajjati laggati, tiṭṭhatīti? Puggalavādī kiresa yakkho, 『『ekappahāreneva satto mātukucchismiṃ nibbattatī』』ti gahetvā gabbhaseyyakasattassa mātā macchamaṃsādīni khādati, sabbāni ekarattivāsena pacitvā pheṇaṃ viya vilīyanti. Yadi rūpaṃ satto na bhaveyya, evameva vilīyeyyāti laddhiyā evamāha. Athassa bhagavā – 『『na mātukucchismiṃ ekappahāreneva nibbattati, anupubbena pana vaḍḍhatī』』ti dassento paṭhamaṃ kalalaṃ hotītiādimāha. Tattha paṭhamanti paṭhamena paṭisandhiviññāṇena saddhiṃ tissoti vā phussoti vā nāmaṃ natthi, atha kho tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabinduppamāṇaṃ kalalaṃ hoti, yaṃ sandhāya vuttaṃ –

『『Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇappaṭibhāgaṃ, kalalaṃ sampavuccatī』』ti.

Kalalāhoti abbudanti tasmā kalalā sattāhaccayena maṃsadhovanaudakavaṇṇaṃ abbudaṃ nāma hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ kalalaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, abbudaṃ nāma jāyatī』』ti.

Abbudājāyate pesīti tasmāpi abbudā sattāhaccayena vilīnatipusadisā pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārikā hi supakkāni maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ abbudaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, pesi nāma pajāyatī』』ti.

Pesi nibbattatī ghanoti tato pesito sattāhaccayena kukkuṭaṇḍasaṇṭhāno ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ pesi bhavati, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, ghanoti nāma jāyati.

『『Yathā kukkuṭiyā aṇḍaṃ, samantā parimaṇḍalaṃ;

Evaṃ ghanassa saṇṭhānaṃ, nibbattaṃ kammapaccayā』』ti.

Ghanā pasākhā jāyantīti pañcame sattāhe dvinnaṃ hatthapādānaṃ sīsassa catthāya pañca pīḷakā jāyanti, yaṃ sandhāyetaṃ vuttaṃ 『『pañcame, bhikkhave, sattāhe pañca pīḷakā saṇṭhahanti kammato』』ti.

Ito paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā dvācattālīse sattāhe pariṇatakālaṃ gahetvā dassento kesātiādimāha. Tattha kesā lomā nakhāpi cāti dvācattālīse sattāhe etāni jāyanti.

Tena so tattha yāpetīti tassa hi nābhito uṭṭhito nāḷo mātu udarapaṭalena ekābaddho hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso saṃsaritvā āhārasamuṭṭhānarūpaṃ samuṭṭhāpeti. Evaṃ so dasa māse yāpeti. Mātukucchigato naroti mātuyā tirokucchigato, kucchiyā abbhantaragatoti attho. Iti bhagavā 『『evaṃ kho, yakkha, ayaṃ satto anupubbena mātukucchiyaṃ vaḍḍhati, na ekappahāreneva nibbattatī』』ti dasseti. Paṭhamaṃ.

  1. Sakkanāmasuttavaṇṇanā

  2. Dutiye sakkanāmakoti evaṃ nāmako eko yakkho, so kira mārapakkhikayakkho. Vippamuttassāti tīhi bhavehi vippamuttassa. Yadaññanti yaṃ aññaṃ. Vaṇṇenāti kāraṇena. Saṃvāsoti ekato vāso, sakkhidhammo mittadhammoti attho. Sappaññoti supañño sambuddho. Dutiyaṃ.

  3. Sūcilomasuttavaṇṇanā

第235部分是「第一個與夜叉相關的因陀羅的闡釋。」 「因陀羅」是指居住在因陀羅山的夜叉。 「因夜叉而得名」是指因夜叉的山而得名。 「如果佛陀說形體不生存」是指如果佛陀說形體不生存,則不應說形體是眾生。 「那麼這個眾生的骨頭從何而來?」是指這個眾生的骨頭從何而來? 在這裡通過抓住骨頭,有三百塊骨頭,通過抓住夜叉的肉,有九十塊肉被抓住。 「如果形體不生存,那麼這些骨頭和肉又從何而來?」他問道。 「這個眾生因何而存在於母親的子宮中?」是指因何原因這個眾生在母親的子宮中存在並停留? 「那位主張個人存在的夜叉」說:「眾生僅憑一次的接觸就誕生於母親的子宮中。」 他的母親吃了魚肉等食物,所有食物在一夜之間被煮熟,便像泡沫一樣消失。如果形體不生存,那麼也會如此消失。 於是他這樣回答。 「因此,佛陀說:『並非僅憑一次接觸就誕生於母親的子宮,而是逐漸增長。』」 於是他首先提到早期的胚胎。 「在這裡沒有名字」是指在第一意識的結合中沒有名字,而是通過三種出生的方式形成的,像油滴那樣的胚胎。 這段話是指: 「如同油滴那樣的水珠,清澈而不混濁; 同樣,形體的顯現,胚胎逐漸形成。」 「胚胎」是指在七天之內,肉體的顏色如水洗過的顏色。 「七天內形成」是指在七天內形成的肉體。 「當形成時,便如同水洗過的顏色」是指在七天內形成的肉體。 「如同雞蛋,周圍形成圓圈; 同樣,肉體的形成,因緣而生。」 「在第五天,形成了兩隻手腳的形狀」是指在第五天,形成了兩隻手腳的形狀,正如在這裡所說的:「在第五天,眾生的手腳形成。」 「從此之後,繼續到第六、第七天」是指在第六、第七天,繼續形成。 「因此,眾生的形體從母親的肚子里逐漸增長,而不是僅憑一次接觸而誕生。」佛陀因此這樣解釋。 第236部分是「第二個與撒卡相關的闡釋。」 「撒卡」是指一個名叫撒卡的夜叉,他是瑪拉的隨從。 「從三種存在中解脫」是指從三種存在中解脫。 「其他」是指其他的事物。 「因緣」是指因緣而生。 「共同居住」是指共同居住,撒卡的法與朋友的法。 「智慧者」是指具備智慧的覺者。 第237部分是「第三個與針毛相關的闡釋。」

  1. Tatiye gayāyanti gayāgāme, gayāya avidūre niviṭṭhagāmaṃ upanissāyāti attho. Ṭaṅkitamañceti dīghamañce pādamajjhe vijjhitvā aṭaniyo pavesetvā katamañce. Tassa 『『idaṃ upari, idaṃ heṭṭhā』』ti natthi, parivattetvā atthatopi tādisova hoti, taṃ devaṭṭhāne ṭhapenti. Catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā katagehampi 『『ṭaṅkitamañco』』ti vuccati. Sūcilomassāti kathinasūcisadisalomassa. So kira kassapassa bhagavato sāsane pabbajitvā dūraṭṭhānato āgato sedamalaggahitena gattena supaññattaṃ saṅghikamañcaṃ anādarena apaccattharitvā nipajji, tassa parisuddhasīlassa taṃ kammaṃ suddhavatthe kāḷakaṃ viya ahosi. So tasmiṃ attabhāve visesaṃ nibbattetuṃ asakkonto kālaṃkatvā gayāgāmadvāre saṅkāraṭṭhāne yakkho hutvā nibbatti. Nibbattamattasseva cassa sakalasarīraṃ kathinasūcīhi gavicchivijjhitaṃ viya jātaṃ.

Athekadivasaṃ bhagavā paccūsasamaye lokaṃ olokento taṃ yakkhaṃ paṭhamāvajjanasseva āpāthaṃ āgataṃ disvā – 『『ayaṃ ekaṃ buddhantaraṃ mahādukkhaṃ anubhavi. Kiṃ nu khvāssa maṃ āgamma sotthikāraṇaṃ bhaveyyā』』ti? Āvajjento paṭhamamaggassa upanissayaṃ addasa. Athassa saṅgahaṃ kātukāmo surattadupaṭṭaṃ nivāsetvā sugatamahācīvaraṃ pārupitvā devavimānakappaṃ gandhakuṭiṃ pahāya hatthigavāssamanussakukkurādikuṇapaduggandhaṃ saṅkāraṭṭhānaṃ gantvā tattha mahāgandhakuṭiyaṃ viya nisīdi. Taṃ sandhāya vuttaṃ 『『sūcilomassa yakkhassa bhavane』』ti.

Kharoti suṃsumārapiṭṭhi viya chadaniṭṭhakāhi visamacchadanapiṭṭhi viya ca kharasarīro. So kira kassapasammāsambuddhakāle sīlasampanno upāsako ekadivase vihāre cittattharaṇādīhi atthatāya bhūmiyā saṅghike attharaṇe attano uttarāsaṅgaṃ apaccattharitvā nipajji. Saṅghikaṃ telaṃ abhājetvā attano uttarāsaṅgaṃ apaccattharitvā nipajji. Saṅghikaṃ telaṃ abhājetvā attano hatthehi sarīraṃ makkhesītipi vadanti. So tena kammena sagge nibbattituṃ asakkonto tasseva gāmassa dvāre saṅkāraṭṭhāne yakkho hutvā nibbatti. Nibbattamattassa cassa sakalasarīraṃ vuttappakāraṃ ahosi. Te ubhopi sahāyā jātā. Iti kharassa kharabhāvo veditabbo.

Avidūre atikkamantīti gocaraṃ pariyesantā samāgamaṭṭhānaṃ vā gacchantā āsanne ṭhāne gacchanti. Tesu sūcilomo satthāraṃ na passati, kharalomo paṭhamataraṃ disvā sūcilomaṃ yakkhaṃ etadavoca – 『『eso samaṇo』』ti, samma, esa tava bhavanaṃ pavisitvā nisinno eko samaṇoti. Neso samaṇo, samaṇako esoti so kira yo maṃ passitvā bhīto palāyati, taṃ samaṇakoti vadati. Yo na bhāyati, taṃ samaṇoti. Tasmā 『『ayaṃ maṃ disvā bhīto palāyissatī』』ti maññamāno evamāha.

Kāyaṃ upanāmesīti bheravarūpaṃ nimminitvā mahāmukhaṃ vivaritvā sakalasarīre lomāni uṭṭhāpetvā kāyaṃ upanāmesi. Apanāmesīti ratanasatikaṃ suvaṇṇagghanikaṃ viya thokaṃ apanāmesi. Pāpakoti lāmako amanuñño. So gūthaṃ viya aggi viya kaṇhasappo viya ca parivajjetabbo, na iminā suvaṇṇavaṇṇena sarīrena sampaṭicchitabbo. Evaṃ vutte pana sūcilomo 『『pāpako kira me samphasso』』ti kuddho pañhaṃ taṃ, samaṇātiādimāha. Cittaṃ vā te khipissāmīti yesañhi amanussā cittaṃ khipitukāmā honti, tesaṃ setamukhaṃ nīlodaraṃ surattahatthapādaṃ mahāsīsaṃ pajjalitanettaṃ bheravaṃ vā attabhāvaṃ nimminitvā dassenti, bheravaṃ vā saddaṃ sāventi, kathentānaṃyeva vā mukhe hatthaṃ pakkhipitvā hadayaṃ maddanti, tena te sattā ummattakā honti khittacittā. Taṃ sandhāyevamāha. Pāragaṅgāyāti dvīsu pādesu gahetvā taṃ āviñchetvā yathā na punāgacchasi, evaṃ pāraṃ vā gaṅgāya khipissāmīti vadati. Sadevaketiādi vuttatthameva. Puccha yadākaṅkhasīti yaṃkiñci ākaṅkhasi, taṃ sabbaṃ puccha, asesaṃ te byākarissāmīti sabbaññupavāraṇaṃ pavāreti.

第237部分是「第三個與夜叉相關的闡釋。」 「在伽耶」是指在伽耶村,靠近伽耶的地方。 「被固定的長椅」是指長椅的中間被打破,某個地方被放置。 「他沒有『在這裡,在那裡』」是指轉動后仍然保持那樣,在神靈的地方被放置。 「在四塊石頭之上」是指在四塊石頭之上,構成的房子也被稱為「被固定的長椅」。 「細毛的夜叉」是指如同堅硬的細毛。 「他確實是在迦薩帕佛的教導下出家,從遠方來到,因濕氣而粘附的身體,經過適當的修行,因缺乏尊重而沒有被安置,便躺下了。對於他來說,清凈的行為在清凈的地方就像黑色的污垢一樣。」 他在那種狀態下無法產生特別的存在,死去後在伽耶村的門口作為夜叉誕生。 僅僅是誕生,他的整個身體就如同被堅硬的針刺穿一樣。 有一天,佛陀在黎明時分觀察世界,看到那位夜叉在第一次顯現時到達,便想:「這個夜叉經歷了極大的痛苦,難道他會來我這裡尋求安慰嗎?」他在觀察中看到了第一次的因緣。 然後他想要聚集,穿上華麗的袈裟,帶著善巧的香氣,離開天界的香氣小屋,前往有惡臭的聚集地,像在大香屋中坐下。 這段話是指「細毛的夜叉在他的房子里」。 「堅硬的」是指如同尖銳的刺一樣,像不平整的覆蓋物一樣,身體堅硬。 他在迦薩帕佛的時代是一個有德行的居士,有一天在寺院中因準備地面而將自己的上衣放下,躺在地上。 他將僧團的油抹去,放下自己的上衣躺下。 也有人說他用手撫摸自己的身體。 由於這一行為,他無法在天界出生,便在那個村子的門口作為夜叉誕生。 僅僅是誕生,他的整個身體就如同描述的那樣。 他們兩個成爲了朋友。 這就是堅硬的堅硬的存在。 「在不遠處」是指尋找食物的地方,或是去聚集的地方,靠近的地方。 在他們中間,細毛的夜叉看不到佛陀,堅硬的夜叉首先看到細毛的夜叉,便說:「那是一個修行者。」 是的,他是一個修行者,坐在你的房子里。 「那不是修行者,而是修行者。」 他確實是看到我后害怕逃跑的,因此稱之為修行者。 「不害怕的人,才是修行者。」 因此他認為:「他看到我會害怕逃跑。」 「將身體靠近」是指以恐怖的形象展現,張開大口,抬起全身的毛髮,靠近身體。 「放下」是指如同放下金色的珠寶一樣,稍微放下。 「惡劣的」是指狡猾的、不受歡迎的。 他應當被像火焰一樣的惡劣的東西所避開,而不應被這金色的身體所接受。 這樣說后,細毛的夜叉憤怒地問:「你是惡劣的接觸嗎?」他說:「我會迅速擊打你的心。」 「對於那些非人類的生物,他們想要迅速擊打心靈,因此他們的面孔是白色的,眼睛是黑色的,手腳是紅色的,頭部是火焰般的。」 他們的恐怖形象展現出來,因此他們變得瘋狂。 這段話是指:「當你想要什麼時,儘管問,所有的事情我都會告訴你。」 「無論你想要什麼,我都會告訴你。」

Kutonidānāti kiṃnidānā, kiṃpaccayāti attho? Kumārakā dhaṅkamivossajantīti yathā kumārakā kākaṃ gahetvā ossajanti khipanti, evaṃ pāpavitakkā kuto samuṭṭhāya cittaṃ ossajantīti pucchati?

Itonidānāti ayaṃ attabhāvo nidānaṃ etesanti ito nidānā. Itojāti ito attabhāvato jātā. Ito samuṭṭhāya manovitakkāti yathā dīghasuttakena pāde baddhaṃ kākaṃ kumārakā tassa suttapariyantaṃ aṅguliyaṃ veṭhetvā ossajanti, so dūraṃ gantvāpi puna tesaṃ pādamūleyeva patati, evameva ito attabhāvato samuṭṭhāya pāpavitakkā cittaṃ ossajanti.

Snehajāti taṇhāsinehato jātā. Attasambhūtāti attani sambhūtā. Nigrodhasseva khandhajāti nigrodhakhandhe jātā pārohā viya. Puthūti bahū anekappakārā pāpavitakkā taṃsampayuttakilesā ca. Visattāti laggā laggitā. Kāmesūti vatthukāmesu. Māluvāva vitatā vaneti yathā vane māluvā latā yaṃ rukkhaṃ nissāya jāyati, taṃ mūlato yāva aggā, aggato yāva mūlā punappunaṃ saṃsibbitvā ajjhottharitvā otatavitatā tiṭṭhati. Evaṃ vatthukāmesu puthū kilesakāmā visattā, puthū vā sattā tehi kilesakāmehi vatthukāmesu visattā. Ye naṃ pajānantīti ye 『『attasambhūtā』』ti ettha vuttaṃ attabhāvaṃ jānanti.

Yatonidānanti yaṃ nidānamassa attabhāvassa tañca jānanti. Te naṃ vinodentīti te evaṃ attabhāvasaṅkhātassa dukkhasaccassa nidānabhūtaṃ samudayasaccaṃ maggasaccena vinodenti. Te duttaranti te samudayasaccaṃ nīharantā idaṃ duttaraṃ kilesoghaṃ taranti. Atiṇṇapubbanti anamatagge saṃsāre supinantepi na tiṇṇapubbaṃ. Apunabbhavāyāti apunabbhavasaṅkhātassa nirodhasaccassatthāya. Iti imāya gāthāya cattāri saccāni pakāsento arahattanikūṭena desanaṃ niṭṭhapesi. Desanāvasāne sūcilomo tasmiṃyeva padese ṭhito desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Sotāpannā ca nāma na kiliṭṭhattabhāve tiṭṭhantīti saha phalapaṭilābhenassa sarīre setakaṇḍupīḷakasūciyo sabbā patitā. So dibbavatthanivattho dibbavaradukūluttarāsaṅgo dibbaveṭhanaveṭhito dibbābharaṇagandhamāladharo suvaṇṇavaṇṇo hutvā bhummadevatāparihāraṃ paṭilabhīti. Tatiyaṃ.

  1. Maṇibhaddasuttavaṇṇanā

  2. Catutthe sukhamedhatīti, sukhaṃ paṭilabhati. Suve seyyoti suve suve seyyo, niccameva seyyoti attho. Verā na parimuccatīti ahaṃ satimāti ettakena verato na muccati. Yassāti yassa arahato. Ahiṃsāyāti karuṇāya ceva karuṇāpubbabhāge ca. Mettaṃsoti so mettañceva mettāpubbabhāgañca bhāveti. Atha vā aṃsoti koṭṭhāso vuccati. Mettā aṃso etassāti mettaṃso. Idaṃ vuttaṃ hoti – yassa arahato sabbakālaṃ ahiṃsāya rato mano, yassa ca sabbabhūtesu mettākoṭṭhāso atthi, tassa kenaci puggalena saddhiṃ veraṃ nāma natthi yakkhāti. Catutthaṃ.

  3. Sānusuttavaṇṇanā

第238部分是「第四個與寶石相關的闡釋。」 「幸福的存在」是指獲得幸福。 「善於做的」是指善於做的事情,永遠是善的意思。 「仇恨不會解脫」是指我有正念,因此從仇恨中不會解脫。 「他所」是指那位阿羅漢。 「以慈悲」是指以慈悲和慈悲的前提。 「慈愛」是指他培養慈愛和慈愛的前提。 「或者是部分」是指部分的意思。 「慈愛是這一部分」是指慈愛的部分。 這段話的意思是:對那位阿羅漢而言,時時刻刻心中充滿慈悲,對所有眾生都有慈愛的部分,因此與任何人之間都沒有仇恨。 第239部分是「第五個與隨順相關的闡釋。」

  1. Pañcame yakkhena gahito hotīti so kira tassā upāsikāya ekaputtako. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya sīlavā ahosi vattasampanno, ācariyupajjhāyaāgantukādīnaṃ vattaṃ katameva hoti, māsassa aṭṭhamīdivase pāto vuṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā 『『sarabhāṇaṃ bhaṇa, sāmaṇerā』』ti ajjhesanti. So 『『mayhaṃ hadayavāto rujati, kāso vā bādhatī』』ti kiñci paccāhāraṃ akatvā dhammāsanaṃ abhiruhitvā ākāsagaṅgaṃ otārento viya sarabhāṇaṃ vatvā otaranto – 『『mayhaṃ mātāpitūnampi imasmiṃ sarabhaññe pattī』』ti vadati. Tassa manussā mātāpitaro pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī jātā. Sā devatāhi saddhiṃ āgatā , dhammaṃ sutvā – 『『sāmaṇerena dinnapattiṃ anumodāmi, tātā』』ti vadati. Sīlasampannā ca nāma bhikkhū sadevakassa lokassa piyā hontīti tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññanti. Sāmaṇere gāravena taṃ yakkhiniṃ garuṃ katvā passanti. Dhammassavanayakkhasamāgamādīsu 『『sānumātā sānumātā』』ti yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.

Atha kho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratipīḷito anabhiratiṃ vinodetuṃ asakkonto parūḷhakesanakho kiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātu gharaṃ gato. Upāsikā puttaṃ disvā, vanditvā āha – 『『tāta, tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi. Kasmā ekakova ajja āgato』』ti? So ukkaṇṭhitabhāvaṃ ārocesi. Saddhā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ ovadamānāpi taṃ saññāpetuṃ asakkontī, 『『appeva nāma attano dhammatāyapi sallakkhessatī』』ti anuyojetvāva – 『『tiṭṭha, tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī』』ti vatvā āsanaṃ paññāpetvā adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. Tato 『『bhattaṃ sampādessāmī』』ti avidūre nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī 『『kahaṃ nu kho sāmaṇero? Kiñci bhikkhāhāraṃ labhati , udāhu no』』ti? Āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā, 『『mā heva kho me devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ karomī』』ti āgantvā sarīre adhimuccitvā gīvaṃ parivattetvā bhūmiyaṃ pātesi. So akkhīhi viparivattehi kheḷena paggharantena bhūmiyaṃ vipphandati. Tena vuttaṃ 『『yakkhena gahito hotī』』ti.

Abhāsīti upāsikā puttassa taṃ vippakāraṃ disvā vegena gantvā puttaṃ āliṅgetvā ūrūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni karonti. Upāsikā paridevamānā imā gāthāyo abhāsi.

Pāṭihāriyapakkhañcāti manussā 『『aṭṭhamīuposathassa paccuggamanañca anuggamanañca karissāmā』』ti sattamiyāpi navamiyāpi uposathaṅgāni samādiyanti, cātuddasīpannarasīnaṃ paccuggamanānuggamanaṃ karontā terasiyāpi pāṭipadepi samādiyanti, 『『vassāvāsassa anuggamanaṃ karissāmā』』ti dvinnaṃ pavāraṇānaṃ antare aḍḍhamāsaṃ nibaddhuposathikā bhavanti. Idaṃ sandhāya vuttaṃ 『『pāṭihāriyapakkhañcā』』ti. Aṭṭhaṅgasusamāgatanti aṭṭhaṅgehi suṭṭhu samāgataṃ, sampayuttanti attho. Brahmacariyanti seṭṭhacariyaṃ. Na te hi yakkhā kīḷantīti na te gahetvā yakkhā kilamenti.

第239部分是「第五個與夜叉相關的闡釋。」 「被夜叉抓住」是指他確實是那位女居士的獨生子。 然後她在他幼年時就讓他出家。 從出家的那一刻起,他變得有德行,遵循戒律,適應老師和上師的教導,做著適當的事情。在第八天的早晨,他起床后準備水罐中的水,清理好聽法的地方,點燃燈火,用甜美的聲音宣講法。 當僧侶們知道他的狀態時,便說:「請說,年輕的修行者。」 他沒有做任何迴應,便登上講臺,像是將天空的河流傾瀉而下,便說:「我也從我的父母那裡得到了這種法。」 但他的父母並不知道他得到了法的事實。 然而在他去世后,他的母親化身為夜叉。 她與天神們一同前來,聽到法后,便說:「我贊同這位修行者所給予的供養,孩子。」 因為有德行的僧侶在天界是受人喜愛的,所以那位夜叉羞愧而又帶著尊敬地看著他,像偉大的梵天一樣,像火焰一樣。 她以尊敬的態度看著那位年輕的修行者。 在法的宣講和夜叉的聚會中,夜叉們給予她最好的座位、最好的水、最好的食物。 甚至偉大的夜叉們看到后也都下跪,離開座位。 然後這位年輕的修行者逐漸長大,感官逐漸成熟,無法擺脫慾望的束縛,便在不知情的情況下,穿著不潔的衣服,未告知任何人,獨自一人回到母親的家。 當女居士看到兒子,向他致敬,便說:「孩子,你以前是與老師和年輕的修行者一同來的,今天為何獨自一人回來了?」 他向她敘述了自己的煩惱。 女居士用各種方式向兒子展示家中的缺點,試圖勸導他,但無法讓他理解,便說:「你應該明白自己的本性。」 然後她說:「等著,孩子,直到我為你準備好粥,喝完飯後,我會給你心愛的衣物。」 說完,她就準備了座位並給予了他。 年輕的修行者便坐下。 女居士在片刻之間就準備好了粥,並給予了他。 然後她說:「我會準備好飯。」 此時,夜叉便想:「年輕的修行者在哪裡?他能否獲得食物,或者不能?」 她在觀察時,因想要讓他出現在眼前,便知道他正在坐著,於是前來施加干擾,便將他推倒在地。 他因而跌倒在地,眼睛四處轉動,身體顫抖。 這就是「被夜叉抓住」的原因。 「她說」是指女居士看到兒子被推倒后,便急忙前去擁抱他。 所有村莊的居民都前來進行供養。 女居士悲傷地吟唱了這些詩句。 「對神奇的事情」是指人們說:「我們會在第八日的齋戒日進行迎接和送別。」 在第七日和第九日的齋戒日,進行供養的儀式,在第十四日和第十五日的齋戒日,進行供養的儀式。 這段話是指「對神奇的事情」。 「八個方面的聚會」是指通過八個方面的聚會,適當地結合在一起。 「梵行」是指最好的行持。 「夜叉們並不玩耍」是指他們並不抓住夜叉來玩耍。

Puna cātuddasinti imāya gāthāya sāmaṇerassa kāye adhimuttā yakkhinī āha. Āvi vā yadi vā rahoti kassaci sammukhe vā parammukhe vā. Pamutyatthīti pamutti atthi. Uppaccāpīti uppatitvāpi. Sacepi sakuṇo viya uppatitvā palāyasi, tathāpi te mokkho natthīti vadati. Evañca pana vatvā sāmaṇeraṃ muñci. Sāmaṇero akkhīni ummīlesi, mātā kese pakiriya assasantī passasantī rodati. So 『『amanussena gahitomhī』』ti na jānāti. Olokento pana 『『ahaṃ pubbe pīṭhe nisinno. Mātā me avidūre nisīditvā taṇḍule dhovati. Idāni panamhi bhūmiyaṃ nisinno, mātāpi me assasantī passasantī rodati, sakalagāmavāsinopi sannipatitā. Kiṃ nu kho eta』』nti? Nipannakova mataṃ vā ammāti gāthamāha.

Kāmecajitvānāti duvidhepi kāme pahāya. Punarāgacchateti vibbhamanavasena āgacchati. Puna jīvaṃ mato hi soti uppabbajitvā puna jīvantopi so matakova, tasmā tampi rodantīti vadati.

Idānissa gharāvāse ādīnavaṃ dassentī kukkuḷātiādimāha. Tattha kukkuḷāti gharāvāso kira uṇhaṭṭhena kukkuḷā nāma hoti. Kassa ujjhāpayāmaseti – 『『abhidhāvatha, bhaddaṃ te hotū』』ti evaṃ vatvā – 『『yaṃ tvaṃ vibbhamitukāmo yakkhena pāpito, imaṃ vippakāraṃ kassa mayaṃ ujjhāpayāma nijjhāpayāma ārocayāmā』』ti vadati. Puna ḍayhitumicchasītiādittagharato nīhaṭabhaṇḍaṃ viya gharā nīharitvā buddhasāsane pabbajito puna mahāḍāhasadise gharāvāse ḍayhituṃ icchasīti attho. So mātari kathentiyā kathentiyā sallakkhetvā hirottappaṃ paṭilabhitvā, 『『natthi mayhaṃ gihibhāvena attho』』ti āha. Athassa mātā 『『sādhu, tātā』』ti tuṭṭhā paṇītabhojanaṃ bhojetvā, 『『kati vassosi, tātā』』ti pucchi. Paripuṇṇavassomhi upāsiketi. 『『Tena hi, tāta, upasampadaṃ karohī』』ti cīvarasāṭake adāsi. So ticīvaraṃ kārāpetvā upasampanno buddhavacanaṃ uggaṇhanto tepiṭako hutvā sīlādīnaṃ āgataṭṭhāne taṃ taṃ pūrento nacirasseva arahattaṃ patvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambudīpaṃ khobhetvā parinibbāyi. Pañcamaṃ.

  1. Piyaṅkarasuttavaṇṇanā

  2. Chaṭṭhe jetavaneti jetavanassa paccante kosambakakuṭi nāma atthi, tattha viharati. Dhammapadānīti idha pāṭiyekkaṃ saṅgahaṃ āruḷhā chabbīsativaggā tanti adhippetā . Tatra thero tasmiṃ samaye antovihāre nisinno madhurassarena sarabhaññaṃ katvā appamādavaggaṃ bhāsati. Evaṃ tosesīti sā kira puttaṃ piyaṅkaraṃ aṅkenādāya jetavanassa pacchimabhāgato paṭṭhāya gocaraṃ pariyesantī anupubbena nagarābhimukhī hutvā uccārapassāvakheḷasiṅghāṇikadubbhojanāni pariyesamānā therassa vasanaṭṭhānaṃ patvā madhurassaraṃ assosi. Tassā so saddo chaviādīni chetvā aṭṭhimiñjaṃ āhacca hadayaṅgamanīyo hutvā aṭṭhāsi. Athassā gocarapariyesane cittampi na uppajji, ohitasotā dhammameva suṇantī ṭhitā. Yakkhadārakassa pana daharatāya dhammassavane cittaṃ natthi. So jighacchāya pīḷitattā, 『『kasmā ammā gatagataṭṭhāne khāṇuko viya tiṭṭhasi? Na mayhaṃ khādanīyaṃ vā bhojanīyaṃ vā pariyesasī』』ti punappunaṃ mātaraṃ codeti. Sā 『『dhammassavanassa me antarāyaṃ karotī』』ti puttakaṃ 『『mā saddaṃ kari, piyaṅkarā』』ti evaṃ tosesi. Tattha mā saddaṃ karīti saddaṃ mā kari.

Pāṇesu cāti gāthāya sā attano dhammatāya samādiṇṇaṃ pañcasīlaṃ dasseti. Tattha saṃyamāmaseti saṃyamāma saṃyatā homa. Iminā pāṇātipātā virati gahitā, dutiyapadena musāvādā virati, tatiyapadena sesā tisso viratiyo. Api muccema pisācayoniyāti api nāma yakkhaloke uppannāni pañca verāni pahāya, yoniso paṭipajjitvā imāya chātakadubbhikkhāya pisācayakkhayoniyā muccema, tātāti vadati. Chaṭṭhaṃ.

  1. Punabbasusuttavaṇṇanā

第239部分是「第五個與夜叉相關的闡釋。」 「再度出現」是指這位夜叉對年輕修行者的身體產生了執念。 她說:「如果他在任何人面前,或者在任何地方都是隱秘的。」 「解脫的原因」是指存在解脫。 「即使飛起來」是指即使像鳥一樣飛走,仍然說:「你沒有解脫。」 說完后,她便放開了年輕的修行者。 年輕的修行者睜開了眼睛,看到母親在一旁,流淚悲傷。 他想:「我被非人類抓住了。」 但他環顧四周,想:「我之前坐在椅子上。 我的母親在不遠處洗米。 現在我坐在地上,我的母親流著淚,所有村民也聚集在這裡。 這到底是什麼呢?」 他便吟唱道:「我似乎快要死了,母親。」 「放棄慾望」是指同時放棄兩種慾望。 「再度回到」是指因迷失而回到。 「再次活著」是指即使出家后再次活著,他仍然是死去的,因此說:「因此我也在哭。」 現在她向他展示家庭生活的缺點,稱之為「母雞」。 在那裡,母雞是指家庭生活的溫暖和母雞的叫聲。 「我們該如何向誰解釋」是指:「快去吧,祝你好運。」 這樣說后,她問:「你想要什麼,我該向誰解釋這件事情?」 「再一次想要被燒」是指像從家中取出火種一樣,想要回到家庭生活中。 他在母親說話時,察覺到羞愧,便說:「我沒有家庭生活的意義。」 於是他的母親說:「很好,孩子。」 她準備了美味的食物,並問:「你幾歲了,孩子?」 「我已經滿了。」 「因此,孩子,你應該受戒。」 她給了他一件袈裟。 他便縫製了一件袈裟,接受了佛陀的教導,成爲了出家人,並在戒律的地方不斷修行,不久便達到了阿羅漢的果位,成爲了偉大的法師,活了二十年,震動了整個閻浮提(印度次大陸),最終涅槃。 第五部分。 第240部分是「第六個與喜愛的事情相關的闡釋。」 「在第六個」是指在耶提伽(Jetavana)附近有一個名為可薩姆巴(Kosambaka)的房子,住在那裡。 「法句」是指這裡的法句是指以六十個章節為基礎的彙編。 當時那位長老坐在內院,用甜美的聲音講述關於不懈的章節。 「因此她感到高興」是指她確實是爲了尋找兒子而從耶提伽的後方出發,逐漸向城市靠近,尋找美味的食物,最終到達了長老的住所,聽到了甜美的聲音。 她的聲音如同切斷了色身的連結,心中愉悅,站立不動。 然而在她尋找食物時,心中並沒有升起任何念頭,靜靜地聽著法。 而年輕的夜叉因年幼而無法理解法。 他因飢餓而痛苦,便不斷催促母親:「你為何在這裡站著,像個乞丐一樣?我沒有食物可吃。」 母親則說:「這妨礙了我聽法。」 她便勸導他:「不要發出聲音,親愛的。」 「在生命中」是指她通過這段詩句展示了五戒。 在這裡,「約束」是指約束自己。 通過這段話,說明了不殺生的戒律,第二句說明了不妄語的戒律,第三句說明了其他三種戒律。 「我們能否逃脫惡鬼的輪迴」是指即使在夜叉的世界中產生了五種敵意,若能善巧地行走,便能逃脫惡鬼的輪迴。 這就是第六部分。 第241部分是「第七個與再生相關的闡釋。」

  1. Sattame tena kho pana samayenāti katarasamayena? Sūriyassa atthaṅgamanasamayena. Tadā kira bhagavā pacchābhatte mahājanassa dhammaṃ desetvā mahājanaṃ uyyojetvā nhānakoṭṭhake nhatvā gandhakuṭipariveṇe paññattavarabuddhāsane puratthimalokadhātuṃ olokayamāno nisīdi. Athekacārikadvicārikādayo paṃsukūlikapiṇḍapātikabhikkhū attano attano vasanaṭṭhānehi nikkhamitvā āgamma dasabalaṃ vanditvā rattasāṇiyā parikkhipamānā viya nisīdiṃsu. Atha nesaṃ ajjhāsayaṃ viditvā satthā nibbānapaṭisaṃyuttaṃ dhammakathaṃ kathesi.

Evaṃ tosesīti sā kira dhītaraṃ aṅkenādāya puttaṃ aṅguliyā gahetvā jetavanapiṭṭhiyaṃ pākāraparikkhepasamīpe uccārapassāvakheḷasiṅghāṇikaṃ pariyesamānā anupubbena jetavanadvārakoṭṭhakaṃ sampattā. Bhagavato ca, 『『ānanda, pattaṃ āhara, cīvaraṃ āhara, vighāsādānaṃ dānaṃ dehī』』ti kathentassa saddo samantā dvādasahatthamattameva gaṇhāti. Dhammaṃ desentassa sacepi cakkavāḷapariyantaṃ katvā parisā nisīdati, yathā parisaṃ gacchati, bahiparisāya ekaṅgulimattampi na niggacchati, 『『mā akāraṇā madhurasaddo nassī』』ti. Tatrāyaṃ yakkhinī bahiparisāya ṭhitā saddaṃ na suṇāti, dvārakoṭṭhake ṭhitāya panassā mahatiyā buddhavīthiyā abhimukhe ṭhitā gandhakuṭi paññāyi. Sā nivāte dīpasikhā viya buddhagāravena hatthakukkuccādirahitaṃ niccalaṃ parisaṃ disvā – 『『nūna mettha kiñci bhājanīyabhaṇḍaṃ bhavissati, yato ahaṃ sappitelamadhuphāṇitādīsu kiñcideva pattato vā hatthato vā paggharantaṃ bhūmiyaṃ vā pana patitaṃ labhissāmī』』ti antovihāraṃ pāvisi. Dvārakoṭṭhake avaruddhakānaṃ nivāraṇatthāya ṭhitā ārakkhadevatā yakkhiniyā upanissayaṃ disvā na nivāresi. Tassā saha parisāya ekībhāvagamanena madhurassaro chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Taṃ dhammassavanatthāya niccalaṃ ṭhitaṃ purimanayeneva puttakā codayiṃsu. Sā 『『dhammassavanassa me antarāyaṃ karontī』』ti puttake tuṇhī uttarike hohīti evaṃ tosesi.

Tattha yāvāti yāva dhammaṃ suṇāmi, tāva tuṇhī hohīti attho. Sabbaganthappamocananti nibbānaṃ āgamma sabbe ganthā pamuccanti, tasmā taṃ sabbaganthappamocananti vuccati. Ativelāti velātikkantā pamāṇātikkantā. Piyāyanāti magganā patthanā. Tato piyataranti yā ayaṃ assa dhammassa magganā patthanā, idaṃ mayhaṃ tato piyataranti attho. Piyatarāti vā pāṭho. Pāṇinanti yathā pāṇīnaṃ dukkhā moceti. Ke mocetīti? Pāṇineti āharitvā vattabbaṃ. Yaṃ dhammaṃ abhisambuddhanti, yaṃ dhammaṃ bhagavā abhisambuddho. Tuṇhībhūtāyamuttarāti na kevalaṃ ahameva, ayaṃ me bhaginī uttarāpi tuṇhībhūtāti vadati. Saddhammassa anaññāyāti, amma, mayaṃ pubbepi imaṃ saddhammameva ajānitvā idāni idaṃ khuppipāsādidukkhaṃ anubhavantā dukkhaṃ carāma viharāma.

Cakkhumāti pañcahi cakkhūhi cakkhumā. Dhammaṃ desentoyeva bhagavā parisaṃ sallakkhayamāno tassā yakkhiniyā ceva yakkhadārakassa ca sotāpattiphalassa upanissayaṃ disvā desanaṃ vinivaṭṭetvā catusaccakathaṃ dīpeti, taṃ sutvā tasmiṃyeva dese ṭhitā yakkhinī saddhiṃ puttena sotāpattiphale patiṭṭhitā. Dhītuyāpi panassā upanissayo atthi, atidaharattā pana desanaṃ sampaṭicchituṃ nāsakkhi.

第241部分是「第七個與再生相關的闡釋。」 「在第七個」是指在什麼時間呢? 是指太陽落下的時刻。 那時,佛陀在晚餐后為眾多大眾講法,教導大眾,洗凈身體后,坐在香氣亭旁,俯視著東邊的世界。 這時,一些穿著粗布衣服的乞討僧侶,離開各自的住處,聚集來到這裡,向十力的佛陀致敬,像是用紅色的布圍繞著自己坐下。 然後,佛陀看出他們的心意,便開始講述與涅槃相關的法。 「因此她感到高興」是指那位女兒一隻手抱著兒子,另一隻手抓住他的手指,尋找食物,逐漸來到耶提伽的圍墻附近。 當佛陀說:「阿難,拿來碗,拿來袈裟,給我食物的供養」時,聲音在周圍傳開,只有十二個手指的距離。 即使在講法時,若是整個宇宙的所有眾生聚集在一起,佛陀也不會放棄一根手指,便說:「不要讓甜美的聲音無故消失。」 這時那位夜叉站在人群中,聽不到聲音,但當她站在門口時,她朝著佛陀的方向站立,香氣亭顯現出來。 她看到那群人如同燈火般莊嚴,便想:「這裡一定有一些器皿,因為我想要從蜜和糖中得到一些東西。」 於是她進入了內院。 在門口,爲了阻止那些阻礙她的東西,站著的保護神夜叉並沒有阻止她。 她與眾人合為一體,發出甜美的聲音,切斷了色身的連結,站立不動。 爲了聽法,她站在原地,心中沒有升起任何念頭,靜靜地傾聽。 然而年輕的夜叉因年幼而無法理解法。 他因飢餓而痛苦,便不斷催促母親:「你為何在這裡停留,像個乞丐一樣?我沒有食物可吃。」 母親則說:「這妨礙了我聽法。」 她便勸導他:「不要發出聲音,親愛的。」 「只要我聽到法,便會沉默」是指只要我聽到法,便會保持沉默。 「解脫所有束縛」是指通過涅槃,所有束縛都會解脫,因此稱之為解脫所有束縛。 「極度的」是指超越極限,超越標準。 「更親近」是指對道路的渴望。 「因此更親近」是指這條道路的渴望比我更親近。 「更親近」也是一種讀法。 「解脫生命」是指解脫眾生的痛苦。 「誰能解脫?」是指解脫眾生的痛苦。 「我所理解的法」是指佛陀所理解的法。 「這位沉默的姐姐」是指不僅我自己,她的姐姐也是沉默的。 「對正法的渴望」是指,母親,我們過去也不知道這正法,現在卻經歷著飢餓等痛苦,生活在痛苦中。 「眼睛」是指五種眼睛,具有智慧。 在講法時,佛陀觀察到那位夜叉和夜叉的兒子,看到他們的心意,便停止了講法,闡述了四聖諦。 聽到這些法時,那位夜叉與她的兒子一同獲得了初果。 對於她的女兒來說,她也有因緣,但因年幼而無法理解法。

Idāni sā yakkhinī puttassa anumodanaṃ karontī sādhu kho paṇḍito nāmātiādimāha. Ajjāhamhi samuggatāti ahamhi ajja vaṭṭato uggatā samuggatā sāsane vā uggatā samuggatā, tvampi sukhī hohīti. Diṭṭhānīti mayā ca tayā ca diṭṭhāni. Uttarāpi suṇātu meti, 『『amhākaṃ catusaccapaṭivedhabhāvaṃ, dhītā me uttarāpi, suṇātū』』ti vadati. Saha saccapaṭivedheneva sāpi sūcilomo viya sabbaṃ setakaṇḍukacchuādibhāvaṃ pahāya dibbasampattiṃ paṭilabhati saddhiṃ puttena. Dhītā panassā yathā nāma loke mātāpitūhi issariye laddhe puttānampi taṃ hoti, evaṃ mātu-ānubhāveneva sampattiṃ labhi. Tato paṭṭhāya ca sā saddhiṃ puttakehi gandhakuṭisamīparukkheyeva nivāsarukkhaṃ labhitvā sāyaṃ pātaṃ buddhadassanaṃ labhamānā dhammaṃ suṇamānā dīgharattaṃ tattheva vasi. Sattamaṃ.

  1. Sudattasuttavaṇṇanā

第242部分是「第八個與美好視野相關的闡釋。」 「現在那位夜叉在為兒子的成就而歡喜」是指她說:「真是聰明的人。」 「今天我在這裡」是指我今天在輪迴中獲得了成就。 「你也快樂吧」是指你也能快樂。 「我和你都看到了」是指我和你都看到了真理。 「我的女兒也要聽」是指「我的女兒也要聽到四聖諦的真理。」 她說:「讓她聽到我們的四聖諦的理解。」 通過對真理的理解,她也像針一樣,拋棄了一切污垢,獲得了天界的財富,與兒子共享。 而她的女兒在世間中,因父母的恩惠而獲得了財富,這樣通過母親的緣故而獲得財富。 從那時起,她便與兒子一起,在香氣亭附近的樹下,早晚都獲得佛陀的見解,聽聞法,長久居住在那裡。 第七部分。 第243部分是「第八個與美好視野相關的闡釋。」

  1. Aṭṭhame kenacideva karaṇīyenāti vāṇijjakammaṃ adhippetaṃ. Anāthapiṇḍiko ca rājagahaseṭṭhi ca aññamaññaṃ bhaginipatikā honti. Yadā rājagahe uṭṭhānakabhaṇḍakaṃ mahagghaṃ hoti, tadā rājagahaseṭṭhi taṃ gahetvā pañcasakaṭasatehi sāvatthiṃ gantvā yojanamatte ṭhito attano āgatabhāvaṃ jānāpeti. Anāthapiṇḍiko paccuggantvā tassa mahāsakkāraṃ katvā ekayānaṃ āropetvā sāvatthiṃ pavisati. So sace bhaṇḍaṃ lahukaṃ vikkīyati, vikkiṇāti. No ce, bhaginighare ṭhapetvā pakkamati. Anāthapiṇḍikopi tatheva karoti. Svāyaṃ tadāpi teneva karaṇīyena agamāsi. Taṃ sandhāyetaṃ vuttaṃ.

Taṃ divasaṃ pana rājagahaseṭṭhi yojanamatte ṭhitena anāthapiṇḍikena āgatabhāvajānanatthaṃ pesitaṃ paṇṇaṃ na suṇi, dhammassavanatthāya vihāraṃ agamāsi. So dhammakathaṃ sutvā svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano ghare uddhanakhaṇāpanadāruphālanādīni kāresi. Anāthapiṇḍikopi 『『idāni mayhaṃ paccuggamanaṃ karissati, idāni karissatī』』ti gharadvārepi paccuggamanaṃ alabhitvā antogharaṃ paviṭṭho paṭisanthārampi na bahuṃ alattha. 『『Kiṃ, mahāseṭṭhi, kusalaṃ dārakarūpānaṃ? Nasi magge kilanto』』ti? Ettakova paṭisanthāro ahosi. So tassa mahābyāpāraṃ disvā, 『『kiṃ nu te, gahapati, āvāho vā bhavissatī』』ti? Khandhake (cūḷava. 304) āgatanayeneva kathaṃ pavattetvā tassa mukhato buddhasaddaṃ sutvā pañcavaṇṇaṃ pītiṃ paṭilabhi. Sā tassa sīsena uṭṭhāya yāva pādapiṭṭhiyā, pādapiṭṭhiyā uṭṭhāya yāva sīsā gacchati, ubhato uṭṭhāya majjhe osarati, majjhe uṭṭhāya ubhato gacchati. So pītiyā nirantaraṃ phuṭṭho, 『『buddhoti tvaṃ, gahapati, vadesi? Buddho tāhaṃ, gahapati, vadāmī』』ti evaṃ tikkhattuṃ pucchitvā, 『『ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho』』ti āha. Idaṃ sandhāya vuttaṃ 『『assosi kho anāthapiṇḍiko, gahapati, buddho kira loke uppanno』』ti.

Etadahosi akālo kho ajjāti so kira taṃ seṭṭhiṃ pucchi, 『『kuhiṃ gahapati satthā viharatī』』ti? Athassa so – 『『buddhā nāma durāsadā āsīvisasadisā honti, satthā sivathikāya vasati, na sakkā tattha tumhādisehi imāya velāya gantu』』nti ācikkhi. Athassa etadahosi. Buddhagatāya satiyā nipajjīti taṃdivasaṃ kirassa bhaṇḍasakaṭesu vā upaṭṭhākesu vā cittampi na uppajji, sāyamāsampi na akāsi, sattabhūmikaṃ pana pāsādaṃ āruyha supaññattālaṅkatavarasayane 『『buddho buddho』』ti sajjhāyaṃ karontova nipajjitvā niddaṃ okkami. Tena vuttaṃ 『『buddhagatāya satiyā nipajjī』』ti.

Rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātanti maññamānoti paṭhamayāme tāva vītivatte uṭṭhāya buddhaṃ anussari, athassa balavappasādo udapādi, pītiāloko ahosi, sabbatamaṃ vigacchi, dīpasahassujjalaṃ viya canduṭṭhānaṃ sūriyuṭṭhānaṃ viya ca jātaṃ. So 『『papādaṃ āpanno vatamhi, sūriyo uggato』』ti uṭṭhāya ākāsatale ṭhitaṃ candaṃ ulloketvā 『『ekova yāmo gato, aññe dve atthī』』ti puna pavisitvā nipajji. Etenupāyena majjhimayāmāvasānepi pacchimayāmāvasānepīti tikkhattuṃ uṭṭhāsi. Pacchimayāmāvasāne pana balavapaccūseyeva uṭṭhāya ākāsatalaṃ āgantvā mahādvārābhimukhova ahosi, sattabhūmikadvāraṃ sayameva vivaṭaṃ ahosi. So pāsādā oruyha antaravīthiṃ paṭipajji.

第242部分是「第八個與美好視野相關的闡釋。」 「在第八個」是指某種行為的意圖,指的是商業活動。 阿那達比尼科和王舍城的首富彼此是兄妹關係。 當王舍城的起重機昂貴時,王舍城的首富便將其抓住,帶著五百輛馬車前往舍衛城,停在一由一段距離處,表明自己的到來。 阿那達比尼科迎接他,給他以極大的禮遇,將他裝載到一輛車上,進入舍衛城。 如果他輕鬆地出售貨物,他就會出售。 如果不這樣做,他會把貨物放在兄妹家中,然後離開。 阿那達比尼科也同樣如此。 他當時也以同樣的方式行事。 這就是所說的。 但那天,王舍城的首富沒有聽到阿那達比尼科為他到來的訊息,便前往寺廟聽法。 他聽到講法后,邀請以佛陀為首的僧團到他家中,進行挖掘、建築、鋪設等工作。 阿那達比尼科則想著:「現在我將迎接他,現在我將迎接他。」 但在家門口卻沒有迎接到他,反而進入了內宅,幾乎沒有交談。 「怎麼了,首富,孩子們好嗎? 你在路上很累嗎?」 這就成了他與阿那達比尼科的交流。 他看到那位首富的巨大事務,便問:「你這兒,富人,是否會有客人?」 根據《小品經》的到來,他以這種方式開始與他交談,聽到他口中傳出的佛陀的聲音,心中感到五種歡喜。 他的歡喜從頭頂升起,直到腳底,腳底升起,直到頭頂,雙腳抬起,身體向下沉,身體抬起,雙腳向上升。 他因歡喜而不斷被觸動,便問:「你說的佛陀,富人,你說的是誰? 我說的是佛陀,富人。」 他反覆詢問:「在這世間,佛陀實在是稀有的。」 這就是所說的:「阿那達比尼科聽說,富人,佛陀在世間出現了。」 這時他想:「這個時候我該問首富,『富人,老師住在哪裡?』」 然後他便說:「佛陀是難以接近的,就像毒蛇一樣,老師住在城外,無法在這個時候前往。」 然後他想:「佛陀的到來是如此稀有。」 那天,他在貨車或隨員身邊,心中沒有升起任何念頭,甚至在傍晚也沒有進行任何活動,反而在七層樓的房子上,裝飾得體,舒適地躺下,默默地思念著「佛陀,佛陀」。 那夜他三次起床,認為天亮了,第一次起床時回想佛陀,隨後強烈的歡喜涌現,光明四射,萬物消逝,如同千燈般明亮。 他想:「我已經到達了深淵,太陽升起了。」 他抬頭望向天空,看到明亮的月亮,想:「只有一個時段過去了,還有兩個時段。」 然後他又回到房中,躺下休息。 以這種方式,他在中午和傍晚也三次起床。 在傍晚時,他強烈地起床,走向天空,正好面向大門,七層樓的門自行打開。 他便從樓下走出,走入內院。

Vivariṃsūti 『『ayaṃ mahāseṭṭhi 『buddhupaṭṭhānaṃ gamissāmī』ti nikkhanto, paṭhamadassaneneva sotāpattiphale patiṭṭhāya tiṇṇaṃ ratanānaṃ aggupaṭṭhāko hutvā asadisaṃ saṅghārāmaṃ katvā cātuddisassa ariyagaṇassa anāvaṭadvāro bhavissati, na yuttamassa dvāraṃ pidahitu』』nti cintetvā vivariṃsu. Antaradhāyīti rājagahaṃ kira ākiṇṇamanussaṃ antonagare nava koṭiyo, bahinagare navāti taṃ upanissāya aṭṭhārasa manussakoṭiyo vasanti. Avelāya matamanusse bahi nīharituṃ asakkontā aṭṭālake ṭhatvā bahidvāre khipanti. Mahāseṭṭhi nagarato bahinikkhantamattova allasarīraṃ pādena akkami, aparampi piṭṭhipādena pahari. Makkhikā uppatitvā parikiriṃsu. Duggandho nāsapuṭaṃ abhihani. Buddhappasādo tanuttaṃ gato. Tenassa āloko antaradhāyi, andhakāro pāturahosi. Saddamanussāvesīti 『『seṭṭhissa ussāhaṃ janessāmī』』ti suvaṇṇakiṅkiṇikaṃ ghaṭṭento viya madhurassarena saddaṃ anussāvesi.

Sataṃ kaññāsahassānīti purimapadānipi imināva sahassapadena saddhiṃ sambandhanīyāni. Yatheva hi sataṃ kaññāsahassāni, sataṃ sahassāni hatthī, sataṃ sahassāni assā, sataṃ sahassāni rathāti ayamettha attho. Iti ekekasatasahassameva dīpitaṃ. Padavītihārassāti padavītihāro nāma samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Kalaṃ nāgghanti soḷasinti taṃ ekaṃ padavītihāraṃ soḷasabhāge katvā tato eko koṭṭhāso puna soḷasadhā, tato eko soḷasadhāti evaṃ soḷasa vāre soḷasadhā bhinnassa eko koṭṭhāso soḷasikalā nāma, taṃ soḷasikalaṃ etāni cattāri satasahassāni na agghanti. Idaṃ vuttaṃ hoti – sataṃ hatthisahassāni sataṃ assasahassāni sataṃ rathasahassāni sataṃ kaññāsahassāni, tā ca kho āmukkamaṇikuṇḍalā sakalajambudīparājadhītaro vāti imasmā ettakā lābhā vihāraṃ gacchantassa tasmiṃ soḷasikalasaṅkhāte padese pavattacetanāva uttaritarāti. Idaṃ pana vihāragamanaṃ kassa vasena gahitanti? Vihāraṃ gantvā anantarāyena sotāpattiphale patiṭṭhahantassa. 『『Gandhamālādīhi pūjaṃ karissāmi , cetiyaṃ vandissāmi, dhammaṃ sossāmi, dīpapūjaṃ karissāmi, saṅghaṃ nimantetvā dānaṃ dassāmi, sikkhāpadesu vā saraṇesu vā patiṭṭhahissāmī』』ti gacchatopi vasena vaṭṭatiyeva.

Andhakāro antaradhāyīti so kira cintesi – 『『ahaṃ ekakoti saññaṃ karomi, anuyuttāpi me atthi, kasmā bhāyāmī』』ti sūro ahosi. Athassa balavā buddhappasādo udapādi. Tasmā andhakāro antaradhāyīti. Sesavāresupi eseva nayo. Apica purato purato gacchanto bhiṃsanake susānamagge aṭṭhikasaṅkhalikasamaṃsalohitantiādīni anekavidhāni kuṇapāni addasa . Soṇasiṅgālādīnaṃ saddaṃ assosi. Taṃ sabbaṃ parissayaṃ punappunaṃ buddhagataṃ pasādaṃ vaḍḍhetvā maddanto agamāsiyeva.

Ehi sudattāti so kira seṭṭhi gacchamānova cintesi – 『『imasmiṃ loke bahū pūraṇakassapādayo titthiyā 『mayaṃ buddhā mayaṃ buddhā』ti vadanti, kathaṃ nu kho ahaṃ satthu buddhabhāvaṃ jāneyya』』nti? Athassa etadahosi – 『『mayhaṃ guṇavasena uppannaṃ nāmaṃ mahājano jānāti, kuladattiyaṃ pana me nāmaṃ aññatra mayā na koci jānāti. Sace buddho bhavissati, kuladattikanāmena maṃ ālapissatī』』ti. Satthā tassa cittaṃ ñatvā evamāha.

第243部分是「第八個與美好視野相關的闡釋。」 「他想:『這位首富要去佛陀處』」是指他開始思考:「我將通過首次見到佛陀而獲得初果,成為三寶的最高支持者,建立一個無障礙的僧伽。」 於是他開始思考。 「他消失了」是指王舍城的居民在城內擁擠,城外有新建的十個門,城內有九個門,因此有十八個人居住。 在適當的時候,無法將死者帶出去,只能在門口拋棄。 首富從城中走出,輕輕地踩著地面,隨後又用腳踢了一下。 蒼蠅飛起,圍繞著他。 惡臭從鼻孔中散發出來。 佛陀的光輝消失了。 因此,他的光明消失了,黑暗出現了。 「聽聞眾多的聲音」是指「我將激勵首富的勇氣。」 他像是在敲打金鈴一樣,發出甜美的聲音,迴響在空中。 「百千個少女」是指前面的字句也與這個千字相連。 就像有百個少女,百頭大象,百匹馬,百輛戰車,這裡的意思就是這樣。 因此,每個百千的數量都被說明了。 「步行的旅程」是指步行的旅程是兩者之間的距離,只有微小的障礙。 「不值十六個」是指一個步行的旅程被分為十六個部分,再從中分出一個部分,因此一個部分再分成十六個部分。 這樣十六次分割出十六個部分,形成十六個部分,因此形成十六個部分的十六個部分。 這就是所說的「十六個部分的十六個部分不值四百個」。 這就是說:百個大象,百個馬,百輛戰車,百個少女,都是這些美麗的珍寶,整個闡釋都是關於舍衛城的。 這些也都是在這個地方的獲得。 這段話的意思是:在舍衛城的寺廟中,獲得了初果的眾生。 「去寺廟的原因是什麼?」 是指去寺廟后,因緣而獲得初果。 「我將用香花等供養,敬禮佛陀,聽法,供養燈火,邀請僧團,施捨食物,或在戒律或庇護中建立基礎。」 即使在前往寺廟的過程中,仍然會繼續這樣做。 「黑暗消失了」是指他思考:「我將獨自一人,雖然我有伴侶,為什麼要害怕?」 他變得勇敢。 於是,強烈的佛陀的光輝涌現。 因此,黑暗消失了。 其他部分也是如此。 而且在前進的過程中,他在恐怖的道路上看到了許多屍體,像鐵鏈一樣的身體。 他聽到了許多聲音。 他不斷增強佛陀的信仰,繼續前行。 「來吧,善於觀察」是指首富在前往的過程中思考:「在這個世界上,有許多如古老的迦葉等宗教徒說『我們是佛陀,我們是佛陀』的教派,我該如何知道我是否是老師的佛陀呢?」 然後他想:「我因善行而出名,世人都知道我的名聲,但在家族中,除了我,沒有人知道我的名字。如果佛陀出現,家族中的人會稱呼我。」 當老師知道他的心意時,便這樣說。

Parinibbutoti kilesaparinibbānena parinibbuto. Āsattiyoti taṇhāyo. Santinti kilesavūpasamaṃ. Pappuyyāti patvā. Idañca pana vatvā satthā tassa anupubbikathaṃ kathetvā matthake cattāri saccāni pakāsesi. Seṭṭhi dhammadesanaṃ sutvā sotāpattiphale patiṭṭhāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā punadivasato paṭṭhāya mahādānaṃ dātuṃ ārabhi. Bimbisārādayo seṭṭhissa sāsanaṃ pesenti – 『『tvaṃ āgantuko, yaṃ nappahoti, taṃ ito āharāpehī』』ti. So 『『alaṃ tumhe bahukiccā』』ti sabbe paṭikkhipitvā pañcahi sakaṭasatehi ānītavibhavena sattāhaṃ mahādānaṃ adāsi. Dānapariyosāne ca bhagavantaṃ sāvatthiyaṃ vassāvāsaṃ paṭijānāpetvā rājagahassa ca sāvatthiyā ca antare yojane yojane satasahassaṃ datvā pañcacattālīsa vihāre kārento sāvatthiṃ gantvā jetavanamahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesīti. Aṭṭhamaṃ.

  1. Paṭhamasukkāsuttavaṇṇanā

  2. Navame rathikāya rathikanti ekaṃ rathikaṃ gahetvā tato aparaṃ gacchanto rathikāya rathikaṃ upasaṅkamanto nāma hoti. Siṅghāṭakepi eseva nayo. Ettha ca rathikāti racchā. Siṅghāṭakanti catukkaṃ. Kiṃ me katāti kiṃ ime katā? Kiṃ karontīti attho. Madhupītāvaseyareti gandhamadhupānaṃ pītā viya sayanti. Gandhamadhupānaṃ pīto kira sīsaṃ ukkhipituṃ na sakkoti, asaññī hutvā sayateva. Tasmā evamāha.

Tañca pana appaṭivānīyanti tañca pana dhammaṃ appaṭivānīyaṃ deseti. Bāhirakañhi sumadhurampi bhojanaṃ punappunaṃ bhuñjantassa na ruccati, 『『apanetha, kiṃ iminā』』ti? Paṭivānetabbaṃ apanetabbaṃ hoti, na evamayaṃ dhammo. Imaṃ hi dhammaṃ paṇḍitā vassasatampi vassasahassampi suṇantā tittiṃ na gacchanti. Tenāha 『『appaṭivānīya』』nti. Asecanakamojavanti anāsittakaṃ ojavantaṃ. Yathā hi bāhirāni asambhinnapāyāsādīnipi sappimadhusakkharāhi āsittāni yojitāneva madhurāni ojavantāni honti, na evamayaṃ dhammo. Ayaṃ hi attano dhammatāya madhuro ceva ojavā ca, na aññena upasitto. Tenāha 『『asecanakamojava』』nti. Pivanti maññe sappaññāti paṇḍitapurisā pivanti viya. Valāhakameva panthagūti valāhakantarato nikkhantaudakaṃ ghammābhitattā pathikā viya. Navamaṃ.

10-11. Dutiyasukkāsuttādivaṇṇanā

  1. Dasame puññaṃ vata pasavi bahunti bahuṃ vata puññaṃ pasavatīti. Dasamaṃ.

  2. Ekādasamaṃ uttānameva. Ekādasamaṃ.

  3. Āḷavakasuttavaṇṇanā

第244部分是「第八個與美好視野相關的闡釋。」 「涅槃」是指通過消除煩惱而獲得的涅槃。 「依賴」是指渴望。 「安寧」是指煩惱的平息。 「獲得」是指達到。 這段話中,佛陀在講述完畢后,逐一闡明了四個真理。 聽到首富的教導后,他在初果上站穩,邀請以佛陀為首的僧團,從第二天起開始進行大布施。 比姆比薩拉等人向首富傳達教義——「你是來訪者,若有不如意之事,就從這裡帶走。」 他則迴應道:「你們的事情太多了。」 拒絕了所有人,帶著五百輛馬車,施捨了七天的大布施。 佈施結束后,佛陀在舍衛城的雨季居住,首富在王舍城和舍衛城之間,施捨了百千,建造了四十四座寺廟,前往舍衛城,修建了杰達瓦那大寺,向以佛陀為首的僧團提供食物。 第八部分。 第245部分是「第九個與美好視野相關的闡釋。」 「第九」是指一個車伕,拿著一輛車,接著再走向另一輛車,稱為車伕。 在獅子車中也是如此。 這裡的「車伕」是指保護。 「獅子車」是指四輪車。 「我該做什麼?」 是指「我該做什麼?」 「我該做什麼?」 是指「我該做什麼?」 「喝蜜酒」是指像喝蜜水一樣的飲料。 喝了蜜水的人,頭腦無法清醒,沉沉入睡。因此這樣說。 「而且這個法則是不值得依賴的」是指這個法則不值得信賴。 外面的美味食物,多次吃也不覺得可口,「把它扔掉,為什麼要用這個?」 是指這個法則是應當摒棄的。 這個法則確實是聰明人,即使聽一百年、一千年也不會滿足。 因此說「不可依賴」。 「不灑水的美味」是指不依賴的美味。 就像外面的美味食物,雖然用蜜水浸泡,但依然是美味。 這個法則本身是甘甜的,且有滋潤,而不是其他的。 因此說「不灑水的美味」。 「喝」是指聰明的人像喝水一樣。 「如同雲霧」是指從雲霧中流出的水,像行人一樣,經過雨水的洗禮。 第九部分。 第246部分是「第十個與美好視野相關的闡釋。」 「第十」是指「我確實有很多善業」。 第十部分。 第247部分是「第十一部分的闡釋。」 第十一部分。 第248部分是「第十二個與美好視野相關的闡釋。」

  1. Dvādasame āḷaviyanti āḷavīti taṃ raṭṭhampi nagarampi. Tañca bhavanaṃ nagarassa avidūre gāvutamatte ṭhitaṃ. Bhagavā tattha viharanto taṃ nagaraṃ upanissāya āḷaviyaṃ viharatīti vutto. Āḷavakassa yakkhassa bhavaneti ettha pana ayamanupubbikathā – āḷavako kira rājā vividhanāṭakūpabhogaṃ chaḍḍetvā corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi – 『『yassa passena migo palāyati, tasseva so bhāro』』ti. Atha tasseva passena migo palāyi, javasampanno rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegā eva honti. Atha parikkhīṇajavaṃ taṃ udakaṃ viya pavisitvā ṭhitaṃ vadhitvā dvidhā chetvā anatthikopi maṃsena 『『nāsakkhi migaṃ gahetu』』nti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato. Tasmiñca nigrodhe āḷavako yakkho mahārājasantikā bhavanaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Rājā tena saddhiṃ katikaṃ akāsi – 『『muñca maṃ, ahaṃ te divase divase manussañca thālipākañca pesessāmī』』ti. Yakkho – 『『tvaṃ rājūpabhogena pamatto na sarissasi, ahaṃ pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantampi jīyeyya』』nti na muñci. Rājā 『『yaṃ divasaṃ na pesemi, taṃ divasaṃ maṃ gahetvā khādā』』ti attānaṃ anujānitvā tena mutto nagarābhimukho agamāsi.

Balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā, 『『kiṃ, mahārāja, ayasamattabhayā evaṃ kilantosī』』ti? Vadanto paccuggantvā paṭiggahesi. Rājā taṃ pavattiṃ anārocetvā nagaraṃ gantvā katapātarāso nagaraguttikaṃ āmantetvā etamatthaṃ ārocesi. Nagaraguttiko – 『『kiṃ, deva , kālaparicchedo kato』』ti āha? Na kato bhaṇeti. Duṭṭhu kataṃ, deva, amanussā hi paricchinnamattameva labhanti, aparicchinne pana janapadassābādho bhavissati, hotu deva, kiñcāpi evamakāsi, appossukko tvaṃ rajjasukhamanubhohi, ahamettha kātabbaṃ karissāmīti. So kālasseva vuṭṭhāya bandhanāgāradvāre ṭhatvā ye ye vajjhā honti, te te sandhāya 『『yo jīvitatthiko, so nikkhamatū』』ti bhaṇati. Yo paṭhamaṃ nikkhamati, taṃ gehaṃ netvā nhāpetvā bhojetvā ca 『『imaṃ thālipākaṃ yakkhassa dehī』』ti peseti. Taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakandaṃ viya khādi. Yakkhānubhāvena kira manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍaṃ viya hoti, yakkhassa bhattaṃ gāhāpetuṃ gatapurisā taṃ disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhuti 『『rājā core gahetvā yakkhassa detī』』ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.

Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu chaḍḍāpesi 『『appeva nāma koci lobhena gaṇheyyā』』ti. Taṃ pādenapi koci nacchupi. So core alabhanto amaccānaṃ ārocesi. Amaccā 『『kulapaṭipāṭiyā ekamekaṃ jiṇṇakaṃ pesema, so pakatiyāpi maccupathe vattatī』』ti āhaṃsu. Rājā 『『amhākaṃ pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ karissanti, mā vo etaṃ ruccī』』ti vāresi. 『『Tena hi, deva, dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi 『mātā me』ti 『pitā me』ti sineho natthī』』ti āhaṃsu. Rājā anujāni. Te tathā akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade dārake saṃvaḍḍhetvā ānenti. Evaṃ dvādasa vassāni gatāni.

第246部分是「第十二個與美好視野相關的闡釋。」 「阿拉維」是指阿拉維國(現代的阿拉維地區)。 這個城市的建築在城市不遠處,距離村莊不遠。 佛陀在那兒居住,依靠這個城市而居住在阿拉維。 阿拉維的夜叉王在此,這裡是逐步講述的故事——阿拉維國王爲了防止盜賊的侵擾,放棄了各種娛樂活動。 在每個第七天,他帶著武裝隊伍去打獵,有一天,他與眾人一起捕獵,做了一個約定——「誰的目光能讓獵物逃跑,那個獵物就是他的。」 於是,獵物因他的目光而逃跑,快速的國王拿起弓箭,追趕著獵物,獵物的速度也快如箭矢。 然後他把獵物殺死,切成兩半,想要讓獵物逃脫時,便用身體帶著,回到城市。 他看到遠處有一棵大無花果樹,想要在那兒避暑。 在那棵樹下,阿拉維國的夜叉王在中午時分,靠著樹蔭,享用著食物。 他看到后,便想要過去吃。 國王與他達成了約定——「放我走,我每天都會派人給你送來人類和食物。」 夜叉王說:「你因為享受王宮的奢華而不知足,而我卻無法在未經允許的情況下,享用你的食物,我寧願餓死。」 國王想:「我每天不派人給你,你就把我抓住吃掉。」 於是他便離開了。 武裝隊伍在路上設下了障礙,國王看到后,問道:「怎麼了,陛下,你怎麼會在這裡如此疲憊?」 他上前與國王交談。 國王並沒有告訴他發生了什麼,回到城市后,告知了城市的守衛。 城市的守衛問道:「陛下,時間到了嗎?」 國王回答:「沒有。」 他很生氣,認為這是不好的,陛下,惡人只得到有限的東西,而無窮的威脅將會降臨這個國家。 「陛下,雖然如此,你也要享受王國的幸福,我會盡力做到。」 他在時間到了之後,站在監獄門口,指著那些被囚禁的人們說:「誰是活著的,就讓他離開。」 第一個離開的人,被帶回家,洗澡,吃飯,然後被送給夜叉王。 夜叉王在樹下吃著食物,像是發出咆哮的聲音。 由於夜叉的影響,人的頭髮等身體部位像是新鮮的黃油一樣。 吃了夜叉的食物的人看到后,害怕地像朋友一樣告知他。 從此以後,國王就開始捉拿盜賊。 不久之後,隨著新盜賊的減少,舊盜賊的消失,監獄變得空蕩蕩的。 這時城市的守衛向國王報告。 國王把自己的財富拋棄在城市的防衛中,「恐怕會有人因貪婪而被抓。」 但沒有人敢去抓他。 國王沒有抓到盜賊,便告知了大臣們。 大臣們說:「根據家族的標準,我們每次都派一個年老的盜賊,他本身也在死亡的道路上行走。」 國王說:「如果我們派我們父親或祖父,人們會感到憤怒,請不要這樣。」 「因此,陛下,我們派一個孩子去,他是個年輕人,對這樣的事情沒有感情。」 國王同意了。 於是,他們就這樣做了。 在城市中,母親們帶著孩子們逃跑,懷孕的女人們也逃到了外地,帶著孩子們回到家中。 這樣過去了十二年。

Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekampi dārakaṃ alabhitvā amaccā rañño ārocesuṃ – 『『natthi, deva, nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāra』』nti. Rājā 『『yathā mama putto piyo, evaṃ sabbalokassa, attanā pana piyataraṃ natthi, gacchatha tampi datvā mama jīvitaṃ rakkhathā』』ti. Tena ca samayena āḷavakassa mātā puttaṃ nhāpetvā maṇḍetvā dukūlacumbaṭake katvā aṅke sayāpetvā nisinnā hoti. Rājapurisā rañño āṇāya tattha gantvā vippalapantiyā tassā soḷasannañca devisahassānaṃ saddhiṃ dhātiyā taṃ ādāya pakkamiṃsu, 『『sve yakkhabhakkho bhavissatī』』ti. Taṃdivasañca bhagavā paccūsasamayaṃ paccuṭṭhāya jetavanavihāre gandhakuṭiyaṃ mahākaruṇāsamāpattiṃ samāpajjitvā buddhacakkhunā lokaṃ olokento addasa āḷavakassa kumārassa anāgāmiphaluppattiyā upanissayaṃ yakkhassa ca sotāpattiphaluppattiyā, desanāpariyosāne ca caturāsītipāṇasahassānaṃ dhammacakkhupaṭilābhassāti. So vibhātāya rattiyā purimabhattakiccaṃ katvā suniṭṭhitapacchābhattakicco kāḷapakkhūposathadivase vattamāne oggate sūriye eko adutiyo pattacīvaramādāya pādamaggeneva sāvatthito tiṃsa yojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ 『『āḷavakassa yakkhassa bhavane』』ti.

Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi, udāhu bhavaneyevāti? Bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante yakkhasamāgamaṃ gato hoti. Tato āḷavakassa dvārapālo gadrabho nāma yakkho bhagavantaṃ upasaṅkamitvā vanditvā, 『『kiṃ, bhante, bhagavā vikāle āgato』』ti āha. Āma, gadrabha, āgatomhi, sace te agaru, vihareyyāmekarattaṃ āḷavakassa bhavaneti . Na me, bhante, garu, apica kho so yakkho kakkhaḷo pharuso, mātāpitūnampi abhivādanādīni na karoti, mā rucci bhagavato idha vāsoti. Jānāmi, gadrabha, tassa sabhāvaṃ, na koci mamantarāyo bhavissati. Sace te agaru, vihareyyāmekarattanti.

Dutiyampi gadrabho yakkho bhagavantaṃ etadavoca – 『『aggitattakapālasadiso, bhante, āḷavako, mātāpitaroti vā samaṇabrāhmaṇāti vā dhammoti vā na jānāti, idhāgatānaṃ pana cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamuddaṃ vā paracakkavāḷaṃ vā khipatī』』ti. Dutiyampi bhagavā āha – 『『jānāmi, gadrabha, sacepi te agaru, vihareyyāmekaratta』』nti. Na me, bhante, garu, apica kho so yakkho attano anārocetvā anujānantaṃ maṃ jīvitāpi voropeyya, ārocemi, bhante, tassāti. Yathāsukhaṃ , gadrabha, ārocehīti. 『『Tena hi, bhante, tvameva jānāhī』』ti bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvārampi sayameva bhagavato vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanamaye pallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā bhagavantaṃ vanditvā samparivāretvā nisīdiṃsu. Bhagavā 『『pubbe tumhe dānaṃ datvā sīlaṃ samādiyitvā pūjaneyyaṃ pūjetvā imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā viharathā』』tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā bhagavato madhuranigghosaṃ sutvā sādhukārasahassāni datvā bhagavantaṃ samparivāretvā nisīdiṃsuyeva. Gadrabhopi himavantaṃ gantvā āḷavakassārocesi – 『『yagghe , mārisa, jāneyyāsi vimāne te bhagavā nisinno』』ti. So gadrabhassa saññaṃ akāsi 『『tuṇhī hohi, gantvā kattabbaṃ karissāmī』』ti. Purisamānena kira lajjito ahosi, tasmā 『『mā koci parisamajjhe suṇeyyā』』ti evamakāsi.

第246部分是「第十二個與美好視野相關的闡釋。」 「於是有一天,整個城市被搜索,卻沒有找到一個孩子,大臣們向國王報告——『沒有,陛下,除了阿拉維王子的孩子以外,城裡沒有其他孩子。』」 國王說:「就像我的兒子對我重要一樣,所有人都一樣,然而對我來說更重要的是我的生命,去把他帶來,保護我的生命。」 此時,阿拉維的母親沒有給兒子洗澡,而是把他用絲綢包裹著,抱在懷裡坐著。 根據國王的命令,王宮的人去那裡,帶著她和其他十六個女神一起離開,想著「明天將成為夜叉的食物。」 那天早晨,佛陀在黎明時分起床,進入杰達瓦那寺,進入香房,進入大悲的禪定,運用佛眼觀察世界,見到了阿拉維的王子,因其將要獲得無漏果而依靠夜叉的緣故,最終獲得了四萬八千的法眼。 他在夜晚完成了早上的工作,完成了晚上的工作,正值黑色的安居日,太陽升起時,他獨自一人,拿著托缽,走出舍衛城,走了三十由旬,進入了夜叉的宮殿。 這就是所說的「阿拉維的夜叉的宮殿。」 那麼,佛陀在那棵無花果樹下,是否在阿拉維的宮殿里,還是在宮殿本身? 是在宮殿本身。 就像夜叉看到自己的宮殿一樣,佛陀也是如此。 他到達那裡,站在宮殿的門口。 此時,阿拉維的夜叉正在喜馬拉雅山與夜叉們聚會。 然後,阿拉維的門衛夜叉名叫驢子,走近佛陀,恭敬地說:「尊敬的,您是來了嗎?」 「是的,驢子,我來了,假如你願意,可以在這裡住一個晚上,阿拉維的宮殿。」 「我不在乎,尊敬的,此外這個夜叉粗魯、粗暴,連父母的問候都不做,您在這裡住著我不喜歡。」 「我知道,驢子,我瞭解他的性情,沒有人會對我造成困擾。 假如你願意,可以在這裡住一個晚上。」 第二次,驢子夜叉對佛陀說:「尊敬的,阿拉維的王子,像火焰一樣,尊敬的,他不知道父母的存在,或是修行者、婆羅門,或是法的存在,來到這裡卻會擾亂心智,令心靈震動,甚至會抓住你的腳,扔向海洋或異世界。」 佛陀再次說:「我知道,驢子,假如你願意,可以在這裡住一個晚上。」 「我不在乎,尊敬的,此外這個夜叉在未經允許的情況下,可能會奪走我的生命,我會告訴您,尊敬的,關於他。」 「隨你所愿,驢子,告訴我。」 「因此,尊敬的,您就知道了。」 說完,驢子向佛陀致敬,朝著喜馬拉雅山的方向走去。 宮殿的門也自動為佛陀打開。 佛陀進入宮殿,坐在被指定的地方,享受著阿拉維的榮光,坐在那座由神聖寶石構成的寶座上,散發著金色的光輝。 看到這一切,夜叉的女人們來到佛陀面前,恭敬地圍坐在他旁邊。 佛陀說:「你們曾經施捨、持戒、供養,獲得了這樣的財富,現在也要繼續這樣做,不要因嫉妒和貪心而互相爭鬥。」 聽到佛陀的甜美聲音,她們紛紛獻上千種供養,圍繞著佛陀坐下。 驢子也回到喜馬拉雅山,向阿拉維報告:「你知道嗎,尊敬的,佛陀坐在你的寶座上。」 驢子感到羞愧,因此說:「我不想讓任何人聽到。」

Tadā sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā 『『yakkhasamāgamaṃ gamissāmā』』ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ sabbattha maggo natthi, ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti. Āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraaṭṭālakagopuraṃ upari kaṃsajālasañchannaṃ mañjūsasadisaṃ tiyojanaṃ ubbedhena, tassa upari maggo hoti. Te taṃ padesamāgamma gantuṃ nāsakkhiṃsu. Buddhānaṃ hi nisinnokāsassa uparibhāgena yāva bhavaggā koci gantuṃ na sakkoti. Te 『『kimida』』nti? Āvajjetvā bhagavantaṃ disvā ākāse khittaleḍḍu viya oruyha vanditvā dhammaṃ sutvā padakkhiṇaṃ katvā, 『『yakkhasamāgamaṃ gacchāma bhagavā』』ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā, 『『idha nisīdathā』』ti paṭikkamma okāsamadāsi. Te āḷavakassa nivedesuṃ – 『『lābhā te, āḷavaka, yassa te bhavane bhagavā viharati, gacchāvuso, bhagavantaṃ payirupāsassū』』ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti. Tena vuttaṃ – 『『ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane』』ti.

Atha kho āḷavako…pe… etadavoca – 『『nikkhama, samaṇā』』ti kasmā panāyaṃ etadavoca? Rosetukāmatāya. Tatrevaṃ ādito pabhuti sambandho veditabbo – ayaṃ hi yasmā assaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvāyeva aggimhi pakkhittaloṇasakkharā viya abbhantare kopena taṭataṭāyamānahadayo hutvā 『『ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho』』ti āha. Te ahaṃsu – 『『na tvaṃ, āvuso, jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañcamahāvilokitaṃ viloketvā』』tiādinā nayena yāva dhammacakkapavattanā kathentā paṭisandhiādīsu dvattiṃsa pubbanimittāni vatvā, 『『imānipi tvaṃ, āvuso, acchariyāni nāddasā』』ti? Codesuṃ. So disvāpi kodhavasena 『『nāddasa』』nti āha. Āvuso āḷavaka, passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā? Kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upanidhāya calakkakudha-mahāusabhasamīpe tadahujātavacchako viya, tidhā pabhinnamattavāraṇasamīpe bhiṅkapotako viya, bhāsuravilambitakesarasobhitakkhandhassa migarañño samīpe jarasiṅgālo viya, diyaḍḍhayojanasatapavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yaṃ te karaṇīyaṃ, taṃ karohīti. Evaṃ vutte duṭṭho āḷavako uṭṭhahitvā manosilātale vāmapādena ṭhatvā – 『『passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā』』ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami. Taṃ ayokūṭapahaṭo viya niddhantaayopiṇḍo papaṭikāyo muñci, so tatra ṭhatvā, 『『ahaṃ āḷavako』』ti ugghosesi. Sakalajambudīpaṃ saddo phari.

Cattāro kira saddā sakalajambudīpe sūyiṃsu – yañca puṇṇako yakkhasenāpati dhanañjayakorabyarājānaṃ jūtaṃ jinitvā apphoṭetvā 『『ahaṃ jini』』nti ugghosesi; yañca sakko devānamindo kassapabhagavato sāsane osakkante vissakammadevaputtaṃ sunakhaṃ karitvā – 『『ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca upāsake ca upāsikāyo ca sabbeva ca adhammavādino khādāmī』』ti ugghosāpesi; yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha hatthikkhandhe āropetvā nagarā nikkhamma – 『『ahaṃ sīhassaramahākusarājā』』ti mahāpuriso ugghosesi; yañca kelāsamuddhani ṭhatvā āḷavakoti. Tadā hi sakalajambudīpe dvāre ṭhatvā ugghositasadisaṃ ahosi. Tiyojanasahassavitthato ca himavāpi saṅkampi yakkhassānubhāvena.

第247部分是「第十二個與美好視野相關的闡釋。」 「當時,阿拉維的夜叉們在喜馬拉雅山中,向佛陀致敬,表示『我們將去參加夜叉的聚會。』」 帶著隨行人員,他們乘坐各種飛行器飛向空中。在空中,夜叉們到處都沒有道路,避開空中的飛行器,只有在道路上才有道路。 阿拉維的飛行器穩穩地停在地面上,四周被墻壁圍繞,入口處有堅固的門,門上覆蓋著金色的網,離地面有一段距離,飛行器的頂部也有道路。 他們無法到達那個地方。 佛陀坐在高處,直到有生者能夠進入。 他們問:「這是怎麼回事?」 觀察到佛陀后,他們像被拋下的木屑一樣降落,恭敬地向佛陀致敬,聽到法音后,轉身說:「我們去參加夜叉的聚會,佛陀。」 阿拉維看到他們,便說:「請坐在這裡。」 他給予了他們座位。 他們向阿拉維報告:「你真幸運,阿拉維,佛陀在你的宮殿里,去吧,親近佛陀。」 於是,佛陀就住在宮殿中,而不是在那棵無花果樹下。 因此說:「有一次,佛陀住在阿拉維的夜叉宮殿中。」 然後,阿拉維……等……說道:「離開吧,修行者。」 為什麼他這樣說? 是因為想要發怒。 從此以後,應該知道這種關係——因為這與不信者的信仰討論是痛苦的,像不善者等的善行討論一樣,因此在夜叉們面前,聽到佛陀的讚美后,他們心中充滿了憤怒,就像被放入火中的鹽一樣,心中充滿了煩惱,便說:「那位佛陀是誰,竟然進入了我的宮殿?」 他們問:「你不知道,朋友,佛陀是我們的老師,他在天界的托缽中,經過五種偉大的觀察。」 他們討論著法輪的轉動,提到三十個前因後果,便說:「你也沒有見過這些奇蹟嗎?」 他們爭論著。 他看到后,因憤怒而說:「我沒有見過。」 「朋友阿拉維,你想看見嗎?你是否知道,看到與否,對你有什麼意義?你會如何對待我們的老師?你就像那被風吹動的巨牛,或是那被風撕裂的巨石,或是那被獵人追逐的狡猾狐貍,或是那被百鳥圍攻的黑鴉,或是在千由旬外的王者。」 「去做你該做的事。」 說完,憤怒的阿拉維站起身,左腳踩在地上,右腳向南走了六十由旬,像被擊打的鐵塊一樣,發出巨大的聲響,聲響傳遍整個琉璃世界。 四種聲音在整個琉璃世界中迴響——有那位善良的夜叉將財富從金色的車上拋下,發出「我戰勝了」的聲音;有那位天神薩迦在釋迦牟尼的教法消失時,命令維薩卡的天子,發出「我吃掉了所有的惡行」的聲音;有那位善良的王者在城市中被圍困,發出「我乃獅子王」的聲音;還有那位站在喜馬拉雅山的阿拉維。 當時,在整個琉璃世界的門口,發出瞭如同吶喊的聲音。 喜馬拉雅山也因夜叉的影響而震動。

So vātamaṇḍalaṃ samuṭṭhāpesi – 『『eteneva samaṇaṃ palāpessāmī』』ti . Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūlaṃ katvā, āḷavinagaraṃ pakkhantā jiṇṇahatthisālādīni cuṇṇentā chadaniṭṭhakā ākāse vidhamentā. Bhagavā 『『mā kassaci uparodho hotū』』ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi. 『『Udakena ajjhottharitvā samaṇaṃ māressāmī』』ti. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā pavassiṃsu. Vuṭṭhidhārāvegena pathavī chiddā ahosi. Vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbamālāguḷāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārāubhatodhārāasisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsuka vaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikīrayiṃsu. Tato kukkulavassaṃ samuṭṭhāpesi. Accuṇhā kukkulā ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipatiṃsu. Tato vālikavassaṃ samuṭṭhāpesi. Atisukhumavālikā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi. Taṃ kalalavassaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi 『『bhiṃsetvā samaṇaṃ palāpessāmī』』ti. Taṃ caturaṅgasamannāgataṃ andhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihatamiva andhakāraṃ antaradhāyi.

Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālikakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetuṃ asakkonto nānāvidhapaharaṇahatthāya anekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāre vikāre katvā 『『gaṇhatha hanathā』』ti bhagavato upari āgacchantā viya honti. Apica kho niddhantalohapiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthāva ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā anivattetvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ anekappakāravibhiṃsanakadassanenapi bhagavantaṃ cāletuṃ asakkonto āḷavako cintesi – 『『yaṃnūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyya』』nti.

第248部分是「第十二個與美好視野相關的闡釋。」 「於是,夜叉們製造出風的漩渦——『就用這個風來驅逐修行者。』」 他們從東南等方向的風匯聚,形成了高達一百由旬的山峰,撼動了森林、樹木等,掀起了阿拉維城,像是將衰老的象牙粉碎一樣,在空中將灰塵散播。 佛陀說:「不要讓任何人受到干擾。」 這些風到達十方,連一片袈裟的邊角都無法撼動。 然後引發了大雨,想著「用水來淹沒修行者。」 由於這種力量,水流如千層疊起的波浪,涌動而下。 地面因雨水的衝擊而崩裂。 大雨傾瀉而下,連樹木等也無法抵擋,十方的風暴無法觸及佛陀的袈裟。 然後引發了石塊的降落。 巨大的山峰在空中冒出煙霧,向十方飛去,聚整合一朵如雲般的花朵。 然後引發了武器的降落。 單一的、雙重的、帶有尖刺的武器如煙霧般飛舞,聚集在空中,成為佛陀的花朵。 然後引發了火焰的降落。 像金色的火焰一樣,火焰從空中飛向佛陀的腳下,化為神奇的花朵。 然後引發了香粉的降落。 香粉如雲彩般從空中飛來,落在佛陀的腳下,變成神聖的花朵。 然後引發了細沙的降落。 細沙如煙霧般從空中飛來,落在佛陀的腳下,變成神聖的花朵。 然後引發了黑暗的降落。 黑暗如同四面八方的陰影,籠罩佛陀,像是被恐懼所驅動的黑暗,最終在佛光的照耀下消失。 於是,夜叉們用這九種風、雨、石塊、火焰、香粉、細沙和黑暗,無法驅逐佛陀,反而聚整合千軍萬馬,向佛陀進發。 這些生物如同蜂群般圍繞著佛陀,發出「抓住他,殺了他」的呼喊。 然而,他們就像無力的蚊子一樣,無法接近佛陀。 儘管如此,正如在菩提樹下,魔王來臨的時刻,他們依然無法阻擋,直到半夜才退去。 在這種情況下,阿拉維的夜叉思考:「如果我能讓任何不可戰勝的惡行解脫,那就是我的目標。」

Cattāri kira āvudhāni loke seṭṭhāni – sakkassa vajirāvudhaṃ, vessavaṇassa gadāvudhaṃ, yamassa nayanāvudhaṃ, āḷavakassa dussāvudhanti. Yadi hi sakko duṭṭho vajirāvudhaṃ sinerumatthake pahareyya, aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ vinivijjhitvā heṭṭhato gaccheyya. Vessavaṇena kujjhanakāle vissajjitaṃ gadāvudhaṃ bahūnaṃ yakkhasahassānaṃ sīsaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati. Yamena duṭṭhena nayanāvudhena olokitamatte anekāni kumbhaṇḍasahassāni tattakapāle tilā viya pharantāni vinassanti. Āḷavako duṭṭho sace ākāse dussāvudhaṃ muñceyya, dvādasa vassāni devo na vasseyya. Sace pathaviyaṃ muñceyya. Sabbarukkhatiṇādīni sussitvā dvādasavassantare na puna viruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace sinerusadisepi pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃ mahānubhāvaṃ dussāvudhaṃ uttarisāṭakaṃ muñcitvā aggahesi. Yebhuyyena dasasahassīlokadhātudevatā vegena sannipatiṃsu 『『ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā』』ti yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi paripuṇṇamahosi.

Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci. Taṃ asanivicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhamānamaddanatthaṃ pādapuñchanacoḷaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho uddhatadāṭho viya sappo nittejo nimmado nipatitamānaddhajo hutvā cintesi – 『『dussāvudhampi me samaṇaṃ nābhibhosi. Kiṃ nu kho kāraṇa』』nti? 『『Idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemī』』ti iminā sambandhenetaṃ vuttaṃ – atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇāti. Tatthāyamadhippāyo – kasmā mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi? Ananuyuttametaṃ samaṇassa yadidaṃ adinnaparibhogo itthisaṃsaggo ca? Tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana – 『『etāni aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā』』ti bhaṇanti.

Atha bhagavā – 『『yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi paṭithaddhabhāve kayiramāne, seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, so bhiyyosomattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so sakkā vinetu』』nti ñatvā, sādhāvusoti piyavacanena tassa vacanaṃ sampaṭicchitvā nikkhami. Tena vuttaṃ sādhāvusoti bhagavā nikkhamīti.

第249部分是「第十二個與美好視野相關的闡釋。」 「世間有四種最強大的武器——天帝的金剛杵,毗舍耶的鐵錘,閻羅的目光武器,阿拉維的惡行武器。」 如果天帝憤怒地用金剛杵擊打,便能將八十六萬由旬的範圍擊碎,直至地底。 毗舍耶的鐵錘在憤怒時,能將數萬夜叉的頭顱擊落,再次返回到手中。 閻羅的惡行武器,只需一瞥,便能使無數的坤班陀消亡,像是撒下的芝麻。 阿拉維若憤怒地釋放惡行武器,十二年內天神不會降雨。 若在大地上釋放,所有的樹木和藤蔓在十二年內將不會再生長。 若在海中釋放,所有的水都會乾涸,像是被傾倒的水珠。 若在像須彌山那樣的高山上釋放,便會崩裂成塊,四散飛揚。 他如此釋放強大的惡行武器,抓住了佛陀。 大約十萬天神以極快的速度聚集,想著「今天佛陀將馴服阿拉維,我們將聽聞法。」 於是整個天空被天神填滿。 然後,阿拉維在佛陀的身邊,飛翔著釋放了武器。 這如同在空中發出轟鳴聲,煙霧瀰漫,耀眼的光輝照耀著佛陀的腳下,像是爲了擊打夜叉而準備的。 阿拉維看到這一切,像是被割斷的犀牛,憤怒地張開嘴,心中思考:「即使是惡行武器也無法對付修行者。 這到底是什麼原因?」 「這是因為,修行者充滿慈悲,我不如用慈悲來對待他。」 於是,阿拉維決定前往佛陀那裡,想著:「你為何未經允許而坐在我的宮殿中,像是家主坐在女兒的房間里? 這不是修行者的行為,既然如此,你就應該離開。」 有人說:「他用嚴厲的語言說了這些話。」 於是,佛陀說:「由於他因憤怒而無法被馴服,正如一隻憤怒的狗,若被激怒,便會撕裂肉體,因此更為憤怒。 然而,溫柔的人能夠馴服他。」 聽到佛陀的話,阿拉維接受了這些溫柔的言辭,便離開了。 這就是所說的:「因此,佛陀離開了。」

Tato āḷavako – 『『subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsi』』nti muducitto hutvā puna cintesi – 『『idānipi na sakkā jānituṃ, kiṃ nu kho subbacatāya nikkhanto udāhu kodhano . Handāhaṃ vīmaṃsāmī』』ti. Tato pavisa, samaṇāti āha. Atha subbacoti mudubhūtacittavavatthānakaraṇatthaṃ puna piyavacanaṃ vadanto sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva subbacabhāvaṃ vīmaṃsanto dutiyampi tatiyampi nikkhama pavisāti āha. Bhagavāpi tathā akāsi. Yadi na kareyya, pakatiyāpi thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya. Tasmā yathā nāma mātā rodantaṃ puttakaṃ yaṃ so icchati, taṃ datvā vā katvā vā saññāpesi tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ kiñci datvā upalāḷetvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa patthitavacanakaraṇena upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo tassabbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo tassabbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavisanaṃ akāsi.

Atha āḷavako 『『subbaco ayaṃ samaṇo 『nikkhamā』ti vutto nikkhamati, 『pavisā』ti vutto pavisati. Yaṃnūnāhaṃ imaṃ samaṇaṃ evameva sakalarattiṃ kilametvā pāde gahetvā pāragaṅgāya khipeyya』』nti? Pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha nikkhama, samaṇāti. Taṃ ñatvā bhagavā na khvāhaṃ tanti āha. Evaṃ vā vutte taduttarikaraṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati. Taṃ dhammakathāya mukhaṃ bhavissatīti ñatvā, na khvāhaṃ tanti āha. Tattha na-iti paṭikkhepe. Khoti avadhāraṇe. Ahanti attanidassanaṃ. Tanti hetuvacanaṃ. Tenevettha 『『yasmā tvaṃ evaṃ cintesi, tasmā ahaṃ, āvuso, neva nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohī』』ti evamattho daṭṭhabbo.

Tato āḷavako yasmā pubbepi ākāsena gamanavelāya – 『『kiṃ nu kho etaṃ suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā』』ti evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā vissajjetuṃ asakkonte cittakkhepādīhi viheṭheti, tasmā bhagavantampi tathā viheṭhessāmīti maññamāno pañhaṃ tantiādimāha.

Kuto panassa pañhāti ? Tassa kira mātāpitaro kassapaṃ bhagavantaṃ payirupāsitvā aṭṭha pañhe saha vissajjanena uggahesuṃ. Te daharakāle āḷavakaṃ pariyāpuṇāpesuṃ; so kālaccayena vissajjanaṃ sammussi. Tato 『『ime pañhāpi mā vinassantū』』ti suvaṇṇapaṭṭhe jātihiṅgulakena lekhāpetvā vimāne nikkhipi. Evamete puṭṭhapañhā buddhavisayāva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutaññāṇabyāmappabhādipaṭighāto vā na sakkā kenaci kātuṃ, tasmā naṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento na khvāhaṃ taṃ, āvuso, passāmi sadevake loketiādimāha.

Evaṃ bhagavā tassa bādhanacittaṃ paṭisedhetvā pañhāpucchane ussāhaṃ janento āha apica tvaṃ, āvuso, puccha, yadākaṅkhasīti. Tassattho – puccha, yadi ākāṅkhasi, na me pañhāvissajjane bhāro atthi. Atha vā puccha, yaṃ ākaṅkhasi. Sabbaṃ te vissajjessāmīti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Evaṃ bhagavato sabbaññupavāraṇāya pavāritāya atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi.

第250部分是「第十二個與美好視野相關的闡釋。」 「於是阿拉維說:『這位修行者真是溫和,單憑一句話就離開,看來他是輕鬆離開的,我卻因無緣的原因整夜都在戰鬥。』」 心中柔和,他再次思考:「現在還是無法知道,他究竟是因為溫和而離開,還是因為憤怒。 我來試試。」 然後他進入,稱呼為「修行者」。 然後爲了表明溫和,再次說出親切的話,稱為「善者」,佛陀進入。 阿拉維一次又一次思考著同樣的溫和,第二次、第三次地說出「離開,進入。」 佛陀也如此做。 如果不這樣做,天生的憤怒夜叉的心將更加憤怒,無法成為法的講解者。 因此,正如母親對哭泣的孩子所想要的,給予或做了什麼來安慰他,佛陀也如此做,以便讓因煩惱而哭泣的夜叉得到安慰。 就像工匠給渴望米飯的孩子一些東西以便他能夠安慰他,佛陀也爲了讓夜叉得到超越世俗的法的滋養,給予了他所渴望的安慰。 就如同人希望在糖中填滿甜蜜,他也希望在夜叉的心中填滿超越世俗的甜蜜,直到第三次的離開與進入。 然後阿拉維說:「這位修行者被稱為『善者』,他離開時說『離開』,進入時說『進入』。 我是否應該在這位修行者身上整夜折磨他,抓住他的腳,把他扔到恒河裡?」 於是,他心中升起了邪惡的念頭,到了第四次便說:「離開,修行者。」 佛陀知道了,便說:「我不想離開。」 如果如此說,那麼應當尋找可以進一步詢問的問題。 他知道這將成為法的講解的起點,便說:「我不想離開。」 這裡的「不是」是拒絕的意思。「是」是確認的意思。「我」是自我意識的意思。「不想離開」是因果的說法。因此,在這裡應當理解為:「因為你如此思考,所以我,朋友,不會離開,你要做的,我會去做。」 然後阿拉維因為之前在空中旅行時,心中想著:「這究竟是金色的天界,還是銀色的寶石天界的一部分? 我想去看看。」 於是他在自己的天宮中,向擁有神通的修行者詢問,因無法得到解答而被心神所擾,因此想著:「我也要這樣打擾佛陀。」 「他的父母曾向釋迦牟尼尊者請教了八個問題,並且在解答時得到了啟示。」 他們在阿拉維年幼時就讓他學習這些;隨著時間的推移,他漸漸忘記了這些問題。 然後他想:「這些問題也不要消失。」 於是他用金色的紙張寫下這些問題,放入天宮中。 這些被問的問題是關於佛陀的。 佛陀聽到這些,因佛陀的慈悲和智慧,任何人都無法對佛陀造成傷害,因此他沒有看到那不尋常的佛陀的神通。 於是,佛陀爲了阻止阿拉維的惡念,鼓勵他詢問,便說:「你可以問我,朋友,任何你想問的。」 其含義是:「問吧,如果你想問,我並不覺得提問會造成負擔。」 或者說:「問吧,任何你想要問的。」 我將會回答你所有的問題,正如對待非凡的獨覺者、最高的聖者。 於是,阿拉維用詩句向佛陀發問。

Tattha kiṃ sūdha vittanti, kiṃ su idha vittaṃ. Vittanti dhanaṃ. Taṃ hi pītisaṅkhātaṃ vittiṃ karoti, tasmā 『『vitta』』nti vuccati. Suciṇṇanti sukataṃ. Sukhanti kāyikacetasikaṃ sātaṃ. Āvahātīti āvahati āneti deti appeti. Have-iti daḷhatthe nipāto. Sādutaranti atisayena sādu. 『『Sādhutara』』ntipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena. Kathaṃjīvino jīvitaṃ kathaṃjīviṃjīvitaṃ. Gāthābandhasukhatthaṃ pana sānunāsikaṃ vuccati. Kathaṃjīviṃ jīvatanti vā pāṭho, tassa 『『jīvantānaṃ kathaṃjīvi』』nti attho. Evaṃ imāya gāthāya 『『kiṃ su idha loke purisassa vittaṃ seṭṭhaṃ? Kiṃ su suciṇṇaṃ sukhamāvahāti? Kiṃ rasānaṃ sādutaraṃ? Kathaṃjīviṃ jīvitaṃ seṭṭhamāhū』』ti? Ime cattāro pañhe pucchi.

Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ gāthamāha saddhīdha vittanti. Tattha yathā hiraññasuvaṇṇādi vittaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākaṃ sukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti.

『『Saddho sīlena sampanno, yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito』』ti. (dha. pa. 303) –

Vacanato lokasantatiñca āvahatīti katvā 『『vitta』』nti vuttaṃ. Yasmā pana tesaṃ saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā seṭṭhanti vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā. Tasmā na kevalaṃ purisassa, itthiādīnampi saddhāvittameva seṭṭhanti veditabbaṃ.

Dhammoti dasakusaladhammo, dānasīlabhāvanādhammo vā. Suciṇṇoti sukato sucarito. Sukhamāvahatīti soṇaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ viya dibbasukhaṃ, pariyosāne mahāpadumādīnaṃ viya nibbānasukhañca āvahati.

Saccanti ayaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ – 『『saccaṃ bhaṇe na kujjheyyā 』』 tiādīsu (dha. pa. 224) vācāsacce. 『『Sacce ṭhitā samaṇabrāhmaṇā cā』』tiādīsu (jā. 2.21.433) viratisacce. 『『Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā』』tiādīsu (su. ni. 891) diṭṭhisacce. 『『Cattārimāni, bhikkhave, brāhmaṇasaccānī』』tiādīsu (a. ni. 4.185) brāhmaṇasacce. 『『Ekaṃ hi saccaṃ na dutiyamatthī』』tiādīsu (su. ni. 890; mahāni. 119) paramatthasacce. 『『Catunnaṃ saccānaṃ kati kusalā』』tiādīsu (vibha. 216) ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ viratisaccañca abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti, jātijarāmaraṇapāraṃ taranti. Yathāha –

『『Saccena vācenudakamhi dhāvati,

Visampi saccena hananti paṇḍitā;

Saccena devo thanayaṃ pavassati,

Sace ṭhitā nibbutiṃ patthayanti.

『『Ye kecime atthi rasā pathabyā,

Saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca,

Taranti jātimaraṇassa pāra』』nti. (jā. 2.21.433);

Sādutaranti madhurataraṃ paṇītataraṃ. Rasānanti ye ime 『『mūlaraso khandharaso』』tiādinā (dha. sa. 628-630) nayena sāyanīyadhammā, yecime 『『anujānāmi, bhikkhave, sabbaṃ phalarasaṃ (mahāva. 300), arasarūpo bhavaṃ gotamo, ye te, brāhmaṇa, rūparasā saddarasā (pārā. 3; a. ni. 8.11), anāpatti rasarase (pāci. 605-611), ayaṃ dhammavinayo ekaraso vimuttiraso (cūḷava. 385; a. ni.

第251部分是「第十二個與美好視野相關的闡釋。」 「那麼,究竟什麼是財富? 這裡的財富是什麼? 財富即是財物。 它確實使人感到快樂,因此被稱為『財富』。 『純潔』即是良好的行為。 『快樂』是身體和心靈的安樂。 『給予』意味著給予、帶來、給予、減少。 『確實』是強調其堅固的意思。 『極好』是指非常好。 『味道』是指被稱為味道的法。 『怎樣』是用什麼方式。 『如何生活』是如何生存的,如何生存的。 爲了讓韻文更加美好,便稱為帶鼻音的。 『如何生存』的說法,意為『生存者的生活如何』。 通過這首詩:「在這個世間,什麼是人的最高財富? 什麼是良好的行為所帶來的快樂? 什麼是味道中最好的? 如何生存的生活是最好的?」 這四個問題被提出。 然後,佛陀通過卡薩帕的弟子以解答的方式回答了這首詩,提到財富。 就如黃金、白銀等財富帶來消費的快樂,能夠抵擋飢渴等痛苦,能夠消除貧窮,成為珍寶的來源,能夠帶來世間的延續,世俗的信仰也能如法而帶來世俗和超越世俗的快樂,能夠抵擋生死等痛苦,能夠消除品質的貧乏,成為智慧的寶藏。 「有信仰的人,具備道德,聲譽與財富相稱; 他所到之處,受人尊敬。」(《大毗婆沙》303) 通過說到世間的延續而提到「財富」。 由於這些信仰的財富是跟隨的,非同尋常的財富是所有財富的根源,世俗的黃金、白銀等財富也是因緣。 只有信仰才能通過施捨等善行獲得財富,而不信仰的人,財富只會帶來無益的結果,因此稱為最高的財富。 「人的」是指高貴的界限。 因此,不僅僅是人的,女性等也應理解信仰的財富是最高的。 「法」是指十種善法、施捨、道德、修行的法。 「良好」是指良好、善良的行為。 「快樂」是指如商人、王子、國王等的人的快樂,像天人等的快樂,最終如大蓮花般的涅槃快樂也能帶來。 「真理」這個詞在多種意義上顯現。 比如說:「說真話的人不應憤怒。」(《大毗婆沙》224)這是語言的真理。 「真理是堅定的,修行者和婆羅門都應如此。」(《增一阿含經》2.21.433)這是修行的真理。 「為什麼眾多的人說真理,善良的人卻說謊?」(《增一阿含經》891)這是見解的真理。 「四種真理,僧侶們,是真理的基礎。」(《增一阿含經》4.185)這是婆羅門的真理。 「確實,真理沒有第二個意義。」(《增一阿含經》890;《大乘經》119)這是究竟的真理。 「四種真理中,有多少是善良的?」(《分別經》216)這是聖者的真理。 在這裡,究竟的真理是涅槃,離欲的真理與內心的真理相結合,語言的真理是指向的,因其力量,水等可被掌控,超越生死的痛苦。 如所說: 「因真理而水流動, 智者因真理而擊敗敵人; 因真理而天神降臨, 若堅定不移,渴望涅槃。」 「這些味道在大地上存在, 真理是它們中最好的味道; 堅定不移的修行者和婆羅門, 能超越生死的痛苦。」(《增一阿含經》2.21.433) 「極好」是指更甜、更美的。 「味道」是指這些「根本的味道、聚合的味道」等等,正如「我允許,僧侶們,所有果實的味道」(《大乘經》300),不具味道的存在(《大乘經》605-611),這個法的教義是單一的味道,是解脫的味道(《小乘經》385;《增一阿含經》8.11)。

8.19), bhāgī vā bhagavā attharasassa dhammarasassā』』tiādinā (mahāni. 149) nayena rūpācārarasupavajjā avasesā byañjanādayo 『『dhammarasā』』ti vuccanti . Tesaṃ rasānaṃ saccaṃ have sādutaraṃ saccameva sādutaraṃ. Sādhutaraṃ vā, seṭṭhataraṃ, uttamataraṃ. Mūlarasādayo hi sarīramupabrūhenti, saṃkilesikañca sukhamāvahanti. Saccarase viratisaccavācāsaccarasā samathavipassanādīhi cittaṃ upabrūheti, asaṃkilesikañca sukhamāvahati. Vimuttiraso paramatthasaccarasaparibhāvitattā sādu, attharasadhammarasā ca tadadhigamūpāyabhūtaṃ atthañca dhammañca nissāya pavattitoti.

Paññājīviṃjīvitanti ettha pana yvāyaṃ andhekacakkhudvicakkhukesu dvicakkhupuggalo gahaṭṭho vā kammantānuṭṭhāna-saraṇagamanadāna-saṃvibhāga-sīlasamādānuposathakammādi gahaṭṭhapaṭipadaṃ, pabbajito vā avippaṭisārakarasīlasaṅkhātaṃ taduttaricittavisuddhiādibhedampi pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññāya jīvino jīvitaṃ, taṃ vā paññājīvitaṃ seṭṭhamāhūti evamattho daṭṭhabbo.

Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho avasesepi cattāro pañhe pucchanto kathaṃsu tarati oghanti gāthamāha. Athassa bhagavā purimanayeneva vissajjento saddhāya taratīti gāthamāha. Tattha kiñcāpi yo catubbidhamoghaṃ tarati, so saṃsāraṇṇavampi tarati, vaṭṭadukkhampi acceti, kilesamalāpi parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tattheva visattattā saṃsāraṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttā.

Evaṃ vuttāya cetāya yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā saddhāya tarati oghanti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyasaṅkhatena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakidevimaṃ lokaṃ āgamanamaggaṃ avasesaṃ sotāpattimaggena atiṇṇaṃ bhavoghavatthuṃ saṃsāraṇṇavaṃ tarati, tasmā appamādena aṇṇavanti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā ca sakadāgāmī vīriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anatītaṃ kāmoghavatthuṃ kāmoghasaññitañca kāmadukkhamacceti, tasmā vīriyena dukkhamaccetīti iminā padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī vigatakāmasaññāya parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā paññāya parisujjhatīti, iminā padena avijjoghataraṇaṃ arahattamaggañca arahattañca pakāseti. Imāya ca arahattanikūṭena kathitāya gāthāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi.

Idāni tameva 『『paññāya parisujjhatī』』ti ettha vuttaṃ paññāpadaṃ gahetvā attano paṭibhānena lokiyalokuttaramissakaṃ pañhaṃ pucchanto kathaṃsu labhate paññanti imaṃ chappadaṃ gāthamāha. Tattha kathaṃsūti sabbattheva atthayuttipucchā honti. Ayaṃ hi paññādiatthaṃ ñatvā tassa yuttiṃ pucchati – 『『kathaṃ, kāya yuttiyā, kena kāraṇena paññaṃ labhatī』』ti? Esa nayo dhanādīsu.

第252部分是「第十二個與美好視野相關的闡釋。」 「那麼,什麼是財富? 這裡的財富是什麼? 財富即是財物。 它確實使人感到快樂,因此被稱為『財富』。 『純潔』即是良好的行為。 『快樂』是身體和心靈的安樂。 『給予』意味著給予、帶來、給予、減少。 『確實』是強調其堅固的意思。 『極好』是指非常好。 『味道』是指被稱為味道的法。 『怎樣』是用什麼方式。 『如何生活』是如何生存的,如何生存的。 爲了讓韻文更加美好,便稱為帶鼻音的。 『如何生存』的說法,意為『生存者的生活如何』。 通過這首詩:「在這個世間,什麼是人的最高財富? 什麼是良好的行為所帶來的快樂? 什麼是味道中最好的? 如何生存的生活是最好的?」 這四個問題被提出。 然後,佛陀通過卡薩帕的**以解答的方式回答了這首詩,提到財富。 就如黃金、白銀等財富帶來消費的快樂,能夠抵擋飢渴等痛苦,能夠消除貧窮,成為珍寶的來源,能夠帶來世間的延續,世俗的信仰也能如法而帶來世俗和超越世俗的快樂,能夠抵擋生死等痛苦,能夠消除品質的貧乏,成為智慧的寶藏。 「有信仰的人,具備道德,聲譽與財富相稱; 他所到之處,受人尊敬。」(《大毗婆沙》303) 通過說到世間的延續而提到「財富」。 由於這些信仰的財富是跟隨的,非同尋常的財富是所有財富的根源,世俗的黃金、白銀等財富也是因緣。 只有信仰才能通過施捨等善行獲得財富,而不信仰的人,財富只會帶來無益的結果,因此稱為最高的財富。 「人的」是指高貴的界限。 因此,不僅僅是人的,女性等也應理解信仰的財富是最高的。 「法」是指十種善法、施捨、道德、修行的法。 「良好」是指良好、善良的行為。 「快樂」是指如商人、王子、國王等的人的快樂,像天人等的快樂,最終如大蓮花般的涅槃快樂也能帶來。 「真理」這個詞在多種意義上顯現。 比如說:「說真話的人不應憤怒。」(《大毗婆沙》224)這是語言的真理。 「真理是堅定的,修行者和婆羅門都應如此。」(《增一阿含經》2.21.433)這是修行的真理。 「為什麼眾多的人說真理,善良的人卻說謊?」(《增一阿含經》891)這是見解的真理。 「四種真理,僧侶們,是真理的基礎。」(《增一阿含經》4.185)這是婆羅門的真理。 「確實,真理沒有第二個意義。」(《增一阿含經》890;《大乘經》119)這是究竟的真理。 「四種真理中,有多少是善良的?」(《分別經》216)這是聖者的真理。 在這裡,究竟的真理是涅槃,離欲的真理與內心的真理相結合,語言的真理是指向的,因其力量,水等可被掌控,超越生死的痛苦。 如所說: 「因真理而水流動, 智者因真理而擊敗敵人; 因真理而天神降臨, 若堅定不移,渴望涅槃。」 「這些味道在大地上存在, 真理是它們中最好的味道; 堅定不移的修行者和婆羅門, 能超越生死的痛苦。」(《增一阿含經》2.21.433) 「極好」是指更甜、更美的。 「味道」是指這些「根本的味道、聚合的味道」等等,正如「我允許,僧侶們,所有果實的味道」(《大乘經》300),不具味道的存在(《大乘經》605-611),這個法的教義是單一的味道,是解脫的味道(《小乘經》385;《增一阿含經》8.11)。

Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento saddahānotiādimāha. Tassattho – yena pubbabhāge kāyasucaritādibhedena aparabhāge ca sattatiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānaṃ pattā, taṃ saddahāno arahataṃ dhammaṃ nibbānapattiyā lokiyalokuttarapaññaṃ labhati, tañca kho na saddhāmattakeneva. Yasmā pana saddhājāto upasaṅkamati , upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato pabhuti yāva dhammassavanena sussūsaṃ labhati. Kiṃ vuttaṃ hoti – taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena upasaṅkamitvā vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti. Atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti. Evaṃ sussūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva labhati, na itaro. Tenāha 『『appamatto vicakkhaṇo』』ti.

Evaṃ yasmā saddhāya paññalābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya sakkaccaṃ paññādhigamūpāyaṃ suṇāti, appamādena gahitaṃ na pamussati. Vicakkhaṇatāya anūnādhikaṃ aviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutadhammaṃ dhāreti, vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, athānupubbena paramatthasaccaṃ sacchikaroti, tasmāssa bhagavā 『『kathaṃsu labhate pañña』』nti puṭṭho imāni cattāri kāraṇāni dassento imaṃ gāthamāha.

Idāni tato pare tayo pañhe vissajjento patirūpakārīti imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā dhanassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti, 『『yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī』』tiādinā (theragā. 232) nayena kāyikavīrīyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti ekamūsikāya nacirasseva catusatasahassasaṅkhaṃ cūḷantevāsī viya lokiyadhanañca, mahallakamahātissatthero viya lokuttaradhanañca labhati. So 『『tīhiyeva iriyāpathehi viharissāmī』』ti vattaṃ katvā thinamiddhāgamanavelāya palālacumbaṭakaṃ temetvā sīse katvā galappamāṇaṃ udakaṃ pavisitvā thinamiddhaṃ paṭibāhanto dasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi 『『saccavādī bhūtavādī』』ti, paramatthasaccenāpi 『『buddho paccekabuddho ariyasāvako』』ti evaṃ kittiṃ pappoti. Dadanti yaṃkiñci icchitapatthitaṃ dadanto mittāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ taṃ ganthati. Dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni, tehi mittāni karotīti vuttaṃ hoti.

Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena cattāro pañhe vissajjetvā idāni 『『kathaṃ pecca na socatī』』ti imaṃ pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento yassetetiādīmāha. Tassattho – yassa 『『saddahāno arahata』』nti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya samannāgatattā saddhassa, gharamesinoti gharāvāsaṃ pañca vā kāmaguṇe esantassa gavesantassa kāmabhogino gahaṭṭhassa 『『saccena kittiṃ pappotī』』ti ettha vuttappakāraṃ saccaṃ. 『『Sussūsaṃ labhate pañña』』nti ettha sussūsapaññānāmena vuttova damo. 『『Dhuravā uṭṭhātā』』ti ettha dhuranāmena uṭṭhānanāmena ca vuttā dhiti. 『『Dadaṃ mittāni ganthatī』』ti ettha vuttappakāro cāgo cāti ete caturo dhammā santi. Sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve na socatīti.

第253部分是「第十二個與美好視野相關的闡釋。」 「於是,佛陀以四個原因展示了智慧的獲得。」 其意思是:通過前面的身體的善行等,後面以三十七道品的不同法,阿羅漢、佛、獨覺佛和弟子們都獲得了涅槃,信仰者通過獲得阿羅漢的法而獲得世俗與超世俗的智慧,而這並非僅僅依靠信仰。 因為信仰產生的信念會使人靠近,靠近時會尊敬,尊敬時會傾聽,傾聽后能聽聞法,因此從靠近開始,直到聽法時能獲得清凈。 這意味著——即使是信仰法,若能在適當的時候靠近老師,尊敬地聆聽,當他們的心因尊敬而被引導,想要說些什麼,便可以獲得所需的智慧。 因此,具備清凈的智慧與警覺的人才能獲得,而其他人則無法獲得。因此說:「警覺而有智慧的人」。 因此,由於他通過信仰而走上獲得智慧的道路,認真傾聽以獲得智慧的法,因警覺而不放鬆。 通過智慧的敏銳度,抓住適度和適量,進行廣泛的探討。 通過認真傾聽,傾聽法以獲得智慧,因警覺而保留所聞的法,因聰明而探討法的意義,最終逐漸證得究竟的真理,因此佛陀在被問到「如何獲得智慧」時,便說出了這四個原因。 現在,佛陀以「適當的方式」回答了另外三個問題。 在這裡,拋開地點、時間等因素,適當地獲得世俗或超世俗的財富。 「努力」是指以心靈的精力而不懈怠。 「起身」是指「那人既能忍受寒冷與炎熱,又不會認為草比這更重要。」(《長老歌》232)這意味著具備身體的精力,能夠勤奮不懈。 「獲得財富」是指如同一隻小老鼠在短時間內能獲得四十萬的財富,像老年大象一樣獲得超世俗的財富。 他便說:「我將以三種方式生活。」在懶惰和昏沉的時刻,他在水中游泳,抵擋懶惰,最終在十年內獲得了阿羅漢果。 「因真理」是指通過語言的真實,「說真話的人是真實的人」,通過究竟的真理,「佛、獨覺佛、聖者」也能獲得名聲。 「給予任何所需的東西,便能結交朋友,完成目標。」 意思是,給予任何所需的東西,便能結交朋友,完成目標。 給予的東西無論是多麼困難,都會被認可。 通過施捨的方式,四種聚合的條件被接受,這樣的朋友便會被稱為。 因此,通過世俗與超世俗的共同方式,回答了四個問題后,現在回答「如何不再憂愁」的第五個問題。 其意思是:因信仰而獲得的信仰者,因信仰的緣故,信仰的善法,因信仰的緣故,尋求五種感官的享受,作為尋求享受的家庭生活者,因「因真理而獲得名聲」。 「通過認真傾聽而獲得智慧」是指通過認真傾聽而獲得的智慧。 「努力起身」是指通過努力起身而獲得的勇氣。 「給予朋友結交」的意思是,給予所需的東西便能結交朋友。 正是因為「他確實不再憂愁」,所以在此世間和彼世中都不會憂愁。

Evaṃ bhagavā pañcamampi pañhaṃ vissajjetvā taṃ yakkhaṃ codento iṅgha aññepītiādimāha. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi dhamme puthū samaṇabrāhmaṇe pucchassu. Aññepi vā pūraṇādayo sabbaññupaṭiññe puthū samaṇabrāhmaṇe pucchassu. Yadi amhehi 『『saccena kittiṃ pappotī』』ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, 『『sussūsaṃ labhate pañña』』nti ettha sussūsāti paññāpadesena vuttā dammā bhiyyo lokiyalokuttarapaññāpaṭilābhakāraṇaṃ vā, 『『dadaṃ mittāni ganthatī』』ti ettha vuttappakārā cāgā bhiyyo mittaganthanakāraṇaṃ vā, 『『dhuravā uṭṭhātā』』ti ettha taṃ taṃ atthavasaṃ paṭicca dhuranāmena uṭṭhānanāmena ca vuttāya mahābhārasahanatthena ussoḷhibhāvappattāya vīriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, 『『saccaṃ dammo dhiti cāgo』』ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paraṃ lokaṃ pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanāya atthavaṇṇanā. Vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhārapadavaṇṇanānayehi vibhajitvā veditabbā.

Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇeti vatvā yepissa apucchanakāraṇaṃ na jānanti, tepi jānāpento yohaṃ ajjapajānāmi, yo attho samparāyikoti āha. Tattha ajjāti ajjādiṃ katvāti adhippāyo. Pajānāmīti yathāvuttena pakārena jānāmi. Yo atthoti ettāvatā 『『sussūsaṃ labhate pañña』』ntiādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti. Samparāyikoti iminā 『『yassete caturo dhammā』』ti vuttaṃ pecca sokābhāvakāraṇaṃ samparāyikaṃ. Atthoti ca kāraṇassetaṃ adhivacanaṃ. Ayaṃ hi atthasaddo 『『sātthaṃ sabyañjana』』nti evamādīsu (pārā. 1; dī. ni. 1.255) pāṭhatthe vattati. 『『Attho me, gahapati, hiraññasuvaṇṇenā』』tiādīsu (dī. ni. 2.250; ma. ni. 3.258) vicakkhaṇe. 『『Hoti sīlavataṃ attho』』tiādīsu (jā. 1.1.11) vuḍḍhimhi. 『『Bahujano bhajate atthahetū』』tiādīsu dhane. 『『Ubhinnamatthaṃ caratī』』tiādīsu (jā. 1.7.66; saṃ. ni. 1.250; theragā. 443) hite . 『『Atthe jāte ca paṇḍita』』ntiādīsu (jā. 1.

第254部分是「第十二個與美好視野相關的闡釋。」 「於是,佛陀在回答第五個問題后,指責那位夜叉,『你看看其他人』。」 在這裡,「看看」是指責的意思。 「其他人」是指其他的法,廣泛地詢問修行者和婆羅門。 或者是指其他的補充性問題,廣泛地詢問修行者和婆羅門。 如果我們說「因真理而獲得名聲」,那麼這裡所說的真理是指更高的名聲的原因;「通過認真傾聽而獲得智慧」,那麼這裡的「認真傾聽」是以智慧的名義所說,是獲得世俗與超世俗智慧的原因;「給予朋友結交」,那麼這裡所說的給予是指更高的結交朋友的原因;「努力起身」,那麼這裡的「努力」是指因應不同的情況而努力的意思,因而獲得更高的世俗與超世俗財富的原因。 通過這些四種法,能夠使人從這個世間到達彼世而不再憂愁,這就是這裡所總結的意義。 若要詳細說明,每一個詞都應通過意義的解釋進行闡釋。 在這樣說后,夜叉因懷疑而詢問其他人,因其已解脫而問:「現在我如何能再詢問?」 他說:「廣泛的修行者和婆羅門」,那些不知道他為何不問的人,佛陀也在此告知他:「我確實知道,什麼是未來的意義。」 在這裡,「我知道」是指了解的意思。 「我知道」是指以如前所述的方式得知的。 「未來的意義」是指通過「通過認真傾聽而獲得智慧」的方式所指的現法。 「未來的意義」是指因有這四種法而能使人不再憂愁的原因。 「意義」是指這些原因的解釋。 這個「意義」一詞在諸多文獻中都有出現,比如:「有意義的事物是有價值的。」(《大乘經》1;《增一阿含經》1.255)等。 「對我而言,財富是黃金和白銀。」(《增一阿含經》2.250;《中阿含經》3.258)是指聰明的人。 「有道德的人有意義。」(《長老傳》1.1.11)是指增益。 「許多人因有意義而追求。」(《長老傳》1.7.66;《相應法》1.250;《長老歌》443)是指利益。 「在意義上出生的智者。」(《長老傳》1.7.66)等。

1.92) kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayena sāmaṃyeva pajānāmi, so kathaṃ nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo.

Evaṃ yakkho 『『pajānāmi yo attho samparāyiko』』ti vatvā tassa ñāṇassa bhagavaṃmūlakattaṃ dassento atthāya vata me buddhoti āha. Tattha atthāyāti hitāya vuḍḍhiyā ca. Yattha dinnaṃ mahapphalanti 『『yassete caturo dhammā』』ti ettha vuttacāgena yattha dinnaṃ mahapphalaṃ, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana 『『saṅghaṃ sandhāya evamāhā』』ti bhaṇanti.

Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni sahitapaṭipattiṃ dīpento so ahaṃ vicarissāmītiādimāha. Tattha gāmā gāmanti devagāmā devagāmaṃ. Purā puranti devanagarato devanagaraṃ. Namassamāno sambuddhaṃ, dhammassa ca sudhammatanti 『『sammāsambuddho vata bhagavā, svākkhāto vata bhagavato dhammo』』tiādinā nayena buddhasubodhitañca dhammasudhammatañca ca-saddena 『『suppaṭipanno vata bhagavato sāvakasaṅgho』』tiādinā saṅghasuppaṭipattiñca abhitthavitvā namassamāno dhammaghosako hutvā vicarissāmīti vuttaṃ hoti.

Evamimāya gāthāya pariyosānañca rattivibhāvanañca sādhukārasadduṭṭhānañca āḷavakakumārassa yakkhabhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā sādhukārasaddaṃ sutvā – 『『evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ abbhuggacchati, āgato nu kho bhagavā』』ti āvajjentā bhagavato sarīrappabhaṃ disvā pubbe viya bahi aṭṭhatvā nibbisaṅkā antoyeva pavisitvā addasaṃsu bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhañca añjaliṃ paggahetvā ṭhitaṃ. Disvāna yakkhaṃ āhaṃsu – 『『ayaṃ te, mahāyakkha, rājakumāro balikammāya ānīto, handa naṃ khāda vā bhuñja vā, yathāpaccayaṃ vā karohī』』ti. So sotāpannattā lajjito visesena ca bhagavato purato evaṃ vuccamāno atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā bhagavato upanāmesi 『『ayaṃ, bhante, kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu, bhante, bhagavā imaṃ dārakaṃ imassa hitatthāya sukhatthāyā』』ti imañca gāthamāha –

『『Imaṃ kumāraṃ satapuññalakkhaṇaṃ,

Sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;

Udaggacitto sumano dadāmi te,

Paṭiggaha lokahitāya cakkhumā』』ti.

Paṭiggahesi bhagavā kumāraṃ. Paṭiggaṇhanto ca yakkhassa ca kumārassa ca maṅgalakaraṇatthaṃ pādūnagāthaṃ abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamento tikkhattuṃ catutthapādena pūresi. Seyyathidaṃ –

『『Dīghāyuko hotu ayaṃ kumāro,

Tuvañca yakkha sukhito bhavāhi;

Abyādhitā lokahitāya tiṭṭhatha,

Ayaṃ kumāro saraṇamupeti buddhaṃ;

Ayaṃ kumāro saraṇamupeti dhammaṃ;

Ayaṃ kumāro saraṇamupeti saṅgha』』nti.

Atha bhagavā kumāraṃ rājapurisānaṃ adāsi – 『『imaṃ vaḍḍhetvā puna mameva dethā』』ti. Evaṃ so kumāro rājapurisānaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato 『『hatthako āḷavako』』ti jāto. Taṃ ādāya paṭinivatte rājapurise disvā kassakavanakammikādayo 『『kiṃ yakkho kumāraṃ atidaharattā na icchī』』ti? Bhītā pucchiṃsu. Rājapurisā 『『mā bhāyatha. Khemaṃ kataṃ bhagavatā』』ti sabbamārocesuṃ . Tato 『『sādhu sādhū』』ti sakalaṃ āḷavinagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ anugantvā nivatti.

第255部分是「第十二個與美好視野相關的闡釋。」 「於是,佛陀在回答第五個問題時,指責那位夜叉,『你看看其他人』。」 在這裡,「看看」表示責備的意思。 「其他人」是指其他的法,廣泛地詢問修行者和婆羅門。 或者是指其他的補充性問題,廣泛地詢問修行者和婆羅門。如果我們說「因真理而獲得名聲」,那麼這裡所說的真理是指更高的名聲的原因;「通過認真傾聽而獲得智慧」,那麼這裡的「認真傾聽」是以智慧的名義所說,是獲得世俗與超世俗智慧的原因;「給予朋友結交」,那麼這裡所說的給予是指更高的結交朋友的原因;「努力起身」,那麼這裡的「努力」是指因應不同的情況而努力的意思,因而獲得更高的世俗與超世俗財富的原因。 通過這四種法,能夠使人從這個世間到達彼世而不再憂愁,這就是這裡所總結的意義。 若要詳細說明,每一個詞都應通過意義的解釋進行闡釋。 在這樣說后,夜叉因懷疑而詢問其他人,因其已解脫而問:「現在我如何能再詢問?」 他說:「廣泛的修行者和婆羅門」,那些不知道他為何不問的人,佛陀也在此告知他:「我確實知道,什麼是未來的意義。」 在這裡,「我知道」是指了解的意思。 「我知道」是指以如前所述的方式得知的。 「未來的意義」是指通過「通過認真傾聽而獲得智慧」的方式所指的現法。 「未來的意義」是指因有這四種法而能使人不再憂愁的原因。 「意義」是指這些原因的解釋。 這個「意義」一詞在諸多文獻中都有出現,比如:「有意義的事物是有價值的。」(《大乘經》1;《增一阿含經》1.255)等。 「對我而言,財富是黃金和白銀。」(《增一阿含經》2.250;《中阿含經》3.258)是指聰明的人。 「有道德的人有意義。」(《長老傳》1.1.11)是指增益。 「許多人因有意義而追求。」(《長老傳》1.7.66;《相應法》1.250;《長老歌》443)是指利益。 「在意義上出生的智者。」(《長老傳》1.7.66)等。

Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ vivitte rukkhamūle paññattabuddhāsane nisīdi. Tato mahājanakāyena saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā parivāretvā nisinnā – 『『kathaṃ, bhante, evaṃ dāruṇaṃ yakkhaṃ damayitthā』』ti pucchiṃsu. Tesaṃ bhagavā yuddhamādiṃ katvā 『『evaṃ navavidhaṃ vassaṃ vassetvā evaṃ vibhiṃsanakaṃ akāsi, evaṃ pañhaṃ pucchi. Tassāhaṃ evaṃ vissajjesi』』nti tamevāḷavakasuttaṃ kathesi. Kathāpariyosāne caturāsītipāṇasahassānaṃ dhammābhisamayo ahosi. Tato rājā ceva nāgarā ca vessavaṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārupetaṃ niccabaliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ 『『tvaṃ bhagavantaṃ nissāya jīvitaṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṅghañcā』』ti vissajjesuṃ. So bhagavantañca bhikkhusaṅghañca payirupāsamāno nacirasseva anāgāmiphale patiṭṭhāya sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ etadagge niddisi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako』』ti (a. ni. 1.251). Dvādasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Yakkhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sakkasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Suvīrasuttavaṇṇanā

佛陀在城中托缽行乞,完成了用餐的職責后,在城門外的一處偏僻的樹下,坐在為佛陀所設的座位上。此時,隨著大群眾的聚集,國王和城中的人們也聚集在一起,前來問佛陀:「尊者,您是如何制服那兇惡的夜叉的?」 佛陀講述了戰爭等事宜,說明「他以九種方式降雨,造成了恐怖,因此你們問這個問題,我對此如此回答。」 於是佛陀講述了《阿拉瓦卡經》。 講完后,八萬四千人獲得了法的領悟。 隨後,國王和城中的人們在維薩瓦那大王的宮殿附近,設立了供養夜叉的花香等常供。 他們將那位聰明的王子送去:「你因依靠佛陀而獲得生命,去親近佛陀和僧團吧。」 他親近佛陀和僧團,不久便證得了無煩惱果,記住了佛陀的所有教誨,成爲了五百位信士的隨行者。 佛陀也指著他,稱:「這些人中,信士中最傑出的,是這個手指阿拉瓦卡的。」(《增一阿含經》1.251)第十二部分。 至此,關於《薩拉特法》的闡釋已完結。 《相應部》註釋中的夜叉相應部分已完成。 第11部分。薩卡相應。 第一章。 《蘇維拉經》的註釋。

  1. Sakkasaṃyuttassa paṭhame abhiyaṃsūti kadā abhiyaṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyaṃ anupubbikathā – sakko kira magadharaṭṭhe macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vatapadāni pūretvā tattha kālaṅkato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā 『『āgantukadevaputtā āgatā』』ti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi – 『『mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā』』ti. Te tattha akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko 『『gaṇhatha puttahatāya putte』』ti te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā, 『『tātā na suraṃ pivimha, na suraṃ pivimhā』』ti āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti. Sakko tesaṃ nivattetvā anāgamanatthāya ārakkhaṃ ṭhapesi, yaṃ sandhāya vuttaṃ –

『『Antarā dvinnaṃ ayujjhapurānaṃ,

Pañcavidhā ṭhapitā abhirakkhā;

Udakaṃ karoṭi-payassa ca hārī,

Madanayutā caturo ca mahatthā』』ti.

Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Nesaṃ antarā etesu udakādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha udakasaddena nāgā gahitā. Te hi udake balavanto honti. Tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu. Dutiyālinde tesaṃ ārakkhā. Payassahārīsaddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te. Tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kirate yujjhasoṇḍā. Catutthālinde tesaṃ ārakkhā. Caturo ca mahantāti cattāro mahārājāno vuttā. Pañcamālinde tesaṃ ārakkhā. Tasmā yadi asurā kupitāvilacittā devapuraṃ upayanti yuddhesū, yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhanti evaṃ sesesu sesā.

Te pana asurā āyuvaṇṇarasaissariyasampattīhi tāvatiṃsasadisāva. Tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya, 『『na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma tena saddhiṃ yujjhissāmā』』ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā, yuddhasajjā hutvā, asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ abhiruhitu ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti.

何時被攻擊?當他們強大時,就是那個時候。以下是逐步的敘述——聽說,天帝在摩揭陀國的馬叉拉村以名為馬赫的年輕人身份,抓住三十個人,做了善事,完成了七次火祭,隨後在天界出生。由於他的強大功德,其他神明看到他在十個地方獲得眾多追隨者,便說:「來者是天子。」於是,非居民的神明們準備了香水。天帝對自己的隨行者說:「不要飲用香水,只要展示飲用的樣子。」他們就這麼做了。那些非居民的神明們飲用了由黃金水器送來的香水,直到醉酒為止,結果在各處跌倒,像黃金大地一樣倒下。天帝便說:「抓住這些被殺的兒子。」於是,他抓住他們的腳,將他們扔到須彌山的腳下。由於天帝的功德,所有人都在那裡倒下。那些在須彌山中間的眾神,獲得了意識,便說:「我們不飲酒,也不飲酒。」從那時起,阿修羅便誕生了。於是,他們的業緣于因果法則,在須彌山的底部,建立了十由旬的阿修羅居所。天帝爲了阻止他們的到來,設立了保護,正如所說: 「在兩座古老的城市之間, 五種保護被設立; 水與水瓶,以及四個巨大的保護者。」 這兩座城市因戰爭而無法被征服,名為古老的城市,即天神之城和阿修羅之城。當阿修羅強大時,他們就會逃跑,進入天神之城,門被關閉時,阿修羅即使有成千上萬也無法做任何事。當天神強大時,阿修羅則會逃跑,進入阿修羅城,門被關閉時,天神即使有成千上萬也無法做任何事。這樣,這兩座城市被稱為古老的城市。在這兩者之間,天帝在五個地方設定了保護。在那裡,水的意思是指龍。因為他們在水中強大,所以在須彌山的第一層設立了他們的保護。水瓶的意思是指善鳥。因為他們的水瓶是飲品,所以因此得名。第二層設立了他們的保護。水瓶的意思是指食人魔。他們是施捨的惡鬼。第三層設立了他們的保護。以醉酒為名的意思是指夜叉。他們是行為不端者。第四層設立了他們的保護。四個巨大的意思是指四位大王。第五層設立了他們的保護。因此如果阿修羅憤怒地衝向天宮,正如山的第一道屏障,蛇就會阻止他們,其他的也會如此。 然而,這些阿修羅在生命、色相、味道和財富上與天人相似。因此,在其中他們自知不知,便對著盛開的帕利雅花說:「這不是天神之城,那裡有帕利雅花盛開,而這裡卻是色相的花,因老而被欺騙,天神的城市也沒有被佔領,我們就去與他們作戰。」於是,他們騎上戰象,帶著黃金、白銀、珍珠等,準備戰鬥,阿修羅的號角在大海中響起。於是,他們在天神面前發起進攻,試圖攀登須彌山。然後,與龍進行戰鬥。那場戰鬥中,沒有人身上的面板或肉被割破,血液也沒有流出,只有像年輕人之間的木頭戰鬥一樣,彼此之間的接觸而已。即使是成千上萬的龍也與他們交戰,最終將阿修羅城驅逐出去。

Yadā pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsūpi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Imasmiṃ pana kāle puttaṃ pesetukāmo, tāta suvīrātiādimāha.

Evaṃ bhaddantavāti khoti evaṃ hotu bhaddaṃ tava iti kho. Pamādaṃ āpādesīti pamādaṃ akāsi. Accharāsaṅghaparivuto saṭṭhiyojanaṃ vitthārena suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicaratīti attho.

Anuṭṭhahanti anuṭṭhahanto. Avāyāmanti avāyamanto. Alasvassāti alaso assa. Na ca kiccāni kārayeti kiñci kiccaṃ nāma na kareyya. Sabbakāmasamiddhassāti sabbakāmehi samiddho assa. Taṃ me, sakka, varaṃ disāti, sakka devaseṭṭha, taṃ me varaṃ uttamaṃ ṭhānaṃ okāsaṃ disaṃ ācikkha kathehīti vadati. Nibbānassa hi so maggoti kammaṃ akatvā jīvitaṭṭhānaṃ nāma nibbānassa maggo. Paṭhamaṃ.

  1. Susīmasuttavaṇṇanā

  2. Dutiye susīmanti attano puttasahassassa antare evaṃnāmakaṃ ekaṃ puttameva. Dutiyaṃ.

  3. Dhajaggasuttavaṇṇanā

  4. Tatiye samupabyūḷhoti sampiṇḍito rāsibhūto. Dhajaggaṃullokeyyathāti sakkassa kira diyaḍḍhayojanasatāyāmo ratho . Tassa hi pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva rathasīsā paṇṇāsayojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā tiyojanasatāyāmotipi vadantiyeva. Tasmiṃ yojanikapallaṅko atthato, tiyojanikaṃ setacchattaṃ matthake ṭhapitaṃ, ekasmiṃyeva yuge sahassaājaññā yuttā, sesālaṅkārassa pamāṇaṃ natthi. Dhajo panassa aḍḍhatiyāni yojanasatāni uggato, yassa vātāhatassa pañcaṅgikatūriyasseva saddo niccharati, taṃ ullokeyyāthāti vadati. Kasmā? Taṃ passantānañhi rājā no āgantvā parisapariyante nikhātathambho viya ṭhito, kassa mayaṃ bhāyāmāti bhayaṃ na hoti. Pajāpatissāti so kira sakkena samānavaṇṇo samānāyuko dutiyaṃ āsanaṃ labhati. Tathā varuṇo īsāno ca. Varuṇo pana tatiyaṃ āsanaṃ labhati, īsāno catutthaṃ. Palāyīti asurehi parājito tasmiṃ rathe ṭhito appamattakampi rajadhajaṃ disvā palāyanadhammo.

Itipi so bhagavātiādīni visuddhimagge vitthāritāneva. Idamavocāti idaṃ dhajaggaparittaṃ nāma bhagavā avoca, yassa āṇākhette koṭisatasahassacakkavāḷe ānubhāvo vattati. Idaṃ āvajjetvā hi yakkhabhayacorabhayādīhi dukkhehi muttānaṃ anto natthi. Tiṭṭhatu aññadukkhavūpasamo, idaṃ āvajjamāno hi pasannacitto ākāsepi patiṭṭhaṃ labhati.

Tatridaṃ vatthu – dīghavāpicetiyamhi kira sudhākamme kayiramāne eko daharo muddhavedikāpādato patitvā cetiyakucchiyā bhassati. Heṭṭhā ṭhito bhikkhusaṅgho 『『dhajaggaparittaṃ, āvuso, āvajjāhī』』ti āha. So maraṇabhayena tajjito 『『dhajaggaparittaṃ maṃ rakkhatū』』ti āha. Tāvadevassa cetiyakucchito dve iṭṭhakā nikkhamitvā sopānaṃ hutvā aṭṭhaṃsu, upariṭṭhito vallinisseṇiṃ otāresuṃ. Tasmiṃ nisseṇiyaṃ ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu. Tatiyaṃ.

  1. Vepacittisuttavaṇṇanā

當阿修羅強大時,龍便會退縮,第二次在空中與善鳥一起並肩作戰。這個原則同樣適用於善鳥等。若阿修羅在五個地方相互爭鬥時,那麼它們也會一起退縮。於是四位大王前去向天帝報告這一情況。天帝聽到他們的話,便乘坐一輛長達一百二十由旬的戰車,自己出發,或派遣一個兒子。在這個時候,他想派兒子,於是說:「孩子,蘇維拉。」 「愿你如願以償。」這句話的意思是愿你幸福。警惕的事宜則是指警惕的行為。被花香環繞,穿過六十由旬的黃金大道,嬉戲于星空、樂園等地。 「他們退縮」是指他們的退縮。「不應放棄」是指不應放棄。「懶惰的馬」是指懶惰的馬。並且不應做任何事情,任何事情都不應做。因所有慾望的滿足而獲得的意思是指因所有慾望而獲得滿足。天帝說:「我看到了,天帝的首領,給我這個最好的地方和機會。」因為涅槃是他所說的,未做任何事情而生存的地方,即涅槃的道路。第一部分。 《蘇維拉經》的註釋 在第二部分,蘇維拉是指在自己的一千個兒子之間,只有一個名為蘇維拉的兒子。第二部分。 《旗幟經》的註釋 在第三部分,聚集是指集合成堆。天帝的戰車長達一百二十由旬。它的後面有五十由旬,車中間的車廂也是五十由旬,車頭至車頂也是五十由旬。這個就是它的標準,乘以二就是三百由旬。車廂的座位是指三由旬,車頂上放著一把白色的傘,坐在一個座位上,其他的裝飾沒有標準。旗幟高達八十由旬,風吹動時發出聲音,正如看到的那樣。為什麼?因為看到的人,國王並不前來,就像被埋在地裡一樣,因而不感到恐懼。關於婆羅門,這位天帝與天帝的顏色和年齡相同,獲得第二個座位。如此,瓦魯納與伊薩那也一樣。瓦魯納獲得第三個座位,伊薩那獲得第四個座位。阿修羅被打敗后,看到那輛戰車,便逃跑了。 「如此,佛陀所說的」等等,已在清凈道中詳細闡述。天帝說:「這是旗幟的保護,具有數十萬輪的影響。」因為在這方面,受到夜叉、盜賊等苦難的影響,內心沒有痛苦。若能安住于其他痛苦的消除,觀察此事,內心愉悅,便能在空中安住。 這裡的事例是——在長久的寺院中,有一位年輕人從祭壇上掉下,正好落入寺院的懷抱。站在下面的僧團說:「朋友,觀察這旗幟的保護。」他因死亡的恐懼而放棄,便說:「愿旗幟的保護保佑我。」於是,就在他的寺院中,兩塊石頭從祭壇上掉落,形成了臺階,向上放下了懸掛的繩索。在這個懸掛的地方,石頭如同原本的樣子。第三部分。 《維帕吉提經》的註釋

  1. Catutthe vepacittīti so kira asurānaṃ sabbajeṭṭhako. Yenāti nipātamattaṃ nanti ca. Kaṇṭhapañcamehīti dvīsu hatthesu pādesu kaṇṭhe cāti evaṃ pañcahi bandhanehi. Tāni pana naḷinasuttaṃ viya makkaṭakasuttaṃ viya ca cakkhussāpāthaṃ āgacchanti, iriyāpathaṃ rujjhanti. Tehi pana citteneva bajjhati, citteneva muccati. Akkosatīti corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti imehi dasahi akkosavatthūhi akkosati. Paribhāsatīti, jarasakka, na tvaṃ sabbakālaṃ jinissasi, yadā asurānaṃ jayo bhavissati, tadā tampi evaṃ bandhitvā asurabhavanassa dvāre nipajjāpetvā pothāpessāmīti ādīni vatvā tajjeti. Sakko vijitavijayo na taṃ manasi karoti, mahāpaṭiggahaṇaṃ panassa matthake vidhunanto sudhammadevasabhaṃ pavisati ceva nikkhamati ca. Ajjhabhāsīti 『『kiṃ nu kho esa sakko imāni pharusavacanāni bhayena titikkhati, udāhu adhivāsanakhantiyā samannāgatattā』』ti? Vīmaṃsanto abhāsi.

Dubbalyā noti dubbalabhāvena nu. Paṭisaṃyujeti paṭisaṃyujeyya paṭipphareyya. Pabhijjeyyunti virajjeyyuṃ. Pakujjheyyuntipi pāṭho. Paranti paccatthikaṃ. Yo sato upasammatīti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ maññeti attho. Yadā naṃ maññatīti yasmā taṃ maññati. Ajjhāruhatīti ajjhottharati. Gova bhiyyo palāyinanti yathā goyuddhe tāvadeva dve gāvo yujjhante gogaṇo olokento tiṭṭhati, yadā pana eko palāyati, atha naṃ palāyantaṃ sabbo gogaṇo bhiyyo ajjhottharati. Evaṃ dummedho khamantaṃ bhiyyo ajjhottharatīti attho.

Sadatthaparamāti sakatthaparamā. Khantyā bhiyyo na vijjatīti tesu sakaatthaparamesu atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ khantinti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma aññāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ balanti āhu kathentīti dīpeti. Dhammaguttassāti dhammena rakkhitassa, dhammaṃ vā rakkhantassa. Paṭivattāti paṭippharitvā vattā, paṭippharitvā vā bālabalanti vadeyyāpi, dhammaṭṭhaṃ pana cāletuṃ samattho nāma natthi. Tasseva tena pāpiyoti tena kodhena tasseva puggalassa pāpaṃ. Katarassa? Yo kuddhaṃ paṭikujjhati. Tikicchantānanti ekavacane bahuvacanaṃ, tikicchantanti attho. Janā maññantīti evarūpaṃ attano ca parassa cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ 『『andhabālo aya』』nti andhabālaputhujjanāva evaṃ maññanti. Dhammassa akovidāti catusaccadhamme achekā. Idhāti imasmiṃ sāsane. Khoti nipātamattaṃ. Catutthaṃ.

  1. Subhāsitajayasuttavaṇṇanā

  2. Pañcame asurindaṃ etadavocāti chekatāya etaṃ avoca. Evaṃ kirassa ahosi 『『parassa nāma gāhaṃ mocetvā paṭhamaṃ vattuṃ garu. Parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattu』』nti. Pubbadevāti devaloke ciranivāsino pubbasāmikā, tumhākaṃ tāva paveṇiāgataṃ bhaṇathāti . Adaṇḍāvacarāti daṇḍāvacaraṇarahitā, daṇḍaṃ vā satthaṃ vā gahetabbanti evamettha natthīti attho. Pañcamaṃ.

  3. Kulāvakasuttavaṇṇanā

在第四部分,維帕吉提是阿修羅的首領。通過降落而來。關於「頸部第五」,是指兩隻手與腳的頸部,這樣五個束縛。它們像蓮花經一樣,像猴子經一樣,眼睛的視線到來,行走的路徑受到限制。它們僅僅依靠心靈而被束縛,依靠心靈而解脫。關於「你罵了」,你是盜賊、無知、愚蠢、懶惰、牛、驢、地獄者、畜生,與你無關的是善道,與你相關的只是惡道,因這十種罵名而罵你。關於「你侮辱了」,老年人,你永遠無法戰勝,阿修羅的勝利將會來臨,那時我也會如此束縛你,讓你在阿修羅的門口趴下並壓制你等,便放棄了。天帝並不在意勝利,然而他卻在心中激盪著巨大的憤怒,進入並離開善法的聚會。於是他問:「難道他因恐懼而忍受這些嚴厲的言辭,還是因為他具備了忍耐的特質而承受這些?」經過深思熟慮后,他說道。 「無能者」是指因無能而無能。「應當結合」是指應當結合並進行。「應當破裂」是指應當放棄。「應當放棄」也是一種說法。「他是反對者」是指敵人。「有智慧的人」是指有智慧的人能安靜下來,因而我認為這是對無知者的拒絕。因為他認為他能做到。關於「他在努力」是指他在努力。就像在牛戰中,兩頭牛在戰鬥時,牛群站著觀察,然而當一頭逃跑時,整個牛群便更加努力地追趕。如此,愚蠢的人在忍耐時會更加努力。 「最極致的」是指最極致的忍耐。在這些忍耐的極致中,沒有更高的意涵。人們稱之為最極致的忍耐,強者的忍耐。愚者的力量是指無知的力量。人們說:「他的力量是無能的。」這是在說他在談論的時候。關於「被法所保護」是指受到法的保護,或是保護法的人。即使被愚者反對,仍然能保持法的立場,但在法的立場上並沒有能力去動搖。因而他是更惡劣的。 關於「他」,是誰?就是反抗憤怒的人。關於「醫治者」是指單數形態的複數,意指醫治者的意思。人們認為這樣的人在醫治他人。愚蠢的無知者們認為:「這就是愚蠢的無知者。」關於「法的無知者」是指對四聖諦的無知。在這裡是指在這個教法中。關於「他」是指降落而來。第四部分。 《善言勝利經》的註釋 在第五部分,阿修羅王對他說:「因此說。」他確實這樣說:「他應當解除他人的束縛,首先說出重的話。跟隨他人的話,之後再說出快樂的話。」關於「前世」,是指在天界長久居住的前世伴侶,便對你們說:「你們將來會來。」關於「無杖者」,是指無杖的,不應持有杖或刀等,這裡沒有這樣的意思。第五部分。 《家族經》的註釋

  1. Chaṭṭhe ajjhabhāsīti tassa kira simbalivanābhimukhassa jātassa rathasaddo ca ājānīyasaddo dhajasaddo ca samantā asanipātasaddo viya ahosi. Taṃ sutvā simbalivane balavasupaṇṇā palāyiṃsu, jarājiṇṇā ceva rogadubbalā ca asañjātapakkhapotakā ca palāyituṃ asakkontā, maraṇabhayena tajjitā ekappahāreneva mahāviravaṃ viraviṃsu. Sakko taṃ sutvā 『『kassa saddo, tātā』』ti? Mātaliṃ pucchi. Rathasaddaṃ, te deva, sutvā supaṇṇā palāyituṃ asakkontā viravantīti. Taṃ sutvā karuṇāsamāvajjitahadayo abhāsi. Īsāmukhenāti rathassa īsāmukhena. Yathā kulāvake īsāmukhaṃ na sañcuṇṇeti, evaṃ iminā īsāmukhena te parivajjaya. So hi ratho puññapaccayanibbatto cakkavāḷapabbatepi sinerumhipi sammukhībhūte vinivijjhitvāva gacchati na sajjati, ākāsagatasadiseneva gacchati. Sace tena simbalivanena gato bhaveyya, yathā mahāsakaṭe kadalivanamajjhena vā eraṇḍavanamajjhena vā gacchante sabbavanaṃ vibhaggaṃ nimmathitaṃ hoti, evaṃ tampi simbalivanaṃ bhaveyya. Chaṭṭhaṃ.

  2. Nadubbhiyasuttavaṇṇanā

  3. Sattame upasaṅkamīti 『『ayaṃ sakko 『yopi me assa supaccatthiko, tassa pāhaṃ na dubbheyya』nti cinteti, mayā tassa paccatthikataro nāma natthi, vīmaṃsissāmi tāva naṃ, kiṃ nu kho maṃ passitvā dubbhati, na dubbhatī』』ti cintetvā upasaṅkami. Tiṭṭha vepacitti gahitosīti vepacitti, ettheva tiṭṭha, gahito tvaṃ mayāti vadati. Saha vacanenevassa so kaṇṭhapañcamehi bandhanehi baddhova ahosi. Sapassu ca meti mayi adubbhatthāya sapathaṃ karohīti vadati. Yaṃ musābhaṇato pāpanti imasmiṃ kappe paṭhamakappikesu cetiyarañño pāpaṃ sandhāyāha. Ariyūpavādinoti kokalikassa viya pāpaṃ. Mittadduno ca yaṃ pāpanti mahākapijātake mahāsatte duṭṭhacittassa pāpaṃ. Akataññunoti devadattasadisassa akataññuno pāpaṃ. Imāni kira imasmiṃ kappe cattāri mahāpāpāni. Sattamaṃ.

  4. Verocanaasurindasuttavaṇṇanā

  5. Aṭṭhame aṭṭhaṃsūti dvārapālarūpakāni viya ṭhitā. Nipphadāti nipphatti, yāva attho nipphajjati, tāva vāyamethevāti vadati. Dutiyagāthā sakkassa. Tattha khantyā bhiyyoti nipphannasobhanesu atthesu khantito uttaritaro attho nāma natthi. Atthajātāti kiccajātā. Soṇasiṅgālādayopi hi upādāya akiccajāto satto nāma natthi. Ito etto gamanamattampi kiccameva hoti. Saṃyogaparamā tveva, sambhogā sabbapāṇinanti pārivāsikaodanādīni hi asambhogārahāni honti, tāni puna uṇhāpetvā bhajjitvā sappimadhuphāṇitādīhi saṃyojitāni sambhogārahāni honti. Tenāha 『『saṃyogaparamā tveva, sambhogā sabbapāṇina』』nti . Nipphannasobhano atthoti ime atthā nāma nipphannāva sobhanti. Puna catutthagāthā sakkassa. Tatthāpi vuttanayeneva attho veditabbo. Aṭṭhamaṃ.

  6. Araññāyatanaisisuttavaṇṇanā

  7. Navame paṇṇakuṭīsu sammantīti himavantapadese ramaṇīye araññāyatane rattiṭṭhānadivāṭṭhānacaṅkamanādīhi sampannāsu paṇṇasālāsu vasanti. Sakko ca devānamindo vepacitti cāti ime dve janā jāmātikasasurā kālena kalahaṃ karonti, kālena ekato caranti, imasmiṃ pana kāle ekato caranti. Paṭaliyoti gaṇaṅgaṇūpāhanā. Khaggaṃ olaggetvāti khaggaṃ aṃse olaggetvā. Chattenāti dibbasetacchattena matthake dhārayamānena. Apabyāmato karitvāti byāmato akatvā. Ciradikkhitānanti cirasamādiṇṇavatānaṃ. Ito paṭikkammāti 『『ito pakkama parivajjaya, mā uparivāte tiṭṭhā』』ti vadanti. Na hettha devāti etasmiṃ sīlavantānaṃ gandhe devā na paṭikkūlasaññino, iṭṭhakantamanāpasaññinoyevāti dīpeti. Navamaṃ.

  8. Samuddakasuttavaṇṇanā

在第六部分,天帝說:「這聲音是從西姆巴利樹的方向傳來的。」聽到這個聲音,強大的善鳥們逃跑了,年老和病弱的鳥由於未能產生翅膀而無法逃跑,因死亡的恐懼而感到恐慌,發出巨大的哀嚎。天帝見狀,問:「這聲音是誰,孩子?」於是詢問馬塔利。馬塔利回答:「是戰車的聲音,天帝,聽到這個聲音,強大的善鳥們因無法逃跑而感到恐懼。」聽到此言,天帝的心中充滿了憐憫。關於「以戰車的方向」,是指戰車的方向。就像在家族中,戰車的方向不會被壓制一樣,這裡也要避免它們。因為這輛戰車是由功德所成,向著輪迴的山脈和須彌山前進,絕不會停下,就像在空中一樣。如果它是從西姆巴利林中來的,就像在大象的中間或香蕉林的中間前進時,所有的樹林都會被撕裂,那麼西姆巴利林也會如此。第六部分。 《不憂慮經》的註釋 在第七部分,天帝走近,心想:「這位天帝想:『我有一個適合的對手,我絕不會被擊敗。』」他思考著:「在我面前沒有更強的對手,我將試探他,究竟他看到了我而感到恐懼,還是不感到恐懼。」於是走近。天帝說:「站住,維帕吉提,你在這裡,抓住你。」他便說:「你被抓住了。」於是他被五個束縛所束縛。並且他說:「與我一起發誓,愿你不被擊敗。」關於「因虛假而墮落」的意思是指在這一世的第一世中,指的是對聖地的罪。關於「高尚的言辭」,就像對可憐的猴子所說的罪。關於「朋友的罪」,是指在大猴子故事中,指的是噁心的罪。關於「無知的罪」,是指像天達那樣的無知的罪。顯然在這一世中有四種大罪。第七部分。 《維羅查阿修羅王經》的註釋 在第八部分,八個是指像門衛的樣子。關於「完成」,是指完成,直到意義完成為止,便會說:「我們努力吧。」第二句是天帝的。這裡說:「更高的忍耐」是指在顯現的美好意義中,沒有比忍耐更高的意義。關於「意義的種類」,是指工作所產生的種類。就像狐貍等也是因依賴而生的,名為無工作者。在這裡走動一點也是一種工作。關於「連線是最重要的」,所有眾生的連線都是依賴於食物的,依賴於食物的眾生在溫暖后被打破,便被蜜糖等連線。正因為如此說:「連線是最重要的,所有眾生的依賴。」關於「顯現的美好意義」,這些意義便是顯現的美好。再者,第三句是天帝的。這裡的意義應當以相同的方式理解。第八部分。 《森林居所經》的註釋 在第九部分,關於「葉屋」,是在喜馬拉雅山的地方,適合的森林居所,夜間和白天的棲息地等都很豐盛的葉屋中居住。天帝和眾神維帕吉提,這兩位在時光中爭鬥,時光中一起生活,而在這個時代一起生活。關於「聚集」,是指眾多的聚集。關於「持刀」,是指將刀放在肩上。關於「用傘」,是指用天上的傘在頭上承載。關於「不被傷害」,是指不被傷害。關於「長時間的觀察」,是指長時間的觀察。關於「從這裡返回」,是指「從這裡離開,避開,不要停留在上面。」在這裡沒有天神,正如那些有德行的人,天神不會對他們產生反感,表明他們對泥土的喜好。第九部分。 《海洋經》的註釋

  1. Dasame samuddatīre paṇṇakuṭīsūti cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālukapuḷine vuttappakārāsu paṇṇasālāsu vasanti. Siyāpi noti siyāpi amhākaṃ. Abhayadakkhiṇaṃ yāceyyāmāti abhayadānaṃ yāceyyāma. Yebhuyyena kira devāsurasaṅgāmo mahāsamuddapiṭṭhe hoti. Asurānaṃ na sabbakālaṃ jayo hoti, bahuvāre parājayova hoti. Te devehi parājitā palāyantā isīnaṃ assamapadena gacchantā 『『sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttahatāya putte』』ti kupitā assamapade pānīyaghaṭacaṅkamanasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā naṃ disvā puna dukkhena paṭipākatikaṃ karonti. Tepi punappunaṃ tatheva vināsenti. Tasmā 『『idāni tesaṃ saṅgāmo paccupaṭṭhito』』ti sutvā evaṃ cintayiṃsu.

Kāmaṃkaroti icchitakaro. Bhayassa abhayassa vāti bhayaṃ vā abhayaṃ vā. Idaṃ vuttaṃ hoti – sace tvaṃ abhayaṃ dātukāmo, abhayaṃ dātuṃ pahosi. Sace bhayaṃ dātukāmo. Bhayaṃ dātuṃ pahosi. Amhākaṃ pana abhayadānaṃ dehīti. Duṭṭhānanti viruddhānaṃ. Pavuttanti khette patiṭṭhāpitaṃ.

Tikkhattuṃ ubbijjīti sāyamāsabhattaṃ bhuñjitvā sayanaṃ abhiruyha nipanno niddāya okkantamattāya samantā ṭhatvā sattisatena pahaṭo viya viravanto uṭṭhahati, dasayojanasahassaṃ asurabhavanaṃ 『『kimida』』nti saṅkhobhaṃ āpajjati. Atha naṃ āgantvā 『『kimida』』nti pucchanti. So 『『na kiñcī』』ti vadati. Dutiyayāmādīsupi eseva nayo. Iti asurānaṃ 『『mā bhāyi, mahārājā』』ti taṃ assāsentānaṃyeva aruṇaṃ uggacchati. Evamassa tato paṭṭhāya gelaññajātaṃ cittaṃ vepati. Teneva cassa 『『vepacittī』』ti aparaṃ nāmaṃ udapādīti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Vatapadasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame vatapadānīti vatakoṭṭhāsāni. Samattānīti paripuṇṇāni. Samādinnānīti gahitāni. Kule jeṭṭhāpacāyīti kulajeṭṭhakānaṃ mahāpitā mahāmātā cūḷapitā cūḷamātā mātulo mātulānītiādīnaṃ apacitikārako. Saṇhavācoti piyamudumadhuravāco. Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti deyyadhammadānatthāya sadā dhotahattho. Vossaggaratoti vossajjane rato. Yācayogoti parehi yācitabbāraho, yācayogoti vā yācayogeneva yutto. Dānasaṃvibhāgaratoti dāne ca saṃvibhāge ca rato. Paṭhamaṃ.

  4. Sakkanāmasuttavaṇṇanā

  5. Dutiye manussabhūtoti magadharaṭṭhe macalagāme manussabhūto. Āvasathaṃ adāsīti catumahāpathe mahājanassa āvasathaṃ kāretvā adāsi. Sahassampi atthānanti sahassampi kāraṇānaṃ, janasahassena vā vacanasahassena vā osārite 『『ayaṃ imassa attho, ayaṃ imassa attho』』ti ekapade ṭhitova vinicchinati. Dutiyaṃ.

  6. Mahālisuttavaṇṇanā

在第十部分,關於「在海岸的葉屋」,是指在輪迴大海的底部,銀色的沙灘上,所說的那種葉屋。或許是也不是,或許是我們的。關於「請求無畏」,是指請求給予無畏。因為天神與阿修羅的爭鬥,通常發生在大海的底部。阿修羅並非總是勝利,常常是被擊敗的。它們被神明擊敗后,逃跑時,憤怒地說:「天帝與他們商量,想要消滅我們,抓住孩子們。」於是憤怒的阿修羅破壞了水缸等物品。聖者們從森林中帶著果實而來,看到這一幕後,感到痛苦,便開始反擊。它們一次又一次地遭到毀滅。因此,聽到「現在他們的爭鬥已經開始」,便這樣思考。 「願意做」的意思是願望的實現。關於「恐懼和無畏」,是指恐懼或無畏。這是說:如果你想給予無畏,就應當給予無畏。如果你想給予恐懼,就應當給予恐懼。我們希望給予無畏。關於「惡劣者」,是指對立者。關於「發生」,是指在田地中建立。 「爲了三次升起」,是指在傍晚吃過飯後,坐下休息,入睡,剛一入睡便被驚醒,像是被一百人攻擊一樣,突然醒來,感到恐慌,便問:「這是什麼?」然後他們問:「這是什麼?」他回答:「沒有任何事情。」第二次和第三次也是如此。於是阿修羅們安慰他:「不要害怕,偉大的國王。」於是他的心從那時起便開始顫動。因此給他起了另一個名字,叫做「維帕吉提」。第十部分。 第一卷結束。 第二卷 《樹蔭經》的註釋 在第二卷的第一部分,關於「樹蔭」,是指樹的陰影。關於「滿」,是指完整的。關於「被抓住」,是指被抓住的。關於「在家族中長輩」,是指家族中的長輩,如父親、母親、叔叔、姑姑等的尊重。關於「溫柔的聲音」,是指甜美的聲音。關於「放棄」,是指完全放棄。關於「為他人奉獻」,是指爲了他人的利益而常常保持雙手乾淨。關於「放棄」,是指放棄的喜悅。關於「請求的行為」,是指應當被請求的,或是與請求的行為相結合。關於「施捨和分配的喜悅」,是指在施捨和分配中感到快樂。第一部分。 《能者經》的註釋 在第二部分,關於「人身」,是指在摩伽陀國的馬查村中有人身。關於「給予居所」,是指在四大王國中,為大眾建造居所而給予。關於「一千個意義」,是指一千個原因,或是一千個言辭所引出的意義,單獨站立便能分辨出「這是這個的意義,那是那個的意義」。第二部分。 《大力士經》的註釋

  1. Tatiye upasaṅkamīti 『『sakko devarājāti kathenti, atthi nu kho so sakko, yena so diṭṭhapubboti imamatthaṃ dasabalaṃ pucchissāmī』』ti upasaṅkami. Tañca pajānāmīti bahuvacane ekavacanaṃ, te ca dhamme pajānāmīti attho. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi paṇḍito byatto, bodhisattacariyā viya ca tassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhatopassesu apabyūhitvā taṃ ṭhānaṃ ramaṇīyaṃ akāsi. Puna tattheva maṇḍapaṃ kāresi. Puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbeva ekacchandā tattha tattha setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇimālāvaccharopanapadīnaṃ yuttaṭṭhānesu maṇḍapasālāpokkharaṇimālāvaccharopanādīni karontā bahuṃ puññamakaṃsu. Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti. Taṃ sabbaṃ bhagavā jānāti. Tenāha – yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmīti. Ayaṃ sakkassa sakkattādhigame saṅkhepakathā, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapaṇhavaṇṇanāyaṃ vutto. Tatiyaṃ.

  2. Daliddasuttavaṇṇanā

在第三部分,走近時,他想:「天帝被稱為天王,難道他真的有能力嗎?我想問這個問題,究竟他是如何看到的。」於是他走近。關於「我們知道」,是指在複數中單數的意思,他們也知道法的意思。天帝在此之前,曾在摩伽陀國的馬查村中,有一個名叫馬戈的聰明人,他的行為像菩薩的修行一樣。他帶著三十個人,做了善事。有一天,他自己用智慧觀察,在村子中央,民眾聚集的地方,搭建了一個兩邊都沒有遮擋的涼棚,將這個地方變得宜人。然後他又在那裡建了一個亭子。後來在離開的時候,他又建了一個大廳。離開村莊后,他走了一段距離,走過一個半由的地方和三由的地方,與夥伴們一起創造了不平等的平等。所有人都在同一個意圖下,在適合的地方搭建了橋樑,搭建了亭子、池塘、花園等,做了很多善事。馬戈填滿了七個樹蔭,隨著身體的分離,與夥伴們一起進入了天界。所有這一切,佛陀都知道。因此他說:「因為這些法的建立,天帝獲得了天帝的地位。」關於「我知道」,是指在這裡獲得的能力。關於「這是天帝的能力的簡述」,而詳細的則在《善巧者經》的《長部經》中被闡述。第三部分。 《貧窮經》的註釋

  1. Catutthe manussadaliddoti manussaadhano. Manussakapaṇoti manussakāruññataṃ patto. Manussavarākoti manussalāmako. Tatrāti tasmiṃ ṭhāne, tasmiṃ vā atirocane. Ujjhāyantīti avajjhāyanti lāmakato cintenti. Khiyantīti kathenti pakāsenti. Vipācentīti tattha tattha kathenti vitthārenti. Eso kho mārisāti ettha ayamanupubbikathā – so kira anuppanne buddhe kāsiraṭṭhe bārāṇasirājā hutvā samussitaddhajapaṭākanānālaṅkārena suṭṭhu alaṅkataṃ nagaraṃ padakkhiṇaṃ akāsi attano sirisampattiyā samākaḍḍhitanettena janakāyena samullokiyamāno. Tasmiñca samaye eko paccekabuddho gandhamādanapabbatā āgamma tasmiṃ nagare piṇḍāya carati, santindriyo santamānaso uttamadamathasamannāgato. Mahājanopi rājagataṃ cittīkāraṃ pahāya paccekabuddhameva olokesi. Rājā – 『『idāni imasmiṃ janakāye ekopi maṃ na oloketi. Kiṃ nu kho eta』』nti? Olokento paccekabuddhaṃ addasa. Sopi paccekabuddho mahallako hoti pacchimavaye ṭhito. Cīvarānipissa jiṇṇāni, tato tato suttāni gaḷanti. Rañño satasahassādhikāni dve asaṅkhyeyyāni pūritapāramiṃ paccekabuddhaṃ disvā cittapasādamattaṃ vā hatthaṃ pasāretvā vandanamattaṃ vā nāhosi. So rājā 『『pabbajito maññe esa usūyāya maṃ na oloketī』』ti kujjhitvā 『『kvāyaṃ kuṭṭhicīvarāni pāruto』』ti niṭṭhubhitvā pakkāmi. Tassa kammassa vipākena mahāniraye nibbattitvā vipākāvasesena manussalokaṃ āgacchanto rājagahe paramakapaṇāya itthiyā kucchimhi paṭisandhiṃ gaṇhi. Gahitakālato paṭṭhāya sā itthī kañjikamattampi udarapūraṃ nālattha. Tassa kucchigatasseva kaṇṇanāsā vilīnā, saṅkhapalitakuṭṭhī hutvā mātukucchito nikkhanto. Mātāpitaro nāma dukkarakārikā honti, tenassa mātā yāva kapālaṃ gahetvā carituṃ na sakkoti, tāvassa kañjikampi udakampi āharitvā adāsi. Bhikkhāya carituṃ samatthakāle panassa kapālaṃ hatthe datvā 『『paññāyissasi sakena kammenā』』ti pakkāmi.

Athassa tato paṭṭhāya sakalasarīrato maṃsāni chijjitvā chijjitvā patanti, yūsaṃ paggharati, mahāvedanā vattanti. Yaṃ yaṃ racchaṃ nissāya sayati, sabbarattiṃ mahāravena ravati. Tassa kāruññaparidevitasaddena sakalavīthiyaṃ manussā sabbarattiṃ niddaṃ na labhanti. Tassa tato paṭṭhāya sukhasayite pabodhetīti suppabuddhotveva nāmaṃ udapādi. Athāparena samayena bhagavati rājagahaṃ sampatte nāgarā satthāraṃ nimantetvā nagaramajjhe mahāmaṇḍapaṃ katvā dānaṃ adaṃsu. Suppabuddhopi kuṭṭhī gantvā dānaggamaṇḍapassa avidūre nisīdi. Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisantā tassāpi yāgubhattaṃ adaṃsu. Tassa paṇītabhojanaṃ bhuttassa cittaṃ ekaggaṃ ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā saccāni dīpesi, suppabuddho nisinnaṭṭhāne nisinnova desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Satthā uṭṭhāya vihāraṃ gato. Sopi cumbaṭaṃ āruyha kapālamādāya daṇḍamolubbha attano vasanaṭṭhānaṃ gacchanto vibbhantāya gāviyā jīvitā voropito mattikapātiṃ bhinditvā suvaṇṇapātiṃ paṭilabhanto viya dutiyacittavāre devaloke nibbatto attano puññaṃ nissāya aññe deve atikkamma virocittha. Taṃ kāraṇaṃ dassento sakko devānamindo eso kho mārisātiādimāha.

Saddhāti maggenāgatasaddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantasīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Catutthaṃ.

  1. Rāmaṇeyyakasuttavaṇṇanā

  2. Pañcame ārāmacetyāti ārāmacetiyāni. Vanacetyāti vanacetiyāni. Ubhayatthāpi cittīkataṭṭhena cetyaṃ veditabbaṃ. Manussarāmaṇeyyassāti manussaramaṇīyabhāvassa. Idāni manussaramaṇīyakavasena bhūmiramaṇīyakaṃ dassento gāme vātiādimāha. Pañcamaṃ.

  3. Yajamānasuttavaṇṇanā

在第四部分,關於「人類的貧窮」,是指人類的財物。關於「人類的能力」,是指達到了人類的慈悲。關於「人類的傑出」,是指人類的優越。在那裡,指的是在那個地方,或是顯著的地方。「憤怒」是指輕視,思考著卑鄙的事情。「消亡」是指談論,揭示。「分裂」是指在各個地方談論,詳細闡述。這裡有一個漸進的故事——他曾在未成佛之前,成爲了摩伽陀國的巴那拉王,裝飾得華麗無比,周圍環繞著精美的裝飾,城市被裝飾得非常美麗。那時,有一位獨覺佛從甘達瑪丹山下來,在那座城市中乞食,內心安寧,心境寧靜,具備了超凡的智慧。眾人放棄了對王的關注,轉而注視獨覺佛。王見狀,心想:「現在在這個人民中,連一個人都不看我。究竟這是為什麼?」他在觀察時,看到了獨覺佛。那位獨覺佛年事已高,正處於晚年。他的袍子已經破舊,身上多處污垢。面對王的數十萬臣民,見到獨覺佛,心中只有一絲歡喜,伸手想要禮拜,但未能做到。於是王心想:「我想他是出家人,因此對我心懷嫉妒。」憤怒之下,他說:「這破舊的袍子在哪裡?」便憤怒地離開了。因他的行為,因果關係使他墮入大地獄,因果的余報使他在世間中轉世為極度貧窮的女人,懷孕了。從那時起,她的肚子一點也沒有變大。她的耳朵和鼻子都萎縮,變得像一個小洞一樣,從母親的肚子里出來。父母是非常難以照顧的,因此她的母親在未能拿到碗之前,無法行動,只能為她提供一點水和食物。在能夠乞討的時候,她的母親將碗遞給她,說:「你會因自己的行為而被識別。」於是她離開了。 從那時起,整個人的肉體被切割,切割后掉落,身體顫抖,極大的痛苦涌現。無論她躺在哪裡,整夜都在大聲呼喊。因她的悲鳴,整個街道上的人們整夜無法入睡。因此,從那時起,因她的安寧而被喚醒,便獲得了「安寧者」的稱號。後來,在某個時候,佛陀來到王舍城,城中的人們邀請佛陀,在城市中央搭建了一個大殿,進行施捨。安寧者也前往寺廟不遠處坐下。城中的人們圍繞著佛陀和僧團,提供美味的食物。安寧者在享用美味的食物后,心中專注。師尊在吃完飯後,進行了祝福,闡明了真實的教義,安寧者坐在原地,依教而行,獲得了初果的成就。師尊起身離開了。安寧者也爬起身來,拿著碗,走向自己的住處,途中被一頭牛撞倒,跌入泥土中,像是獲得了金碗一般,獲得了財富。因而在天界中獲得了轉世,因自己的功德而超越其他的神明,光輝四射。爲了說明這一點,天帝說:「這是來自於瑪里薩的故事。」 關於「信仰」的意思是從道路而來的信仰。關於「戒律」,是指良好的戒律,名為高尚的弟子的高尚戒律。在這裡,即使是高尚的弟子也沒有單一的戒律,但在此事上,未來也並非無可避免地拋棄五戒。第四部分。 《美好居所經》的註釋 在第五部分,關於「園林」,是指園林的聖地。關於「森林」,是指森林的聖地。兩者都應被視為在心靈上所構建的聖地。關於「人類的美好」,是指人類的美好。現在,爲了說明人類的美好,便說到村莊。第五部分。 《祭祀經》的註釋

  1. Chaṭṭhe yajamānānanti yajantānaṃ. Tadā kira aṅgamagadhavāsikā manussā anusaṃvaccharaṃ sappimadhuphāṇitādīsu aggaṃ gahetvā ekasmiṃ ṭhāne dārūnaṃ saṭṭhimatte sakaṭabhāre rāsiṃ katvā aggiṃ datvā pajjalitakāle 『『mahābrahmuno yajāmā』』ti taṃ sabbaṃ pakkhipanti. 『『Ekavāraṃ pakkhittaṃ sahassaguṇaphalaṃ detī』』ti nesaṃ laddhi. Sakko devarājā 『『sabbepime sabbaaggāni gahetvā 『mahābrahmuno yajāmā』ti aggimhi jhāpenti. Aphalaṃ karonti, mayi passante mā nassantu, yathā buddhassa ceva saṅghassa ca datvā bahuṃ puññaṃ pasavanti, evaṃ karissāmī』』ti dārurāsiṃ jalāpetvā olokentesu manussesu puṇṇamadivase brahmattabhāvaṃ māpetvā mahājanassa passantasseva candamaṇḍalaṃ bhinditvā nikkhanto viya ahosi. Mahājano disvā 『『imaṃ yaññaṃ paṭiggahetuṃ mahābrahmā āgacchatī』』ti jaṇṇukehi bhūmiyaṃ patiṭṭhāya, añjaliṃ paggayha namassamāno aṭṭhāsi. Brāhmaṇā āhaṃsu 『『tumhe 『mayaṃ takkena kathemā』ti maññatha, idāni passatha, ayaṃ vo brahmā sahatthā yaññaṃ paṭiggahetuṃ āgacchatī』』ti. Sakko āgantvā dārucitakamatthake ākāse ṭhatvā 『『kassāyaṃ sakkāro』』ti pucchi? Tumhākaṃ, bhante, paṭiggaṇhatha no yaññanti. Tena hi āgacchatha, mā tulaṃ chaḍḍetvā hatthena tulayittha, ayaṃ satthā dhuravihāre vasati, taṃ pucchissāma 『『kassa dinnaṃ mahapphalaṃ hotī』』ti ? Ubhayaraṭṭhavāsino gahetvā satthu santikaṃ gantvā pucchanto evamāha.

Tattha puññapekkhānanti puññaṃ icchantānaṃ puññatthikānaṃ. Opadhikaṃ puññanti upadhivipākaṃ puññaṃ. Saṅghe dinnaṃ mahapphalanti ariyasaṅghe dinnaṃ vipphāravantaṃ hoti. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Tato paṭṭhāya manussā sabbāni aggadānāni bhikkhusaṅghassa adaṃsu. Chaṭṭhaṃ.

  1. Buddhavandanāsuttavaṇṇanā

  2. Sattame uṭṭhehīti uṭṭhaha, ghaṭa, vāyama. Vijitasaṅgāmāti rāgādīnañceva dvādasayojanikassa ca mārabalassa jitattā bhagavantaṃ evaṃ ālapati . Pannabhārāti oropitakhandhakilesābhisaṅkhārabhāra. Pannarasāya rattinti pannarasāya puṇṇamāya rattiṃ. Sattamaṃ.

  3. Gahaṭṭhavandanāsuttavaṇṇanā

  4. Aṭṭhame puthuddisāti catasso disā catasso anudisā ca. Bhummāti bhūmivāsino. Cirarattasamāhiteti upacārappanāhi cirarattasamāhitacitte. Vandeti vandāmi. Brahmacariyaparāyaṇeti dasapi vassāni vīsatipi vassāni…pe… saṭṭhipi vassāni āpāṇakoṭikaṃ ekaseyyaṃ ekabhattantiādikaṃ seṭṭhacariyaṃ brahmacariyaṃ caramāneti attho. Puññakarāti catupaccayadānaṃ kusumbhasumanapūjā dīpasahassajālanti evamādipuññakārakā. Sīlavantoti upāsakatte patiṭṭhāya pañcahipi dasahipi sīlehi samannāgatā. Dhammena dāraṃ posentīti umaṅgabhindanādīni akatvā dhammikehi kasigorakkhavaṇijjādīhi puttadāraṃ posenti. Pamukho rathamāruhīti devānaṃ pamukho seṭṭho rathaṃ āruhi. Aṭṭhamaṃ.

  5. Satthāravandanāsuttavaṇṇanā

  6. Navame bhagavantaṃ namassatīti ekaṃsaṃ uttariyaṃ dukulaṃ katvā, brahmajāṇuko hutvā sirasi añjaliṃ ṭhapetvā namassati. So yakkhoti so sakko. Anomanāmanti sabbaguṇehi omakabhāvassa natthitāya sabbaguṇanemittakehi nāmehi anomanāmaṃ. Avijjāsamatikkamāti catusaccapaṭicchādikāya vaṭṭamūlakaavijjāya samatikkamena. Sekkhāti satta sekkhā. Apacayārāmāti vaṭṭaviddhaṃsane ratā. Sikkhareti sikkhanti. Navamaṃ.

  7. Saṅghavandanāsuttavaṇṇanā

在第六部分,關於「祭祀者」,是指進行祭祀的人。那時,居住在安伽國和摩伽陀國的人們,每年都在某個地方,以六十車的木材堆成一堆,點燃火焰,燃燒時說:「我們在祭祀偉大的梵天。」他們認為:「一次點燃,便能獲得千倍的果報。」天帝說:「所有這些人都拿著所有的祭品,向火焰中投入,稱『我們在祭祀偉大的梵天』,他們在做無效的事情,若我在場,愿他們不要失去,就像給佛和僧團施捨,能獲得眾多的功德,我也將如此做。」於是他點燃了木堆,觀察著人們在施捨的日子,變得像是從月亮的圓盤中出現一樣,像是從眾人中顯現出來。眾人看到后,心想:「偉大的梵天來了,來接受這個祭品。」於是他們跪在地上,雙手合十,恭敬地站著。婆羅門們說:「你們認為我們是憑藉力量而來的,現在你們看看,這位梵天正要來接受你們的祭品。」天帝來到木堆的上空,問:「這是爲了誰的祭祀?」「你們,尊者,請接受我們的祭品。」於是他就來了,不要將它拋棄,伸手來接,這位老師住在苦行中,我們要問:「誰的施捨會獲得豐厚的果報?」他帶著兩國的人民,來到老師那裡詢問。 在那裡,關於「想要功德的人」,是指希望獲得功德的人。關於「有條件的功德」,是指因緣果報的功德。關於「給予僧團的豐厚果報」,是指給予高尚僧團的果報,極為豐厚。在講法結束后,八萬四千人飲用了不死的甘露。從那時起,人們將所有的優質供品都施捨給僧團。第六部分。 《佛陀禮讚經》的註釋 在第七部分,「起身」是指起立、提起、努力。關於「戰勝敵人」,是指戰勝了慾望等以及十二由的魔王,因此稱佛陀如此。關於「智慧的負擔」,是指被拋棄的煩惱和習氣的負擔。關於「明亮的夜晚」,是指明亮的圓滿之夜。第七部分。 《家庭禮讚經》的註釋 在第八部分,「四方」是指四個方向和四個無方向。關於「地面」,是指居住在土地上的人。關於「長久的專注」,是指通過修習而長久專注的心。關於「禮拜」,是指我禮拜。關於「修行的追求」,是指修行者在十年、二十年、……或六十年中,進行最好的修行。關於「功德的創造」,是指施捨四種條件,像是美麗的花朵、燈火千盞等,諸如此類的功德。關於「有戒者」,是指在信徒的基礎上,具備五戒或十戒的人。關於「以法養活家庭」,是指不做惡事,依靠正當的職業來養活妻兒。關於「騎上最好的車」,是指乘坐諸天的最好的車。第八部分。 《老師禮讚經》的註釋 在第九部分,「禮拜佛陀」是指用一件華麗的衣服,像是天神一般,雙手合十,恭敬地禮拜。那位天神是天帝。關於「無名」,是指沒有所有美德的名號。關於「超越無知」,是指超越了以四聖諦為根基的無知。關於「修行者」,是指七位修行者。關於「無損的歡喜」,是指樂於破除輪迴的歡喜。關於「修習」,是指學習。第九部分。 《僧團禮讚經》的註釋

  1. Dasame ajjhabhāsīti kasmā esa punappunaṃ evaṃ bhāsatīti? Sakkassa kira devarañño saddo madhuro, suphasitaṃ dantāvaraṇaṃ, kathanakāle suvaṇṇakiṅkiṇikasaddo viya niccharati. Taṃ punappunaṃ sotuṃ labhissāmīti bhāsati. Pūtidehasayāti pūtimhi mātusarīre vā, attanoyeva vā sarīraṃ avattharitvā sayanato pūtidehasayā. Nimuggākuṇapamheteti dasamāse mātukucchisaṅkhāte kuṇapasmiṃ ete nimuggā. Etaṃ tesaṃ pihayāmīti etesaṃ etaṃ pihayāmi patthayāmi. Na te saṃ koṭṭhe opentīti na te saṃ santakaṃ dhaññaṃ koṭṭhe pakkhipanti. Na hi etesaṃ dhaññaṃ atthi. Na kumbhīti na kumbhiyaṃ. Na kaḷopiyanti na pacchiyaṃ. Paraniṭṭhitamesānāti paresaṃ niṭṭhitaṃ paraghare pakkaṃ bhikkhācāravattena esamānā gavesamānā. Tenāti evaṃ pariyiṭṭhena. Subbatāti dasapi…pe… saṭṭhipi vassāni susamādinnasundaravatā.

Sumantamantinoti dhammaṃ sajjhāyissāma, dhutaṅgaṃ samādiyissāma, amataṃ paribhuñjissāma, samaṇadhammaṃ karissāmāti evaṃ subhāsitabhāsino. Tuṇhībhūtā samañcarāti tiyāmarattiṃ asanighosena ghositā viya dhammaṃ kathentāpi tuṇhībhūtā samaṃ carantiyeva nāma. Kasmā? Niratthakavacanassābhāvā. Puthumaccā cāti bahusattā ca aññamaññaṃ viruddhā. Attadaṇḍesu nibbutāti paraviheṭhanatthaṃ gahitadaṇḍesu sattesu nibbutā vissaṭṭhadaṇḍā. Sādānesu anādānāti sagahaṇesu sattesu ca bhavayoniādīnaṃ ekakoṭṭhāsassāpi agahitattā agahaṇā. Dasamaṃ.

Dutiyo vaggo.

  1. Tatiyavaggo

  2. Chetvāsuttavaṇṇanā

  3. Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.

  4. Dubbaṇṇiyasuttavaṇṇanā

  5. Dutiye dubbaṇṇoti jhāmakhāṇuvaṇṇo. Okoṭimakoti lakuṇḍako mahodaro. Āsaneti paṇḍukambalasilāyaṃ. Kodhabhakkhoti sakkena gahitanāmamevetaṃ. So pana eko rūpāvacarabrahmā, 『『sakko kira khantibalena samannāgato』』ti sutvā vīmaṃsanatthaṃ āgato . Avaruddhakayakkhā pana evarūpaṃ saṃvihitārakkhaṃ ṭhānaṃ pavisituṃ na sakkonti. Upasaṅkamīti devānaṃ sutvā 『『na sakkā esa pharusena cāletuṃ, nīcavuttinā pana khantiyaṃ ṭhitena sakkā palāpetu』』nti tathā palāpetukāmo upasaṅkami. Antaradhāyīti khantiyaṃ ṭhatvā balavacittīkāraṃ paccupaṭṭhapetvā nīcavuttiyā dassiyamānāya sakkāsane ṭhātuṃ asakkonto antaradhāyi. Na sūpahatacittomhīti ettha sūti nipātamattaṃ, upahatacittomhīti āha. Nāvattena suvānayoti na kodhāvattena suānayo, kodhavase vattetuṃ na sukaromhīti vadati. Na vo cirāhanti voti nipātamattaṃ, ahaṃ ciraṃ na kujjhāmīti vadati. Dutiyaṃ.

  6. Sambarimāyāsuttavaṇṇanā

  7. Tatiye ābādhikoti isigaṇena abhisapakāle uppannābādhena ābādhiko. Vācehi manti sace maṃ sambarimāyaṃ vācesi, evamahaṃ tampi tikicchissāmīti vadati. Mā kho tvaṃ, mārisa, vācesīti vināpi tāva sambarimāyaṃ sakko amhe bādhati, yadi pana taṃ jānissati, naṭṭhā mayaṃ, mā attano ekassa atthāya amhe nāsehīti vatvā nivārayiṃsu. Sambarova sataṃ samanti yathā sambaro asurindo māyāvī māyaṃ payojetvā vassasataṃ niraye pakko, evaṃ paccati. Tumhe dhammikāva, alaṃ vo māyāyāti vadati. Kiṃ pana sakko tassa kodhaṃ tikicchituṃ sakkuṇeyyāti? Āma sakkuṇeyya. Kathaṃ? Tadā kira so isigaṇo dharatiyeva, tasmā naṃ isīnaṃ santikaṃ netvā khamāpeyya, evamassa phāsu bhaveyya. Tena pana vañcitattā tathā akatvā pakkantova. Tatiyaṃ.

  8. Accayasuttavaṇṇanā

在第十部分,關於「他為何不斷地這樣說?」這是因為天帝的聲音甜美,像是柔和的金屬聲,像是黃金的鈴聲那樣悅耳。他想:「我想再聽一遍。」關於「腐臭的身體」,是指在母親的身體中,或是自己身體的腐臭。關於「沉沒的屍體」,是指在母親的肚子里稱為屍體的這些。關於「我渴望這個」,是指我渴望這個。關於「他們不將它放入糧倉」,是指他們不將糧食放入倉庫。因為對他們來說,並沒有糧食。關於「沒有罐子」,是指沒有罐子。關於「沒有黑色的東西」,是指沒有黑色的東西。關於「他人已完成」,是指他人已完成,正如尋求乞食的那樣。關於「因此」,是指這樣被包圍。關於「十年」,是指十年……六十年,具備了美好的修行。 關於「我們將學習法」,是指我們將學習法,修習苦行,享用不死之物,履行修行者的職責,像這樣說著好聽的話。關於「沉默的修行者」,是指在夜晚靜默無聲地講述法,沉默地修行。為什麼?因為沒有無意義的話。關於「眾生」,是指許多眾生彼此對立。關於「在自我懲罰中安靜」,是指爲了他人而被捉拿的眾生安靜下來。關於「在給予中不貪」,是指在與眾生的相處中,因緣果報而不貪。第十部分。 第二節。 第三節 《割捨經》的註釋 第三節的第一部分已經說明。第一部分。 《難以形容經》的註釋 在第二節,關於「難以形容」,是指像火焰般的光輝。關於「沉重的」,是指沉重的肚子。關於「坐著」,是指在白色的石頭上。關於「憤怒的食客」,是指被稱為「憤怒」的人。他是一個色界的天神,聽說「天帝確實具備了忍耐的力量」,因此前來觀察。被壓制的天神們卻無法進入這樣的地方。於是他走近,聽說「無法用憤怒驅趕,但若以忍耐的心態,便能驅趕」。因此他想要驅趕,便走近。關於「消失」,是指以忍耐的心態,保持強大的心境,無法在低劣的行為中顯現出力量而消失。關於「我並不憤怒」,在這裡「憤怒」是指憤怒的狀態,「我並不憤怒」是指我沒有憤怒。關於「我不想長久」,是指我不會長久憤怒。第二部分。 《幻術經》的註釋 在第三節,關於「受苦」,是指因仙人與眾生的對抗而產生的苦。關於「如果他對我說話」,是指如果他對我說話,我會這樣說:「我也會治癒他。」關於「不要說話」,是指即使沒有說話,天帝也會對我們施加痛苦,但如果他知道了,我們就會消失。不要為自己一個人的利益而讓我們消失。關於「如同天帝」,是指如同天帝一般,施加痛苦,像是魔王用幻術將我們引入地獄,便會遭受痛苦。你們要善待他,不要被幻術所迷惑。關於「天帝能否治癒他的憤怒?」是指他能否治癒。關於「是的,他能」,是指他能。關於「如何?」那時,仙人們就這樣說:「因此他應當帶他去仙人那裡,寬恕他,這樣他就會幸福。」因此,因被欺騙而未能做到,便離開了。第三部分。 《無常經》的註釋

  1. Catutthe sampayojesunti kalahaṃ akaṃsu. Accasarāti atikkami, eko bhikkhu ekaṃ bhikkhuṃ atikkamma vacanaṃ avocāti attho. Yathādhammaṃnappaṭiggaṇhātīti na khamati. Kodho vo vasamāyātūti kodho tumhākaṃ vasaṃ āgacchatu, mā tumhe kodhavasaṃ gamitthāti dīpeti. Mā ca mitte hi vo jarāti ettha hīti nipātamattaṃ, tumhākaṃ mittadhamme jarā nāma mā nibbatti. Bhummatthe vā karaṇavacanaṃ, mittesu vo jarā mā nibbatti, mittabhāvato aññathābhāvo mā hotūti attho. Agarahiyaṃ mā garahitthāti agārayhaṃ khīṇāsavapuggalaṃ mā garahittha. Catutthaṃ.

  2. Akkodhasuttavaṇṇanā

  3. Pañcame mā vo kodho ajjhabhavīti kodho tumhe mā abhibhavi, tumheva kodhaṃ abhibhavatha. Mā ca kujjhittha kujjhitanti kujjhantānaṃ mā paṭikujjhittha. Akkodhoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Atha pāpajanaṃ kodho, pabbatovābhimaddatīti lāmakajanaṃ pabbato viya kodho abhimaddatīti. Pañcamaṃ.

Tatiyo vaggo.

Sakkasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Sagāthāvaggavaṇṇanā niṭṭhitā.

Saṃyuttanikāya-aṭṭhakathāya paṭhamo bhāgo.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Nidānavagga-aṭṭhakathā

  1. Nidānasaṃyuttaṃ

  2. Buddhavaggo

  3. Paṭiccasamuppādasuttavaṇṇanā

1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā – tatra kho bhagavā bhikkhū āmantesīti, ettha tatrāti desakālaparidīpanaṃ. Tañhi 『『yaṃ samayaṃ viharati, tatra samaye, yasmiñca jetavane viharati, tatra jetavane』』ti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle ca dhammaṃ bhāsati. 『『Akālo kho tāva bāhiyā』』tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte, avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha 『『bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhūpagatoti bhikkhū』』tiādinā (pārā. 45; vibha. 510) nayena vacanattho veditabbo. Āmantesīti ālapi, abhāsi, sambodhesi, ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha – 『『āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave』』ti. Pakkosanepi. Yathāha – 『『ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehī』』ti (a. ni.

在第四部分,關於「他們之間發生了爭執」,是指他們發生了爭吵。關於「他越過了」,是指一個比丘越過了另一個比丘,發表了言論。意思是「如法的,不可接受」。關於「愿憤怒降臨於你們」,是指憤怒降臨於你們,不要讓你們被憤怒所支配。關於「在這裡,朋友們不要衰老」,是指你們的朋友的法中,衰老不應出現。關於「在地面上」,是指在行動的言辭中,朋友們的衰老不應出現,朋友的狀態不應有所不同。關於「不可指責」,是指對那些已證得滅盡的聖者不可指責。第四部分。 《無憤怒經》的註釋 在第五部分,關於「愿你們不要被憤怒所壓倒」,是指憤怒不要壓倒你們,反而是你們壓倒憤怒。關於「不要生氣」,是指對於生氣的人,不要反過來生氣。關於「無憤怒」,是指慈悲和慈悲的初步。關於「無傷害」,是指憐憫和憐憫的初步。關於「對於惡人,憤怒如同山崩」,是指憤怒如同山崩壓倒低賤的人。第五部分。 第三節。 《天神相應經》的註釋已完成。 如此,依據《相應經》中的《意義闡明》,《相應經》中的《詩句部分》已完成。 《相應經》中的《因緣部分》註釋。 《因緣相應經》 《佛陀部分》 《因緣生起經》的註釋 「我這樣聽到」——在因緣部分,第一部《因緣生起經》。這裡是逐步的說明——那時,佛陀對比丘們說:「在那個地方」,這裡的「那個地方」是指地點和時間的指示。因為「他所居住的時間,正是在那個時間,且他在耶輸陀羅園中居住時,正是在耶輸陀羅園中」這樣說明。關於「在適當的時間和地點」,佛陀並不在不適當的時間和地點講法。「對巴希雅來說,確實是無時無刻」(《烏達那》10)在這裡是指適當的。關於「何時」,是指在時間的開始,或者在早期的指示中。關於「佛陀」,是指世間的導師。關於「比丘」,是指與講法相關的人。這裡的「比丘」應理解為「比丘,已進入乞食之道的比丘」。關於「他在說話」,是指他在講述、說話、開示,這裡是指他所講的內容。此外,也有其他的知識。例如:「我對你們說,比丘們,我向你們闡明。」也有召喚的例子。例如:「來吧,你,比丘,按照我的話去召喚舍利佛。」

9.11). Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca tesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitavuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. 『『Bhikkhavo』』ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano abhimukhe karonto teneva kathetukamyatādīpakena nesaṃ vacanena sotukamyataṃ janeti, teneva ca sambodhanatthena sādhukaṃ manasikārepi niyojeti. Sādhukaṃ manasikārāyattā hi sāsanasampatti.

Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā, parisāya jeṭṭhā bhikkhū paṭhamaṃ uppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu satthusantikattā, sadāsannihitā satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato. Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanāpīti evaṃ āmantesi.

Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti? Satijananatthaṃ. Bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti. Te anāmantetvā dhamme desiyamāne 『『ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā』』ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ, tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha 『『bhikkhavo』』ti vadamāno bhagavā bhikkhū ālapati. 『『Bhadante』』ti vadamānā te bhagavantaṃ paccālapanti. Tathā hi 『『bhikkhavo』』ti bhagavā ābhāsati, 『『bhadante』』ti paccābhāsanti. 『『Bhikkhavo』』ti paṭivacanaṃ dāpeti, 『『bhadante』』ti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi, te. Bhagavato paccassosunti bhagavato āmantanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti, bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca. Ettāvatā yaṃ āyasmatā ānandena atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesappaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

Idāni paṭiccasamuppādaṃ votiādinā nayena bhagavatā nikkhittassa suttassa saṃvaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicāressāma. Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva katheti, seyyathidaṃ – dasabalasuttantahārako candopama-vīṇopama-sammappadhāna-iddhipāda-indriyabala-bojjhaṅgamaggaṅga-suttantahārakoti evamādīni, tesaṃ attajjhāsayo nikkhepo.

Yāni pana 『『paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya』』nti (saṃ. ni. 4.121; ma. ni.

9.11). 「比丘」是指召喚的方式。由於具備比丘的行為、品德等,因此被稱為比丘。具備比丘的行為和品德的人,或是具備比丘的法則和善行的人,都是有識之士所認為的。因此,佛陀通過比丘的行為、品德等,展現出那些低劣的、被眾人所接受的行為,並且引導他們去思考「比丘」這個詞的意義。用「比丘」這個詞,先是以慈悲的廣泛視角開始,接著引導他們關注自己,藉此引導他們傾聽這個教義,並且能夠集中注意力以便於開悟。因為集中注意力是教法的財富。 那麼,為什麼在諸天和人類中,唯獨召喚比丘呢?這是因為比丘是最尊貴的、最接近的。佛陀的教法是普遍的,因而在群體中,年長的比丘因最早出現而成為最尊貴的,且因其修行的行為和作為教法的傳承者,成為整個教法的接受者,因此在坐落於此的眾人中,他們是最接近老師的。並且,他們對教法的理解是依照所教導的內容而來的。特別是,有些教導是專門針對某些比丘的,因此這樣召喚。 那麼,佛陀在講法時,首先召喚比丘,而不是直接講法,是什麼原因呢?是爲了使他們保持覺知。因為比丘們即使在思考其他事情,心神散亂,或者在回顧教法,或者在專注于修行時,都是坐著的。他們在沒有被召喚的情況下,若教法被講述,他們可能無法察覺這教法是出於什麼因緣、什麼條件、以何種方式被講述的,因此佛陀首先召喚他們,然後再講法,以便他們能夠保持覺知。 「尊者」是一個尊敬的稱呼,或是對老師的迴應。此外,佛陀在說「比丘」時,是在稱呼比丘們。「尊者」是比丘們對佛陀的迴應。正如佛陀說「比丘」,他們迴應「尊者」。佛陀以「比丘」來引導他們迴應,而他們以「尊者」來回應。那些被佛陀召喚的比丘們,聽到了佛陀的召喚,面向他,傾聽並接受了。佛陀說這句話時,佛陀所要表達的是整個經文的內容。到此為止,關於阿難尊者所說的,關於佛陀的教導深邃而廣泛,關於此經文的意義,已被闡明。 現在,依照「因緣生起」這一主題,佛陀為已被闡述的經文提供了註釋的機會。這一經文的註釋,因為經文的內容經過審視而變得顯而易見,因此我們將首先審視經文的內容。因為有四種經文的分類——自我相關的、他人相關的、提問相關的、和果報相關的。在這些中,佛陀所講的經文,完全是依照自己的意圖而講述的,例如:十力經、月亮比喻經、琴比喻經、正念經、神通、根本力量、覺支、道等經文,這些都是自我相關的分類。 而那些「完全成熟的,能夠解脫的教法。」正如我對拉胡拉說:「我將引導他超越煩惱的消滅。」(《相應經》4.121;《中部經》)

3.416) evaṃ paresaṃ ajjhāsayaṃ khantiṃ nijjhānakkhamaṃ manaṃ abhinīhāraṃ bujjhanabhāvañca apekkhitvā parajjhāsayavasena kathitāni, seyyathidaṃ – cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, anattalakkhaṇasuttaṃ, āsīvisopamasuttaṃ, dhātuvibhaṅgasuttanti, evamādīni, tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo 『『bojjhaṅgā bojjhaṅgāti, bhante, vuccanti – (saṃ. ni. 5.202) nīvaraṇā nīvaraṇāti, bhante, vuccanti – ime nu kho, bhante, pañcupādānakkhandhā, kiṃsūdha vittaṃ purisassa seṭṭha』』ntiādinā (saṃ. ni.

3.416) 如此,考慮到他人的意圖、耐心、內心的安寧、覺醒的狀態,所講述的內容是關於他人的意圖,例如:小拉胡拉教誨、大神拉胡拉教誨、法輪的轉動、無我特徵、毒蛇比喻、元素分解經等,這些都是關於他人的意圖的分類。 然後,走近佛陀,有四個群體,四種顏色的龍,善鳥,歌神,阿修羅,魔王,天神,偉大的梵天等,諸如此類的存在說:「覺支被稱為覺支,尊者,」(《相應經》5.202)「障礙被稱為障礙,尊者,」(《相應經》)「這五個取蘊,究竟是什麼呢,尊者?」 provided by EasyChat

1.246; su. ni. 183) nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyutta, mārasaṃyutta, brahmasaṃyutta, sakkapañha, cūḷavedalla, mahāvedalla, sāmaññaphalaāḷavaka, sūciloma, kharalomasuttādīni, tesaṃ pucchāvasiko nikkhepo.

Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ. Cūḷasīhanādasuttaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni, tesaṃ aṭṭhuppattiko nikkhepo.

Evametesu catūsu nikkhepesu imassa paṭiccasamuppādasuttassa parajjhāsayo nikkhepo. Parapuggalajjhāsayavasena hidaṃ bhagavatā nikkhittaṃ. Katamesaṃ puggalānaṃ ajjhāsayavasenāti? Ugghaṭitaññūnaṃ. Cattāro hi puggalā ugghaṭitaññū vipañcitaññū neyyo padaparamoti. Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto, kalyāṇamitte sevato, bhajato, payirupāsato, anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato, bahumpi dhārayato, bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo. Iti imesu catūsu puggalesu ugghaṭitaññūpuggalānaṃ ajjhāsayavasena idaṃ suttaṃ nikkhittaṃ.

Tadā kira pañcasatā janapadavāsikā bhikkhū sabbeva ekacarā dvicarā ticarā catucarā pañcacarā sabhāgavuttino dhutaṅgadharā āraddhavīriyā yuttayogā vipassakā saṇhaṃ sukhumaṃ suññataṃ paccayākāradesanaṃ patthayamānā sāyanhasamaye bhagavantaṃ upasaṅkamitvā, vanditvā, rattakambalasāṇiyā parikkhipamānā viya desanaṃ paccāsīsamānā parivāretvā nisīdiṃsu. Tesaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhi. Yathā hi cheko cittakāro aparikammakatabhittiṃ labhitvā, na āditova rūpaṃ samuṭṭhāpesi, mahāmattikalepādīhi pana bhittiparikammaṃ tāva katvā , kataparikammāya bhittiyā rūpaṃ samuṭṭhāpeti, kataparikammaṃ pana bhittiṃ labhitvā, bhittiparikammabyāpāraṃ akatvā, raṅgajātāni yojetvā, vaṭṭikaṃ vā tūlikaṃ vā ādāya rūpameva samuṭṭhāpeti, evameva bhagavā akatābhinivesaṃ ādikammikakulaputtaṃ labhitvā nāssa āditova arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati, sīlasamādhikammassakatādiṭṭhisampadāya pana yojento pubbabhāgapaṭipadaṃ tāva ācikkhati. Yaṃ sandhāya vuttaṃ –

『『Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā. Yato kho te, bhikkhu, sīlañca suvisuddhaṃ bhavissati diṭṭhi ca ujukā. Tato tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhāveyyāsi. Katame cattāro? Idha tvaṃ, bhikkhu, ajjhattaṃ vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vā kāye…pe… ajjhattabahiddhā vā kāye…pe… dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ, bhikkhu, yā ratti vā divaso vā āgamissati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī』』ti (saṃ. ni.

1.246; su. ni. 183) 以此方式,他們提問。如此,被佛陀問及的內容,包括覺支相應等,或者與諸天相應、魔王相應、梵天相應、帝釋提問、小維達拉、大維達拉、共通果實等相關的內容,這些都是提問相關的分類。 而關於那些因緣而生的內容,例如:法的繼承者、小獅吼經、兒子肉比喻、木塊比喻、火塊比喻、泡沫比喻、帕里查塔比喻等,這些都是果報相關的分類。 在這四個分類中,關於此《因緣生起經》的意圖被闡明。根據他人的意圖,這是佛陀所闡述的。那麼,哪些眾生的意圖呢?是指「已被揭示的智者」。因為有四種眾生是已被揭示的智者。這裡,若某個眾生與所提到的法相應,這稱為「已被揭示的智者」。若某個眾生在簡略的講述中,經過詳細的闡釋而與法相應,這稱為「被深思的智者」。若某個眾生在有意識的提問時,專注于善友,親近、服務、恭敬,逐漸與法相應,這稱為「可引導的眾生」。若某個眾生聽得很多,記得很多,講得也很多,但未能與法相應,這稱為「以言辭為主的眾生」。因此,在這四種眾生中,已被揭示的智者的意圖是這部經文的闡述。 當時,五百位居住在城鎮的比丘們,皆為獨行、雙行、三行、四行、五行,行為端正,持戒嚴謹,努力精進,善於觀察,渴望寧靜,微妙的空性,因緣的教導,向佛陀走去,禮拜后,圍繞著佛陀坐下,似乎像用紅色的布包裹著的那樣,傾聽教義。基於他們的意圖,佛陀開始了這部經文的講述。就如同一位工匠在獲得未加工的墻壁后,不會立即造出形狀,而是首先進行墻體的準備,待準備好后,才會造出形狀;同樣,佛陀在獲得這位出家人后,不會立即講述阿羅漢的境界、微妙的空性、覺醒的特徵,而是先講述基礎的修行道路。關於這方面,佛陀說: 「因此,你,比丘,首先要清凈于善法。什麼是善法的開始?即戒律清凈和正見。因為你,比丘,若戒律清凈和正見清晰。然後,你,比丘,依靠戒律,建立在戒律上,四念處應以三種方式修習。哪四種呢?在這裡,你,比丘,內心專注于身體,努力、覺知、保持正念,克服世間的貪慾與煩惱。外在的身體……(省略)……在法中安住,努力、覺知、保持正念,克服世間的貪慾與煩惱。因為你,比丘,若依靠戒律建立在戒律上,這四念處就會以這樣的三種方式修習,那麼在你,比丘,未來的夜晚或白天,將必然增長於善法,而不是減少。」

5.369).

Evaṃ ādikammikakulaputtassa sīlakathāya parikammaṃ kathetvā, arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati.

Parisuddhasīlaṃ pana āraddhavīriyaṃ yuttayogaṃ vipassakaṃ labhitvā, nāssa pubbabhāgapaṭipadaṃ ācikkhati, ujukameva pana arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati. Ime pañcasatā bhikkhū pubbabhāgapaṭipadaṃ parisodhetvā ṭhitā sudhantasuvaṇṇasadisā suparimajjitamaṇikkhandhasannibhā, eko lokuttaramaggova nesaṃ anāgato. Iti tassāgamanatthāya satthā tesaṃ ajjhāsayaṃ apekkhamāno idaṃ suttaṃ ārabhi.

Tattha paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādeti. Tasmā paṭiccasamuppādoti vuccati. Ayamettha saṅkhepo, vitthāro pana visuddhimaggato gahetabbo.

Voti ayaṃ vo-saddo paccatta-upayogakaraṇa-sampadāna-sāmivacana-padapūraṇesu dissati. 『『Kacci pana vo anuruddhā samaggā sammodamānā』』tiādīsu (ma. ni. 1.326; mahāva. 466) hi paccatte dissati. 『『Gacchatha, bhikkhave, paṇāmemi vo』』tiādīsu (ma. ni. 2.157) upayoge. 『『Na vo mama santike vatthabba』』ntiādīsu (ma. ni. 2.157) karaṇe. 『『Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī』』tiādīsu (ma. ni. 1.190) sampadāne. 『『Sabbesaṃ vo, sāriputta, subhāsita』』ntiādīsu (ma. ni. 1.345) sāmivacane. 『『Ye hi vo ariyā parisuddhakāyakammantā』』tiādīsu (ma. ni. 1.35) padapūraṇamatte. Idha panāyaṃ sampadāne daṭṭhabbo. Bhikkhaveti patissavena abhimukhībhūtānaṃ puna ālapanaṃ. Desessāmīti desanāpaṭijānanaṃ. Taṃ suṇāthāti taṃ paṭiccasamuppādaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha.

Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhusaddo āyācana-sampaṭicchana-sampahaṃsana-sundara-daḷhīkammādīsu dissati. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu (a. ni. 4.257; saṃ. ni. 4.65; 5.381) hi āyācane dissati. 『『Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā』』tiādīsu (ma. ni. 3.86) sampaṭicchane. 『『Sādhu sādhu, sāriputtā』』tiādīsu (dī. ni. 3.349) sampahaṃsane.

『『Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassa akaraṇaṃ sukha』』nti. –

Ādīsu (jā. 2.18.101) sundare. 『『Tena hi, brāhmaṇa, sādhukaṃ suṇāhī』』tiādīsu (a. ni.

5.369) 如此,在討論基礎修行的比丘的戒律時,佛陀講述了阿羅漢的境界、微妙的空性、覺醒的特徵。 而當獲得清凈的戒律、努力的精進、適當的修行者時,佛陀並沒有講述他們的基礎修行,而是直接講述阿羅漢的境界、微妙的空性、覺醒的特徵。這五百位比丘們,經過基礎修行的清凈,站立如同凈化的金子,似乎像完美的寶石一樣,他們的未來只有一種超凡的道路。因此,佛陀考慮到他們的意圖,開始了這部經文的講述。 在這裡,「因緣生起」是指因緣的狀態。因緣狀態是指相互依賴,產生的法。因此稱為「因緣生起」。這在此是簡述,詳細的內容應從《清凈道論》中獲得。 「這是」這個詞在特定的用法、施行、成就、相應的詞語中顯現出來。在「你們是否和諧、團結、互相愉快」等句子中(《中部經》1.326;《大品經》466)中,顯現出特定的用法。在「去吧,比丘們,我將為你們講述」之類的句子中(《中部經》2.157)中,顯現出施行的用法。在「在我這裡不應有任何東西」等句子中(《中部經》2.157)中,顯現出行動的用法。在「我將為你們講述森林的比喻」等句子中(《中部經》1.190)中,顯現出成就的用法。在「我告訴你們,舍利弗,所有的都是好的」等句子中(《中部經》1.345)中,顯現出相應的詞語。在「那些是純凈的身體行為的阿羅漢」等句子中(《中部經》1.35)中,僅僅是詞語的填充。在這裡,這個成就應當理解為。比丘們是指面向的對象的再次提及。講述是指講述的確認。你們要聽這因緣生起的教導。 「好好地思考」在這裡是指「好好地」。這個「好」的字在請求、接受、讚美、優美、堅固的行為等中顯現出來。「好,我的尊者,讓佛陀簡要地講述教法」之類的句子中(《增支經》4.257;《相應經》4.65;5.381)中,顯現出請求的用法。「好,尊者」是指比丘在贊同和歡喜佛陀所說的話時的迴應(《中部經》3.86)中,顯現出接受的用法。「好,好的,舍利弗」之類的句子中(《長部經》3.349)中,顯現出讚美的用法。 「好,法的喜悅的國王,好的,智慧的男子;好,朋友們,善行的快樂。」——如同在《增支部》中(《增支經》2.18.101)中所說的那樣,優美的。 「因此,婆羅門,認真地聽吧」之類的句子中(《增支經》)中。

5.192) sādhukasaddoyeva daḷhīkamme āṇattiyantipi vuccati. Idha panāyaṃ ettheva daḷhīkamme āṇattiyā ca attho veditabbo, sundaratthepi vaṭṭati. Daḷhīkaraṇatthena hi 『『daḷhaṃ imaṃ dhammaṃ suṇātha, suggahitaṃ gaṇhantā』』, āṇattiatthena 『『mama āṇattiyā suṇātha』』 sundaratthena 『『sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthā』』ti etaṃ dīpitaṃ hoti. Manasi karothāti āvajjetha. Samannāharathāti attho. Avikkhittacittā hutvā nisāmetha, citte karothāti adhippāyo.

Idānettha taṃ suṇāthāti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasi karothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. Purimañcettha byañjanavipallāsagāhanivāraṇaṃ, pacchimaṃ atthavipallāsagāhanivāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhāsu. Purimena ca 『『sabyañjano ayaṃ dhammo, tasmā savanīyo』』ti dīpeti, pacchimena 『『sāttho, tasmā manasi kātabbo』』ti. Sādhukapadaṃ vā ubhayapadehi yojetvā, 『『yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇātha sādhukaṃ. Yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothā』』ti evaṃ yojanā veditabbā. Bhāsissāmīti desessāmi. 『『Taṃ suṇāthā』』ti ettha paṭiññātaṃ desanaṃ saṃkhittatova na desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti. Saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero –

『『Saṃkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī』』ti. (saṃ. ni. 1.214; theragā. 1241);

Evaṃ vutte ussāhajātā hutvā evaṃ, bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti.

Atha nesaṃ bhagavā etadavoca – etaṃ idāni vattabbaṃ 『『katamo ca, bhikkhave, paṭiccasamuppādo』』tiādiṃ sakalaṃ suttaṃ avoca. Tattha katamo ca, bhikkhave, paṭiccasamuppādoti kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti, tāsaṃ idaṃ nānattaṃ –

Katamā adiṭṭhajotanā pucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12)? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā.

Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā.

Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto – 『『evaṃ nu kho, na nu kho, kathaṃ nu kho』』ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā.

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – 『『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti, aniccaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『『etaṃ mama esohamasmi eso me attā』』ti, no hetaṃ bhanteti (saṃ. ni.

5.192) 「好」的字本身也可以指堅固的行為。在這裡,這個字的意義應當在此處理解,即使在美的地方也適用。爲了使其堅固,「你們要認真聽這個法,善於接受它」,而在指令的意義上「你們要聽我的指令」,在美的意義上「你們要聽這個美好的、吉祥的法」,這些都得到了說明。 「思考」是指「要思考」。「集合」是指意義。以專注的心聽聞,意指「在心中思考」。 現在在這裡「聽吧」是指防止耳根的散亂。 「好好地思考」是指通過專注于思維來防止心的散亂。前者是指防止語言的偏差,後者是指防止意義的偏差。前者引導聽聞法的過程,後者則是在理解所聽之法的儲存與檢驗。前者表明「這個法是完整的,因此應當被聽聞」,後者則表明「這個法是有意義的,因此應當被思考」。通過「好」的詞語,結合兩個詞語,說明「因為這個法深奧且教義深邃,因此要認真聽;因為這個法的意義深奧且覺知深邃,因此要好好地思考」。「我將要說」是指「我將要講述」。「聽吧」在這裡被指為簡略的教義,雖然也可以詳細講述,但會被認為是簡略的。因為這些詞語是簡略與詳細的表達。正如長老梵吉薩所說: 「簡略也講解,詳細也表達;如同稻草的聲音,智慧的涌現。」 因此,當如此說時,生起了精進,尊者們確實接受了佛陀的教誨,接納了佛陀的話。 然後,佛陀對他們說:「現在我將要講述『什麼是因緣生起』等完整的經文。」在這裡,什麼是因緣生起,這是爲了講述的提問。因為有五種提問,分別是未見之光的提問、見之關聯的提問、疑惑消除的提問、同意的提問、講述的提問,這些提問都是不同的: 什麼是未見之光的提問?根據本質的特徵,未被見到,無法比較,無法超越,無法分開,無法被闡明。爲了瞭解其知識、見到、比較、超越、闡明而提問。這就是未見之光的提問。 什麼是見之關聯的提問?根據本質的特徵,已被見到,能夠比較、超越、闡明。爲了與其他智慧者進行關聯而提問。這就是見之關聯的提問。 什麼是疑惑消除的提問?根據本質的特徵,是懷疑的消除,疑惑的消除,常常產生「這樣嗎,還是那樣,究竟是什麼」的思考,因此提問以消除疑惑,這就是疑惑消除的提問。 什麼是同意的提問?佛陀向比丘們提問以獲得同意:「你們認為,這個色法是常的嗎,還是無常的?」無常,尊者。至於無常的東西是痛苦的,這是否是快樂的呢?痛苦,尊者。至於無常的痛苦是變化的法,是否好去觀察:「這是我的,這是我所擁有的,這就是我」呢?不是的,尊者。

3.79). Ayaṃ anumatipucchā.

Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – 『『cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro』』ti? Ayaṃ kathetukamyatāpucchāti.

Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānañhi tīsu addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajotitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi. Tena nesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo. Tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi. Tāsu ayaṃ kathetukamyatā pucchāti veditabbā.

Idāni tāva pucchāya puṭṭhaṃ paccayākāraṃ vibhajanto avijjāpaccayā, bhikkhave, saṅkhārātiādimāha. Ettha ca yathā nāma 『『pitaraṃ kathessāmī』』ti āraddho 『『tissassa pitā soṇassa pitā』』ti paṭhamataraṃ puttampi katheti, evameva bhagavā paccayaṃ kathetuṃ āraddho 『『avijjāpaccayā saṅkhārā』』tiādinā nayena saṅkhārādīnaṃ paccaye avijjādidhamme kathento paccayuppannampi kathesi. Āhāravaggassa pana pariyosāne 『『paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme』』ti (saṃ. ni. 2.20) ubhayaṃ ārabhitvā ubhayampi kathesi. Idāni avijjāpaccayā saṅkhārātiādīsu pana avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti iminā nayena attho veditabbo. Ayamettha saṅkhepo, vitthārena pana sabbākārasampannā anulomapaṭiccasamuppādakathā visuddhimagge kathitā, tasmā sā tattha kathitavaseneva gahetabbā.

Paṭilomakathāyaṃ pana avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃnirodhānaṃ pana saṅkhārānaṃ nirodhā viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādīni vatvā, evametassa kevalassa dukkhakkhandhassa nirodho hotīti āha. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti. Iti bhagavā anulomato dvādasahi padehi vaṭṭakathaṃ kathetvā tameva vaṭṭaṃ vinivaṭṭetvā paṭilomato dvādasahi padehi vivaṭṭaṃ kathento arahattena desanāya kūṭaṃ gaṇhi. Desanāpariyosāne te pañcasatā āraddhavipassakā ugghaṭitaññūpuggalā sūriyarasmisamphuṭṭhāni paripākagatāni padumāni viya saccāni bujjhitvā arahattaphale patiṭṭhahiṃsu.

Idamavoca bhagavāti idaṃ vaṭṭavivaṭṭavasena sakalasuttaṃ bhagavā avoca. Attamanā te bhikkhūti tuṭṭhacittā te pañcasatā khīṇāsavā bhikkhū. Bhagavato bhāsitaṃ abhinandunti karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsato bhagavato vacanaṃ abhinandiṃsu, anumodiṃsu ceva sampaṭicchiṃsu cāti attho. Tenetaṃ vuccati –

『『Subhāsitaṃ sulapitaṃ, sādhu sādhūti tādino;

Anumodamānā sirasā, sampaṭicchiṃsu bhikkhavo』』ti.

Paṭhamapaṭiccasamuppādasuttavaṇṇanā niṭṭhitā.

  1. Vibhaṅgasuttavaṇṇanā

3.79) 這是同意的提問。 什麼是講述的提問?佛陀向比丘們提問以講述的意圖:「這四種,比丘們,念處是什麼?哪四種?」這便是講述的提問。 在這裡,佛陀的前面沒有三種提問。為什麼?因為佛陀在三種時刻中,沒有任何有為的、無為的、未見的、未照亮的、無法比較的、無法超越的、未分開的、未被闡明的法。因此,他們沒有未見之光的提問。而佛陀所知的,其他的出家人、婆羅門、天神、魔王、梵天等與之相應的事情沒有。因此,他沒有見之關聯的提問。因為他是無疑惑的,所有法中沒有任何疑慮。因此,他沒有疑惑消除的提問。而另外兩種提問則存在於佛陀那裡。這些是應當理解為講述的意圖。 現在,針對提問,佛陀開始闡述因緣的狀態,首先提到無明作為因緣,稱之為「無明為因,造作為因」等等。在這裡,就如同說「我將要講述父親」,首先提到「提薩的父親索那的父親」,這樣講述的,佛陀也開始講述因緣,稱之為「無明為因,造作為因」,以此類推,講述因緣的無明等。至於食物的部分,最後他講述「我將為你們講述因緣生起的法和因緣生起的法」(《相應經》2.20),同時開始講述這兩者。現在在「無明為因,造作為因」等等的句子中,無明與因緣是相互的。因此,應當理解為「因緣由無明而生」。這在這裡是簡述,詳細的內容應從《清凈道論》中獲得。 在反面講述中,無明是指「無明」。「無餘滅」的意思是通過滅盡的智慧,完全無餘地滅盡。造作的滅盡是指造作的不起。通過這樣滅盡的造作,意識等的滅盡,名色等也會被滅盡,以此來說明造作的滅盡、意識的滅盡等。因此,只有苦的聚集滅盡。這裡的「只有」是指完整的、清凈的,或是無眾生的意思。苦的聚集是指痛苦的堆積。滅盡是指不起。於是,佛陀通過正向講述,講述了十二個因緣的法,隨後通過反向講述,講述了十二個因緣的法,藉助阿羅漢的教導進行闡述。在講述的結尾,這五百位努力修行的比丘們,如同被陽光照射的蓮花一樣,覺悟于真理,獲得了阿羅漢的果位。 佛陀如此說,這便是通過因緣的生起與滅盡,佛陀講述了完整的教義。比丘們心滿意足,歡喜地接受了佛陀的教導。這五百位已證得的比丘們,因佛陀的教導而歡喜,心中充滿喜悅,正如一位聰明人聽到佛陀的教誨,心中感到愉悅,因而歡喜、認可、接受。故而有云: 「美好的教義,善於接受,稱讚贊同,歡喜接受。」 第一因緣生起的經文講解已結束。 《分解經文講解》

  1. Dutiyepi vuttanayeneva suttanikkhepo veditabbo. Ayaṃ pana viseso – paṭhamaṃ ugghaṭitaññūpuggalānaṃ vasena saṅkhepato dassitaṃ, idaṃ vipañcitaññūnaṃ vasena vitthāratoti. Imasmiñca pana sutte catasso vallihārakapurisūpamā vattabbā, tā visuddhimagge vuttā eva. Yathā hi vallihārako puriso valliyā aggaṃ disvā tadanusārena mūlaṃ pariyesanto taṃ disvā valliṃ mūle chetvā ādāya kamme upaneyya, evaṃ bhagavā vitthāradesanaṃ desento paṭiccasamuppādassa aggabhūtā jarāmaraṇā paṭṭhāya yāva mūlabhūtaṃ avijjāpadaṃ, tāva desanaṃ āharitvā puna vaṭṭavivaṭṭaṃ desento niṭṭhapesi.

Tatrāyaṃ jarāmaraṇādīnaṃ vitthāradesanāya atthanicchayo – jarāmaraṇaniddese tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti viññātabbo. Yā devadattassa jarā, yā somadattassāti evañhi divasampi kathentassa neva sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ, 『『ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso』』ti. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassāyaṃ sabhāvaniddeso . Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tacavalibhāvakaraṇakiccato dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhaya-cakkhādiindriya-paripākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā 『『āyuno saṃhānī』』ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā 『『indriyānaṃ paripāko』』ti phalūpacāreneva vuttā.

Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma, arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā 『『ime dantā jarāya pahaṭā』』ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇi-kanaka-rajata-pavāḷacandasūriyādīnaṃ viya mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.

第二次同樣的方式應當理解經文的內容。這是特別之處——根據第一次的顯現,簡要地展示給覺悟者,而根據第二次的顯現,詳細地闡述給有智慧者。在這部經文中,應當提到四種與老死相似的人,正如在《清凈道論》中所述。就如同老者看到根莖,沿著根莖尋找根源,看到之後割斷根莖,將其帶走,佛陀在詳細講述時,從因緣生起的老死開始,直至根本的無明,講述了這一切。 在這裡,關於老死的詳細闡述的意義是——在老死的定義中,這些是普遍的,適用於許多眾生的通用定義。比如說,德瓦達的老死,索摩達的老死,這些在某一天的講述中,眾生並不被排除。而這兩個詞中,沒有任何眾生是未被包含的。因此,才說「這是普遍適用於許多眾生的通用定義」。在這裡,指的是根據去向的性質,適用於許多眾生的通用定義。眾生的定義是通過通用的定義來說明的。老即是衰老的定義。在「衰老」中,是指狀態的定義。「破碎」等等是指在時限之外的工作定義,後面兩個是指本質定義。這正是通過「老」的字所指的本質,因此這是狀態的定義。「衰老」是指通過本質所指的定義。「破碎」是指在時限之外的工作所指的定義。「白髮」是指頭髮的衰老所指的定義。「鬆弛」是指肉體的衰老所指的定義。因此,這些破碎等的定義是指在時限之外的工作定義。通過這些變化的顯示,顯現出顯而易見的老的狀態。就如同水、風、火、草木等的結合與分離,或是通過修行而顯現的道路,老的狀態顯而易見,眼睛即使睜開也無法捕捉到破碎的狀態。老並非是可以通過眼睛所知的。 「壽命的減少,感官的成熟」,這些字是指由於超越時間的影響而衰退的,壽命的減少與眼耳等感官的成熟本質上被描述。因此,這裡後面兩個是指本質的定義。在那裡,由於達到老的狀態,壽命減少,因此老被稱為「壽命的減少」。而在幼年時期,感官雖然敏銳,但在自己的領域內卻無法輕易地掌握,因此被稱為「感官的成熟」。 然而,這樣所描述的所有老都被稱為顯而易見的,分為兩種。在那裡,牙齒等的破碎狀態是顯而易見的,在色法中,老是顯而易見的老;而在無色法中,老則是隱藏的老。那裡所見到的破碎狀態,因其顯而易見的牙齒等而顯現,故而通過眼睛看到,心中思考「這些牙齒因老而被擊打」,便知道老的存在,如同看到水邊的牛群,瞭解水的存在一樣。再者,分為有波與無波的狀態,也同樣是兩種狀態。在那裡,如同寶石、金、銀、珊瑚、日月等之間的微妙差異,或是花果葉等之間的微妙差異,因其難以辨識,故而老被稱為無波老,而持續的老則是指不斷的老。因此,其他的如上所述的,因其微妙的差異而顯而易見的老被稱為有波老。

Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhasāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ . Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikkhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ, tena samucchedamaraṇādīni nisedheti. Kālo nāma antako, tassa kiriyā kālakiriyā. Evaṃ tena lokasammutiyā maraṇaṃ dīpeti.

Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti. Ettha ca catupañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo. Catuvokāravasena ca khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sabbhāvato. Atha vā yasmā cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakāraṇato maraṇaṃ 『『kaḷevarassa nikkhepo』』ti vuttanti evamattho daṭṭhabbo. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati, bhikkhaveti idaṃ ubhayampi ekato katvā jarāmaraṇanti kathīyati.

Jātiniddese jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā.

Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati, bhikkhave, jātīti iminā padena vohārato paramatthato ca desitāya jātiyā nigamanaṃ karotīti.

Bhavaniddese kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagakammameva. Tañhi tattha upapattibhavassa kāraṇattā 『『sukho buddhānaṃ uppādo (dha. pa. 194) dukkho pāpassa uccayo』』tiādīni (dha. pa. 117) viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādiṇṇakkhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Sabbathāpi idaṃ kammañca upapattiñca ubhayampetamidha 『『kāmabhavo』』ti vuttaṃ. Esa nayo rūpārūpabhavesūti.

Upādānaniddese kāmupādānantiādīsu vatthukāmaṃ upādiyanti etena, sayaṃ vā taṃ upādiyatīti kāmupādānaṃ, kāmo ca so upādānañcāti kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ, 『『tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando』』ti (dha. sa. 1220; vibha. 938) vuttanayeneva veditabbaṃ.

Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Atha vā diṭṭhiṃ upādiyati, upādiyanti vā etena diṭṭhinti diṭṭhupādānaṃ. Upādiyati hi purimadiṭṭhiṃ uttaradiṭṭhi, upādiyanti ca tāya diṭṭhiṃ. Yathāha – 『『sassato attā ca loko ca idameva saccaṃ moghamañña』』ntiādi (ma. ni.

Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ。死亡、消逝等被稱為死亡,是以消逝的性質來說明的,這是一個包括四個或五個聚合的共同說法。消逝是指通過狀態來說明的特徵。破裂是指死亡聚合的破碎狀態的闡述。隱沒是指如同器皿破裂一樣,破裂的死亡聚合在某種意義上的不存在狀態的闡述。死亡是指名為死亡的消亡,因此,否定了消滅死亡等。時間被稱為終結者,其作用是時間的終結。因此,依此定義死亡在世俗上被描述。 現在要以究竟的意義來闡述聚合的破裂等。究竟的聚合確實是破裂的,並沒有所謂的眾生死亡。在聚合中,眾生死亡是當聚合破裂時的現象。在這裡,四個或五個聚合的破裂,單一聚合的離散。四個聚合的破裂,以及其餘兩個聚合的離散應當被理解。為什麼?因為在存在的兩種狀態中,物質身的聚合本質上是如此。或者因為在四大天王等的聚合中,確實存在破裂,而沒有任何東西被離散,因此根據這些聚合的破裂,人的聚合的離散。這裡也因聚合的離散而說死亡是「聚合的離散」,應當如此理解。因此,老與死,這被稱為,尊者們,這兩者合在一起被稱為老死。 在出生的定義中,出生是指生起的狀態,這與未完全的感官相應。生起的狀態是指完全的感官相應。根據進入的狀態,進入是指依附在卵、濕土等上。它們如同卵殼與衣物一樣,進入並獲得再生。根據再生的狀態,再生是指由因緣所生的狀態。它們顯然是由因緣而生。現在這是語言上的說明。 現在是究竟的說明。聚合確實是究竟的顯現,而並非眾生。在那裡,聚合是指單一的存在,四個聚合是指四個存在,五個聚合是指五個存在的集合應當被理解。顯現是指生起。感官是指在此處此時生起的感官的集合。獲得是指在連續的顯現中顯現而得。顯現的聚合才被稱為獲得。尊者們,這被稱為出生,這個詞在語言上與究竟的出生相應。 在存在的定義中,欲界存在是指業的存在與再生的存在。在那裡,業的存在是指欲界的業。因為在再生的存在中,因業而生。因此,這被稱為「佛陀的生起是快樂的,惡業的增加是痛苦的」等等,這被稱為果的說法。再生的存在是指因業而生的五聚合。因為在這裡被稱為存在,所以被稱為存在。總之,這裡所說的業與再生的兩者都被稱為「欲界存在」。這同樣適用於色界與無色界的存在。 在依附的定義中,欲的依附等是指對物質的依附,或是自己對它的依附,這是欲的依附。依附是指牢固的把握。在這裡,依附的詞是指如同手段、方法等的性質。五種欲的貪慾是指此類的定義。這是簡述。在詳細的闡述中,應當理解為「什麼是欲的依附?是對慾望的渴望」。 同樣,見解與依附也是如此。或者說,見解是被依附的,依附是對見解的依附。依附是指先前的見解與後來的見解的結合。正如所說:「永恒的自我與世界,這才是真理,其他都是虛妄」。

3.27). Sīlabbatupādānaattavādupādānavajjassa sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ, 『『tattha katamaṃ diṭṭhupādānaṃ? Natthi dinna』』nti (dha. sa. 1221) vuttanayeneva veditabbaṃ.

Tathā sīlabbatamupādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovatādīni hi 『『evaṃ suddhī』』ti (dha. sa. 1222; vibha. 938) abhinivesato sayameva upādānānīti. Ayamettha saṅkhepo, vitthārato panetaṃ, 『『tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī』』ti vuttanayeneva veditabbaṃ.

Idāni vadanti etenāti vādo, upādiyanti etenāti upādānaṃ, kiṃ vadanti upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ, 『『tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī』』ti vuttanayeneva veditabbaṃ.

Taṇhāniddese rūpataṇhā…pe… dhammataṇhāti etaṃ cakkhudvārādīsu javanavīthiyā pavattāya taṇhāya 『『seṭṭhiputto brāhmaṇaputto』』ti evamādīsu pitito nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā, sassatadiṭṭhisahagatarāgabhāvena 『『rūpaṃ niccaṃ dhuvaṃ sassata』』nti evaṃ assādentī pavattamānā bhavataṇhā, ucchedadiṭṭhisahagatarāgabhāvena 『『rūpaṃ ucchijjati vinassati pecca na bhavatī』』ti evaṃ assādentī pavattamānā vibhavataṇhāti rūpataṇhā evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti evaṃ tāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evaṃ aṭṭhasataṃ taṇhāvicaritāni honti. 『『Ajjhattikassa upādāya asmīti hoti, itthasmīti hotī』』ti (vibha. 973) vā evamādīni ajjhattikarūpādinissitāni aṭṭhārasa, 『『bāhirassa upādāya iminā asmīti hoti, iminā itthasmīti hotī』』ti (vibha. 975) vā evamādīni bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasataṃ taṇhāvicaritāni honti. Puna saṅgahe kariyamāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti. Evaṃ –

『『Niddesatthena niddesa, vitthārā vitthārassa ca;

Puna saṅgahato taṇhā, viññātabbā vibhāvinā』』ti.

Vedanāniddese vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā…pe… manosamphassajāvedanāti etaṃ 『『cakkhusamphassajāvedanā atthi kusalā, atthi akusalā, atthi abyākatā』』ti evaṃ vibhaṅge (vibha. 34) āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ 『『sāriputto mantāṇiputto』』ti evamādīsu mātito nāmaṃ viya mātisadisato vatthuto nāmaṃ. Vacanattho panettha – cakkhusamphassahetu jātā vedanā cakkhusamphassajā vedanāti. Eseva nayo sabbattha. Ayaṃ tāvettha sabbasaṅgāhikā kathā. Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni, dve manodhātuyo, tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Eseva nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttāva.

Phassaniddese cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso…pe… kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa phassā vuttā honti. Manosamphassoti iminā sesabāvīsatilokiyavipākamanasampayuttā phassā.

Saḷāyatananiddese cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge khandhaniddese ceva āyatananiddese ca vuttameva.

3.27) 這是關於持戒與儀式的執著的定義。這是簡述,詳細的內容是:「那麼,什麼是見解的執著?沒有給予的」(《法句經》1221)應當如此理解。 同樣,持戒與儀式的執著是指自己或他人對持戒與儀式的執著。比如,牛犢等被稱為「如此純凈」(《法句經》1222;《分解經》938),因執著而自然而然地形成了執著。這是簡述,詳細的內容是:「那麼,什麼是持戒與儀式的執著?在此之外,出家人和婆羅門的持戒與純凈」應當如此理解。 現在說的是「因此是執著」,是指執著于自己,什麼是執著于自己?是自我。自我的執著是指自我執著。僅僅是自我說法而已,執著于自己便是自我的執著。以二十種事物為基礎的自我見解是這一概念的定義。這是簡述,詳細的內容是:「那麼,什麼是自我的執著?在這裡,無聞的普通人未曾見到聖者」應當如此理解。 在渴望的定義中,形式的渴望……等……法的渴望是指在眼耳等的感官中,因其作用而生的渴望,像是「最優的兒子,婆羅門之子」等等,這樣的渴望是因喜悅而生的。在這裡,形式的渴望,形式的渴望是指形式的渴望。它以慾望的方式對形式生起渴望,因慾望的方式而生起,因永恒的見解而生起「形式是永恒的、固定的、常存的」,因而生起的渴望是生存的渴望;因毀滅的見解而生起「形式是會被破壞、消失的,之後不會存在」,因而生起的渴望是破壞的渴望。因此,形式的渴望有三種。正如形式的渴望一樣,聲音的渴望等也是如此,這樣它們共計有十八種渴望的變化。這些是在內心的形式中有十八種,在外在的形式中有三十六種。因此,過去的三十六種,未來的三十六種,現在的三十六種,總共是一百八十種渴望的變化。「因內在的依附而生起自我,因外在的依附而生起自我」或是類似的,因內在的形式而生起的十八種,因外在的形式而生起的三十六種,因此,過去的三十六種,未來的三十六種,現在的三十六種,總共是一百八十種渴望的變化。再者,在聚合的對象中,有六種渴望的類別,只有三種是慾望的渴望。 因此—— 「根據定義的定義,詳細的闡述與詳細的內容; 再者,歸納的渴望,應當被理解為有闡述的。」 在感覺的定義中,感覺是指感覺的集合。由眼的接觸產生的感覺……等……由心的接觸產生的感覺是「由眼的接觸產生的感覺有善、惡、未定義」如《分解經》34所述,因此在眼耳等的感官中,善、惡、未定義的感覺的產生,如同「舍利弗、善思之子」等等,這樣的感覺是因其本質而生的。這裡的含義是——因眼的接觸而生的感覺被稱為「由眼的接觸產生的感覺」。同樣的道理適用於所有情況。這是關於所有集合的討論。根據果的定義,在眼的門中有兩個眼識,兩個心識,三個心識的定義應當被理解。這樣的道理適用於耳的門等。在心的門中,心識的定義是相應的。 在接觸的定義中,眼的接觸是指在眼中接觸。這樣的道理適用於所有情況。眼的接觸……等……身體的接觸是指善、惡、未定義的五種情況與十種接觸的說法。 在六處的定義中,眼處等應當如在《清凈道論》中所述的,關於聚合的定義與處的定義。

Nāmarūpaniddese namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vibhajane panassa vedanāti vedanākkhandho, saññāti saññākkhandho, cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi, tasmā etesaṃyeva vasenettha saṅkhārakkhandho dassito. Cattāro ca mahābhūtāti ettha cattāroti gaṇanaparicchedo. Mahābhūtāti pathavīāpatejavāyānametaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto. Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. 『『Vattamāna』』nti ayañcettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ, catunnaṃ mahābhūtānaṃ samūhaṃ upādāya vattamānaṃ rūpanti ettha attho veditabbo. Evaṃ sabbathāpi yāni ca cattāri pathavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhammapāḷiyameva vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbampi rūpanti veditabbaṃ.

Viññāṇaniddese cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjitatebhūmakavipākacittassetaṃ adhivacanaṃ.

Saṅkhāraniddese abhisaṅkharaṇalakkhaṇo saṅkhāro. Vibhajane panassa kāyasaṅkhāroti kāyato pavattasaṅkhāro. Kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacanato pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro, kāyavacīdvāre copanaṃ akatvā raho nisīditvā cintentassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ.

Avijjāniddese dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo dukkhasamudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathā hi taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccañcassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccaṃ etaṃ paṭicchādeti tassa yāthāvalakkhaṇapaṭivedhanivāraṇena ñāṇappavattiyā cettha appadānena.

Dukkhasamudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadānañhi paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇapaṭivedhanivāraṇena tesu ca ñāṇappavattiyā appadānena. Na pana taṃ tattha antogadhaṃ tasmiṃ saccadvaye apariyāpannattā, na tassa taṃ saccadvayaṃ vatthu asahajātattā, nārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na tattha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana vacanīyattena sabhāvalakkhaṇassa duddasattā gambhīraṃ, tattha vipallāsagāhavasena pavattati.

Apica 『『dukkhe』』ti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. 『『Dukkhasamudaye』』ti ettāvatā vatthuto ārammaṇato kiccato ca. 『『Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyā』』ti ettāvatā kiccato. Avisesato pana 『『aññāṇa』』nti etena sabhāvato niddiṭṭhāti ñātabbā.

Nāmarūpaniddese namanalakkhaṇaṃ nāmaṃ。物質的特徵是形式。根據分類,感覺是感覺聚合,認知是認知聚合,意志、觸覺、心念是心所聚合應當被理解。還有其他與心所聚合相關的法存在,因此這三者在所有心中都是極其微弱的,所以在這裡展示的正是心所聚合。四大元素是指四個,四大是指土、水、火、風,這些是它們的定義。因何原因而被稱為四大?這是另一種分類方式,在《清凈道論》中所述的所有內容中都有提到。四大元素的基礎是指四個元素的聚合,四大元素被稱為。基礎是指依附於、掌握的意思。有些人也說是基於依賴的意思。「正在運作」是這裡的內容。根據整體的意義,這裡所說的四大元素的聚合是指基於四大元素的聚合而運作的形式。因此,所有的四大元素,及基於四大元素而運作的眼、耳等的不同,正如在《阿毗達摩經》中所述的三十種形式,這些都應被理解為形式。 在意識的定義中,眼意識是指在眼中產生的意識,或是由眼產生的意識稱為眼意識。同樣,耳、鼻、舌、身意識也是如此。其餘的則是心意識。 在心所的定義中,心所的特徵是指心所的特徵。根據分類,身體的心所是指身體所產生的心所。身體的心所是指身體的心所,身體的心所在身體的門中,因而產生的善法有八種,惡法有十二種,這二十種身體的意志是這一概念的定義。語言的心所是指語言所產生的心所,語言的心所是在語言的門中,因而產生的二十種語言的意志是這一概念的定義。心的心所是指心所產生的心所,除了身體和語言的門之外,坐著思考的狀態,因而產生的世俗的善法與惡法的意志有三十七種,這也是這一概念的定義。 在無明的定義中,痛苦的無知是指痛苦的真理中的無知,這就是無明的定義。這樣的道理適用於痛苦的起因中的無知等。在那裡,痛苦的無知應當理解為由四個原因而生的,因其內在的存在、對象的存在、因緣的存在而生。因而,它因痛苦的真理的涵蓋而被稱為痛苦的內在,因其在痛苦的真理中作為因緣存在,因而被稱為對象,痛苦的真理遮蔽了這一切,因而通過其本質的特徵的瞭解而生的智慧極其微弱。 在痛苦的起因中,痛苦的無知應當通過三個原因來理解,因其內在的存在、對象的存在、因緣的存在而生。在滅苦的道路中,痛苦的無知應當通過一個原因來理解,因緣的存在。因滅苦的道路而遮蔽的無知,因其本質的特徵的瞭解而生的智慧極其微弱。但在這裡,它並不是內在的存在,因為在這兩個真理中並沒有內在的存在,因緣的存在並不具備內在的性質,因此也沒有對象,因其開始的微弱而生。最後,在這兩個真理中因其深奧而難以理解,並且在那裡不會生起無明的狀態。前者則因其言辭的特徵而深奧,因而以顛倒的方式生起。 此外,「痛苦」在這裡是指基於對象的存在、因緣的存在和因緣的存在而生的無明。「痛苦的起因」在這裡是指基於對象的存在、因緣的存在和因緣的存在。「痛苦的滅盡,通往痛苦的滅盡的道路」在這裡是指基於因緣的存在。無差別地「無知」則是指其本質的特徵應當被理解。

Iti kho, bhikkhaveti evaṃ kho, bhikkhave. Nirodho hotīti anuppādo hoti. Apicettha sabbeheva tehi nirodhapadehi nibbānaṃ desitaṃ. Nibbānañhi āgamma te te dhammā nirujjhanti, tasmā taṃ tesaṃ tesaṃ nirodhoti vuccati. Iti bhagavā imasmiṃ sutte dvādasahi padehi vaṭṭavivaṭṭaṃ desento arahattanikūṭeneva desanaṃ niṭṭhapesi. Desanāpariyosāne vuttanayeneva pañcasatā bhikkhū arahatte patiṭṭhahiṃsūti.

Vibhaṅgasuttaṃ dutiyaṃ.

  1. Paṭipadāsuttavaṇṇanā

  2. Tatiye micchāpaṭipadanti ayaṃ tāva aniyyānikapaṭipadā. Nanu ca avijjāpaccayā puññābhisaṅkhāropi atthi āneñjābhisaṅkhāropi, so kathaṃ micchāpaṭipadā hotīti. Vaṭṭasīsattā. Yañhi kiñci bhavattayasaṅkhātaṃ vaṭṭaṃ patthetvā pavattitaṃ, antamaso pañcābhiññā aṭṭha vā pana samāpattiyo, sabbaṃ taṃ vaṭṭapakkhiyaṃ vaṭṭasīsanti vaṭṭasīsattā micchāpaṭipadāva hoti. Yaṃ pana kiñci vivaṭṭaṃ nibbānaṃ patthetvā pavattitaṃ, antamaso uḷuṅkayāgumattadānampi paṇṇamuṭṭhidānamattampi, sabbaṃ taṃ vivaṭṭapakkhiyaṃ vivaṭṭanissitaṃ, vivaṭṭapakkhikattā sammāpaṭipadāva hoti. Appamattakampi hi paṇṇamuṭṭhimattadānakusalaṃ vā hotu mahantaṃ velāmadānādikusalaṃ vā, sace vaṭṭasampattiṃ patthetvā vaṭṭanissitavasena micchā ṭhapitaṃ hoti, vaṭṭameva āharituṃ sakkoti, no vivaṭṭaṃ. 『『Idaṃ me dānaṃ āsavakkhayāvahaṃ hotū』』ti evaṃ pana vivaṭṭaṃ patthentena vivaṭṭavasena sammā ṭhapitaṃ arahattampi paccekabodhiñāṇampi sabbaññutaññāṇampi dātuṃ sakkotiyeva, na arahattaṃ appatvā pariyosānaṃ gacchati. Iti anulomavasena micchāpaṭipadā, paṭilomavasena sammāpaṭipadā desitāti veditabbā. Nanu cettha paṭipadā pucchitā, nibbānaṃ bhājitaṃ, niyyātanepi paṭipadāva niyyātitā. Na ca nibbānassa paṭipadāti nāmaṃ, savipassanānaṃ pana catunnaṃ maggānametaṃ nāmaṃ, tasmā pucchāniyyātanehi padabhājanaṃ na sametīti. No na sameti, kasmā? Phalena paṭipadāya dassitattā. Phalena hettha paṭipadā dassitā. 『『Avijjāya tveva asesavirāganirodhā saṅkhāranirodho』』ti etaṃ nirodhasaṅkhātaṃ nibbānaṃ yassā paṭipadāya phalaṃ, ayaṃ vuccati, bhikkhave, sammāpaṭipadāti ayamettha attho. Imasmiñca atthe asesavirāganirodhāti ettha virāgo nirodhasseva vevacanaṃ, asesavirāgā asesanirodhāti ayañhettha adhippāyo. Yena vā virāgasaṅkhātena maggena asesanirodho hoti, taṃ dassetuṃ etaṃ padabhājanaṃ vuttaṃ. Evañhi sati sānubhāvā paṭipadā vibhattā hoti. Iti imasmimpi sutte vaṭṭavivaṭṭameva kathitanti. Tatiyaṃ.

  3. Vipassīsuttavaṇṇanā

  4. Catutthe vipassissāti tassa kira bodhisattassa yathā lokiyamanussānaṃ kiñcideva passantānaṃ parittakammābhinibbattassa kammajapasādassa dubbalattā akkhīni vipphandanti , na evaṃ vipphandiṃsu. Balavakammanibbattassa pana kammajapasādassa balavattā avipphandantehi animisehi eva akkhīhi passi seyyathāpi devā tāvatiṃsā. Tena vuttaṃ – 『『animisanto kumāro pekkhatīti kho, bhikkhave, vipassissa kumārassa 『vipassī vipassī』tveva samaññā udapādī』』ti (dī. ni.

因此,尊者們,這樣說,尊者們,滅苦就是不再生起。並且在這裡,所有的滅苦的詞彙都被用來描述涅槃。因為達到涅槃后,那些法會消失,因此被稱為它們的滅苦。因此,佛陀在此經文中以十二個詞彙講述了生死輪迴與涅槃的關係,從而完成了他的教導。在教導的結尾,按照所述,五百位比丘已經證得了阿羅漢果。 《分解經》第二。 修道經的註釋 第三,錯誤的修道是指這種不正當的修道。難道因無明而生的善業與不生滅的善業不存在嗎?那麼,錯誤的修道是如何形成的呢?這是輪迴的根本。因為任何與三界相關的輪迴,至少是五種成就或八種禪定,所有這些都與輪迴相關,因此錯誤的修道就是輪迴的根本。而如果獲得了涅槃,至少是給予一點點的施捨,或是給予一點點的智慧,所有這些都與涅槃相關,因此正確的修道就是涅槃的根本。即使是微小的施捨或大規模的施捨,若是獲得了輪迴的成就,因輪迴而生起的錯誤修道,能夠引導人們走向輪迴,而不是涅槃。「愿我此施捨能消除煩惱」這樣心願的施捨,因而獲得的阿羅漢果、獨覺智、全知智都能給予,而不必依靠阿羅漢果而達到最終的解脫。因此,順應的錯誤修道與逆反的正確修道應當被理解為如此。難道這裡的修道被問到,涅槃被提及,修道也被提及嗎?但並非是涅槃的修道,因此,四種道是指這一修道名。因此,問及修道的詞彙並不符合。為什麼呢?因為它是由果而顯現的。因果的修道在這裡被顯現。「因無明的徹底消滅而導致的法的消滅」這被稱為滅苦的涅槃,其修道的果實,這樣說,尊者們,這稱之為正確的修道。因此,在這一點上,徹底消滅的意思是指滅苦的意義,徹底消滅是滅苦的特徵,這裡是指這一點。通過滅苦的修道,能夠顯現出這一點。因此,在這部經文中討論的正是生死輪迴。 第四,觀照經的註釋 第四,觀照是指在此,正如菩薩在世俗人中所見的,任何微小的業力因其微弱而產生的,眼睛會眨動,而不會如此眨動。由於強大的業力而生的,因其強大而不眨動,眼睛如同天神般不眨動。因此說:「不眨動的年輕人看著」,尊者們,觀照的年輕人便是「觀照者」這一稱謂便因此而生。

2.40). Ayañhettha adhippāyo – antarantarā nimisajanitandhakāravirahena visuddhaṃ passati, vivaṭehi vā akkhīhi passatīti vipassī. Ettha ca kiñcāpi pacchimabhavikānaṃ sabbabodhisattānaṃ balavakammanibbattassa kammajapasādassa balavattā akkhīni na vipphandanti, so pana bodhisatto eteneva nāmaṃ labhi.

Apica viceyya viceyya passatīti vipassī, vicinitvā vicinitvā passatīti attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā atthe anusāsantassa rañño alaṅkatapaṭiyattaṃ mahāpurisaṃ āharitvā aṅke ṭhapayiṃsu. Tassa taṃ aṅke katvā palāḷayamānasseva amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto anattamanasaddaṃ nicchāresi. Rājā 『『kimetaṃ upadhārethā』』ti āha. Upadhārayamānā aññaṃ adisvā 『『aṭṭassa dubbinicchitattā evaṃ kataṃ bhavissatī』』ti puna sāmikameva sāmikaṃ katvā 『『ñatvā nu kho kumāro evaṃ karotī』』ti? Vīmaṃsantā puna sāmikaṃ assāmikamakaṃsu. Puna bodhisatto tatheva saddaṃ nicchāresi. Atha rājā 『『jānāti mahāpuriso』』ti tato paṭṭhāya appamatto ahosi. Tena vuttaṃ 『『viceyya viceyya kumāro atthe panāyati ñāyenāti kho, bhikkhave, vipassissa kumārassa bhiyyosomattāya 『vipassī vipassī』tveva samaññā udapādī』』ti (dī. ni. 2.41).

Bhagavatoti bhāgyasampannassa. Arahatoti rāgādiarīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayānaṃ vā arahattā arahāti evaṃ guṇato uppannanāmadheyyassa. Sammāsambuddhassāti sammā nayena hetunā sāmaṃ paccattapurisakārena cattāri saccāni buddhassa. Pubbeva sambodhāti sambodho vuccati catūsu maggesu ñāṇaṃ, tato pubbeva. Bodhisattasseva satoti ettha bodhīti ñāṇaṃ, bodhimā satto bodhisatto, ñāṇavā paññavā paṇḍitoti attho. Purimabuddhānañhi pādamūle abhinīhārato paṭṭhāya paṇḍitova so satto, na andhabāloti bodhisatto. Yathā vā udakato uggantvā ṭhitaṃ paripākagataṃ padumaṃ sūriyarasmisamphassena avassaṃ bujjhissatīti bujjhanakapadumanti vuccati, evaṃ buddhānaṃ santike byākaraṇassa laddhattā avassaṃ anantarāyena pāramiyo pūretvā bujjhissatīti bujjhanakasattotipi bodhisatto. Yā ca esā catumaggañāṇasaṅkhātā bodhi, taṃ patthayamāno pavattatīti bodhiyaṃ satto āsattotipi bodhisatto. Evaṃ guṇato uppannanāmavasena bodhisattasseva sato. Kicchanti dukkhaṃ. Āpannoti anuppatto. Idaṃ vuttaṃ hoti – aho ayaṃ sattaloko dukkhaṃ anuppattoti. Cavati ca upapajjati cāti idaṃ aparāparaṃ cutipaṭisandhivasena vuttaṃ. Nissaraṇanti nibbānaṃ. Tañhi jarāmaraṇadukkhato nissaṭattā tassa nissaraṇanti vuccati. Kudāssu nāmāti katarasmiṃ nu kho kāle.

Yoniso manasikārāti upāyamanasikārena pathamanasikārena. Ahu paññāya abhisamayoti paññāya saddhiṃ jarāmaraṇakāraṇassa abhisamayo samavāyo samāyogo ahosi, 『『jātipaccayā jarāmaraṇa』』nti idaṃ tena diṭṭhanti attho. Atha vā yoniso manasikārā ahu paññāyāti yoniso manasikārena ca paññāya ca abhisamayo ahu. 『『Jātiyā kho sati jarāmaraṇa』』nti, evaṃ jarāmaraṇakāraṇassa paṭivedho ahosīti attho. Esa nayo sabbattha.

Iti hidanti evamidaṃ. Samudayo samudayoti ekādasasu ṭhānesu saṅkhārādīnaṃ samudayaṃ sampiṇḍetvā niddisati. Pubbe ananussutesūti 『『avijjāpaccayā saṅkhārānaṃ samudayo hotī』』ti. Evaṃ ito pubbe ananussutesu dhammesu, catūsu vā ariyasaccadhammesu. Cakkhuntiādīni ñāṇavevacanāneva. Ñāṇameva hettha dassanaṭṭhena cakkhu, ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, paṭivedhanaṭṭhena vijjā, obhāsanaṭṭhena ālokoti vuttaṃ . Taṃ panetaṃ catūsu saccesu lokiyalokuttaramissakaṃ niddiṭṭhanti veditabbaṃ. Nirodhavārepi imināva nayena attho veditabbo. Catutthaṃ.

5-10. Sikhīsuttādivaṇṇanā

5-

2.40) 這裡的意思是:因內在的黑暗而清晰地看到,或者用明亮的眼睛看到的被稱為「觀照」。在這裡,即使在所有未來的菩薩中,強大的業力所生的眼睛也不會眨動,但菩薩卻因此而獲得了這個名稱。 此外,觀照是指經過反覆觀察而生的。某一天,菩薩坐在審判的地方,因應國王的要求,帶來了裝飾完美的偉人,放在國王的膝上。大臣們在他膝上放下後,像是在撫摸著一樣,做了這樣的事情。菩薩則在心中默唸。國王問:「這是什麼?」在沒有看到其他人的情況下,因對這位偉人的微弱判斷再次將他視為偉人,問道:「年輕人是否如此做?」經過思考,他們再次將他視為偉人。菩薩再次默唸。於是國王說:「他知道,這位偉人。」從那以後,國王變得謹慎。因此說:「經過反覆觀察,年輕人確實明白了。」尊者們,觀照的年輕人因此而獲得了「觀照者」的稱謂。 「佛陀」是指擁有福德的人。「阿羅漢」是指因克服慾望等敵人,或因克服輪迴之輪而獲得的,或因緣而獲得的阿羅漢身份。因此,阿羅漢是因具備這些特質而稱為的。「正覺者」是指以正確的方式,因緣而成就的四種真理的佛陀。早已覺悟的稱為覺悟,指的是在四條道路上所獲得的智慧,因此早已覺悟。菩薩的存在是指菩薩的智慧,菩薩是具備智慧的人,智慧者、聰明者、智者的意思。早期的佛陀從根本上起步,因獲得佛法的傳承而成為智慧者,而不是盲目無知的。正如從水中生長出來的成熟的蓮花,因陽光的照射而必然開放,這樣的菩薩在佛陀的教導下,必然會在圓滿修行後覺悟。因此,四種智慧的覺悟被稱為菩提,渴望菩提的菩薩因此而存在。因果的現象是痛苦,因而獲得的稱為獲得。這裡的意思是:哦,這個眾生的世界是痛苦的,獲得了。生死輪迴的現象是不斷的生與死。解脫是指涅槃。因其解脫于衰老與死亡的痛苦,因此被稱為解脫。何時會發生呢?在什麼時間呢? 「有意識的思考」是指用智慧的思考與最初的思考。因智慧的結合而獲得的智慧與衰老、死亡的因果關係是相同的,因而可以說「因出生而有衰老與死亡」。或者說,有意識的思考與智慧的結合而獲得的智慧。因為「因出生而有衰老與死亡」,因此對衰老與死亡的因果關係有了認識。這是適用於所有情況的道理。 這樣說來,因緣的產生是指在十一種情況下,聚合的現象被描述。早先未曾被提及的,指的是「因無明而生起的法的聚合」。因此,早先未曾提及的法,或是四種高貴的真理。眼等的智慧是指智慧的名稱。智慧在這裡作為觀察的眼,作爲了解的智慧,作為認知的智慧,作為覺悟的智慧,作為光明的智慧被提及。這些應被理解為是四種真理的現象。即使在滅苦的情況下,也應以此方式理解。 第四。 5-10) 《師尊經》等的註釋。

  1. Pañcamādīsu sikhissa, bhikkhavetiādīnaṃ padānaṃ 『『sikhissapi, bhikkhave』』ti na evaṃ yojetvā attho veditabbo. Kasmā? Ekāsane adesitattā. Nānāṭhānesu hi etāni desitāni, attho pana sabbattha sadisoyeva. Sabbabodhisattānañhi bodhipallaṅke nisinnānaṃ na añño samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ācikkhati – 『『atīte bodhisattā paccayākāraṃ sammasitvā buddhā jātā』』ti. Yathā pana paṭhamakappikakāle deve vuṭṭhe udakassa gatamaggeneva aparāparaṃ vuṭṭhiudakaṃ gacchati, evaṃ tehi tehi purimabuddhehi gatamaggeneva pacchimā pacchimā gacchanti. Sabbabodhisattā hi ānāpānacatutthajjhānato vuṭṭhāya paccayākāre ñāṇaṃ otāretvā taṃ anulomapaṭilomaṃ sammasitvā buddhā hontīti paṭipāṭiyā sattasu suttesu buddhavipassanā nāma kathitāti.

Buddhavaggo paṭhamo.

  1. Āhāravaggo

  2. Āhārasuttavaṇṇanā

在第五章中,關於「尊者們,菩薩們」的詞彙不應如此理解。為何呢?因為是以單一的座位進行教導。在不同的地方,這些都被教導過,但其意義在各處都是相似的。所有的菩薩在菩提坐上時,沒有其他的修行者、婆羅門、天神、魔王或是梵天會說:「過去的菩薩們瞭解因緣的狀態而成就了佛果。」正如在第一次成佛的時代,天神們在水流的道路上不斷涌現,因此,過去的佛陀們也以同樣的方式不斷出現。所有的菩薩們在安那般那的第四禪定中覺醒,瞭解因緣的狀態,正是因為這樣而成為佛陀,因此在七個教法中稱之為佛的洞察。 佛部第一。 食物部 食物經的註釋 provided by EasyChat

  1. Āhāravaggassa paṭhame āhārāti paccayā. Paccayā hi āharanti attano phalaṃ, tasmā āhārāti vuccanti. Bhūtānaṃ vā sattānantiādīsu bhūtāti jātā nibbattā. Sambhavesinoti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesino nāma, aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma, dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino nāma, tato paraṃ bhūtā nāma. Atha vā bhūtāti jātā abhinibbattā, ye bhūtā abhinibbattāyeva, na puna bhavissantīti saṅkhaṃ gacchanti, tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. Vāsaddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.

Ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahatthaṃ. Vacanabhedoyeva cesa, attho pana dvinnampi padānaṃ ekoyeva. Atha vā ṭhitiyāti tassa tassa sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ uppādāya. Ubhopi cetāni 『『bhūtānaṃ vā ṭhitiyā ceva anuggahāya ca, sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cā』』ti evaṃ ubhayattha daṭṭhabbānīti.

Kabaḷīkāro āhāroti kabaḷaṃ katvā ajjhoharitabbako āhāro, odanakummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikatāya oḷāriko, sukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kabaḷīkāro āhāro sukhumova hoti. Sāpi cassa vatthuto oḷārikatā sukhumatā ca upādāyupādāya veditabbā. Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti, te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti, tāni ca nesaṃ kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānaṃ āhāraṃ upādāya hatthīnaṃ āhāro sukhumo. Te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo. Te allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummānaṃ devānaṃ āhāro sukhumo. Bhummānaṃ devānaṃ āhārato cātumahārājikānaṃ. Evaṃ yāva paranimmitavasavattīnaṃ āhārā vitthāretabbā. Tesaṃ panāhāro sukhumotveva niṭṭhaṃ patto.

Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume balavatī. Tathā hi ekapattapūrampi yāguṃ pīto muhutteneva jighacchito hoti yaṃkiñcideva khāditukāmo, sappiṃ pana pasatamattaṃ pivitvā divasaṃ abhottukāmo hoti. Tattha vatthu kammajatejasaṅkhātaṃ parissayaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pana pāleti, na sakkoti parissayaṃ vinodetuṃ. Dve pana ekato hutvā parissayañceva vinodenti pālenti cāti.

在食物部的第一部分中,「食物」是指因緣。因緣確實是帶來自身的果實,因此被稱為「食物」。在眾生中,或是其他生物中,生物是指那些出生而存在的。尋求生存的生物是那些追求出生的生物。在四種生處中,卵生、濕生、胎生的生物,直到破殼和出生為止,仍然被稱為尋求生存的生物;而那些破殼而出、出生在外的生物則被稱為「生物」。那些因緣而生的生物,在第一次意識生起時被稱為尋求生存的生物,而在第二次意識生起后則被稱為「生物」。根據行為方式出生的生物,直到達到其他狀態之前,仍然被稱為尋求生存的生物,之後則被稱為「生物」。或者說,生物是指那些出生而存在的,生物被稱為已生而不再生的,因此被稱為「已滅盡的」。對於那些已滅盡的阿羅漢而言,這個詞彙適用。尋求生存是指尋求生存的生物。因未斷除的生死羈絆,仍然尋求生存的修行者被稱為「有修行的普通人」。因此,所有生物都被這兩個詞所涵蓋。這裡的「生物」是指生存的狀態,因此應理解為生物和尋求生存的生物。 「穩固」是指穩固的狀態。「為幫助」是指爲了幫助的目的。雖然是言辭的不同,但其意義在這兩個詞中是相同的。或者說,「穩固」是指每一個生物所生的法的穩固性。為幫助是指未生的生物的產生。兩者的含義應理解為:「無論是生物的穩固性,還是為幫助的穩固性」。 「粗糙的食物」是指經過粗加工的食物,像是米飯、粥等。這是指粗糙的食物。粗糙或細膩是指食物的粗糙程度與細膩程度。總的來說,粗糙的食物因其性質而被認為是細膩的。這裡的粗糙和細膩也應被理解為相關的。比如,鸚鵡的食物是細膩的。鸚鵡在石頭上啄食,而這些食物因其肚子而消化。鸚鵡則食用細膩的食物。鸚鵡的食物是細膩的,因而它們會食用細膩的食物。它們會吃掉那些在三年內掉落的細小的骨頭,這些食物因其柔軟而變得像根莖一樣柔軟。以大象的食物為例,大象的食物是細膩的。它們會吃掉各種樹枝等。大象的食物與牛、馬、鹿等的食物是細膩的。它們會食用各種樹葉等。它們的食物是細膩的,因而它們會食用細膩的食物。兔子的食物是細膩的。兔子的食物是細膩的,因而它們會食用細膩的食物。鄉村的食物是細膩的。鄉村的食物是細膩的,因而會為鄉村的居民提供細膩的食物。鄉村居民的食物是細膩的,因而會為國王和大臣提供細膩的食物。國王和大臣的食物是細膩的,因而會為輪迴之王提供細膩的食物。輪迴之王的食物是細膩的,因而會為天界的神靈提供細膩的食物。天界的神靈的食物是細膩的,因而會為四大天王提供細膩的食物。這樣,直到四天王的食物都應被詳細說明。它們的食物確實是細膩的。 在這裡,粗糙的食物中的營養是微弱的,而細膩的食物則是強大的。確實,即使是單一的食物,若是飲用粥,片刻后便會感到飢餓,想要吃任何東西,而若是飲用油脂,便會在一天內感到飢餓。那裡,物質因其業力的力量而被消耗,但無法維持。營養能夠維持,但無法消耗物質的力量。若兩者結合,便能同時消耗和維持。

Phasso dutiyoti cakkhusamphassādi chabbidhopi phasso etesu catūsu āhāresu dutiyo āhāroti veditabbo. Desanānayo eva cesa, tasmā iminā nāma kāraṇena dutiyo tatiyo cāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanāva vuccati. Viññāṇanti cittaṃ. Iti bhagavā imasmiṃ ṭhāne upādiṇṇakaanupādiṇṇakavasena ekarāsiṃ katvā cattāro āhāre dassesi. Kabaḷīkārāhāro hi upādiṇṇakopi atthi anupādiṇṇakopi, tathā phassādayo. Tattha sappādīhi gilitānaṃ maṇḍūkādīnaṃ vasena upādiṇṇakakabaḷīkārāhāro daṭṭhabbo. Maṇḍūkādayo hi sappādīhi gilitā antokucchigatāpi kiñci kālaṃ jīvantiyeva. Te yāva upādiṇṇakapakkhe tiṭṭhanti, tāva āhāratthaṃ na sādhenti . Bhijjitvā pana anupādiṇṇakapakkhe ṭhitā sādhenti. Tadāpi upādiṇṇakāhāroti vuccantīti. Idaṃ pana ācariyānaṃ na ruccatīti aṭṭhakathāyameva paṭikkhipitvā idaṃ vuttaṃ – imesaṃ sattānaṃ khādantānampi akhādantānampi bhuñjantānampi abhuñjantānampi paṭisandhicitteneva sahajātā kammajā ojā nāma atthi, sā yāvapi sattamā divasā pāleti, ayameva upādiṇṇakakabaḷīkārāhāroti veditabbo. Tebhūmakavipākavasena pana upādiṇṇakaphassādayo veditabbā, tebhūmakakusalākusalakiriyavasena anupādiṇṇakā. Lokuttarā pana ruḷhīvasena kathitāti.

Etthāha – 『『yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ paccayesu vijjamānesu imeyeva cattāro vuttā』』ti? Vuccate – ajjhattikasantatiyā visesapaccayattā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkāro āhāro, nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha – 『『seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati (saṃ. ni. 5.183), tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa』』nti (saṃ. ni.

Phasso dutiyoti,第二次接觸是指眼耳鼻舌身等六種接觸中的第二種接觸,應該這樣理解。在這裡,因緣的教導是如此,因此這裡不應再探討第二和第三的含義。心的意圖即是意圖。意識即是心。 因此,尊者在這個地方根據有和無的分別,將四種食物呈現為一個整體。粗糙的食物中既有有的,也有無的,接觸等也是如此。在這裡,因青蛙等被捕食而吞食的情況,粗糙的食物應被理解為有的。青蛙等在被捕食后,即使在肚子里也能存活一段時間。它們在有的情況下停留,而在無的情況下則能維持生存。若是破殼而出,則被稱為無的食物。因此也被稱為有的食物。 這段話是說,老師們對此並不贊同,除了註釋外,這樣的說法也被提及——對於這些眾生,無論是吃的、沒吃的、享用的、沒享用的,因其心念而自然產生的業力的營養是存在的,這種營養能夠維持七天,這就是粗糙的食物的理解。根據三種境界的果報,接觸等也應被理解為,依據三種境界的善惡行為而無的。 在這裡提到:「如果因緣是食物的因緣,那麼為什麼在其他眾生的因緣中,仍然提到這四種呢?」這樣回答:因內在的連續性和特殊的因緣。特殊的因緣是指粗糙的食物對那些以粗糙食物為生的眾生的存在,名為粗糙的食物,感受是名為接觸,意識是名為心。正如所說:「尊者們,這個身體依賴於食物而存在,不依賴於無食物而無法存在(《相應部》卷5.183),因此,因接觸而生的感受,因造作而生的意識,因意識而生的名色。」

2.1; vibha. 225).

Ko panettha āhāro kiṃ āharatīti? Kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpanti.

Kathaṃ? Kabaḷīkārāhāro tāva mukhe ṭhapitamatteyeva aṭṭha rūpāni samuṭṭhāpeti, dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭharūpāni samuṭṭhāpetiyeva. Evaṃ kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati. Phassāhāro pana sukhavedanīyo phasso uppajjamānoyeva sukhaṃ vedanaṃ āharati, dukkhavedanīyo dukkhaṃ, adukkhamasukhavedanīyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso vedanā āharati.

Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati. Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃsampayuttakā tayo khandhā, yāni ca tisantativasena tiṃsa rūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti. Ettha ca 『『manosañcetanā tayo bhave āharatī』』ti sāsavakusalākusalacetanāva vuttā. 『『Viññāṇaṃ paṭisandhināmarūpaṃ āharatī』』ti paṭisandhiviññāṇameva vuttaṃ. Avisesena pana taṃsampayuttataṃsamuṭṭhānadhammānaṃ āharaṇatopete 『『āhārā』』ti veditabbā.

Etesu catūsu āhāresu kabaḷīkārāhāro upatthambhento āhārakiccaṃ sādheti, phasso phusantoyeva manosañcetanā āyūhamānāva, viññāṇaṃ vijānantameva. Kathaṃ? Kabaḷīkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ ṭhitiyā hoti. Kammajanitopi hi ayaṃ kāyo kabaḷīkārāhārena upatthaddho dasapi vassāni vassasatampi yāva āyuparimāṇā tiṭṭhati. Yathā kiṃ ? Yathā mātuyā janitopi dārako dhātiyā thaññādīni pāyetvā posiyamāno ciraṃ tiṭṭhati, yathā ca upatthambhena upatthambhitaṃ gehaṃ. Vuttampi cetaṃ –

『『Yathā, mahārāja, gehe papatante aññena dārunā upatthambhitaṃ santaṃ eva taṃ gehaṃ na patati. Evameva kho, mahārāja, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhatī』』ti.

Evaṃ kabaḷīkāro āhāro upatthambhento āhārakiccaṃ sādheti.

Evaṃ sādhentopi ca kabaḷīkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādiṇṇakassa ca. Kammajānaṃ anupālako hutvā paccayo hoti, āhārasamuṭṭhānānaṃ janako hutvāti. Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpappavattanena sattānaṃ ṭhitiyā hotīti.

Evaṃ upatthambhanādivasena āhārakiccaṃ sādhayamānesu panetesu cattāri bhayāni daṭṭhabbāni. Seyyathidaṃ – kabaḷīkārāhāre nikantiyeva bhayaṃ, phasse upagamanameva, manosañcetanāya āyūhanameva, viññāṇe abhinipātoyeva bhayanti. Kiṃ kāraṇā? Kabaḷīkārāhāre hi nikantiṃ katvā sītādīnaṃ purakkhatā sattā āhāratthāya muddāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭheva dhamme gārayhā honti, samparāyepi, 『『tassa saṅghāṭipi ādittā sampajjalitā』』tiādinā lakkhaṇasaṃyutte (saṃ. ni.

2.1; vibha. 225). 那麼,這裡究竟是什麼食物呢?粗糙的食物是指帶來身體的營養,接觸的食物帶來三種感受,心的意圖帶來三種存在,意識的食物則是指再生的名色。 如何呢?粗糙的食物僅僅是在口中停留,就能產生八種形態,而被咀嚼的食物則是被逐一吞下的八種形態。因此,粗糙的食物帶來身體的營養。接觸的食物則是當愉悅的感受產生時,帶來快樂的感受;當痛苦的感受產生時,帶來痛苦;而當無痛苦無快樂的感受產生時,帶來無痛苦無快樂的感受。因此,接觸的食物也帶來三種感受。 心的意圖則是帶來與慾望有關的行為,帶來慾望的存在,帶來與色、無色相關的存在。因此,心的意圖也帶來三種存在。意識的食物則是指在再生的瞬間與之相應的三種聚合,因緣而生的三十種形態,因自然法則而生的食物。因此,意識的食物是指再生的名色。 在這裡,「心的意圖帶來三種存在」是指有善有惡的意圖。「意識的食物是指再生的名色」是指再生的意識。而無差別地,這些相應的法則都應被理解為「食物」。 在這四種食物中,粗糙的食物在維持食物的作用上起著關鍵作用,接觸則是通過感知而生的,心的意圖則是通過生命的延續而存在,意識則是通過意識的覺知而存在。如何呢?粗糙的食物在維持時,身體的存在便得以持續。因業而生的身體,依靠粗糙的食物,能夠維持十年、一百年,直到生命的盡頭。就如母親所生的孩子,在保姆的照料下,經過長時間的撫養而存活,亦如維持的家庭。 如是所說:「尊者,家中若有木頭支撐,家便不會倒塌。正如如此,尊者,這個身體依賴於食物而存在。」 因此,粗糙的食物在維持食物的作用上起著關鍵作用。 因此,粗糙的食物在兩種形態的延續中起著因緣的作用,既是食物的起源,也是有的存在。作為因緣而生的身體,粗糙的食物是其起源。接觸則是帶來快樂等的對象,通過接觸而生的快樂等感受使身體得以存在。心的意圖因善惡行為的緣故而延續,因而身體得以存在。意識因覺知而存在,因名色的流轉而得以存在。 因此,在維持食物的作用上,這四種情況應被視為恐懼。比如,在粗糙的食物中,存在恐懼;在接觸中,存在恐懼;在心的意圖中,存在恐懼;在意識中,存在恐懼。原因何在?因粗糙的食物而生的恐懼,因氣候等的變化,眾生爲了食物而進行各種活動,遭受了許多痛苦。有些人即使出家了,也因追求醫療等而在此法中受到譴責,今生和來世都被稱為「他所燒灼,火焰炙烤」。

2.218) vuttanayena samaṇapetā honti. Iminā tāva kāraṇena kabaḷīkāre āhāre nikanti eva bhayanti veditabbā.

Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu bhaṇḍesu aparajjhanti, te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ vā chinditvā saṅkārakūṭe chaḍḍenti , rañño vā niyyādenti. Tato te rājā vividhā kammakāraṇā kārāpeti. Kāyassa ca bhedā duggati tesaṃ pāṭikaṅkhā hoti. Iti phassassādamūlakaṃ diṭṭhadhammikampi samparāyikampi bhayaṃ sabbamāgatameva hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ.

Kusalākusalakammāyūhane pana tammūlakaṃ tīsu bhavesu bhayaṃ sabbaṃ āgatameva hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ.

Paṭisandhiviññāṇañca yasmiṃ yasmiṃ ṭhāne abhinipatati, tasmiṃ tasmiṃ ṭhāne paṭisandhināmarūpaṃ gahetvāva nibbattati. Tasmiñca nibbatte sabbabhayāni nibbattāniyeva honti tammūlakattāti iminā kāraṇena viññāṇāhāre abhinipātoyeva bhayanti veditabboti.

Kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇañhi yasmā phalaṃ nideti, 『『handa naṃ gaṇhathā』』ti appeti viya, tasmā nidānanti vuccati. Yasmā taṃ tato samudeti jāyati pabhavati, tasmā samudayo jāti pabhavoti vuccati. Ayaṃ panettha padattho – kiṃnidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā 『『taṇhānidānā』』tiādimāha. Evaṃ sabbapadesu attho veditabbo.

Ettha ca ime cattāro āhārā taṇhānidānāti paṭisandhiṃ ādiṃ katvā attabhāvasaṅkhātānaṃ āhārānaṃ purimataṇhānaṃ vasena nidānaṃ veditabbaṃ. Kathaṃ? Paṭisandhikkhaṇe tāva paripuṇṇāyatanānaṃ sattānaṃ sattasantativasena, sesānaṃ tato ūnaūnasantativasena uppannarūpabbhantaraṃ jātā ojā atthi, ayaṃ taṇhānidāno upādiṇṇakakabaḷīkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhānidānā upādiṇṇaka-phassamanosañcetanā-viññāṇāhārāti evaṃ tāva purimataṇhānidānā paṭisandhikā āhārā. Yathā ca paṭisandhikā, evaṃ tato paraṃ paṭhamabhavaṅgacittakkhaṇādinibbattāpi veditabbā.

Yasmā pana bhagavā na kevalaṃ āhārānameva nidānaṃ jānāti, āhāranidānabhūtāya taṇhāyapi, taṇhāya nidānānaṃ vedanādīnampi nidānaṃ jānātiyeva, tasmā taṇhā cāyaṃ, bhikkhave, kiṃnidānātiādinā nayena vaṭṭaṃ dassetvā vivaṭṭaṃ dassesi. Imasmiñca pana ṭhāne bhagavā atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dasseti. Kathaṃ? Āhāravasena hi ayaṃ attabhāvo gahito.

Taṇhāti imassattabhāvassa janakaṃ kammaṃ, vedanāphassasaḷāyatananāmarūpaviññāṇāni yasmiṃ attabhāve ṭhatvā kammaṃ āyūhitaṃ, taṃ dassetuṃ vuttāni, avijjāsaṅkhārā tassattabhāvassa janakaṃ kammaṃ. Iti dvīsu ṭhānesu attabhāvo, dvīsu tassa janakaṃ kammanti saṅkhepena kammañceva kammavipākañcāti, dvepi dhamme dassentena atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dassitaṃ.

Tatrāyaṃ desanā anāgatassa adassitattā aparipuṇṇāti na daṭṭhabbā. Nayato pana paripuṇṇātveva daṭṭhabbā. Yathā hi cakkhumā puriso udakapiṭṭhe nipannaṃ suṃsumāraṃ disvā tassa parabhāgaṃ olokento gīvaṃ passeyya, orato piṭṭhiṃ, pariyosāne naṅguṭṭhamūlaṃ, heṭṭhā kucchiṃ olokento pana udakagataṃ agganaṅguṭṭhañceva cattāro ca hatthapāde na passeyya, so na ettāvatā 『『aparipuṇṇo suṃsumāro』』ti gaṇhāti, nayato pana paripuṇṇotveva gaṇhāti, evaṃsampadamidaṃ veditabbaṃ.

2.218) 根據所說,出家人是如此。因此,因而應理解為在粗糙食物中確實存在恐懼。 接觸的生物,即使接觸的愉悅存在於他人保護的家中,如孩子等物品,也會遭遇失敗。他們會拿著物品,與物品的主人一起切割,或是拋棄在垃圾堆中,或者交給國王。然後,國王會因各種原因讓工匠來處理。身體的分裂會導致他們的痛苦。因此,基於接觸的愉悅,無論是現世的還是來世的恐懼,都是普遍存在的。因此,因接觸的食物而產生的恐懼應被理解為。 在善惡行為的引導下,基於此的三種存在的恐懼也是普遍存在的。因此,心的意圖帶來的延續也應被理解為恐懼。 再生的意識在何處落入何處,便在何處生起再生的名色。再生時,所有的恐懼也隨之生起,因此意識的食物所引發的恐懼應被理解為。 「什麼因緣」等等,所有的因緣都是因緣的說法。因緣是因果關係,因而被稱為因緣。因緣是從某個地方生起,因而被稱為生起。這裡的字面意思是——什麼因緣是這些?什麼生起是這些?什麼出生是這些?什麼成就是這些?因為在這些中,慾望如所述的那樣,因緣、因起、出生和成就,因此稱為「慾望因緣」。 因此,這四種食物是慾望因緣,作為再生的起源,依據自我存在的食物。如何呢?在再生的瞬間,完整的感官生物因眾生的存在而生起,其他的則因其缺失而生起的形態存在,這就是慾望因緣的粗糙食物。與再生的意識相應的接觸和心的意圖,這些慾望因緣的食物應被理解為再生的食物。正如再生的食物那樣,從此之後,第一種存在的意識也應被理解為。 因為尊者不僅知道食物的因緣,也知道作為食物因緣的慾望,慾望的因緣及感受等的因緣。因此,慾望是這樣的,尊者以「什麼因緣」等方式展示了輪迴的顯現。在這個地方,尊者以過去為面向,展示了過去的輪迴。如何呢?因為這個身體是被食物所維持。 慾望是此身體的因,感受、接觸、感官、名色和意識都是在此身體中存在的。爲了展示這一點,提到無明和造作是此身體的因。因此,存在於這兩個地方的身體,存在於這兩個地方的因,簡而言之,因和果都是如此,因此通過展示過去的面向,展示了輪迴的顯現。 在這裡,這段教導因未來的不可見性而不應被視為完整。然而,從某種意義上來說,應該被視為完整。就像有眼睛的人看到水面上的鱷魚,觀察著它的後半部分,看到水面下的尾巴,最後卻看不到腳底下的部分,若是觀察肚子,就看不到水中的頭和四隻腳。因此,他不會僅僅因為「未完全的鱷魚」而被稱為如此,而是從某種意義上來看,它是被稱為完整的。因此,這個道理應被理解為如此。

Udakapiṭṭhe nipannasuṃsumāro viya hi tebhūmakavaṭṭaṃ. Tīre ṭhito cakkhumā puriso viya yogāvacaro. Tena purisena udakapiṭṭhe suṃsumārassa diṭṭhakālo viya yoginā āhāravasena imassattabhāvassa diṭṭhakālo. Parato gīvāya diṭṭhakālo viya imassattabhāvassa janikāya taṇhāya diṭṭhakālo. Piṭṭhiyā diṭṭhakālo viya yasmiṃ attabhāve taṇhāsaṅkhātaṃ kammaṃ kataṃ, vedanādivasena tassa diṭṭhakālo. Naṅguṭṭhamūlassa diṭṭhakālo viya tassattabhāvassa janakānaṃ avijjāsaṅkhārānaṃ diṭṭhakālo. Heṭṭhā kucchiṃ olokentassa pana agganaṅguṭṭhañceva cattāro ca hatthapāde adisvāpi 『『aparipuṇṇo suṃsumāro』』ti agahetvā nayato paripuṇṇotveva gahaṇaṃ viya yattha yattha paccayavaṭṭaṃ pāḷiyaṃ na āgataṃ, tattha tattha 『『desanā aparipuṇṇā』』ti agahetvā nayato paripuṇṇātveva gahaṇaṃ veditabbaṃ. Tattha ca āhārataṇhānaṃ antare eko sandhi, taṇhāvedanānaṃ antare eko, viññāṇasaṅkhārānaṃ antare ekoti evaṃ tisandhicatusaṅkhepameva vaṭṭaṃ dassitanti. Paṭhamaṃ.

  1. Moḷiyaphaggunasuttavaṇṇanā

如同水面上的鱷魚,確實如此,這就是三界的輪迴。站在岸邊的有眼睛的人,如同修行者。那個人在水面上看到鱷魚的樣子,正如修行者在食物的維持下看到此身體的樣子。與他人相比,看到此身體的因緣,正如看到慾望的因緣。背後看到的樣子,正如在此身體中所作的慾望因所產生的行為,因感受等而看到的樣子。腳底下看到的樣子,正如那些因無明而作的因所產生的樣子。向下觀察肚子時,儘管看不到水中的頭和四隻腳,但若是僅僅因為「未完全的鱷魚」而不被稱為如此,從某種意義上來說,仍然被視為完整。因此,任何地方都應被理解為「教導未完全」。 在這裡,食物的慾望之間有一個結合,慾望與感受之間有一個結合,意識與造作之間也有一個結合,這樣便展示了三種結合的輪迴。第一。 Moḷiyaphaggunasuttavaṇṇanā

  1. Dutiye sambhavesīnaṃ vā anuggahāyāti imasmiṃyeva ṭhāne bhagavā desanaṃ niṭṭhāpesi. Kasmā? Diṭṭhigatikassa nisinnattā. Tassañhi parisati moḷiyaphagguno nāma bhikkhu diṭṭhigatiko nisinno. Atha satthā cintesi – 『『ayaṃ uṭṭhahitvā maṃ pañhaṃ pucchissati, athassāhaṃ vissajjessāmī』』ti pucchāya okāsadānatthaṃ desanaṃ niṭṭhāpesi. Moḷiyaphaggunoti moḷīti cūḷā vuccati. Yathāha –

『『Chetvāna moḷiṃ varagandhavāsitaṃ

Vehāyasaṃ ukkhipi sakyapuṅgavo;

Ratanacaṅkoṭavarena vāsavo,

Sahassanetto sirasā paṭiggahī』』ti.

Sā tassa gihikāle mahantā ahosi. Tenassa 『『moḷiyaphagguno』』ti saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Etadavocāti desanānusandhiṃ ghaṭento etaṃ 『『ko nu kho, bhante, viññāṇāhāraṃ āhāretī』』ti vacanaṃ avoca. Tassattho – bhante, ko nāma so, yo etaṃ viññāṇāhāraṃ khādati vā bhuñjati vāti?

Kasmā panāyaṃ itare tayo āhāre apucchitvā imameva pucchatīti? Jānāmīti laddhiyā. So hi mahante piṇḍe katvāva kabaḷīkārāhāraṃ bhuñjante passati, tenassa taṃ jānāmīti laddhi. Tittiravaṭṭakamorakukkuṭādayo pana mātusamphassena yāpente disvā 『『ete phassāhārena yāpentī』』ti tassa laddhi. Kacchapā pana attano utusamaye mahāsamuddato nikkhamitvā samuddatīre vālikantare aṇḍāni ṭhapetvā vālikāya paṭicchādetvā mahāsamuddameva otaranti. Tāni mātuanussaraṇavasena na pūtīni honti. Tāni manosañcetanāhārena yāpentīti tassa laddhi. Kiñcāpi therassa ayaṃ laddhi, na pana etāya laddhiyā imaṃ pañhaṃ pucchati . Diṭṭhigatiko hi ummattakasadiso. Yathā ummattako pacchiṃ gahetvā antaravīthiṃ otiṇṇo gomayampi pāsāṇampi gūthampi khajjakhaṇḍampi taṃ taṃ manāpampi amanāpampi gahetvā pacchiyaṃ pakkhipati. Evameva diṭṭhigatiko yuttampi ayuttampi pucchati. So 『『kasmā imaṃ pucchasī』』ti na niggahetabbo, pucchitapucchitaṭṭhāne pana gahaṇameva nisedhetabbaṃ. Teneva naṃ bhagavā 『『kasmā evaṃ pucchasī』』ti avatvā gahitagāhameva tassa mocetuṃ no kallo pañhotiādimāha.

Tattha no kalloti ayutto. Āhāretīti ahaṃ na vadāmīti ahaṃ koci satto vā puggalo vā āhāretīti na vadāmi. Āhāretīti cāhaṃ vadeyyanti yadi ahaṃ āhāretīti vadeyyaṃ. Tatrassa kallo pañhoti tasmiṃ mayā evaṃ vutte ayaṃ pañho yutto bhaveyya. Kissa nu kho, bhante, viññāṇāhāroti, bhante, ayaṃ viññāṇāhāro katamassa dhammassa paccayoti attho. Tatra kallaṃ veyyākaraṇanti tasmiṃ evaṃ pucchite pañhe imaṃ veyyākaraṇaṃ yuttaṃ 『『viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā paccayo』』ti. Ettha ca viññāṇāhāroti paṭisandhicittaṃ. Āyatiṃ punabbhavābhinibbattīti teneva viññāṇena sahuppannanāmarūpaṃ. Tasmiṃ bhūte sati saḷāyatananti tasmiṃ punabbhavābhinibbattisaṅkhāte nāmarūpe jāte sati saḷāyatanaṃ hotīti attho.

Saḷāyatanapaccayāphassoti idhāpi bhagavā uttari pañhassa okāsaṃ dento desanaṃ niṭṭhāpesi. Diṭṭhigatiko hi navapucchaṃ uppādetuṃ na sakkoti, niddiṭṭhaṃ niddiṭṭhaṃyeva pana gaṇhitvā pucchati, tenassa bhagavā okāsaṃ adāsi. Attho panassa sabbapadesu vuttanayeneva gahetabbo. 『『Ko nu kho, bhante, bhavatī』』ti kasmā na pucchati? Diṭṭhigatikassa hi satto nāma bhūto nibbattoyevāti laddhi, tasmā attano laddhiviruddhaṃ idanti na pucchati. Apica idappaccayā idaṃ idappaccayā idanti bahūsu ṭhānesu kathitattā saññattiṃ upagato, tenāpi na pucchati. Satthāpi 『『imassa bahuṃ pucchantassāpi titti natthi, tucchapucchameva pucchatī』』ti ito paṭṭhāya desanaṃ ekābaddhaṃ katvā desesi. Channaṃ tvevāti yato paṭṭhāya desanāruḷhaṃ, tameva gahetvā desanaṃ vivaṭṭento evamāha. Imasmiṃ pana sutte viññāṇanāmarūpānaṃ antare eko sandhi, vedanātaṇhānaṃ antare eko, bhavajātīnaṃ antare ekoti. Dutiyaṃ.

  1. Samaṇabrāhmaṇasuttavaṇṇanā

第二,因應被扶持者的緣故,尊者在此處結束了教導。為何呢?因為他是持有見解的人。因為在他的聽眾中,有一位名叫莫利耶·法古那的比丘正坐在那裡持有見解。於是,導師思考:「他一定會站起來問我問題,我會為他解答。」因此,爲了給他提問的機會,結束了教導。莫利耶·法古那的「莫利」意為「小」。正如所說: 「切斷了香氣四溢的香草, 高高舉起了偉大的釋迦族, 如同寶石般的天神, 以千眼接受了頂禮。」 在他家中曾有過輝煌的時光。因此,稱他為「莫利耶·法古那」的名號便由此而來。即使出家后,人們仍然以這個名字稱呼他。於是他在教導的關聯中,便說道:「那麼,尊者,誰在獲取意識的食物?」意思是,尊者,究竟是誰在吃或享用這個意識的食物呢? 為何他不詢問其他三種食物,而只問這個呢?因為他知道。因為他確實看到人們吃著以大份量準備的粗糙食物,因此他認為他知道。可是,像鶴、鴉、母雞等,在母親的接觸下,看到它們在以接觸的方式生存,因此他認為那是接觸的食物。而烏龜則在適合的時機從大海中出來,或是在海岸上放置卵,或是用沙子掩埋卵,然後潛入大海。這些卵因母親的記憶而不腐壞。這些卵是因心的意圖而生存的。因此,儘管長老的這種看法成立,但並不是以這種看法來提問這個問題。因為持有見解的人就像是瘋子。就像瘋子抓住了尾巴,走進了小巷,抓住牛糞、石頭、污垢、食物的碎片,抓住他所喜愛的和不喜愛的東西,最後將它們丟棄。因此,持有見解的人會問出合適和不合適的問題。他問:「為何你問這個?」不應被責備,但在提問的場合,確實應當禁止他的提問。因此,尊者沒有問他:「為何你這樣提問?」而是以此為由,想要解脫他。 在這裡,不應被責備。獲取食物的意思是我並不說,我不說任何眾生或人獲取食物。獲取食物的意思是我會這樣說,如果我會獲取食物,我會這麼說。在那裡,他的提問是合適的。當我這樣說時,這個問題就會是合適的。究竟,尊者,這個意識的食物是什麼?尊者,這個意識的食物是某種法的因。這裡的合適是指在這樣提問的情況下,這個回答是合適的:「意識的食物是再生的因。」在這裡,意識的食物是指再生的意識。再生的因是指通過這個意識所產生的名色。因為在這個存在中,名色的再生便是存在,因此在這個存在中,名色便是存在。 依賴感官的接觸而生起的意識,尊者在這裡也為更高的問題提供了機會,結束了教導。持有見解的人無法提出新的問題,只是將已知的事情一一列出並提問,因此尊者給予了他機會。其意義應當根據所有的說法來理解。「尊者,究竟誰在成為?」為何不提問?因為持有見解的人認為眾生是依賴於出生而存在的,因此他不會提問與自己所持的見解相悖的事情。此外,因為在許多地方提到因緣的關係,因此他也不會提問。導師也說:「對於那些提問太多的人,根本沒有滿足,只是在問無意義的問題。」因此,從此以後,他的教導便是連貫的。因為從六個方面開始的教導,導師便以此為基礎,繼續展開教導。在這個經文中,意識與名色之間有一個結合,感受與慾望之間有一個結合,存在與生起之間也有一個結合。第二。 僧侶與婆羅門的經文解釋

  1. Tatiye samaṇā vā brāhmaṇā vāti saccāni paṭivijjhituṃ asamatthā bāhirakasamaṇabrāhmaṇā. Jarāmaraṇaṃ nappajānantītiādīsu jarāmaraṇaṃ na jānanti dukkhasaccavasena , jarāmaraṇasamudayaṃ na jānanti saha taṇhāya jāti jarāmaraṇassa samudayoti samudayasaccavasena, jarāmaraṇanirodhaṃ na jānanti nirodhasaccavasena, paṭipadaṃ na jānanti maggasaccavasena. Jātiṃ na jānanti dukkhasaccavasena, jātisamudayaṃ na jānanti saha taṇhāya bhavo jātisamudayoti samudayasaccavasena. Evaṃ saha taṇhāya samudayaṃ yojetvā sabbapadesu catusaccavasena attho veditabbo. Sāmaññatthaṃ vā brahmaññatthaṃ vāti ettha ariyamaggo sāmaññañceva brahmaññañca. Ubhayatthāpi pana attho nāma ariyaphalaṃ veditabbaṃ. Iti bhagavā imasmiṃ sutte ekādasasu ṭhānesu cattāri saccāni kathesīti. Tatiyaṃ.

  2. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

  3. Catutthe ime dhamme katame dhammeti ettakaṃ papañcaṃ katvā kathitaṃ, desanaṃ paṭivijjhituṃ samatthānaṃ puggalānaṃ ajjhāsayena ime dhamme nappajānantītiādi vuttaṃ. Sesaṃ purimasadisameva. Catutthaṃ.

  4. Kaccānagottasuttavaṇṇanā

第三,出家人或婆羅門,無法理解真理。因為他們不知老死,因此在老死的真理上,他們不知。對於老死的生起,他們不知,因慾望而生的存在是老死的生起,這在生起的真理上不知。對於老死的滅盡,他們不知,因滅盡的真理上不知。對於修道,他們不知,因道的真理上不知。對於出生,他們不知,因出生的真理上不知。對於出生的生起,他們不知,因慾望而生的存在是出生的生起,這在生起的真理上不知。如此,將慾望的生起與四種真理相結合,應當被理解。對於共同的法或是婆羅門的法,這裡所指的高貴之道是共同的法與婆羅門的法。在這兩者中,所指的名為高貴果。如此,尊者在這部經中在十一處講述了四種真理。第三。 第二齣家人和婆羅門的解釋 第四,這些法中,哪些是法呢?如此闡述后,能夠理解的眾生,因其內心的緣故,不知這些法。其餘的與前面相同。第四。 卡恰納家族的解釋

  1. Pañcame sammādiṭṭhi sammādiṭṭhīti yaṃ paṇḍitā devamanussā tesu tesu ṭhānesu sammādassanaṃ vadanti, sabbampi taṃ dvīhi padehi saṅkhipitvā pucchati. Dvayanissitoti dve koṭṭhāse nissito. Yebhuyyenāti iminā ṭhapetvā ariyapuggale sesamahājanaṃ dasseti. Atthitanti sassataṃ. Natthitanti ucchedaṃ. Lokasamudayanti loko nāma saṅkhāraloko, tassa nibbatti. Sammappaññāya passatoti sammāpaññā nāma savipassanā maggapaññā, tāya passantassāti attho. Yā loke natthitāti saṅkhāraloke nibbattesu dhammesu paññāyantesveva yā natthīti ucchedadiṭṭhi uppajjeyya, sā na hotīti attho. Lokanirodhanti saṅkhārānaṃ bhaṅgaṃ. Yāloke atthitāti saṅkhāraloke bhijjamānesu dhammesu paññāyantesveva yā atthīti sassatadiṭṭhi uppajjeyya , sā na hotīti attho.

Apica lokasamudayanti anulomapaccayākāraṃ. Lokanirodhanti paṭilomapaccayākāraṃ. Lokanissaye passantassāpi hi paccayānaṃ anucchedena paccayuppannassa anucchedaṃ passato yā natthīti ucchedadiṭṭhi uppajjeyya, sā na hoti. Paccayanirodhaṃ passantassāpi paccayanirodhena paccayuppannanirodhaṃ passato yā atthīti sassatadiṭṭhi uppajjeyya, sā na hotīti ayampettha attho.

Upayupādānābhinivesavinibandhoti upayehi ca upādānehi ca abhinivesehi ca vinibandho. Tattha upayāti dve upayā taṇhupayo ca diṭṭhupayo ca. Upādānādīsupi eseva nayo. Taṇhādiṭṭhiyo hi yasmā ahaṃ mamantiādīhi ākārehi tebhūmakadhamme upenti upagacchanti, tasmā upayāti vuccanti. Yasmā pana te dhamme upādiyanti ceva abhinivisanti ca, tasmā upādānāti ca abhinivesāti ca vuccanti. Tāhi cāyaṃ loko vinibandho. Tenāha 『『upayupādānābhinivesavinibandho』』ti.

Tañcāyanti tañca upayupādānaṃ ayaṃ ariyasāvako. Cetaso adhiṭṭhānanti cittassa patiṭṭhānabhūtaṃ. Abhinivesānusayanti abhinivesabhūtañca anusayabhūtañca. Taṇhādiṭṭhīsu hi akusalacittaṃ patiṭṭhāti, tā ca tasmiṃ abhinivisanti ceva anusenti ca, tasmā tadubhayaṃ cetaso adhiṭṭhānaṃ abhinivesānusayanti ca āha. Na upetīti na upagacchati. Na upādiyatīti na gaṇhāti. Nādhiṭṭhātīti na adhiṭṭhāti, kinti? Attā meti. Dukkhamevāti pañcupādānakkhandhamattameva. Na kaṅkhatīti 『『dukkhameva uppajjati, dukkhaṃ nirujjhati, na añño ettha satto nāma atthī』』ti kaṅkhaṃ na karoti. Na vicikicchatīti na vicikicchaṃ uppādeti.

Aparappaccayāti na parappaccayena, aññassa apattiyāyetvā attapaccakkhañāṇamevassa ettha hotīti. Ettāvatākho, kaccāna, sammādiṭṭhi hotīti evaṃ sattasaññāya pahīnattā ettakena sammādassanaṃ nāma hotīti missakasammādiṭṭhiṃ āha. Ayameko antoti esa eko nikūṭanto lāmakanto paṭhamakaṃ sassataṃ. Ayaṃ dutiyoti esa dutiyo sabbaṃ natthīti uppajjanakadiṭṭhisaṅkhāto nikūṭanto lāmakanto dutiyako ucchedoti attho. Sesamettha uttānamevāti. Pañcamaṃ.

  1. Dhammakathikasuttavaṇṇanā

  2. Chaṭṭhe nibbidāyāti nibbindanatthāya. Virāgāyāti virajjanatthāya. Nirodhāyāti nirujjhanatthāya. Paṭipanno hotīti ettha sīlato paṭṭhāya yāva arahattamaggā paṭipannoti veditabbo. Dhammānudhammappaṭipannoti lokuttarassa nibbānadhammassa anudhammabhūtaṃ paṭipadaṃ paṭipanno. Anudhammabhūtanti anurūpasabhāvabhūtaṃ. Nibbidā virāgā nirodhāti nibbidāya ceva virāgena ca nirodhena ca. Anupādā vimuttoti catūhi upādānehi kiñci dhammaṃ anupādiyitvā vimutto. Diṭṭhadhammanibbānappattoti diṭṭheva dhamme nibbānappatto. Alaṃ vacanāyāti, evaṃ vattabbataṃ arahati, yutto anucchavikoti attho . Evamettha ekena nayena dhammakathikassa pucchā kathitā, dvīhi taṃ visesetvā sekkhāsekkhabhūmiyo niddiṭṭhāti. Chaṭṭhaṃ.

  3. Acelakassapasuttavaṇṇanā

第五,正見,正見者所言的,智者、天人和人類在各個地方所說的正見,皆可歸納為兩種。兩種依賴於兩個方面。一般來說,除了高貴的人之外,其他大眾也被顯示出來。存在是永恒的。不存在是斷滅的。世間的生起是指世間即是因緣生起的世間。正智所見者,指的是正智即是有見的智慧,因其所見而得名。對於世間的不存在,指的是因緣生起的法中,若是顯現出不存在的智慧,則是斷滅見的生起,因而不成立。世間的滅盡是指因緣的破壞。對於世間的存在,指的是在因緣破壞的法中,若是顯現出存在的智慧,則是永恒見的生起,因而不成立。 此外,世間的生起是順緣的表現。世間的滅盡是逆緣的表現。即使是世間的存在,對於顯現者來說,若是因緣的破壞所顯現出的不存在的智慧,則是斷滅見的生起,因而不成立。對於因緣的滅盡,顯現者若是通過因緣的滅盡所顯現出的存在的智慧,則是永恒見的生起,因而不成立,這裡所指的意義正是如此。 因緣與執著的依附,指的是因緣和執著的依附。這裡的因緣是指兩種因緣,即慾望的因緣和見的因緣。在執著等方面也是如此。慾望和見的緣故,因「我」和「我的」這樣的方式,便依附於三界的法,因此被稱為因緣。由於他們執著于這些法並依附於這些法,因此被稱為執著。由此,世間便被依附。因此說「因緣與執著的依附」。 而這位高貴的修行者,正是因緣與執著的依附。心的決意,指的是心的安住。執著與依附,指的是執著的本質和依附的本質。在慾望和見中,因不善的心而安住,這些心便依附於和隨順於它們,因此這兩者皆是心的決意與執著的本質。並不依附,指的是不去依附。不去執著,指的是不去執著,究竟是什麼呢?是「我」的存在。唯有痛苦,指的是僅僅是五蘊的存在。對此並不懷疑,指的是「痛苦確實存在,痛苦會消失,除此之外,世間沒有其他存在者」的懷疑並不存在。並不猶豫,指的是不生起猶豫。 此外,非依賴他人,指的是不依賴他人的緣故,若是依賴他人的緣故,其自知的智慧便在此處顯現。至此,卡恰納,便是正見。因而,因對眾生的認知而拋棄,故此稱為正見,名為混合正見。此為第一,指的是此為第一的永恒。此為第二,指的是此為第二的完全不存在,名為生起的斷滅見。其餘的皆如前所述。第五。 法說者的解釋 第六,因厭倦而生,指的是爲了厭倦而生。因離欲而生,指的是爲了遠離而生。因滅盡而生,指的是爲了消除而生。此處所指的修行者,指的是從持戒開始直到阿羅漢道的修行。法與法相應的修行,指的是與超凡的涅槃法相應的修行。與法相應的,指的是與法相應的本性。厭倦、離欲與滅盡,指的是通過厭倦、離欲和滅盡。無執著的解脫,指的是在四種執著中,任何法都不被執著而解脫。見到法中涅槃者,指的是在現世中見到涅槃者。足夠的言辭,指的是如此講述,確實應當如此,合乎實際。如此在此處,以一種方式向法說者提問,已述說,特別指出了修行者與非修行者的境界。第六。 阿切拉·卡薩帕的解釋

  1. Sattame acelo kassapoti liṅgena acelo niccelo, nāmena kassapo. Dūratovāti mahatā bhikkhusaṅghena parivutaṃ āgacchantaṃ dūrato eva addasa. Kiñcideva desanti kiñcideva kāraṇaṃ. Okāsanti pañhabyākaraṇassa khaṇaṃ kālaṃ. Antaragharanti 『『na pallatthikāya antaraghare nisīdissāmī』』ti ettha antonivesanaṃ antaragharaṃ. 『『Okkhittacakkhu antaraghare gamissāmī』』ti ettha indakhīlato paṭṭhāya antogāmo. Idhāpi ayameva adhippeto. Yadākaṅkhasīti yaṃ icchasi.

Kasmā pana bhagavā kathetukāmo yāvatatiyaṃ paṭikkhipīti? Gāravajananatthaṃ. Diṭṭhigatikā hi khippaṃ kathiyamāne gāravaṃ na karonti, 『『samaṇaṃ gotamaṃ upasaṅkamitumpi pucchitumpi sukaraṃ, pucchitamatteyeva kathetī』』ti vacanampi na saddahanti. Dve tayo vāre paṭikkhitte pana gāravaṃ karonti, 『『samaṇaṃ gotamaṃ upasaṅkamitumpi pañhaṃ pucchitumpi dukkara』』nti yāvatatiyaṃ yācite kathiyamānaṃ sussūsanti saddahanti. Iti bhagavā 『『ayaṃ sussūsissati saddahissatī』』ti yāvatatiyaṃ yācāpetvā kathesi. Apica yathā bhisakko telaṃ vā phāṇitaṃ vā pacanto mudupākakharapākānaṃ pākakālaṃ āgamayamāno pākakālaṃ anatikkamitvāva otāreti. Evaṃ bhagavā sattānaṃ ñāṇaparipākaṃ āgamayamāno 『『ettakena kālena imassa ñāṇaṃ paripākaṃ gamissatī』』ti ñatvāva yāvatatiyaṃ yācāpesi.

Mā hevaṃ, kassapāti, kassapa, mā evaṃ bhaṇi. Sayaṃkataṃ dukkhanti hi vattuṃ na vaṭṭati, attā nāma koci dukkhassa kārako natthīti dīpeti. Paratopi eseva nayo. Adhiccasamuppannanti akāraṇena yadicchāya uppannaṃ. Iti puṭṭho samānoti kasmā evamāha? Evaṃ kirassa ahosi – 『『ayaṃ 『sayaṃkataṃ dukkha』ntiādinā puṭṭho 『mā heva』nti vadati, 『natthī』ti puṭṭho 『atthī』ti vadati. 『Bhavaṃ gotamo dukkhaṃ na jānāti na passatī』ti puṭṭho 『jānāmi khvāha』nti vadati. Kiñci nu kho mayā virajjhitvā pucchito』』ti mūlato paṭṭhāya attano pucchameva sodhento evamāha. Ācikkhatu ca me, bhante, bhagavāti idha satthari sañjātagāravo 『『bhava』』nti avatvā 『『bhagavā』』ti vadati.

So karotītiādi, 『『sayaṃkataṃ dukkha』』nti laddhiyā paṭisedhanatthaṃ vuttaṃ. Ettha ca satoti idaṃ bhummatthe sāmivacanaṃ, tasmā evamattho daṭṭhabbo – so karoti so paṭisaṃvedayatīti kho, kassapa, ādimhiyeva evaṃ sati pacchā sayaṃkataṃ dukkhanti ayaṃ laddhi hoti. Ettha ca dukkhanti vaṭṭadukkhaṃ adhippetaṃ. Iti vadanti etassa purimena ādisaddena anantarena ca sassatasaddena sambandho hoti. 『『Dīpeti gaṇhātī』』ti ayaṃ panettha pāṭhaseso. Idañhi vuttaṃ hoti – iti evaṃ vadanto āditova sassataṃ dīpeti, sassataṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, kārakañca vedakañca ekameva gaṇhantaṃ etaṃ sassataṃ upagacchatīti attho.

Añño karotītiādi pana 『『paraṃkataṃ dukkha』』nti laddhiyā paṭisedhanatthaṃ vuttaṃ. 『『Ādito sato』』ti idaṃ pana idhāpi āharitabbaṃ. Ayañhettha attho – añño karoti añño paṭisaṃvediyatīti kho pana, kassapa, ādimhiyeva evaṃ sati, pacchā 『『kārako idheva ucchijjati, tena kataṃ añño paṭisaṃvediyatī』』ti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya vedanāya abhitunnassa viddhassa sato 『『paraṃkataṃ dukkha』』nti ayaṃ laddhi hotīti. Iti vadantiādi vuttanayeneva yojetabbaṃ. Tatrāyaṃ yojanā – evañca vadanto āditova ucchedaṃ dīpeti, ucchedaṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ upagacchatīti attho.

第七,阿切拉·卡薩帕,憑其特徵為阿切拉,名為卡薩帕。遠遠地,因有大比丘眾圍繞而來,從遠處就看到了他。雖然有些人說了一些事情,但也有一些原因。給予提問闡述的機會。內屋,指的是「我不在內屋的邊緣坐著」,這裡是指內在的居所。「閉上眼睛,我將進入內屋」,這裡是指從天神開始的內在居住。這裡同樣是這個意圖。何時希望,指的是你所想要的。 為何尊者想要講述而一再被拒絕?是爲了尊重。因為持有見解的人在講述時不會表現出尊重,他們不相信「接近出家人戈塔瑪,提問也容易,問了便講述」的說法。若是拒絕兩三次,他們便會表現出尊重,認為「接近出家人戈塔瑪,提問也困難」。因此,尊者一再請求,認為「他會傾聽,確實會相信」。就像醫生在煮油或藥物時,若是從柔和的地方進入,便不超越適當的時機而進入。因此,尊者在對眾生的智慧成熟時,知道「在這段時間內,這種智慧將會成熟」,因此一再請求。 不要這樣,卡薩帕,卡薩帕,別這樣說。因為說「自造的痛苦」是不成立的,因而指明沒有任何眾生是痛苦的因。對於他人也是如此。因緣生起,指的是無因緣的慾望生起。被問及為何如此回答?他是如此思考的——「他被問及『自造的痛苦』,便說『不要這樣』,被問及『不存在』時,他便說『存在』。被問及『戈塔瑪不知道痛苦,未曾見過』時,他回答『我確實知道』。那麼我是否在離開時被問及了呢?」從根本上開始,審視自己的提問,他便如此說。請告訴我,尊者,確實是尊者。 他所做的,指的是「自造的痛苦」是爲了否定而說的。在這裡,存在是指在此處的直接表達,因此應當如此理解——他所做的,他所感受的,確實是,卡薩帕,若是如此,之後自造的痛苦便是這樣的看法。在這裡,痛苦是指輪迴的痛苦。如此說法與前面所說的有聯繫,後面則與永恒的說法相關。「顯示並接受」,這便是這裡的經文。此處所說的意思是——如此說時,便從一開始便顯示出永恒,接受永恒。為何呢?因為他的見解是這樣的,因果與感受是合而爲一的,故此接受永恒。 而「他人所做」的說法則是爲了否定而說的。「從一開始」在此處也是應當提及的。這裡的意思是——他人所做,他人所感受,確實是,卡薩帕,若是如此,之後「因果在此被破壞,因此他人所感受的」便是這樣的看法。如此說法應當如前所述。這裡的推理是——如此說時,便從一開始便顯示出斷滅,接受斷滅。為何呢?因為他的見解是這樣的,因果與感受是合而爲一的,故此接受斷滅。

Ete teti ye sassatucchedasaṅkhāte ubho ante (anupagamma tathāgato dhammaṃ deseti, ete te, kassapa, ubho ante) anupagamma pahāya anallīyitvā majjhena tathāgato dhammaṃ deseti, majjhimāya paṭipadāya ṭhito desetīti attho. Kataraṃ dhammanti ce? Yadidaṃ avijjāpaccayā saṅkhārāti. Ettha hi kāraṇato phalaṃ, kāraṇanirodhena cassa nirodho dīpito, na koci kārako vā vedako vā niddiṭṭho. Ettāvatā sesapañhā paṭisedhitā honti. Ubho ante anupagammāti iminā hi tatiyapañho paṭikkhitto. Avijjāpaccayā saṅkhārāti iminā adhiccasamuppannatā ceva ajānanañca paṭikkhittanti veditabbaṃ.

Labheyyanti idaṃ so bhagavato santike bhikkhubhāvaṃ patthayamāno āha. Atha bhagavā yonena khandhake titthiyaparivāso (mahāva. 86) paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito 『『ahaṃ, bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Svāhaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī』』tiādinā nayena samādiyitvā parivasati, taṃ sandhāya yo kho, kassapa, aññatitthiyapubbotiādimāha. Tattha pabbajjanti vacanasiliṭṭhatāvasena vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhepo, vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 86) vuttanayeneva veditabbo.

Apica mayāti ayamettha pāṭho, aññattha pana 『『apica metthā』』ti. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. 『『Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsāraho』』ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo cintesi – 『『aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī』』ti. Tato suṭṭhutaraṃ pabbajjāya sañjātussāho sace, bhantetiādimāha. Atha bhagavā tassa tibbacchandataṃ viditvā 『『na kassapo parivāsaṃ arahatī』』ti aññataraṃ bhikkhuṃ āmantesi – 『『gaccha, bhikkhu, kassapaṃ nahāpetvā pabbājetvā ānehī』』ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ agamāsi. Bhagavā gaṇe nisīditvā upasampādesi. Tena vuttaṃ alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadanti. Acirūpasampannotiādi sesaṃ brāhmaṇasaṃyutte (saṃ. ni. 1.187) vuttamevāti. Sattamaṃ.

  1. Timbarukasuttavaṇṇanā

這些是指那些被稱為永恒與斷滅的兩端(不依賴於任何一端,正如如來所講的法),這些是,卡薩帕,兩個端點不依賴於任何一端,放下這些,正中間如來講述法,意指處於中道的修行。問哪個法呢?即是無明所依的行法。在這裡因果之果,因的滅盡顯現出其滅盡,沒有任何因或果被指出。至此,其餘的問題被排除。兩個端點不依賴於此,因而第三個問題被拒絕。無明所依的行法,意指因緣生起的性質與無知的顯現被排除。 「我希望」是指在尊者的面前,渴望成為比丘的意思。於是尊者提到有關於「聚集在一起的五蘊」(大乘經文第86章),即在其他宗教徒的聚會中,站在其他宗教徒的基礎上說:「我,尊者,渴望在此法中獲得比丘資格。於是,我請求在僧團中居住四個月。」以這樣的方式請求而聚集,這裡提到,「誰在其他宗教徒的基礎上」這樣的說法。此處的出家是指通過言語的清晰而被描述。因為只有在未被圍繞的情況下才能獲得出家。爲了獲得比丘資格,必須在不久的時間內完成八個法的修行。努力的心,指的是通過完成八法而獲得的滿足的心。這裡是概述,詳細的則應依照其他宗教徒的聚會、出家法的詳細解釋(大乘經文第86章)來理解。 此外,「我也是」是這裡的讀法,其他地方則說「我在這裡」。個體的獨特性是被理解的,個體的差異是已知的。「此人適合聚集,此人不適合聚集」,這顯示了我的明顯性。於是卡薩帕思考:「哦,佛法真是奇妙,在這裡如此被強調,合理地被接受,而不合理地被放棄。」於是他更加堅定地認為出家是值得的,若是如此,便說:「尊者」。然後尊者看到他的堅定意圖,便對另一位比丘說:「去吧,比丘,去洗凈卡薩帕,帶他來。」他如此做了,將他帶來,來到尊者面前。尊者坐下後為他授予比丘資格。因此說:「阿切拉·卡薩帕在尊者面前獲得出家,獲得比丘資格。」迅速獲得比丘資格的,後面的部分與婆羅門的相關內容(《相應部》卷1.187)所述相同。第七。 提姆巴魯卡的**解釋

  1. Aṭṭhame sā vedanātiādi 『『sayaṃkataṃ sukhadukkha』』nti laddhiyā nisedhanatthaṃ vuttaṃ. Etthāpi satoti bhummattheyeva sāmivacanaṃ. Tatrāyaṃ atthadīpanā – 『『sā vedanā, so vediyatī』』ti kho, timbaruka, ādimhiyeva evaṃ sati 『『sayaṃkataṃ sukhadukkha』』nti ayaṃ laddhi hoti. Evañhi sati vedanāya eva vedanā katā hoti. Evañca vadanto imissā vedanāya pubbepi atthitaṃ anujānāti, sassataṃ dīpeti sassataṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ sassataṃ upagacchatīti attho. Purimañhi atthaṃ sandhāyevetaṃ bhagavatā vuttaṃ bhavissati, tasmā aṭṭhakathāyaṃ taṃ yojetvāvassa attho dīpito. Evampāhaṃ na vadāmīti ahaṃ 『『sā vedanā, so vediyatī』』ti evampi na vadāmi. 『『Sayaṃkataṃ sukhadukkha』』nti evampi na vadāmīti attho.

Aññā vedanātiādi 『『paraṃkataṃ sukhadukkha』』nti laddhiyā paṭisedhanatthaṃ vuttaṃ. Idhāpi ayaṃ atthayojanā –『『aññā vedanā añño vediyatī』』ti kho, timbaruka, ādimhiyeva evaṃ sati pacchā yā purimapakkhe kārakavedanā, sā ucchinnā. Tāya pana kataṃ añño vediyatīti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya vedanāya abhitunnassa sato 『『paraṃkataṃ sukhadukkha』』nti ayaṃ laddhi hoti. Evañca vadanto kārako ucchinno, aññena paṭisandhi gahitāti ucchedaṃ dīpeti, ucchedaṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ upagacchatīti attho. Idhāpi hi imāni padāni aṭṭhakathāyaṃ āharitvā yojitāneva. Imasmiṃ sutte vedanāsukhadukkhaṃ kathitaṃ. Tañca kho vipākasukhadukkhameva vaṭṭatīti vuttaṃ. Aṭṭhamaṃ.

  1. Bālapaṇḍitasuttavaṇṇanā

第八,關於「這些感受」,即「自造的快樂與痛苦」,是爲了否定而說的。在這裡,存在是指在此處的直接表達。這裡的意義是——「這些感受,這些感受者」,確實是,提姆巴魯卡,若是如此,這便是「自造的快樂與痛苦」的看法。如此,感受便是由此而生。並且如此說法,承認在這些感受之前的存在,顯示出永恒,接受永恒。為何呢?因為他的見解是這樣的,因果與感受是合而爲一的,故此接受永恒。前面所述的意義,正是尊者所說的將會存在,因此在註釋中應當如此理解。如此說法,我並不說「這些感受,這些感受者」,我也不說「自造的快樂與痛苦」。 關於「他人所做的快樂與痛苦」,是爲了否定而說的。在這裡,這裡的意義是——「其他的感受,其他的感受者」,確實是,提姆巴魯卡,若是如此,隨後在前面所述的因果感受中,便被斷滅。由此所生的感受,因與斷滅見相結合,若是存在於此,便是「他人所做的快樂與痛苦」的看法。如此說法,因果被斷滅,另有感受被接受,便顯示出斷滅,接受斷滅。為何呢?因為他的見解是這樣的,因果與感受是合而爲一的,故此接受斷滅。在這裡,這些詞語在註釋中被引述並結合。此處的經文講述了感受的快樂與痛苦。並且確實是說,唯有因果的快樂與痛苦才存在。第八。 愚者與智者的**解釋

  1. Navame avijjānīvaraṇassāti avijjāya nivāritassa. Evamayaṃ kāyo samudāgatoti evaṃ avijjāya nivāritattā taṇhāya ca sampayuttattāyeva ayaṃ kāyo nibbatto. Ayañceva kāyoti ayañcassa attano saviññāṇako kāyo. Bahiddhā ca nāmarūpanti bahiddhā ca paresaṃ saviññāṇako kāyo. Attano ca parassa ca pañcahi khandhehi chahi āyatanehi cāpi ayaṃ attho dīpetabbova. Itthetaṃ dvayanti evametaṃ dvayaṃ. Dvayaṃ paṭicca phassoti aññattha cakkhurūpādīni dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana ajjhattikabāhirāni āyatanāni. Mahādvayaṃ nāma kiretaṃ. Saḷevāyatanānīti saḷeva phassāyatanāni phassakāraṇāni. Yehi phuṭṭhoti yehi kāraṇabhūtehi āyatanehi uppannena phassena phuṭṭho. Aññatarenāti ettha paripuṇṇavasena aññataratā veditabbā. Tatrāti tasmiṃ bālapaṇḍitānaṃ kāyanibbattanādimhi. Ko adhippayāsoti ko adhikapayogo.

Bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikāti bhagavā hi dhammānaṃ netā vinetā anunetā, yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvā dassetāti dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmakadhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati 『『ahaṃ bhagavā kinnāmo』』ti? Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati 『『ahaṃ bhagavā kinnāma』』nti, tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratīti bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātūti bhagavatova etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.

Sāceva avijjāti ettha kiñcāpi sā avijjā ca taṇhā ca kammaṃ javāpetvā paṭisandhiṃ ākaḍḍhitvā niruddhā, yathā pana ajjāpi yaṃ hiyyo bhesajjaṃ pītaṃ, tadeva bhojanaṃ bhuñjāti sarikkhakattena tadevāti vuccati, evamidhāpi sā ceva avijjā sā ca taṇhāti idampi sarikkhakattena vuttaṃ. Brahmacariyanti maggabrahmacariyaṃ. Dukkhakkhayāyāti vaṭṭadukkhassa khayatthāya. Kāyūpago hotīti aññaṃ paṭisandhikāyaṃ upagantā hoti. Yadidaṃ brahmacariyavāsoti yo ayaṃ maggabrahmacariyavāso, ayaṃ bālato paṇḍitassa visesoti dasseti. Iti imasmiṃ sutte sabbopi sapaṭisandhiko puthujjano 『『bālo』』ti, appaṭisandhiko khīṇāsavo 『『paṇḍito』』ti vutto. Sotāpannasakadāgāmianāgāmino pana 『『paṇḍitā』』ti vā 『『bālā』』ti vā na vattabbā, bhajamānā pana paṇḍitapakkhaṃ bhajanti. Navamaṃ.

  1. Paccayasuttavaṇṇanā

第九,關於「無明的障礙」,即被無明所遮蔽的。正因如此,這個身體是由此而生的,因無明的遮蔽以及渴愛的結合,這個身體便被造作。這個身體是指這個自身的有意識的身體。外在的名色,外在的他人的有意識的身體。自身與他人五蘊及六處也應如此理解。這裡是指這兩個。基於這兩個,因接觸而生,其他的眼耳鼻舌身等二者因接觸而被提及,而這裡則是指內外的感官。稱為大二者。六處即是六種接觸的感官因。被觸及的,即是因觸及的因而生的感受。這裡的「他者」是指在完全的意義上應理解為「他者」。在這裡,愚者與智者的身體產生等方面。 「依止於尊者」,即是尊者為這些的根本。這是說:「這些,尊者,這些法是由卡薩帕如來所宣說的。在他涅槃后,其他的佛或其他的出家人,無法再宣說這些法,但尊者所宣說的法是這些。」確實是依賴於尊者,我們才知道這些法,能夠理解這些法。尊者是法的引導者、教導者、隨導者,依照其本性逐一分別命名並顯示,因此這些法被稱為「尊者引導的法」。尊者的歸依,指的是四種根本法來到所有智者的歸依。歸依即是歸入。並且在大菩提樹下坐著的尊者因其覺知而生的接觸,問道:「我,尊者,有何名號?」你是接觸的所在,名為接觸。感受、念、行、識,問道:「我,尊者,有何名號?」你是認識的所在,名為識。如此,四種根本法依照其本性逐一命名,尊者歸依於法,故稱為尊者的歸依。唯有尊者才能闡釋這番話,意指只有尊者的意圖能被理解,而不是你們所說的。 即使無明,雖然無明與渴愛將業力推動至再生而被阻斷,正如今天所飲用的藥物,依然是飲食的本質,故稱為飲食;在此也同樣,無明與渴愛在此被稱為本質。梵行,指的是修道的梵行。爲了解脫輪迴之苦,指的是爲了解脫輪迴的痛苦。身心所依,指的是另一種再生的依賴。即是修道的梵行,這顯示出愚者與智者的區別。因此在此經文中,所有具有再生的普通人被稱為「愚者」,而具有少量再生的已滅者被稱為「智者」。至於須陀洹、斯陀含、阿那含者,則不應被稱為「智者」或「愚者」,但他們仍然趨向智者的方向。第九。 因緣的**解釋

  1. Dasame paṭiccasamuppādañca vo bhikkhave, desessāmi paṭiccasamuppanne ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme desessāmīti ubhayaṃ ārabhi. Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi, buddhesu uppannesu anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva jarāmaraṇassa paccayo. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jāti jarāmaraṇassa paccayo na hoti. Dhammaṭṭhitatā dhammaniyāmatāti imehipi dvīhi paccayameva katheti. Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā paccayova 『『dhammaṭṭhitatā』』ti vuccati. Paccayo dhamme niyameti, tasmā 『『dhammaniyāmatā』』ti vuccati. Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayāva idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Passathāti cāhāti passatha iti ca vadati. Kinti? Jātipaccayā, bhikkhave, jarāmaraṇantiādi.

Itikho, bhikkhaveti evaṃ kho, bhikkhave. Yā tatrāti yā tesu 『『jātipaccayā jarāmaraṇa』』ntiādīsu. Tathatātiādīni paccayākārasseva vevacanāni. So tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattānaṃ dhammānaṃ asambhavābhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho – imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ.

Aniccanti hutvā abhāvaṭṭhena aniccaṃ. Ettha ca aniccanti na jarāmaraṇaṃ aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo. Ettha ca saṅkhatanti paccayehi samāgantvā kataṃ. Paṭiccasamuppannanti paccaye nissāya uppannaṃ. Khayadhammanti khayasabhāvaṃ. Vayadhammanti vigacchanakasabhāvaṃ. Virāgadhammanti virajjanakasabhāvaṃ. Nirodhadhammanti nirujjhanakasabhāvaṃ. Jātiyāpi vuttanayeneva aniccatā veditabbā. Janakapaccayānaṃ vā kiccānubhāvakkhaṇe diṭṭhattā ekena pariyāyenettha aniccātiādīni yujjantiyeva. Bhavādayo aniccādisabhāvāyeva.

Sammappaññāyāti savipassanāya maggapaññāya. Pubbantanti purimaṃ atītanti attho. Ahosiṃ nu khotiādīsu 『『ahosiṃ nu kho nanu kho』』ti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ, ummattako viya bālaputhujjano yathā vā tathā vā pavattati. Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya 『『khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro』』ti kaṅkhati. Kathaṃ nu khoti saṇṭhānākāraṃ nissāya 『『dīgho nu kho ahosiṃ rassaodātakaṇhapamāṇikaappamāṇikādīnaṃ aññataro』』ti kaṅkhati. Keci pana 『『issaranimmānādīni nissāya 『kena nu kho kāraṇena ahosi』nti hetuto kaṅkhatī』』ti vadanti. Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya 『『khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manusso』』ti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ. Aparantanti anāgataṃ antaṃ. Bhavissāmi nu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

第十,我將向你們,比丘們,講述因緣生起法,講述因緣生起的法,導師在此經文中講述因與因所生的法。因緣法的本質,我將同時講述。因緣的生起,確實是因緣生起的法,因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。存在的本質是因緣法,因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。 因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。因緣法的存在,因緣法的生起,必然是生起的法。 因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。 因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。 因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。 因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。因緣法的生起,因緣法的存在,必然是生起的法。

Etarahivā paccuppannaṃ addhānanti idāni vā paṭisandhimādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī bhavissatīti attano khandhesu vicikicchī bhavissati. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti – cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ, so uṭṭhāya 『『ahaṃ nu kho cūḷamātāya putto』』ti cintesi. Evaṃ ahaṃ nu khosmīti kaṅkhā hoti. No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi, so paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhati.

Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Eseva nayo sesesupi. Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana 『『ahaṃ rūpī nu kho arūpī nu kho』』tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce? Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino, pabbajitāpi 『『kuppaṃ nu kho me kamma』』ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca rājāno viya attani devasaññino honti. Kathaṃ nu khosmīti vuttanayameva. Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya 『『dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro』』ti kaṅkhanto kathaṃ nu khosmīti? Kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi. Kuto āgato so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhati. Ariyasāvakassāti idha sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. Dasamaṃ.

Āhāravaggo dutiyo.

  1. Dasabalavaggo

  2. Dasabalasuttavaṇṇanā

  3. Dasabalavaggassa paṭhamaṃ dutiyasseva saṅkhepo.

  4. Dutiyadasabalasuttavaṇṇanā

  5. Dutiyaṃ bhagavatā attano ajjhāsayassa vasena vuttaṃ. Tattha dasabalasamannāgatoti dasahi balehi samannāgato. Balañca nāmetaṃ duvidhaṃ kāyabalañca ñāṇabalañca. Tesu tathāgatassa kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

『『Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti.(ma. ni. aṭṭha.

Etarahivā paccuppannaṃ addhānanti idāni vā paṭisandhimādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā。內在的現在,指的是現在的生死輪迴,包括再生、死亡的所有過程。內心的思維將會如何呢?對自身的五蘊將會產生懷疑。我是否存在?這是對自身存在的懷疑。那麼這是否合理呢?這是合理還是不合理的思考。此外,這裡還舉了一個例子——有一個小母親的兒子是光頭,大母親的兒子是有頭髮的。這個小母親的兒子在光頭中思考:「我是否是小母親的兒子?」因此,我是否存在的懷疑產生了。是否不存在的懷疑則是對自身不存在的懷疑。在這裡還有一個例子——有一條魚在水中長時間待著,感到寒冷,想著自己的腿是魚。另一個人則在墓地守護田地,害怕地蜷縮著睡著了,醒來后想到自己是兩個惡鬼。這樣他也在懷疑自己是否存在。 我是否存在?作為一個貴族,他懷疑自己的貴族身份。其他的情況也是如此。作為天神,他並不知道自己的神性,但他也在懷疑:「我是否是有形的還是無形的?」貴族等為什麼不知道呢?因為他們在各自的家族中出生。家庭的庇護也在於出家人對家庭的認知,出家人也以「我是否有過失」為思考。人們也像國王一樣在自我認知中認為自己是天神。如何存在的懷疑正是如此。唯一在內在的生存中,名為生命的存在是明確的,懷疑著「我是否是長的、短的、寬的、窄的、厚的、薄的、或是其他的某種形態?」在懷疑中應理解。身體的狀態,實際上是沒有人會不知道的。來自何處?將會是何處?在懷疑著自身的存在與去向。阿利耶的弟子,這裡是指須陀洹,其他的三位則被排除在外。第十。 飲食部分第二。 十力部分 十力經的解釋 十力部分的第一與第二簡要。 第二十力經的解釋 第二部分是根據尊者的意圖所說的。這裡所說的十力,指的是具備十種力量。力量可分為身體的力量與智慧的力量。在這兩種力量中,尊者的身體力量是通過手的力量來理解的。古代的經典中已如此說過—— 「黑色的水牛,白色的水牛,紅色的水牛,金色的水牛,十種牛。」

1.148; vibha. aṭṭha. 760); –

Imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ. 『『Dasabalasamannāgato』』ti ettha pana etaṃ saṅgahaṃ na gacchati. Etañhi bāhirakaṃ lāmakaṃ tiracchānagatānaṃ sīhādīnampi hoti. Etañhi nissāya dukkhapariññā vā samudayappahānaṃ vā maggabhāvanā vā phalasacchikiriyā vā natthi. Aññaṃ pana dasasu ṭhānesu akampanatthena upatthambhanatthena ca dasavidhaṃ ñāṇabalaṃ nāma atthi. Taṃ sandhāya vuttaṃ 『『dasabalasamannāgato』』ti.

Katamaṃ pana tanti? Ṭhānāṭṭhānādīnaṃ yathābhūtaṃ jānanaṃ. Seyyathidaṃ – ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato jānanaṃ ekaṃ, atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso yathābhūtaṃ vipākajānanaṃ ekaṃ, sabbatthagāminipaṭipadājānanaṃ ekaṃ, anekadhātunānādhātulokajānanaṃ ekaṃ, parasattānaṃ parapuggalānaṃ nānādhimuttikatājānanaṃ ekaṃ, tesaṃyeva indriyaparopariyattajānanaṃ ekaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānajānanaṃ ekaṃ, pubbenivāsajānanaṃ ekaṃ, sattānaṃ cutūpapātajānanaṃ ekaṃ, āsavakkhayajānanaṃ ekanti. Abhidhamme pana –

『『Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti , parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī』』ti.

Ādinā (vibha. 760) nayena vitthārato āgatāneva. Atthavaṇṇanāpi nesaṃ vibhaṅgaṭṭhakathāyañceva (vibha. aṭṭha. 760) papañcasūdaniyā ca majjhimaṭṭhakathāya (ma. ni. aṭṭha. 1.148) sabbākārato vuttā. Sā tattha vuttanayeneva gahetabbā.

Catūhi ca vesārajjehīti ettha sārajjapaṭipakkhaṃ vesārajjaṃ, catūsu ṭhānesu vesārajjabhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Katamesu catūsu? 『『Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』』tiādīsu codanāvatthūsu. Tatrāyaṃ pāḷi –

『『Cattārimāni, bhikkhave, tathāgatassa vesārajjāni…pe…. Katamāni cattāri? 『Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 『Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā』ti tatra vata maṃ…pe… 『ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā』ti tatra vata maṃ…pe… 『yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā』ti tatra vata maṃ samaṇo vā brāhmaṇo vā…pe… vesārajjappatto viharāmī』』ti (a. ni.

1.148; vibha. aṭṭha. 760); – 這十種力量。這裡的黑水牛是指常見的水牛。十個人的身體力量,相當於一隻黑水牛的力量。十隻黑水牛的力量,相當於一隻河水牛的力量。十隻河水牛的力量,相當於一隻白牛的力量。十隻白牛的力量,相當於一隻紅牛的力量。十隻紅牛的力量,相當於一隻黃牛的力量。十隻黃牛的力量,相當於一隻香牛的力量。十隻香牛的力量,相當於一隻吉祥牛的力量。十隻吉祥牛的力量,相當於一隻金牛的力量。十隻金牛的力量,相當於一隻齋戒牛的力量。十隻齋戒牛的力量,相當於一隻遮蓋牛的力量。十隻遮蓋牛的力量,相當於一位如來的力量。那位那羅延的力量也是如此。根據常見的水牛的數量,十萬只水牛的力量,相當於十萬人的力量。這就是如來的身體力量。「十種力量的具備」在這裡並不包括這個。因為它也適用於外道、非人類的獅子等。依靠這個,苦的完全瞭解或是生起的斷除,或是道的修行,或是果的實現都不存在。而在其他十種地方,爲了不動搖和支撐而有十種智慧的力量。正是基於這個說到「十種力量的具備」。 那麼這十種力量是什麼呢?是對地方、狀態等的如實瞭解。例如——對地方與地方之間的瞭解,對狀態與狀態之間的瞭解,關於過去、未來、現在的因果關係的如實瞭解,關於所有通達的道路的如實瞭解,關於各種不同的世界的如實瞭解,關於他者的他人不同的認識,關於他們的根本依賴的認識,關於禪定、解脫、出離的狀態的如實瞭解,關於過去生的認識,關於眾生的生死輪迴的如實瞭解,關於煩惱滅盡的如實瞭解。根據《阿毗達摩》中的記載—— 「在這裡,如來對地方與地方之間、狀態與狀態之間的如實瞭解。無論如來對地方與地方之間、狀態與狀態之間的如實瞭解,這也成為如來的力量,因為這力量使如來能夠如實認知地方,發出獅子吼,轉動聖輪。」 以上內容是根據《維bhā》760的詳細說明。關於意義的解釋,也可以參考《維bhāṅga》及《中部經典》中的說明(ma. ni. aṭṭha. 1.148),所有的內容都應根據上述的說明理解。 四種王國的存在,這裡是指反對王國的王國,四個地方的王國的狀態,觀察時產生的愉悅與智慧。那四個地方是什麼?「如來所承認的這些法是未覺悟的」等等的勸導內容。在那裡有這樣的巴利文—— 「四種,比丘們,屬於如來的王國……等等。那四種是什麼?『如來所承認的這些法是未覺悟的』等等,難道沒有出家人、婆羅門、天神、魔王、梵天或是其他人能夠依靠法來勸導我嗎?比丘們,我沒有觀察到這樣的跡象。因為我沒有觀察到這樣的跡象,我生活在安全、無畏的狀態中,處於王國的狀態。『對於已滅盡者來說,這些煩惱是未完全滅盡的』等等,難道沒有出家人、婆羅門……在王國的狀態中生活嗎?」

4.8).

Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā avaṭṭhānaṃ (ma. ni. 1.150). Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti.

Parisāsūti 『『aṭṭha kho imā, sāriputta, parisā. Katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātumahārājikaparisā tāvatiṃsaparisā māraparisā brahmaparisā』』ti, imāsu aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ceva hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso, 『『iti rūpa』』ntiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ 『『parisāsu sīhanādaṃ nadatī』』ti.

Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ, visuddhassa dhammacakkassetaṃ adhivacanaṃ. Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ , phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññāsikoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaṃyeva orasañāṇaṃ.

Idāni yaṃ iminā ñāṇena samannāgato sīhanādaṃ nadati, taṃ dassetuṃ iti rūpantiādimāha. Tattha iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthīti ruppanasabhāvañceva bhūtupādāyabhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesarūpapariggaho vutto. Iti rūpassa samudayoti iminā evaṃ pariggahitassa rūpassa samudayo vutto. Tattha itīti evaṃ samudayo hotīti attho. Tassa vitthāro 『『avijjāsamudayā rūpasamudayo taṇhāsamudayā, kammasamudayā āhārasamudayā rūpasamudayoti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatī』』ti (paṭi. ma.

4.8). 「Āsabhaṃ ṭhānanti」是指最上之處,卓越的地方。Āsabha或指過去的覺悟者,意指他們所處的地方。此外,牛群中的首牛是指頭牛,千頭牛中的首牛是指首牛,百頭牛中的首牛是指頭牛,千頭牛中的首牛是指首牛,所有牛中最頂尖、所有群體中最強壯的,白色、華麗、巨大的,能夠發出震耳欲聾聲音的,穩如泰山的牛,正是這裡所指的Āsabha。此處確實是其同義詞。Āsabha的意思是「牛」。「ṭhānanti」是指用四隻腳踩在地上穩固不動(ma. ni. 1.150)。而這個Āsabha就像是Āsabha。正如被稱為「牛」的牛,憑藉牛的力量,用四隻腳穩穩地站在地上,正如如來也具備十種如來力量,穩穩地站在四種王國的基礎上,面對天人或任何對立者都不會動搖,穩如泰山。這樣站立時,他承認這個Āsabha的地方,不是拒絕,而是承載在自我之上。因此說:「Āsabhaṃ ṭhānaṃ paṭijānāti」。 「巴黎薩」是指「八種」,薩里普塔,你們有八種羣體。哪八種?貴族群體、婆羅門群體、居士群體、出家人群體、四大王國群體、天人群體、魔群體、梵天群體,這八種羣體。獅吼的聲音是指最上等的聲音,顯赫的聲音,發出像獅吼的聲音。這個意思可以通過獅吼的經典來解釋。就像獅子因其力量而被稱為獅子,正如如來因他能忍受世間法與能摧毀他者的言辭而被稱為獅子。這樣說的獅子的聲音就是獅吼。在那裡,正如獅子憑藉獅子的力量,處處顯得聰明,毛髮豎立,發出獅吼的聲音,正如如來也憑藉如來的力量,在八種羣體中顯得聰明,毛髮豎立,發出「這是形態」的等各種教導的獅吼聲。因此說:「在群體中發出獅吼」。 「轉動聖輪」是指「聖」,即最上、最卓越的,清凈的法輪的意思。這個法輪可分為兩種:智慧的覺知與教導的智慧。其中,智慧的覺知是由智慧所生的,帶有聖果的;教導的智慧是由慈悲所生的,帶有弟子的聖果。在這裡,智慧的覺知是「正在生起」的,分為兩種。因為從出離開始,直到阿羅漢道的生起,稱為「生起的特徵」。從圖斯塔天到大菩提樹下,直到阿羅漢道的生起,稱為「生起的特徵」。從提婆達多開始,直到阿羅漢道的生起,稱為「生起的特徵」。教導的智慧也是如此,分為兩種。因為直到其他的角落,生起的須陀洹道稱為「生起的特徵」。在這些中,智慧的覺知是出世的,教導的智慧是世俗的。然而,這兩者都是其他的佛所特有的。 現在,憑藉這個智慧的覺知,發出獅吼的聲音,接下來將說明「這是形態」的等內容。在那裡,「這是形態」指的是這個形態,這個形態,以上下形態的性質和元素的分離,以及特徵、味道、存在的地點等,描述了沒有遺漏的形態的把握。通過「形態的生起」說明了形態的生起。這裡「這」是指生起的意思。其擴充套件為:「由於無明的生起,形態的生起,渴望的生起,業的生起,飲食的生起,形態的生起」,即使看到形態的聚集。

1.50) evaṃ veditabbo. Atthaṅgamepi 『『avijjānirodhā rūpanirodho…pe… vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa nirodhaṃ passatī』』ti ayaṃ vitthāro.

Iti vedanātiādīsupi ayaṃ vedanā ettakā vedanā, ito uddhaṃ vedanā natthi, ayaṃ saññā, ime saṅkhārā, idaṃ viññāṇaṃ ettakaṃ viññāṇaṃ , ito uddhaṃ viññāṇaṃ natthīti vedayitasañjānanaabhisaṅkharaṇavijānanasabhāvañceva sukhādirūpasaññādiphassādicakkhuviññāṇādibhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesavedanāsaññāsaṅkhāraviññāṇapariggaho vutto. Iti vedanāya samudayotiādīhi pana evaṃ pariggahitānaṃ vedanāsaññāsaṅkhāraviññāṇānaṃ samudayo vutto. Tatrāpi itīti evaṃ samudayo hotīti attho. Tesampi vitthāro 『『avijjāsamudayā vedanāsamudayo』』ti (paṭi. ma. 1.50) rūpe vuttanayeneva veditabbo. Ayaṃ pana viseso – tīsu khandhesu 『『āhārasamudayā』』ti avatvā 『『phassasamudayā』』ti vattabbaṃ, viññāṇakkhandhe 『『nāmarūpasamudayā』』ti. Atthaṅgamapadampi tesaṃyeva vasena yojetabbaṃ. Ayamettha saṅkhepo. Vitthārato pana udayabbayavinicchayo sabbākāraparipūro visuddhimagge vutto.

Imasmiṃsati idaṃ hotīti ayampi aparo sīhanādo. Tassattho – imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati. Imasmiṃ asati idaṃ na hotīti imasmiṃ avijjādike paccaye asati idaṃ saṅkhārādikaṃ phalaṃ na hoti. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa nirodhā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati. Idāni yathā taṃ hoti ceva nirujjhati ca, taṃ vitthārato dassetuṃ yadidaṃ avijjāpaccayā saṅkhārātiādimāha.

Evaṃ svākkhātoti evaṃ pañcakkhandhavibhajanādivasena suṭṭhu akkhāto kathito. Dhammoti pañcakkhandhapaccayākāradhammo. Uttānoti anikujjito. Vivaṭoti vivaritvā ṭhapito. Pakāsitoti dīpito jotito. Chinnapilotikoti pilotikā vuccati chinnaṃ bhinnaṃ tattha tattha sibbitagaṇṭhitaṃ jiṇṇavatthaṃ, taṃ yassa natthīti aṭṭhahatthaṃ navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso. Na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhitabhāvo atthi. Apica khuddakasāṭakopi pilotikāti vuccati, sā yassa natthi, aṭṭhanavahattho mahāpaṭo atthi, sopi chinnapilotiko, apagatapilotikoti attho. Tādiso ayaṃ dhammo. Yathā hi catuhatthaṃ sāṭakaṃ gahetvā pariggahaṇaṃ karonto puriso ito cito ca añchanto kilamati, evaṃ bāhirakasamaye pabbajitā attano parittakaṃ dhammaṃ 『『evaṃ sati evaṃ bhavissatī』』ti kappetvā kappetvā vaḍḍhentā kilamanti. Yathā pana aṭṭhahatthanavahatthena pariggahaṇaṃ karonto yathāruci pārupati na kilamati, natthi tattha añchitvā vaḍḍhanakiccaṃ; evaṃ imasmimpi dhamme kappetvā kappetvā vibhajanakiccaṃ natthi, tehi tehi kāraṇehi mayāva ayaṃ dhammo suvibhatto suvitthāritoti idampi sandhāya 『『chinnapilotiko』』ti āha. Apica kacavaropi pilotikāti vuccati, imasmiñca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha –

『『Kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha;

Tato palāpe vāhetha, assamaṇe samaṇamānine.

『『Niddhamitvāna pāpicche, pāpaācāragocare;

Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;

Tato samaggā nipakā, dukkhassantaṃ karissathā』』ti. (a. ni.

1.50) 這樣應當理解。關於滅盡的內容,「由於無明的滅盡,形態的滅盡……等等,看到變異的特徵,看到形態聚集的滅盡」這就是詳細的說明。 「因此,感覺」及其餘部分,感覺是如此的感覺,這裡沒有其他的感覺,這裡是認知,這些是造作,這裡是意識,這種意識是如此的意識,這裡沒有其他的意識。由此可見,感知、認知、造作、意識的性質,以及快樂等的感覺、觸碰、眼識等的種類,都是無遺漏的感覺、認知、造作、意識的把握。關於感覺的生起等,這樣的感覺、認知、造作、意識的生起被說明了。在這裡「這」是指「生起」的意思。對於這些也有詳細的說明,「由於無明的生起,感覺的生起」(paṭi. ma. 1.50),根據形態的說明應當理解。而這裡的特別之處在於,三種五蘊中除了「由於飲食的生起」外,應當說「由於觸碰的生起」,在意識的五蘊中應當說「由於名色的生起」。關於滅盡的內容也應以此為依據。這裡的摘要是:關於生起與滅盡的分析,在所有方面的圓滿,已在《清凈道》中說明。 「在這個存在中,這樣存在」也是另一種獅吼。其意義是:在這個無明等條件存在時,這種造作等的果實存在。在這個條件的生起中,這種造作等的果實生起;在這個無明等條件不存在時,這種造作等的果實不存在;在這個無明等條件滅盡時,這種造作等的果實也隨之滅盡。現在,正如它存在也滅盡,爲了詳細說明這一點,說明「由於無明的條件,造作」等內容。 「如此清晰地說明」是指通過五蘊的分解等,清楚地闡述。法是指五蘊的條件法。清晰是指不含混。顯現是指顯而易見。明亮是指照耀、光明。破裂的布料是指破損的布,那裡有破損的地方,破損的地方被稱為破布,若沒有則稱為新布,破布的意思是這樣。此法也是如此。在這裡沒有任何破損、損壞、破裂的狀態。此外,微小的布也被稱為破布,若沒有則稱為大布,這也是破布,意指被破壞的布。這樣的法是這樣的。正如一個人抓住四隻手的布,若他在這裡、在那裡努力,就會疲憊不堪;同樣地,在外道的情況下,出家人將自己的微小法「如此存在、如此將會存在」反覆地推測,反覆地增長而感到疲憊。正如用八隻手抓住布,按照自己的意願而不感到疲憊,沒有在那兒的抓取和增長的工作;在這個法中,反覆推測、推測的分解工作是不存在的,因而我說這個法是清楚而廣泛的,因此說「破布」。 此外,破布也被稱為破布,在這個教法中,出家人的破布是無法建立的。因此說: 「不要破壞鸚鵡,不要破壞小鳥; 然後將其放走,像出家人一樣對待出家人。 「破壞了惡者,進入惡行的領域; 與清凈者共同生活,正如在清凈的地方; 然後團結一致,敏捷地, 將會結束痛苦。」

8.10);

Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti.

Alamevāti yuttameva. Saddhāpabbajitenāti saddhāya pabbajitena. Kulaputtenāti dve kulaputtā ācārakulaputto jātikulaputto ca. Tattha yo yato kutoci kulā pabbajitvā sīlādayo pañca dhammakkhandhe pūreti, ayaṃ ācārakulaputto nāma. Yo pana yasakulaputtādayo viya jātisampannakulā pabbajito, ayaṃ jātikulaputto nāma. Tesu idha ācārakulaputto adhippeto. Sace pana jātikulaputto ācāravā hoti, ayaṃ uttamoyeva. Evarūpena kulaputtena. Vīriyaṃ ārabhitunti caturaṅgasamannāgataṃ vīriyaṃ kātuṃ. Idānissa caturaṅgaṃ dassento kāmaṃ taco cātiādimāha. Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti. Idañca pana caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahantena navasu ṭhānesu samādhātabbaṃ purebhatte pacchābhatte purimayāme majjhimayāme pacchimayāme gamane ṭhāne nisajjāya sayaneti.

Dukkhaṃ, bhikkhave, kusīto viharatīti imasmiṃ sāsane yo kusīto puggalo, so dukkhaṃ viharati. Bāhirasamaye pana yo kusīto, so sukhaṃ viharati. Vokiṇṇoti missībhūto. Sadatthanti sobhanaṃ vā atthaṃ sakaṃ vā atthaṃ, ubhayenāpi arahattameva adhippetaṃ. Parihāpetīti hāpeti na pāpuṇāti. Kusītapuggalassa hi cha dvārāni aguttāni honti, tīṇi kammāni aparisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ apariyodātaṃ, bhinnājīvo kulūpako hoti. So sabrahmacārīnaṃ akkhimhi patitarajaṃ viya upaghātakaro hutvā dukkhaṃ viharati, pīṭhamaddano ceva hoti laṇḍapūrako ca, satthu ajjhāsayaṃ gahetuṃ na sakkoti, dullabhaṃ khaṇaṃ virādheti, tena bhutto raṭṭhapiṇḍopi na mahapphalo hoti.

Āraddhavīriyo ca kho, bhikkhaveti āraddhavīriyo puggalo imasmiṃyeva sāsane sukhaṃ viharati. Bāhirasamaye pana yo āraddhavīriyo, so dukkhaṃ viharati. Pavivittoti vivitto viyutto hutvā. Sadatthaṃ paripūretīti arahattaṃ pāpuṇāti. Āraddhavīriyassa hi cha dvārāni suguttāni honti, tīṇi kammāni parisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ pariyodātaṃ sabrahmacārīnaṃ akkhimhi susītalañjanaṃ viya dhātugatacandanaṃ viya ca manāpo hutvā sukhaṃ viharati, satthu ajjhāsayaṃ gahetuṃ sakkoti. Satthā hi –

『『Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmunī』』ti –

Evaṃ gotamiyā vandito, 『『na kho, gotami, tathāgatā evaṃ vanditabbā』』ti paṭikkhipitvā tāya yācito vanditabbākāraṃ ācikkhanto evamāha –

『『Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passa, esā buddhāna vandanā』』ti. (apa. therī 2.

8.10); 因此,出家人的外衣被撕裂,這法稱為破布。 「可以了」是合理的。「以信心出家者」是指因信心而出家的。 「貴族之子」是指兩種貴族之子,行為上的貴族之子與出生的貴族之子。在這裡,那個從任何家族出家並充實五個法門的人,稱為行為上的貴族之子。而那個如同有名望的貴族之子一樣出生于高貴家族的人,稱為出生的貴族之子。在這裡,意指行為上的貴族之子。如果出生的貴族之子是有品德的,那麼他就是最優秀的。如此這般的貴族之子。 「努力開始」是指具備四個方面的努力。現在爲了展示這四個方面,首先提到「慾望」。在這裡,慾望是一個方面,洗澡是一個方面,骨頭是一個方面,肉血是一個方面。並且,這四個方面的努力,必須在九個地方加以實施,早晚、白晝、夜晚、行走、坐下、躺下。 「比丘們,懶惰者生活在痛苦中」,在這個教法中,懶惰的人生活在痛苦中。而在外道的情況下,懶惰者生活在快樂中。「混合」是指混合在一起。「總是」是指美好或自身的利益,二者皆指阿羅漢。 「使其消失」是指使其失去而無法獲得。懶惰者的六個門是不被保護的,三種行為是不清凈的,生計的根本法是不清凈的,破碎的生計者成為家族的負擔。這樣的懶惰者就像在同伴的眼中掉落塵埃一般,生活在痛苦中,既是坐著又是躺著,無法理解老師的心意,難得的時機也被浪費,因此即使獲得食物也沒有什麼好處。 而努力的人,比丘們,這個努力的人在這個教法中生活在快樂中。而在外道的情況下,努力的人生活在痛苦中。「孤立」是指被隔離開來。「總是充滿」是指獲得阿羅漢果。努力者的六個門是被良好保護的,三種行為是清凈的,生計的根本法是清凈的,像同伴的眼中清涼的水,像地上長出的香木一樣,愉快地生活,能夠理解老師的心意。老師說: 「長命的大勇者, 愿你在世間長久存在。」 因此,向戈達瑪致敬,「不,戈達米,諸如來不應如此致敬」,拒絕了她的請求,向她說明應當如何致敬,於是說: 「在努力的專注中, 永遠堅定不移地努力; 看著所有的弟子,這就是對佛陀的敬意。」

2.171);

Evaṃ āraddhavīriyo satthu ajjhāsayaṃ gahetuṃ sakkoti, dullabhaṃ khaṇaṃ na virādheti. Tassa hi buddhuppādo dhammadesanā saṅghasuppaṭipatti saphalā hoti saudrayā, raṭṭhapiṇḍopi tena bhutto mahapphalo hoti.

Hīnenaaggassāti hīnāya saddhāya hīnena vīriyena hīnāya satiyā hīnena samādhinā hīnāya paññāya aggasaṅkhātassa arahattassa patti nāma na hoti. Aggena ca khoti aggehi saddhādīhi aggassa arahattassa patti hoti. Maṇḍapeyyanti pasannaṭṭhena maṇḍaṃ, pātabbaṭṭhena peyyaṃ. Yañhi pivitvā antaravīthiyaṃ patito visaññī attano sāṭakādīnampi assāmiko hoti, taṃ pasannampi na pātabbaṃ, mayhaṃ pana sāsanaṃ evaṃ pasannañca pātabbañcāti dassento 『『maṇḍapeyya』』nti āha.

Tattha tividho maṇḍo – desanāmaṇḍo, paṭiggahamaṇḍo, brahmacariyamaṇḍoti. Katamo desanāmaṇḍo? Catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, catunnaṃ satipaṭṭhānānaṃ…pe… ariyassa aṭṭhaṅgikassa maggassa ācikkhanā…pe… uttānīkammaṃ, ayaṃ desanāmaṇḍo. Katamo paṭiggahamaṇḍo? Bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā ye vā panaññepi keci viññātāro, ayaṃ paṭiggahamaṇḍo. Katamo brahmacariyamaṇḍo? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi, ayaṃ brahmacariyamaṇḍo. Apica adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyantiādināpi (paṭi. ma. 1.238) nayenettha attho veditabbo. Satthā sammukhībhūtoti idamettha kāraṇavacanaṃ. Yasmā satthā sammukhībhūto, tasmā vīriyasampayogaṃ katvā pivatha etaṃ maṇḍaṃ. Bāhirakañhi bhesajjamaṇḍampi vejjassa asammukhā pivantānaṃ pamāṇaṃ vā uggamanaṃ vā niggamanaṃ vā na jānāmāti āsaṅkā hoti. Vejjasammukhā pana 『『vejjo jānissatī』』ti nirāsaṅkā pivanti. Evameva amhākaṃ dhammassāmi satthā sammukhībhūtoti vīriyaṃ katvā pivathāti maṇḍapāne nesaṃ niyojento tasmātiha, bhikkhavetiādimāha. Tattha saphalāti sānisaṃsā. Saudrayāti savaḍḍhi. Idāni niyojanānurūpaṃ sikkhitabbataṃ niddisanto attatthaṃ vā hi, bhikkhavetiādimāha. Tattha attatthanti attano atthabhūtaṃ arahattaṃ. Appamādena sampādetunti appamādena sabbakiccāni kātuṃ. Paratthanti paccayadāyakānaṃ mahapphalānisaṃsaṃ. Sesaṃ sabbattha uttānamevāti. Dutiyaṃ.

  1. Upanisasuttavaṇṇanā

  2. Tatiye 『『jānato aha』』ntiādīsu jānatoti jānantassa. Passatoti passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi 『『jānato』』ti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati. Jānanalakkhaṇañhi ñāṇaṃ. 『『Passato』』ti ñāṇappabhāvaṃ upādāya. Passanappabhāvañhi ñāṇaṃ, ñāṇasamaṅgīpuggalo cakkhumā viya cakkhunā rūpāni , ñāṇena vivaṭe dhamme passati. Āsavānaṃ khayanti ettha āsavānaṃ pahānaṃ asamuppādo khīṇākāro natthibhāvoti ayampi āsavakkhayoti vuccati, bhaṅgopi maggaphalanibbānānipi. 『『Āsavānaṃ khayā anāsavaṃ cetovimutti』』ntiādīsu (ma. ni.

2.171); 因此,努力的人能夠理解老師的心意,難得的時機不會被辜負。因為他的覺悟、法的講解、僧團的良好建立是成果豐碩的,甚至在國家的食物中也因他而獲得豐碩的成果。 「以低劣的方式」是指以低劣的信心、低劣的努力、低劣的覺知、低劣的定、低劣的智慧,無法獲得稱為最高的阿羅漢的果。通過優秀的方式,指的是通過信心等優秀的條件獲得阿羅漢的果。 「應當飲用」是指以愉悅的心情飲用,飲用時應當愉悅。因為如果喝了在中途掉落的東西,迷失自我,連自己的衣服等也會變得不合適,因此即使是愉悅的飲品也不應飲用,而我認為我的教法是如此愉悅且應當飲用,因此說「應當飲用」。 在這裡有三種飲品——講法飲品、接受飲品、出家飲品。什麼是講法飲品?是指講述四種聖諦的教導、闡明、建立、解釋與分解,講述四種正念……等等,講述八正道……等等,這就是講法飲品。什麼是接受飲品?是指比丘、比丘尼、居士、居士、天人、人類,或其他任何能理解的人,這就是接受飲品。什麼是出家飲品?就是這八正道,比如正見……等等,正定,這就是出家飲品。此外,關於信念的飲品,放棄不信的飲品,飲用信念的飲品,這也是應當理解的(paṭi. ma. 1.238)。老師「面對面」的意思是這裡的因果關係。因為老師面對面,所以通過努力的結合來飲用這個飲品。在外道中,藥品的飲品,醫生的飲品,面對不相識的人飲用的量或上升或下降也不知,因此有這樣的擔憂。而面對醫生的人則「醫生會知道」,因此無所顧慮地飲用。正如我們的法中,老師是面對面的,因此通過努力來飲用,飲用時也是爲了引導他們,因此說「比丘們」。 在這裡,成果是指有意義的。豐碩是指有豐盈的利益。現在,指引的相應的應當學習的內容,說明「爲了自身的利益」,因此說「比丘們」。在這裡,自身的利益是指自身所具足的阿羅漢果。通過不懈地完成所有的事務。爲了他人而獲得豐碩的利益。其餘的皆是提升。 第二部分。 《依止經》註釋 在第三部分中,「我知道」是指「知道者」。「我看到」是指「看到者」。這兩個詞是同義的,都是指同一事物。即便如此,「知道」是指以知識的特性為依止的眾生。知識的特性是智慧。「看到」是指以知識的光輝為依止。看到的特性是知識,知識的同伴就像眼睛通過眼睛看到形狀一樣,通過智慧看到顯現的法。關於煩惱的滅盡,這裡所說的煩惱的斷滅是指煩惱的放棄、未生起、滅盡的狀態,稱為煩惱的滅盡,破壞也是如此,果與涅槃也是如此。「通過煩惱的滅盡而獲得無煩惱的心解脫」……等內容(ma. ni.

1.438; vibha. 831) hi khīṇākāro āsavakkhayoti vuccati. 『『Yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhāna』』nti (vibha. 354) ettha bhaṅgo.

『『Sekkhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā』』ti. (itivu. 62); –

Ettha maggo. So hi āsave khepento vūpasamento uppajjati, tasmā āsavānaṃ khayoti vutto. 『『Āsavānaṃ khayā samaṇo hotī』』ti ettha phalaṃ. Tañhi āsavānaṃ khīṇante uppajjati, tasmā āsavānaṃ khayoti vuttaṃ.

『『Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā』』ti; (Dha. pa. 253) –

Ettha nibbānaṃ. Tañhi āgamma āsavā khīyanti, tasmā āsavānaṃ khayoti vuttaṃ. Idha pana maggaphalāni adhippetāni. No ajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃsārādīhiyeva suddhiṃ vadanti, te paṭikkhittā honti. Purimena padadvayena upāyo vutto, iminā anupāyaṃ paṭisedheti.

Idāni yaṃ jānato āsavānaṃ khayo hoti, taṃ dassetukāmo kiñca, bhikkhave, jānatoti pucchaṃ ārabhi. Tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā saggamaggaphalānaṃ padaṭṭhānaṃ na hotīti na vattabbaṃ. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva. Tasmā yaṃ jānato passato ca āsavānaṃ khayo hoti, tadeva dassento iti rūpantiādimāha. Evaṃ kho, bhikkhave, jānatoti evaṃ pañcannaṃ khandhānaṃ udayabbayaṃ jānantassa. Āsavānaṃ khayo hotīti āsavānaṃ khayante jātattā 『『āsavānaṃ khayo』』ti laddhanāmaṃ arahattaṃ hoti.

Evaṃ arahattanikūṭena desanaṃ niṭṭhapetvā idāni khīṇāsavassa āgamanīyaṃ pubbabhāgapaṭipadaṃ dassetuṃ yampissa taṃ, bhikkhavetiādimāha. Tattha khayasmiṃ khayeñāṇanti āsavakkhayasaṅkhāte arahattaphale paṭiladdhe sati paccavekkhaṇañāṇaṃ. Tañhi arahattaphalasaṅkhāte khayasmiṃ paṭhamavāraṃ uppanne pacchā uppannattā khayeñāṇanti vuccati. Saupanisanti sakāraṇaṃ sappaccayaṃ. Vimuttīti arahattaphalavimutti. Sā hissa upanissayapaccayena paccayo hoti. Evaṃ ito paresupi labbhamānavasena paccayabhāvo veditabbo.

Virāgoti maggo. So hi kilese virājento khepento uppanno, tasmā virāgoti vuccati. Nibbidāti nibbidāñāṇaṃ. Etena balavavipassanaṃ dasseti. Balavavipassanāti bhayatūpaṭṭhāne ñāṇaṃ ādīnavānupassane ñāṇaṃ muñcitukamyatāñāṇaṃ saṅkhārupekkhāñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Yathābhūtañāṇadassananti yathāsabhāvajānanasaṅkhātaṃ dassanaṃ. Etena taruṇavipassanaṃ dasseti. Taruṇavipassanā hi balavavipassanāya paccayo hoti. Taruṇavipassanāti saṅkhāraparicchede ñāṇaṃ kaṅkhāvitaraṇe ñāṇaṃ sammasane ñāṇaṃ maggāmagge ñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Samādhīti pādakajjhānasamādhi. So hi taruṇavipassanāya paccayo hoti. Sukhanti appanāya pubbabhāgasukhaṃ. Tañhi pādakajjhānassa paccayo hoti. Passaddhīti darathapaṭippassaddhi. Sā hi appanāpubbabhāgassa sukhassa paccayo hoti. Pītīti balavapīti. Sā hi darathapaṭippassaddhiyā paccayo hoti. Pāmojjanti dubbalapīti. Sā hi balavapītiyā paccayo hoti. Saddhāti aparāparaṃ uppajjanasaddhā. Sā hi dubbalapītiyā paccayo hoti. Dukkhanti vaṭṭadukkhaṃ. Tañhi aparāparasaddhāya paccayo hoti. Jātīti savikārā khandhajāti . Sā hi vaṭṭadukkhassa paccayo hoti. Bhavoti kammabhavo. (So hi savikārāya jātiyā paccayo hoti.) Etenupāyena sesapadānipi veditabbāni.

1.438; vibha. 831) 確實,煩惱的滅盡被稱為煩惱的斷滅。「煩惱的滅盡、消亡、分裂、破裂、無常、消失」在這裡被稱為破壞。 「對於修行者、正在學習者, 在滅盡中,第一種知識, 之後是其他的緊隨而來。」(itivu. 62)—— 這裡是道路。因為它能消除煩惱而使其安息,所以被稱為煩惱的滅盡。「由於煩惱的滅盡,成為出家人」的果實在這裡。這是因為當煩惱被消除時,果實就會出現,因此被稱為煩惱的滅盡。 「煩惱在他那裡增長, 因此他是煩惱的滅盡者。」(Dha. pa. 253)—— 在這裡是涅槃。因為通過達到涅槃,煩惱會減少,因此被稱為煩惱的滅盡。在這裡意指的是果實的結果。對於那些不知、不見的人,意指不知、不見的人,我不這樣說。由此,對於那些不知、不見的人,以輪迴等為依據的清凈被稱為無效。通過前面的兩個詞語已經說明了方法,這裡則否定了無方法。 現在,想要說明的是,知道煩惱的滅盡的人,正如比丘們所問的那樣。在這裡,知道有很多種。確實有某些比丘知道如何做傘、知道如何做衣物等,因此在這樣的情況下,所做的事情不應被認為是通向天界的果實基礎。可是,那些出家後知道如何行醫等的人,煩惱則會增長。因此,對於那些知道並看到煩惱的滅盡的人,正如所述,意指「如此」,因此說「這樣,比丘們」,是指知道五蘊的生起與滅盡。因為煩惱的滅盡,便稱為「煩惱的滅盡」。 這樣結束了關於阿羅漢的教導,現在要展示關於已滅煩惱者的先行路徑,正如他所說的「比丘們」。在這裡,滅盡中,滅盡的知識是指在煩惱滅盡的果實中獲得的內省智慧。因為在稱為阿羅漢果的滅盡中,第一次出現的知識被稱為滅盡的知識。因緣是指因果關係。解脫是指阿羅漢果的解脫。這是由於因緣的依賴而成為因。以此類推,其他的詞語也應如此理解。 「無慾」是道路。因為它能使煩惱遠離而消失,所以被稱為無慾。「厭倦」是指厭倦的智慧。通過此說明,展示了強烈的內觀。強烈的內觀是指在恐懼的生起、痛苦的觀察、想要解脫的智慧、對現象的平等觀察等四種智慧的總稱。正如真實的知識的觀察,指的是如實的瞭解。通過此也展示了微弱的內觀。微弱的內觀是指在現象的分解、懷疑的消除、正確的觀察、道路與非道路的智慧等四種智慧的總稱。定是指基礎的禪定。它是微弱內觀的因。快樂是指初始的快樂。因為它是基礎禪定的因。安寧是指內心的安定。它是初始快樂的因。歡喜是指強烈的歡喜。它是內心安定的因。輕鬆是指微弱的歡喜。它是強烈歡喜的因。痛苦是指輪迴的痛苦。它是輪迴歡喜的因。生是指具有變化的五蘊的生。它是輪迴痛苦的因。存在是指因業而存在。(它確實是由於具有變化的生而成為因。)以此類推,其餘的詞語也應如此理解。

Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaraṃ nāma 『ka』ntiladdhanāmena udakena dārito udakabhinno pabbatapadeso, yo 『『nitambo』』tipi 『『nadīkuñcho』』tipi vuccati. Padaraṃ nāma aṭṭhamāse deve avassante phalito bhūmippadeso. Sākhāti kusumbhagāminiyo khuddakamātikāyo. Kusobbhāti khuddakaāvāṭā. Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti gaṅgāyamunādikā mahāsaritā. Evameva kho, bhikkhave, avijjūpanisā saṅkhārātiādīsu avijjā pabbatoti daṭṭhabbā. Abhisaṅkhārā meghoti, viññāṇādivaṭṭaṃ kandarādayoti, vimutti sāgaroti.

Yathā pabbatamatthake devo vassitvā pabbatakandarādīni pūrento anupubbena mahāsamuddaṃ sāgaraṃ pūreti, evaṃ avijjāpabbatamatthake tāva abhisaṅkhārameghassa vassanaṃ veditabbaṃ. Assutavā hi bālaputhujjano avijjāya aññāṇī hutvā taṇhāya abhilāsaṃ katvā kusalākusalakammaṃ āyūhati, taṃ kusalākusalakammaṃ paṭisandhiviññāṇassa paccayo hoti, paṭisandhiviññāṇādīni nāmarūpādīnaṃ. Iti pabbatamatthake vuṭṭhadevassa kandarādayo pūretvā mahāsamuddaṃ āhacca ṭhitakālo viya avijjāpabbatamatthake vuṭṭhassa abhisaṅkhārameghassa paramparapaccayatāya anupubbena viññāṇādivaṭṭaṃ pūretvā ṭhitakālo. Buddhavacanaṃ pana pāḷiyaṃ agahitampi 『『idha tathāgato loke uppajjati, agārasmā anagāriyaṃ pabbajatī』』ti imāya pāḷiyā vasena gahitamevāti veditabbaṃ. Yā hi tassa kulagehe nibbatti, sā kammabhavapaccayā savikārā jāti nāma. So buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhāvaṃ āgamma vaṭṭadosadīpakaṃ lakkhaṇāhaṭaṃ dhammakathaṃ sutvā vaṭṭavasena pīḷito hoti, evamassa savikārā khandhajāti vaṭṭadukkhassa paccayo hoti. So vaṭṭadukkhena pīḷito aparāparaṃ saddhaṃ janetvā agārasmā anagāriyaṃ pabbajati, evamassa vaṭṭadukkhaṃ aparāparasaddhāya paccayo hoti. So pabbajjāmatteneva asantuṭṭho ūnapañcavassakāle nissayaṃ gahetvā vattapaṭipattiṃ pūrento dvemātikā paguṇaṃ katvā kammākammaṃ uggahetvā yāva arahattā nijjaṭaṃ katvā kammaṭṭhānaṃ gahetvā araññe vasanto pathavīkasiṇādīsu kammaṃ ārabhati, tassa kammaṭṭhānaṃ nissāya dubbalapīti uppajjati. Tadassa saddhūpanisaṃ pāmojjaṃ, taṃ balavapītiyā paccayo hoti. Balavapīti darathapaṭippassaddhiyā, sā appanāpubbabhāgasukhassa, taṃ sukhaṃ pādakajjhānasamādhissa. So samādhinā cittakallataṃ janetvā taruṇavipassanāya kammaṃ karoti. Iccassa pādakajjhānasamādhi taruṇavipassanāya paccayo hoti, taruṇavipassanā balavavipassanāya, balavavipassanā maggassa, maggo phalavimuttiyā, phalavimutti paccavekkhaṇañāṇassāti . Evaṃ devassa anupubbena sāgaraṃ pūretvā ṭhitakālo viya khīṇāsavassa vimuttisāgaraṃ pūretvā ṭhitakālo veditabboti. Tatiyaṃ.

  1. Aññatitthiyasuttavaṇṇanā

Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaraṃ nāma 『ka』ntiladdhanāmena udakena dārito udakabhinno pabbatapadeso, yo 『『nitambo』』tipi 『『nadīkuñcho』』tipi vuccati. Padaraṃ nāma aṭṭhamāse deve avassante phalito bhūmippadeso. Sākhāti kusumbhagāminiyo khuddakamātikāyo. Kusobbhāti khuddakaāvāṭā. Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti gaṅgāyamunādikā mahāsaritā. Evameva kho, bhikkhave, avijjūpanisā saṅkhārātiādīsu avijjā pabbatoti daṭṭhabbā. Abhisaṅkhārā meghoti, viññāṇādivaṭṭaṃ kandarādayoti, vimutti sāgaroti. 因此,低劣的水源是大水源。山崖的水源是指以「ka」音為標誌的水流,這個水流被稱為「nitambo」或「nadīkuñcho」。「平地」是指在八個月間,因天神的降雨而滋潤的土地。樹枝是指小的枝葉。小水源是指小河流。大水源是指如恒河、雅穆納等大河。比丘們,應當這樣理解,愚昧的根源是被視為山。因而,因緣的匯聚被稱為云。 正如天神在山頂降雨,逐漸填滿山崖等地,最終注入大海,愚昧的根源在此處也應被理解為匯聚的降雨。因為無知的普通人因愚昧而成為無知者,因渴望而產生執著,造作善惡之業,這些善惡之業成為再生意識的因,進而成為名色等的因。因此,在山頂的天神降雨後,山崖等地匯聚成大海,愚昧的根源在此處也如同再生意識等的匯聚,最終形成長久的存在。 佛陀的教導在巴利文中未被捕捉到的部分,應該理解為「此處如來在世間出生,從家中出家為無家者」。他在家中出生,因業而產生的有變化的生。此人通過接觸佛陀或佛陀的弟子,聽聞教法而受到輪迴的壓迫,因此他的有變化的五蘊成為輪迴痛苦的因。他因輪迴痛苦而不斷產生信心,最終出家為無家者,因此輪迴痛苦成為信心的因。他僅因出家而不滿足,在五年內把握緣起,完成善惡之業,直到阿羅漢果的實現,持有修行的場所,居住在森林中,從事大地等的修行,因而因修行而產生的微弱歡喜也會出現。 因此,因信心的根源而產生的歡喜,因而成為強烈的歡喜。強烈的歡喜是指內心的安定,這種安定是初始快樂的因。快樂是指初始的快樂,因為它是基礎禪定的因。安寧是指內心的安定,它是初始快樂的因。歡喜是指強烈的歡喜,它是內心安定的因。痛苦是指輪迴的痛苦,它是輪迴歡喜的因。生是指具有變化的五蘊的生。它是輪迴痛苦的因。存在是指因業而存在。(它確實是由於具有變化的生而成為因。)以此類推,其餘的詞語也應如此理解。 第三部分。 《他處經》註釋

  1. Catutthe pāvisīti paviṭṭho. So ca na tāva paviṭṭho, 『『pavisissāmī』』ti nikkhantattā pana evaṃ vutto. Yathā kiṃ? Yathā 『『gāmaṃ gamissāmī』』ti nikkhantapuriso taṃ gāmaṃ appattopi 『『kahaṃ itthannāmo』』ti vutte 『『gāmaṃ gato』』ti vuccati, evaṃ. Atippagoti tadā kira therassa atippagoyeva nikkhantadivaso ahosi, atippagoyeva nikkhantabhikkhū bodhiyaṅgaṇe cetiyaṅgaṇe nivāsanapārupanaṭṭhāneti imesu ṭhānesu yāva bhikkhācāravelā hoti, tāva papañcaṃ karonti. Therassa pana 『『yāva bhikkhācāravelā hoti, tāva paribbājakehi saddhiṃ ekadvekathāvāre karissāmī』』ti cintayato yaṃnūnāhanti etadahosi. Paribbājakānaṃ ārāmoti so kira ārāmo dakkhiṇadvārassa ca veḷuvanassa ca antarā ahosi. Idhāti imesu catūsu vādesu. Kiṃvādī kimakkhāyīti kiṃ vadati kiṃ ācikkhati, kiṃ ettha samaṇassa gotamassa dassananti pucchanti. Dhammassa cānudhammaṃ byākareyyāmāti, bhotā gotamena yaṃ vuttaṃ kāraṇaṃ, tassa anukāraṇaṃ katheyyāma. Sahadhammiko vādānupātoti parehi vuttakāraṇena sakāraṇo hutvā samaṇassa gotamassa vādānupāto vādappavatti viññūhi garahitabbaṃ kāraṇaṃ koci appamattakopi kathaṃ nāgaccheyya? Idaṃ vuttaṃ hoti – kathaṃ sabbākārenapi samaṇassa gotamassa vāde gārayhaṃ kāraṇaṃ na bhaveyyāti?

Itivadanti phassapaccayā dukkhanti evaṃ vadantoti attho. Tatrāti tesu catūsu vādesu. Te vata aññatra phassāti idaṃ 『『tadapi phassapaccayā』』ti paṭiññāya sādhakavacanaṃ. Yasmā hi na vinā phassena dukkhapaṭisaṃvedanā atthi, tasmā jānitabbametaṃ yathā 『『tadapi phassapaccayā』』ti ayamettha adhippāyo.

Sādhu, sādhu, ānandāti ayaṃ sādhukāro sāriputtattherassa dinno, ānandattherena pana saddhiṃ bhagavā āmantesi. Ekamidāhanti ettha idhāti nipātamattaṃ, ekaṃ samayanti attho. Idaṃ vacanaṃ 『『na kevalaṃ sāriputtova rājagahaṃ paviṭṭho, ahampi pāvisiṃ. Na kevalañca tassevāyaṃ vitakko uppanno, mayhampi uppajji. Na kevalañca tasseva sā titthiyehi saddhiṃ kathā jātā, mayhampi jātapubbā』』ti dassanatthaṃ vuttaṃ.

Acchariyaṃabbhutanti ubhayampetaṃ vimhayadīpanameva. Vacanattho panettha accharaṃ paharituṃ yuttanti acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ekena padenāti 『『phassapaccayā dukkha』』nti iminā ekena padena. Etena hi sabbavādānaṃ paṭikkhepattho vutto. Esevatthoti esoyeva phassapaccayā dukkhanti paṭiccasamuppādattho. Taññevettha paṭibhātūti taññevettha upaṭṭhātu. Idāni thero jarāmaraṇādikāya paṭiccasamuppādakathāya taṃ atthagambhīrañceva gambhīrāvabhāsañca karonto sace maṃ, bhantetiādiṃ vatvā yaṃmūlakā kathā uppannā, tadeva padaṃ gahetvā vivaṭṭaṃ dassento channaṃtvevātiādimāha. Sesaṃ uttānamevāti. Catutthaṃ.

  1. Bhūmijasuttavaṇṇanā

25-

Catutthe pāvisīti paviṭṭho. So ca na tāva paviṭṭho, 『『pavisissāmī』』ti nikkhantattā pana evaṃ vutto. Yathā kiṃ? Yathā 『『gāmaṃ gamissāmī』』ti nikkhantapuriso taṃ gāmaṃ appattopi 『『kahaṃ itthannāmo』』ti vutte 『『gāmaṃ gato』』ti vuccati, evaṃ. Atippagoti tadā kira therassa atippagoyeva nikkhantadivaso ahosi, atippagoyeva nikkhantabhikkhū bodhiyaṅgaṇe cetiyaṅgaṇe nivāsanapārupanaṭṭhāneti imesu ṭhānesu yāva bhikkhācāravelā hoti, tāva papañcaṃ karonti. Therassa pana 『『yāva bhikkhācāravelā hoti, tāva paribbājakehi saddhiṃ ekadvekathāvāre karissāmī』』ti cintayato yaṃnūnāhanti etadahosi. Paribbājakānaṃ ārāmoti so kira ārāmo dakkhiṇadvārassa ca veḷuvanassa ca antarā ahosi. Idhāti imesu catūsu vādesu. Kiṃvādī kimakkhāyīti kiṃ vadati kiṃ ācikkhati, kiṃ ettha samaṇassa gotamassa dassananti pucchanti. Dhammassa cānudhammaṃ byākareyyāmāti, bhotā gotamena yaṃ vuttaṃ kāraṇaṃ, tassa anukāraṇaṃ katheyyāma. Sahadhammiko vādānupātoti parehi vuttakāraṇena sakāraṇo hutvā samaṇassa gotamassa vādānupāto vādappavatti viññūhi garahitabbaṃ kāraṇaṃ koci appamattakopi kathaṃ nāgaccheyya? Idaṃ vuttaṃ hoti – kathaṃ sabbākārenapi samaṇassa gotamassa vāde gārayhaṃ kāraṇaṃ na bhaveyyāti? 在第四部分,進入是指已進入。他並未真正進入,因「我將要進入」的緣故而如此說。如何理解?就像一個說「我將去村子」的人,即使未到達村子,當被問及「你在哪裡?」時,仍會說「我去了村子」,同樣的道理。那時,確實是長老的出行日,確實是他所說的出行比丘,至於菩提樹和聖地的居住場所,直到乞食的時間,他們便開始說法。然而,長老心中想著「直到乞食的時間,我將與流浪者進行一兩次對話」,於是他有這樣的想法。流浪者的園地是指在南門和維盧瓦那之間的地方。 「在這些四種說法中。」在這裡,指的是這四種說法。問什麼呢?問「他在說什麼?他在講什麼?」以及「這裡是指佛陀的見解」。「我將解釋法的因果關係」,這是佛陀所說的原因,我們將講述其因果關係。與法相應的說法是指在他人所說的原因中,作為因而存在的佛陀的說法,因而成為被智者所批評的原因,任何人都不應輕視這一點。這是說,如何在各個方面都不成為對佛陀說法的批評的原因? 「正如所說,因觸而生苦」,這就是他們所說的意思。在這些四種說法中。他們確實是除去觸以外的,這裡是「即使是因觸而生苦」的反駁。因為沒有觸,苦的感受便不存在,因此應當瞭解「即使是因觸而生苦」,這就是這裡的意義。 「很好,很好,阿難」,這是給予薩利普塔長老的讚美,而佛陀則與阿難長老進行對話。「在這裡」是指「在此時」,意為「一次」。這句話是說「不僅僅是薩利普塔進入了王舍城,我也進入了。並且不僅僅是他產生了這個想法,我也產生了。並且不僅僅是他與那些持異見者進行的討論,我也參與了討論。」這是爲了表明。 「令人驚訝、奇妙」的意思是這兩者都是令人驚歎的。這裡的意思是「令人驚訝的是能打破常規」。「未曾有過的事」是指奇妙的。通過一個詞來說,即「因觸而生苦」,通過這一個詞。由此,所有的說法都被反駁。這個意思是「因觸而生苦」的因緣法則。它的意義應當在這裡保持。現在,長老正通過因緣法則的教導,闡述其深意和深刻的意義,若我說「尊者」等等,便是指這個基礎的教義,正如所說的「無常的真理」一樣。其餘的內容皆是提升。 第五部分。 《地生經》註釋

  1. Pañcame bhūmijoti tassa therassa nāmaṃ. Sesamidhāpi purimasutte vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – yasmā idaṃ sukhadukkhaṃ na kevalaṃ phassapaccayā uppajjati, kāyenapi kariyamānaṃ karīyati, vācāyapi manasāpi, attanāpi kariyamānaṃ karīyati, parenapi kariyamānaṃ karīyati, sampajānenapi kariyamānaṃ karīyati, asampajānenapi, tasmā tassa aparampi paccayavisesaṃ dassetuṃ kāye vā hānanda, satītiādimāha. Kāyasañcetanāhetūti kāyadvāre uppannacetanāhetu. Vacīsañcetanāmanosañcetanāsupi eseva nayo. Ettha ca kāyadvāre kāmāvacarakusalākusalavasena vīsati cetanā labbhanti, tathā vacīdvāre. Manodvāre navahi rūpārūpacetanāhi saddhiṃ ekūnatiṃsāti tīsu dvāresu ekūnasattati cetanā honti, tappaccayaṃ vipākasukhadukkhaṃ dassitaṃ. Avijjāpaccayā cāti idaṃ tāpi cetanā avijjāpaccayā hontīti dassanatthaṃ vuttaṃ. Yasmā pana taṃ yathāvuttacetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito sāmaṃ asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenāpi karoti, 『『idaṃ nāma kammaṃ karoti, tassa evarūpo nāma vipāko bhavissatī』』ti, evaṃ kammañca vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukarontā dārakā viya kevalaṃ kammameva jānanto 『『imassa pana kammassa ayaṃ vipāko』』ti vipākaṃ ajānantopi karoti, tasmā taṃ dassetuṃ sāmaṃ vā taṃ, ānanda, kāyasaṅkhāraṃ abhisaṅkharotītiādi vuttaṃ.

Imesu, ānanda, dhammesūti ye ime 『『sāmaṃ vā taṃ, ānanda, kāyasaṅkhāra』』ntiādīsu catūsu ṭhānesu vuttā chasattati dvesatā cetanādhammā, imesu dhammesu avijjā upanissayakoṭiyā anupatitā. Sabbepi hi te 『『avijjāpaccayā saṅkhārā』』ti ettheva saṅgahaṃ gacchanti. Idāni vivaṭṭaṃ dassento avijjāya tvevātiādimāha. So kāyo na hotīti yasmiṃ kāye sati kāyasañcetanāpaccayaṃ ajjhattaṃ sukhadukkhaṃ uppajjati, so kāyo na hoti. Vācāmanesupi eseva nayo. Apica kāyoti cetanākāyo, vācāpi cetanāvācā, manopi kammamanoyeva. Dvārakāyo vā kāyo. Vācāmanesupi eseva nayo. Khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ manasi karoti, kathamassa kāyādayo na hontīti? Avipākattā. Khīṇāsavena hi kataṃ kammaṃ neva kusalaṃ hoti nākusalaṃ. Avipākaṃ hutvā kiriyāmatte tiṭṭhati, tenassa te kāyādayo na hontīti vuttaṃ.

Khettaṃ taṃ na hotītiādīsupi viruhanaṭṭhena taṃ khettaṃ na hoti, patiṭṭhānaṭṭhena vatthu na hoti, paccayaṭṭhena āyatanaṃ na hoti, kāraṇaṭṭhena adhikaraṇaṃ na hoti. Sañcetanāmūlakañhi ajjhattaṃ sukhadukkhaṃ uppajjeyya, sā sañcetanā etesaṃ viruhanādīnaṃ atthānaṃ abhāvena tassa sukhadukkhassa neva khettaṃ, na vatthu na āyatanaṃ, na adhikaraṇaṃ hotīti. Imasmiṃ sutte vedanādīsu sukhadukkhameva kathitaṃ, tañca kho vipākamevāti. Pañcamaṃ.

Chaṭṭhaṃ upavāṇasuttaṃ uttānameva. Ettha pana vaṭṭadukkhameva kathitanti. Chaṭṭhaṃ.

  1. Paccayasuttavaṇṇanā

27-28. Sattame paṭipāṭiyā vuttesu pariyosānapadaṃ gahetvā katamañca, bhikkhave, jarāmaraṇantiādi vuttaṃ. Evaṃ paccayaṃ pajānātīti evaṃ dukkhasaccavasena paccayaṃ jānāti. Paccayasamudayādayopi samudayasaccādīnaṃyeva vasena veditabbā. Diṭṭhisampannoti maggadiṭṭhiyā sampanno. Dassanasampannoti tasseva vevacanaṃ. Āgato imaṃ saddhammanti maggasaddhammaṃ āgato. Passatīti maggasaddhammameva passati. Sekkhena ñāṇenāti maggañāṇeneva. Sekkhāya vijjāyāti maggavijjāya eva. Dhammasotaṃ samāpannoti maggasaṅkhātameva dhammasotaṃ samāpanno. Ariyoti puthujjanabhūmiṃ atikkanto. Nibbedhikapaññoti nibbedhikapaññāya samannāgato. Amatadvāraṃ āhaccatiṭṭhatīti amataṃ nāma nibbānaṃ, tassa dvāraṃ ariyamaggaṃ āhacca tiṭṭhatīti. Aṭṭhamaṃ uttānameva. Sattamaaṭṭhamāni.

  1. Samaṇabrāhmaṇasuttavaṇṇanā

29-

Pañcame bhūmijoti tassa therassa nāmaṃ. Sesamidhāpi purimasutte vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – yasmā idaṃ sukhadukkhaṃ na kevalaṃ phassapaccayā uppajjati, kāyenapi kariyamānaṃ karīyati, vācāyapi manasāpi, attanāpi kariyamānaṃ karīyati, parenapi kariyamānaṃ karīyati, sampajānenapi kariyamānaṃ karīyati, asampajānenapi, tasmā tassa aparampi paccayavisesaṃ dassetuṃ kāye vā hānanda, satītiādimāha. Kāyasañcetanāhetūti kāyadvāre uppannacetanāhetu. Vacīsañcetanāmanosañcetanāsupi eseva nayo. Ettha ca kāyadvāre kāmāvacarakusalākusalavasena vīsati cetanā labbhanti, tathā vacīdvāre. Manodvāre navahi rūpārūpacetanāhi saddhiṃ ekūnatiṃsāti tīsu dvāresu ekūnasattati cetanā honti, tappaccayaṃ vipākasukhadukkhaṃ dassitaṃ. Avijjāpaccayā cāti idaṃ tāpi cetanā avijjāpaccayā hontīti dassanatthaṃ vuttaṃ. Yasmā pana taṃ yathāvuttacetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito sāmaṃ asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenāpi karoti, 『『idaṃ nāma kammaṃ karoti, tassa evarūpo nāma vipāko bhavissatī』』ti, evaṃ kammañca vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukarontā dārakā viya kevalaṃ kammameva jānanto 『『imassa pana kammassa ayaṃ vipāko』』ti vipākaṃ ajānantopi karoti, tasmā taṃ dassetuṃ sāmaṃ vā taṃ, ānanda, kāyasaṅkhāraṃ abhisaṅkharotītiādi vuttaṃ。 在第五部分,地生是指那位長老的名字。其餘的在這裡也應根據前面的經文理解。然而,這裡有一個特別之處——因為這快樂與痛苦不僅僅是因觸而生,而是通過身體、言語、心思、自己所作、他人所作、在覺知中所作或在無覺知中所作,因此爲了說明這方面的不同,便提到「身體」等等,阿難。身體的意念因緣是指通過身體的門而生起的意念因緣。言語的意念與心的意念也是同樣的道理。在這裡,身體的門中,根據欲界的善與惡,產生二十種意念;言語的門也是如此。在心的門中,結合九種色與無色的意念,共有三十七種意念,因此這些因緣所導致的果報的快樂與痛苦被闡明。因無明而生起的意念是爲了說明這些意念是因無明而生起的。因為當身體存在時,因身體的意念而在內心產生快樂或痛苦,這樣的身體便不是身體。言語亦是如此。 此外,身體是指意念的身體,言語是意念的言語,心也是意念的心。身體的門或言語的門也是同樣的道理。已滅煩惱者禮拜聖地,講法,思維修行,如何他的身體等不會存在?因無果而存在。已滅煩惱者所作的業既不為善也不為惡。因無果而僅僅存在於行為之上,因此他的身體等便不會存在。 「那片土地不再存在」的說法,同樣從消失的角度來看,那片土地不再存在,從建立的角度來看,作為基礎不再存在,從因緣的角度來看,作為依處不再存在。從原因的角度來看,作為條件不再存在。因意念而生的內心快樂與痛苦會生起,因此由於這些消失的原因,快樂與痛苦便不再存在於那片土地、基礎、依處或條件中。在這部經中,確實只談及了感覺的快樂與痛苦,然而這確實是果報。 第六部分。 27-28. 在第七部分,關於路徑的經文中提到的,作為結束語,提到的「生與死」等等。確實如此,因緣應當如此理解,因緣的生起與消失等應當根據生與死的真實性來理解。見解已成就的,是指在道路的見解上已成就的。見解的完全,是指那種見解的完全。已來到這真實的法,是指已來到道路的真實法。見到的是指見到道路的真實法。以修行的智慧,是指通過道路的智慧。通過修行的智慧,是指通過道路的智慧。已達到法的流,是指已達到道路所指的法的流。聖者是指超越普通人。覺悟的智慧是指具備覺悟的智慧。靠近無死的門,是指涅槃,靠近的門是指聖道。第八部分。 第九部分。 《出家者與婆羅門經》註釋。

  1. Navamaṃ akkharabhāṇakānaṃ bhikkhūnaṃ ajjhāsayena vuttaṃ. Te hi parīti upasaggaṃ pakkhipitvā vuccamāne paṭivijjhituṃ sakkonti. Navamaṃ.

Dasame sabbaṃ uttānameva. Imesu dvīsu suttesu catusaccapaṭivedhova kathito. Dasamaṃ.

Dasabalavaggo tatiyo.

  1. Kaḷārakhattiyavaggo

  2. Bhūtasuttavaṇṇanā

  3. Kaḷārakhattiyavaggassa paṭhame ajitapañheti ajitamāṇavena pucchitapañhe. Saṅkhātadhammāseti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā tīritadhammā. Sekkhāti satta sekkhā. Puthūti teyeva satta jane sandhāya puthūti vuttaṃ. Idhāti imasmiṃ sāsane. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatattā nipako, tvaṃ paṇḍito pabrūhīti yācati. Iriyanti vuttiṃ ācāraṃ gocaraṃ vihāraṃ paṭipattiṃ. Mārisāti bhagavantaṃ ālapati. Sekkhānañca saṅkhātadhammānañca khīṇāsavānañca paṭipattiṃ mayā pucchito paṇḍita, mārisa, mayhaṃ kathehīti ayamettha saṅkhepattho.

Tuṇhī ahosīti kasmā yāva tatiyaṃ puṭṭho tuṇhī ahosi? Kiṃ pañhe kaṅkhati, udāhu ajjhāsayeti? Ajjhāsaye kaṅkhati, no pañhe. Evaṃ kirassa ahosi – 『『satthā maṃ sekkhāsekkhānaṃ āgamanīyapaṭipadaṃ kathāpetukāmo; sā ca khandhavasena dhātuvasena āyatanavasena paccayākāravasenāti bahūhi kāraṇehi sakkā kathetuṃ. Kathaṃ kathento nu kho satthu ajjhāsayaṃ gahetvā kathetuṃ sakkhissāmī』』ti? Atha satthā cintesi – 『『ṭhapetvā maṃ añño pattaṃ ādāya caranto sāvako nāma paññāya sāriputtasamo natthi. Ayampi mayā pañhaṃ puṭṭho yāva tatiyaṃ tuṇhī eva. Pañhe nu kho kaṅkhati, udāhu ajjhāsaye』』ti. Atha 『『ajjhāsaye』』ti ñatvā pañhakathanatthāya nayaṃ dadamāno bhūtamidanti, sāriputta, passasīti āha.

Tattha bhūtanti jātaṃ nibbattaṃ, khandhapañcakassetaṃ nāmaṃ. Iti satthā 『『pañcakkhandhavasena, sāriputta, imaṃ pañhaṃ kathehī』』ti therassa nayaṃ deti. Sahanayadānena pana therassa tīre ṭhitapurisassa vivaṭo ekaṅgaṇo mahāsamuddo viya nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Atha naṃ byākaronto bhūtamidanti, bhantetiādimāha. Tattha bhūtamidanti idaṃ nibbattaṃ khandhapañcakaṃ. Sammappaññāya passatīti saha vipassanāya maggapaññāya sammā passati. Paṭipanno hotīti sīlato paṭṭhāya yāva arahattamaggā nibbidādīnaṃ atthāya paṭipanno hoti. Tadāhārasambhavanti idaṃ kasmā ārabhi? Etaṃ khandhapañcakaṃ āhāraṃ paṭicca ṭhitaṃ, tasmā taṃ āhārasambhavaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena sekkhapaṭipadā kathitā hoti. Tadāhāranirodhāti tesaṃ āhārānaṃ nirodhena. Idaṃ kasmā ārabhi? Tañhi khandhapañcakaṃ āhāranirodhā nirujjhati, tasmā taṃ āhāranirodhasambhavaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena sekkhasseva paṭipadā kathitā. Nibbidāti ādīni sabbāni kāraṇavacanānīti veditabbāni. Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ agahetvā vimutto. Sādhu sādhūti iminā therassa byākaraṇaṃ sampahaṃsetvā sayampi tatheva byākaronto puna 『『bhūtamida』』ntiādimāhāti. Paṭhamaṃ.

  1. Kaḷārasuttavaṇṇanā

Navamaṃ akkharabhāṇakānaṃ bhikkhūnaṃ ajjhāsayena vuttaṃ. Te hi parīti upasaggaṃ pakkhipitvā vuccamāne paṭivijjhituṃ sakkonti. Navamaṃ。 第九部分,關於字母的說法,是由那些比丘的內心所說的。他們確實能夠理解那些被稱為「障礙」的內容。 Kaḷārakhattiyavaggassa paṭhame ajitapañheti ajitamāṇavena pucchitapañhe. Saṅkhātadhammāseti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā tīritadhammā. Sekkhāti satta sekkhā. Puthūti teyeva satta jane sandhāya puthūti vuttaṃ. Idhāti imasmiṃ sāsane. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatattā nipako, tvaṃ paṇḍito pabrūhīti yācati. Iriyanti vuttiṃ ācāraṃ gocaraṃ vihāraṃ paṭipattiṃ. Mārisāti bhagavantaṃ ālapati. Sekkhānañca saṅkhātadhammānañca khīṇāsavānañca paṭipattiṃ mayā pucchito paṇḍita, mārisa, mayhaṃ kathehīti ayamettha saṅkhepattho。 在第一個部分,關於卡拉族的章節,提到的是阿吉塔問的問題。被稱為「有形法」的法是指已知的法、均等的法、被解脫的法。修行者是指七位修行者。普遍是指這七個人。這裡是指在這個教法中。敏捷是指智慧,因其具備而稱為敏捷,你是智者,懇請你說教。行為是指言語、行為、生活、修行的方式。瑪里薩是指與佛陀交談。關於修行者、已解脫者和有形法的修行,我被問及,智者,瑪里薩,請你為我講述。 「為何我在被問到第三次時仍然保持沉默?」他在懷疑什麼,是在懷疑問題,還是在懷疑內心的想法?他在懷疑內心的想法,而不是問題。正是這樣,他想:「老師想讓我談論修行的道路;這可以通過許多原因來解釋,包括五蘊、元素、感官等。」他在思考:「我能否抓住老師的意圖來談論?」於是老師思考:「除了我之外,沒有其他人能夠像薩里普塔那樣以智慧行走。即使他在被問到第三次時仍然保持沉默。是他在懷疑問題,還是在懷疑內心的想法?」於是,知道他在懷疑內心的想法后,老師便說:「這就是有形法。」 在這裡,有形法是指已出生的五蘊。於是老師說:「以五蘊為依據,薩里普塔,談論這個問題。」於是通過給予長老的教導,站在岸邊的長者就像大海一樣,通過數百個途徑來解釋問題。然後他開始解釋:「這是有形法。」在這裡,有形法是指已出生的五蘊。以正確的智慧來看,他與觀察的智慧相結合,正確地看見。修行是指從持戒開始,直到阿羅漢道,通過厭離等的目的來修行。這是為何開始講述的原因。因為五蘊依賴於食物而存在,所以爲了說明這一點,開始了講述。因此,通過這種方式,修行的道路也得以講述。 「食物的消失」是指這些食物的消失。為何開始講述?因為五蘊因食物的消失而消失,因此爲了說明這一點,開始了講述。因此,通過這種方式,修行的道路也得以講述。厭離等所有的原因都應被理解。無依而解脫是指在四種依賴中不抓住任何法而解脫。很好,很好,是爲了讚美長老的講述,自己也如此講述,隨後又說:「這是有形法。」 第一部分。 Kaḷārasuttavaṇṇanā

  1. Dutiye kaḷārakhattiyoti tassa therassa nāmaṃ. Dantā panassa kaḷārā visamasaṇṭhānā, tasmā 『『kaḷāro』』ti vuccati. Hīnāyāvattoti hīnassa gihibhāvassa atthāya nivatto. Assāsamalatthāti assāsaṃ avassayaṃ patiṭṭhaṃ na hi nūna alattha, tayo magge tīṇi ca phalāni nūna nālatthāti dīpeti. Yadi hi tāni labheyya, na sikkhaṃ paccakkhāya hīnāyāvatteyyāti ayaṃ therassa adhippāyo. Na khvāhaṃ, āvusoti ahaṃ kho, āvuso, 『『assāsaṃ patto, na patto』』ti na kaṅkhāmi. Therassa hi sāvakapāramīñāṇaṃ avassayo, tasmā so na kaṅkhati. Āyatiṃ panāvusoti iminā 『『āyatiṃ paṭisandhi tumhākaṃ ugghāṭitā, na ugghāṭitā』』ti arahattappattiṃ pucchati. Na khvāhaṃ, āvuso, vicikicchāmīti iminā thero tattha vicikicchābhāvaṃ dīpeti.

Yena bhagavā tenupasaṅkamīti 『『imaṃ sutakāraṇaṃ bhagavato ārocessāmī』』ti upasaṅkami. Aññā byākatāti arahattaṃ byākataṃ. Khīṇā jātīti na therena evaṃ byākatā, ayaṃ pana thero tuṭṭho pasanno evaṃ padabyañjanāni āropetvā āha. Aññataraṃ bhikkhuṃ āmantesīti taṃ sutvā satthā cintesi – 『『sāriputto dhīro gambhīro. Na so kenaci kāraṇena evaṃ byākarissati. Saṃkhittena pana pañho byākato bhavissati. Pakkosāpetvā naṃ pañhaṃ byākarāpessāmī』』ti aññataraṃ bhikkhuṃ āmantesi.

Sace taṃ sāriputtāti idaṃ bhagavā 『『na esa attano dhammatāya aññaṃ byākarissati, pañhametaṃ pucchissāmi, taṃ kathentova aññaṃ byākarissatī』』ti aññaṃ byākarāpetuṃ evaṃ pucchi. Yaṃnidānāvuso, jātīti, āvuso, ayaṃ jāti nāma yaṃpaccayā, tassa paccayassa khayā khīṇasmiṃ jātiyā paccaye jātisaṅkhātaṃ phalaṃ khīṇanti viditaṃ. Idhāpi ca thero pañhe akaṅkhitvā ajjhāsaye kaṅkhati. Evaṃ kirassa ahosi – 『『aññā nāma taṇhā khīṇā, upādānaṃ khīṇaṃ, bhavo khīṇo, paccayo khīṇo, kilesā khīṇātiādīhi bahūhi kāraṇehi sakkā byākātuṃ, kathaṃ kathento pana satthu ajjhāsayaṃ gahetuṃ sakkhissāmī』』ti.

Kiñcāpi evaṃ ajjhāsaye kaṅkhati, pañhaṃ pana aṭṭhapetvāva paccayākāravasena byākāsi. Satthāpi paccayākāravaseneva byākarāpetukāmo, tasmā esa byākarontova ajjhāsayaṃ gaṇhi. Tāvadeva 『『gahito me satthu ajjhāsayo』』ti aññāsi. Athassa nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Yasmā pana bhagavā uttari pañhaṃ pucchati, tasmā tena taṃ byākaraṇaṃ anumoditanti veditabbaṃ.

Kathaṃjānato pana teti idaṃ kasmā ārabhi? Savisaye sīhanādaṃ nadāpetuṃ. Thero kira sūkaranikhātaleṇadvāre dīghanakhaparibbājakassa vedanāpariggahasutte kathiyamāne tālavaṇṭaṃ gahetvā satthāraṃ bījayamāno ṭhito tisso vedanā pariggahetvā sāvakapāramīñāṇaṃ adhigato, ayamassa savisayo. Imasmiṃ savisaye ṭhito sīhanādaṃ nadissatīti naṃ sandhāya satthā idaṃ pañhaṃ pucchi. Aniccāti hutvā abhāvaṭṭhena aniccā. Yadaniccaṃ taṃ dukkhanti ettha kiñcāpi sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā ñāṇasukhā aññāṇadukkhā, vipariṇāmakoṭiyā pana sabbāva dukkhā nāma jātā. Viditanti yasmā evaṃ vedanāttayaṃ dukkhanti viditaṃ, tasmā yā tattha taṇhā, sā na upaṭṭhāsīti dasseti.

Sādhusādhūti therassa vedanāparicchedajānane sampahaṃsanaṃ. Thero hi vedanā ekāti vā dve tisso catassoti vā avuttepi vuttanayena tāsaṃ tissoti paricchedaṃ aññāsi, tena taṃ bhagavā sampahaṃsanto evamāha. Dukkhasminti idaṃ bhagavā iminā adhippāyena āha – 『『sāriputta, yaṃ tayā 『iminā kāraṇena vedanāsu taṇhā na upaṭṭhāsī』ti byākataṃ, taṃ subyākataṃ. 『Tisso vedanā』ti vibhajantena pana te atippapañco kato, taṃ 『dukkhasmi』nti byākarontenapi hi te subyākatameva bhaveyya. Yaṃkiñci vedayitaṃ, taṃ dukkhanti ñātamattepi hi vedanāsu taṇhā na tiṭṭhati』』.

Dutiye kaḷārakhattiyoti tassa therassa nāmaṃ. Dantā panassa kaḷārā visamasaṇṭhānā, tasmā 『『kaḷāro』』ti vuccati. Hīnāyāvattoti hīnassa gihibhāvassa atthāya nivatto. Assāsamalatthāti assāsaṃ avassayaṃ patiṭṭhaṃ na hi nūna alattha, tayo magge tīṇi ca phalāni nūna nālatthāti dīpeti. Yadi hi tāni labheyya, na sikkhaṃ paccakkhāya hīnāyāvatteyyāti ayaṃ therassa adhippāyo. Na khvāhaṃ, āvusoti ahaṃ kho, āvuso, 『『assāsaṃ patto, na patto』』ti na kaṅkhāmi. Therassa hi sāvakapāramīñāṇaṃ avassayo, tasmā so na kaṅkhati. Āyatiṃ panāvusoti iminā 『『āyatiṃ paṭisandhi tumhākaṃ ugghāṭitā, na ugghāṭitā』』ti arahattappattiṃ pucchati. Na khvāhaṃ, āvuso, vicikicchāmīti iminā thero tattha vicikicchābhāvaṃ dīpeti。 在第二部分,卡拉族是指那位長老的名字。卡拉的牙齒是異常的,因此被稱為「卡拉」。「低下的迴歸」是指爲了低下的家庭生活而停止。「安住于安慰」是指安慰的基礎,顯然並未獲得,三條道路和三種果實顯然無法獲得。如果他能獲得這些,那麼他就不應否認低下的迴歸,這就是長老的意圖。我並不懷疑,阿友,我確實不懷疑「獲得安慰或未獲得安慰」。長老的弟子之智慧是安住的,因此他並不懷疑。至於「阿友」,他在問「可否獲得轉生」,這是在詢問阿羅漢的成就。我並不懷疑,阿友,長老在此顯示出他沒有懷疑。 「他所依靠的,便是佛陀所教導的」,他想:「我將向佛陀報告這個原因。」另有解釋是指阿羅漢的解釋。「已滅」的意思並非長老如此解釋,而是這位長老因滿足而如此說出。對某個比丘的稱呼是指聽到后,佛陀思考:「薩里普塔聰明而深邃。他不會因任何原因而如此解釋。但他會以簡潔的方式進行解釋。請召喚他,我將請他解釋這個問題。」 「如果他是薩里普塔」,這是佛陀所說:「他不會以自己的法性解釋其他,而是會問第一個問題,接著他會以其他方式進行解釋。」於是他說:「阿友,這個出生是什麼?」阿友,這是出生的因緣,因緣的消失便是已滅的果報。這裡的長老在提問后,心中仍在懷疑。於是他想:「有其他的貪慾已滅,執取已滅,存在已滅,因緣已滅,煩惱已滅,這些都能被解釋,但在如何解釋時,是否能把握老師的意圖?」 儘管他在內心懷疑,但他在問題上卻以因緣的方式進行解釋。老師也想以因緣的方式進行解釋,因此他在解釋時抓住了意圖。於是他知道:「我已把握了老師的意圖。」於是他通過數百個途徑來解釋問題。由於佛陀提出了更深的問題,因此應當理解他對此解釋的贊同。 「如何知道」是為何開始提問?是要發出獅吼聲。長老在豬窩的門口,聽到長久的乞士在講述感覺的定義時,抓住了三種感覺,獲得了弟子的智慧,這就是他的緣起。在這個緣起中,發出獅吼聲,因此老師問了這個問題。無常是因其不存在而稱為無常。任何無常的東西都是苦的,因此即使是快樂的感覺,固定的快樂是變化的苦;痛苦的感覺,固定的痛苦是變化的快樂;無痛苦的快樂是智慧的快樂,而無知的痛苦;在變化的方面,所有的都被稱為苦。由於知道這種三種感覺是苦的,因此那裡的貪慾便不再存在。 「很好,很好」,是對長老在感覺的定義上的讚美。長老確實知道感覺是一個、兩個、三個或四個,雖然未曾說出,但根據前面的說法,他知道這是三種,因此佛陀在讚美他。關於苦的部分,佛陀以此意圖而說:「薩里普塔,你所說的『因這個原因,貪慾對感覺不再存在』,這解釋得很好。『三種感覺』的劃分,若按此方式進行,便會顯得不夠細緻;而在解釋苦時,若如此說,便會顯得解釋得很好。無論是什麼樣的感覺,都是苦的,因而在感覺中貪慾不再存在。」

Kathaṃ vimokkhāti katarā vimokkhā, katarena vimokkhena tayā aññā byākatāti attho? Ajjhattaṃ vimokkhāti ajjhattavimokkhena, ajjhattasaṅkhāre pariggahetvā pattaarahattenāti attho. Tattha catukkaṃ veditabbaṃ – ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ, ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso ajjhattaṃ vuṭṭhānanti. Ajjhattañhi abhinivesitvā bahiddhādhammāpi daṭṭhabbāyeva, bahiddhā abhinivesitvā ajjhattadhammāpi. Tasmā koci bhikkhu ajjhattaṃ saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, bahiddhāpi pariggahetvā puna ajjhattaṃ otāreti, tassa ajjhatta saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Koci ajjhattaṃ saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā, te vavatthapetvā ajjhattaṃ otāreti, ajjhattampi pariggahetvā puna bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā ajjhattaṃ otāreti, tassa ajjhattasaṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Tatra thero 『『ajjhattasaṅkhāre pariggahetvā tesaṃ vavatthānakāle maggavuṭṭhānena arahattaṃ pattosmī』』ti dassento ajjhattaṃ vimokkhā khvāhaṃ, āvusoti āha.

Sabbupādānakkhayāti sabbesaṃ catunnampi upādānānaṃ khayena. Tathā sato viharāmīti tenākārena satiyā samannāgato viharāmi. Yathā sataṃ viharantanti yenākārena maṃ satiyā samannāgataṃ viharantaṃ. Āsavā nānussavantīti cakkhuto rūpe savanti āsavanti sandanti pavattantīti evaṃ chahi dvārehi chasu ārammaṇesu savanadhammā kāmāsavādayo āsavā nānussavanti nānuppavaḍḍhanti, yathā me na uppajjantīti attho. Attānañca nāvajānāmīti attānañca na avajānāmi. Iminā omānapahānaṃ kathitaṃ. Evañhi sati pajānanā pasannā hoti.

Samaṇenāti buddhasamaṇena. Tesvāhaṃ na kaṅkhāmīti tesu ahaṃ 『『kataro kāmāsavo, kataro bhavāsavo, kataro diṭṭhāsavo, kataro avijjāsavo』』ti evaṃ sarūpabhedatopi, 『『cattāro āsavā』』ti evaṃ gaṇanaparicchedatopi na kaṅkhāmi. Te me pahīnāti na vicikicchāmīti te mayhaṃ pahīnāti vicikicchaṃ na uppādemi. Idaṃ bhagavā 『『evaṃ byākarontenapi tayā subyākataṃ bhaveyya 『ajjhattaṃ vimokkhā khvāhaṃ, āvuso』tiādīni pana te vadantena atippapañco kato』』ti dassento āha.

Uṭṭhāyāsanā vihāraṃ pāvisīti paññattavarabuddhāsanato uṭṭhahitvā vihāraṃ antomahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā? Buddhā hi aniṭṭhitāya desanāya asambhinnāya parisāya uṭṭhāyāsanā gandhakuṭiṃ pavisantā puggalathomanatthaṃ vā pavisanti dhammathomanatthaṃ vā. Tattha puggalathomanatthaṃ pavisanto satthā evaṃ cintesi – 『『imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ vitthārena ca avibhattaṃ dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccāyanaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tatopi dhammapaṭiggāhakā puna maṃ pucchissanti. Tesamahaṃ 『sukathitaṃ, bhikkhave, ānandena, sukathitaṃ kaccāyanena, maṃ cepi tumhe etamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyya』nti evaṃ te puggale thomessāmi. Tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūretvā dukkhassantaṃ karissantī』』ti.

Kathaṃ vimokkhāti katarā vimokkhā, katarena vimokkhena tayā aññā byākatāti attho? Ajjhattaṃ vimokkhāti ajjhattavimokkhena, ajjhattasaṅkhāre pariggahetvā pattaarahattenāti attho. Tattha catukkaṃ veditabbaṃ – ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ, ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso ajjhattaṃ vuṭṭhānanti. Ajjhattañhi abhinivesitvā bahiddhādhammāpi daṭṭhabbāyeva, bahiddhā abhinivesitvā ajjhattadhammāpi. Tasmā koci bhikkhu ajjhattaṃ saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, bahiddhāpi pariggahetvā puna ajjhattaṃ otāreti, tassa ajjhatta saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Koci ajjhattaṃ saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā, te vavatthapetvā ajjhattaṃ otāreti, ajjhattampi pariggahetvā puna bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā ajjhattaṃ otāreti, tassa ajjhattasaṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Tatra thero 『『ajjhattasaṅkhāre pariggahetvā tesaṃ vavatthānakāle maggavuṭṭhānena arahattaṃ pattosmī』』ti dassento ajjhattaṃ vimokkhā khvāhaṃ, āvusoti āha。 如何解脫?哪種解脫?由哪種解脫而說的其他意思是什麼?內在的解脫是指通過內在的解脫,抓住內在的因緣而獲得的。這裡應當理解四種:內在的執著、內在的覺醒、內在的執著外在的覺醒、外在的執著、外在的覺醒、外在的執著、內在的覺醒。內在的執著確實應當被看作是外在的法,外在的執著也應當被看作是內在的法。因此,若有比丘在內在的因緣上獲得智慧,抓住它並確定后再外在地獲得,外在也可以再抓住並再次內在地獲得,那麼在內在的因緣上,正念的時刻便是道的覺醒。這就是內在的執著與內在的覺醒的名稱。若有比丘在內在的因緣上獲得智慧,抓住它並確定后再外在地獲得,那麼在外在的因緣上,正念的時刻便是道的覺醒。這就是內在的執著與外在的覺醒的名稱。若有比丘在外在的因緣上獲得智慧,抓住它並確定后再內在地獲得,內在的因緣也可再外在地獲得,那麼在外在的因緣上,正念的時刻便是道的覺醒。這就是外在的執著與外在的覺醒的名稱。若有比丘在外在的因緣上獲得智慧,抓住它並確定后再內在地獲得,那麼在內在的因緣上,正念的時刻便是道的覺醒。這就是外在的執著與內在的覺醒的名稱。於是長老說:「通過抓住內在的因緣,在那時的覺醒中我獲得了阿羅漢果。」 「所有的執取的消失」是指所有四種執取的消失。因此我以存在的方式生活,正是以這種方式與存在相結合而生活。就如同以存在的方式生活的人。對於煩惱,我不再記得,眼睛所見的色法是煩惱,因而不生起。這六個門中的六個對像中,貪慾等煩惱不再生起,這樣我便不再生起。對於自己,我也不再輕視自己。這是放棄的講述。因為這樣,存在的認識便會生起。 「與修行者」是與佛陀的修行者。我對他們沒有懷疑,因此我在這些方面問:「哪種貪慾,哪種存在,哪種見解,哪種無明?」即使是形態的分別,我也沒有懷疑。對我而言,所有的煩惱都已消失,因此我沒有懷疑。佛陀說:「即使如此,你的解釋也應當是非常清楚的,我確實說過『內在的解脫』。」 「起身離開座位,進入修行處」,是指從佛陀那裡起身,走入內大香房,進入未散開的聚會。為何如此?佛陀確實是爲了未完成的教導而起身,走入未散開的聚會。於是,佛陀思考:「我將以簡潔的方式概述,詳細地講述並不分散,教法的接受者比丘們將會接收,並向阿難或嘎卡揚問詢,他們會通過我的智慧進行討論,教法的接受者將再次問我。於是我將會說:『很好,阿難;很好,嘎卡揚;如果你們問我這個問題,我也會如是回答。』」於是我將會尊重他們,諸比丘將會走近他們,依照教法而引導他們,經過三項訓練的圓滿,終將消除痛苦。

Atha vā panassa evaṃ hoti – 『『esa mayi pakkante attano ānubhāvaṃ karissati, atha naṃ ahampi tatheva thomessāmi, taṃ mama thomanaṃ sutvā gāravajātā bhikkhū imaṃ upasaṅkamitabbaṃ, vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ tesaṃ bhavissati dīgharattaṃ hitāya sukhāyā』』ti dhammathomanatthaṃ pavisanto evaṃ cintesi yathā dhammadāyādasutte cintesi. Tatra hissa evaṃ ahosi – 『『mayi vihāraṃ paviṭṭhe āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā』』ti.

Idha pana āyasmantaṃ sāriputtaṃ ukkaṃsetvā pakāsetvā ṭhapetukāmo puggalathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi. Īdisesu ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā bhaveyyāti bhagavā adissamānena kāyena cittagatiyā eva pāvisi.

Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpameva sīhanādaṃ naditukāmo tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi. Pubbe appaṭisaṃviditanti idaṃ nāma pucchissatīti pubbe mayā aviditaṃ aññātaṃ. Paṭhamaṃ pañhanti, 『『sace taṃ, sāriputta, evaṃ puccheyyuṃ kathaṃ jānatā pana tayā, āvuso sāriputta, kathaṃ passatā aññā byākatā khīṇā jātī』』ti imaṃ paṭhamaṃ pañhaṃ. Dandhāyitattanti satthu āsayajānanatthaṃ dandhabhāvo asīghatā. Paṭhamaṃ pañhaṃ anumodīti, 『『jāti panāvuso sāriputta, kiṃnidānā』』ti imaṃ dutiyaṃ pañhaṃ pucchanto, 『『yaṃnidānāvuso, jātī』』ti evaṃ vissajjitaṃ paṭhamaṃ pañhaṃ anumodi.

Etadahosīti bhagavatā anumodite nayasatena nayasahassena pañhassa ekaṅgaṇikabhāvena pākaṭībhūtattā etaṃ ahosi. Divasampāhaṃ bhagavato etamatthaṃ byākareyyanti sakaladivasampi ahaṃ bhagavato etaṃ paṭiccasamuppādatthaṃ puṭṭho sakaladivasampi aññamaññehi padabyañjanehi byākareyyaṃ. Yena bhagavā tenupasaṅkamīti evaṃ kirassa ahosi – 『『thero uḷārasīhanādaṃ nadati, sukāraṇaṃ etaṃ, dasabalassa naṃ ārocessāmī』』ti. Tasmā yena bhagavā tenupasaṅkami.

Sā hi bhikkhu sāriputtassa dhammadhātūti ettha dhammadhātūti paccayākārassa vivaṭabhāvadassanasamatthaṃ sāvakapāramīñāṇaṃ. Sāvakānañhi sāvakapāramīñāṇaṃ sabbaññutaññāṇagatikameva hoti. Yathā buddhānaṃ atītānāgatapaccuppannā dhammā sabbaññutaññāṇassa pākaṭā honti, evaṃ therassa sāvakapāramīñāṇaṃ sabbepi sāvakañāṇassa gocaradhamme jānātīti. Dutiyaṃ.

  1. Ñāṇavatthusuttavaṇṇanā

以下是巴利文的完整直譯: 那時,他這樣想:「當我離開時,他將展示他自己的威力,然後我也會同樣讚美他。聽到我的讚美后,心生敬意的比丘們將前來親近他,並將聽從和相信他的話語。這將長久地對他們有利和快樂。」爲了讚美法,他像在《法繼承經》中思考那樣思考。在這裡,他這樣想:「當我進入寺院時,我譴責物質繼承,讚美法的繼承。在這個集會中,舍利弗將坐著宣說法。這樣,我們兩人以同一意趣和見解宣說的這個教導將是最高的、最莊嚴的,如同石頭遮陽篷。」 現在,爲了高度讚揚尊者舍利弗並使之顯赫,他從座位起立,進入寺院。在這種情況下,世尊應被理解為以心的方式進入寺院,在就座處即消失。因為如果他以身體行走,所有集會都會簇擁著世尊前行,這樣集會就會一次被打斷,以後難以重新集合。所以世尊以不可見的身體,以心的方式進入。 當世尊進入后,想要按照世尊的意圖發出獅吼,尊者舍利弗對世尊剛離開不久的比丘們說話。「之前未被理解」——這是他將要詢問的。「第一個問題」——「舍利弗,如果他們這樣問:你如何知道?舍利弗,你如何看待已被闡明和滅盡的生?」這是第一個問題。「遲緩」是爲了瞭解老師的意圖而顯示的遲緩和不急促。他贊同第一個問題,並詢問第二個問題:「舍利弗,生源於何處?」並以「舍利弗,生源於某處」的方式迴應第一個問題。 這是世尊贊同后,通過百千種方式,由於問題的單一性而變得明顯。「我將用一整天回答世尊的這個意義」——即使被問及整整一天,我也將用不同的詞句和字詞回答緣起的意義。他這樣想:「長老發出宏亮的獅吼,這是很好的理由,我將告訴十力尊。」因此,他前往世尊處。 關於「比丘舍利弗的法界」,法界意味著顯示條件的方式的能力,是弟子圓滿智慧。弟子的圓滿智慧總是趨向於一切知智。就像諸佛對過去、未來、現在的法以一切知智顯現,長老的弟子圓滿智慧也知曉所有弟子智慧的法界。 第三章:《智慧根本經》註解

  1. Tatiye taṃ suṇāthāti taṃ ñāṇavatthudesanaṃ suṇātha. Ñāṇavatthūnīti cettha ñāṇameva ñāṇavatthūti veditabbaṃ. Jarāmaraṇe ñāṇantiādīsu catūsu paṭhamaṃ savanamayañāṇaṃ sammasanañāṇaṃ paṭivedhañāṇaṃ paccavekkhaṇañāṇanti catubbidhaṃ vaṭṭati, tathā dutiyaṃ. Tatiyaṃ pana ṭhapetvā sammasanañāṇaṃ tividhameva hoti, tathā catutthaṃ. Lokuttaradhammesu hi sammasanaṃ nāma natthi. Jātiyā ñāṇantiādīsupi eseva nayo. Iminā dhammenāti iminā catusaccadhammena vā maggañāṇadhammena vā.

Diṭṭhenātiādīsu diṭṭhenāti ñāṇacakkhunā diṭṭhena. Viditenāti paññāya viditena. Akālikenāti kiñci kālaṃ anatikkamitvā paṭivedhānantaraṃyeva phaladāyakena. Pattenāti adhigatena. Pariyogāḷhenāti pariyogāhitena paññāya anupaviṭṭhena. Atītānāgate nayaṃ netīti 『『ye kho kecī』』tiādinā nayena atīte ca anāgate ca nayaṃ neti. Ettha ca na catusaccadhammena vā maggañāṇadhammena vā sakkā atītānāgate nayaṃ netuṃ, catusacce pana maggañāṇena paṭividdhe parato paccavekkhaṇañāṇaṃ nāma hoti. Tena nayaṃ netīti veditabbā. Abbhaññaṃsūti abhiaññaṃsu jāniṃsu. Seyyathāpāhaṃ, etarahīti yathā ahaṃ etarahi catusaccavasena jānāmi. Anvaye ñāṇanti anuaye ñāṇaṃ, dhammañāṇassa anugamane ñāṇaṃ, paccavekkhaṇañāṇassetaṃ nāmaṃ. Dhamme ñāṇanti maggañāṇaṃ. Imasmiṃ sutte khīṇāsavassa sekkhabhūmi kathitā hoti. Tatiyaṃ.

  1. Dutiyañāṇavatthusuttavaṇṇanā

  2. Catutthe sattasattarīti satta ca sattari ca. Byañjanabhāṇakā kira te bhikkhū, bahubyañjanaṃ katvā vuccamāne paṭivijjhituṃ sakkonti, tasmā tesaṃ ajjhāsayena idaṃ suttaṃ vuttaṃ. Dhammaṭṭhitiñāṇanti paccayākāre ñāṇaṃ. Paccayākāro hi dhammānaṃ pavattiṭṭhitikāraṇattā dhammaṭṭhitīti vuccati, ettha ñāṇaṃ dhammaṭṭhitiñāṇaṃ, etasseva chabbidhassa ñāṇassetaṃ adhivacanaṃ. Khayadhammanti khayagamanasabhāvaṃ. Vayadhammanti vayagamanasabhāvaṃ. Virāgadhammanti virajjanasabhāvaṃ. Nirodhadhammanti nirujjhanasabhāvaṃ. Sattasattarīti ekekasmiṃ satta satta katvā ekādasasu padesu sattasattari. Imasmiṃ sutte vipassanāpaṭivipassanā kathitā. Catutthaṃ.

  3. Avijjāpaccayasuttavaṇṇanā

以下是巴利文的完整直譯: 第三章 請傾聽那智慧根本的教導。智慧根本的意思是這裡的智慧即是智慧根本。在老死的智慧等四個方面,首先是聽聞的智慧、理解的智慧、領悟的智慧和反省的智慧,這四種是存在的,同樣第二種也是如此。第三種則是除了理解的智慧外,只有三種,第四種也是如此。在世俗法中,理解是不存在的。在生的智慧等方面也是同樣的道理。通過這種法則,即通過四聖諦的法或通過道的智慧法。 在見到的方面,見到是通過智慧之眼所見的。在知道的方面,是通過智慧所知的。無時的意思是超越任何時間,在領悟之後立即給予成果。通過獲得的意思是通過獲得的。通過所持的意思是通過已獲得的智慧而未進入的。通過過去未來的法則是「那些人」等的方式引導過去和未來的法則。在這裡,無法通過四聖諦的法或道的智慧法引導過去和未來,只有通過四聖諦的道所領悟的反省的智慧稱為引導。因此應理解為引導。已知的意思是已知的。就像我現在通過四聖諦的方式知道一樣。隨順的智慧是隨順法的智慧,反省的智慧即是此名。法的智慧即是道的智慧。在此經中,講述了已斷的修行者的修行境界。第三章。 第二智慧根本經註解 第四章 七十七的意思是七和七。因為那些比丘是言辭的講述者,經過多種言辭的表達而被稱為,因此根據他們的意趣說出這部經。法的安住智慧是指條件的智慧。條件的智慧因法的存在而稱為法的安住,因此智慧是法的安住智慧,這也是六種智慧的總稱。滅的法則是指滅的性質。老的法則是指老的性質。離的法則是指離開的性質。止的法則是指止息的性質。七十七的意思是每一個七個加在一起,形成十一處的七十七。在此經中,講述了內觀與反內觀。第四章。 無明緣經註解

  1. Pañcame samudayo hotīti satthā idheva desanaṃ osāpesi. Kiṃkāraṇāti? Diṭṭhigatikassa okāsadānatthaṃ. Tassañhi parisati upārambhacitto diṭṭhigatiko atthi, so pañhaṃ pucchissati, athassāhaṃ vissajjessāmīti tassa okāsadānatthaṃ desanaṃ osāpesi. No kallo pañhoti ayutto pañho. Duppañho esoti attho. Nanu ca 『『katamaṃ nu kho, bhante, jarāmaraṇa』』nti? Idaṃ supucchitanti. Kiñcāpi supucchitaṃ, yathā pana satasahassagghanike suvaṇṇathāle vaḍḍhitassa subhojanassa matthake āmalakamattepi gūthapiṇḍe ṭhapite sabbaṃ bhojanaṃ dubbhojanaṃ hoti chaḍḍetabbaṃ, evameva 『『kassa ca panidaṃ jarāmaraṇa』』nti? Iminā sattūpaladdhivādapadena gūthapiṇḍena taṃ bhojanaṃ dubbhojanaṃ viya ayampi sabbo duppañhova jātoti.

Brahmacariyavāsoti ariyamaggavāso. Taṃ jīvaṃ taṃ sarīranti yassa hi ayaṃ diṭṭhi, so 『『jīve ucchijjamāne sarīraṃ ucchijjati, sarīre ucchijjante jīvitaṃ ucchijjatī』』ti gaṇhāti. Evaṃ gaṇhato sā diṭṭhi 『『satto ucchijjatī』』ti gahitattā ucchedadiṭṭhi nāma hoti . Sace pana saṅkhārāva uppajjanti ceva nirujjhanti cāti gaṇheyya, sāsanāvacarā sammādiṭṭhi nāma bhaveyya. Ariyamaggo ca nāmeso vaṭṭaṃ nirodhento vaṭṭaṃ samucchindanto uppajjati , tadeva taṃ vaṭṭaṃ ucchedadiṭṭhiyā gahitākārassa sambhave sati vināva maggabhāvanāya nirujjhatīti maggabhāvanā niratthakā hoti. Tena vuttaṃ 『『brahmacariyavāso na hotī』』ti.

Dutiyanaye aññaṃ jīvaṃ aññaṃ sarīranti yassa ayaṃ diṭṭhi, so 『『sarīraṃ idheva ucchijjati, na jīvitaṃ, jīvitaṃ pana pañjarato sakuṇo viya yathāsukhaṃ gacchatī』』ti gaṇhāti. Evaṃ gaṇhato sā diṭṭhi 『『imasmā lokā jīvitaṃ paralokaṃ gata』』nti gahitattā sassatadiṭṭhi nāma hoti. Ayañca ariyamaggo tebhūmakavaṭṭaṃ vivaṭṭento uppajjati, so ekasaṅkhārepi nicce dhuve sassate sati uppannopi vaṭṭaṃ vivaṭṭetuṃ na sakkotīti maggabhāvanā niratthakā hoti. Tena vuttaṃ 『『aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hotī』』ti.

Visūkāyikānītiādi sabbaṃ micchādiṭṭhivevacanameva. Sā hi sammādiṭṭhiyā vinivijjhanaṭṭhena visūkamiva attānaṃ āvaraṇato visūkāyikaṃ, sammādiṭṭhiṃ ananuvattitvā tassā virodhena pavattanato visevitaṃ, kadāci ucchedassa kadāci sassatassa gahaṇato virūpaṃ phanditaṃ vipphanditanti vuccati. Tālāvatthukatānīti tālavatthu viya katāni, puna aviruhaṇaṭṭhena matthakacchinnatālo viya samūlaṃ tālaṃ uddharitvā tassa patiṭṭhitaṭṭhānaṃ viya ca katānīti attho. Anabhāvaṃkatānīti anuabhāvaṃ katānīti. Pañcamaṃ.

  1. Dutiyaavijjāpaccayasuttavaṇṇanā

  2. Chaṭṭhe iti vā, bhikkhave, yo vadeyyāti tassaṃ parisati diṭṭhigatiko pañhaṃ pucchitukāmo atthi, so pana avisāradadhātuko uṭṭhāya dasabalaṃ pucchituṃ na sakkoti, tasmā tassa ajjhāsayena sayameva pucchitvā vissajjento satthā evamāha. Chaṭṭhaṃ.

  3. Natumhasuttavaṇṇanā

  4. Sattame na tumhākanti attani hi sati attaniyaṃ nāma hoti. Attāyeva ca natthi, tasmā 『『na tumhāka』』nti āha. Napi aññesanti añño nāma paresaṃ attā, tasmiṃ sati aññesaṃ nāma siyā, sopi natthi, tasmā 『『napi aññesa』』nti āha. Purāṇamidaṃ, bhikkhave, kammanti nayidaṃ purāṇakammameva, purāṇakammanibbatto panesa kāyo, tasmā paccayavohārena evaṃ vutto. Abhisaṅkhatantiādi kammavohārasseva vasena purimaliṅgasabhāgatāya vuttaṃ, ayaṃ panettha attho – abhisaṅkhatanti paccayehi katoti daṭṭhabbo. Abhisañcetayitanti cetanāvatthuko cetanāmūlakoti daṭṭhabbo. Vedaniyanti vedaniyavatthūti daṭṭhabbo. Sattamaṃ.

  5. Cetanāsuttavaṇṇanā

第五章 「因緣而生」是世尊在這裡宣講的教義。什麼原因呢?是爲了給見解的行者提供機會。因為在他的集會上,心中充滿見解的人在,他會提問,我將對此作答,因此宣講是爲了給他提供機會。不是巧妙的問題,而是合適的問題。這個問題是困難的問題。那麼「什麼是老死」呢?這是一個很好的問題。雖然是個好問題,但就像在百千金重的黃金盤子上放置一小團糞便,所有的食物都會變得不可食用一樣,那麼「這究竟是誰的老死」呢?通過這種眾生的存在論的說法,這個食物就像那團糞便一樣,所有的問題都是困難的問題。 「修行的生活」是指高貴的道的生活。對於他所說的「這個生命,這個身體」,他認為「當生命消亡時,身體也會消亡;當身體消亡時,生命也會消亡。」因此,這種見解被稱為斷滅見。如果他認為「因緣法是生起和滅去的」,那麼他會被稱為教法的行者,正見的行者。高貴的道也是如此,生起時會斷滅輪迴,斷絕輪迴。那時,這個輪迴會因斷滅見而被理解,因此,如果沒有道的修行,輪迴就不會消失。因此說「修行的生活是不成立的」。 在第二種見解中,認為「一個生命是一個身體」,他認為「身體在此消亡,而生命則不消亡,生命就像籠中的鳥一樣,可以隨心所欲地去往任何地方。」因此,這種見解被稱為常見。這個高貴的道生起時會斷絕三界的輪迴,即使在一個因緣上存在著常恒和永恒的現象,也無法使輪迴消失,因此道的修行是無意義的。因此說「一個生命是一個身體」的見解存在時,修行的生活是不成立的。 「無常的存在」等是指所有的錯誤見解。因為它從正見的角度來看是被排斥的,就像被遮蔽的,未遵循正見而產生的對立,因此有時被稱為斷滅,有時被稱為常存。關於「塔的建立」等,意思是像塔一樣建立的,再次不再崩潰的,像從根部拔起的塔一樣,建立在其基礎上。無因的存在是指因果關係的存在。第五章。 第二無明緣經註解 第六章 「如果有人說」——比丘們,想提問的人在他的集會上存在,但他由於沒有能力而無法站起身來提問十力的教義,因此世尊根據他的意趣,自己提問並作答。 不屬於你們的經註解 第七章 「不是你們的」——因為在自身存在時,稱為自身。自身並不存在,因此說「不是你們的」。也不是他人的,稱為他人的自身,在他存在時,稱為他人,因此也不存在,因此說「也不是他人的」。這是古老的因緣法,這確實是古老的因緣法,但這個身體是由古老的因緣法所生,因此通過條件的說法如此說。關於「造作」等是依照因緣法的說法,因緣法的性質被稱為「造作」,在這裡的意思是——「造作」是通過因緣而成就的。關於「造作的意圖」,是指有意識的根本意圖。關於「可感知的」是指可感知的事物。第七章。 意圖經註解

  1. Aṭṭhame yañca, bhikkhave, cetetīti yaṃ cetanaṃ ceteti, pavattetīti attho. Yañca pakappetīti yaṃ pakappanaṃ pakappeti, pavatteticceva attho. Yañca anusetīti yañca anusayaṃ anuseti, pavatteticceva attho. Ettha ca cetetīti tebhūmakakusalākusalacetanā gahitā, pakappetīti aṭṭhasu lobhasahagatacittesu taṇhādiṭṭhikappā gahitā, anusetīti dvādasannaṃ cetanānaṃ sahajātakoṭiyā ceva upanissayakoṭiyā ca anusayo gahito. Ārammaṇametaṃ hotīti (cetanādidhammajāte sati kammaviññāṇassa uppattiyā avāritattā) etaṃ cetanādidhammajātaṃ paccayo hoti. Paccayo hi idha ārammaṇanti adhippetā. Viññāṇassa ṭhitiyāti kammaviññāṇassa ṭhitatthaṃ. Ārammaṇe satīti tasmiṃ paccaye sati. Patiṭṭhā viññāṇassa hotīti tassa kammaviññāṇassa patiṭṭhā hoti. Tasmiṃ patiṭṭhite viññāṇeti tasmiṃ kammaviññāṇe patiṭṭhite. Virūḷheti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya nibbattamūle jāte. Punabbhavābhinibbattīti punabbhavasaṅkhātā abhinibbatti.

Noce, bhikkhave, cetetīti iminā tebhūmakacetanāya appavattanakkhaṇo vutto. No ce pakappetīti iminā taṇhādiṭṭhikappānaṃ appavattanakkhaṇo. Atha ce anusetīti iminā tebhūmakavipākesu parittakiriyāsu rūpeti ettha appahīnakoṭiyā anusayo gahito. Ārammaṇametaṃhotīti anusaye sati kammaviññāṇassa uppattiyā avāritattā etaṃ anusayajātaṃ paccayova hoti.

No ceva cetetītiādīsu paṭhamapade tebhūmakakusalākusalacetanā nivattā, dutiyapade aṭṭhasu cittesu taṇhādiṭṭhiyo, tatiyapade vuttappakāresu dhammesu yo appahīnakoṭiyā anusayito anusayo, so nivatto.

Apicettha asammohatthaṃ ceteti pakappeti anuseti, ceteti na pakappeti anuseti, na ceteti na pakappeti anuseti, na ceteti na pakappeti na anusetīti idampi catukkaṃ veditabbaṃ. Tattha paṭhamanaye dhammaparicchedo dassito. Dutiyanaye cetetīti tebhūmakakusalacetanā ceva catasso ca akusalacetanā gahitā. Na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā. Anusetīti tebhūmakakusale upanissayakoṭiyā, catūsu akusalacetanāsu sahajātakoṭiyā ceva upanissayakoṭiyā ca anusayo gahito. Tatiyanaye na cetetīti tebhūmakakusalākusalaṃ nivattaṃ, na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā, anusetīti sutte āgataṃ vāretvā tebhūmakakusalākusalavipākakiriyārūpesu appahīnakoṭiyā upanissayo gahito. Catutthanayo purimasadisova.

Tadappatiṭṭhiteti tasmiṃ appatiṭṭhite. Avirūḷheti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya anibbattamūle. Ettha pana kiṃ kathitanti? Arahattamaggassa kiccaṃ, khīṇāsavassa kiccakaraṇantipi navalokuttaradhammātipi vattuṃ vaṭṭati. Ettha ca viññāṇassa ceva āyatiṃ punabbhavassa ca antare eko sandhi, vedanātaṇhānamantare eko, bhavajātīnamantare ekoti. Aṭṭhamaṃ.

  1. Dutiyacetanāsuttavaṇṇanā

  2. Navame viññāṇanāmarūpānaṃ antare eko sandhi, vedanātaṇhānamantare eko, bhavajātīnamantare ekoti. Navamaṃ.

  3. Tatiyacetanāsuttavaṇṇanā

  4. Dasame natīti taṇhā. Sā hi piyarūpesu rūpādīsu namanaṭṭhena 『『natī』』ti vuccati. Āgati gati hotīti āgatimhi gati hoti, āgate paccupaṭṭhite kamme vā kammanimitte vā gahinimitte vā paṭisandhivasena viññāṇassa gati hoti. Cutūpapātoti evaṃ viññāṇassa āgate paṭisandhivisaye gatiyā sati ito cavanasaṅkhātā cuti, tatthūpapattisaṅkhāto upapātoti ayaṃ cutūpapāto nāma hoti. Evaṃ imasmiṃ sutte natiyā ca āgatigatiyā ca antare ekova sandhi kathitoti. Dasamaṃ.

Kaḷārakhattiyavaggo catuttho.

  1. Gahapativaggo

  2. Pañcaverabhayasuttavaṇṇanā

第八章 「在第八」——比丘們,意圖是指所意圖的。意圖是指所意圖的行為。意圖是指所意圖的追隨。在這裡,意圖是指三種善與惡的意圖,意圖是指八種與貪慾相關的心,意圖是指十二種意圖的隨生與依賴。此為所指的對象是(由於意圖等法的存在,因果法的生起被阻礙),因此這是意圖等法的因。因在這裡意指對象的意思。意識的存在是指因果意識的存在。對像存在時是指在此因果法中存在。意識的建立是指因果意識的建立。在此建立的意識是指因果意識的建立。生長是指因果法的生起,因果法的根本生起。再生是指再次生起的因緣。 如果說,比丘們,意圖是指此三種意圖的微小生起的時刻。若不生起意圖,則是指與貪慾相關的意圖的微小生起的時刻。若生起隨生,則是指此三種意圖的果報中微小的行為。此為所指的對象是,因隨生而生起的意識的生起被阻礙,因此這是因隨生而生的因。 在「不生起意圖」等的首句中,三種善與惡的意圖被阻止;在第二句中,八種心中的貪慾被阻止;在第三句中,所述的種種法中,若有微小的行為被阻止,則被阻止。 此外,在這裡為避免迷惑而意圖、策劃、追隨,意圖而不策劃、追隨,不意圖而不策劃、追隨,不意圖而不策劃也不追隨,這四種也應被理解。在這裡,第一種見解顯示了法的界限。第二種見解中,三種善的意圖與四種惡的意圖被理解。若不策劃,則八種心中的貪慾被阻止。若追隨,則三種善的意圖與依賴的因、四種惡的意圖的隨生與依賴的因被理解。在第三種見解中,三種善與惡的意圖被阻止,若不策劃,則八種心中的貪慾被阻止,若追隨,則不論是從經文中來的或是被阻止的三種善與惡的果報行為的微小因被理解。第四種見解與前面相似。 「因此不成立」是指在此不成立。生長是指因果法的生起,因果法的根本生起。在這裡說的是什麼呢?是指阿羅漢道的功德,已斷者的功德,或是新的超越世俗法的法。此處意識與未來的再生之間有一個連線,感受與貪慾之間有一個連線,生與種族之間有一個連線。第八章。 第二意圖經註解 第九章 在此意識與色法之間有一個連線,感受與貪慾之間有一個連線,生與種族之間有一個連線。第九章。 第三意圖經註解 第十章 「不」是指貪慾。貪慾在可愛的形態中被稱為「不」。到達是指到達的過程,在到達的狀態中,因果法的行為或因果法的對象或因果法的因緣中,意識的過程是到達的過程。生與死是指意識在到達的狀態中,因果法的生起與死去,因而被稱為生與死。這樣,在此經中,意圖與到達的過程之間有一個連線被提到。第十章。 卡拉卡提耶部第四。 家主部 五種恐懼經註解

  1. Gahapativaggassa paṭhame yatoti yadā. Bhayāni verānīti bhayaveracetanāyo. Sotāpattiyaṅgehīti duvidhaṃ sotāpattiyā aṅgaṃ, (sotāpattiyā ca aṅgaṃ,) yaṃ pubbabhāge sotāpattipaṭilābhāya saṃvattati, 『『sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattī』』ti (dī. ni. 3.311) evaṃ āgataṃ, paṭiladdhaguṇassa ca sotāpattiṃ patvā ṭhitassa aṅgaṃ, yaṃ sotāpannassa aṅgantipi vuccati, buddhe aveccappasādādīnaṃ etaṃ adhivacanaṃ. Idamidha adhippetaṃ. Ariyoti niddoso nirupārambho. Ñāyoti paṭiccasamuppannaṃ ñatvā ṭhitañāṇampi paṭiccasamuppādopi. Yathāha – 『『ñāyo vuccati paṭiccasamuppādo, ariyopi aṭṭhaṅgiko maggo ñāyo』』ti. Paññāyāti aparāparaṃ uppannāya vipassanāpaññāya. Sudiṭṭho hotīti aparāparaṃ uppajjitvā dassanavasena suṭṭhu diṭṭho.

Khīṇanirayotiādīsu āyatiṃ tattha anuppajjanatāya khīṇo nirayo mayhanti so ahaṃ khīṇanirayo. Esa nayo sabbattha. Sotāpannoti maggasotaṃ āpanno. Avinipātadhammoti na vinipātasabhāvo . Niyatoti paṭhamamaggasaṅkhātena sammattaniyāmena niyato. Sambodhiparāyanoti uttarimaggattayasaṅkhāto sambodhi paraṃ ayanaṃ mayhanti sohaṃ sambodhiparāyano, taṃ sambodhiṃ avassaṃ abhisambujjhanakoti attho.

Pāṇātipātapaccayāti pāṇātipātakammakāraṇā. Bhayaṃ veranti atthato ekaṃ. Verañca nāmetaṃ duvidhaṃ hoti bāhiraṃ ajjhattikanti. Ekena hi ekassa pitā mārito hoti, so cintesi 『『etena kira me pitā mārito, ahampi taṃyeva māressāmī』』ti nisitaṃ satthaṃ ādāya carati. Yā tassa abbhantare uppannaveracetanā, idaṃ bāhiraṃ veraṃ nāma. Yā pana itarassa 『『ayaṃ kira maṃ māressāmīti carati, ahameva naṃ paṭhamataraṃ māressāmī』』ti cetanā uppajjati, idaṃ ajjhattikaṃ veraṃ nāma. Idaṃ tāva ubhayampi diṭṭhadhammikameva. Yā pana taṃ niraye uppannaṃ disvā 『『etaṃ paharissāmī』』ti jalitaṃ ayamuggaraṃ gaṇhato nirayapālassa cetanā uppajjati, idamassa samparāyikaṃ bāhiraveraṃ. Yā cassa 『『ayaṃ niddosaṃ maṃ paharissāmīti āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī』』ti cetanā uppajjati, idamassa samparāyikaṃ ajjhattaveraṃ. Yaṃ panetaṃ bāhiraveraṃ, taṃ aṭṭhakathāyaṃ 『『puggalavera』』nti vuttaṃ. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesapadesupi 『『iminā mama bhaṇḍaṃ haṭaṃ , mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo, surāmadamattena idaṃ nāma kata』』ntiādinā nayena veruppatti veditabbā. Aveccappasādenāti adhigatena acalappasādena. Ariyakantehīti pañcahi sīlehi. Tāni hi ariyānaṃ kantāni piyāni. Bhavantaragatāpi ariyā tāni na vijahanti, tasmā 『『ariyakantānī』』ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge anussatiniddese vuttameva. Paṭhamaṃ.

  1. Dutiyapañcaverabhayasuttavaṇṇanā

  2. Dutiye bhikkhūnaṃ kathitabhāvamattameva viseso. Dutiyaṃ.

  3. Dukkhasuttavaṇṇanā

  4. Tatiye dukkhassāti vaṭṭadukkhassa. Samudayanti dve samudayā khaṇikasamudayo ca paccayasamudayo ca. Paccayasamudayaṃ passantopi bhikkhu khaṇikasamudayaṃ passati, khaṇikasamudayaṃ passantopi paccayasamudayaṃ passati. Atthaṅgamopi accantatthaṅgamo bhedatthaṅgamoti duvidho. Accantatthaṅgamaṃ passantopi bhedatthaṅgamaṃ passati, bhedatthaṅgamaṃ passantopi accantatthaṅgamaṃ passati. Desessāmīti idaṃ vaṭṭadukkhassa samudayaatthaṅgamaṃ nibbattibhedaṃ nāma desessāmi, taṃ suṇāthāti attho. Paṭiccāti nissayavasena ceva ārammaṇavasena ca paccayaṃ katvā. Tiṇṇaṃ saṅgati phassoti tiṇṇaṃ saṅgatiyā phasso. Ayaṃ kho, bhikkhave, dukkhassa samudayoti ayaṃ vaṭṭadukkhassa nibbatti nāma. Atthaṅgamoti bhedo. Evañhi vaṭṭadukkhaṃ bhinnaṃ hoti appaṭisandhiyaṃ. Tatiyaṃ.

  5. Lokasuttavaṇṇanā

  6. Catutthe lokassāti saṅkhāralokassa. Ayamettha viseso. Catutthaṃ.

第五章 在家主部的第一,何時是何物。恐懼是仇恨的意圖。關於入流的,指的是兩種入流的根本,即入流的根本,因其在前面所說的入流的獲得而生起,正如所說的「善人之交、聽聞正法、正思維、法與法的實踐」(《大智度論》3.311)所述,獲得的品質以及入流的根本,稱為入流者的根本。此處所指的即是。高貴者是無過失的、無障礙的。正見是指了解因緣生起的智慧,因緣生起的智慧。正如所說的——「正見被稱為因緣生起,高貴的八正道也是正見。」智慧是指不斷生起的內觀智慧。清楚可見是指不斷生起后,通過見到而清楚可見。 已斷地獄是指因未生起而斷絕的地獄,因此我稱為已斷地獄。這個道理在各處皆然。入流者是指已入道的入流者。無墮落法是指無墮落的性質。固定是指通過第一道的定義而固定。通向覺悟是指通向更高三道的覺悟,稱為覺悟的目標,我是覺悟的目標,因此必須必然地覺悟。 殺生的因是指殺生的行為。恐懼與仇恨是指同一事物。仇恨又分為外在與內在。因為一人父親被殺,他想到「這個人殺了我的父親,我也要殺了他」,因此持刀而行。由此內心生起的仇恨,稱為外在的仇恨。而若他認為「這個人要殺我,我要比他先下手」,則生起的意圖稱為內在的仇恨。此兩者皆為見到法的現象。而若他在地獄中見到此人,心中生起「我要打他」的念頭,便是對地獄守護者的仇恨。若他心中生起「這個無過失的人要打我,我也要比他更早打他」,則是內在的仇恨。關於外在的仇恨,在註釋中稱為「個人仇恨」。痛苦與憂愁是指同一事物。正如這裡所說,其他地方也應如此理解,若說「我的財物被搶,我的妻子被侵犯,謊言的確是我的障礙,因酒醉而犯的罪名」,等同於仇恨的生起。無過失的意樂是指已獲得的堅固的意樂。高貴者所愛的,是指五條戒律。因為這些是高貴者所珍視的。即使在輪迴中,高貴者也不會捨棄這些,因此稱為「高貴所愛的」。其餘的內容在清凈道論的記述中已述及。第一章。 第二五種恐懼經註解 第二章是指對比丘的敘述的特殊性。第二章。 痛苦經註解 第三章 痛苦是指輪迴中的痛苦。生起是指兩種生起,瞬時生起與因緣生起。見到因緣生起的比丘也見到瞬時生起,見到瞬時生起的比丘也見到因緣生起。消失與徹底消失是指兩種消失。見到徹底消失的比丘也見到分離消失,見到分離消失的比丘也見到徹底消失。我將講述此輪迴痛苦的生起與消失,稱為生起的消失,請傾聽。因緣是指通過依賴與對象的因。三種結合是指三種結合的觸。比丘們,這就是痛苦的生起,這就是輪迴痛苦的生起。消失是指分離。如此,輪迴痛苦便是斷裂的,難以再生。第三章。 世俗法經註解 第四章 世俗法是指因緣法的世界。這是此處的特殊性。第四章。

  1. Ñātikasuttavaṇṇanā

  2. Pañcame ñātiketi dvinnaṃ ñātakānaṃ gāme. Giñjakāvasatheti iṭṭhakāhi kate mahāpāsāde. Dhammapariyāyanti dhammakāraṇaṃ. Upassutīti upassutiṭṭhānaṃ, yaṃ ṭhānaṃ upagatena sakkā hoti bhagavato saddaṃ sotuṃ, tattha ṭhitoti attho. So kira gandhakuṭipariveṇasammajjanatthaṃ āgato attano kammaṃ pahāya bhagavato dhammaghosaṃ suṇanto aṭṭhāsi. Addasāti tadā kira bhagavato āditova paccayākāraṃ manasikarontassa 『『idaṃ iminā paccayena hoti, idaṃ iminā』』ti āvajjato yāva bhavaggā ekaṅgaṇaṃ ahosi, satthā manasikāraṃ pahāya vacasā sajjhāyaṃ karonto yathānusandhinā desanaṃ niṭṭhapetvā, 『『api nu kho imaṃ dhammapariyāyaṃ koci assosī』』ti āvajjento taṃ bhikkhumaddasa. Tena vuttaṃ 『『addasā kho bhagavā』』ti.

Assosinoti assosi nu. Atha vā assosi noti amhākaṃ bhāsantānaṃ assosīti. Uggaṇhāhītiādīsu sutvā tuṇhībhūtova paguṇaṃ karonto uggaṇhāti nāma. Padānupadaṃ ghaṭetvā vācāya paricitaṃ karonto pariyāpuṇāti nāma. Ubhayathāpi paguṇaṃ ādhārappattaṃ karonto dhāreti nāma. Atthasaṃhitoti kāraṇanissito. Ādibrahmacariyakoti maggabrahmacariyassa ādi patiṭṭhānabhūto. Iti tīsupi imesu suttesu vaṭṭavivaṭṭameva kathitaṃ. Pañcamaṃ.

  1. Aññatarabrāhmaṇasuttavaṇṇanā

  2. Chaṭṭhe aññataroti nāmavasena apākaṭo aññataro brāhmaṇo. Chaṭṭhaṃ.

  3. Jāṇussoṇisuttavaṇṇanā

  4. Sattame jāṇussoṇīti ṭhānantaravasena evaṃladdhanāmo asītikoṭivibhavo mahāpurohito. Sattamaṃ.

  5. Lokāyatikasuttavaṇṇanā

  6. Aṭṭhame lokāyatikoti vitaṇḍasatthe lokāyate kataparicayo. Jeṭṭhametaṃ lokāyatanti paṭhamaṃ lokāyataṃ. Lokāyatanti ca lokasseva āyataṃ, bālaputhujjanalokassa āyataṃ, mahantaṃ gambhīranti upadhāritabbaṃ parittaṃ bhāvaṃ diṭṭhigataṃ. Ekattanti ekasabhāvaṃ, niccasabhāvamevāti pucchati. Puthuttanti purimasabhāvena nānāsabhāvaṃ, devamanussādibhāvena paṭhamaṃ hutvā pacchā na hotīti ucchedaṃ sandhāya pucchati. Evamettha 『『sabbamatthi, sabbamekatta』』nti imā dvepi sassatadiṭṭhiyo, 『『sabbaṃ natthi, sabbaṃ puthutta』』nti imā dve ucchedadiṭṭhiyoti veditabbā. Aṭṭhamaṃ.

  7. Ariyasāvakasuttavaṇṇanā

  8. Navame kiṃ nu khoti saṃsayuppattiākāradassanaṃ. Samudayatīti uppajjati. Navamaṃ.

  9. Dutiyaariyasāvakasuttavaṇṇanā

  10. Dasame dvepi nayā ekato vuttā. Idameva purimena nānattaṃ, sesaṃ tādisamevāti. Dasamaṃ.

Gahapativaggo pañcamo.

  1. Dukkhavaggo

  2. Parivīmaṃsanasuttavaṇṇanā

親屬經註解 第五章 「親屬」是指兩個親屬的村莊。「在吉尼卡的屋舍」是指用磚石建造的宏偉建築。「法的緣起」是指法的因緣。「聽從」是指能夠在此處聽到佛陀的聲音的地方,意即在此處站立。於是他爲了調和香氣的房舍而來到,捨棄自己的業,站在那裡聆聽佛陀的法音。那時他看到佛陀在最初的因緣中思維「這是因緣所生,那個也是因緣所生」,直到生滅的終結,世尊在思維中捨棄了言語,依次完成教導,思維「是否有誰聽到這個法的緣起」時,看到了那位比丘。因此說「世尊看到」。 「是否聽到」是指聽到否。或者說「是否聽到」是指我們所說的聽到。聽到后,心中默默地增益,稱為「聽取」。逐步將詞句結合在一起,稱為「充滿」。兩者都將其作為基礎而保持,稱為「堅持」。意指與因緣相關的。初步的修行是指道的修行的基礎。如此,在這三部經中只講述了輪迴的生滅。第五章。 某位婆羅門經註解 第六章 「某位」是指名義上不顯著的某位婆羅門。第六章。 膝蓋經註解 第七章 「膝蓋」是指因地位而得名的,擁有八十億財富的偉大長者。第七章。 世俗法經註解 第八章 「世俗法」是指關於世俗的存在而進行的辯論。此為世俗法的初步。世俗法是指世間的存在,愚昧平常人的存在,屬於深廣的,需被保留的微小見解。統一是指一體的性質,永恒的性質。愚人是指多種多樣的,因不同的存在而生起,天人和人類的存在,最初存在後不再存在,故而詢問關於斷滅的。故此可知「一切存在,一切為一體」是兩種永恒的見解,而「一切不存在,一切為多」是兩種斷滅的見解。第八章。 高貴弟子經註解 第九章 「究竟是什麼呢」是指懷疑的生起。生起是指生起。第九章。 第二高貴弟子經註解 第十章 兩種見解合而爲一。這與前面的多樣性相同,其餘的也是如此。第十章。 家主部為第五。 痛苦部 反思經註解

  1. Dukkhavaggassa paṭhame parivīmaṃsamānoti upaparikkhamāno. Jarāmaraṇanti kasmā jarāmaraṇaṃ ekameva 『『anekavidhaṃ nānappakāraka』』nti vatvā gahitanti ce? Tasmiṃ gahite sabbadukkhassa gahitattā. Yathā hi cūḷāya gahite purise so puriso gahitova hoti, evaṃ jarāmaraṇe gahite sabbadukkhaṃ gahitameva hoti. Tasmā 『『yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjatī』』ti nhatvā ṭhitaṃ purisaṃ viya sabbadukkhaṃ dassetvā taṃ cūḷāya gaṇhanto viya jarāmaraṇaṃ gaṇhi.

Jarāmaraṇanirodhasāruppagāminīti jarāmaraṇanirodhassa sāruppabhāvena nikkilesatāya parisuddhatāya sadisāva hutvā gāminīti attho. Tathā paṭipanno ca hotīti yathā taṃ paṭipannoti vuccati, evaṃ paṭipanno hoti. Anudhammacārīti nibbānadhammaṃ anugataṃ paṭipattidhammaṃ carati, pūretīti attho. Dukkhakkhayāya paṭipannoti sīlaṃ ādiṃ katvā jarāmaraṇadukkhassa nirodhatthāya paṭipanno. Saṅkhāranirodhāyāti saṅkhāradukkhassa nirodhatthāya. Ettāvatā yāva arahattā desanā kathitā.

Idāni arahattaphalapaccavekkhaṇaṃ satatavihārañca dassetvā desanā nivattetabbā siyā, tathā akatvā avijjāgatoti idaṃ kasmā gaṇhātīti? Khīṇāsavassa samatikkantavaṭṭadukkhadassanatthaṃ . Apica puna vaṭṭaṃ ārabhitvā vivaṭṭe kathiyamāne bujjhanakasatto cettha atthi, tassa ajjhāsayavasenāpi idaṃ gaṇhātīti veditabbo. Tattha avijjāgatoti avijjāya gato upagato samannāgato. Purisapuggaloti purisoyeva puggalo. Ubhayenāpi sammutikathaṃ katheti. Buddhānañhi sammutikathā paramatthakathāti dve kathā honti. Tattha 『『satto naro puriso puggalo tisso nāgo』』ti evaṃ pavattā sammutikathā nāma. 『『Khandhā dhātuyo āyatanānī』』ti evaṃ pavattā paramatthakathā nāma. Paramatthaṃ kathentāpi sammutiṃ amuñcitvā kathenti. Te sammutiṃ kathentāpi paramatthaṃ kathentāpi saccameva kathenti. Teneva vuttaṃ –

『『Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati;

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtalakkhaṇa』』nti.

Puññaṃce saṅkhāranti terasacetanābhedaṃ puññābhisaṅkhāraṃ. Abhisaṅkharotīti karoti. Puññūpagaṃ hoti viññāṇanti kammaviññāṇaṃ kammapuññena upagataṃ sampayuttaṃ hoti, vipākaviññāṇaṃ vipākapuññena. Apuññaṃ ce saṅkhāranti dvādasacetanābhedaṃ apuññābhisaṅkhāraṃ abhisaṅkharoti. Āneñjaṃ ce saṅkhāranti catucetanābhedaṃ āneñjābhisaṅkhāraṃ. Āneñjūpagaṃ hoti viññāṇanti kammāneñjena kammaviññāṇaṃ, vipākāneñjena vipākaviññāṇaṃ upagataṃ hoti. Ettha ca tividhassa kammābhisaṅkhārassa gahitattā dvādasapadiko paccayākāro gahitova hoti. Ettāvatā vaṭṭaṃ dassitaṃ.

Idāni vivaṭṭaṃ dassento yato kho, bhikkhavetiādimāha. Tattha avijjāti catūsu saccesu aññāṇaṃ. Vijjāti arahattamaggañāṇaṃ. Ettha ca paṭhamameva avijjāya pahīnāya vijjā uppajjati. Yathā pana caturaṅgepi tame rattiṃ padīpujjalena andhakāro pahīyati, evaṃ vijjuppādā avijjāya pahānaṃ veditabbaṃ. Na kiñci loke upādiyatīti loke kiñci dhammaṃ na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti anupādiyanto agaṇhanto neva taṇhāparitassanāya, na bhayaparitassanāya paritassati, na taṇhāyati na bhāyatīti attho. Paccattaññevāti sayameva attanāva parinibbāyati, na aññassa ānubhāvena.

痛苦部的第一章 反思是指深思熟慮。老死為何被稱為一體,且說為「多種多樣,各有不同」呢?因為在此被抓住的是所有痛苦的抓住。就如同被小繩子抓住的人,若他被抓住,則老死被抓住的所有痛苦也被抓住。因此說「在世間上,確實有這樣多種多樣的痛苦」時,就像抓住那小繩子般抓住了老死。 老死的消滅是指通過老死的消滅而獲得的純凈,意即與其相似的狀態。這樣走的,稱為「如是走」。遵循法的行為是指遵循涅槃法而行的,意即完成。爲了消滅痛苦而走的,是指以戒為首修行以消滅老死的痛苦。爲了消滅造作的痛苦,是指爲了消滅造作的痛苦。到此為止,關於阿羅漢的教導已被講述。 現在,若要講述阿羅漢果的觀察與永恒的住處,為什麼還要提及未斷的無明呢?是爲了超越輪迴的痛苦的觀察。此外,若在輪迴中開始了輪迴,而正在講述輪迴的生存者在此存在,因其意圖也應被提及。這裡的無明是指已進入無明的狀態。人是指人類。兩者都在講述共識。佛陀的共識是究竟的共識,因此有兩種說法。在此「生者、男人、個人、三條蛇」等所說的,稱為共識的說法。而「五蘊、四大、感官」等所說的,稱為究竟的說法。講究竟的同時也不捨棄共識。故此,講究竟的同時也講共識,所講的都是事實。因此說: 「佛陀宣說了兩個真實, 他是說者中的最勝者; 共識與究竟之法, 第三者無法被發現; 暗喻的真實,世俗之法, 究竟之真實,法的本質。」 福德是指十三種意圖的福德造作。造作是指行作。福德所歸的意識是指因福德業而歸的意識,與果報意識相結合。若是無福的造作,則是指十二種意圖的無福造作。若是無所依的造作,則是指四種意圖的無所依造作。無所依的意識是指因無所依而歸的意識,與果報的無所依意識相結合。在這裡由於三種造作的抓住,故而十二種因緣的形式被抓住。到此為止,輪迴已被講述。 現在,爲了講述輪迴,佛陀說「比丘們」等。這裡的無明是指四種真實的無知。智慧是指阿羅漢道的智慧。在此,初步的無明被拋棄后,智慧生起。就如同在四個角落的黑暗中,若有光亮則黑暗被驅散,智慧的生起是指無明的拋棄。世間上沒有任何事物被執著,意即在世間上沒有任何法被抓住、被執著。無執著的狀態是不受影響的,意即不被執著而不被執著,既不因貪慾而受困擾,也不因恐懼而受困擾。故此,意即不因貪慾而被困擾,不因恐懼而被困擾。自我解脫是指自己解脫,不依賴他人。

Sosukhaṃ ce vedananti idaṃ kasmā ārabhi? Khīṇāsavassa paccavekkhaṇañāṇaṃ dassetvā satatavihāraṃ dassetuṃ ārabhi. Anajjhositāti taṇhāya gilitvā pariniṭṭhapetvā agahitā. Atha dukkhavedanā kasmā vuttā, kiṃ tampi abhinandanto atthīti? Āma atthi. Sukhaṃ abhinandantoyeva hi dukkhaṃ abhinandati nāma dukkhaṃ patvā sukhaṃ patthanato sukhassa ca vipariṇāmadukkhatoti. Kāyapariyantikanti kāyaparicchinnaṃ, yāva pañcadvārakāyo pavattati, tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikanti jīvitaparicchinnaṃ . Yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho.

Tattha pañcadvārikavedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatthurūpasmiṃyeva patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle rajjanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā asītinavutivassakāle mandā hoti. Tadā hi sattā 『『cirarattaṃ ekato nisīdimhā nipajjimhā』』ti vadantepi 『『na sañjānāmā』』ti vadanti. Adhimattānipi rūpādiārammaṇāni 『『na passāma na suṇāma』』, 『『sugandhaṃ duggandhaṃ vā sāduṃ asāduṃ vā thaddhaṃ mudukanti vā na jānāmā』』ti vadanti. Iti nesaṃ pañcadvārikavedanā bhaggā hoti, manodvārikāva pavattati. Sāpi anupubbena parihāyamānā maraṇasamaye hadayakoṭiṃyeva nissāya pavattati. Yāva panesā pavattati, tāva satto jīvatīti vuccati. Yadā nappavattati, tadā mato niruddhoti vuccati.

Svāyamattho vāpiyā dīpetabbo –

Yathā hi puriso pañcaudakamaggasampannaṃ vāpiṃ kareyya, paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ āvāṭe pūreyya, punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamattaṃ ottharitvā udakaṃ tiṭṭheyya tato tato vissandamānaṃ, atha niddhamanatumbe vivaritvā khettesu kamme kariyamāne udakaṃ nikkhamantaṃ, sassapākakāle (udakaṃ nikkhamantaṃ,) udakaṃ parihīnaṃ 『『macche gaṇhāmā』』ti vattabbataṃ āpajjeyya, tato katipāhena āvāṭesuyeva udakaṃ saṇṭhaheyya. Yāva pana taṃ āvāṭesu hoti, tāva 『『mahāvāpiyaṃ udakaṃ atthī』』ti saṅkhaṃ gacchati. Yadā pana tattha chijjati, tadā 『『vāpiyaṃ udakaṃ natthī』』ti vuccati, evaṃsampadamidaṃ veditabbaṃ.

Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo, punappunaṃ deve vassante pañcannaṃ maggānaṃ pūritakālo viya pavatte pañcadvārikavedanāya pavattikālo, gāvutaḍḍhayojanamattaṃ ajjhottharaṇaṃ viya paṭhamavaye vīsativassakāle rajjanādivasena tassā adhimattabalavabhāvo, yāva vāpito udakaṃ na niggacchati, tāva pūrāya vāpiyā ṭhitakālo viya paññāsavassakāle tassā ṭhitakālo, niddhamanatumbesu vivaṭesu kammante kariyamāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassā parihāni, udake bhaṭṭhe udakamaggesu parittodakassa ṭhitakālo viya asītinavutivassakāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhānakālo viya hadayavatthukoṭiṃ nissāya manodvārikavedanāya pavattikālo, āvāṭesu parittepi udake sati 『『vāpiyaṃ udakaṃ atthī』』ti vattabbakālo viya yāva sā pavattati, tāva 『『satto jīvatī』』ti vuccati. Yathā pana āvāṭesu udake chinne 『『natthi vāpiyaṃ udaka』』nti vuccati, evaṃ manodvārikavedanāya appavattamānāya 『『satto mato』』ti vuccati. Imaṃ vedanaṃ sandhāya vuttaṃ 『『jīvitapariyantikaṃ vedanaṃ vediyamāno』』ti.

若說「痛苦的感覺」為何開始?是爲了展現已斷盡的無漏者的觀察智慧,並展示永恒的住處。無執著是指被貪慾吞噬后完全成就而未被抓住。那麼,痛苦的感覺為何被提及,是否因而有所喜悅呢?確實有。因為快樂的體驗確實是痛苦的體驗,因緣而生的快樂,亦是因緣而生的痛苦。身體的痛苦是指身體所限,直到五根的身體活動為止,故而稱為五根的感覺。生命的痛苦是指生命所限,直到生命的活動為止,故而稱為心的感覺。 在這裡,五根的感覺在後面生起,首先消失;心的感覺首先生起,隨後消失。因為它確實在再生的瞬間中存在。五根的感覺在五根的活動中生起,五根的活動在二十年的時間內因拉扯、磨損而顯得特別強烈,到了五十年的時候則保持不變,從六十年開始逐漸減弱,到了八十九年的時候則顯得遲鈍。那時眾生即使說「長久以來我們坐在一起,躺在一起」,也會說「我們並沒有感知」。即使是強烈的感官對象也會說「我們看不見、聽不見」、「香氣、臭氣、好的、不好的、堅硬的、柔軟的,我們都不知道」。因此,他們的五根的感覺被破壞,心的感覺卻在繼續。心的感覺也在逐漸減弱,在死亡的時刻依賴於心的中心而生起。只要它繼續存在,眾生便稱為活著;若不再存在,則稱為死去。 自我之意應當如此闡明—— 就如一個人若在五條水道中裝滿水,首先在天上降下雨水,水便通過五條水道流入,填滿內部的水池,然後在再次降雨時,水道再次被填滿,若要從水池中取出水,便會取出一段距離的水,水便在此保持不變。若水從水池中流出,便會在收割季節時,水便被減少,若此時說「魚被抓住了」,就會變成說「水池中的水被取走了」。只要水還在水池中,便會說「水池中有水」。若水在此處被切斷,便會說「水池中沒有水」,如此應當理解。 在天上降雨時,五條水道流入的時間就像在再生的瞬間中,心的感覺在物質上存在的時間,反覆降雨時,五條水道的填充時間就像五根的感覺的生起時間,若要取出一段距離的水,就像在二十年的時間內因拉扯等原因而顯得特別強烈,直到水被提取,便是五十年的時間,水流出時,便是六十年的時間,逐漸減弱的時間就像在八十九年的時間中,五根的感覺在此時顯得遲鈍,水在水池中的時間就像心的感覺的生起時間,若水在水池中存在,便會說「眾生活著」。若在水池中水被切斷,便會說「水池中沒有水」,如是若心的感覺很少生起,便會說「眾生死去」。這是指「生命的痛苦的感覺」。

Kāyassa bhedāti kāyassa bhedena. Jīvitapariyādānā uddhanti jīvitakkhayato uddhaṃ. Idhevāti paṭisandhivasena parato agantvā idheva. Sītībhavissantīti pavattivipphandadaratharahitāni sītāni appavattanadhammāni bhavissanti. Sarīrānīti dhātusarīrāni. Avasissantīti avasiṭṭhāni bhavissanti.

Kumbhakārapākāti kumbhakārassa bhājanapacanaṭṭhānato. Paṭisisseyyāti ṭhapeyya. Kapallānīti saha mukhavaṭṭiyā ekābaddhāni kumbhakapallāni. Avasisseyyunti tiṭṭheyyuṃ. Evameva khoti ettha idaṃ opammasaṃsandanaṃ – ādittakumbhakārapāko viya hi tayo bhavā daṭṭhabbā, kumbhakāro viya yogāvacaro, pākato kumbhakārabhājanānaṃ nīharaṇadaṇḍako viya arahattamaggañāṇaṃ, samo bhūmibhāgo viya asaṅkhataṃ nibbānatalaṃ, daṇḍakena uṇhakumbhaṃ ākaḍḍhitvā same bhūmibhāge kumbhassa ṭhapitakālo viya āraddhavipassakassa rūpasattakaṃ arūpasattakaṃ vipassantassa kammaṭṭhāne ca paguṇe vibhūte upaṭṭhahamāne tathārūpaṃ utusappāyādiṃ labhitvā ekāsane nisinnassa vipassanaṃ vaḍḍhetvā aggaphalaṃ arahattaṃ patvā catūhi apāyehi attabhāvaṃ uddharitvā phalasamāpattivasena asaṅkhate nibbānatale ṭhitakālo daṭṭhabbo. Khīṇāsavo pana uṇhakumbho viya arahattappattadivaseyeva na parinibbāti, sāsanappaveṇiṃ pana ghaṭayamāno paṇṇāsasaṭṭhivassāni ṭhatvā carimakacittappattiyā upādiṇṇakakkhandhabhedā anupādisesāya nibbānadhātuyā parinibbāti. Athassa kumbhassa viya kapallāni anupādiṇṇakasarīrāneva avasissantīti. Sarīrāni avasissantīti pajānātīti idaṃ pana khīṇāsavassa anuyogāropanatthaṃ vuttaṃ.

Viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyetha. Sādhu sādhūti therānaṃ byākaraṇaṃ sampahaṃsati. Evametanti yadetaṃ tividhe abhisaṅkhāre asati paṭisandhiviññāṇassa appaññāṇantiādi, evameva etaṃ. Adhimuccathāti sanniṭṭhānasaṅkhātaṃ adhimokkhaṃ paṭilabhatha. Esevanto dukkhassāti ayameva vaṭṭadukkhassa anto ayaṃ paricchedo, yadidaṃ nibbānanti. Paṭhamaṃ.

  1. Upādānasuttavaṇṇanā

「身體的分解」是指通過身體的分解而生起的。生命的界限是指因生命的消亡而向上升起。此處是指因緣的再生而非外來的來臨。將會存在的涼意是指在活動中無擾動的狀態,將會存在的微小的無擾動的法。身體是指元素的身體。將會存在的是指將要存在的。 「陶匠的器皿」是指陶匠的器皿的烹飪之處。若是將不再存在的,便應當放置。伴隨面部的陶壺是指與面部相連的陶壺。將會存在的是指將會保持。如此,這裡所說的比喻是——就像被火燒的陶器,三種狀態應當被觀察,陶匠如同修行者,烹飪的陶器如同阿羅漢道的智慧,類似於無為的涅槃底層,像用杖子將熱陶罐拉起,正如在同一層面上,修行者觀察著色法與無色法的修行處,獲得如是的氣候等,坐在一個位置上,增進觀察,獲得最高果位,阿羅漢,脫離四種墮落的存在,因而在無為的涅槃底層停留。然已斷盡者如同熱陶罐,達到阿羅漢的那一天並不涅槃,而是經歷五十六年後,在最後的心境達到后,因無執著的五蘊而涅槃。然後如同陶壺的陶器,只有未被執著的元素才會存在。身體是指元素的存在,意即此是爲了闡明已斷盡者的修行。 「意識應被觀察」是指再生的意識應被觀察。善哉善哉是指長老們的教導得以顯現。因此,這裡所說的三種造作的缺失是指再生的意識的微小智慧等,亦應如此。應當獲得的是指所獲得的確立。此即是痛苦的盡頭,這正是輪迴痛苦的盡頭,亦即涅槃。第一章。 執取經註解

  1. Dutiye upādāniyesūti catunnaṃ upādānānaṃ paccayesu tebhūmakadhammesu. Assādānupassinoti assādaṃ anupassantassa. Tatrāti tasmiṃ aggikkhandhe. Tadāhāroti taṃpaccayo. Tadupādānoti tasseva vevacanaṃ. Evamevakhoti ettha aggikkhandho viya hi tayo bhavā, tebhūmakavaṭṭantipi etadeva, aggijaggakapuriso viya vaṭṭanissito bālaputhujjano, sukkhatiṇagomayādipakkhipanaṃ viya assādānupassino puthujjanassa taṇhādivasena chahi dvārehi kusalākusalakammakaraṇaṃ. Tiṇagomayādīsu khīṇesu punappunaṃ tesaṃ pakkhipanena aggikkhandhassa vaḍḍhanaṃ viya bālaputhujjanassa uṭṭhāya samuṭṭhāya yathāvuttakammāyūhanena aparāparaṃ vaṭṭadukkhanibbattanaṃ.

Na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyyāti tañhi koci atthakāmo evaṃ vadeyya – 『『bho kasmā uṭṭhāya samuṭṭhāya kalāpe bandhitvā sukkhatiṇakaṭṭhānaṃ pacchiyañca pūretvā sukkhagomayāni pakkhipanto etaṃ aggiṃ jālesi? Api nu te atthi itonidānaṃ kāci vaḍḍhīti? Vaṃsāgatametaṃ bho amhākaṃ, itonidānaṃ pana me avaḍḍhiyeva, kuto vaḍḍhi? Ahañhi imaṃ aggiṃ jagganto neva nhāyituṃ na bhuñjituṃ na nipajjituṃ labhāmīti. Tena hi bho kiṃ te iminā niratthakena aggijālanena? Ehi tvaṃ etāni ābhatāni tiṇādīni ettha nikkhipa, tāni sayameva jhāyissanti, tvaṃ pana asukasmiṃ ṭhāne sītodakā pokkharaṇī atthi, tattha nhatvā, mālāgandhavilepanehi attānaṃ maṇḍetvā sunivattho supārutova pādukāhi nagaraṃ pavisitvā pāsādavaramāruyha vātapānaṃ vivaritvā mahāvīthiyaṃ virocamāno nisīda ekaggo sukhasamappito hutvā, tattha te nisinnassa tiṇādīnaṃ khayena sayameva ayaṃ aggi appaṇṇattibhāvaṃ gamissatī』』ti. So tathā kareyya. Tatheva ca tattha nisinnassa so aggi upādānakkhayena appaṇṇattibhāvaṃ gaccheyya. Idaṃ sandhāyetaṃ 『『na kālena kāla』』ntiādi vuttaṃ.

Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ – cattālīsāya kaṭṭhavāhānaṃ jalamāno mahāaggikkhandho viya hi tebhūmakavaṭṭaṃ daṭṭhabbaṃ, aggijagganakapuriso viya vaṭṭasannissitako yogāvacaro, atthakāmo puriso viya sammāsambuddho, tena purisena tassa dinnaovādo viya tathāgatena 『『ehi tvaṃ, bhikkhu, tebhūmakadhammesu nibbinda, evaṃ vaṭṭadukkhā muccissasī』』ti tassa tebhūmakadhammesu kammaṭṭhānassa kathitakālo, tassa purisassa yathānusiṭṭhaṃ paṭipajjitvā pāsāde nisinnakālo viya yogino sugatovādaṃ sampaṭicchitvā suññāgāraṃ paviṭṭhassa tebhūmakadhammesu vipassanaṃ paṭṭhapetvā anukkamena yathānurūpaṃ āhārasappāyādiṃ labhitvā, ekāsane nisinnassa aggaphale patiṭṭhitakālo, tassa nhānavilepanādīhi sudhotamaṇḍitakāyattā tasmiṃ nisinnassa ekaggasukhasamappitakālo viya yogino ariyamaggapokkharaṇiyaṃ maggañāṇodakena sunhātasudhotakilesamalassa hirottappasāṭake nivāsetvā sīlavilepanānulittassa arahattamaṇḍanena attabhāvaṃ maṇḍetvā vimuttipupphadāmaṃ piḷandhitvā iddhipādapādukā āruyha nibbānanagaraṃ pavisitvā dhammapāsādaṃ āruyha satipaṭṭhānamahāvīthiyaṃ virocamānassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo. Tassa pana purisassa tasmiṃ nisinnassa tiṇādīnaṃ khayena aggikkhandhassa appaṇṇattigamanakālo viya khīṇāsavassa yāvatāyukaṃ ṭhatvā upādiṇṇakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa mahāvaṭṭavūpasamo daṭṭhabbo. Dutiyaṃ.

  1. Saṃyojanasuttavaṇṇanā

  2. Tatiye saṃyojaniyesūti dasannaṃ saṃyojanānaṃ paccayesu. Jhāyeyyāti jaleyya. Telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyyāti dīpapaṭijagganatthaṃ telabhājanañca mahantañca vaṭṭikapālaṃ gahetvā samīpe niccaṃ ṭhitova tele khīṇe telaṃ āsiñceyya, vaṭṭiyā khīṇāya vaṭṭiṃ upasaṃhareyya. Sesamettha saddhiṃ opammasaṃsandanena purimanayeneva veditabbaṃ. Tatiyaṃ.

  3. Dutiyasaṃyojanasuttavaṇṇanā

第二章 關於執取的教義 是指四種執取的因緣,三種根本法。對愉悅的觀察是指對愉悅的觀察者。在那裡是指在那火焰中。那時的攝取是指那個因緣。那執取是指它的定義。如此,這裡所說的比喻就像火焰一樣應當觀察三種狀態,三種根本法的輪迴也是如此,就像被火焰所困的愚癡凡夫,因貪慾等原因,像草、土、木等被放入的物質,愚癡凡夫通過六個門進行善惡的行為。草、土、木等被放入后,愚癡凡夫在火焰中顯得愈發強烈,像是因拉扯而被提升,因而不斷地引發輪迴的痛苦。 若在適當的時候放入乾草,便會有人這樣說——「喂,為什麼你站起來、提升,封住了乾草的地方,放入乾草而使火焰燃燒?難道你從這裡沒有任何增長嗎?這是我們家族的傳統,但從這裡我並沒有增長,何以增長?我在這裡焚燒這火焰,既不洗澡,也不吃飯,也不躺下,得不到。」因此,喂,你為何要用這毫無意義的火焰?來吧,你把這些草等放在這裡,它們自然會燃燒,而你在某個地方有涼水的池塘,洗完澡后,用花香塗抹自己,打扮得體,穿戴整齊,進入城市,乘坐高樓,打開窗戶,光輝照耀,坐在那兒,心情愉悅,坐在那兒的草被燒盡,這火焰的微小狀態便會消失。」他就這樣做。如此,坐在那兒的火焰因執取的消失而消失。這裡所說的「不在適當的時候」等是指。 如此,這裡所說的比喻是——如同四十個木材的承載者,流動的巨大火焰應當被觀察,像火焰的引導者那樣,依靠輪迴而生存,像有目標的人那樣,正如正覺者,像那人所給予的教導那樣,正如如來所說「來吧,你,修行者,厭棄這三種根本法,便會從輪迴的痛苦中解脫。」在那人所說的根本法的修行處,正如那人所指引的,坐在高樓上,接受如來的教導,進入空房,建立觀察,逐漸獲取適合的飲食等,坐在一個位置上,獲得最高果位,正如阿羅漢,因洗浴、塗抹而裝飾得體,坐在那兒的狀態愉悅,正如修行者,因智慧的水而清凈,遮蓋著污垢,因持戒而裝飾自己的身體,獲得解脫的花朵,乘坐神通的車,進入涅槃之城,登上法的高樓,光輝照耀,期待涅槃的果位,坐在那兒。那人坐在那裡,因草的消失,火焰的微小狀態便會消失,正如已斷盡者,直到生命的終結,因無執著的五蘊而涅槃,顯現出輪迴的平息。第二章。 關於束縛的教義註解 第三章 關於束縛的教義 是指十種束縛的因緣。若能靜坐,便能熄滅。若塗抹油,便能收集輪迴的精華,故而以大油罐和輪迴的護衛,常常保持在旁,若油耗盡,便應塗抹油,若輪迴耗盡,便應收集輪迴。其餘的應與比喻相結合,依前所述理解。第三章。 第二束縛的教義註解

  1. Catutthe upamaṃ paṭhamaṃ katvā pacchā attho vutto. Sesaṃ tādisameva. Catutthaṃ.

  2. Mahārukkhasuttavaṇṇanā

  3. Pañcame uddhaṃ ojaṃ abhiharantīti pathavīrasañca āporasañca upari āropenti. Ojāya āropitattā hatthasatubbedhassa rukkhassa aṅkuraggesu bindubindūni viya hutvā sineho tiṭṭhati. Idaṃ panettha opammasaṃsandanaṃ – mahārukkho viya hi tebhūmakavaṭṭaṃ, mūlāni viya āyatanāni, mūlehi ojāya ārohanaṃ viya chahi dvārehi kammārohanaṃ, ojāya abhiruḷhattā mahārukkhassa yāvakappaṭṭhānaṃ viya vaṭṭanissitabālaputhujjanassa chahi dvārehi kammaṃ āyūhantassa aparāparaṃ vaṭṭassa vaḍḍhanavasena dīgharattaṃ ṭhānaṃ.

Kuddālapiṭakanti kuddālañceva pacchibhājanañca. Khaṇḍākhaṇḍikaṃ chindeyyāti khuddakamahantāni khaṇḍākhaṇḍāni karonto chindeyya. Idaṃ panettha opammasaṃsandanaṃ – idhāpi hi mahārukkho viya tebhūmakavaṭṭaṃ, rukkhaṃ nāsetukāmo puriso viya yogāvacaro, kuddālo viya ñāṇaṃ, pacchi viya samādhi, rukkhacchedanapharasu viya ñāṇaṃ, rukkhassa mūle chinnakālo viya yogino ācariyasantike kammaṭṭhānaṃ gahetvā manasikarontassa paññā, khaṇḍākhaṇḍikaṃ chindanakālo viya saṅkhepato catunnaṃ mahābhūtānaṃ manasikāro, phālanaṃ viya dvecattālīsāya koṭṭhāsesu vitthāramanasikāro, sakalikaṃ sakalikaṃ karaṇakālo viya upādārūpassa ceva rūpakkhandhārammaṇassa viññāṇassa cāti imesaṃ vasena nāmarūpapariggaho, mūlānaṃ upacchedanaṃ viya tasseva nāmarūpassa paccayapariyesanaṃ, vātātape visosetvā agginā ḍahanakālo viya anupubbena vipassanaṃ vaḍḍhetvā aññataraṃ sappāyaṃ labhitvā kammaṭṭhāne vibhūte upaṭṭhahamāne ekapallaṅke nisinnassa samaṇadhammaṃ karontassa aggaphalappatti, masikaraṇaṃ viya arahattappattadivaseyeva aparinibbāyantassa yāvatāyukaṃ ṭhita kālo, mahāvāte opunanaṃ nadiyā pavāhanaṃ viya ca upādiṇṇakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa vaṭṭavūpasamo veditabbo. Pañcamaṃ.

  1. Dutiyamahārukkhasuttavaṇṇanā

  2. Chaṭṭhepi upamaṃ paṭhamaṃ vatvā pacchā attho vutto, idameva nānattaṃ. Chaṭṭhaṃ.

  3. Taruṇarukkhasuttavaṇṇanā

57-59. Sattame taruṇoti ajātaphalo. Palimajjeyyāti sodheyya. Paṃsuṃ dadeyyāti thaddhapharusapaṃsuṃ haritvā mudugomayacuṇṇamissaṃ madhurapaṃsuṃ pakkhipeyya. Vuddhinti vuddhiṃ āpajjitvā pupphūpago pupphaṃ, phalūpago phalaṃ gaṇheyya. Idaṃ panettha opammasaṃsandanaṃ – taruṇarukkho viya hi tebhūmakavaṭṭaṃ, rukkhajaggako puriso viya vaṭṭanissito puthujjano, mūlaphalasantānādīni viya tīhi dvārehi kusalākusalakammāyūhanaṃ, rukkhassa vuḍḍhiāpajjanaṃ viya puthujjanassa tīhi dvārehi kammaṃ āyūhato aparāparaṃ vaṭṭappavatti. Vivaṭṭaṃ vuttanayeneva veditabbaṃ. Aṭṭhamanavamāni uttānatthāneva. Sattamādīni.

  1. Nidānasuttavaṇṇanā

第四章 首先給出比喻,隨後闡述其意義。其餘部分也是如此。第四章。 關於大樹的教義註解 第五章 是指向上提取精華,土的精華和水的精華被提升。因提升而存在,像手指的樹木的種子一樣,像點滴一樣存在。這裡的比喻是——如同大樹的三種根本法,根部如同感官,根部的精華如同通過六個門的行為,因精華的生長而存在,像大樹的根基一樣,愚癡凡夫通過六個門的行為不斷地引發輪迴的增長。 「鏟子和剷鬥」是指鏟子和後面的容器。若要切割小塊,則應當切割小塊。這裡的比喻是——在這裡如同大樹的三種根本法,像想要毀滅樹木的人那樣,修行者如同鏟子,後面的容器如同定,樹木的切割工具如同智慧,樹木根部的切割時機如同修行者在師父面前掌握修行法,關注的智慧,切割小塊的時機如同對四大元素的關注,擴充套件如同在二十四個地方的廣泛關注,逐一進行,如同對執取的理解,根部的切割如同對其因緣的探求,像風、熱、乾燥等影響下,逐漸增長的觀察,獲得適合的修行處,坐在一個位置上,修行者如同獲得最高果位的阿羅漢,像在修行的那一天不再涅槃,直到生命的終結,因無執著的五蘊而涅槃,顯現出輪迴的平息。第五章。 關於第二大樹的教義註解 第六章 首先給出比喻,隨後闡述其意義,此即是唯一的內容。第六章。 關於幼樹的教義註解 57-59. 第七章 幼樹是指尚未結果的樹。若要清理,便應當清理。若要給土,便應當拿起堅硬的土,將柔軟的土與甜美的土混合。若要生長,便應當獲得花朵,若果實成熟,便應當獲得果實。這裡的比喻是——如同幼樹的三種根本法,像樹木的主人那樣,愚癡凡夫通過三種門進行善惡的行為,像樹木的生長一樣,愚癡凡夫通過三種門的行為不斷地引發輪迴的增長。應當如前所述理解。第八章至第九章的內容是相同的。第七章及以下內容。 關於因緣的教義註解

  1. Dasame kurūsu viharatīti kurūti evaṃ bahuvacanavasena laddhavohāre janapade viharati. Kammāsadhammaṃ nāma kurūnaṃ nigamoti evaṃnāmako kurūnaṃ nigamo, taṃ gocaragāmaṃ katvāti attho. Āyasmāti piyavacanametaṃ garuvacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekamantaṃ nisīdīti cha nisajjadose vivajjento dakkhiṇajāṇumaṇḍalassa abhimukhaṭṭhāne chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā pasannalākhārasaṃ vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattakambalavitānamajjhaṃ pavisanto viya dhammabhaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ 『『ekamantaṃ nisīdī』』ti.

Kāya pana velāya kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti? Sāyanhavelāya paccayākārapañhaṃ pucchanakāraṇena. Taṃ divasaṃ kira ayamāyasmā kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakena hatthapāde sītalaṃ katvā pallaṅkaṃ ābhujitvā nisinno sotāpattiphalasamāpattiṃ samāpajjitvā. Atha paricchinnakālavasena samāpattito vuṭṭhāya paccayākāre ñāṇaṃ otāresi. So 『『avijjāpaccayā saṅkhārā』』tiādito paṭṭhāya antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya ubho ante pāpento tikkhattuṃ dvādasapadaṃ paccayākāraṃ sammasi. Tassevaṃ sammasantassa paccayākāro vibhūto hutvā uttānakuttānako viya upaṭṭhāsi. Tato cintesi – 『『ayaṃ paccayākāro sabbabuddhehi gambhīro ceva gambhīrāvabhāso cāti kathito, mayhaṃ kho pana padesañāṇe ṭhitassa sāvakassa sato uttāno viya vibhūto pākaṭo hutvā upaṭṭhāti, mayhaṃyeva nu kho esa uttānako viya upaṭṭhāti, udāhu aññesampīti attano upaṭṭhānakāraṇaṃ satthu ārocessāmī』』ti nisinnaṭṭhānato uṭṭhāya cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ – 『『sāyanhavelāyaṃ paccayākārapañhaṃ pucchanakāraṇena upasaṅkamanto』』ti.

Yāva gambhīroti ettha yāvasaddo pamāṇātikkame. Atikkamma pamāṇaṃ gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati, dissatīti attho. Ekañhi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇarasavasena kāḷavaṇṇaṃ purāṇaudakaṃ viya. Tañhi jāṇuppamāṇampi sataporisaṃ viya dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇibhāsaṃ vippasannaudakaṃ viya. Tañhi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti pātiādīsu udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭiccasamuppāde panetaṃ natthi. Ayañhi gambhīro ca gambhīrāvabhāso cāti ekameva nāmaṃ labhati . Evarūpo samānopi atha ca pana me uttānakuttānako viya khāyati, tadidaṃ acchariyaṃ, bhante, abbhutaṃ, bhanteti evaṃ attano vimhayaṃ pakāsento pañhaṃ pucchitvā tuṇhībhūto nisīdi.

Bhagavā tassa vacanaṃ sutvā 『『ānando bhavaggagahaṇāya hatthaṃ pasārento viya sineruṃ bhinditvā miñjaṃ nīharituṃ vāyamamāno viya vinā nāvāya mahāsamuddaṃ taritukāmo viya pathaviṃ parivattetvā pathavojaṃ gahetuṃ vāyamamāno viya buddhavisayaṃ pañhaṃ attano uttānuttānanti vadati, handassa gambhīrabhāvaṃ ācikkhāmī』』ti cintetvā mā hevantiādimāha.

第十章 是指在庫魯的地方生活,庫魯以複數形式的稱謂而存在於城市中。所謂的「業法」是指庫魯的村莊,意即這樣稱呼的庫魯的村莊。尊者是一個親切的稱呼,也是一個莊重的稱呼。阿難是他的名字。他坐在一旁,避免六種坐姿的錯誤,面向南方,進入六種顏色的佛光之中,像是欣然接受金色的布料,像是進入紅色的毯子中,像是進入法的寶庫,尊者阿難坐下。因此說「他坐在一旁」。 那麼,這位尊者為何在這個時刻走向佛陀呢?是在下午的時候因緣詢問問題而走向他。那一天,尊者阿難像是在家族聚會時,像是在家門口放置千個物品,像是在進行業法的乞食,顯示出佛陀的威德,佛陀進入香房,向佛陀頂禮后,回到自己的日間住所,向弟子們展示佛陀的威德,回到日間住所后整理自己的日間住所,準備好面板的部分,洗手腳后,感到清涼,坐下時,進入了初果的果位。然後,在有限的時間內,從果位中起身,觀察因緣的智慧。他從「無明是因緣,行是因緣」開始,從末尾到開頭,從兩端到中間,從中間到兩端,三次觀察十二因緣的因緣。此時,他觀察到因緣的狀態顯現出來,像是被提升的狀態。於是他思考——「這個因緣的狀態被所有的佛陀稱為深邃與深邃的顯現,我在這裡作為一個有意識的弟子,站在清醒的狀態下,被提升的狀態顯現出來,難道這個狀態只是我自己顯現出來的嗎,還是其他人也會這樣?」於是他從坐著的地方站起來,抖動面板,帶著這個思考,在下午的時候走向佛陀。因此說「在下午的時候因緣詢問問題而走向佛陀」。 「多麼深邃」在這裡的「多」是指超越標準的。超越標準的深邃,超深邃的意思。深邃的顯現是指顯現出來的深邃,顯現出來的意思。只有一個提升的狀態是深邃的顯現,像是陳舊的水一樣。那是像真實的人的樣子顯現出來的。只有一個深邃的提升的顯現,像是清澈的水一樣。那是像真實的人一樣顯現出來的。只有一個提升的提升的顯現,像是水的流動。只有一個深邃的深邃的顯現,像是喜馬拉雅山的海洋一樣。因此,水的確得到了四個名稱。在因緣生起中並不存在。這確實是深邃與深邃的顯現,因此只得到一個名稱。這樣的狀態同樣也會顯現出來,然而,像我這樣被提升的狀態顯現出來,真是令人驚奇,尊者,令人驚歎,尊者。」於是他沉默不語,坐在那裡。 佛陀聽到他的言辭后,便像是伸手抓住西藏的山,努力去拉拽,像是想要無船渡過大海,像是想要改變大地,努力去抓住大地的精華,佛陀思考著「我將要告訴他深邃的狀態」。

Tattha mā hevanti ha-kāro nipātamattaṃ, evaṃ mā bhaṇīti attho. 『『Mā heva』』nti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati apasādentopi. Tattha ussādentopīti, ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca so gambhīrāvabhāso ca.

Tattha catasso upamā vadanti – cha māse subhojanarasapuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ. So 『『kiṃ eta』』nti āha. Mallapāsāṇoti. Āharatha nanti. 『『Ukkhipituṃ na sakkomā』』ti vutte sayaṃ gantvā 『『kuhiṃ imassa bhāriyaṭṭhāna』』nti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi. Tattha mallassa mallapāsāṇo lahukoti na aññesampi lahukoti vattabbo. Cha māse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando. Yathā mallassa mahābalatāya mallapāsāṇo lahuko, evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttānoti vattabbo, so aññesaṃ uttānoti na vattabbo.

Mahāsamudde ca timi nāma mahāmaccho dviyojanasatiko, timiṅgalo tiyojanasatiko, timirapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa kira dakkhiṇakaṇṇaṃ cālentassa pañcayojanasate padese udakaṃ calati, tathā vāmakaṇṇaṃ, tathā naṅguṭṭhaṃ, tathā sīsaṃ. Dve pana kaṇṇe cāletvā naṅguṭṭhena paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate ṭhāne bhājane pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati. Yojanasatamatte padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya – 『『ayaṃ mahāsamuddo gambhīroti vadanti, kutassa gambhīratā, mayaṃ piṭṭhimattacchādanampi udakaṃ na labhāmā』』ti. Tattha kāyūpapannassa timirapiṅgalassa mahāsamuddo uttānoti aññesañca khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Supaṇṇarājā ca diyaḍḍhayojanasatiko hoti. Tassa dakkhiṇapakkho paññāsayojaniko hoti, tathā vāmapakkho, piñchavaṭṭi ca saṭṭhiyojanikā, gīvā tiṃsayojanikā, mukhaṃ navayojanaṃ, pādā dvādasayojanikā, tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya – 『『ayaṃ ākāso anantoti vadanti, kutassa anantatā, mayaṃ pakkhavātappattharaṇokāsampi na labhāmā』』ti. Tattha kāyūpapannassa supaṇṇarañño ākāso parittoti aññesañca khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo.

Rāhu asurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca satāni honti. Tassa dvinnaṃ bāhānaṃ antare dvādasayojanasatikaṃ, bahalattena chayojanasatikaṃ, hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ, ekaṅgulipabbaṃ paññāsayojanaṃ, tathā bhamukantaraṃ, nalāṭaṃ tiyojanasatikaṃ, sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ jāṇuppamāṇaṃ hoti. So evaṃ vadeyya – 『『ayaṃ mahāsamuddo gambhīroti vadanti. Kutassa gambhīratā? Mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā』』ti. Tattha kāyūpapannassa rāhuno mahāsamuddo uttānoti aññesañca uttānoti na vattabbo. Evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā mā hevaṃ, ānanda, mā hevaṃ, ānandāti āha.

Therassa hi catūhi kāraṇehi gambhīro paṭiccasamuppādo uttānoti upaṭṭhāsi. Katamehi catūhi? Pubbūpanissayasampattiyā titthavāsena sotāpannatāya bahussutabhāvenāti.

Tattha mā hevanti ha-kāro nipātamattaṃ, evaṃ mā bhaṇīti attho. 「Mā heva」nti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati apasādentopi. Tattha ussādentopīti, ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca so gambhīrāvabhāso ca. 在這裡,「不要這樣」的「哈」音是指輕微的音調,「不要這樣說」的意思。「不要這樣」是佛陀對尊者阿難所說的話,雖然是爲了激勵他,也是在勸誡他。在這裡,激勵是指,阿難,你是大智者,明智的知者,因此你的因緣法雖深邃,卻像是顯現出來的提升,其他人則不應被視為提升,只有深邃的深邃的顯現。 在這裡,有四種比喻——六個月的美味食物的充盈,正如在適當的時間,強壯的摔跤手在戰場上所展示的摔跤石。於是他說:「這是什麼?」摔跤石。請取來。被問到「我們不能提升嗎?」時,他自己走過去,問道「這重物放在哪裡?」然後用雙手抬起兩塊石頭,像玩具一樣扔掉了。這裡的摔跤石並不是其他的輕鬆的東西。六個月的美味食物就像是擁有數百千的力量的尊者阿難。就像摔跤手因強壯而輕鬆地抬起摔跤石一樣,尊者的智慧使因緣法顯現,其他人則不應被視為提升。 在大海中,有一種叫做「timī」的大魚,長度為二十由旬;有一種叫做「timiṅgala」的魚,長度為三十由旬;還有一種叫做「timirapiṅgala」的魚,長度為五十由旬;阿難則是timī的化身,偉大的timī。這裡的timirapiṅgala顯現出它的樣子。因為它的右耳在動時,五十由旬的水面會波動,左耳也是如此,鼻子也是如此,頭也是如此。而它的兩隻耳朵在動時,用鼻子打擊頭部,反覆進行,像是在七十由旬的地方進行遊戲,放入容器中,像是被提升的水。若在一百由旬的地方,水面將不會被遮蓋。它會這樣說:「這大海被稱為深邃,深邃在哪裡呢?我們連水面上的遮蓋也得不到。」在這裡,身體所依附的timirapiṅgala的大海被視為提升,其他的小魚則不應被視為提升,智慧所依附的尊者的因緣法同樣被視為提升,其他的也不應被視為提升。 蘇帕納王長達七十由旬。它的右側為五十由旬,左側也是如此,尾部為六十由旬,脖子為三十由旬,嘴巴為九由旬,腳為十二由旬。在此蘇帕納王的風向顯現出七十由旬的地方是無法得到的。它會這樣說:「這天空被稱為無邊,邊界在哪裡呢?我們連翅膀的遮蓋也得不到。」在這裡,身體所依附的蘇帕納王的天空被視為微小,其他的小鳥則不應被視為微小,智慧所依附的尊者的因緣法同樣被視為提升,其他的也不應被視為提升。 拉胡天王從腳底到頭髮的長度為四千由旬,兩個手臂之間的距離為十二由旬,因其強壯的身體而達到六由旬,嘴巴為三十由旬,頭為九由旬。它的深邃的水面如同顯現的樣子。它會這樣說:「這大海被稱為深邃,深邃在哪裡呢?我們連水面的遮蓋也得不到。」在這裡,身體所依附的拉胡的大海被視為提升,其他的也不應被視為提升。智慧所依附的尊者的因緣法同樣被視為提升,其他的也不應被視為提升。對此,佛陀說:「不要這樣,阿難,不要這樣,阿難。」 尊者的因緣法因四個原因而顯得深邃。哪四個?因過去的因緣、因緣的積累、因果的理解和因智慧的廣博。

Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā, sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyutto anukkamena sabbaññutaṃ patvā, 『『anekajātisaṃsāra』』nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā 『『pathaviyaṃ pādaṃ ṭhapessāmī』』ti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇā reṇu ahosi.

Satthā pana ubbedhato aṭṭhapaññāsahattho ahosi, tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ, nalāṭaṃ pañcahatthaṃ, hatthapādā ekādasahatthā. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇā reṇu uṭṭhāya aṭṭhapaññāsahatthaṃ padesaṃ uggantvā okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇaṃ. Tadupādāya bhagavā 『『padumuttaro』』tveva paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ, amitā ca asamā ca dve aggasāvikā, sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.

Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsayojanasate bhogaṃ adāsi. So kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito. Sumano rañño sāsanaṃ pesesi. Rājā 『『tvaṃ mayā, tāta, kasmā ṭhapito』』ti paṭipesesi. So core vūpasametvā 『『upasanto, deva, janapado』』ti rañño pesesi. Rājā tuṭṭho 『『sīghaṃ mama putto āgacchatū』』ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi – 『『mayhaṃ pitā tuṭṭho sace me varaṃ deti, kiṃ gaṇhāmī』』ti? Atha naṃ ekacce 『『hatthiṃ gaṇhatha, assaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā』』ti āhaṃsu. Apare 『『tumhe pathavissarassa puttā, na tumhākaṃ dhanaṃ dullabhaṃ, laddhampi cetaṃ sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ, tasmā deve varaṃ dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā』』ti. So 『『tumhe mayhaṃ kalyāṇamittā nāma, mametaṃ cittaṃ natthi, tumhehi pana uppāditaṃ, evaṃ karissāmī』』ti, gantvā pitaraṃ vanditvā pitarā āliṅgetvā, matthake cumbitvā 『『varaṃ te, putta, demī』』ti vutte 『『icchāmahaṃ, mahārāja, bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, idaṃ me varaṃ dehī』』ti āha. Na sakkā, tāta, aññaṃ varehīti. Deva, khattiyānaṃ nāma dvekathā natthi, etameva me dehi, na mamaññena atthoti. Tāta, buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnampi kiṃ bhavissatīti? 『『Sādhu, deva, ahaṃ bhagavato cittaṃ jānissāmī』』ti vihāraṃ gato.

Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā, sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyutto anukkamena sabbaññutaṃ patvā, 『『anekajātisaṃsāra』』nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā 『『pathaviyaṃ pādaṃ ṭhapessāmī』』ti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇā reṇu ahosi. 在此,數百千個劫前,名為「蓮花勝者」的老師在世間出現。那時有一個名為「哈姆薩瓦提」的城市,阿難是他的父王,蘇美達是他的母親,菩薩名為「烏達拉」。他在兒子出生之日,進行偉大的出家,出家后努力修行,逐漸獲得無上正等正覺,唱誦「輪迴無數生」的偈語,在菩提樹下度過了七天,決定在地上放下腳步。於是,他破開大地,升起巨大的蓮花。它的花瓣有九十個手指,花蕊有三十個手指,花瓣有十二個手指,花粉的數量如同九個水罐。 而老師的身高則是八十五個手指,雙臂之間的距離是十八個手指,額頭為五個手指,手腳為十一手指。用一隻手的腳趾抬起的花蕊,因其輕微而升起,花粉的數量如同九個水罐,升起八十五個手指的地方,像是被灑落的細石。因而,佛陀被稱為「蓮花勝者」。他的兩位弟子蘇賈托和阿米塔是兩位頂尖的弟子,蘇馬諾是他的侍者。蓮花勝者佛陀在父親的照顧下,和成百上千的僧眾居住在哈姆薩瓦提的王都。 他的弟弟名為蘇曼。國王給了他從哈姆薩瓦提出發的二十由旬的財富。有時他會來見父親和老師。有一天,他因不滿而憤怒。蘇馬諾向國王傳達了教義。國王問:「你為什麼被我安置?」他在打擊賊人後說:「安靜,陛下,地方。」國王高興地說:「快讓我的兒子來。」他的百位大臣在場。他與他們一起在路上商議——「如果我的父親高興,給我一個願望,我該選擇什麼呢?」於是,有些人對他說:「選擇大象,選擇馬,選擇地方,選擇七寶。」另一些人則說:「你們是地神的兒子,你們的財富並不稀罕,這一切都應當放下,只有功德是唯一的,因而在天神給你願望時,選擇跟隨蓮花勝者佛陀。」於是他迴應:「你們是我的良友,心中沒有這個打算,但你們所提的,我會這樣做。」他去拜見父親,擁抱父親,在額頭上親吻后說:「我給你願望,兒子。」他回答:「我希望,陛下,能在四種條件下侍奉佛陀,過上無憂的生活,請把這個願望給我。」不能,父親,不能再給其他願望,陛下,貴族們沒有第二個願望,請給我這個,別的無關緊要。父親,佛陀的心難以捉摸,如果佛陀不願意,我所給的又有什麼意義呢?「好吧,陛下,我會了解佛陀的心。」於是他回到寺院。

Tena ca samayena bhattakiccaṃ niṭṭhāpetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So maṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te naṃ āhaṃsu – 『『rājaputta kasmā āgatosī』』ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. 『『Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmā』』ti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. So 『『kuhiṃ bhante thero』』ti? Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā – 『『icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me bhagavanta』』nti āha. Thero 『『ehi, rājaputtā』』ti taṃ gahetvā gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ āruhi. Atha naṃ bhagavā 『『sumana, kasmā āgatosī』』ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññapehīti. Thero āsanaṃ paññapesi. Nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi, 『『kadā āgatosi rājaputtā』』ti? Bhante, tumhesu gandhakuṭiṃ paviṭṭhesu, bhikkhū pana 『『na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā』』ti maṃ therassa santikaṃ pāhesuṃ, thero pana ekavacaneneva dassesi, thero, bhante, tumhākaṃ sāsane vallabho maññeti. Āma, rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabho hotīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, kumārāti. Bhagavā ahampi thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā, 『『atthi nu kho gatena attho』』ti oloketvā 『『atthī』』ti disvā 『『suññāgāre kho, rājakumāra, tathāgatā abhiramantī』』ti āha. Kumāro 『『aññātaṃ bhagavā, aññātaṃ sugatā』』ti vatvā – 『『ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā』』ti paṭiññaṃ gahetvā pitu santikaṃ gantvā, 『『dinnā me, deva, bhagavatā paṭiññā, mayā pahite tumhe bhagavantaṃ peseyyāthā』』ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kāretvā vīsayojanasataṃ addhānaṃ gato. Gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhanassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ, sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kārāpetvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi 『『niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā』』ti.

Rājā bhagavantaṃ bhojetvā 『『bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ āgamanaṃ paccāsīsatī』』ti. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu vasamāno agamāsi. Kumāro 『『satthā āgacchatī』』ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno vihāraṃ pavesetvā –

『『Satasahassena me kītaṃ, satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ paṭiggaṇha, mahāmunī』』ti. –

Vihāraṃ niyyātesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha –『『satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca nāma dhammagarunova, nāmisagarukā. Tasmā ahaṃ imaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā』』ti.

Tena ca samayena bhattakiccaṃ niṭṭhāpetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So maṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te naṃ āhaṃsu – 『『rājaputta kasmā āgatosī』』ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. 『『Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmā』』ti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. So 『『kuhiṃ bhante thero』』ti? Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā – 『『icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me bhagavanta』』nti āha. Thero 『『ehi, rājaputtā』』ti taṃ gahetvā gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ āruhi. Atha naṃ bhagavā 『『sumana, kasmā āgatosī』』ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññapehīti. Thero āsanaṃ paññapesi. Nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi, 『『kadā āgatosi rājaputtā』』ti? Bhante, tumhesu gandhakuṭiṃ paviṭṭhesu, bhikkhū pana 『『na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā』』ti maṃ therassa santikaṃ pāhesuṃ, thero pana ekavacaneneva dassesi, thero, bhante, tumhākaṃ sāsane vallabho maññeti. Āma, rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabho hotīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, kumārāti. Bhagavā ahampi thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā, 『『atthi nu kho gatena attho』』ti oloketvā 『『atthī』』ti disvā 『『suññāgāre kho, rājakumāra, tathāgatā abhiramantī』』ti āha. Kumāro 『『aññātaṃ bhagavā, aññātaṃ sugatā』』ti vatvā – 『『ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā』』ti paṭiññaṃ gahetvā pitu santikaṃ gantvā, 『『dinnā me, deva, bhagavatā paṭiññā, mayā pahite tumhe bhagavantaṃ peseyyāthā』』ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kāretvā vīsayojanasataṃ addhānaṃ gato. Gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhanassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ, sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kārāpetvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi 『『niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā』』ti. 在那個時候,佛陀完成了吃飯的任務,進入了香房。他來到坐在花環上的比丘們面前。他們對他說:「王子,你為何來到這裡?」「爲了見佛陀,請讓我見佛陀。」 「我們在這個時候,王子,無法見到老師。」 「那麼,尊者,誰能見到呢?」 「名為蘇曼的尊者。」他問:「尊者在哪裡?」他詢問了尊者坐的地方后,前去拜見,便說:「我希望,尊者,讓我見佛陀。」尊者說:「來吧,王子。」於是他抓住他,將他放在香房周圍,進入了香房。然後,佛陀問他:「蘇曼,你為何來到這裡?」「王子,尊者,我是爲了見佛陀而來的。」因此,比丘為他準備了座位。尊者為他準備了座位。佛陀坐在準備好的座位上。王子拜佛後進行問候,問道:「你何時來,王子?」「尊者,當您在香房中時,比丘們對我說『我們在這個時候無法見到佛陀』。」尊者則以單一的言辭迴應:「尊者,您在您教法中是受歡迎的。」 「是的,王子,這位比丘在我的教法中是受歡迎的。」 「尊者,佛陀的教法中,是什麼使他受歡迎呢?」 「施捨、持戒、進行齋戒,王子。」 「我也希望像尊者一樣在佛教中受歡迎,願意在這個雨季中住下。」佛陀看著他,問道:「是否有任何意義?」看到「有」,他便說:「在空寂的地方,王子,正如如來所喜愛。」王子說:「佛陀,您是知道的,您是善逝。」他回答:「尊者,我將返回,準備寺院,我會派遣成千上萬的比丘與您同行。」他在父親面前發誓:「我向您保證,尊者,您將被派遣。」他離開后,走了一個由旬又一個由旬,尋找寺院,看到一個名叫「美好」的家庭的園子,花費一千個錢購買,放棄一千個錢,建立寺院。在那裡,佛陀的香房,以及其他比丘的夜間及日間住所,安排了房屋和圍墻,設定了門口,向父親發去訊息:「我的任務已完成,請派老師。」 國王請佛陀用餐,便說:「蓮花勝者的任務已完成,您來訪的事情將會被記住。」佛陀與成千上萬的比丘們在一個又一個的寺院中居住。王子聽說:「老師來了。」便趕到一個由旬,準備香花等供品,進入寺院—— 「千千的香花我已準備,千千的香花我已裝點; 美好的園子,愿您接受,偉大的智者。」 他送走了寺院。在雨季結束之日,施捨后,召集自己的兒子和妻子及大臣,便說:「老師從遠方來到我們這裡,佛陀是法的偉大傳承者,正如大海的波濤。因此我將在這個雨季中,準備兩件衣服,持守十條戒律,將在此居住,你們應當以此為條件,施捨這個雨季的供養。」

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā, 『『imasmiṃ ṭhāne ekantavallabho esa thero, etasseva ṭhānantaraṃ patthetuṃ vaṭṭatī』』ti cintetvā, upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhūsatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā, 『『bhante, yadetaṃ mayā magge yojanantarikavihārakārāpanato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārabrahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthentena kataṃ. Tasmā ahampi bhagavā anāgate sumanatthero viya ekassa buddhassa upaṭṭhāko homī』』ti pañcapatiṭṭhitena patitvā vanditvā nipanno. Bhagavā 『『mahantaṃ kulaputtassa cittaṃ, ijjhissati nu kho, no』』ti olokento , 『『anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī』』ti ñatvā –

『『Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā』』ti. –

Āha. Kumāro sutvā 『『buddhā nāma advejjhakathā hontī』』ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

Kappasatasahassaṃ pana dānaṃ dadamānova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe paṭisandhiṃ gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhamante bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajantesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi. Evamesa āyasmā pubbūpanissayasampanno, tassimāya pubbūpanissayasampattiyā gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Titthavāsoti pana garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti. So therassa ativiya parisuddho. Tenāpissāyaṃ gambhīropi uttānako viya upaṭṭhāsi. Sotāpannānañca nāma paccayākāro uttānako hutvā upaṭṭhāti, ayañca āyasmā sotāpanno. Bahussutānaṃ catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānaṃ aggo. Iti bāhusaccabhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi. Paṭiccasamuppādo catūhi gambhīratāhi gambhīro. Sā panassa gambhīratā visuddhimagge vitthāritāva. Sā sabbāpi therassa uttānakā viya upaṭṭhāsi. Tena bhagavā āyasmantaṃ ānandaṃ ussādento mā hevantiādimāha. Ayañhettha adhippāyo – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati. Tasmā 『『mayhameva nu kho esa uttānako viya hutvā upaṭṭhāti, udāhu aññesampī』』ti mā evaṃ avaca.

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā, 『『imasmiṃ ṭhāne ekantavallabho esa thero, etasseva ṭhānantaraṃ patthetuṃ vaṭṭatī』』ti cintetvā, upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhūsatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā, 『『bhante, yadetaṃ mayā magge yojanantarikavihārakārāpanato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārabrahmasampattiṃ patthayantena, buddhassa pana upaṭṭākabhāvaṃ patthentena kataṃ. Tasmā ahampi bhagavā anāgate sumanatthero viya ekassa buddhassa upaṭṭhāko homī』』ti pañcapatiṭṭhitena patitvā vanditvā nipanno. Bhagavā 『『mahantaṃ kulaputtassa cittaṃ, ijjhissati nu kho, no』』ti olokento , 『『anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī』』ti ñatvā – 「你所渴望的、所期盼的, 一切都能實現; 愿你所有的願望如月亮般圓滿。」 Āha. Kumāro sutvā 『『buddhā nāma advejjhakathā hontī』』ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭānaṃ akāsi. Etāni pākaṭaṭṭhānāni. 於是,住在蘇曼尊者的住所旁邊,看到尊者為佛陀所做的一切后,心中思量:「在這個地方,這位尊者是極受歡迎的,應該在他身旁修行。」於是,他進入村莊進行供養,七天內進行了大供養,在第七天,供養了成百上千的比丘,並在佛陀腳下放置了三件袈裟,拜見佛陀,說:「尊者,從我在路上建立寺院的開始所做的功德,既不是爲了世俗的財富,也不是爲了天人的財富,而是爲了成為佛陀的侍者。因此,我也希望成為未來如來蘇曼尊者的侍者。」他在五個地方跪下拜見佛陀。佛陀觀察到「這位貴族的心,是否會有所成就?」並知道:「在未來的數百千個劫中,將會有名為「釋迦」的佛出現,他的侍者將會是你。」 「你所渴望的、所期盼的, 一切都能實現; 愿你所有的願望如月亮般圓滿。」 王子聽到后,便想:「佛陀的言辭是無可置疑的。」在第二天,他拿著佛陀的袈裟,像是走在後面一樣。於是,在那個佛陀的時代,他施捨了成千上萬的財富,生於天界,後來在迦薩佛的時代,供養比丘時,給予尊者額外的袈裟,進行供養。在再次生於天界后,轉世成為瓦拉納西的國王,建造了八座獨立佛陀的堂屋,供養那些守護寶石的人,提供四種供養,供養了十萬年。這些都是顯而易見的地方。 而他在施捨的過程中,與我們的菩薩一起,生於天界,後來轉世于阿彌陀王的家中,逐漸出家,最終證得正覺,第一次來到迦毗羅衛城,離開時,佛陀在眾多王子中出家,隨同巴赫迪等人一同出發,出家后不久,在尊者普那的教導下,聽聞法義,獲得了初果。正因如此,尊者在過去的因緣中,具備了深厚的因緣法,因而如同顯現的提升。 「出家者」是指在尊者的身邊,學習、聽聞、詢問和保持的行為。尊者的清凈程度極高。因此,他以此深厚的因緣法如同顯現的提升。對於初果者來說,因緣的性質也顯現出提升,尊者是初果者。對於博學的人來說,四手中有燈光,如同在水面上漂浮的桌子,名色的分離顯而易見,尊者在博學中是最優越的。因此,因其博學的特質,尊者的因緣法如同顯現的提升。因緣法因四種深邃而深邃。那是他在清凈道路上的擴充套件。所有這些都如同尊者的提升。因此,佛陀在激勵阿難時說:「不要這樣。」這裡的意思是——阿難,你是大智者,明白的知者,因此你的因緣法雖深邃,卻如同顯現的提升。因此,「我是否也像他一樣被視為提升,還是其他人?」請不要這樣說。

Yaṃ pana vuttaṃ 『『apasādento』』ti, tatthāyamadhippāyo – ānanda, 『『atha ca pana me uttānakuttānako viya khāyatī』』ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanaye ṭhatvā sotāpattimaggaṃ paṭivijjhi? Ānanda , idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghātetvā sakadāgāmiphalaṃ na sacchikarosi, teyeva aṇusahagate cattāro kilese samugghātetvā anāgāmiphalaṃ na sacchikarosi, rūparāgādīni pañca saṃyojanāni, mānānusayaṃ bhavarāgānusayaṃ avijjānusayanti ime aṭṭha kilese samugghātetvā arahattaṃ na sacchikarosi? Kasmā vā satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramīñāṇaṃ na paṭivijjhasi, satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ na paṭivijjhasi? Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāsi. Atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi? Kiṃ anatthikosi etehi visesādhigamehi? Passa yāva ca te aparaddhaṃ, tvaṃ nāma sāvakapadesañāṇe ṭhito atigambhīraṃ paccayākāraṃ 『『uttānako viya me upaṭṭhātī』』ti vadasi. Tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti. Tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti na yuttametaṃ. Nanu mayhaṃ, ānanda, imaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkantāni. Paccayākārapaṭivijjhanatthāya ca pana me adinnadānaṃ nāma natthi, apūritapāramī nāma natthi. 『『Ajja paccayākāraṃ paṭivijjhissāmī』』ti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi nākampi, tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye, 『『avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī』』ti diṭṭhamatteyeva dasasahassilokadhātu ayadaṇḍena ākoṭitakaṃsathālo viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya pakampittha. Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca, etassa, ānanda, dhammassa ananubodhā…pe… nātivattatīti.

Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena ananubujjhanā. Appaṭivedhāti tīraṇappahānapariññāvasena appaṭivijjhanā. Tantākulakajātāti tantaṃ viya ākulajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, 『『idaṃ aggaṃ, idaṃ mūla』』nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti. Evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti , na sakkonti paccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Yathā pana ākulaṃ tantaṃ kañjiyaṃ datvā kocchena pahaṭaṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena guḷakajātā honti gaṇṭhibaddhā. Ye hi keci diṭṭhiyo sannissitā, sabbe te paccayaṃ ujuṃ kātuṃ asakkontāyeva.

Kulāgaṇṭhikajātāti kulāgaṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Kulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ.

Yaṃ pana vuttaṃ 『『apasādento』』ti, tatthāyamadhippāyo – ānanda, 『『atha ca pana me uttānakuttānako viya khāyatī』』ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanaye ṭhatvā sotāpattimaggaṃ paṭivijjhi? Ānanda, idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghātetvā sakadāgāmiphalaṃ na sacchikarosi, teyeva aṇusahagate cattāro kilese samugghātetvā anāgāmiphalaṃ na sacchikarosi, rūparāgādīni pañca saṃyojanāni, mānānusayaṃ bhavarāgānusayaṃ avijjānusayanti ime aṭṭha kilese samugghātetvā arahattaṃ na sacchikarosi? Kasmā vā satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramīñāṇaṃ na paṭivijjhasi, satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ na paṭivijjhasi? Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāsi. Atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi? Kiṃ anatthikosi etehi visesādhigamehi? Passa yāva ca te aparaddhaṃ, tvaṃ nāma sāvakapadesañāṇe ṭhito atigambhīraṃ paccayākāraṃ 『『uttānako viya me upaṭṭhātī』』ti vadasi. Tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti. Tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti na yuttametaṃ. Nanu mayhaṃ, ānanda, imaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkantāni. Paccayākārapaṭivijjhanatthāya ca pana me adinnadānaṃ nāma natthi, apūritapāramī nāma natthi. 『『Ajja paccayākāraṃ paṭivijjhissāmī』』ti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi nākampi, tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye, 『『avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī』』ti diṭṭhamatteyeva dasasahassilokadhātu ayadaṇḍena ākoṭitakaṃsathālo viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya pakampittha. Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca, etassa, ānanda, dhammassa ananubodhā…pe… nātivattatīti. 因此,所說的「失去信心」,其意為——阿難,「不必這樣說,我似乎像是提升的存在。」如果你如同提升的存在,為什麼你不以自己的本性成為初果者,而是在我所給的法中獲得了初果?阿難,這涅槃是深邃的,而因緣的性質卻是顯現的,為什麼你無法超越這四種煩惱,無法獲得初果?同樣地,你無法超越這四種煩惱而獲得無漏果,無法超越這五種束縛,無法超越這八種煩惱而獲得阿羅漢果?那麼,為什麼你無法像那位圓滿的舍利弗、目犍連一樣,獲得成千上萬的修行者的智慧?而那些成千上萬的獨立佛陀又為何無法獲得覺悟?或者說,你始終如同提升的存在。那為何你無法獲得成千上萬的獨立佛陀的全知?你是否在這些特殊的成就中無所作為?看看你所做的,你在極深的因緣中站立,竟然說「我似乎像是提升的存在。」這句話對佛陀的教導是相悖的。像這樣的人不應當被稱為佛陀的教導者,這是不合適的。難道我,阿難,努力去理解這個因緣的性質,反而超越了成千上萬的因緣?爲了理解因緣的性質,我並沒有未曾施捨的財物,也沒有未圓滿的功德。「今天我將理解這個因緣的性質」,但我卻像是無力的風暴,連這片大地都無法動搖;同樣,在初期我已獲得了前生的記憶,在中期我已獲得了天眼。到了後期,在強烈的晨霧中,我意識到「無明是因緣的九種形式」,在眼前的十萬世界中,猶如無數的風暴在水面上輕輕搖曳。這樣,阿難,這個因緣法是深邃的,因緣的顯現也是深邃的,而這個法,阿難,是無法被完全理解的。 「這個法」是指這個因緣法。 「無法完全理解」是指在知曉的程度上無法完全理解。「少許的理解」是指在解脫和放下的程度上少許的理解。「如同緊繩」的意思是如同緊繩所造成的。「就像難以解開的老鼠繩,工匠們在這裡和那裡都感到困惑,『這是主線,這是根基』,要將主線或根基拉到一起是困難的。」同樣,眾生在這個因緣法中被困擾、被困惑,無法將因緣法直觀地建立起來。在那裡,雖然可以站在因緣的個人面前,仍然能夠直觀地建立起來,但除了兩位菩薩以外,沒有其他眾生能以自性直觀地建立起因緣法。正如被困擾的繩子,施加一點力量后,便會在各處變得緊繃,正如這些眾生在因緣中被困擾,無法直觀地建立因緣。那些依賴某些見解的人,皆無法直觀地建立因緣。 「家族繩」的意思是指家族的繩索,指工匠的繩索。家族是指鳥類,家族的繩索也有人說是家族的繩索。就像這兩者都被困擾,無法將主線或根基拉到一起,這是與前面的推理一致的。

Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūtā tādisā jātā. Yathā hi tāni tiṇāni koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ 『『idaṃ aggaṃ, idaṃ mūla』』nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ, tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi, evamayaṃ pajā paccayaṃ ujuṃ kātuṃ asakkontī diṭṭhigatavasena gaṇṭhikajātā hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato 『『apāyo』』ti vuccati, tathā dukkhassa gatibhāvato duggati, sukhasamussayato vinipatitattā vinipāto. Itaro pana –

『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbhocchinnaṃ vattamānā, saṃsāroti pavuccati』』.

Taṃ sabbampi nātivattati nātikkamati, atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamānā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātakkhittā nāvā viya yante yuttagoṇo viya ca paribbhamatiyeva. Iti sabbametaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āha. Sesamettha vuttanayamevāti. Dasamaṃ.

Dukkhavaggo chaṭṭho.

  1. Mahāvaggo

  2. Assutavāsuttavaṇṇanā

譯文如下: 他們如同芒草被剪斷一般。猶如被割斷的芒草,他們已經成長為這樣的人。正如那些草被砍斷後,在老舊的時候,無論落在哪裡,人們都難以分辨其頂端還是根部是哪一部分,即便是通過個人的努力也很難使其變直。除了兩個菩薩外,沒有其他眾生能夠憑藉自身本性自然地使因果變得正直。因此,這些人無法使因果變得正直,被見解所束縛,陷入惡道、苦難、墮落,不能超越輪迴。 在這裡,"惡道"是指地獄、畜生、餓鬼、阿修羅等道。所有這些都被稱為"惡道",因為缺乏增長,因為是痛苦的去處,因為從幸福中墮落。而另一種說法是: "蘊、界、處相續不斷, 輪迴不絕無休止。" 它們無法超越,不能逾越,而是從死亡到重生,從重生到死亡,如此反覆,在三有、四生、五趣、七識住、九有情居,猶如大海中被風吹散的船隻,或如套在軛下的牛,不斷地旋轉。因此,世尊對尊者阿難如此說明。其餘部分按照先前的方式解釋。第十節完。 苦難品第六。 大品 未聞者經解釋

  1. Mahāvaggassa paṭhame assutavāti khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahito. Puthujjanoti puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādikāraṇehi puthujjano. Vuttañhetaṃ – 『『puthu kilese janentīti puthujjanā』』ti sabbaṃ vitthāretabbaṃ. Apica puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi 『『assutavā puthujjano』』ti dvīhipi padehi ye te –

『『Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano』』ti. (mahāni. 94); –

Dve puthujjanā vuttā, tesu andhaputhujjano gahito. Imasminti paccuppannapaccakkhakāyaṃ dasseti. Cātumahābhūtikasminti catumahābhūtakāye catumahābhūtehi nibbatte catumahābhūtamayeti attho. Nibbindeyyāti ukkaṇṭheyya. Virajjeyyāti na rajjeyya. Vimucceyyāti muccitukāmo bhaveyya. Ācayoti vuḍḍhi. Apacayoti parihāni. Ādānanti nibbatti. Nikkhepananti bhedo.

Tasmāti yasmā ime cattāro vuḍḍhihāninibbattibhedā paññāyanti, tasmā taṃkāraṇāti attho. Iti bhagavā cātumahābhūtike kāye rūpaṃ pariggahetuṃ ayuttarūpaṃ katvā arūpaṃ pariggahetuṃ yuttarūpaṃ karoti. Kasmā? Tesañhi bhikkhūnaṃ rūpasmiṃ gāho balavā adhimatto, tena tesaṃ rūpe gāhassa pariggahetabbarūpataṃ dassetvā nikkaḍḍhanto arūpe patiṭṭhāpanatthaṃ evamāha.

Cittantiādi sabbaṃ manāyatanasseva nāmaṃ. Tañhi cittavatthutāya cittagocaratāya sampayuttadhammacittatāya ca cittaṃ, mananaṭṭhena mano, vijānanaṭṭhena viññāṇanti vuccati. Nālanti na samattho. Ajjhositanti taṇhāya gilitvā pariniṭṭhapetvā gahitaṃ. Mamāyitanti taṇhāmamattena mama idanti gahitaṃ. Parāmaṭṭhanti diṭṭhiyā parāmasitvā gahitaṃ. Etaṃ mamāti taṇhāgāho, tena aṭṭhasatataṇhāvicaritaṃ gahitaṃ hoti. Esohamasmīti mānagāho, tena nava mānā gahitā honti. Eso me attāti diṭṭhigāho, tena dvāsaṭṭhi diṭṭhiyo gahitā honti. Tasmāti yasmā evaṃ dīgharattaṃ gahitaṃ, tasmā nibbindituṃ na samattho.

Varaṃ, bhikkhaveti idaṃ kasmā āha? Paṭhamañhi tena rūpaṃ pariggahetuṃ ayuttarūpaṃ kataṃ, arūpaṃ yuttarūpaṃ, atha 『『tesaṃ bhikkhūnaṃ rūpato gāho nikkhamitvā arūpaṃ gato』』ti ñatvā taṃ nikkaḍḍhituṃ imaṃ desanaṃ ārabhi. Tattha attato upagaccheyyāti attāti gaṇheyya. Bhiyyopīti vassasatato uddhampi. Kasmā pana bhagavā evamāha? Kiṃ atirekavassasataṃ tiṭṭhamānaṃ rūpaṃ nāma atthi? Nanu paṭhamavaye pavattaṃ rūpaṃ majjhimavayaṃ na pāpuṇāti, majjhimavaye pavattaṃ pacchimavayaṃ, purebhatte pavattaṃ pacchābhattaṃ, pacchābhatte pavattaṃ paṭhamayāmaṃ, paṭhamayāme pavattaṃ majjhimayāmaṃ, majjhimayāme pavattaṃ pacchimayāmaṃ na pāpuṇāti? Tathā gamane pavattaṃ ṭhānaṃ, ṭhāne pavattaṃ nisajjaṃ, nisajjāya pavattaṃ sayanaṃ na pāpuṇāti. Ekairiyāpathepi pādassa uddharaṇe pavattaṃ atiharaṇaṃ, atiharaṇe pavattaṃ vītiharaṇaṃ, vītiharaṇe pavattaṃ vossajjanaṃ, vossajjane pavattaṃ sannikkhepanaṃ, sannikkhepane pavattaṃ sannirujjhanaṃ na pāpuṇāti, tattha tattheva odhi odhi pabbaṃ pabbaṃ hutvā tattakapāle pakkhittatilā viya paṭapaṭāyantā saṅkhārā bhijjantīti? Saccametaṃ. Yathā pana padīpassa jalato jātā taṃ taṃ vaṭṭippadesaṃ anatikkamitvā tattha tattheva bhijjati, atha ca pana paveṇisambandhavasena sabbarattiṃ jalito padīpoti vuccati, evamidhāpi paveṇivasena ayampi kāyo evaṃ ciraṭṭhitiko viya katvā dassito.

譯文如下: 大品第一章中,未聞者是指在五蘊、四大、處所等因果條件的建立中,缺乏學習、詢問和判斷。普通人是指由於各種煩惱等原因而產生的普通人。正如所說:「由於普通的煩惱而產生的稱為普通人」,這一切都應詳細解釋。此外,普通人也包括那些在算計上落後于其他人、面向高尚法的、或行為低劣的人。即使如此,這裡所說的普通人,普通人是指那些與高尚者相比,缺乏美德、智慧等的普通人。因此,通過這兩種說法「未聞者是普通人」,可以理解為: 「有兩種普通人被提到,佛陀阿底迦所說; 一個是盲目的普通人,一個是善良的普通人。」(大品94) 這裡提到的兩種普通人中,盲目的普通人被認可。在此處,指的是當下的現象。四大者是指四大(地、水、火、風)所構成的身體,四大所發生的現象即是四大所形成的。應厭離的是厭煩,應該不貪戀的是不貪,應該想要解脫的是想要解脫。積聚是增長,消耗是減少,獲得是產生,放棄是分離。 因此,由於這四種增長、減少、產生、分離的現象顯而易見,所以這就是原因。因此,世尊爲了理解四大所構成的身體,認為形相是不可接受的,而認為無形是可接受的。為什麼呢?因為這些比丘在形相上有著強烈的執著,所以世尊爲了說明形相的可接受性而這樣說。 「心」等等,都是指心的領域。因為它與心的存在、心的對象、心的相關法相連,所以被稱為心。根據思維的地方稱為心,根據認識的地方稱為識。不可稱為不適合。依附是被渴望吞噬、被完全掌控。我的是被渴望所佔有。極端是被見解所佔有。這是我的,因而被渴望所掌控,故而被捕捉的渴望有八十種。這個是我,因而被渴望所掌控,因此有九種渴望被捕捉。這個是我的身體,因而被見解所掌控,所以有二十六種見解被捕捉。因此,由於這樣長久的執著,所以無法厭離。 「優者,僧人」,這是為什麼呢?因為首先爲了理解形相而認為不可接受的形相,而認為無形是可接受的,然後瞭解到「這些比丘的形相脫離後進入無形」,於是開始了這個教導。在那裡,應該從自身出發來理解。更高的是指從百年往上。為什麼世尊這樣說?難道有超過百年的形相存在嗎?難道在初期階段所產生的形相在中期階段無法達到,在中期階段所產生的形相在後期階段無法達到,在前期階段所產生的形相在後期階段無法達到,在後期階段所產生的形相在初期階段無法達到,在初期階段所產生的形相在中期階段無法達到,在中期階段所產生的形相在後期階段無法達到嗎?同樣,移動所產生的地方、停留所產生的坐、坐下所產生的臥都無法達到。即使在單一的行走路徑上,抬起一隻腳所產生的移動、移動所產生的放下、放下所產生的放棄、放棄所產生的聚集、聚集所產生的安住都無法達到。難道在這裡、在那裡,因而一層層的被破壞的現象如同被風吹散的船隻,因而被打碎的現象如同水中的火焰嗎?這是真實的。正如水中的火焰在某個地方產生而不被超越,因而在某個地方持續燃燒,故被稱為水中的火焰,這裡也是如此,因而這個身體也被看作是如此長久存在。

Rattiyā ca divasassa cāti rattimhi ca divase ca. Bhummatthe hetaṃ sāmivacanaṃ. Aññadeva uppajjati, aññaṃ nirujjhatīti yaṃ rattiṃ uppajjati ca nirujjhati ca, tato aññadeva divā uppajjati ca nirujjhati cāti attho. Aññaṃ uppajjati, anuppannameva aññaṃ nirujjhatīti evaṃ pana attho na gahetabbo. 『『Rattiyā ca divasassa cā』』ti idaṃ purimapaveṇito parittakaṃ paveṇiṃ gahetvā paveṇivaseneva vuttaṃ, ekarattiṃ pana ekadivasaṃ vā ekameva cittaṃ ṭhātuṃ samatthaṃ nāma natthi. Ekasmiñhi accharākkhaṇe anekāni cittakoṭisatasahassāni uppajjanti. Vuttampi cetaṃ milindapañhe –

『『Vāhasataṃ kho, mahārāja , vīhīnaṃ, aḍḍhacūḷañca vāhā, vīhisattambaṇāni, dve ca tumbā, ekaccharākkhaṇe pavattassa cittassa ettakā vīhī lakkhaṃ ṭhapīyamānā parikkhayaṃ pariyādānaṃ gaccheyyu』』nti.

Pavaneti mahāvane. Taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhātīti iminā na so gaṇhitabbasākhaṃ alabhitvā bhūmiṃ otarati. Atha kho tasmiṃ mahāvane vicaranto taṃ taṃ sākhaṃ gaṇhantoyeva caratīti ayamattho dassito.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – araññamahāvanaṃ viya hi ārammaṇavanaṃ veditabbaṃ. Tasmiṃ vane vicaraṇamakkaṭo viya ārammaṇavane uppajjanakacittaṃ. Sākhāgahaṇaṃ viya ārammaṇe lubbhanaṃ. Yathā so araññe vicaranto makkaṭo taṃ taṃ sākhaṃ pahāya taṃ taṃ sākhaṃ gaṇhāti, evamidaṃ ārammaṇavane vicarantaṃ cittampi kadāci rūpārammaṇaṃ gahetvā uppajjati, kadāci saddādīsu aññataraṃ, kadāci atītaṃ, kadāci anāgataṃ vā paccuppannaṃ vā, tathā kadāci ajjhattaṃ, kadāci bāhiraṃ. Yathā ca so araññe vicaranto makkaṭo sākhaṃ alabhitvā oruyha bhūmiyaṃ nisinnoti na vattabbo, ekaṃ pana paṇṇasākhaṃ gahetvāva nisīdati, evameva ārammaṇavane vicarantaṃ cittampi ekaṃ olubbhārammaṇaṃ alabhitvā uppannanti na vattabbaṃ, ekajātiyaṃ pana ārammaṇaṃ gahetvāva uppajjatīti veditabbaṃ. Ettāvatā ca pana bhagavatā rūpato nīharitvā arūpe gāho patiṭṭhāpito, arūpato nīharitvā rūpe.

Idāni taṃ ubhayato nikkaḍḍhitukāmo tatra, bhikkhave, sutavā ariyasāvakoti desanaṃ ārabhi. Ayaṃ panattho āsīvisadaṭṭhūpamāya dīpetabbo – eko kira puriso āsīvisena daṭṭho, athassa visaṃ harissāmīti cheko bhisakko āgantvā vamanaṃ kāretvā heṭṭhā garuḷo, upari nāgoti mantaṃ parivattetvā visaṃ upari āropesi. So yāva akkhippadesā āruḷhabhāvaṃ ñatvā 『『ito paraṃ abhiruhituṃ na dassāmi, daṭṭhaṭṭhāneyeva ṭhapessāmī』』ti upari garuḷo, heṭṭhā nāgoti mantaṃ parivattetvā kaṇṇe dhumetvā daṇḍakena paharitvā visaṃ otāretvā daṭṭhaṭṭhāneyeva ṭhapesi. Tatrassa ṭhitabhāvaṃ ñatvā agadalepena visaṃ nimmathetvā nhāpetvā 『『sukhī hohī』』ti vatvā yenakāmaṃ pakkāmi.

Tattha āsīvisena daṭṭhassa kāye visapatiṭṭhānaṃ viya imesaṃ bhikkhūnaṃ rūpe adhimattagāhakālo, cheko bhisakko viya tathāgato, mantaṃ parivattetvā upari visassa āropitakālo viya tathāgatena tesaṃ bhikkhūnaṃ rūpato gāhaṃ nīharitvā arūpe patiṭṭhāpitakālo, yāva akkhippadesā āruḷhavisassa upari abhiruhituṃ adatvā puna mantabalena otāretvā daṭṭhaṭṭhāneyeva ṭhapanaṃ viya satthārā tesaṃ bhikkhūnaṃ arūpato gāhaṃ nīharitvā rūpe patiṭṭhāpitakālo. Daṭṭhaṭṭhāne ṭhitassa visassa agadalepena nimmathanaṃ viya ubhayato gāhaṃ nīharaṇatthāya imissā desanāya āraddhakālo veditabbo. Tattha nibbindaṃ virajjatīti iminā maggo kathito, virāgā vimuccatīti phalaṃ, vimuttasmintiādinā paccavekkhaṇā. Paṭhamaṃ.

  1. Dutiyaassutavāsuttavaṇṇanā

譯文如下: 夜與日者,即在夜間與白天。此為地面上的因緣。另有他者生起,另有他者滅去,即夜間生起與滅去,之後另有白天生起與滅去之意。另有生起,未生起的另有滅去;如此的意義不應被理解為。「夜與日者」是指以先前的細小因緣為基礎而說的,然而一夜或一日中,心無法保持單一。在一個瞬間中,成千上萬的心念生起。正如在《米利菩提問》中所說: 「王啊,確實有一百輛馬車,一半的車輪和馬車,兩個車廂,在一瞬間發生的心念數量如是。」 風者為大森林。放下這一者而取另一者,放下這一者而取另一者,意即他不會因未獲得的枝幹而落入地面。於是,當他在大森林中游走時,正是如此抓取枝幹而行。 因此,這裡「如此」是指一種比喻——應理解為像森林大樹一樣的對象。在那森林中,像猴子一樣的遊走者,生起于對象的心念。抓取枝幹的行為就像對對象的貪戀。正如那在森林中游走的猴子,放棄某一枝幹而抓取另一枝,正如在對像中游走的心,有時抓取色的對象生起,有時抓取聲等其他,或有時抓取過去、未來或當下,亦或有時抓取內心、或外在。正如那在森林中游走的猴子,若未能抓取枝幹則降落在地上,坐在地上,然而他會抓住一根葉枝而坐下,正如在對像中游走的心,若未能抓取某一對像則無法生起,然而會抓住某一類對像而生起。至此,世尊已從色中取出無色的執著,從無色中取出對色的執著。 現在,他想要從兩者中放下,因此,僧人們,世尊開始了教導。此意應比喻為被毒蛇咬傷——有一個人被毒蛇咬傷,醫生來后施行嘔吐,下面的鳥,轉變為上面的龍,施咒后將毒素放置於上。直到他意識到眼部的狀態后,便說:「我將不再向上升起,而是保持在被見的地方。」於是,轉變為下面的龍,轉變為耳部冒煙,用棍子打擊將毒素放置於被見的地方。 在那裡的存在狀態,像被毒蛇咬傷的身體一樣,這些比丘的形相有著強烈的執著,像醫生一樣的如來,轉變為上面放置毒素的狀態,像如來從這些比丘的形相中取出執著而建立在無形之上,直到他意識到眼部的狀態而未能向上升起,再用咒語將其放下,保持在被見的地方。此時,像在被見的地方以無力的方式將毒素釋放出來,像在兩者之間取出執著的教導應被理解。此處所說的厭離、無貪,即是此道,解脫即是果,解脫后反思。 第一章完。 第二章未聞者經解釋

  1. Dutiye sukhavedaniyanti sukhavedanāya paccayaṃ. Phassanti cakkhusamphassādiṃ. Nanu ca cakkhusamphasso sukhavedanāya paccayo na hotīti? Sahajātapaccayena na hoti, upanissayapaccayena pana javanavedanāya hoti , taṃ sandhāyetaṃ vuttaṃ. Sotasamphassādīsupi eseva nayo. Tajjanti tajjātikaṃ tassāruppaṃ, tassa phassassa anurūpanti attho. Dukkhavedaniyantiādi vuttanayeneva veditabbaṃ. Saṅghaṭṭanasamodhānāti saṅghaṭṭanena ceva samodhānena ca, saṅghaṭṭanasampiṇḍanenāti attho. Usmāti uṇhākāro. Tejo abhinibbattatīti aggicuṇṇo nikkhamatīti na gahetabbaṃ, usmākārasseva pana etaṃ vevacanaṃ. Tattha dvinnaṃ kaṭṭhānanti dvinnaṃ araṇīnaṃ. Tattha adhoaraṇī viya vatthu, uttarāraṇī viya ārammaṇaṃ, saṅghaṭṭanaṃ viya phasso, usmādhātu viya vedanā. Dutiyaṃ.

  2. Puttamaṃsūpamasuttavaṇṇanā

  3. Tatiye cattārome, bhikkhave, āhārātiādi vuttanayameva. Yasmā panassa aṭṭhuppattiko nikkhepo, tasmā taṃ dassetvāvettha anupubbapadavaṇṇanaṃ karissāmi. Katarāya pana idaṃ aṭṭhuppattiyā nikkhittanti? Lābhasakkārena. Bhagavato kira mahālābhasakkāro uppajji, yathā taṃ cattāro asaṅkhyeyye pūritadānapāramīsañcayassa. Sabbadisāsu hissa yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo 『『ekasmiṃ attabhāve vipākaṃ dassāmā』』ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā, 『『kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo narāsabho purisasīho』』ti? Bhagavantaṃ pariyesanti. Sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anuppavattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake tesu tesu suttesu ca āgatanayena veditabbaṃ.

Yathā bhagavato, evaṃ bhikkhusaṅghassāpi. Vuttañcetaṃ –

『『Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara-piṇḍapāta-senāsana-gilāna-paccaya-bhesajja-parikkhārānaṃ. Bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna』』nti (udā. 14; saṃ. ni. 2.70).

Tathā 『『yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi evaṃ lābhaggayasaggapattaṃ yatharivāyaṃ, cunda, bhikkhusaṅgho』』ti (dī. ni.

第二章,快樂感受者,即快樂感受的因緣。觸者是眼觸等。難道眼觸不成為快樂感受的因緣嗎?因緣不是由自然產生的,而是因依賴而生的,因此是指瞬間的感受,正因如此而被說出。耳觸等也是如此的道理。放棄者是放棄的本性,放棄的性質與觸的相應之意。痛苦感受者等應依照上述所說的理解。撞擊與聚合者,即是通過撞擊與聚合,或是通過撞擊與團聚而生。熱者是溫暖的性質。火的顯現者,即是火焰的噴發,不應被理解為火焰的本質,而是應理解為溫暖的性質。在那裡,二者的木材,即是二根火把。那裡下火把如同對象,上火把如同對象,撞擊如同觸,溫暖元素如同感受。第二章完。 像肉的兒子比喻經解釋 第三章,這四種,僧人們,食物等的說法。由於其八種取捨的拋棄,因此在此處顯示出逐步的解釋。那麼,究竟是以何種取捨而拋棄的呢?是以獲得之力。世尊顯然有著巨大的獲得之力,正如這四種無數的圓滿佈施的積累。在四方中,像大雨雲般的降臨,像大洪水般的降臨,所有的佈施法門都被匯聚,意圖在某一具身上顯現結果,因而產生了獲得之力的洪水。從那裡,因食物、飲水、交通工具、花香、塗抹等而來的王族、婆羅門等人,前來問道:「佛陀在哪裡,世尊在哪裡,天神中之人,男子之獅子在哪裡?」他們在尋找世尊。即使以百輛車的供給而無法獲得空間,像盲人般的婆羅門等人,因無法獲得而停留在車上,依靠車的負擔而站立,且不再移動。 所有的法集應依照這些所說的法來理解。 正如世尊的,亦如僧團。也有這樣說: 「那時,世尊是可敬的、尊重的、受人敬仰的、受到崇拜的,擁有衣物、飲食、住處、病人所需、藥物、器具的獲得者。僧團也同樣受人尊敬……等器具。」(《優陀那》14;《增支部》2.70) 同樣地,「只要,尊者,現今的僧團或眾生在世間出現,我,尊者,並不見到其他任何一個僧團如同此般,正如我所見的,尊者,僧團。」(《長部》)

3.176).

Svāyaṃ bhagavato ca saṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakaṃ viya appameyyo ahosi. Atha satthā rahogato cintesi – 『『mahālābhasakkāro atītabuddhānampi evarūpo ahosi, anāgatānampi evarūpo bhavissati . Kiṃ nu kho bhikkhū āhārapariggāhakena satisampajaññena samannāgatā majjhattā nicchandarāgā hutvā āhāraṃ paribhuñjituṃ sakkonti, na sakkontī』』ti?

So addasa ekacce adhunā pabbajite kulaputte apaccavekkhitvā āhāraṃ paribhuñjamāne. Disvānassa etadahosi – 『『mayā kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūrentena na cīvarādihetu pūritā, uttamaphalassa pana arahattassatthāya pūritā. Imepi bhikkhū mama santike pabbajantā na cīvarādihetu pabbajitā, arahattasseva pana atthāya pabbajitā. Te idāni asārameva sāraṃ anatthameva ca atthaṃ karontī』』ti evamassa dhammasaṃvego udapādi. Tato cintesi – 『『sace pañcamaṃ pārājikaṃ paññapetuṃ sakkā abhavissa, apaccavekkhitāhāraparibhogo pañcamaṃ pārājikaṃ katvā paññapetabbo bhaveyya. Na pana sakkā evaṃ kātuṃ, dhuvapaṭisevanaṭṭhānañhetaṃ sattānaṃ. Yathā pana kathite pañcamaṃ pārājikaṃ viya naṃ passissanti. Evaṃ dhammādāsaṃ saṃvaraṃ mariyādaṃ ṭhapessāmi, yaṃ āvajjitvā āvajjitvā anāgate bhikkhū cattāro paccaye paccavekkhitvā paribhuñjissantī』』ti. Imāya aṭṭhuppattiyā imaṃ puttamaṃsūpamasuttantaṃ nikkhipi. Tattha cattārome, bhikkhave, āhārātiādi heṭṭhā vuttatthameva.

Cattāro pana āhāre vitthāretvā idāni tesu ādīnavaṃ dassetuṃ kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbotiādimāha? Tattha jāyampatikāti jāyā ceva pati ca. Parittaṃ sambalanti puṭabhattasattumodakādīnaṃ aññataraṃ appamattakaṃ pātheyyaṃ. Kantāramagganti kantārabhūtaṃ maggaṃ, kantāre vā maggaṃ. Kantāranti corakantāraṃ vāḷakantāraṃ amanussakantāraṃ nirudakakantāraṃ appabhakkhakantāranti pañcavidhaṃ. Tesu yattha corabhayaṃ atthi , taṃ corakantāraṃ. Yattha sīhabyagghādayo vāḷā atthi, taṃ vāḷakantāraṃ. Yattha balavāmukhayakkhiniādīnaṃ amanussānaṃ vasena bhayaṃ atthi, taṃ amanussakantāraṃ. Yattha pātuṃ vā nhāyituṃ vā udakaṃ natthi, taṃ nirudakakantāraṃ. Yattha khāditabbaṃ vā bhuñjitabbaṃ vā antamaso kandamūlādimattampi natthi, taṃ appabhakkhakantāraṃ nāma. Yattha panetaṃ pañcavidhampi bhayaṃ atthi, taṃ kantārameva. Taṃ panetaṃ ekāhadvīhatīhādivasena nittharitabbampi atthi, na taṃ idha adhippetaṃ. Idha pana nirudakaṃ appabhakkhaṃ yojanasatikakantāraṃ adhippetaṃ. Evarūpe kantāre maggaṃ. Paṭipajjeyyunti chātakabhayena ceva rogabhayena ca rājabhayena ca upaddutā paṭipajjeyyuṃ 『『etaṃ kantāraṃ nittharitvā dhammikassa rañño nirupaddave raṭṭhe sukhaṃ vasissāmā』』ti maññamānā.

Ekaputtakoti ukkhipitvā gahito anukampitabbayutto athirasarīro ekaputtako. Vallūrañca soṇḍikañcāti ghanaghanaṭṭhānato gahetvā vallūraṃ, aṭṭhinissitasirānissitaṭṭhānāni gahetvā sūlamaṃsañcāti attho. Paṭipiseyyunti pahareyyuṃ. Kahaṃ ekaputtakāti ayaṃ tesaṃ paridevanākāro.

3.176) 世尊與僧團所生起的獲得之力,匯聚在一起,如同兩條大河的水般無量。於是,導師在隱秘處思考:「巨大的獲得之力在過去的佛陀中曾有過,未來的佛陀中也將會有。究竟這些比丘是否具備對食物的正念與覺知,能夠在中道中不執著于食物而享用呢,或者不能呢?」 他看到一些新出家的人,未曾回顧而正在享用食物。看到這一點,他心中想道:「我若在過去數百劫中所積累的四種無數的圓滿佈施,未能使他們因衣物等而得到圓滿,而是爲了獲得涅槃而出家。如今這些比丘在我身邊出家,非因衣物等而出家,而是爲了涅槃。現在他們卻在無所依靠的狀態下,做著無益的事情。」因此,他產生了對法的震動。然後他思考:「如果能夠設定第五條破戒法,則未曾回顧的食物消費將成為第五條破戒法的設定。但這並不可行,這對眾生而言是固定的。正如所說的第五條破戒法,他們將看到他。因此,我將設立法的約束與限制,以便未來的比丘在思考時,能夠回顧四種因緣而享用食物。」因此,他以此八種取捨,放下了這部像肉的兒子比喻經。在這裡,四種食物,如前所述。 四種食物的具體內容,現在將其缺點展現出來,僧人們,何謂可見的食物?其中,配偶者即是丈夫與妻子。微小的食物是指如米飯等少量的食物。險惡道路是指危險的道路,或在危險的地方的道路。險惡者有五種:盜賊險惡、野獸險惡、非人險惡、無水險惡及少食的險惡。其中文中有盜賊威脅的地方,是盜賊險惡;有獅子、老虎等野獸的地方,是野獸險惡;有強大的妖怪等非人存在的地方,是非人險惡;沒有水源的地方,是無水險惡;沒有可食或可用的地方,至少連根莖也沒有的地方,是少食的險惡。若在這些地方存在五種威脅,則稱為險惡。此處的險惡應以一種或兩種或三種等的方式來理解,而不是在此處所指的。這裡的無水與少食是指百由旬的險惡。如此的險惡道路。應當行走,因受到鳥類的威脅、疾病的威脅、國王的威脅而被迫行走,想著「我們將在無憂無慮的國王治下,安然生活於此險惡之地」。 「一隻小兒子」即是被提起而抓住的,因而應當受到憐憫,且身體虛弱的一隻小兒子。用麻繩與小繩等抓住,意即是抓住結實的地方,抓住骨頭等的地方。應當攻擊,即是應當打擊。何謂小兒子?這是他們的悲哀表現。

Ayaṃ panettha bhūtamatthaṃ katvā ādito paṭṭhāya saṅkhepato atthavaṇṇanā – dve kira jāyampatikā puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Tesaṃ paññāsayojanāni gantvā pātheyyaṃ niṭṭhāsi, te khuppipāsāturā viraḷacchāyāyaṃ nisīdiṃsu. Tato puriso bhariyaṃ āha – 『『bhadde ito samantā paññāsayojanāni gāmo vā nigamo vā natthi. Tasmā yaṃ taṃ purisena kātabbaṃ bahumpi kasigorakkhādikammaṃ, na dāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī』』ti. Puna sāpi taṃ āha – 『『sāmi mayā dāni yaṃ taṃ itthiyā kātabbaṃ bahumpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī』』ti. Puna sopi taṃ āha – 『『bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ paññāyati . Na hi mando kumāro mātarā vinā jīvituṃ sakkoti. Yadi pana mayaṃ jīvāma. Puna dārakaṃ labheyyāma. Handa dāni puttakaṃ māretvā, maṃsaṃ gahetvā kantāraṃ nittharāmā』』ti. Tato mātā puttamāha – 『『tāta, pitusantikaṃ gacchā』』ti, so agamāsi. Athassa pitā, 『『mayā 『puttakaṃ posessāmī』ti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ, na sakkomi ahaṃ puttaṃ māretuṃ, tvaṃyeva tava puttaṃ mārehī』』ti vatvā, 『『tāta mātusantikaṃ gacchā』』ti āha. So agamāsi. Athassa mātāpi, 『『mayā puttaṃ patthentiyā govatakukkuravatadevatāyācanādīhipi tāva anappakaṃ dukkhamanubhūtaṃ, ko pana vādo kucchinā pariharantiyā? Na sakkomi ahaṃ puttaṃ māretu』』nti vatvā 『『tāta, pitusantikameva gacchā』』ti āha. Evaṃ so dvinnamantarā gacchantoyeva mato. Te taṃ disvā paridevitvā vuttanayena maṃsāni gahetvā khādantā pakkamiṃsu.

這段文字的翻譯如下: 在這裡,從一開始起,簡要地說明其意義——有兩個配偶,帶著兒子,攜帶著少量的食物,走入了百由旬的險惡道路。他們走了五十由旬,食物用盡,便在稀疏的陰涼處坐下。於是,男子對妻子說:「尊貴的,這裡周圍沒有五十由旬的村莊或城鎮。因此,若那人要做的事情很多,比如說種田、放牧等,現在我無法做到。來吧,殺了我,吃掉我的肉,做成食物,與兒子一起渡過這片險惡的道路。」妻子再次對他說:「親愛的,我現在要做的事情很多,比如說織布、縫紉等,我無法做到。來吧,殺了我,吃掉我的肉,做成食物,與兒子一起渡過這片險惡的道路。」他又對她說:「尊貴的,母親的死與兩個死亡是顯而易見的。愚笨的兒子無法在沒有母親的情況下生存。如果我們能夠活下去,或許還能再生一個孩子。現在就殺了兒子,抓住肉,渡過這片險惡的道路。」於是母親對兒子說:「孩子,去你父親那裡。」他就去了。然後父親說:「我曾經想要養活兒子,但由於放牧等事情遭受了不少痛苦,我無法殺死兒子,你來殺死自己的兒子吧。」說完,便對兒子說:「孩子,去你母親那裡。」他就去了。然後母親也說:「我因渴望兒子而遭受了不少痛苦,像牛與狗的神靈請求等,誰能在肚子里忍受呢?我無法殺死兒子。」於是對他說:「孩子,去你父親那裡。」就這樣,他在兩者之間走著就死了。他們看到后,悲傷地哭泣,按照所說的抓住肉,便離去了。

Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikūlattā neva davāya hoti, na madāya, na maṇḍanāya, na vibhūsanāya, kevalaṃ kantāranittharaṇatthāyeva hoti. Katamehi navahi kāraṇehi paṭikūloti ce? Sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya abhogamaṃsatāya aloṇatāya adhūpitatāyāti. Evañhi te navahi kāraṇehi paṭikūlaṃ taṃ puttamaṃsaṃ khādantā na sārattā giddhamānasā hutvā khādiṃsu, majjhattabhāveyeva pana nicchandarāgaparibhoge ṭhitā khādiṃsu. Na aṭṭhinhārucammanissitaṭṭhānāni apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattaṃ maṃsameva pana khādiṃsu. Na yāvadatthaṃ kaṇṭhappamāṇaṃ katvā khādiṃsu, thokaṃ thokaṃ pana ekadivasaṃ yāpanamattameva khādiṃsu. Na aññamaññaṃ maccharāyantā khādiṃsu, vigatamaccheramalena pana parisuddheneva cetasā khādiṃsu. Na aññaṃ kiñci migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmāti sammūḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu. Na 『『aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā』』ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattāva hutvā khādiṃsu. Na 『『ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma loṇambilādīhi yojetvā khādissāmā』』ti sannidhiṃ akaṃsu, kantārapariyosāne pana 『『pure mahājano passatī』』ti bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsu. Na 『『koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī』』ti mānaṃ vā dappaṃ vā akaṃsu, nihatamānā pana nihatadappā hutvā khādiṃsu. 『『Kiṃ iminā aloṇena anambilena adhūpitena duggandhenā』』ti na hīḷetvā khādiṃsu, hīḷanaṃ pana vītivattā hutvā khādiṃsu . Na 『『tuyhaṃ bhāgo mayhaṃ bhāgo tava putto mama putto』』ti aññamaññaṃ atimaññiṃsu. Samaggā pana sammodamānā hutvā khādiṃsu. Imaṃ nesaṃ evarūpaṃ nicchandarāgādiparibhogaṃ sampassamāno satthā bhikkhusaṅghampi taṃ kāraṇaṃ anujānāpento taṃ kiṃ maññatha, bhikkhave, api nu te davāya vā āhāraṃ āhāreyyuntiādimāha. Tattha davāya vātiādīni visuddhimagge (visuddhi. 1.18) vitthāritāneva. Kantārassāti nittiṇṇāvasesassa kantārassa.

Evameva khoti navannaṃ pāṭikulyānaṃ vasena piyaputtamaṃsasadiso katvā daṭṭhabboti attho. Katamesaṃ navannaṃ? Gamanapāṭikulyatādīnaṃ. Gamanapāṭikulyataṃ paccavekkhantopi kabaḷīkārāhāraṃ pariggaṇhāti, pariyesanapāṭikulyataṃ paccavekkhantopi, paribhoganidhānaāsayaparipakkāparipakkasammakkhaṇanissandapāṭikulyataṃ paccavekkhantopi, tāni panetāni gamanapāṭikulyatādīni visuddhimagge (visuddhi.

這段文字的翻譯如下: 這段關於兒肉的食用,因其九種原因而不適合,既不適合于藥物,也不適合于醉酒,亦不適合于裝飾,或是美化,僅僅是爲了渡過險惡的道路而存在。究竟是哪九種原因不適合呢?是因同類肉、親屬肉、兒子的肉、心愛的兒子的肉、年輕的肉、未成熟的肉、未被剝離的肉、無皮的肉。正因為這九種原因,那些吃著兒肉的人並沒有因貪婪而貪心地吃,而是保持在中道的狀態中,處於不執著的消費狀態。並非將所有的肉都扔掉,而是僅僅吃粗糙的肉,抓住手中可得的肉。並非以喉嚨的量來吃,而是每一天僅僅吃一點點。並非互相貪婪地吃,而是以清凈的心態吃。並非吃其他的動物肉或鶴肉等,而是明白自己是心愛的兒子的肉。並未懷著「真希望我們再次吃這種兒肉」的願望而吃,而是如同願望已經消失般地吃。並未想「吃完這點肉后,剩下的肉就用鹽水等調味后再吃」,而是到了險惡的盡頭,便在地上挖掘,或用火焚燒。並未產生「沒有其他人能像我們這樣吃到這種兒肉」的自尊或驕傲,而是被打擊后便毫無驕傲地吃。並未因「這點沒有皮的肉、沒有水的肉、發臭的肉」而感到厭惡,而是如同厭惡已經消失般地吃。並未互相貶低「你的部分是我的部分,你的兒子是我的兒子」,而是彼此和睦地吃。在這方面,導師也因看到了這種不執著的消費,允許比丘們這樣做,便說:「比丘們,你們是否能吃到食物呢?」在這裡,關於食物的適合性等,已在《清凈道論》中詳細闡述(《清凈道論》1.18)。關於險惡的道路,指的是已經走過的險惡道路的餘留部分。 如此,因這九種不適合的原因,像兒子肉般被視為不適合的。究竟是哪九種呢?是行走的適合性等。即使在考慮行走的適合性時,也應考慮到食物的適合性;在考慮尋求的適合性時,也應考慮到消費的適合性;在考慮消費的適合性時,也應當考慮到適當的時機。那些都是行走的適合性等,已在《清凈道論》中詳細闡述。

1.294) āhārapāṭikulyatāniddese vitthāritāneva. Iti imesaṃ navannaṃ pāṭikulyānaṃ vasena puttamaṃsūpamaṃ katvā āhāro paribhuñjitabbo.

Yathā te jāyampatikā pāṭikulyaṃ piyaputtamaṃsaṃ khādantā na sārattā giddhamānasā hutvā khādiṃsu, majjhattabhāveyeva nicchandarāgaparibhoge ṭhitā khādiṃsu, evaṃ nicchandarāgaparibhogaṃ katvā paribhuñjitabbo. Yathā ca te na aṭṭhinhārucammanissitaṃ apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattameva pana khādiṃsu, evaṃ sukkhabhattamandabyañjanādīni piṭṭhihatthena apaṭikkhipitvā vaṭṭakena viya kukkuṭena viya ca odhiṃ adassetvā tato tato sappimaṃsādisaṃsaṭṭhavarabhojanaṃyeva vicinitvā abhuñjantena sīhena viya sapadānaṃ paribhuñjitabbo.

Yathā ca te na yāvadatthaṃ kaṇṭhappamāṇaṃ khādiṃsu, thokaṃ thokaṃ pana ekekadivasaṃ yāpanamattameva khādiṃsu, evameva āharahatthakādibrāhmaṇānaṃ aññatarena viya yāvadatthaṃ udarāvadehakaṃ abhuñjantena catunnaṃ pañcannaṃ vā ālopānaṃ okāsaṃ ṭhapetvāva dhammasenāpatinā viya paribhuñjitabbo. So kira pañcacattālīsa vassāni tiṭṭhamāno 『『pacchābhatte ambiluggārasamuṭṭhāpakaṃ katvā ekadivasampi āhāraṃ na āhāresi』』nti vatvā sīhanādaṃ nadanto imaṃ gāthamāha –

『『Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);

Yathā ca te na aññamaññaṃ maccharāyantā khādiṃsu, vigatamalamaccherena pana parisuddheneva cetasā khādiṃsu, evameva piṇḍapātaṃ labhitvā amaccharāyitvā 『『imaṃ sabbaṃ gaṇhantassa sabbaṃ dassāmi, upaḍḍhaṃ gaṇhantassa upaḍḍhaṃ, sace gahitāvaseso bhavissati, attanā paribhuñjissāmī』』ti sāraṇīyadhamme ṭhiteneva paribhuñjitabbo. Yathā ca te na 『『aññaṃ kiñci mayaṃ migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmā』』ti sammūḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu, evameva piṇḍapātaṃ labhitvā 『『ahaṃ khādāmi bhuñjāmī』』ti attūpaladdhisammohaṃ anuppādetvā 『『kabaḷīkārāhāro na jānāti 『cātumahābhūtikakāyaṃ vaḍḍhemī』ti, kāyopi na jānāti 『kabaḷīkārāhāro maṃ vaḍḍhetī』』』ti, evaṃ sammohaṃ pahāya paribhuñjitabbo. Satisampajaññavasenāpi cesa asammūḷheneva hutvā paribhuñjitabbo.

Yathā ca te na 『『aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā』』ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattāva hutvā khādiṃsu, evameva paṇītabhojanaṃ laddhā 『aho vatāhaṃ svepi punadivasepi evarūpaṃ labheyyaṃ』, lūkhaṃ vā pana laddhā 『『hiyyo viya me ajja paṇītabhojanaṃ na laddha』』nti patthanaṃ vā anusocanaṃ vā akatvā nittaṇhena –

『『Atītaṃ nānusocāmi, nappajappāmināgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdatī』』ti. (jā. 2.

1.294) 關於食物的適合性,已在此詳細闡述。因此,基於這九種不適合的原因,兒子肉應被視為食物。 就如那些配偶們在不執著的狀態下,吃著心愛的兒子肉,並非因貪婪而貪心地吃,而是保持在中道的狀態中,處於不執著的消費狀態。就如他們並未扔掉所有的肉,而是僅僅吃粗糙的肉,抓住手中可得的肉。就如他們並非以喉嚨的量來吃,而是每一天僅僅吃一點點。就如他們並非互相貪婪地吃,而是以清凈的心態吃。就如他們在吃其他動物肉或鶴肉等時,明白自己是心愛的兒子的肉。並未懷著「真希望我們再次吃這種兒肉」的願望而吃,而是如同願望已經消失般地吃。並未想「吃完這點肉后,剩下的肉就用鹽水等調味后再吃」,而是到了險惡的盡頭,便在地上挖掘,或用火焚燒。並未產生「沒有其他人能像我們這樣吃到這種兒肉」的自尊或驕傲,而是被打擊后便毫無驕傲地吃。 就如他們並未因「這點沒有皮的肉、沒有水的肉、發臭的肉」而感到厭惡,而是如同厭惡已經消失般地吃。就如他們在獲得食物后,保持不貪婪地說:「我會把所有的都給你,抓住的我就吃,若有剩餘,我會自己吃。」以這種清凈的法則來消費。就如他們並未因「我們吃其他動物肉或鶴肉等」而感到困惑,而是明白自己是心愛的兒子的肉。就如在獲得食物后,他們說:「我吃,我享用。」而不讓自我迷失在「我在這個身體中增長」的錯覺中,或是「我並不知道食物在增加」,因此,應該以清醒的心態來消費。 就如他們並未因「真希望我們再次吃這種兒子肉」而有所期盼,而是如同期望已經消失般地吃。就如他們獲得美味的食物后,想著「我希望明天也能再得到這樣的食物」,或是獲得了美味的食物后,想著「今天的美味食物與昨天的相比並不如意」,而不想著悲傷或後悔,而是心無所求地說: 「過去的我不再追憶,未來的我不再渴求; 我只專注于當下,因而心中安寧。」

22.90) –

Imaṃ ovādaṃ anussarantena 『『paccuppanneneva yāpessāmī』』ti paribhuñjitabbo.

Yathā ca te na 『『ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma loṇambilādīhi yojetvā khādissāmā』』ti sannidhiṃ akaṃsu, kantārapariyosāne pana 『『pure mahājano passatī』』ti bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsu, evameva –

『『Annānamatho pānānaṃ,

Khādanīyānaṃ athopi vatthānaṃ;

Laddhā na sannidhiṃ kayirā,

Na ca parittase tāni alabhamāno』』ti. (su. ni. 930); –

Imaṃ ovādaṃ anussarantena catūsu paccayesu yaṃ yaṃ labhati, tato tato attano yāpanamattaṃ gahetvā, sesaṃ sabrahmacārīnaṃ vissajjetvā sannidhiṃ parivajjantena paribhuñjitabbo. Yathā ca te na 『『koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī』』ti mānaṃ vā dappaṃ vā akaṃsu, nihatamānā pana nihatadappā hutvā khādiṃsu, evameva paṇītabhojanaṃ labhitvā 『『ahamasmi lābhī cīvarapiṇḍapātādīna』』nti na māno vā dappo vā kātabbo. 『『Nāyaṃ pabbajjā cīvarādihetu, arahattahetu panāyaṃ pabbajjā』』ti paccavekkhitvā nihatamānadappeneva paribhuñjitabbo.

Yathā ca te 『『kiṃ iminā aloṇena anambilena adhūpitena duggandhenā』』ti hīḷetvā na khādiṃsu, hīḷanaṃ pana vītivattā hutvā khādiṃsu, evameva piṇḍapātaṃ labhitvā 『『kiṃ iminā assagoṇabhattasadisena lūkhena nirasena, suvānadoṇiyaṃ taṃ pakkhipathā』』ti evaṃ piṇḍapātaṃ vā 『『ko imaṃ bhuñjissati, kākasunakhādīnaṃ dehī』』ti evaṃ dāyakaṃ vā ahīḷentena –

『『Sa pattapāṇi vicaranto, amūgo mūgasammato;

Appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniyā』』ti. (su. ni. 718); –

Imaṃ ovādaṃ anussarantena paribhuñjitabbo. Yathā ca te na 『『tuyhaṃ bhāgo, mayhaṃ bhāgo, tava putto mama putto』』ti aññamaññaṃ atimaññiṃsu, samaggā pana, sammodamānā hutvā khādiṃsu, evamevaṃ piṇḍapātaṃ labhitvā yathā ekacco 『『ko tumhādisānaṃ dassati nikkāraṇā ummāresu pakkhalantānaṃ āhiṇḍantānaṃ vijātamātāpi vo dātabbaṃ na maññati, mayaṃ pana gatagataṭṭhāne paṇītāni cīvarādīni labhāmā』』ti sīlavante sabrahmacārī atimaññati, yaṃ sandhāya vuttaṃ –

『『So tena lābhasakkārasilokena abhibhūto pariyādiṇṇacitto aññe pesale bhikkhū atimaññati. Tañhi tassa, bhikkhave, moghapurisassa hoti dīgharattaṃ ahitāya dukkhāyā』』ti (saṃ. ni.

22.90) 在回憶這個教誨時,應當以「我將僅依賴於當下的供給」來消費。 就如他們並未產生「吃完這點食物后,剩下的食物就用鹽水等調味后再吃」的想法,而是在險惡的盡頭,便在地上挖掘,或用火焚燒,正如: 「食物或飲水, 可吃的或是衣物; 獲得的不要貪戀, 若不能得也不必憂慮。」(《增支部·尼柯經》930) 在回憶這個教誨時,四種供給中所獲得的,應當抓住自己的份,其他的應當放棄,避免貪心地消費。就如他們並未產生「沒有其他人能像我們這樣吃到這種兒子肉」的自尊或驕傲,而是被打擊后便毫無驕傲地吃。正如獲得美味食物時,若說「我擁有衣物、食物等的供給」,則不應有自尊或驕傲。「這並非因出家而得衣物等,然而出家的確是爲了獲得解脫」,應當以謙卑的態度來消費。 就如他們並未因「這點沒有皮的肉、沒有水的肉、發臭的肉」而感到厭惡,而是如同厭惡已經消失般地吃。正如獲得食物時,若說「這與其他粗糙的食物相比,何必貪戀」,應當如此消費食物,或是「誰來吃這個,給那些像烏鴉一樣的動物吧」,應當以不貪心的態度來施捨: 「手中持著食物,走動不語; 小小的施捨不應輕視, 施捨者不可輕視。」(《增支部·尼柯經》718) 在回憶這個教誨時,應當如此消費。就如他們並未因「你的份、我的份、你的兒子是我的兒子」的想法而互相貶低,而是和睦地、愉快地吃。正如獲得食物時,有人說「誰會給你們這樣的供給呢?在無緣無故的情況下,洗凈、清理的人不必自以為是,而我們在行走的地方卻能獲得上好的衣物等」,應當以這種態度來對待有德行的同伴,正如所說: 「他因得到的供給而心生傲慢, 他會輕視其他比丘。 這樣的傲慢, 對於無用之人來說, 將導致長久的痛苦。」(《相應部·尼柯經》)

2.161).

Evaṃ kañci anatimaññitvā sabbehi sabrahmacārīhi saddhiṃ samaggena sammodamānena hutvā paribhuñjitabbaṃ.

Pariññāteti ñātapariññā tīraṇapariññā pahānapariññāti imāhi tīhi pariññāhi pariññāte. Kathaṃ? Idha bhikkhu 『『kabaḷīkārāhāro nāma ayaṃ savatthukavasena ojaṭṭhamakarūpaṃ hoti, ojaṭṭhamakarūpaṃ kattha paṭihaññati? Jivhāpasāde, jivhāpasādo kinnissito? Catumahābhūtanissito. Iti ojaṭṭhamakaṃ jivhāpasādo tassa paccayāni mahābhūtānīti ime dhammā rūpakkhandho nāma, taṃ pariggaṇhato uppannā phassapañcamakā dhammā cattāro arūpakkhandhā. Iti sabbepime pañcakkhandhā saṅkhepato nāmarūpamattaṃ hotī』』ti pajānāti. So te dhamme sarasalakkhaṇato vavatthapetvā tesaṃ paccayaṃ pariyesanto anulomapaṭilomaṃ paṭiccasamuppādaṃ passati. Ettāvatānena kabaḷīkārāhāramukhena sappaccayassa nāmarūpassa yāthāvato diṭṭhattā kabaḷīkārāhāro ñātapariññāya pariññāto hoti. So tadeva sappaccayaṃ nāmarūpaṃ aniccaṃ dukkhaṃ anattāti tīṇi lakkhaṇāni āropetvā sattannaṃ anupassanānaṃ vasena sammasati. Ettāvatānena so tilakkhaṇapaṭivedhasammasanañāṇasaṅkhātāya tīraṇapariññāya pariññāto hoti. Tasmiṃyeva nāmarūpe chandarāgāvakaḍḍhanena anāgāmimaggena parijānatā pahānapariññāya pariññāto hotīti.

Pañcakāmaguṇikoti pañcakāmaguṇasambhavo rāgo pariññāto hoti. Ettha pana tisso pariññā ekapariññā sabbapariññā mūlapariññāti. Katamā ekapariññā? Yo bhikkhu jivhādvāre ekarasataṇhaṃ parijānāti, tena pañcakāmaguṇiko rāgo pariññātova hotīti. Kasmā? Tassāyeva tattha uppajjanato. Sāyeva hi taṇhā cakkhudvāre uppannā rūparāgo nāma hoti, sotadvārādīsu uppannā saddarāgādayo. Iti yathā ekasseva corassa pañcamagge hanato ekasmiṃ magge gahetvā sīse chinne pañcapi maggā khemā honti, evaṃ jivhādvāre rasataṇhāya pariññātāya pañcakāmaguṇiko rāgo pariññāto hotīti ayaṃ ekapariññā nāma.

Katamā sabbapariññā? Patte pakkhittapiṇḍapātasmiñhi ekasmiṃyeva pañcakāmaguṇikarāgo labbhati. Kathaṃ? Parisuddhaṃ tāvassa vaṇṇaṃ olokayato rūparāgo hoti, uṇhe sappimhi tattha āsiñcante paṭapaṭāti saddo uṭṭhahati, tathārūpaṃ khādanīyaṃ vā khādantassa murumurūti saddo uppajjati, taṃ assādayato saddarāgo. Jīrakādivasagandhaṃ assādentassa gandharāgo, sādurasavasena rasarāgo. Mudubhojanaṃ phassavantanti assādayato phoṭṭhabbarāgo. Iti imasmiṃ āhāre satisampajaññena pariggahetvā nicchandarāgaparibhogena paribhutte sabbopi so pariññāto hotīti ayaṃ sabbapariññā nāma.

Katamā mūlapariññā? Pañcakāmaguṇikarāgassa hi kabaḷīkārāhāro mūlaṃ. Kasmā? Tasmiṃ sati tassuppattito . Brāhmaṇatissabhaye kira dvādasa vassāni jāyampatikānaṃ upanijjhānacittaṃ nāma nāhosi. Kasmā? Āhāramandatāya. Bhaye pana vūpasante yojanasatiko tambapaṇṇidīpo dārakānaṃ jātamaṅgalehi ekamaṅgalo ahosi. Iti mūlabhūte āhāre pariññāte pañcakāmaguṇiko rāgo pariññātova hotīti ayaṃ mūlapariññā nāma.

Natthi taṃ saṃyojananti tena rāgena saddhiṃ pahānekaṭṭhatāya pahīnattā natthi. Evamayaṃ desanā yāva anāgāmimaggā kathitā. 『『Ettakena pana mā vosānaṃ āpajjiṃsū』』ti etesaṃyeva rūpādīnaṃ vasena pañcasu khandhesu vipassanaṃ vaḍḍhetvā yāva arahattā kathetuṃ vaṭṭatīti. Paṭhamāhāro (niṭṭhito).

2.161) 因此,應該在不互相貶低的情況下,與所有的同伴和睦共處,愉快地消費。 所謂的「瞭解」是指對親屬的瞭解、解脫的瞭解、放棄的瞭解,這三種瞭解。如何理解呢?在這裡,比丘思考:「所謂的食物,依賴於色身的形態,色身的形態具體表現在哪?在舌頭的感覺上,舌頭的感覺又依賴於什麼?依賴於四大元素。因此,舌頭的感覺是依賴於四大元素的,這些法是色法,依此分析而生起的觸法與四種無色法。因此,這五個法從總的來看都是名色。」他明白這些法的特點,依照它們的因緣,觀察因緣生起與因緣消失的關係。至此,依靠食物的方面,名色的存在就如實地顯現出來,因而食物通過親屬的瞭解而被理解。他因此將名色視為無常、痛苦、無我這三種特性,依據七種觀察而進行思維。至此,他通過對三種特性的理解而獲得解脫的瞭解。在這個名色中,通過慾望和貪戀的消除,因而通過無漏的道路而獲得放棄的瞭解。 關於五種慾望的特性,五種慾望的生起與貪戀相應。這裡有三種瞭解:單一的瞭解、全面的瞭解、根本的瞭解。什麼是單一的瞭解?那就是比丘通過舌頭的入口,認識到單一的貪慾,因此五種慾望的貪戀被理解。為什麼?因為它的生起正是如此。因為貪慾在眼的入口中生起,色的貪慾便由此而生,耳、鼻等的貪慾也同樣如此。因此,就如同一個小偷在某一條路上被殺害時,若在一條路上被抓住,五條路都會被切斷,得以安全。同樣地,舌頭的入口通過味覺的貪慾被理解,五種慾望的貪慾便被理解,這就是單一的瞭解。 什麼是全面的瞭解?在盛放食物的器皿中,五種慾望的貪戀也會出現。如何理解?當他觀察到食物的顏色時,色的貪慾便會生起;當熱氣在食物中升起時,聲音便會出現;當食物被咀嚼時,聲音也會產生;當他品嚐食物的香氣時,香的貪慾便會生起;當他品嚐柔軟的食物時,觸的貪慾便會生起。因此,在這種食物中,通過正念的觀察,憑藉不貪的消費,所有的法都被理解,這就是全面的瞭解。 什麼是根本的瞭解?五種慾望的貪戀是食物的根本。為什麼?因為在這個狀態下,貪慾的生起便會出現。根據《婆羅門經》,在十二年間,配偶們的思維並未產生。為什麼?因為食物的匱乏。而在恐懼消失時,位於百餘公里外的坦巴帕尼島(現代斯里蘭卡)因孩子們的出生而成為一個吉祥的地方。因此,在根本的食物中被理解的五種慾望的貪戀便被理解,這就是根本的瞭解。 沒有任何束縛,因此因貪慾的消除而被放棄。至此,這個教導直到無漏的道路都已講述。「通過這些法,不要再沉迷於貪慾。」因此在這五個取向中,通過對色等的觀察,直至阿羅漢果的實現,才會有進一步的講述。第一部分已結束。

Dutiye niccammāti khurato paṭṭhāya yāva siṅgamūlā sakalasarīrato uddālitacammā kiṃsukarāsivaṇṇā. Kasmā pana aññaṃ hatthiassagoṇādiupamaṃ agahetvā niccammagāvūpamā gahitāti? Titikkhituṃ asamatthabhāvadīpanatthaṃ. Mātugāmo hi uppannaṃ dukkhavedanaṃ titikkhituṃ adhivāsetuṃ na sakkoti, evameva phassāhāro abalo dubbaloti dassanatthaṃ sadisameva upamaṃ āhari. Kuṭṭanti silākuṭṭādīnaṃ aññataraṃ. Kuṭṭanissitā pāṇā nāma uṇṇanābhisarabūmūsikādayo. Rukkhanissitāti uccāliṅgapāṇakādayo. Udakanissitāti macchasuṃsumārādayo. Ākāsanissitāti ḍaṃsamakasakākakulalādayo. Khādeyyunti luñcitvā khādeyyuṃ. Sā tasmiṃ tasmiṃ ṭhāne taṃ taṃṭhānasannissayamūlikaṃ pāṇakhādanabhayaṃ sampassamānā neva attano sakkārasammānaṃ, na piṭṭhiparikammasarīrasambāhanauṇhodakāni icchati, evameva bhikkhu phassāhāramūlakaṃ kilesapāṇakakhādanabhayaṃ sampassamāno tebhūmakaphassena anatthiko hoti.

Phasse, bhikkhave, āhāre pariññāteti tīhi pariññāhi pariññāte. Idhāpi tisso pariññā. Tattha 『『phasso saṅkhārakkhandho , taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇāni rūpakkhandho』』ti evaṃ sappaccayassa nāmarūpassa yāthāvato dassanaṃ ñātapariññā. Tattheva tilakkhaṇaṃ āropetvā sattannaṃ anupassanānaṃ vasena aniccādito tulanaṃ tīraṇapariññā. Tasmiṃyeva pana nāmarūpe chandarāganikkaḍḍhano arahattamaggo pahānapariññā. Tisso vedanāti evaṃ phassāhāre tīhi pariññāhi pariññāte tisso vedanā pariññātāva honti tammūlakattā taṃsampayuttattā ca. Iti phassāhāravasena desanā yāva arahattā kathitā. Dutiyāhāro.

Tatiye aṅgārakāsūti aṅgārānaṃ kāsu. Kāsūti rāsipi vuccati āvāṭopi.

『『Aṅgārakāsuṃ apare phuṇanti,

Narā rudantā paridaḍḍhagattā;

Bhayañhi maṃ vindati sūta disvā,

Pucchāmi taṃ mātali devasārathī』』ti. (jā. 2.22.462); –

Ettha rāsi 『『kāsū』』ti vutto.

『『Kinnu santaramānova, kāsuṃ khanasi sārathī』』ti? (Jā. 2.

Dutiye 從腳跟到獅子根部,整個身體的面板呈現出一種奇特的顏色。為什麼不採用其他動物如象、馬等的比喻,而選擇牛作為比喻呢?這是爲了說明忍耐的能力。母牛確實無法忍受產生的痛苦,因此以相似的比喻來展示感觸的脆弱與無力。這裡的「擊打」是指石頭等的擊打。被擊打的生物是指如鼠類等的小動物。依附於樹木的生物是指如大象等的高大動物。依附於水的生物是指如魚類等的水生動物。依附於空中的生物是指如蚊子等的小飛蟲。它們會被撕扯后食用。在這個情況下,它們在各自的地方,看到那種依附於生物的危險,不會因自身的地位而感到自豪,也不會因身體的活動而渴求水分。正如比丘看到依附於感觸的煩惱而感到無益。 在感觸中,關於食物的瞭解是通過三種瞭解而得知的。在這裡也有三種瞭解。這裡的「感觸是造作的聚合,感觸所依的感覺是感覺的聚合,意識是意識的聚合,其所依的對象是色的聚合」,這樣就如實地顯示了依賴於名色的存在。在那裡也賦予了三種特性,基於七種觀察的情況,顯示出無常等的比較與解脫的瞭解。在這個名色中,通過慾望的消除而獲得阿羅漢的放棄的瞭解。關於三種感覺,通過這三種瞭解而獲得的三種感覺得以明確,因為它們的根本與相應的關係。因此,通過感觸的瞭解,直到阿羅漢果的講述都已完成。 第三部分 關於「炭火」的問題,指的是炭火的特性。這裡的「炭火」也被稱為「堆積」或「洞」。 「有人在炭火中哭泣, 因為他們的身體被燒傷; 我看到你感到恐懼, 我問你,天神的駕馭者。」(《故事集》2.22.462) 在這裡提到的「堆積」就是指「炭火」。 「你在堆積中做什麼,天神的駕馭者?」

22.3). –

Ettha āvāṭo. Idhāpi ayameva adhippeto. Sādhikaporisāti atirekaporisā pañcaratanappamāṇā. Vītaccikānaṃ vītadhūmānanti etenassa mahāpariḷāhataṃ dasseti. Jālāya vā hi dhūme vā sati vāto samuṭṭhāti, pariḷāho mahā na hoti, tadabhāve vātābhāvato pariḷāho mahā hoti. Ārakāvassāti dūreyeva bhaveyya.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – aṅgārakāsu viya hi tebhūmakavaṭṭaṃ daṭṭhabbaṃ. Jīvitukāmo puriso viya vaṭṭanissito bālaputhujjano. Dve balavanto purisā viya kusalākusalakammaṃ. Tesaṃ taṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍhanakālo viya puthujjanassa kammāyūhanakālo. Kammañhi āyūhiyamānameva paṭisandhiṃ ākaḍḍhati nāma. Aṅgārakāsunidānaṃ dukkhaṃ viya kammanidānaṃ vaṭṭadukkhaṃ veditabbaṃ.

Pariññāteti tīhi pariññāhi pariññāte. Pariññāyojanā panettha phasse vuttanayeneva veditabbā. Tisso taṇhāti kāmataṇhā bhavataṇhā vibhavataṇhāti imā pariññātā honti. Kasmā? Taṇhāmūlakattā manosañcetanāya. Na hi hetumhi appahīne phalaṃ pahīyati. Iti manosañcetanāhāravasenapi yāva arahattā desanā kathitā. Tatiyāhāro.

Catutthe āgucārinti pāpacāriṃ dosakārakaṃ. Kathaṃ so purisoti so puriso kathaṃbhūto, kiṃ yāpeti, na yāpetīti pucchati? Tatheva deva jīvatīti yathā pubbe, idānipi tatheva jīvati.

Evamevakhoti idhāpi idaṃ opammasaṃsandanaṃ – rājā viya hi kammaṃ daṭṭhabbaṃ, āgucārī puriso viya vaṭṭasannissito bālaputhujjano, tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, āgucāriṃ purisaṃ 『『tīhi sattisatehi hanathā』』ti raññā āṇattakālo viya kammaraññā vaṭṭasannissitaputhujjanaṃ gahetvā paṭisandhiyaṃ pakkhipanakālo. Tattha kiñcāpi tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, sattīsu pana dukkhaṃ natthi, sattīhi pahaṭavaṇamūlakaṃ dukkhaṃ, evameva paṭisandhiyampi dukkhaṃ natthi, dinnāya pana paṭisandhiyā pavatte vipākadukkhaṃ sattipahaṭavaṇamūlakaṃ dukkhaṃ viya hoti.

Pariññāteti tīheva pariññāhi pariññāte. Idhāpi pariññāyojanā phassāhāre vuttanayeneva veditabbā. Nāmarūpanti viññāṇapaccayā nāmarūpaṃ. Viññāṇasmiñhi pariññāte taṃ pariññātameva hoti tammūlakattā sahuppannattā ca. Iti viññāṇāhāravasenapi yāva arahattā desanā kathitāti. Catutthāhāro. Tatiyaṃ.

  1. Atthirāgasuttavaṇṇanā

22.3) 這裡的「洞」。在這裡也是同樣的意思。「善人」是指超越的善人,具備五種珍寶的特性。通過「無煙的火」來顯示其巨大的燃燒。實際上,當煙霧存在時,風會產生,火焰不會很大;而在沒有風的情況下,火焰會很大。關於「遠方的水」,指的是在遠處的水源。 這樣說來,這裡有一個比喻的聯繫——如同在炭火中應當觀察到的那樣。生存的人如同依賴於生命的愚蠢凡夫。兩位有力量的人如同善惡的行為。對他們而言,抓住那個人如同在炭火中被抓住的時機。因為在行為中,生起的行為會導致再生。炭火的根源如同行為的根源應被理解為痛苦的根源。 瞭解是通過三種瞭解而獲得的。這裡的瞭解應以感觸所述的方式理解。三種慾望是慾望的慾望、存在的慾望、擁有的慾望,這些被稱爲了解。為什麼?因為它們是慾望的根本,依賴於意念。因果關係中,如果因未斷,果也不會斷。因此,基於意念的食物,直到阿羅漢果的講述都已完成。 第四部分 關於「惡行」的問題,指的是做惡事的人。那個人是怎樣的人?他在做什麼,是否在做呢?就如之前所說,天神也在生活,現在也是如此。 這樣說來,這裡也有一個比喻的聯繫——應當如同國王的行為來觀察,惡行的人如同依賴於輪迴的愚蠢凡夫,三百個生命如同再生的意識,惡行的人在國王的命令下被殺,正如國王通過命令來治理愚蠢的凡夫,放入再生的時機。儘管在三百個生命中,意識並不存在痛苦,但在生命中,因痛苦而生的痛苦依然存在,因此在再生中也並不存在痛苦;但在給予的再生中,因果的痛苦就如同因生命而生的痛苦。 瞭解是通過這三種瞭解而獲得的。在這裡,瞭解應以感觸所述的方式理解。名色是依賴於意識而生的。意識的瞭解是基於其根本和良好的生起。因此,基於意識的食物,直到阿羅漢果的講述都已完成。第四部分。第三部分。 關於《阿特希拉卡經》的註釋

  1. Catutthe rāgotiādīni lobhasseva nāmāni. So hi rañjanavasena rāgo, nandanavasena nandī, taṇhāyanavasena taṇhāti vuccati. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva virūḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ, sabbattha vā purimapurimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti idaṃ imasmiṃ vipākavaṭṭe ṭhitassa āyativaṭṭahetuke saṅkhāre sandhāya vuttaṃ. Yattha atthi āyatiṃ punabbhavābhinibbattīti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – rajakacittakārā viya hi sahakammasambhāraṃ kammaṃ, phalakabhittidussapaṭā viya tebhūmakavaṭṭaṃ. Yathā rajakacittakārā parisuddhesu phalakādīsu rūpaṃ samuṭṭhāpenti, evameva sasambhārakakammaṃ bhavesu rūpaṃ samuṭṭhāpeti. Tattha yathā akusalena cittakārena samuṭṭhāpitaṃ rūpaṃ virūpaṃ hoti dussaṇṭhitaṃ amanāpaṃ, evameva ekacco kammaṃ karonto ñāṇavippayuttena cittena karoti, taṃ kammaṃ rūpaṃ samuṭṭhāpentaṃ cakkhādīnaṃ sampattiṃ adatvā dubbaṇṇaṃ dussaṇṭhitaṃ mātāpitūnampi amanāpaṃ rūpaṃ samuṭṭhāpeti. Yathā pana kusalena cittakārena samuṭṭhāpitaṃ rūpaṃ surūpaṃ hoti susaṇṭhitaṃ manāpaṃ, evameva ekacco kammaṃ karonto ñāṇasampayuttena cittena karoti, taṃ kammaṃ rūpaṃ samuṭṭhāpentaṃ cakkhādīnaṃ sampattiṃ datvā suvaṇṇaṃ susaṇṭhitaṃ alaṅkatapaṭiyattaṃ viya rūpaṃ samuṭṭhāpeti.

Ettha ca āhāraṃ viññāṇena saddhiṃ saṅkhipitvā āhāranāmarūpānaṃ antare eko sandhi, vipākavidhiṃ nāmarūpena saṅkhipitvā nāmarūpasaṅkhārānaṃ antare eko sandhi, saṅkhārānañca āyatibhavassa ca antare eko sandhīti veditabbo.

Kūṭāgāranti ekakaṇṇikaṃ gāhāpetvā kataṃ agāraṃ. Kūṭāgārasālāti dve kaṇṇike gahetvā katasālā. Evameva khoti ettha khīṇāsavassa kammaṃ sūriyarasmisamaṃ veditabbaṃ. Sūriyarasmi pana atthi, sā kevalaṃ patiṭṭhāya abhāvena appatiṭṭhā nāma jātā, khīṇāsavassa kammaṃ natthitāya eva appatiṭṭhaṃ. Tassa hi kāyādayo atthi, tehi pana katakammaṃ kusalākusalaṃ nāma na hoti, kiriyamatte ṭhatvā avipākaṃ hoti. Evamassa kammaṃ natthitāya eva appatiṭṭhaṃ nāma jātanti. Catutthaṃ.

  1. Nagarasuttavaṇṇanā

第四部分,關於「慾望」的問題,指的是貪慾的名稱。因為貪慾根據其引起的愉悅被稱為快樂,根據其引起的渴望被稱為渴望。在那裡,意識被建立並生長,因行為的引導而產生再生的能力,因此既被建立又被生長。這裡的「在那裡」是指三界的輪迴,或在任何地方的初始階段都可以理解為「在那裡」。在這裡,存在著因緣而生的法,這指的是在因果輪迴中存在的生存的原因。 這樣說來,這裡有一個比喻的聯繫——如同製陶工人所創造的作品,三界的輪迴也應當被觀察。如同製陶工人在純凈的陶器上創造形狀,因而在生存中創造出形狀。在那裡,若是由惡的心所創造的形狀則會變得醜陋,難以接受;同樣地,有些人在做事時,若是以無知的心所做,則所創造的形狀就會變得醜陋、難以接受,甚至對父母也是如此。反之,若是由善的心所創造的形狀則會變得美麗,容易接受;同樣地,有些人在做事時,若是以智慧的心所做,則所創造的形狀就會變得美麗、容易接受,猶如金色的裝飾品般美麗。 在這裡,食物與意識結合在一起,食物與名色之間有一個連線,因果法則與名色之間有一個連線,因緣與生存之間也有一個連線。 「庫塔伽蘭」是指單耳的房子。庫塔伽蘭的房間是指雙耳的房子。這樣說來,這裡有一個比喻的聯繫——如同已斷除煩惱的人的行為應當被理解為如同陽光的光輝。陽光的光輝是存在的,但由於缺乏適當的基礎而顯得微弱,已斷除煩惱的人的行為也因缺乏存在而顯得微弱。因為他的身體等是存在的,但通過這些身體所做的善惡行為並不會被稱為善惡,只是存在而已。因此,因缺乏行為而顯得微弱,正是這樣。 第五部分,關於《城鎮經》的註釋。

  1. Pañcame nāmarūpe kho sati viññāṇanti ettha 『『saṅkhāresu sati viññāṇa』』nti ca 『『avijjāya sati saṅkhārā』』ti ca vattabbaṃ bhaveyya, tadubhayampi na vuttaṃ. Kasmā? Avijjāsaṅkhārā hi tatiyo bhavo, tehi saddhiṃ ayaṃ vipassanā na ghaṭīyati. Mahāpuriso hi paccuppannapañcavokāravasena abhiniviṭṭhoti.

Nanu ca avijjāsaṅkhāresu adiṭṭhesu na sakkā buddhena bhavitunti. Saccaṃ na sakkā, iminā pana te bhavaupādānataṇhāvasena diṭṭhāva. Tasmā yathā nāma godhaṃ anubandhanto puriso taṃ kūpaṃ paviṭṭhaṃ disvā otaritvā paviṭṭhaṭṭhānaṃ khaṇitvā godhaṃ gahetvā pakkameyya, na parabhāgaṃ khaneyya , kasmā? Kassaci natthitāya. Evaṃ mahāpurisopi godhaṃ anubandhanto puriso viya bodhipallaṅke nisinno jarāmaraṇato paṭṭhāya 『『imassa ayaṃ paccayo, imassa ayaṃ paccayo』』ti pariyesanto yāva nāmarūpadhammānaṃ paccayaṃ disvā tassapi paccayaṃ pariyesanto viññāṇameva addasa. Tato 『『ettako pañcavokārabhavavasena sammasanacāro』』ti vipassanaṃ paṭinivattesi, parato tucchakūpassa abhinnaṭṭhānaṃ viya avijjāsaṅkhāradvayaṃ atthi, tadetaṃ heṭṭhā vipassanāya gahitattā pāṭiyekkaṃ sammasanūpagaṃ na hotīti na aggahesi.

Paccudāvattatīti paṭinivattati. Katamaṃ panettha viññāṇaṃ paccudāvattatīti? Paṭisandhiviññāṇampi vipassanāviññāṇampi. Tattha paṭisandhiviññāṇaṃ paccayato paṭinivattati, vipassanāviññāṇaṃ ārammaṇato. Ubhayampi nāmarūpaṃ nātikkamati, nāmarūpato paraṃ na gacchati. Ettāvatā jāyetha vātiādīsu viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsupi aññamaññapaccayesu hontesu ettakena jāyetha vā upapajjetha vā. Ito hi paraṃ kimaññaṃ jāyetha vā upapajjetha vā, nanu etadeva jāyati ca upapajjati cāti?

Evaṃ saddhiṃ aparāparacutipaṭisandhīhi pañca padāni dassetvā puna taṃ ettāvatāti vuttamatthaṃ niyyātento yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti vatvā tato paraṃ anulomapaccayākāravasena viññāṇapaccayā nāmarūpamūlakaṃ āyatijarāmaraṇaṃ dassetuṃ nāmarūpapaccayā saḷāyatanantiādimāha.

Añjasanti maggasseva vevacanaṃ. Uddhāpavantanti āpato uggatattā uddhāpanti laddhavohārena pākāravatthunā samannāgataṃ. Ramaṇīyanti samantā catunnaṃ dvārānaṃ abbhantare ca nānābhaṇḍānaṃ sampattiyā ramaṇīyaṃ. Māpehīti mahājanaṃ pesetvā vāsaṃ kārehi. Māpeyyāti vāsaṃ kāreyya. Kārento ca paṭhamaṃ aṭṭhārasa manussakoṭiyo pesetvā 『『sampuṇṇa』』nti pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni pañcakulāni peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni pañcapaññāsakulāni peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni tiṃsa kulāni peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparaṃ kulasahassaṃ peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni ekādasanahutāni kulāni peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni caturāsītikulasahassāni peseyya. Puna 『『sampuṇṇa』』nti pucchite, 『『mahārāja, kiṃ vadesi? Mahantaṃ nagaraṃ asambādhaṃ, iminā nayena kulāni pesetvā na sakkā pūretuṃ, bheriṃ pana carāpetvā 『amhākaṃ nagaraṃ imāya ca imāya ca sampattiyā sampannaṃ, ye tattha vasitukāmā, yathāsukhaṃ gacchantu, imañcimañca parihāraṃ labhissantī』ti nagarassa ceva vaṇṇaṃ lokassa ca parihāralābhaṃ ghosāpethā』』ti vadeyya. So evaṃ kareyya. Tato manussā nagaraguṇañceva parihāralābhañca sutvā sabbadisāhi samosaritvā nagaraṃ pūreyyuṃ. Taṃ aparena samayena iddhañceva assa phītañca. Taṃ sandhāya tadassa nagaraṃ aparena samayena iddhañceva phītañcātiādi vuttaṃ.

第五部分,關於「名色」的問題,這裡應當說「在法中有意識」,以及「在無明中有法」。這兩者都未被闡述。為什麼?因為無明與法是第三種存在,因它們的存在,智慧無法生起。大人物確實是因目前五種感覺而沉迷於此。 難道在無明與法中,未被觀察到的事情,佛陀無法生起嗎?確實無法,然而由於這種存在是因執著于生的渴望而被觀察到的。因此,正如一個人跟隨牛而觀察到那口井,便跳下去挖掘水源,抓住了牛而離開,不會去傷害他人,為什麼?因為對他人沒有任何利益。同樣地,大人物也如同跟隨牛而坐在菩提樹下,尋找「這是因,這也是因」,直到看到名色法的因而觀察到那因。因此,他停止了「這樣多的五種感覺的存在」,如同對空無的觀察,因而存在無明與法的兩種存在,這樣就因觀察而未被接受。 「迴歸」是指停止。這裡的意識是如何迴歸的呢?是再生意識和觀察意識。在這裡,再生意識是因緣而回歸,觀察意識是因對像而回歸。兩者都不超越名色,不會超越名色而去到別處。至此,意識在名色的因中存在,名色在意識的因中存在,二者之間互為因果關係,因而存在。此後,是否還有別的存在呢?難道只有這一種存在和再生嗎? 因此,通過展示五個詞的相互關係,再次闡明「名色因而生意識,意識因而生名色」,接著以因果關係的方式顯示名色因而生的生存、老死等。 「簡單」是指道路的定義。「提升」的是因災難而升起的,因而提升而獲得的。美麗的是指四個門內外的各種物品的豐富而美麗。不要讓它消失,是指通過人群的傳遞而進行的建設。不要讓它消失,或是進行建設。在進行建設時,首先派遣十八萬的人口,詢問「是否滿員」,若回答「尚未滿員」,則再派遣五個家族。再詢問「尚未滿員」,則再派遣五十個家族。再詢問「尚未滿員」,則再派遣三十個家族。再詢問「尚未滿員」,則再派遣一千個家族。再詢問「尚未滿員」,則再派遣十一家族。再詢問「尚未滿員」,則再派遣八十個家族。最後詢問「是否滿員」,則說:「大王,您說什麼?一個大的城市並不擁擠,按照這樣的方式派遣家族是無法填滿的,但可以讓鼓聲響起,『我們的城市因這些人而繁榮,願意在這裡生活的人可以自由去,獲得這個和那個的供給』」,這樣就告知了城市的美麗和供給的豐富。於是,人們聽到城市的美德和供給的豐富后,便向各個方向奔去,填滿了城市。之後,城市便會變得繁榮和富饒。關於此,後來的時間裡,提到城市的繁榮與富饒。

Tattha iddhanti samiddhaṃ subhikkhaṃ. Phītanti sabbasampattīhi pupphitaṃ. Bāhujaññanti bahūhi ñātabbaṃ, bahujanānaṃ hitaṃ vā. 『『Bahujana』』ntipi pāṭho. Ākiṇṇamanussanti manussehi ākiṇṇaṃ nirantaraṃ phuṭṭhaṃ. Vuḍḍhivepullappattanti vuḍḍhippattañceva vepullappattañca, seṭṭhabhāvañceva vipulabhāvañca pattaṃ, dasasahassacakkavāḷe agganagaraṃ jātanti attho.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – araññapavane caramānapuriso viya hi dīpaṅkarapādamūlato paṭṭhāya pāramiyo pūrayamāno mahāpuriso daṭṭhabbo, tassa purisassa pubbakehi manussehi anuyātamaggadassanaṃ viya mahāsattassa anupubbena bodhipallaṅke nisinnassa pubbabhāge aṭṭhaṅgikassa vipassanāmaggassa dassanaṃ, purisassa taṃ ekapadikamaggaṃ anugacchato aparabhāge mahāmaggadassanaṃ viya mahāsattassa uparivipassanāya ciṇṇante lokuttaramaggadassanaṃ, purisassa teneva maggena gacchato purato nagaradassanaṃ viya tathāgatassa nibbānanagaradassanaṃ, bahinagaraṃ panettha aññena diṭṭhaṃ, aññena manussavāsaṃ kataṃ, nibbānanagaraṃ satthā sayameva passi, sayaṃ vāsamakāsi. Tassa purisassa catunnaṃ dvārānaṃ diṭṭhakālo viya tathāgatassa catunnaṃ maggānaṃ diṭṭhakālo, tassa catūhi dvārehi nagaraṃ paviṭṭhakālo viya tathāgatassa catūhi maggehi nibbānaṃ paviṭṭhakālo, tassa nagarabbhantare bhaṇḍavavatthānakālo viya tathāgatassa paccavekkhaṇañāṇena paropaṇṇāsakusaladhammavavatthānakālo. Nagarassa agārakaraṇatthaṃ kulapariyesanakālo viya satthu phalasamāpattito vuṭṭhāya veneyyasatte volokanakālo, tena purisena yācitassa rañño ekaṃ mahākuṭumbikaṃ diṭṭhakālo viya mahābrahmunā yācitassa bhagavato aññāsikoṇḍaññattheraṃ diṭṭhakālo, rañño mahākuṭumbikaṃ pakkosāpetvā 『『nagaravāsaṃ karohī』』ti pahitakālo viya bhagavato ekasmiṃ pacchābhatte aṭṭhārasayojanamaggaṃ gantvā āsāḷhipuṇṇamadivase bārāṇasiyaṃ isipatanaṃ pavisitvā theraṃ kāyasakkhiṃ katvā dhammaṃ desitakālo, mahākuṭumbikena aṭṭhārasa purisakoṭiyo gahetvā nagaraṃ ajjhāvuṭṭhakālo viya tathāgatena dhammacakke pavattite therassa aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhitakālo, evaṃ nibbānanagaraṃ paṭhamaṃ āvāsitaṃ, tato sampuṇṇaṃ nagaranti pucchitvā na tāvāti vutte pañca kulāni ādiṃ katvā yāva caturāsītikulasahassapesanaṃ viya tathāgatassa pañcamadivasato paṭṭhāya anattalakkhaṇasuttādīni desetvā pañcavaggiye ādiṃ katvā yasapamukhā pañcapaṇṇāsa kulaputtā, tiṃsa bhaddavaggiyā, sahassapurāṇajaṭilā, bimbisārapamukhāni ekādasapurisanahutāni, tirokuṭṭānumodane caturāsītisahassānīti ettakassa janassa ariyamaggaṃ otāretvā nibbānanagaraṃ pesitakālo, atha tena nayena nagare apūriyamāne bheriṃ carāpetvā nagarassa vaṇṇaghosanaṃ kulānaṃ parihāralābhaghosanaṃ viya ca māsassa aṭṭha divase tattha tattha nisīditvā dhammakathikānaṃ nibbānavaṇṇassa ceva nibbānappattānaṃ jātikantārādinittharaṇānisaṃsassa ca ghosanaṃ, tato sabbadisāhi āgantvā manussānaṃ nagarasamosaraṇaṃ viya tattha tattha dhammakathaṃ sutvā tato tato nikkhamitvā pabbajjaṃ ādiṃ katvā anulomapaṭipadaṃ paṭipannānaṃ aparimāṇānaṃ kulaputtānaṃ nibbānasamosaraṇaṃ daṭṭhabbaṃ.

Purāṇaṃ magganti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Ayañhi ariyamaggo pavāraṇasutte (saṃ. ni. 1.215) avattamānakaṭṭhena 『『anuppannamaggo』』ti vutto, imasmiṃ sutte avaḷañjanaṭṭhena 『『purāṇamaggo』』ti. Brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Iddhanti jhānassādena samiddhaṃ subhikkhaṃ. Phītanti abhiññābharaṇehi pupphitaṃ. Vitthārikanti vitthiṇṇaṃ. Bāhujaññanti bahujanaviññeyyaṃ. Yāva devamanussehisuppakāsitanti yāva dasasahassacakkavāḷe devamanussehi paricchedo atthi, etasmiṃ antare suppakāsitaṃ sudesitaṃ tathāgatenāti. Pañcamaṃ.

這裡的「神通」是指豐盛而富饒的。「豐饒」是指因各種豐盛的財富而繁盛。「衆所周知」是指廣為人知,或為眾人所利益。「眾人」也是如此。「被人擁擠的人」是指被人們不斷觸碰的。「成長與繁榮」是指成長與壯大,最上與廣大的狀態,十萬世界中的首都所生的意思。 這樣說來,這裡有一個比喻的聯繫——如同在森林中漫步的人,像是從佛陀的腳下出發,完成了菩薩的修行,應該被視作大人物;此人如同在過去的眾人中,隨著眾人的引導而觀察到道路的樣子,正如大菩薩坐在菩提樹下,觀察到八正道的樣子;此人跟隨那條單一的道路而行,正如大菩薩在觀察上面的智慧,觀察到超越世俗的道路;此人沿著同樣的道路而行,正如他在前方觀察城市的樣子;而在這裡,城市則被他人所看到,或被人類所居住,佛陀親自看到了涅槃之城,親自居住在那裡。這個人如同在四個門口看到的佛陀,正如佛陀在四條道路上看到的樣子;這個人如同在四個門口進入城市,正如佛陀在四條道路上進入涅槃;這個人如同在城市內部的貨物堆放處,正如佛陀通過反思智慧而觀察到的善法的堆放處。爲了讓城市富饒而進行的建設,正如佛陀從果位中出發,觀察到應當派遣的眾生;因此,這個人如同請求國王的一個大家族,正如大梵天請求佛陀的阿難尊者;國王召喚這個大家族,告知「你們應當居住在城市中」,就如同佛陀在一次飯後,走過十八個因緣的道路,進入了瓦拉納西的鹿野苑,見到了長老,講述了法;這個大家族帶著十八萬的人口,進入了城市,就如同佛陀轉動了法輪,長老與十八個梵天一起,安住在了初果的果位上;因此,涅槃之城最初被居住,之後問到是否已滿,若回答「尚未滿」,則從五個家族開始,一直到三十八個家族的請求,佛陀講述了無我等教法,接著五個比丘開始,三十個善人,成千上萬的古老修行者,依然有一千個家族,依然有四十個家族;然後問「是否已滿」,回答「尚未滿」,再派遣八十個家族;最後當問「是否已滿」,回答「尚未滿」,再派遣八十個家族。於是,得知城市的美德和供給的豐盛,眾人聽到后紛紛向各個方向奔去,填滿了城市。之後,城市便會變得繁榮富饒。因此提到城市的繁榮與富饒。 古老的道路是指八正道。因為這個八正道在《宣告經》中被稱為「未生的道路」,在此經中被稱為「古老的道路」。「梵行」是指包含三學的全部教法。「神通」是指因禪定而豐盛而富饒。「豐饒」是指因神通而繁盛。「廣泛」是指廣泛而深刻。「衆所周知」是指眾人所知。「直到天人和人類都被良好裝飾」是指在十萬世界的天人和人類之間存在的界限,而在此之間,是由佛陀所良好裝飾的。第五部分。

  1. Sammasasuttavaṇṇanā

  2. Chaṭṭhe āmantesīti kasmā āmantesi? Yasmāssa sukhumā tilakkhaṇāhatā dhammadesanā upaṭṭhāsi. Tasmiṃ kira janapade manussā sahetukā paññavanto. Siniddhāni kirettha bhojanāni, tānisevato janassa paññā vaḍḍhati, te gambhīraṃ tilakkhaṇāhataṃ dhammakathaṃ paṭivijjhituṃ samatthā honti. Teneva bhagavā dīghamajjhimesu mahāsatipaṭṭhānāni (dī. ni. 2.372 ādayo) mahānidānaṃ (dī. ni. 2.95 ādayo), āneñjasappāyaṃ (ma. ni.

第六部分,關於《正確的教導》的註釋。 「因此召喚」是指為什麼召喚?因為對他來說,細微的特徵被傷害的教法講解得以維持。在那個地方,人民是因緣而有智慧的。這裡的食物是豐盛的,因此通過享用這些食物,人民的智慧得以增長,他們能夠理解深奧的、被細微特徵所傷害的教法。因此,佛陀在長時間的中間階段中,講述了偉大的正念的修行(如《大念處經》2.372等),偉大的因緣(如《大因緣經》2.95等),以及無礙的方式。 provided by EasyChat

3.66 ādayo), saṃyuttake cūḷanidānādisuttanti evamādīni aññāni gambhīrāni suttāni tattheva kathesi. Sammasatha noti sammasatha nu. Antaraṃ sammasanti abbhantaraṃ paccayasammasanaṃ. Na so bhikkhu bhagavato cittaṃ ārādhesīti paccayākāravasena byākārāpetukāmassa bhagavato tathā abyākaritvā dvattiṃsākāravasena byākaronto ajjhāsayaṃ gahetuṃ nāsakkhi.

Etadavocāti desanā yathānusandhiṃ na gatā, desanāya yathānusandhigamanatthaṃ etadavoca. Tenahānanda, suṇāthāti idaṃ tepiṭake buddhavacane asambhinnapadaṃ. Aññattha hi evaṃ vuttaṃ nāma natthi. Upadhinidānanti khandhupadhinidānaṃ. Khandhapañcakañhettha upadhīti adhippetaṃ. Uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati.

Yaṃ kho loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhuṃ loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsādīsu nimittaggahaṇānusārena vippasannapañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttaṃ viya ca maññanti, tuṅganāsāti laddhavohāraṃ ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurarasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti.

Niccato addakkhunti niccanti addasaṃsu. Sesapadesupi eseva nayo. Na parimucciṃsu dukkhasmāti sakalasmāpi vaṭṭadukkhā na parimucciṃsu. Dakkhissantīti passissanti. Āpānīyakaṃsoti sarakassa nāmaṃ. Yasmā panettha āpaṃ pivanti, tasmā 『『āpānīyo』』ti vuccati. Āpānīyo ca so kaṃso cāti āpānīyakaṃso. Surāmaṇḍasarakassetaṃ nāmaṃ. 『『Vaṇṇasampanno』』tiādivacanato pana kaṃse ṭhitapānameva evaṃ vuttaṃ. Ghammābhitattoti ghammena abhitatto. Ghammaparetoti ghammena phuṭṭho, anugatoti attho. Pivato hi kho taṃ chādessatīti pivantassa taṃ pānīyaṃ vaṇṇādisampattiyā ruccissati, sakalasarīraṃ vā pharitvā tuṭṭhiṃ uppādayamānaṃ ṭhassati. Appaṭisaṅkhāti apaccavekkhitvā.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – āpānīyakaṃso viya hi loke piyarūpaṃ sātarūpaṃ ārammaṇaṃ daṭṭhabbaṃ, ghammābhitattapuriso viya vaṭṭanissito puthujjano, āpānīyakaṃsena nimantanapuriso viya loke piyarūpena sātarūpena ārammaṇena nimantakajano, āpānīyakaṃse sampattiñca ādīnavañca ārocento āpānakamanusso viya ācariyupajjhāyādiko kalyāṇamitto. Yatheva hi tassa purisassa apalokitamanusso āpānīyakaṃse guṇañca ādīnavañca āroceti, evameva ācariyo vā upajjhāyo vā bhikkhuno pañcasu kāmaguṇesu assādañca nissaraṇañca katheti.

Tattha yathā āpānīyakaṃsamhi guṇe ca ādīnave ca ārocite so puriso piyavaṇṇādisampadāyameva sañjātavego 『『sace maraṇaṃ bhavissati, pacchā jānissāmī』』ti sahasā appaṭisaṅkhāya taṃ pivitvā maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ nigacchati, evameva, bhikkhu, 『『pañcasu kāmaguṇesu dassanādivasena uppannasomanassamattameva assādo, ādīnavo pana diṭṭhadhammikasamparāyiko bahu nānappakāro, appassādā kāmā bahudukkhā bahupāyāsā』』ti evaṃ ācariyupajjhāyehi ānisaṃsañca ādīnavañca kathetvā – 『『samaṇapaṭipadaṃ paṭipajja, indriyesu guttadvāro bhava bhojane mattaññū jāgariyaṃ anuyutto』』ti evaṃ ovaditopi assādabaddhacittatāya 『『sace vuttappakāro ādīnavo bhavissati, pacchā jānissāmī』』ti ācariyupajjhāye apasādetvā uddesaparipucchādīni ceva vattapaṭipattiñca pahāya lokāmisakathaṃ kathento kāme paribhuñjitukāmatāya sikkhaṃ paccakkhāya hīnāyāvattati. Tato duccaritāni pūrento sandhicchedanādikāle 『『coro aya』』nti gahetvā rañño dassito idheva hatthapādādichedanaṃ patvā samparāye catūsu apāyesu mahādukkhaṃ anubhoti.

3.66 「因此召喚」是指為什麼召喚?因為對他來說,細微的特徵被傷害的教法講解得以維持。在那個地方,人民是因緣而有智慧的。這裡的食物是豐盛的,因此通過享用這些食物,人民的智慧得以增長,他們能夠理解深奧的、被細微特徵所傷害的教法。因此,佛陀在長時間的中間階段中,講述了偉大的正念的修行(如《大念處經》2.372等),偉大的因緣(如《大因緣經》2.95等),以及無礙的方式。 「你們要好好思考」是指「你們要好好思考嗎?」在思考中,內在的條件被思考。那位比丘並未能通過條件的方式來引導佛陀的心意,他未能以三十種方式來表達自己的內心。 「因此說」是指教導並未按照順序進行,而是爲了使教導能按照順序進行而說的。因此,阿難,聽著,這是你所記載的佛陀的教導,毫無混淆之處。因為在其他地方並沒有這樣說。關於「因緣的因」是指五蘊的因緣。在這裡,五蘊是指上面所指的因緣。生起是指生出。再生是指不斷地發生和建立。 在世間所珍視的,所愛的,所美好的。在這個世界中,眼睛等感官是以自我為中心的存在,眾生因擁有而建立在自己的眼睛上,依據自我所感知的事物而生起明晰的五種感官的知覺,彷彿在金色的天界中打開了寶石的窗戶;耳朵如同銀色的窗簾,彷彿在清澈的水中;鼻子如同被香氣環繞的地方;舌頭如同紅色的綢緞,品嚐著甜美的滋味;身體如同金色的門框,心靈則是與他人不同的,極為廣大的。 「他們看到了永恒的存在」是指他們看到了永恒的存在。其他的地方也是如此。眾生並未脫離痛苦,因所有的輪迴痛苦未能脫離。將會看見的是,他們將會看到。關於「吸入的氣息」是指吸氣的名稱。因為在這裡吸入水,所以稱為「吸入的」。吸入的氣息就是吸入的氣息。關於「美麗的吸氣」,是指美麗的吸氣。關於「被熱所覆蓋」是指被熱氣覆蓋。關於「被熱所觸及」是指被熱氣觸及,隨之而來的意思。飲用時,因其色彩等的美麗而令人愉悅,整個身體都因其而感到滿足。未被觀察的。 因此,這裡有一個比喻的聯繫——如同吸入的氣息在世間所珍視的美麗的事物,像被熱氣覆蓋的人,像被吸入的氣息所引導的人,像被吸入的氣息所吸引的人,像被吸入的氣息所引導的善友,正如那個人向他所珍視的吸入的氣息講述其優點與缺點。正如那人向他所珍視的吸入的氣息講述其優點與缺點,善知識或老師也會向比丘講述五種感官的快樂與解脫。 在這裡,正如在吸入的氣息中講述其優點與缺點時,那個人因珍視的美麗而生起的慾望,若「如果死亡來臨,我會在事後知道」,他會突然地,無需思考地飲用而獲得死亡或僅僅死亡的痛苦;同樣,比丘也會因「因五種感官的見聞而生起的快樂,然而痛苦卻是顯而易見的,愉悅的感官是少之又少的,痛苦卻是很多的,煩惱也很多」而通過老師或善知識講述其利益與缺點——「修習出家人的修行,保持感官的門口,適度飲食,勤奮精進」而勸導他,因而因慾望的束縛而「若所說的苦果來臨,事後我會知道」,因此拒絕了教導,放棄了修行,因慾望而沉迷於世俗的談話,因而追求感官的享受。隨後,因惡行而沉淪,在切斷的時刻,被稱為「這個人是盜賊」,因此被國王所捕獲,最終遭受四種惡道的巨大痛苦。

Pānīyena vā vinetunti sītena vārinā harituṃ. Dadhimaṇḍakenāti dadhimaṇḍanamattena. Bhaṭṭhaloṇikāyāti saloṇena sattupānīyena. Loṇasovīrakenāti sabbadhaññaphalakaḷīrādīni pakkhipitvā loṇasovīrakaṃ nāma karonti, tena.

Opammasaṃsandanaṃ panettha – ghammābhitattapuriso viya vaṭṭasannissitakāle yogāvacaro daṭṭhabbo, tassa purisassa paṭisaṅkhā āpānīyakaṃsaṃ pahāya pānīyādīhi pipāsassa vinodanaṃ viya bhikkhuno ācariyupajjhāyānaṃ ovāde ṭhatvā chadvārādīni pariggahetvā anukkamena vipassanaṃ vaḍḍhentassa arahattaphalādhigamo, pānīyādīni cattāri pānāni viya hi cattāro maggā, tesu aññataraṃ pivitvā surāpipāsitaṃ vinodetvā sukhino yena kāmaṃ gamanaṃ viya khīṇāsavassa catumaggapānaṃ pivitvā taṇhaṃ vinodetvā agatapubbaṃ nibbānadisaṃ gamanakālo veditabbo. Chaṭṭhaṃ.

  1. Naḷakalāpīsuttavaṇṇanā

  2. Sattame kinnu kho, āvusoti kasmā pucchati? 『『Evaṃ puṭṭho kathaṃ nu kho byākareyyā』』ti. Therassa ajjhāsayajānanatthaṃ. Apica atīte dve aggasāvakā imaṃ pañhaṃ vinicchayiṃsūti anāgate bhikkhū jānissantītipi pucchati. Idāneva kho mayanti idaṃ thero yassa nāmarūpassa viññāṇaṃ paccayoti vuttaṃ, tadeva nāmarūpaṃ viññāṇassa paccayoti vuttattā āha . Naḷakalāpiyoti idha pana ayakalāpādivasena upamaṃ anāharitvā viññāṇanāmarūpānaṃ abaladubbalabhāvadassanatthaṃ ayaṃ upamā ābhatā.

Nirodho hotīti ettake ṭhāne paccayuppannapañcavokārabhavavasena desanā kathitā. Chattiṃsāya vatthūhīti heṭṭhā vissajjitesu dvādasasu padesu ekekasmiṃ tiṇṇaṃ tiṇṇaṃ vasena chattiṃsāya kāraṇehi. Ettha ca paṭhamo dhammakathikaguṇo, dutiyā paṭipatti, tatiyaṃ paṭipattiphalaṃ. Tattha paṭhamanayena desanāsampatti kathitā, dutiyena sekkhabhūmi, tatiyena asekkhabhūmīti. Sattamaṃ.

  1. Kosambisuttavaṇṇanā

「以水引導」是指用水或冷卻的水來引導。「以奶酪團」是指僅僅用奶酪團。「以鹽水」是指用鹽水和甜水。「以鹽水」是指將所有的米飯等放入鹽水中,製作成鹽水。 這裡的比喻是——如同被熱氣覆蓋的人,在輪迴的依賴中,修行者應被視為那樣;對於那個人,放棄了吸入的氣息,像是用水等來消除口渴,正如比丘在老師或善知識的教導下,逐步地觀察和增長,最終獲得阿羅漢果;水等四種飲料如同四條道路,在其中任意飲用,消除酒的渴望,快樂地走向如同阿那含者的四條道路,消除渴望,前往未曾到達的涅槃之地。 第七部分,關於《水管經》的註釋。 「那麼,阿尊,為什麼問?」是指「被問到后,如何來回答?」是爲了瞭解長老的內心。並且在過去的兩位頂尖弟子也曾對此問題進行過判斷,因此未來的比丘也會知道。現在的長老所說的,正是關於名色和意識的因緣,因此說名色是意識的因緣,因此說「水管」。在這裡,水管是比喻的引入,來說明意識和名色的無力與脆弱。 「滅盡」在此處是指根據因緣所生的五種存在的狀態而進行的講解。在下面的論述中,因緣被分為十二個部分,每個部分由三根草組成,共有三十六個原因。在這裡,第一是講述法師的優點,第二是修行,第三是修行的果報。在這裡,第一種方式是講述教法的成就,第二是修行的境界,第三是未修行的境界。 第八部分,關於《Kosambi經》的註釋。

  1. Aṭṭhame aññatrevāti ekacco hi parassa saddahitvā yaṃ esa bhaṇati, taṃ bhūtanti gaṇhāti. Aparassa nisīditvā cintentassa yaṃ kāraṇaṃ ruccati, so 『『atthi eta』』nti ruciyā gaṇhāti. Eko 『『cirakālato paṭṭhāya evaṃ anussavo atthi, bhūtameta』』nti anussavena gaṇhāti. Aññassa vitakkayato ekaṃ kāraṇaṃ upaṭṭhāti, so 『『attheta』』nti ākāraparivitakkena gaṇhāti. Aparassa cintayato ekā diṭṭhi uppajjati, yāyassa taṃ kāraṇaṃ nijjhāyantassa khamati, so 『『attheta』』nti diṭṭhinijjhānakkhantiyā gaṇhāti. Thero pana pañcapi etāni kāraṇāni paṭikkhipitvā paccakkhañāṇena paṭividdhabhāvaṃ pucchanto aññatreva, āvuso musila, saddhāyātiādimāha. Tattha aññatrevāti saddhādīni kāraṇāni ṭhapetvā, vinā etehi kāraṇehīti attho. Bhavanirodho nibbānanti pañcakkhandhanirodho nibbānaṃ.

Tuṇhī ahosīti thero khīṇāsavo, ahaṃ pana khīṇāsavoti vā na vāti vā avatvā tuṇhīyeva ahosi. Āyasmā nārado āyasmantaṃ paviṭṭhaṃ etadavocāti kasmā avoca? So kira cintesi – 『『bhavanirodho nibbānaṃ nāmāti sekhehipi jānitabbo pañho esa, ayaṃ pana thero imaṃ theraṃ asekhabhūmiyā kāreti, imaṃ ṭhānaṃ jānāpessāmī』』ti etaṃ avoca.

Sammappaññāyasudiṭṭhanti saha vipassanāya maggapaññāya suṭṭhu diṭṭhaṃ. Na camhi arahanti anāgāmimagge ṭhitattā arahaṃ na homīti dīpeti. Yaṃ panassa idāni 『『bhavanirodho nibbāna』』nti ñāṇaṃ, taṃ ekūnavīsatiyā paccavekkhaṇañāṇehi vimuttaṃ paccavekkhaṇañāṇaṃ. Udapānoti vīsatiṃsahatthagambhīro pānīyakūpo. Udakavārakoti udakaussiñcanavārako. Udakanti hi kho ñāṇaṃ assāti tīre ṭhitassa olokayato evaṃ ñāṇaṃ bhaveyya. Na ca kāyena phusitvāti udakaṃ pana nīharitvā kāyena phusitvā viharituṃ na sakkuṇeyya. Udapāne udakadassanaṃ viya hi anāgāmino nibbānadassanaṃ, ghammābhitattapuriso viya anāgāmī, udakavārako viya arahattamaggo, yathā ghammābhitattapuriso udapāne udakaṃ passati. Evaṃ anāgāmī paccavekkhaṇañāṇena 『『upari arahattaphalasamayo nāma atthī』』ti jānāti. Yathā pana so puriso udakavārakassa natthitāya udakaṃ nīharitvā kāyena phusituṃ na labhati, evaṃ anāgāmī arahattamaggassa natthitāya nibbānaṃ ārammaṇaṃ katvā arahattaphalasamāpattiṃ appetvā nisīdituṃ na labhati. Aṭṭhamaṃ.

  1. Upayantisuttavaṇṇanā

  2. Navame upayantoti udakavaḍḍhanasamaye upari gacchanto. Mahānadiyoti gaṅgāyamunādikā mahāsaritāyo. Upayāpetīti upari yāpeti, vaḍḍheti pūretīti attho. Avijjā upayantīti avijjā upari gacchantī saṅkhārānaṃ paccayo bhavituṃ sakkuṇantī. Saṅkhāre upayāpetīti saṅkhāre upari yāpeti vaḍḍheti. Evaṃ sabbapadesu attho veditabbo. Apayantoti apagacchanto osaranto. Avijjā apayantīti avijjā apagacchamānā osaramānā upari saṅkhārānaṃ paccayo bhavituṃ na sakkuṇantīti attho. Saṅkhāre apayāpetīti saṅkhāre apagacchāpeti. Esa nayo sabbapadesu. Navamaṃ.

  3. Susimasuttavaṇṇanā

第八部分,關於《阿難經》的註釋。 「那麼,阿尊,為什麼問?」是指「被問到后,如何來回答?」是爲了瞭解長老的內心。並且在過去的兩位頂尖弟子也曾對此問題進行過判斷,因此未來的比丘也會知道。現在的長老所說的,正是關於名色和意識的因緣,因此說名色是意識的因緣,因此說「水管」。在這裡,水管是比喻的引入,來說明意識和名色的無力與脆弱。 「滅盡」在此處是指根據因緣所生的五種存在的狀態而進行的講解。在下面的論述中,因緣被分為十二個部分,每個部分由三根草組成,共有三十六個原因。在這裡,第一是講述法師的優點,第二是修行,第三是修行的果報。在這裡,第一種方式是講述教法的成就,第二是修行的境界,第三是未修行的境界。 第九部分,關於《Upayanti經》的註釋。 「上升」是指在水增漲的時刻向上移動。關於「大河」是指恒河、雅穆納等大河流。關於「使其上升」是指向上推動,增長、充滿的意思。關於「無明上升」是指無明向上移動,成為因緣而能生起的狀態。關於「因緣上升」是指因緣向上推動、增長。如此在所有方面的意思應當被理解。「下沉」是指向下走,下降。關於「無明下沉」是指無明向下走,下降,無法成為因緣的狀態。關於「因緣下沉」是指因緣向下走。此類推理在所有方面都是如此。 第十部分,關於《Susima經》的註釋。

  1. Dasame garukatoti sabbehi devamanussehi pāsāṇacchattaṃ viya cittena garukato. Mānitoti manena piyāyito. Pūjitoti catupaccayapūjāya pūjito. Apacitoti nīcavuttikaraṇena apacito. Satthārañhi disvā manussā hatthikkhandhādīhi otaranti maggaṃ denti, aṃsakūṭato sāṭakaṃ apanenti, āsanato vuṭṭhahanti vandanti. Evaṃ so tehi apacito nāma hoti. Susimoti evaṃnāmako vedaṅgesu kusalo paṇḍitaparibbājako. Ehi tvanti tesaṃ kira etadahosi – 『『samaṇo gotamo na jātigottādīni āgamma lābhaggappatto jāto, kaviseṭṭho panesa uttamakavitāya sāvakānaṃ ganthaṃ bandhitvā deti, taṃ te uggaṇhitvā upaṭṭhākānaṃ upanisinnakathampi anumodanampi sarabhaññampīti evamādīni kathenti, te tesaṃ pasannā lābhaṃ upasaṃharanti. Sace mayaṃ yaṃ samaṇo gotamo jānāti, tato thokaṃ jāneyyāma, attano samayaṃ tattha pakkhipitvā mayampi upaṭṭhākānaṃ katheyyāma, tato etehi lābhitarā bhaveyyāma. Ko nu kho samaṇassa gotamassa santike pabbajitvā khippameva uggaṇhituṃ sakkhissatī』』ti. Te evaṃ cintetvā 『『susimo paṭibalo』』ti disvā taṃ upasaṅkamitvā evamāhaṃsu.

Yenāyasmā ānando tenupasaṅkamīti kasmā upasaṅkami? Evaṃ kirassa ahosi, 『『kassa nu kho santikaṃ gantvā ahaṃ imaṃ dhammaṃ khippaṃ laddhuṃ sakkhissāmī』』ti? Tato cintesi – 『『samaṇo gotamo garu tejussado niyamamanuyutto, na sakkā akāle upasaṅkamituṃ, aññepi bahū khattiyādayo samaṇaṃ gotamaṃ upasaṅkamanti, tasmimpi samaye na sakkā upasaṅkamituṃ. Sāvakesupissa sāriputto mahāpañño vipassanālakkhaṇamhi etadagge ṭhapito, mahāmoggallāno samādhilakkhaṇasmiṃ etadagge ṭhapito, mahākassapo dhutaṅgadharesu anuruddho dibbacakkhukesu, puṇṇo mantāṇiputto dhammakathikesu, upālitthero vinayadharesu etadagge ṭhapito, ayaṃ pana ānando bahussuto tipiṭakadharo, satthāpissa tattha tattha kathitaṃ dhammaṃ āharitvā katheti, pañcasu ṭhānesu etadagge ṭhapito, aṭṭhannaṃ varānaṃ lābhī, catūhi acchariyabbhutadhammehi samannāgato, tassa samīpaṃ gato khippaṃ dhammaṃ laddhuṃ sakkhissāmī』』ti. Tasmā yenāyasmā ānando tenupasaṅkami.

Yenabhagavā tenupasaṅkamīti kasmā sayaṃ apabbājetvā upasaṅkami? Evaṃ kirassa ahosi – 『『ayaṃ titthiyasamaye pāṭiyekko 『ahaṃ satthā』ti paṭijānanto carati, pabbajitvā sāsanassa alābhāyapi parisakkeyya. Na kho panassāhaṃ ajjhāsayaṃ ājānāmi, satthā jānissatī』』ti. Tasmā taṃ ādāya yena bhagavā tenupasaṅkami. Tenahānanda, susimaṃ pabbājethāti satthā kira cintesi – 『『ayaṃ paribbājako titthiyasamaye 『ahaṃ pāṭiyekko satthā』ti paṭijānamāno carati, 『idha maggabrahmacariyaṃ carituṃ icchāmī』ti kira vadati. Kiṃ nu kho mayi pasanno, udāhu mayhaṃ sāvakesu, udāhu mayhaṃ vā mama sāvakānaṃ vā dhammakathāya pasanno』』ti? Athassa ekaṭṭhānepi pasādābhāvaṃ ñatvā, 『『ayaṃ mama sāsane dhammaṃ thenessāmīti pabbajati. Itissa āgamanaṃ aparisuddhaṃ; nipphatti nu kho kīdisā』』ti? Olokento 『『kiñcāpi 『dhammaṃ thenessāmī』ti pabbajati, katipāheneva pana ghaṭetvā arahattaṃ gaṇhissatī』』ti ñatvā 『『tenahānanda, susimaṃ pabbājethā』』ti āha.

第十部分,關於《Susima經》的註釋。 「在第十部分,重擔」是指所有的天人和人類都以心中如同石頭的重擔來承受。「被尊敬」是指因受到四種供養而被尊敬。「被輕視」是指因低賤的行為而被輕視。「在師尊面前,眾人看到,眾生從手推車等處走來,給予道路,抬起手臂,站起身來,禮拜。」因此,他被這些人輕視。Susima是這樣一位精通佛法的聰明出家人。他們對他說:「若是修行者戈達摩,不是依賴於種族和出生而獲得利益,而是以最優秀的詩人身份,給予弟子們所編纂的經典,因而他們會記住,並在老師的教導下,進行感恩的討論和讚美。」因此,他們對他表示信任,並希望獲得利益。「若我們能得到修行者戈達摩所知道的事情,那麼我們就能多瞭解一些,若我們能把我們的時間放在那裡,也能對老師說出我們的想法,或許我們會比這些人更能獲得利益。」他們如此思考,看到「Susima是個有能力的人」,於是就去找他。 「阿難尊者,為什麼你去找他?」是指「他是如何去找的?」這顯然是因為他在想:「我能否在某個老師那裡迅速獲得這個法?」於是他思考:「修行者戈達摩是個有威嚴的人,不能隨意去找,其他許多王族等人也在找修行者戈達摩,因此在那個時候也不能去找。」在他的弟子中,舍利弗是智慧的象徵,位於觀察的領域,摩訶目犍連位於禪定的領域,摩訶迦葉位於持戒的領域,普納是講法的象徵,優波離是維持戒律的象徵,而阿難則是博學的經典持有者,他從各個地方講述法的教義,位於五個地方。因此,阿難尊者去找他。 「由此,佛陀去找他,為什麼自己不去找?」這是因為他在想:「在外道的時代,他自稱為『我是老師』,即使出家也未必能獲得教義。」我並不知道他的內心,老師會知道的。所以他帶著這份心情去找佛陀。因此,阿難尊者,您要讓Susima出家。老師思考:「這個出家人自稱為『我是唯一的老師』,在出家后,即使沒有獲得教義,也會有眾多的追隨者。」我並不知道他的內心,老師會知道的。因此,帶著這份心情去找佛陀。於是,阿難尊者,您要讓Susima出家。

Aññā byākatā hotīti te kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā temāsaṃ vassaṃ vasantā tasmiṃyeva antotemāse ghaṭentā vāyamantā arahattaṃ paṭilabhiṃsu. Te 『『paṭiladdhaguṇaṃ satthu ārocessāmā』』ti pavāritapavāraṇā senāsanaṃ saṃsāmetvā satthu santikaṃ āgantvā attano paṭiladdhaguṇaṃ ārocesuṃ. Taṃ sandhāyetaṃ vuttaṃ. Aññāti arahattassa nāmaṃ. Byākatāti ārocitā. Assosīti so kira ohitasoto hutvā tesaṃ tesaṃ bhikkhūnaṃ ṭhitaṭṭhānaṃ gacchati taṃ taṃ kathaṃ suṇitukāmo. Yena te bhikkhū tenupasaṅkamīti kasmā upasaṅkami? Taṃ kirassa pavattiṃ sutvā etadahosi – 『『aññā nāma imasmiṃ sāsane paramappamāṇaṃ sārabhūtā ācariyamuṭṭhi maññe bhavissati, pucchitvā naṃ jānissāmī』』ti. Tasmā upasaṅkami.

Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Āvibhāvaṃ tirobhāvanti āvibhāvaṃ gahetvā tirobhāvaṃ, tirobhāvaṃ gahetvā āvibhāvaṃ kātuṃ sakkothāti pucchati. Tirokuṭṭanti parakuṭṭaṃ. Itarapadadvayepi eseva nayo. Ummujjanimujjanti ummujjanañca nimujjanañca. Pallaṅkenāti pallaṅkabandhanena. Kamathāti nisīdituṃ vā gantuṃ vā sakkothāti pucchati? Pakkhī sakuṇoti pakkhayutto sakuṇo. Ayamettha saṅkhepo, vitthārato pana imassa iddhividhassa, ito paresaṃ dibbasotādīnañca vaṇṇanānayo visuddhimagge vuttanayena veditabboti.

Santā vimokkhāti aṅgasantatāya ceva ārammaṇasantatāya ca santā āruppavimokkhā. Kāyena phusitvāti nāmakāyena phusitvā paṭilabhitvā. Paññāvimuttā kho mayaṃ, āvusoti, āvuso, mayaṃ nijjhānakā sukkhavipassakā paññāmatteneva vimuttāti dasseti. Ājāneyyāsi vā tvaṃ, āvuso susima, na vā tvaṃ ājāneyyāsīti kasmā evamāhaṃsu? Evaṃ kira nesaṃ ahosi – 『『mayaṃ imassa ajjhāsayaṃ gahetvā kathetuṃ na sakkhissāma, dasabalaṃ pana pucchitvā nikkaṅkho bhavissatī』』ti. Dhammaṭṭhitiñāṇanti vipassanāñāṇaṃ, taṃ paṭhamataraṃ uppajjati. Nibbāne ñāṇanti vipassanāya ciṇṇante pavattamaggañāṇaṃ, taṃ pacchā uppajjati. Tasmā bhagavā evamāha.

Ājāneyyāsi vātiādi kasmā vuttaṃ? Vināpi samādhiṃ evaṃ ñāṇuppattidassanatthaṃ. Idañhi vuttaṃ hoti – susima, maggo vā phalaṃ vā na samādhinissando, na samādhiānisaṃso, na samādhissa nipphatti, vipassanāya paneso nissando, vipassanāya ānisaṃso, vipassanāya nipphatti, tasmā jāneyyāsi vā tvaṃ, na vā tvaṃ jāneyyāsi, atha kho dhammaṭṭhitiñāṇaṃ pubbe, pacchā nibbāne ñāṇanti.

Idānissa paṭivedhabhabbataṃ ñatvā teparivaṭṭaṃ dhammadesanaṃ desento taṃ kiṃ maññasi, susima? Rūpaṃ niccaṃ vā aniccaṃ vātiādimāha? Te parivaṭṭadesanāvasāne pana thero arahattaṃ patto. Idānissa anuyogaṃ āropento jātipaccayā jarāmaraṇanti, susima, passasītiādimāha. Api pana tvaṃ, susimāti idaṃ kasmā ārabhi? Nijjhānakānaṃ sukkhavipassakabhikkhūnaṃ pākaṭakaraṇatthaṃ. Ayañhettha adhippāyo – na kevalaṃ tvameva nijjhānako sukkhavipassako, etepi bhikkhū evarūpāyevāti. Sesaṃ sabbattha pākaṭamevāti. Dasamaṃ.

Mahāvaggo sattamo.

  1. Samaṇabrāhmaṇavaggo

  2. Jarāmaraṇasuttādivaṇṇanā

71-72. Samaṇabrāhmaṇavagge jarāmaraṇādīsu ekekapadavasena ekekaṃ katvā ekādasa suttāni vuttāni, tāni uttānatthānevāti.

Samaṇabrāhmaṇavaggo aṭṭhamo.

  1. Antarapeyyālaṃ

  2. Satthusuttādivaṇṇanā

第十部分,關於《Susima經》的註釋。 「他們確實被稱為『另有解釋』。」這些比丘在師尊面前,抓住了修行的法門,經過三個月的時間,在那段時間內努力修行,獲得了阿羅漢果。他們說:「我們要向師尊報告我們所獲得的功德。」於是,他們整理好住所,來到師尊面前,報告自己所獲得的功德。對此有所指的是「另有」即阿羅漢的名稱。「被報告」是指被告知。「他聽到」是指他確實是耳朵放鬆了,想要聽到這些比丘的談話。為什麼他去找這些比丘?他聽到他們的事情后,心中想:「在這個教法中,『另有』是極其重要的,作為教師的威嚴我想必會存在,我想問問他。」因此,他就去找他們。 「多種多樣」是指各種各樣的。「神通」是指神通的境界。「顯現和隱沒」是指抓住顯現而隱沒,抓住隱沒而顯現的能力。「隱秘的」是指隱秘的境界。「其他的兩種情況也是如此。」關於「升起和下降」是指升起和下降。「坐著」是指用坐著或走的方式可以嗎?「鳥」是指有翅膀的鳥。在這裡是概括,詳細的解釋應根據他所說的神通的情況,及其他人的天耳等的描述,按照清凈道的教義來理解。 「安住在解脫中」是指身心的安住和對象的安住,屬於升起解脫的狀態。「以身體接觸」是指以名色的身體接觸而獲得。「我們是以智慧解脫的,阿尊,我們是以觀察的、乾淨的觀察者,智慧上得以解脫。」他們這樣表達。「你是否能理解,阿尊Susima,或你是否不能理解?」為什麼他們這樣說?因為他們認為:「我們無法根據他的內心來描述,問十力的法則,必然會沒有疑慮。」關於「法的穩固的智慧」是指觀察的智慧,這種智慧最先產生。關於「涅槃的智慧」是指觀察的智慧在斷除的道路上,隨後產生。因此,佛陀如此說。 「你是否能理解」是為什麼這樣說?即使沒有禪定,這樣的智慧的獲得是爲了說明。這裡說的是:「Susima,路或果都不是禪定的結果,不是禪定的利益,也不是禪定的成就,然而觀察的結果是這樣的,觀察的利益是這樣的,觀察的成就也是這樣的,因此你是否能理解,或者你是否不能理解?而法的穩固的智慧是在之前,隨後是涅槃的智慧。」 「現在知道他的理解能力后,講解法的教義時,你認為如何,Susima?關於色法是常還是無常?」他們在講解法的教義時,長老已經獲得了阿羅漢果。現在,他在引導時說:「因出生而有老死。」Susima,注意聽。「你呢,Susima?」這是為什麼開始說的?是爲了讓觀察的比丘們更為顯著。這裡的意圖是:「不僅僅是你一個人是觀察者和乾淨的觀察者,其他比丘也是如此。」其餘的在所有方面都是顯而易見的。 第十部分結束。 第七部分,關於《大經》的第八部分。 第九部分,關於《中間教義》的註釋。

  1. Ito paraṃ 『『satthā pariyesitabbo』』tiādinayappavattā dvādasa antarapeyyālavaggā nāma honti. Te sabbepi tathā tathā bujjhanakānaṃ veneyyapuggalānaṃ ajjhāsayavasena vuttā. Tattha satthāti buddho vā hotu sāvako vā, yaṃ nissāya maggañāṇaṃ labhati, ayaṃ satthā nāma, so pariyesitabbo. Sikkhā karaṇīyāti tividhāpi sikkhā kātabbā. Yogādīsu yogoti payogo. Chandoti kattukamyatākusalacchando. Ussoḷhīti sabbasahaṃ adhimattavīriyaṃ. Appaṭivānīti anivattanā. Ātappanti kilesatāpanavīriyameva. Sātaccanti satatakiriyaṃ. Satīti jarāmaraṇādivasena catusaccapariggāhikā sati. Sampajaññanti tādisameva ñāṇaṃ. Appamādoti saccabhāvanāya appamādo. Sesaṃ sabbattha uttānamevāti.

Antarapeyyālo navamo.

Nidānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Abhisamayasaṃyuttaṃ

  2. Nakhasikhāsuttavaṇṇanā

  3. Abhisamayasaṃyuttassa paṭhame nakhasikhāyanti maṃsaṭṭhānena vimutte nakhagge. Nakhasikhā ca nāma lokiyānaṃ mahatīpi hoti, satthu pana rattuppalapattakoṭi viya sukhumā. Kathaṃ panettha paṃsu patiṭṭhitoti? Adhiṭṭhānabalena. Bhagavatā hi atthaṃ ñāpetukāmena adhiṭṭhānabalena tattha patiṭṭhāpito. Satimaṃ kalanti mahāpathaviyā paṃsuṃ satakoṭṭhāse katvā tato ekakoṭṭhāsaṃ. Paratopi eseva nayo. Abhisametāvinoti paññāya ariyasaccāni abhisametvā ṭhitassa. Purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāyāti etadeva bahutaraṃ dukkhaṃ, yadidaṃ parikkhīṇanti evaṃ paṭhamaṃ vuttaṃ dukkhakkhandhaṃ upanidhāya, ñāṇena taṃ tassa santike ṭhapetvā upaparikkhiyamāneti attho. Katamaṃ panettha purimadukkhaṃ nāma? Yaṃ parikkhīṇaṃ. Katamaṃ pana parikkhīṇaṃ? Yaṃ paṭhamamaggassa abhāvitattā uppajjeyya. Katamaṃ pana upanidhāya? Yaṃ sattasu attabhāvesu apāye aṭṭhamañca paṭisandhiṃ ādiṃ katvā yattha katthaci uppajjeyya, sabbaṃ taṃ parikkhīṇanti veditabbaṃ. Sattakkhattunti satta vāre, sattasu attabhāvesūti attho. Paramatāti idamassa paraṃ pamāṇanti dasseti. Mahatthiyoti mahato atthassa nipphādako. Paṭhamaṃ.

  4. Pokkharaṇīsuttavaṇṇanā

  5. Dutiye pokkharaṇīti vāpī. Ubbedhenāti gambhīratāya. Samatittikāti mukhavaṭṭisamā. Kākapeyyāti sakkā hoti tīre ṭhitena kākena pakatiyāpi mukhatuṇḍikaṃ otāretvā pātuṃ. Dutiyaṃ.

  6. Saṃbhejjaudakasuttādivaṇṇanā

76-77. Tatiye yatthimāti yasmiṃ sambhijjaṭṭhāne imā. Saṃsandantīti samāgantvā sandanti. Samentīti samāgacchanti. Dve vā ti vāti dve vā tīṇi vā. Udakaphusitānīti udakabindūni. Saṃbhejjaudakanti aññāhi nadīhi saddhiṃ sambhinnaṭṭhāne udakaṃ. Catutthaṃ uttānatthameva. Tatiyacatutthāni.

  1. Pathavīsuttādivaṇṇanā

78-84. Pañcame mahāpathaviyāti cakkavāḷabbhantarāya mahāpathaviyā uddharitvā. Kolaṭṭhimattiyoti padaraṭṭhipamāṇā. Guḷikāti mattikaguḷikā. Upanikkhipeyyāti ekasmiṃ ṭhāne ṭhapeyya. Chaṭṭhādīsu vuttanayeneva attho veditabbo. Pariyosāne pana aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamoti bāhirakānaṃ sabbopi guṇādhigamo paṭhamamaggena adhigataguṇānaṃ satabhāgampi sahassabhāgampi satasahassabhāgampi na upagacchatīti. Pañcamādīni.

Abhisamayasaṃyuttavaṇṇanā niṭṭhitā.

  1. Dhātusaṃyuttaṃ

  2. Nānattavaggo

1.Dhātunānattasuttavaṇṇanā

第十一部分,關於《中間教義》的註釋。 「從這裡開始,『師尊應被尋找』等內容所展開的有十二個中間教義的部分。」這些都是根據不同的理解而提到的可被尊敬的人。在這裡,『師尊』可以是佛陀或弟子,依此獲得道路的智慧,這就是所謂的師尊,應該被尋找。「應學習」是指有三種學習應當去做。「修行」等等是指修行的實踐。「意願」是指渴望做某事的善巧心。「精進」是指全力以赴的努力。「不退轉」是指不退縮。「努力」是指對煩惱的克服的努力。「正念」是指持續的正念。「正是」是指因老死等而引發的四聖諦的存在。「正知」是指那種智慧。「不放逸」是指對真理的思維的不放逸。其餘的在所有方面都是顯而易見的。 第九部分結束。 《因緣法門的註釋》已完成。 關於《無上法門》的註釋。 關於《指甲尖的法門》的註釋。 「在《無上法門》的第一部分,指甲尖是指從肉體中解脫出來的指甲。」指甲尖在世俗中也是很大的,但是在師尊面前卻如同紅蓮花瓣一樣細微。「那麼,如何在這裡建立沙土呢?」是指以堅定的意志力建立的。因為佛陀爲了傳達意義,以堅定的意志力在那裡建立。「在大地上」是指在大地的百千分之一處建立的沙土。「同樣的道理也適用於其他情況。」在這裡,『已證悟』是指通過智慧證悟四聖諦而站立的狀態。「前面的苦集已被減少」是指在此處提到的更多的苦集,亦即前面提到的苦集,藉此智慧在其面前建立並進行觀察。 「那麼,什麼是前面的苦集?」是指已被減少的。「那麼,什麼被減少?」是指因第一次修行的缺乏而產生的。「那麼,什麼是建立的?」是指在七種存在中,包含了八種存在的開始,任何地方的存在都應被理解為完全被減少。七種存在是指在七個不同的領域中。「最終的」是指這個狀態的極限。「廣大的」是指產生了巨大的意義。 第一部分結束。 關於《池塘法門》的註釋。 「在第二部分,池塘是指水井。」因其深度而顯得深邃。「平坦的」是指與嘴部相平。「烏鴉的」是指可以在岸邊的烏鴉自然地將嘴巴伸入水中飲水。第二部分結束。 關於《匯水法門》的註釋。 「在第三部分,『在何處』是指在匯聚的地方。」是指在匯聚的地方。「匯聚」是指相聚的狀態。「聚集」是指相聚的狀態。「兩個或三個」是指兩個或三個。「水的觸碰」是指水滴。「匯水法門」是指與其他河流匯聚的地方的水。第四部分的內容為顯而易見。 第五部分,關於《大地法門》的註釋。 「大地法門」是指在宇宙的中心的大地的狀態。「關於土壤的部分」是指土壤的量。「土塊」是指泥土塊。「應在一個地方建立」是指應當在一個地方放置。「在第六等部分的內容應以相同的方式理解。」最終,關於外道的修行者和婆羅門的成就,所有的德行都在第一道上獲得,甚至在百倍、千倍、萬倍的成就上都無法獲得。 《無上法門的註釋》已完成。 關於《元素法門》的註釋。 關於《元素多樣性法門》的註釋。

  1. Dhātusaṃyuttassa paṭhame nissattaṭṭhasuññataṭṭhasaṅkhātena sabhāvaṭṭhena dhātūti laddhanāmānaṃ dhammānaṃ nānāsabhāvo dhātunānattaṃ. Cakkhudhātūtiādīsu cakkhupasādo cakkhudhātu, rūpārammaṇaṃ rūpadhātu, cakkhupasādavatthukaṃ cittaṃ cakkhuviññāṇadhātu. Sotapasādo sotadhātu, saddārammaṇaṃ saddadhātu, sotapasādavatthukaṃ cittaṃ sotaviññāṇadhātu. Ghānapasādo ghānadhātu, gandhārammaṇaṃ gandhadhātu, ghānapasādavatthukaṃ cittaṃ ghānaviññāṇadhātu. Jivhāpasādo jivhādhātu, rasārammaṇaṃ rasadhātu, jivhāpasādavatthukaṃ cittaṃ jivhāviññāṇadhātu. Kāyapasādo kāyadhātu, phoṭṭhabbārammaṇaṃ phoṭṭhabbadhātu, kāyapasādavatthukaṃ cittaṃ kāyaviññāṇadhātu. Tisso manodhātuyo manodhātu, vedanādayo tayo khandhā sukhumarūpāni nibbānañca dhammadhātu, sabbampi manoviññāṇaṃ manoviññāṇadhātūti. Ettha ca soḷasa dhātuyo kāmāvacarā, avasāne dve catubhūmikāti. Paṭhamaṃ.

  2. Phassanānattasuttavaṇṇanā

  3. Dutiye uppajjati phassanānattanti nānāsabhāvo phasso uppajjati. Tattha cakkhusamphassādayo cakkhuviññāṇādisampayuttā, manosamphasso manodvāre paṭhamajavanasampayutto, tasmā. Manodhātuṃ paṭiccāti manodvārāvajjanaṃ kiriyāmanoviññāṇadhātuṃ paṭicca paṭhamajavanasamphasso uppajjatīti ayamettha attho. Dutiyaṃ.

  4. Nophassanānattasuttavaṇṇanā

  5. Tatiye no manosamphassaṃ paṭicca uppajjati manodhātūti manodvāre paṭhamajavanasampayuttaṃ phassaṃ paṭicca āvajjanakiriyāmanoviññāṇadhātu no uppajjatīti evamattho daṭṭhabbo. Tatiyaṃ.

  6. Vedanānānattasuttavaṇṇanā

  7. Catutthe cakkhusamphassajā vedanāti sampaṭicchanamanodhātuto paṭṭhāya sabbāpi tasmiṃ dvāre vedanā vatteyyuṃ, nibbattiphāsukatthaṃ pana anantaraṃ sampaṭicchanavedanameva gahetuṃ vaṭṭatīti vuttaṃ. Manosamphassaṃ paṭiccāti manodvāre āvajjanasamphassaṃ paṭicca paṭhamajavanavedanā, paṭhamajavanasamphassaṃ paṭicca dutiyajavanavedanāti ayamadhippāyo. Catutthaṃ.

  8. Dutiyavedanānānattasuttavaṇṇanā

  9. Pañcame tatiyacatutthesu vuttanayāva ekato katvā desitāti. Iti dutiyādīsu catūsu suttesu manodhātuṃ manodhātūti agahetvā manodvārāvajjanaṃ manodhātūti gahitaṃ. Sabbāni cetāni tathā tathā kathite bujjhanakānaṃ ajjhāsayena desitāni. Ito paresupi eseva nayo. Pañcamaṃ.

  10. Bāhiradhātunānattasuttavaṇṇanā

  11. Chaṭṭhe pana pañca dhātuyo kāmāvacarā, dhammadhātu catubhūmikāti. Chaṭṭhaṃ.

  12. Saññānānattasuttavaṇṇanā

  13. Sattame rūpadhātūti āpāthe patitaṃ attano vā parassa vā sāṭakaveṭhanādivatthukaṃ rūpārammaṇaṃ. Rūpasaññāti cakkhuviññāṇasampayuttā saññā. Rūpasaṅkappoti sampaṭicchanādīhi tīhi cittehi sampayutto saṅkappo. Rūpacchandoti rūpe chandikataṭṭhena chando. Rūpapariḷāhoti rūpe anuḍahanaṭṭhena pariḷāho. Rūpapariyesanāti pariḷāhe uppanne sandiṭṭhasambhatte gahetvā tassa rūpassa paṭilābhatthāya pariyesanā. Ettha ca saññāsaṅkappachandā ekajavanavārepi nānājavanavārepi labbhanti, pariḷāhapariyesanā pana nānājavanavāreyeva labbhantīti. Evaṃ kho, bhikkhave, dhātunānattanti ettha ca evaṃ rūpādinānāsabhāvaṃ dhātuṃ paṭicca rūpasaññādinānāsabhāvasaññā uppajjatīti iminā nayena attho veditabbo. Sattamaṃ.

  14. Nopariyesanānānattasuttavaṇṇanā

  15. Aṭṭhame no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāhoti evaṃ āgataṃ paṭisedhamattameva nānaṃ. Aṭṭhamaṃ.

  16. Bāhiraphassanānattasuttādivaṇṇanā

93-

第十二部分,關於《元素法門》的註釋。 「在《元素法門》的第一部分,『無所依的空』是指根據所稱的本質狀態,元素的多樣性是指元素的多樣性。」在這裡,『眼元素』是指眼的清凈,眼的元素是指色法的對象,眼的意識元素是指眼的意識的元素。『耳元素』是指耳的清凈,耳的元素是指聲法的對象,耳的意識元素是指耳的意識的元素。『鼻元素』是指鼻的清凈,鼻的元素是指香法的對象,鼻的意識元素是指鼻的意識的元素。『舌元素』是指舌的清凈,舌的元素是指味法的對象,舌的意識元素是指舌的意識的元素。『身元素』是指身的清凈,身的元素是指觸法的對象,身的意識元素是指身的意識的元素。三種心的元素是指心的元素,感覺等三種聚合是指細微的色法,涅槃也是法的元素,所有的都是心的意識元素。這裡有十六種元素是欲界的,最後有兩個是四果的。 第一部分結束。 關於《觸的多樣性法門》的註釋。 「在第二部分,『觸的多樣性』是指多種多樣的觸覺。」其中,眼的觸覺等是指與眼意識等相應的,心的觸覺是指與心門的第一瞬間相應的,因此。『依於心元素』是指依於心門的意念,意識元素的作用是依于第一瞬間的觸覺而生起的,這就是此處的意思。第二部分結束。 關於《無觸的多樣性法門》的註釋。 「在第三部分,『無心的觸覺』是指不依於心元素而生起的觸覺,是指與心門的第一瞬間相應的觸覺,依于意念的作用,意識元素不生起。」這個意思應該這樣理解。第三部分結束。 關於《感覺的多樣性法門》的註釋。 「在第四部分,『眼觸所生的感覺』是指從眼元素開始的所有感覺,在此門中,所有的感覺都應生起,而爲了生起愉悅的感覺,必須抓住接下來的感覺。」這是所說的。「依於心元素」是指依於心門的意念,意識元素的作用是依于第一瞬間的感覺,第一瞬間的觸覺是依于第二瞬間的感覺,這就是此處的意思。第四部分結束。 關於《第二感覺的多樣性法門》的註釋。 「在第五部分,第三和第四部分所說的內容合在一起,說明了。」因此,在第二等的四個教義中,不包括心元素,心門的意念被視為心元素。所有這些在不同的情況下都被描述為有意識的可被尊敬的人。其他的情況也是如此。第五部分結束。 關於《外在元素的多樣性法門》的註釋。 「在第六部分,有五種元素是欲界的,法的元素是四果的。」第六部分結束。 關於《識的多樣性法門》的註釋。 「在第七部分,『色元素』是指落入自己或他人的物體,如同衣服的包裹等對象的色法。」色的感覺是指與眼意識相應的感覺。色的思維是指與接受等三種心相應的思維。色的慾望是指對色法的渴望。色的苦惱是指對色法的貪戀。色的尋求是指在感受產生時,爲了獲得那個色法的追求。在這裡,感覺、思維、慾望都是在一個瞬間或多個瞬間中獲得的,追求的感覺則只能在多個瞬間中獲得。因此,修行者,元素的多樣性在這裡被視為色法等的多樣性。第七部分結束。 關於《無追求的多樣性法門》的註釋。 「在第八部分,『無法的追求』是指不依於法的追求,只是爲了禁止而已。」第八部分結束。 關於《外在觸覺的多樣性法門》的註釋。

  1. Navame uppajjati rūpasaññāti vuttappakāre ārammaṇe uppajjati saññā. Rūpasaṅkappoti tasmiṃyeva ārammaṇe tīhi cittehi sampayuttasaṅkappo. Rūpasamphassoti tadevārammaṇaṃ phusamāno phasso. Vedanāti tadeva ārammaṇaṃ anubhavamānā vedanā. Chandādayo vuttanayāva. Rūpalābhoti pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ 『『rūpalābho』』ti vuttaṃ. Ayaṃ tāva sabbasaṅgāhikanayo ekasmiṃ yevārammaṇe sabbadhammānaṃ uppattivasena vutto. Aparo āgantukārammaṇamissako hoti – rūpasaññā rūpasaṅkappo phasso vedanāti ime tāva cattāro dhammā dhuvaparibhoge nibaddhārammaṇe honti. Nibaddhārammaṇañhi iṭṭhaṃ kantaṃ manāpaṃ piyaṃ yaṃkiñci viya upaṭṭhāti, āgantukārammaṇaṃ pana yaṃkiñci samānampi khobhetvā tiṭṭhati.

Tatridaṃ vatthu – eko kira amaccaputto gāmiyehi parivārito gāmamajjhe ṭhatvā kammaṃ karoti. Tasmiñcassa samaye upāsikā nadiṃ gantvā nhatvā alaṅkatapaṭiyattā dhātigaṇaparivutā gehaṃ gacchati. So dūrato disvā 『『āgantukamātugāmo bhavissatī』』ti saññaṃ uppādetvā 『『gaccha, bhaṇe jānāhi, kā esā』』ti purisaṃ pesesi. So gantvā taṃ disvā paccāgato, 『『kā esā』』ti puṭṭho yathāsabhāvaṃ ārocesi. Evaṃ āgantukārammaṇaṃ khobheti . Tasmiṃ uppanno chando rūpachando nāma, tadeva ārammaṇaṃ katvā uppanno pariḷāho rūpapariḷāho nāma, sahāye gaṇhitvā tassa pariyesanaṃ rūpapariyesanā nāma, pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho nāma.

Uruvalliyavāsī cūḷatissatthero panāha – 『『kiñcāpi bhagavatā phassavedanā pāḷiyā majjhe gahitā, pāḷiṃ pana parivaṭṭetvā vuttappakāre ārammaṇe uppannā saññā rūpasaññā, tasmiṃyeva saṅkappo rūpasaṅkappo tasmiṃ chando rūpacchando, tasmiṃ pariḷāho rūpapariḷāho, tasmiṃ pariyesanā rūpapariyesanā, pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho. Evaṃ laddhārammaṇe pana phusanaṃ phasso, anubhavanaṃ vedanā. Rūpasamphasso rūpasamphassajā vedanāti idaṃ dvayaṃ labbhatī』』ti. Aparampi avibhūtavāraṃ nāma gaṇhanti. Ārammaṇañhi sāṇipākārehi vā parikkhittaṃ tiṇapaṇṇādīhi vā paṭicchannaṃ hoti, taṃ 『『upaḍḍhaṃ diṭṭhaṃ me ārammaṇaṃ, suṭṭhu naṃ passissāmī』』ti olokayato tasmiṃ ārammaṇe uppannā saññā rūpasaññā nāma. Tasmiṃyeva uppannā saṅkappādayo rūpasaṅkappādayo nāmāti veditabbā. Etthāpi ca saññāsaṅkappaphassavedanāchandā ekajavanavārepi nānājavanavārepi labbhanti, pariḷāhapariyesanālābhā nānājavanavāreyevāti. Dasamaṃ uttānamevāti. Navamadasamāni.

Nānattavaggo paṭhamo.

  1. Dutiyavaggo

  2. Sattadhātusuttavaṇṇanā

第十三部分,關於《元素法門》的註釋。 「在第九部分,『生起的色法感知』是指在所述的對象上生起的感知。」色的思維是指在同一對像上與三種心相應的思維。色的觸覺是指觸碰到該對象的觸覺。感覺是指在該對像上所經歷的感覺。慾望等同樣如此。色的獲得是指通過追求而獲得的與渴望相應的對象,這稱為「色的獲得」。這就是關於在同一對像上所有法的生起的總述。 此外,外來的對象是指色法的感知、色法的思維、觸覺、感覺這四種法是依于持久的對象而存在的。持久的對象是指任何所渴望、所喜愛的、所愛的東西,外來的對象則是指任何與之相同的東西而存在。 這裡有一個故事:有一個大臣的兒子被村民圍繞著,在村中站著做事。在這個時候,一位女信士去河裡洗澡,打扮完畢后,帶著一群人回家。她從遠處看到,便心中想:「外來的女人會來了。」於是她對一個人說:「去,問問她,是什麼樣的人?」那人去後見到了她,回頭問:「她是什麼樣的人?」她如實回答。這樣,外來的對象便被震動了。在此生起了對色法的慾望,生起了對該對象的執著,生起了對色法的渴望,以及與之相關的追求。 而住在烏魯瓦利的長老小提薩則說:「雖然佛陀在觸覺和感覺中抓住了,但在佛教的教義中,生起的感知是色法感知,在同一思維上是色法思維,在同一慾望上是色法慾望,在同一執著上是色法執著,在同一追求上是色法追求,與渴望相應的對象稱為色的獲得。」因此,在獲得的對象上,觸覺是觸碰,感覺是體驗。色的觸覺是指由色的觸覺所生的感覺,這兩者是相互關聯的。 此外,關於無形的對象是指在特定的條件下被遮蔽的,可能是草、樹葉等所遮擋的對象,稱為「我所見的對象,我將很好地看到它。」因此,在該對像上生起的感知是色法的感知。與之相應的思維被稱為色法思維。這裡的感知、思維、觸覺、感覺、慾望等都可以在一個瞬間或多個瞬間中獲得,追求的感覺則只能在多個瞬間中獲得。因此,在這裡,色法的多樣性是通過與色法相關的感知、思維、觸覺、感覺、慾望等的多樣性來理解的。 第九部分結束。 第十部分,關於《七種元素法門》的註釋。

  1. Dutiyavaggassa paṭhame ābhādhātūti ālokadhātu. Ālokassapi ālokakasiṇe parikammaṃ katvā uppannajjhānassāpīti sahārammaṇassa jhānassa etaṃ nāmaṃ. Subhadhātūti subhakasiṇe uppannajjhānavasena sahārammaṇajjhānameva . Ākāsānañcāyatanameva ākāsānañcāyatanadhātu. Saññāvedayitanirodhova saññāvedayitanirodhadhātu. Iti bhagavā anusandhikusalassa bhikkhuno tattha nisīditvā pañhaṃ pucchitukāmassa okāsaṃ dento desanaṃ niṭṭhāpesi.

Andhakāraṃpaṭiccāti andhakāro hi ālokena paricchinno, ālokopi andhakārena. Andhakārena hi so pākaṭo hoti. Tasmā 『『andhakāraṃ paṭicca paññāyatī』』ti āha. Asubhaṃ paṭiccāti etthāpi eseva nayo. Asubhañhi subhena, subhañca asubhena paricchinnaṃ, asubhe sati subhaṃ paññāyati, tasmā evamāha. Rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭicca. Rūpāvacarasamāpattiyā hi sati ākāsānañcāyatanasamāpatti nāma hoti rūpasamatikkamo vā, tasmā evamāha. Viññāṇañcāyatanadhātuādīsupi eseva nayo. Nirodhaṃ paṭiccāti catunnaṃ khandhānaṃ paṭisaṅkhāappavattiṃ paṭicca. Khandhanirodhañhi paṭicca nirodhasamāpatti nāma paññāyati, na khandhapavattiṃ, tasmā evamāha. Ettha ca catunnaṃ khandhānaṃ nirodhova nirodhasamāpattīti veditabbo.

Kathaṃ samāpatti pattabbāti kathaṃ samāpattiyo kīdisā samāpattiyo nāma hutvā pattabbāti? Saññāsamāpatti pattabbāti saññāya atthibhāvena saññāsamāpattiyo saññāsamāpattiyo nāma hutvā pattabbā. Saṅkhārāvasesasamāpatti pattabbāti sukhumasaṅkhārānaṃ avasiṭṭhatāya saṅkhārāvasesasamāpatti nāma hutvā pattabbā. Nirodhasamāpatti pattabbāti nirodhova nirodhasamāpatti nirodhasamāpatti nāma hutvā pattabbāti attho. Paṭhamaṃ.

  1. Sanidānasuttavaṇṇanā

第十四部分,關於《第二部分》的註釋。 「在第二部分,『光元素』是指光的元素。」光的元素是指在光的基礎上,通過光的修行而生起的禪定。『善元素』是指通過善的修行而生起的禪定。『空無邊處』是指空無邊處的元素。『感知與感覺的滅盡』是指感知與感覺的滅盡的元素。於是,佛陀在此處為善於思維的比丘坐下後,想要提問時給予了機會,結束了教導。 「因黑暗而生起」是指黑暗是被光所限制的,光也是被黑暗所限制的。黑暗因而顯現。因此,才說「因黑暗而生起智慧」。「因不善而生起」是指同樣的道理。不善因善而受限,善因不善而受限,不善存在時,善顯現,因此如此說。「因色而生起」是指依於色界的定。色界的定存在時,便是空無邊處的定,或者是色的超越,因此如此說。「意識界元素」等等也是如此。「因滅盡而生起」是指依於四個聚合的因緣的生起。聚合的滅盡依于滅盡的定而顯現,而不是聚合的生起,因此如此說。在這裡,四個聚合的滅盡即是滅盡的定。 「如何獲得定呢?什麼樣的定是可以獲得的?」「感知的定是可以獲得的」是指依于感知的存在,感知的定便是可以獲得的。「餘剩的定是可以獲得的」是指因微細的法而剩餘的定便是可以獲得的。「滅盡的定是可以獲得的」是指滅盡即是滅盡的定,滅盡的定便是可以獲得的意義。 第一部分結束。 關於《因緣法門》的註釋。

  1. Dutiye sanidānanti bhāvanapuṃsakametaṃ, sanidāno sapaccayo hutvā uppajjatīti attho. Kāmadhātuṃ, bhikkhave, paṭiccāti ettha kāmavitakkopi kāmadhātu kāmāvacaradhammāpi, visesato sabbākusalampi. Yathāha –

『『Tattha katamā kāmadhātu? Kāmapaṭisaṃyutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo, ayaṃ vuccati kāmadhātu. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu. Sabbepi akusalā dhammā kāmadhātū』』ti (vibha. 182).

Ettha sabbasaṅgāhikā asambhinnāti dve kathā honti. Kathaṃ? Kāmadhātuggahaṇena hi byāpādadhātuvihiṃsādhātuyo gahitā hontīti ayaṃ sabbasaṅgāhikā. Tāsaṃ pana dvinnaṃ dhātūnaṃ visuṃ āgatattā sesadhammā kāmadhātūti ayaṃ asambhinnakathā. Ayamidha gahetabbā imaṃ kāmadhātuṃ ārammaṇavasena vā sampayogavasena vā paṭicca kāmasaññā nāma uppajjati. Kāmasaññaṃpaṭiccāti kāmasaññaṃ pana sampayogavasena vā upanissayavasena vā paṭicca kāmasaṅkappo nāma uppajjati. Iminā nayena sabbapadesu attho veditabbo. Tīhi ṭhānehīti tīhi kāraṇehi. Micchā paṭipajjatīti ayāthāvapaṭipadaṃ aniyyānikapaṭipadaṃ paṭipajjati.

Byāpādadhātuṃ, bhikkhaveti ettha byāpādavitakkopi byāpādadhātu byāpādopi. Yathāha –

『『Tattha katamā byāpādadhātu? Byāpādapaṭisaṃyutto takko vitakko…pe… ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭivirodho kopo pakopo…pe… anattamanatā cittassa, ayaṃ vuccati byāpādadhātū』』ti (vibha. 182).

Imaṃ byāpādadhātuṃ sahajātapaccayādivasena paṭicca byāpādasaññā nāma uppajjati. Sesaṃ purimanayeneva veditabbaṃ.

Vihiṃsādhātuṃ, bhikkhaveti ettha vihiṃsāvitakkopi vihiṃsādhātu vihiṃsāpi. Yathāha –

『『Tattha katamā vihiṃsādhātu? Vihiṃsāpaṭisaṃyutto takko vitakko…pe… ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena vā satte viheṭheti. Yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā parūpaghāto, ayaṃ vuccati vihiṃsādhātū』』ti (vibha. 182).

Imaṃ vihiṃsādhātuṃ sahajātapaccayādivasena paṭicca vihiṃsāsaññā nāma uppajjati. Sesamidhāpi purimanayeneva veditabbaṃ.

Tiṇadāyeti tiṇagahane araññe. Anayabyasananti avuḍḍhiṃ vināsaṃ. Evameva khoti ettha sukkhatiṇadāyo viya ārammaṇaṃ daṭṭhabbaṃ, tiṇukkā viya akusalasaññā, tiṇakaṭṭhanissitā pāṇā viya ime sattā. Yathā sukkhatiṇadāye ṭhapitaṃ tiṇukkaṃ khippaṃ vāyamitvā anibbāpentassa te pāṇā anayabyasanaṃ pāpuṇanti. Evameva ye samaṇā vā brāhmaṇā vā uppannaṃ akusalasaññaṃ vikkhambhanatadaṅgasamucchedappahānehi nappajahanti, te dukkhaṃ viharanti.

Visamagatanti rāgavisamādīni anugataṃ akusalasaññaṃ. Na khippameva pajahatīti vikkhambhanādivasena sīghaṃ nappajahati. Na vinodetīti na nīharati. Na byantīkarotīti bhaṅgamattampi anavasesento na vigatantaṃ karoti. Na anabhāvaṃ gametīti na anuabhāvaṃ gameti. Evaṃ sabbapadesu na – kāro āharitabbo. Pāṭikaṅkhāti pāṭikaṅkhitabbā icchitabbā.

Nekkhammadhātuṃ, bhikkhaveti ettha nekkhammavitakkopi nekkhammadhātu sabbepi kusalā dhammā. Yathāha –

『『Tattha katamā nekkhammadhātu? Nekkhammapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo, ayaṃ vuccati nekkhammadhātū』』ti (vibha. 182).

第二部分,關於《因緣法門》的註釋。 「在第二部分,『有因的』是指通過修行而生起的。」因緣法的生起是指因有因而生起的。欲界,善男子,在這裡是指欲界的思維、欲界的法,尤其是所有的不善法。正如所說: 「什麼是欲界?與欲相連的思維、思維、意念、決定、心的推動、錯誤的意念,這稱為欲界。它以無邊的無間地獄為界,向上是天界的享樂,所涉及的有欲界的聚合元素、色法、感覺、感知、造作、意識,這稱為欲界。所有的不善法皆是欲界。」(《分類經》182) 在這裡,所有的歸納法是非分裂的,有兩種說法。如何呢?通過欲界的抓取,便抓取了惡意和傷害的法,這是所有的歸納法。而由於這兩種元素的不同,其他的法則是欲界的,這便是非分裂的說法。在這裡,應當理解的是,欲界是依于對像或結合而生起的。關於欲的感知是依于欲的結合或依于欲的因緣而生起的。依此類推,所有的意義都應如此理解。三種地方是指三種原因。錯誤的行徑是指不正當的道路和不被引導的道路。 「惡意的元素,善男子」,在這裡是指惡意的思維和惡意的元素,惡意的法也是如此。正如所說: 「什麼是惡意的元素?與惡意相連的思維、思維……這稱為惡意的元素。在十種傷害的對象中,心的傷害、心的對抗、憤怒、激動……這是惡意的元素。」(《分類經》182) 這個惡意的元素是依于共生的因緣而生起的惡意的感知。其他的應依先前的方式理解。 「傷害的元素,善男子」,在這裡是指傷害的思維和傷害的元素,傷害的法也是如此。正如所說: 「什麼是傷害的元素?與傷害相連的思維、思維……這稱為傷害的元素。在這裡,有人用手、棍子、刀、鞭子、繩子或其他任何東西來傷害眾生。這樣的傷害、攻擊、傷害、傷害的行為,稱為傷害的元素。」(《分類經》182) 這個傷害的元素是依于共生的因緣而生起的傷害的感知。其他的同樣應依先前的方式理解。 「草的給予」是指在森林中收集草的行為。「無害的毀滅」是指沒有增長的毀滅。就像草的給予應被看作對象,草的給予如同不善的感知,草的給予如同依賴於生命的眾生。正如在草的給予中,放置的草被迅速地取走而不被點燃時,眾生便會遭遇無害的毀滅。就像那些出家人或婆羅門,若不放棄已生起的不善感知,若不通過抑制、切斷、放棄等方式而不放棄,他們便會遭受痛苦的生活。 「變異的生起」是指與貪慾的變異相關的不善感知。並非迅速放棄,依靠抑制等方式並不迅速放棄。並非驅除,亦不撤回。並非破壞,甚至連一絲一毫的破壞都不會發生。並非消失,亦不再生。如此,在所有的方面,因果關係應被理解。應當被期待、被渴望。 「出離的元素,善男子」,在這裡是指出離的思維和出離的元素,所有的都是善法。正如所說: 「什麼是出離的元素?與出離相連的思維、思維……正確的意念,這稱為出離的元素。」(《分類經》182)

Idhāpi duvidhā kathā. Nekkhammadhātuggahaṇena hi itarāpi dve dhātuyo gahaṇaṃ gacchanti kusaladhammapariyāpannattā, ayaṃ sabbasaṅgāhikā. Tā pana dhātuyo visuṃ dīpetabbāti tā ṭhapetvā sesā sabbakusalā nekkhammadhātūti ayaṃ asambhinnā. Imaṃ nekkhammadhātuṃ sahajātādipaccayavasena paṭicca nekkhammasaññā nāma uppajjati. Saññādīni paṭicca vitakkādayo yathānurūpaṃ.

Abyāpādadhātuṃ, bhikkhaveti ettha abyāpādavitakkopi abyāpādadhātu abyāpādopi. Yathāha –

『『Tattha katamā abyāpādadhātu ? Abyāpādapaṭisaṃyutto takko…pe… ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati abyāpādadhātū』』ti (vibha. 182).

Imaṃ abyāpādadhātuṃ paṭicca vuttanayeneva abyāpādasaññā nāma uppajjati.

Avihiṃsādhātuṃ, bhikkhaveti etthāpi avihiṃsāvitakkopi avihiṃsādhātu karuṇāpi. Yathāha –

『『Tattha katamā avihiṃsādhātu? Avihiṃsāpaṭisaṃyutto takko…pe… ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsādhātū』』ti (vibha. 182).

Imaṃ avihiṃsādhātuṃ paṭicca vuttanayeneva avihiṃsāsaññā nāma uppajjati. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Dutiyaṃ.

  1. Giñjakāvasathasuttavaṇṇanā

  2. Tatiye dhātuṃ, bhikkhaveti ito paṭṭhāya ajjhāsayaṃ dhātūti dīpeti. Uppajjati saññāti ajjhāsayaṃ paṭicca saññā uppajjati, diṭṭhi uppajjati, vitakko uppajjatīti. Idhāpi 『『kaccāno pañhaṃ pucchissatī』』ti tassa okāsadānatthaṃ ettāvatāva desanaṃ niṭṭhāpesi. Asammāsambuddhesūti chasu satthāresu. Sammāsambuddhāti mayamasma sammāsambuddhāti. Kiṃ paṭicca paññāyatīti kismiṃ sati hotīti? Satthārānaṃ uppannaṃ diṭṭhiṃ pucchati. Asammāsambuddhesu tesu sammāsambuddhā eteti evaṃ uppannaṃ titthiyasāvakānampi diṭṭhiṃ pucchatiyeva.

Idāni yasmā tesaṃ avijjādhātuṃ paṭicca sā diṭṭhi hoti, avijjādhātu ca nāma mahatī dhātu, tasmā mahatiṃ dhātuṃ paṭicca tassā uppattiṃ dīpento mahatī kho esātiādimāha. Hīnaṃ, kaccāna, dhātuṃ paṭiccāti hīnaṃ ajjhāsayaṃ paṭicca. Paṇidhīti cittaṭṭhapanaṃ. Sā panesā itthibhāvaṃ vā makkaṭāditiracchānabhāvaṃ vā patthentassa uppajjati. Hīnopuggaloti yassete hīnā dhammā uppajjanti, sabbo so puggalopi hīno nāma. Hīnā vācāti yā tassa vācā, sāpi hīnā. Hīnaṃ ācikkhatīti so ācikkhantopi hīnameva ācikkhati, desentopi hīnameva desetīti sabbapadāni yojetabbāni. Upapattīti dve upapattiyo paṭilābho ca nibbatti ca. Nibbatti hīnakulādivasena veditabbā, paṭilābho cittuppādakkhaṇe hīnattikavasena. Kathaṃ? Tassa hi pañcasu nīcakulesu uppajjanato hīnā nibbatti, vessasuddakulesu uppajjanato majjhimā, khattiyabrāhmaṇakulesu uppajjanato paṇītā. Dvādasākusalacittuppādānaṃ pana paṭilābhato hīno paṭilābho, tebhūmakadhammānaṃ paṭilābhato majjhimo, navalokuttaradhammānaṃ paṭilābhato paṇīto. Imasmiṃ pana ṭhāne nibbattiyeva adhippetāti. Tatiyaṃ.

  1. Hīnādhimuttikasuttavaṇṇanā

  2. Catutthe saṃsandantīti ekato honti. Samentīti samāgacchanti, nirantarā honti. Hīnādhimuttikāti hīnajjhāsayā. Kalyāṇādhimuttikāti kalyāṇajjhāsayā. Catutthaṃ.

  3. Caṅkamasuttavaṇṇanā

  4. Pañcame passatha noti passatha nu. Sabbe kho eteti sāriputtatthero bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni.

第三部分,關於《因緣法門》的註釋。 「在這裡也有兩種說法。」通過抓取出離的元素,另外兩種元素也會被抓取,因其屬於善法的範疇,這就是所有的歸納法。而這些元素則是應當具體闡明的,因此,除了這兩種元素外,其他的皆為出離的元素,這便是非分裂的說法。在這裡,出離的元素是依于共生的因緣而生起的出離的感知。感知等依于思維等相應。 「無惡意的元素,善男子」,在這裡是指無惡意的思維和無惡意的元素,亦是無惡意的法。正如所說: 「什麼是無惡意的元素?與無惡意相連的思維……這稱為無惡意的元素。對眾生的慈悲、慈悲的心、慈悲的解脫,這稱為無惡意的元素。」(《分類經》182) 這個無惡意的元素依于上述所說的方式而生起無惡意的感知。 「無傷害的元素,善男子」,在這裡也是指無傷害的思維和無傷害的元素,慈悲亦是如此。正如所說: 「什麼是無傷害的元素?與無傷害相連的思維……這稱為無傷害的元素。對眾生的慈悲、慈悲的心、慈悲的解脫,這稱為無傷害的元素。」(《分類經》182) 這個無傷害的元素依于上述所說的方式而生起無傷害的感知。其他的應依照所述的方式理解。第二部分結束。 第四部分,關於《吉尼卡瓦薩法門》的註釋。 「在第三部分,善男子,從這裡開始是指內心的元素。」感知是依于內心而生起的,見解生起,思維生起。這裡也提到「卡恰諾將會詢問問題」,因此結束了這一段教導。 「關於無誤的正覺者」是指六位導師。我們稱之為「正覺者」。「什麼是依于什麼而生起的?在什麼狀態下存在?」他詢問的是導師所生起的見解。關於無誤的正覺者,他們也在詢問那些生起的外道信徒的見解。 現在,由於他們的無明元素,因此見解是依于無明的元素,而無明的元素是巨大的元素,因此在此處藉助於巨大的元素來闡明其生起的意義。因低劣的,善男子,依于低劣的內心而生起。「志向」是指心的安置。它是由渴望女性或猴子等異類所生起的。低劣者是指那些從中生起低劣法的人,所有這些人都是低劣的。低劣的言語是指他的言語也是低劣的。低劣的描述是指他所說的也是低劣,所傳達的也是低劣,所有的詞語都應如此理解。「投生」是指兩種投生,獲得和生起。生起是依于低劣的家族等而理解的,獲得是指在心生起的時刻的低劣性。如何呢?因為在五種低劣的家族中生起的為低劣,在清凈的家族中生起的為中等,在貴族和婆羅門的家族中生起的為高貴。關於十二種善心的獲得,低劣的獲得是指,關於那些低劣的法的獲得是中等的,關於那些超越世俗的法的獲得是高貴的。在這一點上,生起便是意指此。第三部分結束。 第五部分,關於《低劣心態法門》的註釋。 「在第四部分,結合在一起」是指合為一體。相聚是指持續不斷的相聚。低劣心態是指低劣的內心狀態。善良心態是指善良的內心狀態。第四部分結束。 第六部分,關於《疑惑法門》的註釋。 「在第五部分,看看不是」是指是否在觀看。所有的確是,善知識薩里普塔尊者對佛陀說:「這是我弟子中最卓越的,薩里普塔。」(《阿含經》)

1.189) mahāpaññesu etadagge ṭhapito. Iti naṃ 『『khandhantaraṃ dhātvantaraṃ āyatanantaraṃ satipaṭṭhānabodhipakkhiyadhammantaraṃ tilakkhaṇāhataṃ gambhīraṃ pañhaṃ pucchissāmā』』ti mahāpaññāva parivārenti. Sopi tesaṃ pathaviṃ pattharento viya sinerupādato vālikaṃ uddharanto viya cakkavāḷapabbataṃ bhindanto viya sineruṃ ukkhipanto viya ākāsaṃ vitthārento viya candimasūriye uṭṭhāpento viya ca pucchitapucchitaṃ katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū mahāpaññā』』ti.

Mahāmoggallānopi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti iddhimantesu etadagge ṭhapito. Iti naṃ 『『parikammaṃ ānisaṃsaṃ adhiṭṭhānaṃ vikubbanaṃ pucchissāmā』』ti iddhimantova parivārenti. Sopi tesaṃ vuttanayeneva pucchitapucchitaṃ katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū mahiddhikā』』ti.

Mahākassapopi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo』』ti dhutavādesu etadagge ṭhapito. Iti naṃ 『『dhutaṅgaparihāraṃ ānisaṃsaṃ samodhānaṃ adhiṭṭhānaṃ bhedaṃ pucchissāmā』』ti dhutavādāva parivārenti. Sopi tesaṃ tatheva pucchitapucchitaṃ byākaroti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū dhutavādā』』ti.

Anuruddhattheropi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho』』ti (a. ni. 1.192) dibbacakkhukesu etadagge ṭhapito. Iti naṃ 『『dibbacakkhussa parikammaṃ ānisaṃsaṃ upakkilesaṃ pucchissāmā』』ti dibbacakkhukāva parivārenti. Sopi tesaṃ tatheva pucchitapucchitaṃ katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū dibbacakkhukā』』ti.

Puṇṇattheropi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto』』ti (a. ni. 1.196) dhammakathikesu etadagge ṭhapito. Iti naṃ 『『dhammakathāya saṅkhepavitthāragambhīruttānavicitrakathādīsu taṃ taṃ ākāraṃ pucchissāmā』』ti dhammakathikāva parivārenti. Sopi tesaṃ 『『āvuso, dhammakathikena nāma ādito parisaṃ vaṇṇetuṃ vaṭṭati, majjhe suññataṃ pakāsetuṃ, ante catusaccavasena kūṭaṃ gaṇhitu』』nti evaṃ taṃ taṃ dhammakathānayaṃ ācikkhati. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū dhammakathikā』』ti.

Upālittheropi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī』』ti (a. ni. 1.228) vinayadharesu etadagge ṭhapito. Iti naṃ 『『garukalahukaṃ satekicchaatekicchaṃ āpattānāpattiṃ pucchissāmā』』ti vinayadharāva parivārenti. Sopi tesaṃ pucchitapucchitaṃ tatheva katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū vinayadharā』』ti.

Ānandattheropi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando』』ti (a. ni.

「在此,關於偉大的智慧,確立了這一點。」因此,他們說:「我們將詢問關於色法、元素、感官、正念、覺悟的深奧問題。」偉大的智慧如同支援大地,像從須彌山(現代:喜馬拉雅山)上提起石塊,像砍斷輪迴的山脈,像從須彌山提起大地,像擴充套件天空,像升起日月般,進行詢問與回答。因此說:「所有這些,善男子,都是偉大的智慧的比丘。」 「偉大的摩訶摩訶羅尊者」對佛陀說:「這是我所教導的比丘中,具有神通的比丘。」在神通者中,這一觀點得到了確立。因此,他們說:「我們將詢問關於準備、利益、決心、運用的事情。」神通者如同圍繞著他。以同樣的方式,他進行詢問與回答。因此說:「所有這些,善男子,都是具有神通的比丘。」 「偉大的卡薩帕尊者」對佛陀說:「這是我所教導的比丘中,持戒的比丘。」在持戒者中,這一觀點得到了確立。因此,他們說:「我們將詢問關於持戒的行為、利益、聚合、決心、分裂的事情。」持戒者如同圍繞著他。他以同樣的方式進行詢問與回答。因此說:「所有這些,善男子,都是持戒的比丘。」 「尊者阿努魯達」對佛陀說:「這是我所教導的比丘中,具有天眼的比丘。」在具有天眼者中,這一觀點得到了確立。因此,他們說:「我們將詢問關於天眼的準備、利益、障礙的事情。」具有天眼者如同圍繞著他。他以同樣的方式進行詢問與回答。因此說:「所有這些,善男子,都是具有天眼的比丘。」 「尊者普納」對佛陀說:「這是我所教導的比丘中,講法的比丘。」在講法者中,這一觀點得到了確立。因此,他們說:「我們將詢問關於講法的簡要、詳細、深奧、變化的各種問題。」講法者如同圍繞著他。他對他們說:「朋友,講法者的職責是最初描述群體的特徵,中間展示空性,最後根據四聖諦來引導。」因此說:「所有這些,善男子,都是講法的比丘。」 「尊者烏帕利」對佛陀說:「這是我所教導的比丘中,持戒的比丘。」在持戒者中,這一觀點得到了確立。因此,他們說:「我們將詢問關於重戒、輕戒、各種過失與無過失的事情。」持戒者如同圍繞著他。他以同樣的方式進行詢問與回答。因此說:「所有這些,善男子,都是持戒的比丘。」 「尊者阿難」對佛陀說:「這是我所教導的比丘中,博學的比丘。」

1.223) bahussutesu etadagge ṭhapito. Iti naṃ 『『dasavidhaṃ byañjanabuddhiṃ aṭṭhuppattiṃ anusandhiṃ pubbāparaṃ pucchissāmā』』ti bahussutāva parivārenti. Sopi tesaṃ 『『idaṃ evaṃ vattabbaṃ, idaṃ evaṃ gahetabba』』nti sabbaṃ katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū bahussutā』』ti.

Devadatto pana pāpiccho icchāpakato, tena naṃ 『『kulasaṅgaṇhanaparihāraṃ nānappakārakaṃ kohaññataṃ pucchissāmā』』ti pāpicchāva parivārenti. Sopi tesaṃ taṃ taṃ niyāmaṃ ācikkhati. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū pāpicchā』』ti.

Kasmā panete avidūre caṅkamiṃsūti. 『『Devadatto satthari paduṭṭhacitto anatthampi kātuṃ upakkameyyā』』ti ārakkhaggahaṇatthaṃ. Atha devadatto kasmā caṅkamīti? 『『Akārako ayaṃ, yadi kārako bhaveyya, na idha āgaccheyyā』』ti attano katadosapaṭicchādanatthaṃ. Kiṃ pana devadatto bhagavato anatthaṃ kātuṃ samattho, bhagavato vā ārakkhakiccaṃ atthīti? Natthi. Tena vuttaṃ 『『aṭṭhānametaṃ, ānanda, anavakāso, yaṃ tathāgato parūpakkamena parinibbāyeyyā』』ti (cūḷava. 341). Bhikkhū pana satthari gāravena āgatā. Teneva bhagavā evaṃ vatvā 『『vissajjehi, ānanda, bhikkhusaṅgha』』nti vissajjāpesi. Pañcamaṃ.

  1. Sagāthāsuttavaṇṇanā

  2. Chaṭṭhe gūtho gūthena saṃsandati sametīti samuddantare janapadantare cakkavāḷantare ṭhitopi vaṇṇenapi gandhenapi rasenapi nānattaṃ anupagacchanto saṃsandati sameti, ekasadisova hoti nirantaro. Sesesupi eseva nayo. Ayaṃ pana aniṭṭhaupamā hīnajjhāsayānaṃ hīnaajjhāsayassa sarikkhabhāvadassanatthaṃ āhaṭā, khīrādivisiṭṭhopamā kalyāṇajjhāsayānaṃ ajjhāsayassa sarikkhabhāvadassanatthaṃ.

Saṃsaggāti dassanasavanasaṃsaggādivatthukena taṇhāsnehena. Vanatho jātoti kilesavanaṃ jātaṃ . Asaṃsaggena chijjatīti ekato ṭhānanisajjādīni akarontassa asaṃsaggena adassanena chijjati. Sādhujīvīti parisuddhajīvitaṃ jīvamāno. Sahāvaseti sahavāsaṃ vaseyya. Chaṭṭhaṃ.

  1. Assaddhasaṃsandanasuttavaṇṇanā

  2. Sattame assaddhā assaddhehītiādīsu buddhe vā dhamme vā saṅghe vā saddhāvirahitā nirojā nirasā puggalā samuddassa orimatīre ṭhitā pārimatīrepi ṭhitehi assaddhehi saddhiṃ tāya assaddhatāya ekasadisā nirantarā honti. Tathā ahirikā bhinnamariyādā alajjipuggalā ahirikehi, anottappino pāpakiriyāya abhāyamānā anottappīhi, appassutā sutavirahitā appassutehi, kusītā ālasiyapuggalā kusītehi, muṭṭhassatino bhattanikkhittakākamaṃsanikkhittasiṅgālasadisā muṭṭhassatīhi, duppaññā khandhādiparicchedikāya paññāya abhāvena nippaññā tādiseheva duppaññehi, saddhāsampannā cetiyavandanādikiccapasutā saddhehi, hirimanā lajjipuggalā hirimanehi, ottappino pāpabhīrukā ottappīhi, bahussutā sutadharā āgamadharā tantipālakā vaṃsānurakkhakā bahussutehi, āraddhavīriyā paripuṇṇaparakkamā āraddhavīriyehi, upaṭṭhitassatī sabbakiccapariggāhikāya satiyā samannāgatā upaṭṭhitassatīhi, paññavanto mahāpaññehi vajirūpamañāṇehi paññavantehi saddhiṃ dūre ṭhitāpi tāya paññāsampattiyā saṃsandanti samenti. Sattamaṃ.

8-12. Assaddhamūlakasuttādivaṇṇanā

102-106. Aṭṭhamādīni teyeva assaddhādidhamme tikavasena katvā desitāni. Tattha aṭṭhame assaddhādimūlakā kaṇhapakkhasukkapakkhavasena pañca tikā vuttā, navame ahirikamūlakā cattāro. Dasame anottappamūlakā tayo, ekādasame appassutamūlakā dve, dvādasame kusītamūlako eko tiko vuttoti sabbepi pañcasu suttantesu pannarasa tikā honti. Pannarasa cete suttantātipi vadanti. Ayaṃ tikapeyyālo nāma. Aṭṭhamādīni.

Dutiyo vaggo.

  1. Kammapathavaggo

1-2. Asamāhitasuttādivaṇṇanā

107-

「在這裡,關於博學,確立了這一點。」因此,他們說:「我們將詢問關於十種言辭的理解、八種成就、因緣的聯繫、過去與未來的事情。」博學者如同圍繞著他。他以「這就是應當這樣說,這就是應當這樣理解」的方式進行講述。因此說:「所有這些,善男子,都是博學的比丘。」 然而,德瓦達(Devadatta)則是貪婪的,因而被稱為貪婪者,因此他們說:「我們將詢問關於家族的聚集、各種不同的行為、羞恥感的事情。」貪婪者如同圍繞著他。他以同樣的方式講述他們所說的那些規範。因此說:「所有這些,善男子,都是貪婪的比丘。」 為什麼這些人會在不遠處徘徊呢?「因為德瓦達心懷不滿,甚至會去做不利於老師的事情。」這是爲了防範他。因此,德瓦達為什麼要徘徊呢?「他是無所作為的,如果他有所作為,就不會來到這裡。」這是爲了掩蓋他所做的過失。那麼德瓦達是否有能力對佛陀做不利的事情,或者佛陀的保護工作是否有意義呢?沒有。因此說:「這是一個立足點,阿難,若如來因外道的干擾而涅槃,便沒有機會。」(《小部經》341)而比丘們則是因對老師的尊重而聚集。因此,佛陀說:「放下吧,阿難,比丘僧團。」於是他便放下了。第五部分結束。 第六部分,關於《詩句法門》的註釋。 「在第六部分,『隱密者』是指隱密者的結合,聚集在一起。」即使站在海洋的彼岸、村落之間、輪迴的中心,因顏色、氣味、味道的不同而不相互接觸,依舊會結合在一起,成為一體。其他的也是如此。這是爲了表明那些低劣內心的人的相似性,而使用了不好的比喻;而使用了以牛奶等為例的比喻,是爲了表明那些善良內心的人的相似性。 「結合」是指通過視覺、聽覺的結合等因慾望而產生的。因慾望而生的即是煩惱的結合。「不結合」是指由於沒有結合而被切斷。善生活者是指過著純凈生活的人。與他一起生活是指與他共同生活。第六部分結束。 第七部分,關於《無信的結合法門》的註釋。 「在第七部分,『無信』是指無信的人。」在佛、法、僧中,缺乏信心、無所依賴、不受歡迎的人,在海洋的下游、在彼岸也同樣是無信的,與無信的人相同,始終保持一致。因此,缺乏羞恥的人、無戒律的人、無恥的人、無懼怕的人、缺乏知識的人、懶惰的人、無知的人、缺乏智慧的人、信心不足的人、無羞恥感的人、無畏懼的人、博學的人、持戒的人、努力的人、精進的人、專注的人、智慧的人,儘管在遠處,依舊會因信心的相似性而結合在一起。第七部分結束。 第八至十二部分,關於《無信根本法門》的註釋。 「在第八部分等,關於無信等法,依照三種方式進行講述。」在第八部分,無信根本的五種分別是以黑白兩種為例提到的,在第九部分,缺乏羞恥的根本提到四種。在第十部分,缺乏恐懼的根本提到三種,在第十一部分,缺乏知識的根本提到兩種,在第十二部分,懶惰的根本提到一種,這些都在五部經文中提到。這十五種經文也稱為《三法》。第八至十二部分結束。 第二部分結束。 第三部分,關於《業道法門》的註釋。 「在第一和第二部分,關於無心的法門。」

  1. Ito paresu paṭhamaṃ assaddhādipañcakavasena vuttaṃ, tathā dutiyaṃ. Paṭhame pana asamāhitapadaṃ catutthaṃ, dutiye dussīlapadaṃ. Evaṃ vuccamāne bujjhanakapuggalānaṃ ajjhāsayena hi etāni vuttāni. Ettha asamāhitāti upacārappanāsamādhirahitā. Dussīlāti nissīlā. Paṭhamadutiyāni.

3-5. Pañcasikkhāpadasuttādivaṇṇanā

109-

從這裡開始,關於無信等五種法的描述,第一部分和第二部分是如此。在第一部分,關於不專注的法是第四種,在第二部分,關於不善的法是如此。因此,提到這些是爲了說明覺悟者的內心狀態。在這裡,不專注是指缺乏近行或安住的禪定。不善是指沒有善行。第一和第二部分結束。 第三至第五部分,關於《五條戒律法門》的註釋。 provided by EasyChat

  1. Tatiyaṃ pañcakammapathavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ, catutthaṃ sattakammapathavasena, pañcamaṃ dasakammapathavasena. Tattha tatiye surāmerayamajjappamādaṭṭhāyinoti surāmerayasaṅkhātaṃ majjaṃ yāya pamādacetanāya pivanti, sā 『『surāmerayamajjappamādo』』ti vuccati, tasmiṃ tiṭṭhantīti surāmerayamajjappamādaṭṭhāyino. Ayaṃ tāvettha asādhāraṇapadassa attho.

Pañcame pāṇaṃ atipātentīti pāṇātipātino, pāṇaghātikāti attho. Adinnaṃ ādiyantīti adinnādāyino, parassahārinoti attho. Vatthukāmesu kilesakāmena micchā carantīti kāmesumicchācārino. Musā vadantīti musāvādino, paresaṃ atthabhañjakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā etesanti pisuṇavācā. Mammacchedikā pharusā vācā etesanti pharusavācā. Samphaṃ niratthakaṃ vacanaṃ palapantīti samphappalāpino. Abhijjhāyantīti abhijjhāluno, parabhaṇḍe lubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā. Micchā pāpikā viññugarahitā etesaṃ diṭṭhīti micchādiṭṭhikā, kammapathapariyāpannāya 『『natthi dinna』』ntiādivatthukāya micchattapariyāpannāya aniyyānikadiṭṭhiyā samannāgatāti attho. Sammā sobhanā viññupasatthā etesaṃ diṭṭhīti sammādiṭṭhikā, kammapathapariyāpannāya 『『atthi dinna』』ntiādikāya kammassakatadiṭṭhiyā sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho. Idaṃ tāvettha anuttānānaṃ padānaṃ padavaṇṇanāmattaṃ.

Yo pana tesaṃ pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisuṇavācā pharusavācā samphappalāpo abhijjhā byāpādo micchādiṭṭhīti kaṇhapakkhe dasavidho attho hoti. Tattha pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya , payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atippapañco hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 172) oloketvā gahetabbo.

Adinnassa ādānaṃ adinnādānaṃ, parassaharaṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 92) vutto.

第三部分是關於五種業道的描述,針對覺悟者的內心狀態,第四部分是關於七種業道,第五部分是關於十種業道。在這裡,第三部分提到的是醉酒者,醉酒者是指那些飲用名為「酒」的飲品,因醉酒的意圖而飲用,這被稱為「醉酒的放縱」,因此被稱為醉酒者。這裡的「醉酒」是一個特殊的術語。 在第五部分,提到「殺生」,即殺生者的意思。「奪取」是指奪取他人財物的行為,稱為「奪取他人之物」。在物質慾望中,因貪慾而不善地生活,稱為「貪慾的不善行為」。「說謊」是指說謊者,講述他人利益的虛假言辭。「惡語」是指惡語。「粗暴的言辭」是指粗暴的言辭。「無意義的言辭」是指無意義的言辭。「嫉妒」是指嫉妒的心態,意圖奪取他人財物的行為。「煩惱」是指煩惱的心態。錯誤的看法是指錯誤的觀點,缺乏智慧的見解,認為「沒有給予」等等。正確的看法是指正確的觀點,認為「有給予」等等。這裡的說明只是對這些術語的簡單描述。 如果說這些是殺生、奪取、貪慾的不善行為、說謊、惡語、粗暴的言辭、無意義的言辭、嫉妒、煩惱和錯誤的看法,那麼在黑暗的方面有十種意義。在這裡,殺生是指殺生,殺生者的意思。這裡的「生」是指在世俗上被稱為眾生,而從究竟的角度來看是生命的根本。在這裡,「生」是指被稱為生命的存在。殺生的意圖是通過身體或言語的某一門徑進行殺生。這樣在有德行的生物中,微小的生物是輕微的,巨大的生物是重大的。為什麼?因為在使用上,雖然在大小上相同,但在物質上是大的。在有德行的人中,微小的生物是輕微的,巨大的生物是重大的。在身體的德行相等的情況下,因煩惱的影響而輕微,因強烈的影響而重大的情況是應當理解的。 對此有五種條件:生、被稱為生的、殺生的意圖、干擾、因此死亡。六種使用是:有手的、被命令的、無所依賴的、固定的、具智慧的、具神通的。這裡的詳細說明是複雜的,因此不再詳細闡述,其他類似的情況也是如此。 奪取他人財物是指奪取他人之物,稱為「奪取他人之物」。在這裡,奪取是指他人所擁有的,任何人都不能隨意奪取他人財物。在這裡,被奪取的財物是指他人所擁有的,並且在奪取他人財物的意圖下,稱為「奪取他人財物」。在這個情況下,輕微的行為是輕微的,優質的行為是重的。為什麼?因為在物質的基礎上。物質的相對重要性使得在有德行的情況下是重的,而在缺乏德行的情況下是輕的。 對此有五種條件:被奪取的財物、被奪取的財物的意識、奪取的意圖、干擾、因此奪取。六種使用是:有手的、被命令的、無所依賴的、固定的、具智慧的、具神通的。這裡的詳細說明是複雜的,因此不再詳細闡述,其他類似的情況也是如此。

Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā. Idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggenamaggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyappayogo vā, visaṃvādanādhippāyena panassa paravisaṃvādanakāyavacīpayogasamuṭṭhāpikā cetanā, musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena 『『ajja gāme telaṃ nadī maññe sandatī』』ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana 『『diṭṭha』』ntiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.

Pisuṇavācātiādīsu yāya vācāya, yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusavācā. Yena pana samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmameva labhati. Sā eva ca idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya, attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā – bhinditabbo paro, iti ime nānā bhavissanti, vinā bhavissantīti bhedapurekkhāratā, iti ahaṃ piyo bhavissāmi vissāsikoti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Kāmesumicchācāro是指在慾望中不善的行為,這裡指的是在性行為方面的不當行為。不善的行為是指完全被譴責的卑劣行為。從特徵上看,缺乏信仰的意圖是身體的行為在不應去的地方產生的意圖,屬於慾望中的不善行為。在這裡,不應去的地方是指那些受到母親、父親、父母、兄弟、姐妹、親屬、家族、教義、法律等保護的地方,這十個地方,受保護的地方有財富的女人、享樂的女人、生活的女人、被人所用的女人、被人所佔有的女人、做工的女人、妻子和僕人等,這些財富的女人共計二十個。在這些女人中,有兩種是受保護的,有十種是財富的女人,另外還有十二種女人和其他男人。 這就是不應去的地方。這個不善的行為在缺乏道德品質的地方是輕微的,而在具備道德品質的地方是重大的。對此有四種條件:不應去的地方、在其中的心意、接觸的方式、在道路上或非道路上的行為。一個行為是身體的行為。 「說謊」是指在沒有真實依據的情況下進行的虛假言辭,或通過身體的行為進行的說謊。出於虛假意圖而說謊的行為是說謊。另一種解釋是「說謊」是指不真實的、沒有根據的事物。言辭是指從真實事物中分離出來的表達。特徵上,虛假的事物是想要向他人傳達的,因此是說謊。這個說謊的意圖是輕微的,意圖重大則是重大的。

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātu vacanaṃ anādiyitvā araññaṃ gacchati. Mātā taṃ nivattetuṃ asakkontī, 『『caṇḍā taṃ mahiṃsī anubandhatū』』ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako, 『『yaṃ mama mātā mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi, taṃ hotū』』ti saccakiriyaṃ akāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evaṃ vadanti – 『『corā vo khaṇḍākhaṇḍikaṃ karontū』』ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – 『『kiṃ ime ahirikā anottappino caranti, niddhamatha ne』』ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa 『『imaṃ sukhaṃ sayāpethā』』ti vacanaṃ apharusavācā hoti. Cittapharusatāya panesā pharusavācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddha-sītāharaṇādi-niratthakakathā-purekkhāratā, tathārūpīkathākathanañcāti.

Abhijjhāyatīti abhijjhā. Parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā 『『aho vatidaṃ mamassā』』ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva na 『『aho vatidaṃ mamassā』』ti attano pariṇāmetīti.

Hitasukhaṃ byāpādayatīti, byāpādo. So paravināsāya manopadosalakkhaṇo. Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva na 『『aho vatāyaṃ ucchijjeyya vinasseyyā』』ti tassa vināsaṃ cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā 『『natthi dinna』』ntiādinā nayena viparītadassanalakkhaṇā samphappalāpo viya appasāvajjā mahāsāvajjā ca. Api ca aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā – vatthuno ca gahitākāraviparītatā yathā ca naṃ gaṇhāti, tathābhāvena tassā upaṭṭhānanti.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti, abhijjhādayo tisso cetanāsampayuttā. Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni, abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti, byāpādo doso akusalamūlaṃ.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti, adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇova, sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā。這裡的意思是,針對他人的身體,因破壞而產生的言語行為是極其粗暴的意圖和粗暴的言辭。爲了說明這一點,有這樣一個故事:有一個小孩沒有聽母親的話,跑到森林中去。母親無法阻止他,於是罵道:「你這個兇惡的牛!」然後在森林中,牛果然出現了。小孩說:「我母親嘴裡說的,不要讓我變成我心裡所想的。」牛就那樣站著,似乎被綁住了一樣。這樣,針對他人的身體的破壞行為因心意的結合而不算粗暴的言辭。父母有時會對孩子這樣說:「賊會把你們的身體打得稀爛。」即使是蓮花的花瓣也不希望落在他們身上。老師和上師有時會對弟子說:「這些人真是沒有羞恥心,毫無顧忌地生活,趕快把他們打發走。」然後,他們希望得到弟子的歸來。正如心意結合的粗暴言辭不算粗暴一樣,言辭結合的輕微言辭也不算粗暴。因為想要讓人沉睡的言辭並不算粗暴。由於心意的粗暴,這些言辭就成了粗暴的言辭。它所指的就是那些被指責的行為,因其輕微的性質而不算粗暴,因其重大性質而算是粗暴。對此有三種條件:應被指責的他人、憤怒的心態、指責的行為。 無益的言辭是因身體的行為而產生的不善意圖。它因接觸的輕微而不算粗暴,因接觸的重大而算是粗暴。對此有兩種條件:與印度戰爭、寒冷的掠奪等無益的言辭的接觸,以及與類似的言辭的討論。 「貪慾」是指貪慾的心態。因向他人貪求而產生的行為。它是「啊,這真是我的」這樣的貪慾表現,因貪慾而產生的不善行為也同樣輕微和重大。對此有兩個條件:貪求他人的財物和自身的變化。即使在他人的財物中生起貪慾,也並不算是業道的分歧,直到說出「啊,這真是我的」時,才算是自身的變化。 「傷害他人」是指對他人造成的痛苦。它是因他人受損而產生的心態。粗暴的言辭是輕微的,重大的是粗暴。對此有兩個條件:他人的痛苦和對其遭受損失的思考。即使在他人的事情上生起憤怒,也並不算是業道的分歧,直到說出「啊,這將會被毀滅、損失」時,才算是對其損失的思考。 因如實所見而產生的錯誤見解是錯誤的觀點。它是指「沒有給予」等等的反向見解,因而產生的無益言辭也同樣輕微和重大。此外,還有不確定的輕微和確定的重大。對此有兩個條件:事物的反向性質和對其的把握。 這十種不善的業道從法的角度來看,應當通過五種方式進行分析。在這裡,法是指在這些行為中,七種意圖的法則,貪慾等三種意圖相結合。關於法的部分,七種意圖是指錯誤的見解等八種業道,而不是根本的,貪慾、傷害等也是根本的。貪慾是根本的,因貪慾而產生的慾望是不善的根本。因傷害而產生的憤怒也是不善的根本。 從對象的角度來看,殺生是指生命的根本,因而產生的行為是因生命的意圖而產生的,搶奪他人財物的行為亦然,錯誤的行為是因觸碰而產生的。說謊則是因生命的意圖而產生的,惡語也是如此。粗暴的言辭是因生命的意圖而產生的,無意義的言辭則是因所見所聞而產生的。

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi 『『gacchatha naṃ ghātethā』』ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano, tathā pisuṇavācā pharusavācā dukkhavedanā, samphappalāpo tivedano, abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti, adinnādānaṃ dosamohavasena vā lobhamohavasena vā, micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā, tathā pisuṇavācā samphappalāpo ca. Pharusavācā dosamohavasena, abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Pāṇātipātā paṭiviratātiādīsu pāṇātipātādayo vuttatthā eva. Yāya pana viratiyā ete paṭiviratā nāma honti, sā bhedato tividhā hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā 『『ayuttaṃ amhākaṃ evarūpaṃ kātu』』nti sampattaṃ vatthuṃ avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā sīhaḷadīpe cakkanaupāsakassa viya. Tassa kira daharakāleyeva mātu rogo uppajji. Vejjena ca 『『allasasakamaṃsaṃ laddhuṃ vaṭṭatī』』ti vuttaṃ. Tato cakkanassa bhātā 『『gaccha tāta khettaṃ āhiṇḍāhī』』ti cakkanaṃ pesesi. So tattha gato. Tasmiñca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti. So taṃ disvā vegena dhāvanto valliyā baddho 『『kiri kirī』』ti saddamakāsi . Cakkano tena saddena gantvā taṃ gahetvā cintesi 『『mātu bhesajjaṃ karomī』』ti. Puna cintesi – 『『na metaṃ patirūpaṃ, yvāhaṃ mātu jīvitakāraṇā paraṃ jīvitā voropeyya』』nti. Atha naṃ 『『gaccha araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā』』ti muñci. Bhātarā ca 『『kiṃ tāta saso laddho』』ti? Pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātu santikaṃ gantvā, 『『yatohaṃ jāto , nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā』』ti saccaṃ vatvā aṭṭhāsi, tāvadeva cassa mātā arogā ahosi.

Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttari ca attano jīvitaṃ pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānaviratīti veditabbā, uttaravaḍḍhamānapabbatavāsīupāsakassa viya. So kira ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kasati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ āruhi, tatra naṃ mahāsappo aggahesi. So cintesi – 『『imāya tikhiṇāya vāsiyā sīsaṃ chindāmī』』ti. Puna cintesi – 『『na metaṃ patirūpaṃ, yvāhaṃ bhāvanīyassa garuno santike sikkhāpadaṃ gahetvā bhindeyya』』nti. Evaṃ yāvatatiyaṃ cintetvā – 『『jīvitaṃ pariccajāmi, na sikkhāpada』』nti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva mahāvāḷo naṃ muñcitvā agamāsīti.

Ariyamaggasampayuttā pana virati samucchedaviratīti veditabbā, yassā uppattito pabhuti pāṇaṃ ghātessāmīti ariyapuggalānaṃ cittampi na uppajjatīti.

Yathā ca akusalānaṃ, evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopi, ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, na mūlāni, ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti, abyāpādo adoso kusalamūlaṃ, sammādiṭṭhi amoho kusalamūlaṃ.

Vedanātoti pāṇātipāto dukkhavedano hoti。因為殺生是痛苦的體驗。雖然國王看到賊時,即使微笑也會說:「去殺了他吧」,但他們的決心確實伴隨著痛苦。奪取他人財物是痛苦的體驗,不善的行為在快樂的中間是兩種痛苦的體驗,而在決心的心態下則不是中間的痛苦體驗。說謊是痛苦的體驗,惡語和粗暴的言辭也是痛苦的體驗,無意義的言辭是痛苦的體驗,貪慾在快樂的中間是兩種痛苦的體驗,錯誤的見解也是如此。煩惱是痛苦的體驗。 Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti。殺生在罪惡和無明的根本上是雙重的,奪取他人財物的行為無論是出於罪惡還是無明,都是貪慾和無明的表現。不善的行為出於罪惡和無明,惡語和無意義的言辭也是如此。粗暴的言辭出於罪惡和無明,貪慾則是出於無明的單一根本,煩惱也是如此。錯誤的見解則是出於貪慾和無明的雙重根本。 Pāṇātipātā paṭiviratātiādīsu pāṇātipātādayo vuttatthā eva。關於殺生等的行為已經被說明。通過這種克制,生起的這些行為被稱為克制,分為三種類型:獲得的克制、決心的克制和徹底的克制。在這裡,未能遵守的戒律、對自己的出生、年齡、知識等進行反思時,生起的克制是獲得的克制,就像斯里蘭卡的輪子信徒一樣。因為他在幼年時就生病了。醫生說:「應該吃肉。」於是他的兄弟說:「去田里捕捉。」他就去了。此時,一隻兔子來吃年輕的草。看到這一幕,他急忙跑去,因被樹枝絆倒而叫出了聲音。輪子聽到這個聲音,趕緊去抓住它,心裡想著:「我要給母親準備藥。」他又想:「這不合適,如果我爲了母親的生存而奪走其他生命。」然後他說:「去森林裡和兔子一起吃草。」他的兄弟問:「兔子抓到了嗎?」被問及時,他講述了這個事情。然後他的兄弟對他說話。他回到母親那裡,坦白地說:「我出生時沒有意識到,應該保護生命。」於是他的母親就恢復了健康。 關於遵守戒律的行為,應該被理解為放棄生命而不違反戒律的生起的克制,就像住在北部山上的信徒一樣。他在阿姆巴里修道時,持有戒律,去田里耕作。後來他的牛丟失了,他爲了尋找而爬上北部山。在那裡,一條大蛇抓住了他。他心裡想著:「我用這條尖銳的蛇來割掉我的頭。」然後他又想:「這不合適,如果我在有智慧的人的面前抓住戒律。」這樣想著,直到最後他決定:「我放棄生命,不放棄戒律。」於是他用尖銳的蛇在森林裡割掉了自己的手臂。就在那時,大蛇就放過了他,離開了。 與聖道相關的克制應被理解為徹底的克制,因為從其生起開始,聖人不會生起傷害生命的心態。 如同不善的行為一樣,這些善的業道從法的角度來看,應該通過五種方式進行分析。在這裡,法是指在這些行為中,七種意圖的法則,貪慾等三種意圖相結合。關於法的部分,七種意圖是指錯誤的見解等八種業道,而不是根本的,貪慾、傷害等也是根本的。貪慾是根本的,因貪慾而產生的慾望是不善的根本。因傷害而產生的憤怒也是不善的根本。

Ārammaṇatoti pāṇātipātādīnaṃ. Ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbavatthutoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti, ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti, ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhaadosavasena dvimūlāvāti. Tatiyādīni.

  1. Aṭṭhaṅgikasuttavaṇṇanā

  2. Chaṭṭhaṃ aṭṭhamaggaṅgavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Chaṭṭhaṃ.

  3. Dasaṅgasuttavaṇṇanā

  4. Sattamaṃ dasamicchattasammattavasena. Tattha micchāñāṇinoti micchāpaccavekkhaṇena samannāgatāti attho. Micchāvimuttinoti aniyyānikavimuttino kusalavimuttīti gahetvā ṭhitā. Sammāñāṇinoti sammāpaccavekkhaṇā. Sammāvimuttinoti niyyānikāya phalavimuttiyā samannāgatāti. Sattamaṃ.

Kammapathavaggo tatiyo.

  1. Catutthavaggo

  2. Catudhātusuttavaṇṇanā

  3. Catutthavaggassa paṭhame pathavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ayamettha saṅkhepo, vitthārato pana vīsatikoṭṭhāsādivasena etā kathetabbā. Paṭhamaṃ.

  4. Pubbesambodhasuttavaṇṇanā

Ārammaṇatoti pāṇātipātādīnaṃ。這裡的意思是,關於殺生等的行為。它們的對象就是這些行為。因為違反的地方才算是克制。就像涅槃的對象是聖道,能夠斷除煩惱一樣,這些與生命、感官等相關的行為,比如殺生等不善行為,也應被理解為能夠斷除不善。 Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā。所有的快樂感受或中間感受都是如此。因為獲得善法時,痛苦的感受是不存在的。 Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti。根本是指在修行過程中,七種與智慧相結合的心態所導致的無貪、無恨、無癡的三重根本,而在與智慧無關的心態下則是雙重根本。無貪的心態與智慧相結合的情況下是雙重根本,若與智慧無關則是單一根本。無貪的心態本身並不算是自身的根本。無害的心態也是如此。正確的見解則是因無貪和無恨而形成的雙重根本。 Aṭṭhaṅgikasuttavaṇṇanā。關於八正道的經文解釋。 Chaṭṭhaṃ aṭṭhamaggaṅgavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ。第六是根據八正道的性質而說的。 Dasaṅgasuttavaṇṇanā。關於十個因果的經文解釋。 Sattamaṃ dasamicchattasammattavasena。第七是關於十種正確的意圖的解釋。在這裡,錯誤的知者是指那些通過錯誤的反思而形成的。錯誤的解脫是指那些不依賴於解脫的善解脫。正確的知者是指通過正確的反思而形成的。正確的解脫是指依賴於果實的解脫。 Kammapathavaggo tatiyo。第三章是關於行為之道的。 Catutthavaggo。第四章。 Catudhātusuttavaṇṇanā。關於四大元素的經文解釋。 Catutthavaggassa paṭhame pathavīdhātūti patiṭṭhādhātu。第四章第一節中,土元素是指基礎元素。 Āpodhātūti ābandhanadhātu。水元素是指結合元素。 Tejodhātūti paripācanadhātu。火元素是指成熟元素。 Vāyodhātūti vitthambhanadhātu。風元素是指擴充套件元素。在這裡是簡要說明,詳細則應根據二十個因處等進行闡述。

  1. Dutiye ayaṃ pathavīdhātuyā assādoti ayaṃ pathavīdhātunissayo assādo. Svāyaṃ kāyaṃ abbhunnāmetvā udaraṃ pasāretvā, 『『idha me aṅgulaṃ pavesituṃ vāyamathā』』ti vā hatthaṃ pasāretvā, 『『imaṃ nāmetuṃ vāyamathā』』ti vā vadati, evaṃ pavattānaṃ vasena veditabbo. Aniccātiādīsu hutvā abhāvākārena aniccā, paṭipīḷanākārena dukkhā, sabhāvavigamākārena vipariṇāmadhammā. Ayaṃ pathavīdhātuyā ādīnavoti yena ākārena sā aniccā dukkhā vipariṇāmadhammā, ayamākāro pathavīdhātuyā ādīnavoti attho. Chandarāgavinayo chandarāgappahānanti nibbānaṃ āgamma pathavīdhātuyā chandarāgo vinīyati ceva pahīyati ca, tasmā nibbānamassā nissaraṇaṃ.

Ayaṃ āpodhātuyā assādoti ayaṃ āpodhātunissayo assādo. Svāyaṃ aññaṃ āpodhātuyā upaddutaṃ disvā, 『『kiṃ ayaṃ nipannakālato paṭṭhāya passāvaṭṭhānābhimukho nikkhamati ceva pavisati ca, appamattakampissa kammaṃ karontassa sedatintaṃ vatthaṃ pīḷetabbatākāraṃ pāpuṇāti, anumodanamattampi kathentassa tālavaṇṭaṃ gaṇhitabbaṃ hoti, mayaṃ pana sāyaṃ nipannā pātova uṭṭhahāma, māsapuṇṇaghaṭo viya no sarīraṃ, mahākammaṃ karontānaṃ sedamattampi no na uppajjati, asanisaddena viya dhammaṃ kathentānaṃ sarīre usumākāramattampi no natthī』』ti evaṃ pavattānaṃ vasena veditabbo.

Ayaṃtejodhātuyā assādoti ayaṃ tejodhātunissayo assādo. Svāyaṃ sītagahaṇike disvā, 『『kiṃ ime kiñcideva yāgubhattakhajjamattaṃ ajjhoharitvā thaddhakucchino nisīditvā sabbarattiṃ aṅgārakaṭāhaṃ pariyesanti, phusitamattesupi sarīre patitesu aṅgārakaṭāhaṃ ottharitvā pārupitvāva nipajjanti? Mayaṃ pana atithaddhampi maṃsaṃ vā pūvaṃ vā khādāma, kucchipūraṃ bhattaṃ bhuñjāma, tāvadeva no sabbaṃ pheṇapiṇḍo viya vilīyati, sattāhavaddalikāya vattamānāya sarīre sītānudahanamattampi no natthī』』ti evaṃ pavattānaṃ vasena veditabbo.

Ayaṃvāyodhātuyā assādoti ayaṃ vāyodhātunissayo assādo. Svāyaṃ aññe vātabhīruke disvā, 『『imesaṃ appamattakampi kammaṃ karontānaṃ anumodanamattampi kathentānaṃ sarīraṃ vāto vijjhati, gāvutamattampi addhānaṃ gatānaṃ hatthapādā sīdanti, piṭṭhi rujjati, kucchivātasīsavātakaṇṇavātādīhi niccupaddutā telaphāṇitādīni vātabhesajjāneva karontā atināmenti, amhākaṃ pana mahākammaṃ karontānampi tiyāmarattiṃ dhammaṃ kathentānampi ekadivaseneva dasa yojanāni gacchantānampi hatthapādasaṃsīdanamattaṃ vā piṭṭhirujjanamattaṃ vā na hotī』』ti, evaṃ pavattānaṃ vasena veditabbo. Evaṃ pavattā hi etā dhātuyo assādenti nāma.

Abbhaññāsinti abhivisiṭṭhena ñāṇena aññāsiṃ. Anuttaraṃ sammāsambodhinti uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutaññāṇampi nibbānampi. 『『Bodhirukkhamūle paṭhamābhisambuddho』』ti (mahāva. 1; udā. 1) ca 『『antarā ca bodhiṃ antarā ca gaya』』nti (mahāva. 11; ma.ni. 1.285) ca āgataṭṭhānesu hi rukkho bodhīti vuccati. 『『Bodhi vuccati catūsu maggesu ñāṇa』』nti (cūḷani. khaggavisāṇasuttaniddesa 121) āgataṭṭhāne maggo. 『『Pappoti bodhiṃ varabhūrimedhaso』』ti (dī. ni.

Dutiye ayaṃ pathavīdhātuyā assādoti ayaṃ pathavīdhātunissayo assādo。第二,這個土元素的享受是指這個土元素的無依賴享受。自己把身體抬起,擴充套件腹部,或者伸手說:「我試著讓手指進入這裡」,或者說:「我試著讓這個進入」,這樣發生的情況應被理解為。無常等的存在是以不存在的方式為無常,以壓迫的方式為痛苦,以本質的消失為變化法。這種土元素的苦處是指以這種方式的無常、痛苦、變化法,這種方式是土元素的苦處。因貪慾而產生的貪慾的消除,因貪慾的放棄而獲得涅槃,因此涅槃是它的解脫。 Ayaṃ āpodhātuyā assādoti ayaṃ āpodhātunissayo assādo。這個水元素的享受是指這個水元素的無依賴享受。自己看到其他的水元素受到了損害,心裡想:「這是什麼,從沉沒的時刻起,向著安穩的方向出發,做著小心謹慎的事,逐漸達到那件事的壓迫,甚至在僅僅說出一句話時,也要計算一下,我今天早上從沉沒的狀態中起床,像滿月的罐子一樣,並不是身體,做著偉大的事情,甚至在小小的事情上也不產生任何的壓迫,像沒有聲音一樣,談論法時身體上也沒有一點熱量。」這樣發生的情況應被理解為。 Ayaṃtejodhātuyā assādoti ayaṃ tejodhātunissayo assādo。這個火元素的享受是指這個火元素的無依賴享受。自己看到寒冷的情況,心裡想:「他們吃著一點點的米飯和粥,坐著肚子緊繃,整夜尋找火焰,甚至在身體上接觸到一點火焰時,也只是輕輕地躺下?」而我們即使在寒冷的情況下也吃肉或米,肚子飽滿地享用,這樣一來,甚至所有的泡沫也不會消失,在身體上有七種冷熱的狀態也不會出現。」這樣發生的情況應被理解為。 Ayaṃvāyodhātuyā assādoti ayaṃ vāyodhātunissayo assādo。這個風元素的享受是指這個風元素的無依賴享受。自己看到其他的風的恐懼,心裡想:「這些人即使做著小小的事情,也要說出一句話,身體上風會刺痛,像牛一樣的腳在路上走,背部疼痛,肚子里的風、頭部的風、耳朵的風等都在不斷的壓迫下,給我們帶來麻煩,但即使我們做著偉大的事情,也只是在一天之內走十個由旬的情況下,身體的腳、背部的疼痛也不會出現。」這樣發生的情況應被理解為。這樣發生的確實是這些元素的享受。 Abbhaññāsinti abhivisiṭṭhena ñāṇena aññāsiṃ。通過超越的智慧我知道了。無上的正覺是指超越一切的最高的正覺,或者說是美好的、令人愉悅的正覺。覺悟是指樹、道路、無所不知的智慧和涅槃。「在覺悟的樹下首次覺醒」(《大部經》1;《優多經》1)以及「在中間覺悟,在中間滅亡」(《大部經》11;《中部經》1.285)等在提到的地方,樹被稱為覺悟。「覺悟被稱為四個道路上的智慧」(《小部經》《刀尖獅子經》121)在提到的地方,路被稱為覺悟。「獲得覺悟的智慧是最優秀的智慧」(《長部經》)。

3.217) āgataṭṭhāne sabbaññutaññāṇaṃ. 『『Patvāna bodhiṃ amataṃ asaṅkhata』』nti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggo adhippeto.

Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hoti.

Abhisambuddhoti paccaññāsinti 『『abhisambuddho ahaṃ patto paṭivijjhitvā ṭhito』』ti evaṃ paṭijāniṃ. Ñāṇañca pana me dassanaṃ udapādīti adhigataguṇadassanasamatthaṃ paccavekkhaṇañāṇañca me udapādi. Akuppā me vimuttīti 『『ayaṃ mayhaṃ arahattaphalavimutti akuppā』』ti evaṃ ñāṇaṃ udapādi. Tattha dvīhākārehi akuppatā veditabbā kāraṇato ca ārammaṇato ca. Sā hi catūhi maggehi samucchinnakilesānaṃ puna anivattanatāya kāraṇatopi akuppā, akuppadhammaṃ nibbānaṃ ārammaṇaṃ katvā pavattatāya ārammaṇatopi akuppā. Antimāti pacchimā. Natthi dāni punabbhavoti idāni puna añño bhavo nāma natthīti.

Imasmiṃ sutte cattāri saccāni kathitāni. Kathaṃ? Catūsu hi dhātūsu assādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, nissaraṇaṃ nirodhasaccaṃ, nirodhappajānano maggo maggasaccaṃ. Vitthāravasenapi kathetuṃ vaṭṭatiyeva. Ettha hi yaṃ pathavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pathavīdhātuyā assādoti pahānapaṭivedho samudayasaccaṃ. Yā pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ pathavīdhātuyā, ādīnavoti pariññāpaṭivedho dukkhasaccaṃ. Yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ pathavīdhātuyā nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi, ayaṃ bhāvanāpaṭivedho maggasaccanti. Dutiyaṃ.

  1. Acariṃsuttavaṇṇanā

  2. Tatiye acarinti ñāṇacārena acariṃ, anubhavanacārenāti attho. Yāvatāti yattako. Tatiyaṃ.

  3. Nocedaṃsuttavaṇṇanā

  4. Catutthe nissaṭātiādīni ādito vuttapaṭisedhena yojetvā 『『na nissaṭā, na visaṃyuttā, na vippamuttā, na vimariyādikatena cetasā vihariṃsū』』ti evaṃ veditabbāni. Dutiyanaye vimariyādikatenāti nimmariyādikatena. Tattha duvidhā mariyādā kilesamariyādā vaṭṭamariyādāti. Tattha ca yassa upaḍḍhā kilesā pahīnā, upaḍḍhā appahīnā, vaṭṭaṃ vā pana upaḍḍhaṃ pahīnaṃ, upaḍḍhaṃ appahīnaṃ, tassa cittaṃ pahīnakilese vā vaṭṭaṃ vā sandhāya vimariyādikataṃ, appahīnakilese vā vaṭṭaṃ vā sandhāya na vimariyādikataṃ. Idha pana ubhayassāpi pahīnattā 『『vimariyādikatena cetasā』』ti vuttaṃ, mariyādaṃ akatvā ṭhitena atikkantamariyādena cetasāti attho. Iti tīsupi imesu suttesu catusaccameva kathitaṃ. Catutthaṃ.

  5. Ekantadukkhasuttavaṇṇanā

  6. Pañcame ekantadukkhāti atikkamitvā ṭhitassa tattakāro viya ekanteneva dukkhā. Dukkhānupatitāti dukkhena anupatitā. Dukkhāvakkantāti dukkhena okkantā otiṇṇā. Sukhāti sukhavedanāya paccayabhūtā. Evaṃ sabbattha attho veditabbo. Imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ. Pañcamaṃ.

6-10. Abhinandasuttādivaṇṇanā

119-123. Chaṭṭhasattamesu vivaṭṭaṃ, avasāne tīsu catusaccamevāti. Chaṭṭhādīni.

Catuttho vaggo.

Dhātusaṃyuttavaṇṇanā niṭṭhitā.

  1. Anamataggasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Tiṇakaṭṭhasuttavaṇṇanā

3.217) āgataṭṭhāne sabbaññutaññāṇaṃ。到達的地方是無所不知的智慧。「獲得了不死的覺悟,獲得了無造作的覺悟」在到達的地方是涅槃。在這裡,佛陀的阿羅漢道是指向的。 Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti。對於聲聞的阿羅漢道,是否是無上的覺悟?不是的。為什麼?因為它具有不善的特性。因為對於他們而言,某些阿羅漢道只給予阿羅漢果,某些給予三明,某些給予六神通,某些給予四種分別智,某些給予聲聞的圓滿智慧。對於獨覺者而言,也只給予獨覺的智慧。而佛陀則給予所有的善法的圓滿,就像為國王進行加冕儀式一樣,成為所有世界的統治者。因此,其他任何人都沒有無上的覺悟。 Abhisambuddhoti paccaññāsinti 『『abhisambuddho ahaṃ patto paṭivijjhitvā ṭhito』』ti evaṃ paṭijāniṃ。通過超越的智慧我知道了。「我已獲得覺悟,站立於此,正如我所理解的。」而我的智慧則是顯現的,我獲得了具備觀察的能力的智慧。我的解脫是堅固的,我的阿羅漢果之解脫是堅固的。這裡的堅固應從兩個方面理解:從原因和對象。因為它是通過四條道路的煩惱被徹底斷除而不再回歸的,因此從原因上來說是堅固的;而以涅槃作為對像而生起的現象也是堅固的。最後的,即是最後的。現在沒有再生的存在,即是說沒有其他的生。 Imasmiṃ sutte cattāri saccāni kathitāni。此經中講述了四個真理。如何?在四大元素中,土元素的享受是生起的真理,痛苦的真理是土元素的苦處,涅槃的真理是涅槃的消失,瞭解涅槃的道路是真理。也可以詳細闡述。在這裡,因土元素而生起的快樂和愉悅,這就是土元素的享受,因此應理解為生起的真理。土元素是無常、痛苦和變化法的,這就是土元素的苦處,因此應理解為痛苦的真理。因土元素的貪慾的放棄和貪慾的消除,這就是土元素的解脫,因此應理解為涅槃的真理。在這三處,見解、意圖、言語、行為、生活、精進、正念、正定,這就是修行的真理。 Dutiyaṃ。第二。 Acariṃsuttavaṇṇanā Tatiye acarinti ñāṇacārena acariṃ,anubhavanacārenāti attho。第三,行者是指通過智慧的行為,或通過體驗的行為。Yāvatāti yattako。到達的程度。 Nocedaṃsuttavaṇṇanā Catutthe nissaṭātiādīni ādito vuttapaṭisedhena yojetvā 『『na nissaṭā, na visaṃyuttā, na vippamuttā, na vimariyādikatena cetasā vihariṃsū』』ti evaṃ veditabbāni。第四,釋脫等的內容應與前面所述的禁止相結合,應該理解為「沒有釋脫,沒有束縛,沒有解脫,沒有以不受限制的心態生活」。在第二個論述中,所指的是以不受限制的心態。在這裡有兩種限制:煩惱的限制和輪迴的限制。在這裡,若是部分的煩惱已被斷除,部分的煩惱未被斷除,輪迴的部分或部分的煩惱已被斷除,部分的煩惱未被斷除,針對這個心態是指在已斷煩惱或輪迴的情況下是受限制的,而在未斷煩惱或輪迴的情況下則不受限制。在這裡,因兩者都已斷除,因此說「以不受限制的心態生活」,是指在未設限制的情況下保持超越的心態。這樣,在這三部經中都講述了四個真理。第四。 Ekantadukkhasuttavaṇṇanā Pañcame ekantadukkhāti atikkamitvā ṭhitassa tattakāro viya ekanteneva dukkhā。第五,極端痛苦是指超越的狀態,像是處於極端痛苦之中。Dukkhānupatitāti dukkhena anupatitā。因痛苦而不受痛苦的影響。Dukkhāvakkantāti dukkhena okkantā otiṇṇā。因痛苦而被壓迫。Sukhāti sukhavedanāya paccayabhūtā。快樂是指因快樂的感受而生起的。這樣,所有的意思都應被理解為。在此經中講述了痛苦的特徵。第五。 6-10. Abhinandasuttādivaṇṇanā 119-123. Chaṭṭhasattamesu vivaṭṭaṃ,avasāne tīsu catusaccamevāti。第六至第七的內容,最後在這三部經中都講述了四個真理。 Catuttho vaggo。第四章。 Dhātusaṃyuttavaṇṇanā niṭṭhitā。與元素相關的解釋已完成。 Anamataggasaṃyuttaṃ Paṭhamavaggo Tiṇakaṭṭhasuttavaṇṇanā。第一章。關於草的經文解釋。

  1. Anamataggasaṃyuttassa paṭhame anamataggoti anu amataggo, vassasataṃ vassasahassaṃ ñāṇena anugantvāpi amataggo aviditaggo, nāssa sakkā ito vā etto vā aggaṃ jānituṃ, aparicchinnapubbāparakoṭikoti attho. Saṃsāroti khandhādīnaṃ avicchinnappavattā paṭipāṭi. Pubbā koṭi na paññāyatīti purimamariyādā na dissati. Yadaggena cassa purimā koṭi na paññāyati, pacchimāpi tadaggeneva na paññāyati, vemajjheyeva pana sattā saṃsaranti. Pariyādānaṃ gaccheyyāti idaṃ upamāya khuddakattā vuttaṃ. Bāhirasamayasmiñhi attho paritto hoti, upamā mahatī. 『『Hatthī viya ayaṃ goṇo, goṇo viya sūkaro, samuddo viya taḷāka』』nti hi vutte na tesaṃ tādisaṃ pamāṇaṃ hoti. Buddhasamaye pana upamā parittā, attho mahā. Pāḷiyañhi eko jambudīpo gahito, evarūpānaṃ pana jambudīpānaṃ satepi sahassepi satasahassepi tiṇādīni tena upakkamena pariyādānaṃ gaccheyyuṃ, na tveva purisassa mātu mātaroti. Dukkhaṃ paccanubhūtanti tumhehi dukkhaṃ anubhūtaṃ. Tibbanti tasseva vevacanaṃ. Byasananti ñātibyasanādianekavidhaṃ. Kaṭasīti susānaṃ, pathavīyeva vā. Sā hi punappunaṃ marantehi sarīranikkhepena vaḍḍhitā. Alamevāti yuttameva. Paṭhamaṃ.

  2. Pathavīsuttavaṇṇanā

  3. Dutiye mahāpathavinti cakkavāḷapariyantaṃ mahāpathaviṃ. Nikkhipeyyāti taṃ pathaviṃ bhinditvā vuttappamāṇaṃ guḷikaṃ karitvā ekamantaṃ ṭhapeyya. Dutiyaṃ.

  4. Assusuttavaṇṇanā

  5. Tatiye kandantānanti sasaddaṃ rudamānānaṃ. Passannanti sanditaṃ pavattaṃ. Catūsu mahāsamuddesūti sinerurasmīhi paricchinnesu catūsu mahāsamuddesu. Sinerussa hi pācīnapassaṃ rajatamayaṃ, dakkhiṇapassaṃ maṇimayaṃ, pacchimapassaṃ phalikamayaṃ, uttarapassaṃ suvaṇṇamayaṃ. Pubbadakkhiṇapassehi nikkhantā rajatamaṇirasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti, dakkhiṇapacchimapassehi nikkhantā maṇiphalikarasmiyo, pacchimuttarapassehi nikkhantā phalikasuvaṇṇarasmiyo, uttarapācīnapassehi nikkhantā suvaṇṇarajatarasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti. Tāsaṃ rasmīnaṃ antaresu cattāro mahāsamuddā honti. Te sandhāya vuttaṃ 『『catūsu mahāsamuddesū』』ti. Ñātibyasanantiādīsu byasananti viasanaṃ, vināsoti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, bhogānaṃ byasanaṃ bhogabyasanaṃ. Rogo pana sayameva ārogyaṃ viyasati vināsetīti byasanaṃ, rogova byasanaṃ rogabyasanaṃ. Tatiyaṃ.

  6. Khīrasuttavaṇṇanā

  7. Catutthe mātuthaññanti ekanāmikāya manussamātu khīraṃ. Imesañhi sattānaṃ gaṇḍuppādakipillikādīsu vā macchakacchapādīsu vā pakkhijātesu vā nibbattakāle mātukhīrameva natthi, ajapasumahiṃsādīsu nibbattakāle khīraṃ atthi, tathā manussesu. Tattha ajādikāle ca manussesu cāpi 『『devī sumanā tissā』』ti evaṃ nānānāmikānaṃ kucchiyaṃ nibbattakāle aggahetvā tissāti ekanāmikāya eva mātu kucchiyaṃ nibbattakāle pītaṃ thaññaṃ catūsu mahāsamuddesu udakato bahutaranti veditabbaṃ. Catutthaṃ.

  8. Pabbatasuttavaṇṇanā

  9. Pañcame sakkā pana, bhanteti so kira bhikkhu cintesi – 『『satthā anamataggassa saṃsārassa dīghatamattā 『na sukaraṃ na sukara』nti kathetiyeva , kathaṃ nacchindati , sakkā nu kho upamaṃ kārāpetu』』nti. Tasmā evamāha. Kāsikenāti tayo kappāsaṃsū ekato gahetvā kantitasuttamayena atisukhumavatthena. Tena pana parimaṭṭhe kittakaṃ khīyeyyāti. Sāsapamattaṃ. Pañcamaṃ.

  10. Sāsapasuttavaṇṇanā

  11. Chaṭṭhe āyasaṃ nagaranti āyasena pākārena parikkhittaṃ nagaraṃ, na pana anto āyasehi ekabhūmikādipāsādehi ākiṇṇanti daṭṭhabbaṃ. Chaṭṭhaṃ.

  12. Sāvakasuttavaṇṇanā

Anamataggasaṃyuttassa paṭhame anamataggoti anu amataggo,vassasataṃ vassasahassaṃ ñāṇena anugantvāpi amataggo aviditaggo。第一,關於無始的法,指的是無始的無死,經過百年、千年的智慧追隨而來,依然是無死的、不可知的,無法從這裡或那裡知道它的頂端,意指無邊無際的前後。輪迴是指色身等無間斷的生起過程。前面的一端無法被見到,意即前面的限制不可見。若因何緣前面的一端無法被見到,後面的一端也同樣無法被見到,然而中間的眾生卻在輪迴中生起。應理解為「去往邊界」,這是通過比喻所說的,因為邊界是微小的,而比喻則是宏大的。「就像大象一樣,這個牛群,就像牛一樣的豬,就像大海一樣的池塘」,在說到時並沒有這樣的量度。而在佛陀的時代,比喻則是微小的,意義是偉大的。在經文中,單一的琉璃洲被認為是一個,而這樣的琉璃洲即使在百千個、千百個、百千百個草等的情況下,依然可以通過這個比喻去理解,而不是說「母親的母親」。痛苦是指你們所經歷的痛苦。痛苦的確是如此。災難是指親屬的災難等多種形式。痛苦是指墳墓,或是土壤。因為它是通過不斷的死亡而導致身體的剝離而增長的。確實可以這樣說。第一。 Pathavīsuttavaṇṇanā Dutiye mahāpathavinti cakkavāḷapariyantaṃ mahāpathaviṃ。第二,偉大的土元素是指環繞世界的偉大土壤。Nikkhipeyyāti taṃ pathaviṃ bhinditvā vuttappamāṇaṃ guḷikaṃ karitvā ekamantaṃ ṭhapeyya。應當將那土壤打碎,按照所說的量製成球體,放在一旁。第二。 Assusuttavaṇṇanā Tatiye kandantānanti sasaddaṃ rudamānānaṃ。第三,指的是發出聲音的哭泣者。Passannanti sanditaṃ pavattaṃ。看到的意思是顯現出來的。Catūsu mahāsamuddesūti sinerurasmīhi paricchinnesu catūsu mahāsamuddesu。四個偉大的海洋是指被須彌山環繞的四個偉大海洋。Sinerussa hi pācīnapassaṃ rajatamayaṃ,dakkhiṇapassaṃ maṇimayaṃ,pacchimapassaṃ phalikamayaṃ,uttarapassaṃ suvaṇṇamayaṃ。須彌山的東邊是銀色的,南邊是寶石的,西邊是琉璃的,北邊是黃金的。Pubbadakkhiṇapassehi nikkhantā rajatamaṇirasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti,dakkhiṇapacchimapassehi nikkhantā maṇiphalikarasmiyo,pacchimuttarapassehi nikkhantā phalikasuvaṇṇarasmiyo,uttarapācīnapassehi nikkhantā suvaṇṇarajatarasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti。它們的光線從東南邊射出,匯聚在一起,朝向偉大的海洋的底部,靠近須彌山而立。那些光線之間有四個偉大的海洋。這裡說的是「四個偉大的海洋」。Ñātibyasanantiādīsu byasananti viasanaṃ,vināsoti attho。親屬的災難等,災難是指毀滅。Ñātīnaṃ byasanaṃ ñātibyasanaṃ,bhogānaṃ byasanaṃ bhogabyasanaṃ。親屬的災難是親屬的災難,財富的災難是財富的災難。Rogo pana sayameva ārogyaṃ viyasati vināsetīti byasanaṃ,rogova byasanaṃ rogabyasanaṃ。病痛則是自然而然的健康被毀滅,病痛即是災難,病痛的災難。第三。 Khīrasuttavaṇṇanā Catutthe mātuthaññanti ekanāmikāya manussamātu khīraṃ。第四,母親的奶是指單一名義的人的母親的奶。在這些生物中,像螞蟻、魚、龜等,出生時並沒有母親的奶,而在山羊等動物出生時則有奶,人與人之間也是如此。那裡在出生時也說:「天女心靈美好」,因此在各種名義中,出生時以單一名義的母親的肚子里所生的奶是被認為是多的。第四。 Pabbatasuttavaṇṇanā Pañcame sakkā pana,bhanteti so kira bhikkhu cintesi – 『『satthā anamataggassa saṃsārassa dīghatamattā 『na sukaraṃ na sukara』nti kathetiyeva,kathaṃ nacchindati,sakkā nu kho upamaṃ kārāpetu』』nti。第五,能夠這樣做,尊者,他認為:「老師在無始的輪迴中,講述了『不容易,不容易』,怎麼能不被打破,難道能夠用比喻來說明嗎?」因此他這樣說。Kāsikenāti tayo kappāsaṃsū ekato gahetvā kantitasuttamayena atisukhumavatthena。對於農民來說,是指將三種草一起抓住,按照細微的法則進行。Tena pana parimaṭṭhe kittakaṃ khīyeyyāti。通過這種方式,應該考慮到在邊緣的情況。Sāsapamattaṃ。第五。 Sāsapasuttavaṇṇanā Chaṭṭhe āyasaṃ nagaranti āyasena pākārena parikkhittaṃ nagaraṃ,na pana anto āyasehi ekabhūmikādipāsādehi ākiṇṇanti daṭṭhabbaṃ。第六,指的是用金屬圍繞的城市,而不是用金屬在內部的單層建築所充滿的。第六。 Sāvakasuttavaṇṇanā

  1. Sattame anussareyyunti ekena kappasatasahasse anussarite aparo tassa ṭhitaṭṭhānato aññaṃ satasahassaṃ, aññopi aññanti evaṃ cattāropi cattārisatasahassāni anussareyyuṃ. Sattamaṃ.

8-9. Gaṅgāsuttādivaṇṇanā

131-132. Aṭṭhame yā etasmiṃ antare vālikāti yā etasmiṃ āyāmato pañcayojanasatike antare vālikā. Navame vattabbaṃ natthi. Aṭṭhamanavamāni.

  1. Puggalasuttavaṇṇanā

  2. Dasame aṭṭhikaṅkalotiādīni tīṇipi rāsivevacanāneva. Imesaṃ pana sattānaṃ saaṭṭhikālato anaṭṭhikālova bahutaro. Gaṇḍuppādakādipāṇabhūtānañhi etesaṃ aṭṭhimeva natthi, macchakacchapādibhūtānaṃ pana aṭṭhimeva bahutaraṃ, tasmā anaṭṭhikālañca bahuaṭṭhikālañca aggahetvā samaṭṭhikālova gahetabbo. Uttarogijjhakūṭassāti gijjhakūṭassa uttarapasse ṭhito. Magadhānaṃ giribbajeti magadharaṭṭhassa giribbaje, giriparikkhepe ṭhitoti attho. Sesaṃ sabbattha uttānamevāti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Duggatasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame duggatanti daliddaṃ kapaṇaṃ. Durūpetanti dussaṇṭhānehi hatthapādehi upetaṃ. Paṭhamaṃ.

  4. Sukhitasuttavaṇṇanā

  5. Dutiye sukhitanti sukhasamappitaṃ mahaddhanaṃ mahābhogaṃ. Susajjitanti alaṅkatapaṭiyattaṃ hatthikkhandhagataṃ mahāparivāraṃ. Dutiyaṃ.

  6. Tiṃsamattasuttavaṇṇanā

  7. Tatiye pāveyyakāti pāveyyadesavāsino. Sabbe āraññikātiādīsu dhutaṅgasamādānavasena tesaṃ āraññikādibhāvo veditabbo. Sabbe sasaṃyojanāti sabbe sabandhanā, keci sotāpannā, keci sakadāgāmino, keci anāgāmino. Tesu hi puthujjano vā khīṇāsavo vā natthi. Gunnantiādīsu setakāḷādivaṇṇesu ekekavaṇṇakālova gahetabbo. Pāripanthakāti paripanthe tiṭṭhanakā panthaghātacorā. Pāradārikāti paradāracārittaṃ āpajjanakā. Tatiyaṃ.

4-9. Mātusuttādivaṇṇanā

137-142. Catutthādīsu liṅganiyamena ceva cakkavāḷaniyamena ca attho veditabbo. Purisānañhi mātugāmakālo, mātugāmānañca purisakāloti evamettha liṅganiyamo. Imamhā cakkavāḷā sattā paracakkavāḷaṃ, paracakkavāḷā ca imaṃ cakkavāḷaṃ saṃsaranti. Tesu imasmiṃ cakkavāḷe mātugāmakāle mātubhūtaññeva dassento yo namātābhūtapubboti āha. Yo napitābhūtapubbotiādīsupi eseva nayo. Catutthādīni.

  1. Vepullapabbatasuttavaṇṇanā

Sattame anussareyyunti ekena kappasatasahasse anussarite aparo tassa ṭhitaṭṭhānato aññaṃ satasahassaṃ,aññopi aññanti evaṃ cattāropi cattārisatasahassāni anussareyyuṃ。第七,若有人能記住,經過一百千的時間記憶,另一個在那個位置的再記憶一百千,其他的也是如此,因此四個人也能記住四百千。第七。 8-9. Gaṅgāsuttādivaṇṇanā 131-132. Aṭṭhame yā etasmiṃ antare vālikāti yā etasmiṃ āyāmato pañcayojanasatike antare vālikā。第八,指的是在這個之間的沙土,即在這五由旬的範圍內的沙土。Navame vattabbaṃ natthi。第九,沒有可說的。第八和第九。 Puggalasuttavaṇṇanā Dasame aṭṭhikaṅkalotiādīni tīṇipi rāsivevacanāneva。第十,關於骨頭的三種說法。Imesaṃ pana sattānaṃ saaṭṭhikālato anaṭṭhikālova bahutaro。對於這些生物而言,骨頭的時刻是比無骨頭的時刻要多得多。Gaṇḍuppādakādipāṇabhūtānañhi etesaṃ aṭṭhimeva natthi,macchakacchapādibhūtānaṃ pana aṭṭhimeva bahutaraṃ,tasmā anaṭṭhikālañca bahuaṭṭhikālañca aggahetvā samaṭṭhikālova gahetabbo。對於那些如螞蟻、魚、龜等生物而言,只有在骨頭的時刻,才有更多的骨頭。因此,除去無骨頭的時刻和多骨頭的時刻,應當僅僅考慮骨頭的時刻。Uttarogijjhakūṭassāti gijjhakūṭassa uttarapasse ṭhito。指的是位於須彌山的北邊。Magadhānaṃ giribbajeti magadharaṭṭhassa giribbaje,giriparikkhepe ṭhitoti attho。指的是位於摩揭陀國的山的周圍,意指在山的圍繞中。Sesaṃ sabbattha uttānamevāti。其他的在各處都是向上的。第十。 Paṭhamo vaggo。第一章。 Dutiyavaggo Duggatasuttavaṇṇanā Dutiyavaggassa paṭhame duggatanti daliddaṃ kapaṇaṃ。第二章,第一,痛苦是指貧窮和困苦。Durūpetanti dussaṇṭhānehi hatthapādehi upetaṃ。是指被惡劣的環境所困擾的。第一。 Sukhitasuttavaṇṇanā Dutiye sukhitanti sukhasamappitaṃ mahaddhanaṃ mahābhogaṃ。第二,幸福是指充滿快樂的巨大的財富和享受。Susajjitanti alaṅkatapaṭiyattaṃ hatthikkhandhagataṃ mahāparivāraṃ。是指裝飾得體的,擁有眾多隨從的大象。第二。 Tiṃsamattasuttavaṇṇanā Tatiye pāveyyakāti pāveyyadesavāsino。第三,指的是住在帕維耶地區的人。Sabbe āraññikātiādīsu dhutaṅgasamādānavasena tesaṃ āraññikādibhāvo veditabbo。所有的森林居民等應理解為通過持戒修行的狀態。Sabbe sasaṃyojanāti sabbe sabandhanā,keci sotāpannā,keci sakadāgāmino,keci anāgāmino。所有的人都有束縛,有些是入流者,有些是再來者,有些是不再來者。在這些人中,沒有世俗者或已斷者。Gunnantiādīsu setakāḷādivaṇṇesu ekekavaṇṇakālova gahetabbo。關於品質等,應該單獨理解每種顏色如白、黑等。Pāripanthakāti paripanthe tiṭṭhanakā panthaghātacorā。指的是在道路上行走的搶劫者。Pāradārikāti paradāracārittaṃ āpajjanakā。指的是有著他人配偶的行為。第三。 4-9. Mātusuttādivaṇṇanā 137-142. Catutthādīsu liṅganiyamena ceva cakkavāḷaniyamena ca attho veditabbo。第四及之後的內容應理解為通過性別的限制和環繞世界的限制。在人類中,母親的時期,母親中也有人類的時期。由此,環繞這個世界的生物在另一個世界中輪迴,而在這個世界中,母親的時期是指生母的狀態。Tesu imasmiṃ cakkavāḷe mātugāmakāle mātubhūtaññeva dassento yo namātābhūtapubboti āha。對此,在這個世界中,母親的時期是指生母的狀態,正如所說的「生母的狀態」。Yo napitābhūtapubbotiādīsupi eseva nayo。在父親的狀態等也同樣如此。第四及之後的內容。 Vepullapabbatasuttavaṇṇanā

  1. Dasame bhūtapubbanti atītakāle ekaṃ apadānaṃ āharitvā dasseti. Samaññā udapādīti paññatti ahosi. Catūhena ārohantīti idaṃ thāmamajjhime sandhāya vuttaṃ. Agganti uttamaṃ. Bhaddayuganti sundarayugalaṃ. Tīhena ārohantīti ettāvatā kira dvinnaṃ buddhānaṃ antare yojanaṃ pathavī ussannā, so pabbato tiyojanubbedho jāto.

Appaṃ vā bhiyyoti vassasatato uttariṃ appaṃ dasa vā vīsaṃ vā vassāni. Puna vassasatameva jīvanako nāma natthi, uttamakoṭiyā pana saṭṭhi vā asīti vā vassāni jīvanti. Vassasataṃ pana appatvā pañcavassadasavassādikāle mīyamānāva bahukā. Ettha ca kakusandho bhagavā cattālīsavassasahassāyukakāle, koṇāgamano tiṃsavassasahassāyukakāle nibbattoti idaṃ anupubbena parihīnasadisaṃ kataṃ, na pana evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? Kakusandho tāva bhagavā imasmiṃyeva kappe cattālīsavassasahassāyukakāle nibbatto āyuppamāṇaṃ pañca koṭṭhāse katvā cattāro ṭhatvā pañcame vijjamāneyeva parinibbuto. Taṃ āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vīsavassasahassakāle ṭhitaṃ, tadā kassapo bhagavā nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ, atha amhākaṃ sammāsambuddho nibbatto. Evaṃ anupubbena parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Tattha ca yaṃ āyuparimāṇesu mandesu buddhā nibbattanti, tesampi tadeva āyuparimāṇaṃ hotīti. Dasamaṃ.

Dutiyo vaggo.

Anamataggasaṃyuttavaṇṇanā niṭṭhitā.

  1. Kassapasaṃyuttaṃ

  2. Santuṭṭhasuttavaṇṇanā

Dasame bhūtapubbanti atītakāle ekaṃ apadānaṃ āharitvā dasseti。第十,關於過去的事,帶來一個故事。Samaññā udapādīti paññatti ahosi。普遍性是顯現的。Catūhena ārohantīti idaṃ thāmamajjhime sandhāya vuttaṃ。通過四種方式上升,這裡是指中間的部分。Agganti uttamaṃ。最上者。Bhaddayuganti sundarayugalaṃ。美好的雙重。Tīhena ārohantīti ettāvatā kira dvinnaṃ buddhānaṃ antare yojanaṃ pathavī ussannā,so pabbato tiyojanubbedho jāto。通過三種方式上升,至此,兩個佛之間的土地是高聳的,因此山的高度是三由旬。 Appaṃ vā bhiyyoti vassasatato uttariṃ appaṃ dasa vā vīsaṃ vā vassāni。少於或多於一百年,超過十或二十年。Puna vassasatameva jīvanako nāma natthi,uttamakoṭiyā pana saṭṭhi vā asīti vā vassāni jīvanti。再者,沒有稱為「活著」的一百年,而在最上層的情況下,六十或八十年是生存的。Vassasataṃ pana appatvā pañcavassadasavassādikāle mīyamānāva bahukā。沒有達到一百年的人,在五年、十年等的時間段內,通常是被消耗的。Ettha ca kakusandho bhagavā cattālīsavassasahassāyukakāle,koṇāgamano tiṃsavassasahassāyukāle nibbattoti idaṃ anupubbena parihīnasadisaṃ kataṃ,na pana evaṃ parihīnaṃ,vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ。這裡,佛陀在四十三萬年中出生,而在三十五萬年中出生的尊者,是逐漸減少的,不是這樣減少,而是逐漸增加,逐漸減少的應當被理解。Kathaṃ? Kakusandho tāva bhagavā imasmiṃyeva kappe cattālīsavassasahassāyukakāle nibbatto āyuppamāṇaṃ pañca koṭṭhāse katvā cattāro ṭhatvā pañcame vijjamāneyeva parinibbuto。如何?佛陀在這個時代出生,活了四十三萬年,分為五個部分,四個部分站立,只有在第五部分才出現了涅槃。Taṃ āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ,tadā koṇāgamano nibbatto。那時,壽命減少到十年,之後又不斷增加,成為無量的,之後又減少到三十五萬年,正是在那時,尊者出生。Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vīsavassasahassakāle ṭhitaṃ,tadā kassapo bhagavā nibbatto。於是,在那時,壽命減少到十年,之後又不斷增加,成為無量的,之後減少到二十萬年,這時,尊者出生。Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ,atha amhākaṃ sammāsambuddho nibbatto。於是,在那時,壽命減少到十年,之後又不斷增加,成為無量的,之後減少到一百年,這時我們的大覺者出生。Evaṃ anupubbena parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ。這樣,逐漸減少、逐漸增加、逐漸減少的應當被理解。Tattha ca yaṃ āyuparimāṇesu mandesu buddhā nibbattanti,tesampi tadeva āyuparimāṇaṃ hotīti。那裡,壽命短暫的佛陀出生時,他們的壽命也是相同的。第十。 Dutiyo vaggo。第二章。 Anamataggasaṃyuttavaṇṇanā niṭṭhitā。無始法的解釋已完成。 Kassapasaṃyuttaṃ

  1. Kassapasaṃyuttassa paṭhame santuṭṭhāyanti santuṭṭho ayaṃ. Itarītarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci, atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭhoti attho. Cīvarasmiñhi tayo santosā yathālābhasantoso yathābalasantoso yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo.

Tesaṃ ayaṃ pabhedasaṃvaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā cīvarāni labhitvā – 『『idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotū』』ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā pana nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābha santoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhutvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajita-bahussuta-appalābhagilānānaṃ datvā , tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na paṭighaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi 『『uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa paṭibujjhato pāpavitakkā pātubhavantī』』ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasanto santuṭṭhova hoti. Ayampi senāsane yathāsāruppasantoso.

Kassapasaṃyuttassa paṭhame santuṭṭhāyanti santuṭṭho ayaṃ。第一個關於喀薩婆的,滿足是指滿足於此。Itarītarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci,atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭhoti attho。彼此之間的意思是,不是粗糙、細膩、輕盈、珍貴、堅固、年老的,而是通過獲得的事物之間的滿足。Cīvarasmiñhi tayo santosā yathālābhasantoso yathābalasantoso yathāsāruppasantosoti。關於袈裟,有三種滿足:如所獲得的滿足、如力量的滿足、如美麗的滿足。Piṇḍapātādīsupi eseva nayo。關於乞食等也是如此。 Tesaṃ ayaṃ pabhedasaṃvaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā,so teneva yāpeti,aññaṃ na pattheti,labhantopi na gaṇhāti。對於他們的分類說明:這裡的僧人獲得了美麗或不美麗的袈裟,他因而滿足於此,不再追求其他,即使獲得了也不去接受。Ayamassa cīvare yathālābhasantoso。對於此袈裟,他的滿足如所獲得的滿足。Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā,garucīvaraṃ pārupanto kilamati,so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti。若他是弱小或被病痛所困擾的,穿著沉重的袈裟而感到疲憊,他與其他僧人共同轉變為輕便的袈裟,仍然感到滿足。Ayamassa cīvare yathābalasantoso。對於此袈裟,他的滿足如力量的滿足。Aparo paṇītapaccayalābhī hoti,so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā cīvarāni labhitvā – 『『idaṃ therānaṃ cirapabbajitānaṃ,idaṃ bahussutānaṃ anurūpaṃ,idaṃ gilānānaṃ,idaṃ appalābhīnaṃ hotū』』ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā pana nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti。另一個獲得珍貴供養的人,獲得了一種或多種昂貴的袈裟,給予長久出家者、博學者、病者、少得者的,並將舊袈裟或從垃圾堆中撿起的與他們共同穿著,仍然感到滿足。Ayamassa cīvare yathāsāruppasantoso。對於此袈裟,他的滿足如美麗的滿足。 Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā,so teneva yāpeti,aññaṃ na pattheti,labhantopi na gaṇhāti。這裡的僧人獲得了粗糙或精緻的乞食,他因而滿足於此,不再追求其他,即使獲得了也不去接受。Ayamassa piṇḍapāte yathālābha santoso。對於此乞食,他的滿足如所獲得的滿足。Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati,yenassa paribhuttena aphāsu hoti,so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhutvā samaṇadhammaṃ karontopi santuṭṭhova hoti。若他獲得了與自己本性相悖或與病痛相悖的乞食,因而感到不適,他將其給予其他僧人,自己則吃到適合的食物,仍然感到滿足。Ayamassa piṇḍapāte yathābalasantoso。對於此乞食,他的滿足如力量的滿足。Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati,so taṃ cīvaraṃ viya cirapabbajita-bahussuta-appalābhagilānānaṃ datvā,tesāṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti。另一個獲得許多精緻的乞食,他將其給予像長久出家者、博學者、少得者的,或與其他人共同乞食,享用混合的食物,仍然感到滿足。Ayamassa piṇḍapāte yathāsāruppasantoso。對於此乞食,他的滿足如美麗的滿足。 Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā,so tena neva somanassaṃ na paṭighaṃ uppādeti,antamaso tiṇasanthārakenāpi yathāladdheneva tussati。這裡的僧人獲得了令人愉快或不愉快的臥具,他既不因之而感到快樂,也不因之而感到厭惡,至少通過草墊也能滿足於所獲得的。Ayamassa senāsane yathālābhasantoso。對於此臥具,他的滿足如所獲得的滿足。Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati,yatthassa vasato aphāsu hoti,so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti。若他獲得了與自己本性相悖或與病痛相悖的臥具,因而在其處感到不適,他將其給予其他僧人,自己則在適合的臥具中安住,仍然感到滿足。Ayamassa senāsane yathābalasantoso。對於此臥具,他的滿足如力量的滿足。Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati,so tāni cīvarādīni viya cirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti。另一個具大福德的人,獲得了許多精緻的臥具,如巖洞、屋舍等,他將其給予像長久出家者、博學者、少得者的,無論在哪裡安住,仍然感到滿足。Ayamassa senāsane yathāsāruppasantoso。對於此臥具,他的滿足如美麗的滿足。Yopi 『『uttamasenāsanaṃ nāma pamādaṭṭhānaṃ,tattha nisinnassa thinamiddhaṃ okkamati,niddābhibhūtassa paṭibujjhato pāpavitakkā pātubhavantī』』ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati,so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasanto santuṭṭhova hoti。若有人意識到「最好的臥具是懈怠的地方,坐在那裡會導致昏沉,沉睡時會生出惡念」,即使獲得這樣的臥具也不接受,他則拒絕它,住在空曠的樹根等地方,仍然感到滿足。Ayampi senāsane yathāsāruppasantoso。對於此臥具,他的滿足如美麗的滿足。

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telenatthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā vā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajita-bahussuta-appalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ 『『gaṇha, bhante, yadicchasī』』ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha 『『muttaharītakaṃ nāma buddhādīhi vaṇṇita』』nti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Iti ime tayo santose sandhāya 『『santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena cīvarenā』』ti vuttaṃ.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti. Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Eko santuṭṭho ca hoti, santosassa ca vaṇṇaṃ katheti. Ayaṃ tādisoti dassetuṃ itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti vuttaṃ. Anesananti dūteyyapahiṇagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Aladdhāti alabhitvā. Yathā ca ekacco 『『kathaṃ nu kho cīvaraṃ labhissāmī』』ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati, ayaṃ evaṃ aladdhā ca cīvaraṃ na paritassati. Laddhā cāti dhammena samena labhitvā. Agadhitoti vigatalobhagedho. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno. Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gadhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti, 『『yāvadeva sītassa paṭighātāyā』』ti vuttanissaraṇameva jānanto paribhuñjatīti attho. Itarītarena piṇḍapātenātiādīsupi yathāladdhādīnaṃ yena kenaci piṇḍapātena, yena kenaci senāsanena, yena kenaci gilānapaccayabhesajjaparikkhārenāti evamattho daṭṭhabbo.

Kassapena vā hi vo, bhikkhave, ovadissāmīti ettha yathā mahākassapatthero catūsu paccayesu tīhi santosehi santuṭṭho, tumhepi tathārūpā bhavathāti ovadanto kassapena ovadati nāma. Yo vā panassa kassapasadisoti etthāpi yo vā panaññopi kassapasadiso mahākassapatthero viya catūsu paccayesu tīhi santosehi santuṭṭho bhaveyya, tumhepi tathārūpā bhavathāti ovadanto kassapasadisena ovadati nāma. Tathattāya paṭipajjitabbanti 『『sammāsambuddhassa imāya imasmiṃ santuṭṭhisutte vuttasallekhācārapaṭipattiyā kathanaṃ nāma bhāro, amhākampi imaṃ paṭipattiṃ paripūraṃ katvā pūraṇaṃ bhāroyeva, āgato kho pana bhāro gahetabbo』』ti cintetvā yathā mayā kathitaṃ, tathattāya tathābhāvāya tumhehipi paṭipajjitabbanti. Paṭhamaṃ.

  1. Anottappīsuttavaṇṇanā

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā,so yaṃ labhati teneva tussati,aññaṃ na pattheti,labhantopi na gaṇhāti。這裡的僧人獲得了粗糙或精緻的藥物,他因而滿足於此,不再追求其他,即使獲得了也不去接受。Ayamassa gilānapaccaye yathālābhasantoso。對於此病者的供養,他的滿足如所獲得的滿足。Yo pana telenatthiko phāṇitaṃ labhati,so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā vā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti。若他獲得了油脂,他將其給予其他僧人,自己則拿著油,或尋找其他藥物,仍然感到滿足。Ayamassa gilānapaccaye yathābalasantoso。對於此病者的供養,他的滿足如力量的滿足。Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati,so taṃ cīvaraṃ viya cirapabbajita-bahussuta-appalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti。另一個具大福德的人,獲得了許多油、蜜、精緻的藥物,他將其給予像長久出家者、博學者、少得者的,無論以何種方式使用,仍然感到滿足。Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ 『『gaṇha, bhante, yadicchasī』』ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati,atha 『『muttaharītakaṃ nāma buddhādīhi vaṇṇita』』nti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti。若他在一個容器中放置了「無拘無束的綠色」,在另一個容器中放置了「四種甜味」,被稱為「請您拿著,尊者,您想要什麼」,如果在這些中有其他的病痛得到緩解,他則拒絕「四種甜味」,用「無拘無束的綠色」來治療,感到非常滿足。Ayamassa gilānapaccaye yathāsāruppasantoso。對於此病者的供養,他的滿足如美麗的滿足。Iti ime tayo santose sandhāya 『『santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena cīvarenā』』ti vuttaṃ。由此可知,這三種滿足是指「滿足於,尊者們,喀薩婆以不同袈裟而感到滿足」。 Vaṇṇavādīti eko santuṭṭho hoti,santosassa vaṇṇaṃ na katheti。關於色彩,有人感到滿足,不談滿足的色彩。Eko na santuṭṭho hoti,santosassa vaṇṇaṃ katheti。有人不感到滿足,卻談論滿足的色彩。Eko neva santuṭṭho hoti,na santosassa vaṇṇaṃ katheti。有人既不滿足,也不談論滿足的色彩。Eko santuṭṭho ca hoti,santosassa ca vaṇṇaṃ katheti。有人感到滿足,也談論滿足的色彩。Ayaṃ tādisoti dassetuṃ itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti vuttaṃ。為此,說明不同袈裟的滿足是關於色彩的。 Anesananti dūteyyapahiṇagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ。無所求是指派遣使者、旅途的不同方式。Aladdhāti alabhitvā。未獲得是指未能獲得。Yathā ca ekacco 『『kathaṃ nu kho cīvaraṃ labhissāmī』』ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati,ayaṃ evaṃ aladdhā ca cīvaraṃ na paritassati。正如某人對「我將如何獲得袈裟」感到不安,與有福的僧人聚在一起,焦慮不安,而此人若未能獲得袈裟則不感到焦慮。Laddhā cāti dhammena samena labhitvā。獲得是指按照法則平等地獲得。Agadhitoti vigatalobhagedho。無貪是指沒有貪慾的煩惱。Amucchitoti adhimattataṇhāya mucchaṃ anāpanno。無迷是指未被過度的慾望所迷惑。Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho。無執是指未被慾望所纏繞。Ādīnavadassāvīti anesanāpattiyañca gadhitaparibhoge ca ādīnavaṃ passamāno。見到痛苦的意義是指意識到無所求的痛苦和貪慾的痛苦。Nissaraṇapaññoti,『『yāvadeva sītassa paṭighātāyā』』ti vuttanissaraṇameva jānanto paribhuñjatīti attho。無所求的智慧是指「在冷的對抗中」,意識到無所求的意義。Itarītarena piṇḍapātenātiādīsupi yathāladdhādīnaṃ yena kenaci piṇḍapātena,yena kenaci senāsanena,yena kenaci gilānapaccayabhesajjaparikkhārenāti evamattho daṭṭhabbo。關於乞食等也是如此,獲得的意義是通過任何乞食、任何臥具、任何病者的藥物等。 Kassapena vā hi vo,bhikkhave,ovadissāmīti ettha yathā mahākassapatthero catūsu paccayesu tīhi santosehi santuṭṭho,tumhepi tathārūpā bhavathāti ovadanto kassapena ovadati nāma。喀薩婆對你們說:「我將教導你們」,這裡正如大喀薩婆在四種供養中通過三種滿足而感到滿足,你們也應當如此,喀薩婆教導你們。Yo vā panassa kassapasadisoti etthāpi yo vā panaññopi kassapasadiso mahākassapatthero viya catūsu paccayesu tīhi santosehi santuṭṭho bhaveyya,tumhepi tathārūpā bhavathāti ovadanto kassapasadisena ovadati nāma。或許與他相似,如同其他與大喀薩婆相似的人,在四種供養中通過三種滿足而感到滿足,你們也應當如此,喀薩婆以相似的方式教導你們。Tathattāya paṭipajjitabbanti 『『sammāsambuddhassa imāya imasmiṃ santuṭṭhisutte vuttasallekhācārapaṭipattiyā kathanaṃ nāma bhāro,amhākampi imaṃ paṭipattiṃ paripūraṃ katvā pūraṇaṃ bhāroyeva,āgato kho pana bhāro gahetabbo』』ti cintetvā yathā mayā kathitaṃ,tathattāya tathābhāvāya tumhehipi paṭipajjitabbanti。應當如此去實踐,思考「如來在此滿足的教義中所說的,講述的道理是沉重的,我們也應當將此實踐完成,承載起這個沉重的責任」,因此,正如我所說的,你們也應當如此去實踐。第一。 Anottappīsuttavaṇṇanā

  1. Dutiye anātāpīti yaṃ vīriyaṃ kilese ātapati, tena rahito. Anottappīti nibbhayo kilesuppattito kusalānuppattito ca bhayarahito. Sambodhāyāti sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Anuttarassa yogakkhemassāti arahattassa tañhi anuttarañceva catūhi ca yogehi khemaṃ.

Anuppannātiādīsu ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārika-antevāsīnaṃ vā aññatarato manuññavatthuṃ paṭilabhitvā taṃ subhaṃ sukhanti ayoniso gaṇhantassa aññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā tathā vā ayoniso āvajjentassa lobhādayo pāpakā akusalā dhammā uppajjanti, te anuppannāti veditabbā. Aññathā hi anamatagge saṃsāre anuppannā nāma pāpakā dhammā natthi. Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatibuddhiyā vā uddesaparipucchāya vā pariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, imepi 『『anuppannā uppajjamānā anatthāya saṃvatteyyu』』nti veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā nappahīyanti nāma, te 『『uppannā appahīyamānā anatthāya saṃvatteyyu』』nti veditabbā. Ayamettha saṅkhepo, vitthārato pana uppannānuppannabhedo ca pahānappahānavidhānañca sabbaṃ visuddhimagge ñāṇadassanavisuddhiniddese kathitaṃ.

Anuppannāme kusalā dhammāti appaṭiladdhāpi sīlasamādhimaggaphalasaṅkhātā anavajjadhammā. Uppannāti teyeva paṭiladdhā. Nirujjhamānā anatthāya saṃvatteyyunti te sīlādidhammā parihānivasena puna anuppattiyā nirujjhamānā anatthāya saṃvatteyyunti veditabbā. Ettha ca lokiyā parihāyanti, lokuttarānaṃ parihāni natthīti. 『『Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā』』ti imassa pana sammappadhānassa vasenāyaṃ desanā katā. Dutiyamaggo vā sīghaṃ anuppajjamāno, paṭhamamaggo nirujjhamāno anatthāya saṃvatteyyāti evampettha attho daṭṭhabbo. Iti imasmiṃ sutte ime cattāro sammappadhānā pubbabhāgavipassanāvasena kathitāti. Dutiyaṃ.

  1. Candūpamasuttavaṇṇanā

Dutiye anātāpīti yaṃ vīriyaṃ kilese ātapati,tena rahito。第二,指的是無畏,因那所產生的努力而遠離煩惱。Anottappīti nibbhayo kilesuppattito kusalānuppattito ca bhayarahito。無畏是指無懼,遠離煩惱的獲得與善法的獲得。Sambodhāyāti sambujjhanatthāya。爲了覺悟。Nibbānāyāti nibbānasacchikiriyāya。爲了實現涅槃。Anuttarassa yogakkhemassāti arahattassa tañhi anuttarañceva catūhi ca yogehi khemaṃ。至於無上的安樂,是指阿羅漢的那種無上安樂,通過四種修行而獲得的安寧。 Anuppannātiādīsu ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārika-antevāsīnaṃ vā aññatarato manuññavatthuṃ paṭilabhitvā taṃ subhaṃ sukhanti ayoniso gaṇhantassa aññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā tathā vā ayoniso āvajjentassa lobhādayo pāpakā akusalā dhammā uppajjanti,te anuppannāti veditabbā。對於那些未曾獲得的,若是獲得了少量的袈裟等供養,或是從信士、住持、弟子中獲得了某種良好的事物,因而感到愉快,而不善於思考,或是未曾體驗過的對象,若是以不善的方式思考,貪慾等惡法便會生起,這些應當被理解為未生起的。Aññathā hi anamatagge saṃsāre anuppannā nāma pāpakā dhammā natthi。否則,在無始的輪迴中,並不存在未生起的惡法。Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatibuddhiyā vā uddesaparipucchāya vā pariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti,imepi 『『anuppannā uppajjamānā anatthāya saṃvatteyyu』』nti veditabbā。即便是曾經體驗過的,若在某種事物或對像中,因某種自然的覺知、詢問、學習、善巧的思維等而未曾生起,後來以這樣的緣故突然生起的,這些也應當被理解為「未生起而生起的,必將導致不利」。Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā nappahīyanti nāma,te 『『uppannā appahīyamānā anatthāya saṃvatteyyu』』nti veditabbā。那些在這些事物或對像中反覆生起的,不能被消除的,應當被理解為「生起而不被消除的,必將導致不利」。Ayamettha saṅkhepo,vitthārato pana uppannānuppannabhedo ca pahānappahānavidhānañca sabbaṃ visuddhimagge ñāṇadassanavisuddhiniddese kathitaṃ。這裡是概述,詳細的關於生起與未生起的分別,以及放棄與不放棄的方式,已在清凈道論的智慧與見解的部分中講述。 Anuppannāme kusalā dhammāti appaṭiladdhāpi sīlasamādhimaggaphalasaṅkhātā anavajjadhammā。未生起的善法是指那些雖未獲得但屬於道德、定、智慧的果報的善法。Uppannāti teyeva paṭiladdhā。生起的正是這些。Nirujjhamānā anatthāya saṃvatteyyunti te sīlādidhammā parihānivasena puna anuppattiyā nirujjhamānā anatthāya saṃvatteyyunti veditabbā。那些因失去而導致不利的善法,因再度未能獲得而被理解為將導致不利。Ettha ca lokiyā parihāyanti,lokuttarānaṃ parihāni natthīti。此處,世俗的法則是會消失的,而出世間的法則則不會消失。「Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā」ti imassa pana sammappadhānassa vasenāyaṃ desanā katā。根據「生起的善法的存在」,因此此處的教導是基於正念的。Dutiyamaggo vā sīghaṃ anuppajjamāno,paṭhamamaggo nirujjhamāno anatthāya saṃvatteyyāti evampettha attho daṭṭhabbo。第二條道路是迅速未生起的,而第一條道路則是因消失而導致不利的,這裡的意思應當如此理解。Iti imasmiṃ sutte ime cattāro sammappadhānā pubbabhāgavipassanāvasena kathitāti。因此在此經中,這四種正念是通過先前的觀察而講述的。第二。 Candūpamasuttavaṇṇanā

  1. Tatiye candūpamāti candasadisā hutvā. Kiṃ parimaṇḍalatāya? No, apica kho yathā cando gaganatalaṃ pakkhandamāno na kenaci saddhiṃ santhavaṃ vā sinehaṃ vā ālayaṃ vā nikantiṃ vā patthanaṃ vā pariyuṭṭhānaṃ vā karoti, na ca na hoti mahājanassa piyo manāpo, tumhepi evaṃ kenaci saddhiṃ santhavādīnaṃ akaraṇena bahujanassa piyā manāpā candūpamā hutvā khattiyakulādīni cattāri kulāni upasaṅkamathāti attho. Apica yathā cando andhakāraṃ vidhamati, ālokaṃ pharati, evaṃ kilesandhakāravidhamanena ñāṇālokapharaṇena cāpi candūpamā hutvāti evamādīhipi nayehi ettha attho daṭṭhabbo.

Apakasseva kāyaṃ apakassa cittanti teneva santhavādīnaṃ akaraṇena kāyañca cittañca apakassitvā, apanetvāti attho. Yo hi bhikkhu araññepi na vasati, kāmavitakkādayopi vitakketi, ayaṃ neva kāyaṃ apakassati, na cittaṃ. Yo hi araññepi kho viharati, kāmavitakkādayo pana vitakketi, ayaṃ kāyameva apakassati, na cittaṃ. Yo gāmante vasati , kāmavitakkādayopi kho na ca vitakketi, ayaṃ cittameva apakassati, na kāyaṃ. Yo pana araññe ceva vasati, kāmavitakkādayo ca na vitakketi, ayaṃ ubhayampi apakassati. Evarūpā hutvā kulāni upasaṅkamathāti dīpento 『『apakasseva kāyaṃ apakassa citta』』nti āha.

Niccanavakāti niccaṃ navakāva, āgantukasadisā eva hutvāti attho. Āgantuko hi paṭipāṭiyā sampattagehaṃ pavisitvā sace naṃ gharasāmikā disvā, 『『amhākaṃ puttabhātaro vippavāsaṃ gatā evaṃ vicariṃsū』』ti anukampamānā nisīdāpetvā bhojenti, bhuttamattoyeva 『『tumhākaṃ bhājanaṃ gaṇhathā』』ti uṭṭhāya pakkamati, na tehi saddhiṃ santhavaṃ vā karoti, na kiccakaraṇīyāni vā saṃvidahati, evaṃ tumhepi paṭipāṭiyā sampattagharaṃ pavisitvā yaṃ iriyāpathesu pasannā manussā denti, taṃ gahetvā chinnasanthavā, tesaṃ kiccakaraṇīye abyāvaṭā hutvā nikkhamathāti dīpeti.

Imassa pana niccanavakabhāvassa āvibhāvatthaṃ dvebhātikavatthu kathetabbaṃ – vasāḷanagaragāmato kira dve bhātikā nikkhamitvā pabbajitā, te cūḷanāgatthero ca mahānāgatthero cāti paññāyiṃsu. Te cittalapabbate tiṃsa vassāni vasitvā arahattaṃ pattā 『『mātaraṃ passissāmā』』ti āgantvā vasāḷanagaravihāre vasitvā punadivase mātugāmaṃ piṇḍāya pavisiṃsu. Mātāpi tesaṃ uḷuṅkena yāguṃ nīharitvā ekassa patte ākiri. Tassā taṃ olokayamānāya puttasineho uppajji. Atha naṃ āha – 『『tvaṃ, tāta, mayhaṃ putto mahānāgo』』ti. Thero 『『pacchimaṃ theraṃ puccha upāsike』』ti vatvā pakkāmi. Pacchimatherassapi yāguṃ datvā, 『『tāta, tvaṃ mayhaṃ putto cūḷanāgo』』ti pucchi? Thero 『『kiṃ, upāsike, purimaṃ theraṃ na pucchasī』』ti? Vatvā pakkāmi. Evaṃ mātarāpi saddhiṃ chinnasanthavo bhikkhu niccanavako nāma hoti.

Tatiye candūpamāti candasadisā hutvā。第三,指的是月亮的比喻,像月亮一樣。Kiṃ parimaṇḍalatāya? No,apica kho yathā cando gaganatalaṃ pakkhandamāno na kenaci saddhiṃ santhavaṃ vā sinehaṃ vā ālayaṃ vā nikantiṃ vā patthanaṃ vā pariyuṭṭhānaṃ vā karoti,na ca na hoti mahājanassa piyo manāpo,tumhepi evaṃ kenaci saddhiṃ santhavādīnaṃ akaraṇena bahujanassa piyā manāpā candūpamā hutvā khattiyakulādīni cattāri kulāni upasaṅkamathāti attho。有什麼圓滿的意義?不是的,正如月亮在天空中升起,它不與任何人交談,也不與任何人親近,不會有任何依附、妄想、思慮或煩惱,也不會成為大眾所喜愛和親近的對象。你們也應當如月亮般,不與任何人交談,以此成為大眾所喜愛和親近的對象,接近四種種姓(如貴族等)。 Apica yathā cando andhakāraṃ vidhamati,ālokaṃ pharati,evaṃ kilesandhakāravidhamanena ñāṇālokapharaṇena cāpi candūpamā hutvāti evamādīhipi nayehi ettha attho daṭṭhabbo。並且,正如月亮驅散黑暗,散發光明,故此,通過驅散煩惱的黑暗,散發智慧的光明,月亮的比喻也應如此理解。 Apakasseva kāyaṃ apakassa cittanti teneva santhavādīnaṃ akaraṇena kāyañca cittañca apakassitvā,apanetvāti attho。通過不與他人交談,身體和心靈都被拋棄。Yo hi bhikkhu araññepi na vasati,kāmavitakkādayopi vitakketi,ayaṃ neva kāyaṃ apakassati,na cittaṃ。若有僧人在森林中不安住,而是思慮慾念等,他既不拋棄身體,也不拋棄心靈。Yo hi araññepi kho viharati,kāmavitakkādayo pana vitakketi,ayaṃ kāyameva apakassati,na cittaṃ。若有僧人在森林中安住,而思慮慾念等,這樣的僧人則拋棄的是身體,而不是心靈。Yo gāmante vasati,kāmavitakkādayopi kho na ca vitakketi,ayaṃ cittameva apakassati,na kāyaṃ。若有僧人在村莊中安住,而思慮慾念等卻不生起,則拋棄的僅是心靈,而非身體。Yo pana araññe ceva vasati,kāmavitakkādayo ca na vitakketi,ayaṃ ubhayampi apakassati。若有僧人在森林中安住,且思慮慾念等也不生起,則身體和心靈都被拋棄。Evarūpā hutvā kulāni upasaṅkamathāti dīpento 『『apakasseva kāyaṃ apakassa citta』』nti āha。以這樣的方式,接近四種種姓,指出「拋棄身體和心靈」。 Niccanavakāti niccaṃ navakāva,āgantukasadisā eva hutvāti attho。常住的比喻是指常住的如新來的,意即像外來者一樣。Āgantuko hi paṭipāṭiyā sampattagehaṃ pavisitvā sace naṃ gharasāmikā disvā,『『amhākaṃ puttabhātaro vippavāsaṃ gatā evaṃ vicariṃsū』』ti anukampamānā nisīdāpetvā bhojenti,bhuttamattoyeva 『『tumhākaṃ bhājanaṃ gaṇhathā』』ti uṭṭhāya pakkamati,na tehi saddhiṃ santhavaṃ vā karoti,na kiccakaraṇīyāni vā saṃvidahati,evaṃ tumhepi paṭipāṭiyā sampattagharaṃ pavisitvā yaṃ iriyāpathesu pasannā manussā denti,taṃ gahetvā chinnasanthavā,tesāṃ kiccakaraṇīye abyāvaṭā hutvā nikkhamathāti dīpeti。外來者在進入家中時,若見到家主,便會因憐憫而讓他坐下,招待他,吃完后便會說「你們的容器請帶走」,然後離開,不與他們交談,也不安排任何事情。你們也應當如此,進入家中時,若有人在生活中熱情地待你們,便應當帶走,並在他們的事務中不被捲入。 Imassa pana niccanavakabhāvassa āvibhāvatthaṃ dvebhātikavatthu kathetabbaṃ – vasāḷanagaragāmato kira dve bhātikā nikkhamitvā pabbajitā,te cūḷanāgatthero ca mahānāgatthero cāti paññāyiṃsu。爲了說明這種常住的比喻,必須講述兩個兄弟的故事——據說從瓦薩蘭那(現代瓦薩蘭)城鎮中有兩個兄弟出家,他們就是小阿那哥和大阿那哥。Te cittalapabbate tiṃsa vassāni vasitvā arahattaṃ pattā 『『mātaraṃ passissāmā』』ti āgantvā vasāḷanagaravihāre vasitvā punadivase mātugāmaṃ piṇḍāya pavisiṃsu。經過三十年在心靈山上修行而獲得阿羅漢果,他們說「我們想見母親」,於是回到瓦薩蘭那的寺廟中,第二天便進入母親的村莊乞食。Mātāpi tesaṃ uḷuṅkena yāguṃ nīharitvā ekassa patte ākiri。母親用瓢舀出食物,分給其中一人的碗。Tassā taṃ olokayamānāya puttasineho uppajji。看到這一幕,母親心中產生了對兒子的愛。Atha naṃ āha – 『『tvaṃ, tāta, mayhaṃ putto mahānāgo』』ti。於是她對他說:「你啊,孩子,我的兒子大阿那哥。」Thero 『『pacchimaṃ theraṃ puccha upāsike』』ti vatvā pakkāmi。長老說:「請問最後一位長老,尊者。」Pacchimatherassapi yāguṃ datvā,『『tāta, tvaṃ mayhaṃ putto cūḷanāgo』』ti pucchi?長老也給了最後一位長老食物,並問:「孩子,你是我兒子小阿那哥嗎?」Thero 『『kiṃ, upāsike, purimaṃ theraṃ na pucchasī』』ti?長老問:「怎麼了,尊者,你不問第一位長老嗎?」Vatvā pakkāmi。說完便離開。Evaṃ mātarāpi saddhiṃ chinnasanthavo bhikkhu niccanavako nāma hoti。就這樣,與母親的關係被切斷的僧人被稱為常住的比喻。

Appagabbhāti na pagabbhā, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitāti attho. Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ nāma saṅghagaṇapuggala-bhojanasālā-jantāgharanahānatittha-bhikkhācāramagga-antaragharappavesanesu kāyena appatirūpakaraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe pallatthikāya vā nisīdati pāde pādaṃ ādhāyitvā vāti evamādi (mahāni. 165). Tathā gaṇamajjhe. Gaṇamajjheti catuparisasannipāte vā suttantikagaṇādisannipāte vā. Tathā vuḍḍhatare puggale. Bhojanasālāya pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati. Tathā jantāghare. Vuḍḍhe cettha anāpucchā aggijalanādīni karoti. Nhānatitthe ca yadidaṃ 『『daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabba』』nti vuttaṃ, tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādhati. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍānaṃ atthāya purato gacchati bāhāya bāhaṃ paharanto. Antaragharappavesane vuḍḍhehi paṭhamataraṃ pavisati, daharehi saddhiṃ kāyakīḷanakaṃ karotīti evamādi.

Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṅghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe anāpucchā dhammaṃ bhāsati. Tathā pubbe vuttappakārassa gaṇassa majjhe puggalassa ca santike, tattheva manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti. Antaraghare pana 『『itthannāme kiṃ atthi? Kiṃ yāgu, udāhu khādanīyaṃ bhojanīyaṃ? Kiṃ me dassasi? Kiṃ ajja khādissāma? Kiṃ bhuñjissāma? Kiṃ pivissāmā』』tiādīni bhāsati.

Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasāva kāmavitakkādīnaṃ vitakkanaṃ. Apica dussīlasseva sato 『『sīlavāti maṃ jano jānātū』』ti evaṃ pavattā pāpicchatāpi manopāgabbhiyaṃ. Iti sabbesampi imesaṃ pāgabbhiyānaṃ abhāvena appagabbhā hutvā upasaṅkamathāti vadati.

Jarudapānanti jiṇṇakūpaṃ. Pabbatavisamanti pabbate visamaṃ papātaṭṭhānaṃ. Nadīvidugganti nadiyā viduggaṃ chinnataṭaṭṭhānaṃ. Apakasseva kāyanti tādisāni ṭhānāni yo khiḍḍādipasuto kāyaṃ anapakassa ekatobhāriyaṃ akatvāva vāyupatthambhakaṃ aggāhāpetvā cittampi anapakassa 『『ettha patito hatthapādabhañjanādīni pāpuṇātī』』ti anādīnavadassāvitāya anubbejetvā sampiyāyamāno oloketi, so patitvā hatthapādabhañjanādianatthaṃ pāpuṇāti. Yo pana udakatthiko vā aññena vā kenaci kiccena oloketukāmo kāyaṃ apakassa ekato bhāriyaṃ katvā vāyupatthambhakaṃ gāhāpetvā, cittampi apakassa ādīnavadassanena saṃvejetvā oloketi, so na patati, yathāruciṃ oloketvā sukhī yenakāmaṃ pakkamati.

Appagabbhāti na pagabbhā,aṭṭhaṭṭhānena kāyapāgabbhiyena,catuṭṭhānena vacīpāgabbhiyena,anekāṭṭhānena manopāgabbhiyena ca virahitāti attho。微小的無愧是指沒有愧疚,通過八種姿勢的身體無愧,四種言語的無愧,和多種意念的無愧。Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ nāma saṅghagaṇapuggala-bhojanasālā-jantāgharanahānatittha-bhikkhācāramagga-antaragharappavesanesu kāyena appatirūpakaraṇaṃ。身體的無愧是指在僧團、聚餐廳、動物房、洗浴處、乞食路、內居等場所,身體不以不當方式出現。Seyyathidaṃ – idhekacco saṅghamajjhe pallatthikāya vā nisīdati pāde pādaṃ ādhāyitvā vāti evamādi (mahāni. 165)。比如,有人在僧團中坐著,雙腳交疊,等等。Tathā gaṇamajjhe。聚會中也是如此。Gaṇamajjheti catuparisasannipāte vā suttantikagaṇādisannipāte vā。聚會是指四個團體的聚集或小團體的聚集。Tathā vuḍḍhatare puggale。對於年長者而言,聚餐廳不提供給年長者座位,而是阻止年輕者的座位。Bhojanasālāya pana vuḍḍhānaṃ āsanaṃ na deti,navānaṃ āsanaṃ paṭibāhati。對於聚餐廳,年長者的座位不提供,而是阻止年輕者的座位。Tathā jantāghare。對於動物房,年長者會在未詢問的情況下進行火焰等行為。Vuḍḍhe cettha anāpucchā aggijalanādīni karoti。年長者在洗浴處所說「年輕人應當在未詢問的情況下進行洗浴」,因此,後來的到來者需降水以阻止年輕人和新來的。Nhānatitthe ca yadidaṃ 『『daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabba』』nti vuttaṃ,tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādhati。乞食路中,年長者前往,雙手相互拍打以表示尊重。Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍānaṃ atthāya purato gacchati bāhāya bāhaṃ paharanto。在內居中,年長者首先進入,與年輕人一起進行身體的運動。 Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṅghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ。四種言語的無愧是指在僧團、聚居處的身體不當言語的說法。Seyyathidaṃ – idhekacco saṅghamajjhe anāpucchā dhammaṃ bhāsati。比如,有人在僧團中未詢問而說法。Tathā pubbe vuttappakārassa gaṇassa majjhe puggalassa ca santike,tattheva manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti。對於之前所述的聚會中,若在他人面前被問到,他會在未詢問的情況下回答。Antaraghare pana 『『itthannāme kiṃ atthi? Kiṃ yāgu,udāhu khādanīyaṃ bhojanīyaṃ? Kiṃ me dassasi? Kiṃ ajja khādissāma? Kiṃ bhuñjissāma? Kiṃ pivissāmā』』tiādīni bhāsati。至於內居中,他會說「這裡有什麼?是粥,還是可吃的食物?你能給我什麼?今天我們吃什麼?我們喝什麼?」等。 Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasāva kāmavitakkādīnaṃ vitakkanaṃ。多種意念的無愧是指在這些地方,身體的行為未被違反,心中卻思慮慾望等。Apica dussīlasseva sato 『『sīlavāti maṃ jano jānātū』』ti evaṃ pavattā pāpicchatāpi manopāgabbhiyaṃ。並且,若有不善之人說「愿人們知道我有道德」,則也是一種惡行的無愧。Iti sabbesampi imesaṃ pāgabbhiyānaṃ abhāvena appagabbhā hutvā upasaṅkamathāti vadati。由此,所有這些無愧的狀態都因其缺乏而稱為微小的無愧。 Jarudapānanti jiṇṇakūpaṃ。年老的水是指衰老的井。Pabbatavisamanti pabbate visamaṃ papātaṭṭhānaṃ。山的凹凸是指山的崎嶇地帶。Nadīvidugganti nadiyā viduggaṃ chinnataṭṭhānaṃ。河流的危險是指河流的斷裂之處。Apakasseva kāyanti tādisāni ṭhānāni yo khiḍḍādipasuto kāyaṃ anapakassa ekatobhāriyaṃ akatvāva vāyupatthambhakaṃ aggāhāpetvā cittampi anapakassa 『『ettha patito hatthapādabhañjanādīni pāpuṇātī』』ti anādīnavadassāvitāya anubbejetvā sampiyāyamāno oloketi,so patitvā hatthapādabhañjanādianatthaṃ pāpuṇāti。若有身體在這些地方未被拋棄,且未能以單一的方式承載身體的重擔,因而未能拋棄心靈,便會觀察到「在這裡跌倒的手腳破壞等」。Yo pana udakatthiko vā aññena vā kenaci kiccena oloketukāmo kāyaṃ apakassa ekato bhāriyaṃ katvā vāyupatthambhakaṃ gāhāpetvā,cittampi apakassa ādīnavadassanena saṃvejetvā oloketi,so na patati,yathāruciṃ oloketvā sukhī yenakāmaṃ pakkamati。若有水者或其他人因某種事情想要觀察,若身體未被拋棄,且承載重擔,因而未能拋棄心靈,便會因意識到痛苦而觀察,然而他不會跌倒,隨心所欲地觀察,快樂地離開。

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – jarudapānādayo viya hi cattāri kulāni, olokanapuriso viya bhikkhu. Yathā anapakaṭṭhakāyacitto tāni olokento puriso tattha patati, evaṃ arakkhitehi kāyādīhi kulāni upasaṅkamanto bhikkhu kulesu bajjhati, tato nānappakāraṃ sīlapādabhañjanādianatthaṃ pāpuṇāti. Yathā pana apakaṭṭhakāyacitto puriso tattha na patati, evaṃ rakkhiteneva kāyena rakkhitehi cittehi rakkhitāya vācāya suppaṭṭhitāya satiyā apakaṭṭhakāyacitto hutvā kulāni upasaṅkamanto bhikkhu kulesu na bajjhati. Athassa yathā tattha apatitassa purisassa, na pādā bhañjanti, evaṃ sīlapādo na bhijjati. Yathā hatthā na bhañjanti, evaṃ saddhāhattho na bhijjati. Yathā kucchi na bhijjati, evaṃ samādhikucchi na bhijjati. Yathā sīsaṃ na bhijjati, evaṃ ñāṇasīsaṃ na bhijjati, yathā ca taṃ khāṇukaṇṭakādayo na vijjhanti, evamimaṃ rāgakaṇṭakādayo na vijjhanti. Yathā so nirupaddavo yathāruci oloketvā sukhī yenakāmaṃ pakkamati, evaṃ bhikkhu kulāni nissāya cīvarādayo paccaye paṭisevanto kammaṭṭhānaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ patvā lokuttarasukhena sukhito yenakāmaṃ agatapubbaṃ nibbānadisaṃ gacchati.

Idāni yo hīnādhimuttiko micchāpaṭipanno evaṃ vadeyya 『『sammāsambuddho 『tividhaṃ pāgabbhiyaṃ pahāya niccanavakattena candūpamā kulāni upasaṅkamathā』ti vadanto aṭṭhāne ṭhapeti, asayhaṃ bhāraṃ āropeti, yaṃ na sakkā kātuṃ taṃ kāretī』』ti, tassa vādapathaṃ pacchinditvā, 『『sakkā evaṃ kātuṃ, atthi evarūpo bhikkhū』』ti dassento kassapo, bhikkhavetiādimāha.

Ākāse pāṇiṃ cālesīti nīle gaganantare yamakavijjutaṃ cārayamāno viya heṭṭhābhāgaṃ uparibhāgaṃ ubhatopassesu pāṇiṃ sañcāresi. Idañca pana tepiṭake buddhavacane asambhinnapadaṃ nāma. Attamanoti tuṭṭhacitto sakamano, na domanassena pacchinditvā gahitamano. Kassapassa, bhikkhaveti idampi purimanayeneva paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ vuttaṃ.

Pasannākāraṃkareyyunti cīvarādayo paccaye dadeyyuṃ. Tathattāya paṭipajjeyyunti sīlassa āgataṭṭhāne sīlaṃ pūrayamānā, samādhivipassanā maggaphalānaṃ āgataṭṭhāne tāni tāni sampādayamānā tathābhāvāya paṭipajjeyyuṃ. Anudayanti rakkhaṇabhāvaṃ. Anukampanti muducittataṃ. Ubhayañcetaṃ kāruññasseva vevacanaṃ. Kassapo, bhikkhaveti idampi purimanayeneva paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ vuttaṃ. Kassapena vāti ettha candopamādivasena yojanaṃ katvā purimanayeneva attho veditabbo. Tatiyaṃ.

  1. Kulūpakasuttavaṇṇanā

  2. Catutthe kulūpakoti kulagharānaṃ upagantā. Dentuyeva meti dadantuyeva mayhaṃ. Sandīyatīti aṭṭīyati pīḷiyati. Sesamettha vuttanayānusāreneva veditabbaṃ. Catutthaṃ.

  3. Jiṇṇasuttavaṇṇanā

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – jarudapānādayo viya hi cattāri kulāni, olokanapuriso viya bhikkhu。如此說來,這裡是一個比喻的聯繫——如同衰老的水等四種種姓,像觀察者一樣的僧人。Yathā anapakaṭṭhakāyacitto tāni olokento puriso tattha patati,evaṃ arakkhitehi kāyādīhi kulāni upasaṅkamanto bhikkhu kulesu bajjhati,tato nānappakāraṃ sīlapādabhañjanādianatthaṃ pāpuṇāti。正如一個不注意身體的觀察者在那兒跌倒,僧人在未被保護的情況下接近四種種姓,因而在家中跌倒,隨之獲得了各種各樣的道德破壞。Yathā pana apakaṭṭhakāyacitto puriso tattha na patati,evaṃ rakkhiteneva kāyena rakkhitehi cittehi rakkhitāya vācāya suppaṭṭhitāya satiyā apakaṭṭhakāyacitto hutvā kulāni upasaṅkamanto bhikkhu kulesu na bajjhati。正如一個注意身體的人在那兒不跌倒,因而一個受保護的僧人以身體、心靈、言語的保護,接近四種種姓時不會跌倒。Athassa yathā tattha apatitassa purisassa,na pādā bhañjanti,evaṃ sīlapādo na bhijjati。就像跌倒的人不會傷到腳一樣,善法的行為也不會被破壞。Yathā hatthā na bhañjanti,evaṃ saddhāhattho na bhijjati。就像手不會被破壞一樣,信仰的手也不會被破壞。Yathā kucchi na bhijjati,evaṃ samādhikucchi na bhijjati。就像肚子不會破裂一樣,定的肚子也不會破裂。Yathā sīsaṃ na bhijjati,evaṃ ñāṇasīsaṃ na bhijjati,yathā ca taṃ khāṇukaṇṭakādayo na vijjhanti,evamimaṃ rāgakaṇṭakādayo na vijjhanti。就像頭不會破裂一樣,智慧的頭也不會破裂,正如那時刺耳的刺也不會刺入,貪慾的刺也不會刺入。Yathā so nirupaddavo yathāruci oloketvā sukhī yenakāmaṃ pakkamati,evaṃ bhikkhu kulāni nissāya cīvarādayo paccaye paṭisevanto kammaṭṭhānaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ patvā lokuttarasukhena sukhito yenakāmaṃ agatapubbaṃ nibbānadisaṃ gacchati。正如他無障礙地隨心所欲地觀察而快樂地離去,僧人依靠四種種姓,享受袈裟等供養,增進修行,正確理解因緣,獲得阿羅漢果,因而以出世間的快樂,快樂地走向未曾到達的涅槃。 Idāni yo hīnādhimuttiko micchāpaṭipanno evaṃ vadeyya 『『sammāsambuddho 『tividhaṃ pāgabbhiyaṃ pahāya niccanavakattena candūpamā kulāni upasaṅkamathā』ti vadanto aṭṭhāne ṭhapeti,asayhaṃ bhāraṃ āropeti,yaṃ na sakkā kātuṃ taṃ kāretī』』ti,tassa vādapathaṃ pacchinditvā,『『sakkā evaṃ kātuṃ,atthi evarūpo bhikkhū』』ti dassento kassapo,bhikkhavetiādimāha。現在,如果一個心智低劣、錯誤行走的人這樣說:「正覺的佛陀說『拋棄兩種無愧,像月亮一樣接近四種種姓』」,他就設定了一個立場,承載了不可思議的重擔,做了無法完成的事情。」對此,迦薩帕通過切斷他的言論,指出「確實可以這樣做,確實有這樣的僧人」。 Ākāse pāṇiṃ cālesīti nīle gaganantare yamakavijjutaṃ cārayamāno viya heṭṭhābhāgaṃ uparibhāgaṃ ubhatopassesu pāṇiṃ sañcāresi。像在藍天中移動手一樣,手在上下兩部分之間移動。Idañca pana tepiṭake buddhavacane asambhinnapadaṃ nāma。並且這在經典中被稱為不可分割的佛陀之言。Attamanoti tuṭṭhacitto sakamano,na domanassena pacchinditvā gahitamano。滿足是指心中愉快、自在,不因不快而中斷或被困擾。Kassapassa, bhikkhaveti idampi purimanayeneva paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ vuttaṃ。迦薩帕說:「這也是爲了說明確實有這樣的僧人,切斷了之前的批評。」 Pasannākāraṃkareyyunti cīvarādayo paccaye dadeyyuṃ。給予愉快的供養是指提供袈裟等供養。Tathattāya paṭipajjeyyunti sīlassa āgataṭṭhāne sīlaṃ pūrayamānā,samādhivipassanā maggaphalānaṃ āgataṭṭhāne tāni tāni sampādayamānā tathābhāvāya paṭipajjeyyuṃ。以此真實的方式行走,指在道德所到之處保持道德,在定與慧的果報所到之處,依然如是地行走。Anudayanti rakkhaṇabhāvaṃ。保護是指保護的狀態。Anukampanti muducittataṃ。憐憫是指柔和的心態。Ubhayañcetaṃ kāruññasseva vevacanaṃ。兩者都是慈悲的表達。Kassapo, bhikkhaveti idampi purimanayeneva paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ vuttaṃ。迦薩帕說:「這也是爲了說明確實有這樣的僧人,切斷了之前的批評。」Kassapena vāti ettha candopamādivasena yojanaṃ katvā purimanayeneva attho veditabbo。迦薩帕的言論是通過月亮的比喻等方式建立的,原本的意思應當如此理解。Tatiyaṃ。 Kulūpakasuttavaṇṇanā Catutthe kulūpakoti kulagharānaṃ upagantā。第四,稱為「家族的接納」,是指接近家族的地方。Dentuyeva meti dadantuyeva mayhaṃ。給予的確實是給予我。Sandīyatīti aṭṭīyati pīḷiyati。可見的是被壓迫,被折磨。Sesamettha vuttanayānusāreneva veditabbaṃ。其餘的應當根據所述的內容理解。Catutthaṃ。 Jiṇṇasuttavaṇṇanā

  1. Pañcame jiṇṇoti thero mahallako. Garukānīti taṃ satthu santikā laddhakālato paṭṭhāya chinnabhinnaṭṭhāne suttasaṃsibbanena ceva aggaḷadānena ca anekāni paṭalāni hutvā garukāni jātāni. Nibbasanānīti pubbe bhagavatā nivāsetvā apanītatāya evaṃladdhanāmāni. Tasmāti yasmā tvaṃ jiṇṇo ceva garupaṃsukūlo ca. Gahapatānīti paṃsukūlikaṅgaṃ vissajjetvā gahapatīhi dinnacīvarāni dhārehīti vadati. Nimantanānīti piṇḍapātikaṅgaṃ vissajjetvā salākabhattādīni nimantanāni bhuñjāhīti vadati. Mama ca santiketi āraññikaṅgaṃ vissajjetvā gāmantasenāsaneyeva vasāhīti vadati.

Nanu ca yathā rājā senāpatiṃ senāpatiṭṭhāne ṭhapetvā tassa rājūpaṭṭhānādinā attano kammena ārādhentasseva taṃ ṭhānantaraṃ gahetvā aññassa dadamāno ayuttaṃ nāma karoti, evaṃ satthā mahākassapattherassa paccuggamanatthāya tigāvutaṃ maggaṃ gantvā rājagahassa ca nāḷandāya ca antare bahuputtakarukkhamūle nisinno tīhi ovādehi upasampādetvā tena saddhiṃ attano cīvaraṃ parivattetvā theraṃ jātiāraññikaṅgañceva jātipaṃsukūlikaṅgañca akāsi, so tasmiṃ kattukamyatāchandena satthu cittaṃ ārādhentasseva paṃsukūlādīni vissajjāpetvā gahapaticīvarapaṭiggahaṇādīsu niyojento ayuttaṃ nāma karotīti. Na karoti. Kasmā? Attajjhāsayattā. Na hi satthā dhutaṅgāni vissajjāpetukāmo, yathā pana aghaṭṭitā bheriādayo saddaṃ na vissajjenti, evaṃ aghaṭṭitā evarūpā puggalā na sīhanādaṃ nadantīti nadāpetukāmo sīhanādajjhāsayena evamāha. Theropi satthu ajjhāsayānurūpeneva 『『ahaṃ kho, bhante, dīgharattaṃ āraññiko cevā』』tiādinā nayena sīhanādaṃ nadati.

Diṭṭhadhammasukhavihāranti diṭṭhadhammasukhavihāro nāma āraññikasseva labbhati, no gāmantavāsino. Gāmantasmiñhi vasanto dārakasaddaṃ suṇāti, asappāyarūpāni passati, asappāye sadde suṇāti, tenassa anabhirati uppajjati. Āraññiko pana gāvutaṃ vā aḍḍhayojanaṃ vā atikkamitvā araññaṃ ajjhogāhetvā vasanto dīpibyagghasīhādīnaṃ sadde suṇāti, yesaṃ savanapaccayā amānusikāsavanarati uppajjati. Yaṃ sandhāya vuttaṃ –

『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ. (dha. pa. 373-374);

『『Purato pacchato vāpi, aparo ce na vijjati;

Tattheva phāsu bhavati, ekassa ramato vane』』ti.

Tathā piṇḍapātikasseva labbhati, no apiṇḍapātikassa. Apiṇḍapātiko hi akālacārī hoti, turitacāraṃ gacchati, parivatteti, palibuddhova gacchati, tattha ca bahusaṃsayo hoti. Piṇḍapātiko pana na akālacārī hoti, na turitacāraṃ gacchati, na parivatteti, apalibuddhova gacchati, tattha ca na bahusaṃsayo hoti.

Pañcame jiṇṇoti thero mahallako。第五,稱為「衰老」,是指年長的長老。Garukānīti taṃ satthu santikā laddhakālato paṭṭhāya chinnabhinnaṭṭhāne suttasaṃsibbanena ceva aggaḷadānena ca anekāni paṭalāni hutvā garukāni jātāni。重的則是指在佛陀的面前,從獲得的時間起,通過切斷、分裂的狀態,因而產生了許多重擔。Nibbasanānīti pubbe bhagavatā nivāsetvā apanītatāya evaṃladdhanāmāni。安息則是指之前佛陀所安置的,因而得名。Tasmāti yasmā tvaṃ jiṇṇo ceva garupaṃsukūlo ca。因此,因為你是衰老且重的。Gahapatānīti paṃsukūlikaṅgaṃ vissajjetvā gahapatīhi dinnacīvarāni dhārehīti vadati。家主則是指放下衣物的重擔,接受家主給予的袈裟。Nimantanānīti piṇḍapātikaṅgaṃ vissajjetvā salākabhattādīni nimantanāni bhuñjāhīti vadati。邀請則是指放下乞食的重擔,接受盤子等邀請而食用。Mama ca santiketi āraññikaṅgaṃ vissajjetvā gāmantasenāsaneyeva vasāhīti vadati。我的意思是放下森林的重擔,僅在村莊的住所中生活。 Nanu ca yathā rājā senāpatiṃ senāpatiṭṭhāne ṭhapetvā tassa rājūpaṭṭhānādinā attano kammena ārādhentasseva taṃ ṭhānantaraṃ gahetvā aññassa dadamāno ayuttaṃ nāma karoti,evaṃ satthā mahākassapattherassa paccuggamanatthāya tigāvutaṃ maggaṃ gantvā rājagahassa ca nāḷandāya ca antare bahuputtakarukkhamūle nisinno tīhi ovādehi upasampādetvā tena saddhiṃ attano cīvaraṃ parivattetvā theraṃ jātiāraññikaṅgañceva jātipaṃsukūlikaṅgañca akāsi,so tasmiṃ kattukamyatāchandena satthu cittaṃ ārādhentasseva paṃsukūlādīni vissajjāpetvā gahapaticīvarapaṭiggahaṇādīsu niyojento ayuttaṃ nāma karotīti。難道就像國王將統帥放在統帥的位置上,通過他的職責來供養他,而在接下來的地方給予他其他的東西,這樣做是不合適的,正如佛陀爲了接見大迦葉長老,走過一百五十條路,坐在王舍城和那蘭陀之間的許多佛樹下,經過三次教導,使他得到教導,並將自己的袈裟交給他,給他帶來了森林和家主的重擔。這樣做是不合適的。Na karoti。沒有這樣做。Kasmā? Attajjhāsayattā。為什麼?因為他內心的傾向。Na hi satthā dhutaṅgāni vissajjāpetukāmo,yathā pana aghaṭṭitā bheriādayo saddaṃ na vissajjenti,evaṃ aghaṭṭitā evarūpā puggalā na sīhanādaṃ nadantīti nadāpetukāmo sīhanādajjhāsayena evamāha。佛陀並不想讓人們放棄苦行,正如被撞擊的鼓等不會發出聲音,正如被撞擊的這些人不會發出獅吼,因此他以獅吼的傾向這樣說道。Theropi satthu ajjhāsayānurūpeneva 『『ahaṃ kho, bhante, dīgharattaṃ āraññiko cevā』』tiādinā nayena sīhanādaṃ nadati。長老也根據佛陀的心意說:「我,尊者,確實是長期生活在森林中的。」 Diṭṭhadhammasukhavihāranti diṭṭhadhammasukhavihāro nāma āraññikasseva labbhati,no gāmantavāsino。可見的快樂生活是指森林居士所能獲得的,而非村莊居士。Gāmantasmiñhi vasanto dārakasaddaṃ suṇāti,asappāyarūpāni passati,asappāye sadde suṇāti,tenassa anabhirati uppajjati。居住在村莊中的人聽到兒童的聲音,看到不愉快的景象,聽到不愉快的聲音,因此他心中會生起厭倦。Āraññiko pana gāvutaṃ vā aḍḍhayojanaṃ vā atikkamitvā araññaṃ ajjhogāhetvā vasanto dīpibyagghasīhādīnaṃ sadde suṇāti,yesaṃ savanapaccayā amānusikāsavanarati uppajjati。而森林居士則超越村莊或半個遊程,進入森林,聽到如海鷗等的聲音,因此因聽聞而生起超凡的喜悅。Yaṃ sandhāya vuttaṃ – 這段話是指: 「Suññāgāraṃ paviṭṭhassa,santacittassa bhikkhuno; 「空房中進入,心中安寧的僧人; 「Amānusī ratī hoti,sammā dhammaṃ vipassato。 「生起超凡的快樂,正見法的觀察。 「Yato yato sammasati,khandhānaṃ udayabbayaṃ; 「無論何時觀察,五蘊的生滅; 「Labhatī pītipāmojjaṃ,amataṃ taṃ vijānataṃ。 「便能獲得喜樂,知曉那是無死。 「Purato pacchato vāpi,aparo ce na vijjati; 「前面後面皆無, 「Tattheva phāsu bhavati,ekassa ramato vane』』ti。 「在那裡便是安樂,獨自在林中樂游。」 Tathā piṇḍapātikasseva labbhati,no apiṇḍapātikassa。如此的快樂僅為乞食者所能獲得,而非非乞食者。Apiṇḍapātiko hi akālacārī hoti,turitacāraṃ gacchati,parivatteti,palibuddhova gacchati,tattha ca bahusaṃsayo hoti。乞食者是指行動不受時限,快速行走、轉身、隨意走動,因此在此處會有許多疑慮。Piṇḍapātiko pana na akālacārī hoti,na turitacāraṃ gacchati,na parivatteti,apalibuddhova gacchati,tattha ca na bahusaṃsayo hoti。乞食者則不受時限,不快速行走,不轉身,隨意走動,因此在此處沒有太多疑慮。

Kathaṃ? Apiṇḍapātiko hi gāmato dūravihāre vasamāno kālasseva 『『yāguṃ vā pārivāsikabhattaṃ vā lacchāmi, āsanasālāya vā pana uddesabhattādīsu kiñcideva mayhaṃ pāpuṇissatī』』ti makkaṭakasuttāni chindanto sayitagorūpāni uṭṭhāpento pātova gacchanto akālacārī hoti. Manusse khettakammādīnaṃ atthāya gehā nikkhanteyeva sampāpuṇituṃ migaṃ anubandhanto viya vegena gacchanto turitacārī hoti. Antarā kiñcideva disvā 『『asukaupāsako vā asukaupāsikā vā gehe, no gehe』』ti pucchati, 『『no gehe』』ti sutvā 『『idāni kuto labhissāmī』』ti? Aggidaḍḍho viya pavedhati, sayaṃ pacchimadisaṃ gantukāmo pācīnadisāya salākaṃ labhitvā aññaṃ pacchimadisāya laddhasalākaṃ upasaṅkamitvā, 『『bhante, ahaṃ pacchimadisaṃ gamissāmi, mama salākaṃ tumhe gaṇhatha, tumhākaṃ salākaṃ mayhaṃ dethā』』ti salākaṃ parivatteti. Ekaṃ vā pana salākabhattaṃ āharitvā paribhuñjanto 『『aparassāpi salākabhattassa pattaṃ dethā』』ti manussehi vutte, 『『bhante, tumhākaṃ pattaṃ detha, ahaṃ mayhaṃ patte bhattaṃ pakkhipitvā tumhākaṃ pattaṃ dassāmī』』ti aññassa pattaṃ dāpetvā bhatte āhaṭe attano patte pakkhipitvā pattaṃ paṭidento pattaṃ parivatteti nāma. Vihāre rājarājamahāmattādayo mahādānaṃ denti, iminā ca bhiyyo dūragāme salākā laddhā, tattha agacchanto puna sattāhaṃ salākaṃ na labhatīti alābhabhayena gacchati, evaṃ gacchanto palibuddho hutvā gacchati nāma. Yassa cesa salākabhattādino atthāya gacchati, 『『taṃ dassanti nu kho me, udāhu na dassanti, paṇītaṃ nu kho dassanti, udāhu lūkhaṃ, thokaṃ nu kho, udāhu bahukaṃ, sītalaṃ nu kho, udāhu uṇha』』nti evaṃ tattha ca bahusaṃsayo hoti.

Piṇḍapātiko pana kālasseva vuṭṭhāya vattapaṭivattaṃ katvā sarīraṃ paṭijaggitvā vasanaṭṭhānaṃ pavisitvā kammaṭṭhānaṃ manasikatvā kālaṃ sallakkhetvā mahājanassa uḷuṅkabhikkhādīni dātuṃ pahonakakāle gacchatīti na akālacārī hoti, ekekaṃ padavāraṃ cha koṭṭhāse katvā vipassanto gacchatīti na turitacārī hoti, attano garubhāvena 『『asuko gehe, na gehe』』ti na pucchati, salākabhattādīniyeva na gaṇhāti. Agaṇhanto kiṃ parivattessati? Na aññassa vasena palibuddhova hoti , kammaṭṭhānaṃ manasikaronto yathāruci gacchati, itaro viya na bahusaṃsayo hoti. Ekasmiṃ gāme vā vīthiyā vā alabhitvā aññattha carati. Tasmimpi alabhitvā aññattha caranto missakodanaṃ saṅkaḍḍhitvā amataṃ viya paribhuñjitvā gacchati.

Paṃsukūlikasseva labbhati, no apaṃsukūlikassa. Apaṃsukūliko hi vassāvāsikaṃ pariyesanto carati, na senāsanasappāyaṃ pariyesati. Paṃsukūliko pana na vassāvāsikaṃ pariyesanto carati, senāsanasappāyameva pariyesati. Tecīvarikasseva labbhati, na itarassa. Atecīvariko hi bahubhaṇḍo bahuparikkhāro hoti, tenassa phāsuvihāro natthi. Appicchādīnañceva labbhati, na itaresanti. Tena vuttaṃ – 『『attano ca diṭṭhadhammasukhavihāraṃ sampassamāno』』ti. Pañcamaṃ.

  1. Ovādasuttavaṇṇanā

Kathaṃ? Apiṇḍapātiko hi gāmato dūravihāre vasamāno kālasseva 『『yāguṃ vā pārivāsikabhattaṃ vā lacchāmi, āsanasālāya vā pana uddesabhattādīsu kiñcideva mayhaṃ pāpuṇissatī』』ti makkaṭakasuttāni chindanto sayitagorūpāni uṭṭhāpento pātova gacchanto akālacārī hoti。如何呢?乞食者在村莊遠離的地方生活時,在時間上會這樣想:「我希望能得到粥或是居士的飯,或者在餐廳等地方,我的任何需求都能得到滿足。」他在早晨起床,像猴子一樣撕扯著衣物,便成爲了不守時的。Manusse khettakammādīnaṃ atthāya gehā nikkhanteyeva sampāpuṇituṃ migaṃ anubandhanto viya vegena gacchanto turitacārī hoti。爲了人們的農業工作而從家中出來,像追逐獵物的野獸一樣快速地走動,成爲了快速行走者。Antarā kiñcideva disvā 『『asukaupāsako vā asukaupāsikā vā gehe, no gehe』』ti pucchati,『『no gehe』』ti sutvā 『『idāni kuto labhissāmī』』ti?在途中看到什麼時,他會問:「某位居士或某位居士在家中嗎?不在家中。」聽到「沒有在家中」,他會想:「那我現在從哪裡能得到呢?」Aggidaḍḍho viya pavedhati,sayaṃ pacchimadisaṃ gantukāmo pācīnadisāya salākaṃ labhitvā aññaṃ pacchimadisāya laddhasalākaṃ upasaṅkamitvā,『『bhante, ahaṃ pacchimadisaṃ gamissāmi, mama salākaṃ tumhe gaṇhatha, tumhākaṃ salākaṃ mayhaṃ dethā』』ti salākaṃ parivattetīti。像被火焚燒一樣,他急於想去西方,向東邊的餐廳走去,找到一個餐廳,接著又走向另一個西方的餐廳,便說:「尊者,我想去西方,請你們拿走我的餐廳,我的餐廳請你們給我。」Ekaṃ vā pana salākabhattaṃ āharitvā paribhuñjanto 『『aparassāpi salākabhattassa pattaṃ dethā』』ti manussehi vutte,『『bhante, tumhākaṃ pattaṃ detha, ahaṃ mayhaṃ patte bhattaṃ pakkhipitvā tumhākaṃ pattaṃ dassāmī』』ti aññassa pattaṃ dāpetvā bhatte āhaṭe attano patte pakkhipitvā pattaṃ paṭidento pattaṃ parivatteti nāma。或者他帶著一個餐廳,邊吃邊說:「請給我另一個餐廳的飯。」當人們這樣說時,他會回答:「尊者,我給你們的餐廳,我將我的飯放在我的餐廳里,然後把你們的餐廳給你們。」Vihāre rājarājamahāmattādayo mahādānaṃ denti,iminā ca bhiyyo dūragāme salākā laddhā,tathā agacchanto puna sattāhaṃ salākaṃ na labhatīti alābhabhayena gacchati,evaṃ gacchanto palibuddho hutvā gacchati nāma。寺院中,國王、總督等給予大量供養,因而在遠離村莊的地方獲得餐廳,若不去那裡,七天後就無法再獲得餐廳,因此因害怕失去而前往,便這樣走著,心中充滿疑慮。Yassa cesa salākabhattādino atthāya gacchati,『『taṃ dassanti nu kho me,udāhu na dassanti,paṇītaṃ nu kho dassanti,udāhu lūkhaṃ,thokaṃ nu kho,udāhu bahukaṃ,sītalaṃ nu kho,udāhu uṇha』』nti evaṃ tattha ca bahusaṃsayo hoti。對於他而言,若是爲了餐廳和飯而去,他會想:「他們是否會給我看到?或者他們不會給我看到?是否會給我美味的食物?或者是粗糙的,少量的,或者是大量的,冷的,或者是熱的?」因此在那裡他會有很多疑慮。 Piṇḍapātiko pana kālasseva vuṭṭhāya vattapaṭivattaṃ katvā sarīraṃ paṭijaggitvā vasanaṭṭhānaṃ pavisitvā kammaṭṭhānaṃ manasikatvā kālaṃ sallakkhetvā mahājanassa uḷuṅkabhikkhādīni dātuṃ pahonakakāle gacchatīti na akālacārī hoti,ekekaṃ padavāraṃ cha koṭṭhāse katvā vipassanto gacchatīti na turitacārī hoti。乞食者在時間上起床,遵循行為的規範,照顧好身體,進入居所,專注于修行,注意時間,前往大眾的供養時間,不會成為不守時的,不會像其他人那樣快速行走。Attano garubhāvena 『『asuko gehe,na gehe』』ti na pucchati,salākabhattādīniyeva na gaṇhāti。因自己的重擔而不再詢問「某個家中,或不在家中」,也不再計算餐廳和飯。Agaṇhanto kiṃ parivattessati?不再計算的話,能轉變什麼呢?Na aññassa vasena palibuddhova hoti,kammaṭṭhānaṃ manasikaronto yathāruci gacchati,itaro viya na bahusaṃsayo hoti。不會因他人而受阻,專注于修行,隨心所欲地走動,不會像其他人那樣多疑。Ekasmiṃ gāme vā vīthiyā vā alabhitvā aññattha carati。若在一個村莊或街道中未能獲得,便轉向他處而行。Tasmimpi alabhitvā aññattha caranto missakodanaṃ saṅkaḍḍhitvā amataṃ viya paribhuñjitvā gacchati。即使在那兒未能獲得,轉向他處時,像混合的食物一樣,享用著如同不死的食物一樣而離去。 Paṃsukūlikasseva labbhati,no apaṃsukūlikassa。僅乞食者能獲得,而非非乞食者。Apaṃsukūliko hi vassāvāsikaṃ pariyesanto carati,na senāsanasappāyaṃ pariyesati。非乞食者則是爲了尋找雨季的住所而行走,而不是尋找適合居住的地方。Paṃsukūliko pana na vassāvāsikaṃ pariyesanto carati,senāsanasappāyameva pariyesati。乞食者則不再尋找雨季的住所,而是僅尋找適合居住的地方。Tecīvarikasseva labbhati,na itarassa。僅有三件衣物的人能獲得,而其他人則不能。Atecīvariko hi bahubhaṇḍo bahuparikkhāro hoti,tenassa phāsuvihāro natthi。非三件衣物的人則擁有許多物品和裝備,因此沒有舒適的居所。Appicchādīnañceva labbhati,na itaresanti。對於少欲者等能夠獲得,而其他人則無法獲得。Tena vuttaṃ – 『『attano ca diṭṭhadhammasukhavihāraṃ sampassamāno』』ti。正因如此,才說:「觀察自己的可見的快樂生活。」Pañcamaṃ。第五。 Ovādasuttavaṇṇanā

  1. Chaṭṭhe ahaṃ vāti kasmā āha? Theraṃ attano ṭhāne ṭhapanatthaṃ. Kiṃ sāriputtamoggallānā natthīti? Atthi. Evaṃ panassa ahosi 『『ime na ciraṃ ṭhassanti, kassapo pana vīsavassasatāyuko, so mayi parinibbute sattapaṇṇiguhāyaṃ nisīditvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇakālapavattanakaṃ karissati, attano taṃ ṭhāne ṭhapemi, evaṃ bhikkhū kassapassa sussūsitabbaṃ maññissantī』』ti. Tasmā evamāha. Dubbacāti dukkhena vattabbā. Dovacassakaraṇehīti dubbacabhāvakaraṇehi. Appadakkhiṇaggāhinoti anusāsaniṃ sutvā padakkhiṇaṃ na gaṇhanti yathānusiṭṭhaṃ na paṭipajjanti, appaṭipajjantā vāmagāhino nāma jātāti dasseti. Accāvadanteti atikkamma vadante, sutapariyattiṃ nissāya ativiya vādaṃ karonteti attho. Ko bahutaraṃ bhāsissatīti dhammaṃ kathento ko bahuṃ bhāsissati, kiṃ tvaṃ, udāhu ahanti? Ko sundarataranti, eko bahuṃ bhāsanto asahitaṃ amadhuraṃ bhāsati, eko sahitaṃ madhuraṃ, taṃ sandhāyāha 『『ko sundaratara』』nti? Eko pana bahuñca sundarañca kathento ciraṃ na bhāsati, lahuññeva uṭṭhāti, eko addhānaṃ pāpeti, taṃ sandhāyāha 『『ko ciratara』』nti? Chaṭṭhaṃ.

  2. Dutiyaovādasuttavaṇṇanā

  3. Sattame saddhāti okappanasaddhā. Vīriyanti kāyikacetasikaṃ vīriyaṃ. Paññāti kusaladhammajānanapaññā. Na santi bhikkhū ovādakāti imassa puggalassa ovādakā anusāsakā kalyāṇamittā natthīti idaṃ, bhante, parihānanti dasseti. Sattamaṃ.

  4. Tatiyaovādasuttavaṇṇanā

  5. Aṭṭhame tathā hi panāti pubbe sovacassatāya, etarahi ca dovacassatāya kāraṇapaṭṭhapane nipāto. Tatrāti tesu theresu. Ko nāmāyaṃ bhikkhūti ko nāmo ayaṃ bhikkhu? Kiṃ tissatthero kiṃ nāgattheroti? Tatrāti tasmiṃ evaṃ sakkāre kayiramāne. Tathattāyāti tathābhāvāya, āraññikādibhāvāyāti attho. Sabrahmacārikāmoti 『『ime maṃ parivāretvā carantū』』ti evaṃ kāmeti icchati patthetīti sabrahmacārikāmo. Tathattāyāti lābhasakkāranibbattanatthāya. Brahmacārupaddavenāti yo sabrahmacārīnaṃ catūsu paccayesu adhimattacchandarāgo upaddavoti vuccati, tena upaddutā. Abhipatthanāti adhimattapatthanā. Brahmacāriabhipatthanenāti brahmacārīnaṃ adhimattapatthanāsaṅkhātena catupaccayabhāvena. Aṭṭhamaṃ.

  6. Jhānābhiññasuttavaṇṇanā

  7. Navame yāvadeva ākaṅkhāmīti yāvadeva icchāmi. Yāni pana ito paraṃ vivicceva kāmehītiādinā nayena cattāri rūpāvacarajjhānāni, sabbaso rūpasaññānaṃ samatikkamātiādinā nayena catasso arūpasamāpattiyo, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhanti evaṃ nirodhasamāpatti, anekavihitaṃiddhividhantiādinā nayena pañca lokikābhiññā ca vuttā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ anupadavaṇṇanāya ceva bhāvanāvidhānena ca saddhiṃ visuddhimagge (visuddhi. 1.69) vitthāritameva. Chaḷabhiññāya pana āsavānaṃ khayāti āsavānaṃ khayena. Anāsavanti āsavānaṃ apaccayabhūtaṃ. Cetovimuttinti arahattaphalasamādhiṃ. Paññāvimuttinti arahattaphalapaññaṃ. Navamaṃ.

  8. Upassayasuttavaṇṇanā

Chaṭṭhe ahaṃ vāti kasmā āha? Theraṃ attano ṭhāne ṭhapanatthaṃ。第六,我為何這樣說?是爲了設定長老在他的位置上。Kiṃ sāriputtamoggallānā natthīti? Atthi。那薩里普特和摩訶迦葉是否不存在?存在。Evaṃ panassa ahosi 『『ime na ciraṃ ṭhassanti, kassapo pana vīsavassasatāyuko, so mayi parinibbute sattapaṇṇiguhāyaṃ nisīditvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇakālapavattanakaṃ karissati, attano taṃ ṭhāne ṭhapemi, evaṃ bhikkhū kassapassa sussūsitabbaṃ maññissantī』』ti。因而他這樣想:「這些人不會長久駐留,而迦薩帕則活了二十個世代,他將在我涅槃后,坐在七葉樹下,整理教法與戒律,維持我的教法,持續五千年,我將把他安置在那個地方,僧人們會認為應當聽從迦薩帕。」Tasmā evamāha。因而他說。Dubbacāti dukkhena vattabbā。艱難是指應當以苦行來實踐。Dovacassakaraṇehīti dubbacabhāvakaraṇehi。二者是指因艱難而產生的行為。Appadakkhiṇaggāhinoti anusāsaniṃ sutvā padakkhiṇaṃ na gaṇhanti yathānusiṭṭhaṃ na paṭipajjanti,appaṭipajjantā vāmagāhino nāma jātāti dasseti。少量的指的是聽到教導后,不計算右邊的,未依教導而行,顯示出他們是少行者。Accāvadanteti atikkamma vadante,sutapariyattiṃ nissāya ativiya vādaṃ karonteti attho。過度的言辭是指超越了常規,依賴聽聞的教義而過於誇張地說。Ko bahutaraṃ bhāsissatīti dhammaṃ kathento ko bahuṃ bhāsissati,kiṃ tvaṃ,udāhu ahanti?誰會多說呢?在講法時,誰會多說?你呢,或者是我呢?Ko sundarataranti,eko bahuṃ bhāsanto asahitaṃ amadhuraṃ bhāsati,eko sahitaṃ madhuraṃ,taṃ sandhāyāha 『『ko sundaratara』』nti?誰更美呢?一個人多說而不和諧地說,另一個和諧地說,故此說「誰更美?」Eko pana bahuñca sundarañca kathento ciraṃ na bhāsati,lahuññeva uṭṭhāti,eko addhānaṃ pāpeti,taṃ sandhāyāha 『『ko ciratara』』nti?一個人多說且美麗,但長久不言,輕易起身,另一個則在途中,故此說「誰更久?」 Sattame saddhāti okappanasaddhā。第七,信心是指安住的信心。Vīriyanti kāyikacetasikaṃ vīriyaṃ。精進是指身體與心靈的努力。Paññāti kusaladhammajānanapaññā。智慧是指對善法的瞭解。Na santi bhikkhū ovādakāti imassa puggalassa ovādakā anusāsakā kalyāṇamittā natthīti idaṃ,bhante,parihānanti dasseti。沒有僧人是教導者,指的是沒有對這個人進行教導的善友,這表明,尊者,這是一種衰退。 Aṭṭhame tathā hi panāti pubbe sovacassatāya,etarahi ca dovacassatāya kāraṇapaṭṭhapane nipāto。第八,如此確實是因為之前的善行,而現在則是因惡行而導致的。Tatrāti tesu theresu。那裡是指那些長老們。Ko nāmāyaṃ bhikkhūti ko nāmo ayaṃ bhikkhu?這個僧人的名字是什麼?Kiṃ tissatthero kiṃ nāgattheroti?那是指這位尊者,還是那位尊者?Tatrāti tasmiṃ evaṃ sakkāre kayiramāne。那裡是指在這種情況下。Tathattāyāti tathābhāvāya,āraññikādibhāvāyāti attho。如此的意義是指如是的狀態,如森林等。Sabrahmacārikāmoti 『『ime maṃ parivāretvā carantū』』ti evaṃ kāmeti icchati patthetīti sabrahmacārikāmo。與同伴一起生活,意指「愿這些人圍繞我而行」。Tathattāyāti lābhasakkāranibbattanatthāya。如此的意義是爲了獲得利益的緣故。Brahmacārupaddavenāti yo sabrahmacāriyānaṃ catūsu paccayesu adhimattacchandarāgo upaddavoti vuccati,tena upaddutā。因過度的慾望而成為煩惱者,故而被稱為煩惱。Abhipatthanāti adhimattapatthanā。渴望是指過度的渴望。Brahmacāriabhipatthanenāti brahmacārīnaṃ adhimattapatthanāsaṅkhātena catupaccayabhāvena。對出家人的渴望是指以四種條件為基礎的過度渴望。 Navame yāvadeva ākaṅkhāmīti yāvadeva icchāmi。第九,直到我所渴望的為止。Yāni pana ito paraṃ vivicceva kāmehītiādinā nayena cattāri rūpāvacarajjhānāni,sabbaso rūpasaññānaṃ samatikkamātiādinā nayena catasso arūpasamāpattiyo,sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhanti evaṃ nirodhasamāpatti,anekavihitaṃiddhividhantiādinā nayena pañca lokikābhiññā ca vuttā。根據「遠離慾望」的說法,四種色界的禪定,完全超越了色法的感知,四種無色的定,完全超越了無感知無覺知的境界,稱為滅盡的定,依照不同的神通而列舉五種世間的神通。Tattha yaṃ vattabbaṃ siyā,taṃ sabbaṃ anupadavaṇṇanāya ceva bhāvanāvidhānena ca saddhiṃ visuddhimagge (visuddhi. 1.69) vitthāritameva。關於應當說的,所有的內容都在沒有次序的解釋和修行法中詳細闡述。Chaḷabhiññāya pana āsavānaṃ khayāti āsavānaṃ khayena。通過六種神通而消滅煩惱。Anāsavanti āsavānaṃ apaccayabhūtaṃ。無煩惱是指無緣的煩惱。Cetovimuttinti arahattaphalasamādhiṃ。心解脫是指阿羅漢果的禪定。Paññāvimuttinti arahattaphalapaññaṃ。智慧解脫是指阿羅漢果的智慧。 Navamaṃ。第九。 Upassayasuttavaṇṇanā

  1. Dasame āyāma, bhanteti kasmā bhikkhunīupassayagamanaṃ yācati? Na lābhasakkārahetu, kammaṭṭhānatthikā panettha bhikkhuniyo atthi, tā ussukkāpetvā kammaṭṭhānaṃ kathāpessāmīti yācati. Nanu ca so sayampi tepiṭako bahussuto, kiṃ sayaṃ kathetuṃ na sakkotīti? No na sakkoti. Buddhapaṭibhāgassa pana sāvakassa kathaṃ saddhātabbaṃ maññissantīti yācati. Bahukicco tvaṃ bahukaraṇīyoti kiṃ thero navakammādipasuto, yena naṃ evamāhāti? No, satthari pana parinibbute catasso parisā ānandattheraṃ upasaṅkamitvā, 『『bhante, idāni kassa pattacīvaraṃ gahetvā caratha, kassa pariveṇaṃ sammajjatha, kassa mukhodakaṃ dethā』』ti rodanti paridevanti. Thero 『『aniccā saṅkhārā, vuddhasarīrepi nillajjova maccurājā pahari. Esā saṅkhārānaṃ dhammatā, mā socittha, mā paridevitthā』』ti parisaṃ saññāpeti. Idamassa bahukiccaṃ. Taṃ sandhāya thero evamāha. Sandassesīti paṭipattiguṇaṃ dassesi. Samādapesīti gaṇhāpesi. Samuttejesīti samussāhesi. Sampahaṃsesīti paṭiladdhaguṇena modāpesi.

Thullatissāti sarīrena thūlā, nāmena tissā. Vedehamuninoti paṇḍitamunino. Paṇḍito hi ñāṇasaṅkhātena vedena īhati sabbakiccāni karoti, tasmā 『『vedeho』』ti vuccati. Vedeho ca so muni cāti, vedehamuni. Dhammaṃbhāsitabbaṃ maññatīti tipiṭakadharassa dhammabhaṇḍāgārikassa sammukhe sayaṃ araññavāsī paṃsukūliko samāno 『『dhammakathiko aha』』nti dhammaṃ bhāsitabbaṃ maññati. Idaṃ kiṃ pana, kathaṃ panāti? Avajānamānā bhaṇati. Assosīti aññena āgantvā ārocitavasena assosi. Āgamehi tvaṃ, āvusoti tiṭṭha tvaṃ, āvuso. Mā te saṅgho uttari upaparikkhīti mā bhikkhusaṅgho atirekaokāse taṃ upaparikkhīti. Idaṃ vuttaṃ hoti – 『『ānandena buddhapaṭibhāgo sāvako vārito, ekā bhikkhunī na vāritā, tāya saddhiṃ santhavo vā sineho vā bhavissatī』』ti mā taṃ saṅgho evaṃ amaññīti.

Idāni attano buddhapaṭibhāgabhāvaṃ dīpento taṃ kiṃ maññasi, āvusotiādimāha? Sattaratananti sattahatthappamāṇaṃ. Nāganti hatthiṃ. Aḍḍhaṭṭharatanaṃ vāti aḍḍharatanena ūnaaṭṭharatanaṃ, purimapādato paṭṭhāya yāva kumbhā vidatthādhikasattahatthubbedhanti attho. Tālapattikāyāti taruṇatālapaṇṇena. Cavitthāti cutā, na matā vā naṭṭhā vā, buddhapaṭibhāgassa pana sāvakassa upavādaṃ vatvā mahākassapatthere chahi abhiññāhi sīhanādaṃ nadante tassā kāsāvāni kaṇṭakasākhā viya kacchusākhā viya ca sarīraṃ khādituṃ āraddhāni, tāni hāretvā setakāni nivatthakkhaṇeyevassā cittassādo udapādīti. Dasamaṃ.

  1. Cīvarasuttavaṇṇanā

Dasame āyāma, bhanteti kasmā bhikkhunīupassayagamanaṃ yācati? Na lābhasakkārahetu, kammaṭṭhānatthikā panettha bhikkhuniyo atthi, tā ussukkāpetvā kammaṭṭhānaṃ kathāpessāmīti yācati。第十,尊者,為什麼女僧請求去聽法?不是爲了獲得供養,而是這裡有一些女僧,她們希望通過激勵來講述修行的法。Nanu ca so sayampi tepiṭako bahussuto, kiṃ sayaṃ kathetuṃ na sakkotīti? No na sakkoti。難道他自己也是個博學的三藏持者,難道他自己不能說嗎?不,他不能。Buddhapaṭibhāgassa pana sāvakassa kathaṃ saddhātabbaṃ maññissantīti yācati。關於佛的教義,弟子們應當相信,這樣他請求。Bahukicco tvaṃ bahukaraṇīyoti kiṃ thero navakammādipasuto, yena naṃ evamāhāti? No,satthari pana parinibbute catasso parisā ānandattheraṃ upasaṅkamitvā,『『bhante, idāni kassa pattacīvaraṃ gahetvā caratha, kassa pariveṇaṃ sammajjatha, kassa mukhodakaṃ dethā』』ti rodanti paridevanti。你有很多事情要做,很多事情要去做,難道你是新出家的人,才會這樣說?不,當老師涅槃后,四個教團走向阿難長老,哭泣著說:「尊者,現在誰拿著袈裟去乞食,誰清理住處,誰給水喝?」Thero 『『aniccā saṅkhārā, vuddhasarīrepi nillajjova maccurājā pahari。長老說:「無常的法,即使在年老的身體中,死神也毫不留情地襲來。Esā saṅkhārānaṃ dhammatā, mā socittha, mā paridevitthā』』ti parisaṃ saññāpeti。這樣的法則是無常的,不要悲傷,不要哀悼。」Idamassa bahukiccaṃ。對於他而言,這是一件重要的事情。Taṃ sandhāya thero evamāha。因而長老這樣說。Sandassesīti paṭipattiguṇaṃ dassesi。展示了修行的特質。Samādapesīti gaṇhāpesi。使其被接納。Samuttejesīti samussāhesi。使其被激勵。Sampahaṃsesīti paṭiladdhaguṇena modāpesi。使其因獲得的特質而快樂。 Thullatissāti sarīrena thūlā,nāmena tissā。粗大的指的是身體粗大,名為「粗大」。Vedehamuninoti paṇḍitamunino。稱為「智慧的聖者」。Paṇḍito hi ñāṇasaṅkhātena vedena īhati sabbakiccāni karoti,tasmā 『『vedeho』』ti vuccati。智者是指通過智慧的分析而進行一切事務,因此被稱為「智慧者」。Vedeho ca so muni cāti,vedehamuni。智慧者即是聖者。Dhammaṃbhāsitabbaṃ maññatīti tipiṭakadharassa dhammabhaṇḍāgārikassa sammukhe sayaṃ araññavāsī paṃsukūliko samāno 『『dhammakathiko aha』』nti dhammaṃ bhāsitabbaṃ maññati。認為應當講法的是,作為三藏持者的法的倉庫,作為森林中的乞食者,認為「我應當講法」。Idaṃ kiṃ pana, kathaṃ panāti?這是什麼呢?又如何呢?Avajānamānā bhaṇati。輕視地說。Assosīti aññena āgantvā ārocitavasena assosi。聽到的是通過他人告知而聽到的。Āgamehi tvaṃ, āvusoti tiṭṭha tvaṃ, āvuso。你要過來,站在這裡,朋友。Mā te saṅgho uttari upaparikkhīti mā bhikkhusaṅgho atirekaokāse taṃ upaparikkhīti。不要讓僧團過於仔細地觀察你。Idāṃ vuttaṃ hoti – 『『ānandena buddhapaṭibhāgo sāvako vārito, ekā bhikkhunī na vāritā, tāya saddhiṃ santhavo vā sineho vā bhavissatī』』ti mā taṃ saṅgho evaṃ amaññīti。這裡的意思是:「阿難的佛教弟子被排除,唯一的女僧沒有被排除,她將與她一起有和諧或友誼。」 Idāni attano buddhapaṭibhāgabhāvaṃ dīpento taṃ kiṃ maññasi,āvusotiādimāha?現在在說明他自己是佛的弟子時,他會說「你認為怎樣,朋友?」Sattaratananti sattahatthappamāṇaṃ。七寶是指七個手掌的量。Nāganti hatthiṃ。大象是指大象。Aḍḍhaṭṭharatanaṃ vāti aḍḍharatanena ūnaaṭṭharatanaṃ,purimapādato paṭṭhāya yāva kumbhā vidatthādhikasattahatthubbedhanti attho。八寶是指八寶,意為八寶的數量,從前腳開始,直到盛器的邊緣,達到超過七個手掌的數量。Tālapattikāyāti taruṇatālapaṇṇena。塔羅皮是指年輕的棕櫚葉。Cavitthāti cutā,na matā vā naṭṭhā vā,buddhapaṭibhāgassa pana sāvakassa upavādaṃ vatvā mahākassapatthere chahi abhiññāhi sīhanādaṃ nadante tassā kāsāvāni kaṇṭakasākhā viya kacchusākhā viya ca sarīraṃ khādituṃ āraddhāni,tāni hāretvā setakāni nivatthakkhaṇeyevassā cittassādo udapādīti。墜落是指死亡,而不是消亡或滅絕,關於佛的弟子,講述了大迦葉的六種神通,獅吼般地吼叫,像荊棘般地刺入身體,準備吞噬,隨後將它們拋棄,白色的物體在那時便出現,心中歡喜。 Dasamaṃ。第十。 Cīvarasuttavaṇṇanā

  1. Ekādasame dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado dakkhiṇāgiri nāma, tasmiṃ cārikaṃ caratīti attho. Cārikā ca nāma duvidhā hoti turitacārikā ca aturitacārikā ca. Tattha yaṃ ekacco ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattacīvaraṃ aṃse laggetvā chattaṃ ādāya sarīrato sedehi paggharantehi divasena sattaṭṭhayojanāni gacchati, yaṃ vā pana buddhā kiñcideva bodhaneyyasattaṃ disvā yojanasatampi yojanasahassampi khaṇena gacchanti, esā turitacārikā nāma. Devasikaṃ pana gāvutaṃ aḍḍhayojanaṃ tigāvutaṃ yojananti ettakaṃ addhānaṃ ajjatanāya nimantanaṃ adhivāsayato janasaṅgahaṃ karoto gamanaṃ, esā aturitacārikā nāma. Ayaṃ idha adhippetā.

Nanu ca thero pañcavīsati vassāni chāyā viya dasabalassa pacchato pacchato gacchantova ahosi, 『『kahaṃ ānando』』ti vacanassa okāsameva na adāsi, so kismiṃ kāle bhikkhusaṅghena saddhiṃ cārikaṃ carituṃ okāsaṃ labhatīti? Satthu parinibbānasaṃvacchare. Parinibbute kira satthari mahākassapatthero satthu parinibbāne sannipatitassa bhikkhusaṅghassa majjhe nisīditvā dhammavinayasaṅgāyanatthaṃ pañcasate bhikkhū uccinitvā, 『『āvuso, mayaṃ rājagahe vassaṃ vasantā dhammavinayaṃ saṅgāyissāma, tumhe pure vassūpanāyikāya attano palibodhaṃ ucchinditvā rājagahe sannipatathā』』ti vatvā attanā rājagahaṃ gato. Ānandattheropi bhagavato pattacīvaraṃ ādāya mahājanaṃ saññāpento sāvatthiṃ gantvā tato nikkhamma rājagahaṃ gacchanto dakkhiṇāgirismiṃ cārikaṃ cari. Taṃ sandhāyetaṃ vuttaṃ.

Yebhuyyenakumārabhūtāti ye te hīnāyāvattā nāma, te yebhuyyena kumārakā daharā taruṇā ekavassikadvevassikā bhikkhū ceva anupasampannakumārakā ca. Kasmā panete pabbajitā, kasmā hīnāyāvattāti? Tesaṃ kira mātāpitaro cintesuṃ – 『『ānandatthero satthu vissāsiko aṭṭha vare yācitvā upaṭṭhahati, icchiticchitaṭṭhānaṃ satthāraṃ gahetvā gantuṃ sakkoti, amhākaṃ dārake etassa santike pabbājema, so satthāraṃ gahetvā āgamissati, tasmiṃ āgate mayaṃ mahāsakkāraṃ kātuṃ labhissāmā』』ti. Iminā tāva kāraṇena nesaṃ ñātakā te pabbājesuṃ. Satthari pana parinibbute tesaṃ sā patthanā upacchinnā, atha te ekadivaseneva uppabbājesuṃ.

Yathābhirantanti yathāruciyā yathāajjhāsayena. Tikabhojanaṃ paññattanti, idaṃ 『『gaṇabhojane aññatra samayā pācittiya』』nti (pāci. 211). Idaṃ sandhāya vuttaṃ. Tattha hi tiṇṇaṃ janānaṃ akappiyanimantanaṃ sādiyitvā ekato paṭiggaṇhantānampi anāpatti, tasmā 『『tikabhojana』』nti vuttaṃ.

Dummaṅkūnaṃ puggalānaṃ niggahāyāti dussīlapuggalānaṃ niggaṇhanatthaṃ. Pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti dummaṅkūnaṃ niggaheneva pesalānaṃ uposathapavāraṇā vattanti, samaggavāso hoti, ayaṃ tesaṃ phāsuvihāro hoti, imassa phāsuvihārassa atthāya. Mā pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti yathā devadatto sapariso kulesu viññāpetvā bhuñjanto pāpicche nissāya saṅghaṃ bhindi, evaṃ aññepi pāpicchā gaṇabandhena kulesu viññāpetvā bhuñjamānā gaṇaṃ vaḍḍhetvā taṃ pakkhaṃ nissāya mā saṅghaṃ bhindeyyunti, iti iminā kāraṇena paññattanti attho. Kulānuddayatāya cāti bhikkhusaṅghe uposathapavāraṇaṃ katvā samaggavāsaṃ vasante manussā salākabhattādīni datvā saggaparāyaṇā bhavanti, iti imāya kulānuddayatāya ca paññattanti attho.

Sassaghātaṃ maññe carasīti sassaṃ ghātento viya āhiṇḍasi. Kulūpaghātaṃ maññe carasīti kulāni upaghātento viya hananto viya āhiṇḍasi. Olujjatīti visesena palujjati bhijjati. Palujjanti kho te, āvuso, navappāyāti, āvuso, ete tuyhaṃ pāyena yebhuyyena navakā ekavassikaduvassikā daharā ceva sāmaṇerā ca palujjanti bhijjanti. Na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na jānātīti theraṃ tajjento āha.

Ekādasame dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado dakkhiṇāgiri nāma, tasmiṃ cārikaṃ caratīti attho。第十一,南山是指圍繞王舍城而立的南邊山脈,稱為南山,意指在此行走。Cārikā ca nāma duvidhā hoti turitacārikā ca aturitacārikā ca。行走分為兩種,快速行走和緩慢行走。Tattha yaṃ ekacco ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattacīvaraṃ aṃse laggetvā chattaṃ ādāya sarīrato sedehi paggharantehi divasena sattaṭṭhayojanāni gacchati,yaṃ vā pana buddhā kiñcideva bodhaneyyasattaṃ disvā yojanasatampi yojanasahassampi khaṇena gacchanti,esā turitacārikā nāma。某些人穿著一件袈裟,披著一件外衣,肩上掛著乞食碗,帶著傘,經過坐著的地方,一天走七十七由旬;而佛陀看到任何可被喚醒的眾生時,瞬間便能走一百由旬,這便是快速行走。Devasikaṃ pana gāvutaṃ aḍḍhayojanaṃ tigāvutaṃ yojananti ettakaṃ addhānaṃ ajjatanāya nimantanaṃ adhivāsayato janasaṅgahaṃ karoto gamanaṃ,esā aturitacārikā nāma。至於人間的行走,一般是指一段半由旬到三由旬的距離,這種行走是爲了邀請眾生而行的,稱為緩慢行走。這是這裡所指的。 Nanu ca thero pañcavīsati vassāni chāyā viya dasabalassa pacchato pacchato gacchantova ahosi,『『kahaṃ ānando』』ti vacanassa okāsameva na adāsi,so kismiṃ kāle bhikkhusaṅghena saddhiṃ cārikaṃ carituṃ okāsaṃ labhatīti?難道長老在背後像影子一樣跟隨了二十五年,難道他沒有給阿難留下「你在哪裡」的機會?他何時能與僧團一起行走?Satthu parinibbānasaṃvacchare。是在老師涅槃的那一年。Parinibbute kira satthari mahākassapatthero satthu parinibbāne sannipatitassa bhikkhusaṅghassa majjhe nisīditvā dhammavinayasaṅgāyanatthaṃ pañcasate bhikkhū uccinitvā,『『āvuso, mayaṃ rājagahe vassaṃ vasantā dhammavinayaṃ saṅgāyissāma, tumhe pure vassūpanāyikāya attano palibodhaṃ ucchinditvā rājagahe sannipatathā』』ti vatvā attanā rājagahaṃ gato。老師涅槃時,大迦葉長老坐在聚集的僧團中,爲了整理教法與戒律,召集了五百名僧人,告訴他們:「朋友們,我們在王舍城過冬時,將整理教法與戒律,你們應當摒棄各自的煩惱,聚集在王舍城。」於是他自己回到了王舍城。Ānandattheropi bhagavato pattacīvaraṃ ādāya mahājanaṃ saññāpento sāvatthiṃ gantvā tato nikkhamma rājagahaṃ gacchanto dakkhiṇāgirismiṃ cārikaṃ cari。阿難長老也帶著佛陀的袈裟,前往大眾聚集的舍衛城,然後離開王舍城,南山行走。Taṃ sandhāyetaṃ vuttaṃ。這就是所提到的。 Yebhuyyenakumārabhūtāti ye te hīnāyāvattā nāma,te yebhuyyena kumārakā daharā taruṇā ekavassikadvevassikā bhikkhū ceva anupasampannakumārakā ca。那些被稱為年輕人的,指的是那些年輕的、剛出家的、未受戒的年輕僧人。Kasmā panete pabbajitā,kasmā hīnāyāvattāti?為何這些人出家,為什麼被稱為低賤的?Tesaṃ kira mātāpitaro cintesuṃ – 『『ānandatthero satthu vissāsiko aṭṭha vare yācitvā upaṭṭhahati,icchiticchitaṭṭhānaṃ satthāraṃ gahetvā gantuṃ sakkoti,amhākaṃ dārake etassa santike pabbājema,so satthāraṃ gahetvā āgamissati,tasmiṃ āgate mayaṃ mahāsakkāraṃ kātuṃ labhissāmā』』ti。因為他們的父母想:「阿難長老是信任佛陀的,能請求八個願望,能夠帶著佛陀前往我們這裡,我們可以讓我們的孩子在他面前出家,他會帶著佛陀回來,屆時我們會有很大的供養。」Iminā tāva kāraṇena nesaṃ ñātakā te pabbājesuṃ。正因如此,他們的親屬讓他們出家。Satthari pana parinibbute tesaṃ sā patthanā upacchinnā,atha te ekadivaseneva uppabbājesuṃ。然而當老師涅槃后,他們的願望卻被阻止,後來他們在某一天便被讓出家。 Yathābhirantanti yathāruciyā yathāajjhāsayena。隨意地,按照自己的喜好。Tikabhojanaṃ paññattanti,idaṃ 『『gaṇabhojane aññatra samayā pācittiya』』nti (pāci. 211)。這是指三人共用的食物,若沒有時間限制,則可被稱為「共用食物」。Idaṃ sandhāya vuttaṃ。對此進行了說明。Tattha hi tiṇṇaṃ janānaṃ akappiyanimantanaṃ sādiyitvā ekato paṭiggaṇhantānampi anāpatti,tasmā 『『tikabhojana』』nti vuttaṃ。因為三人共用時,若不適合,則不算違規,所以稱為「共用食物」。 Dummaṅkūnaṃ puggalānaṃ niggahāyāti dussīlapuggalānaṃ niggaṇhanatthaṃ。是爲了制止那些惡劣的人。Pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti dummaṅkūnaṃ niggaheneva pesalānaṃ uposathapavāraṇā vattanti,samaggavāso hoti,ayaṃ tesaṃ phāsuvihāro hoti,imassa phāsuvihārassa atthāya。爲了讓那些粗暴的僧人過上舒適的生活,因而通過制止惡劣的行為,保持和諧的居住環境,這樣便能讓他們過上舒適的生活。Mā pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti yathā devadatto sapariso kulesu viññāpetvā bhuñjanto pāpicche nissāya saṅghaṃ bhindi,evaṃ aññepi pāpicchā gaṇabandhena kulesu viññāpetvā bhuñjamānā gaṇaṃ vaḍḍhetvā taṃ pakkhaṃ nissāya mā saṅghaṃ bhindeyyunti,iti iminā kāraṇena paññattanti attho。不要讓那些惡劣的人依靠惡劣的團體來分裂僧團,正如德瓦達托和他的隨眾在家中享用時,依靠惡劣的團體而導致僧團的分裂,此外,其他惡劣的人也因依靠團體而在家中享用,增加了團體的數量,因此不要讓僧團分裂,這是此條的意義。Kulānuddayatāya cāti bhikkhusaṅghe uposathapavāraṇaṃ katvā samaggavāsaṃ vasante manussā salākabhattādīni datvā saggaparāyaṇā bhavanti,iti imāya kulānuddayatāya ca paññattanti attho。因家庭的安寧,若在僧團中進行安居,眾人給予供養,便能獲得天界的利益,因此這條也有家庭安寧的意義。 Sassaghātaṃ maññe carasīti sassaṃ ghātento viya āhiṇḍasi。我認為這是對農作物的攻擊,像是毀壞作物。Kulūpaghātaṃ maññe carasīti kulāni upaghātento viya hananto viya āhiṇḍasi。我認為這是對家庭的攻擊,像是在傷害家庭。Olujjatīti visesena palujjati bhijjati。墜落是指特別的失落與破裂。Palujjanti kho te,āvuso,navappāyāti,āvuso,ete tuyhaṃ pāyena yebhuyyena navakā ekavassikaduvassikā daharā ceva sāmaṇerā ca palujjanti bhijjanti。確實,朋友,這些年輕的、剛出家的、未受戒的年輕僧人都是會失落和破裂的。Na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na jānātīti theraṃ tajjento āha。並非是因為這個年輕人不懂得自己的分寸,因此他批評長老。

Kumārakavādāna muccāmāti kumārakavādato na muccāma . Tathā hi pana tvanti idamassa evaṃ vattabbatāya kāraṇadassanatthaṃ vuttaṃ. Ayañhettha adhippāyo – yasmā tvaṃ imehi navehi bhikkhūhi indriyasaṃvararahitehi saddhiṃ vicarasi, tasmā kumārakehi saddhiṃ vicaranto kumārakoti vattabbataṃ arahasīti.

Aññatitthiyapubbo samānoti idaṃ yasmā therassa imasmiṃ sāsane neva ācariyo na upajjhāyo paññāyati, sayaṃ kāsāyāni gahetvā nikkhanto, tasmā anattamanatāya aññatitthiyapubbataṃ āropayamānā āha.

Sahasāti ettha rāgamohacāropi sahasācāro, idaṃ pana dosacāravasena vuttaṃ. Appaṭisaṅkhāti appaccavekkhitvā, idāni attano pabbajjaṃ sodhento yatvāhaṃ, āvusotiādimāha. Tattha aññaṃ satthāraṃ uddisitunti ṭhapetvā bhagavantaṃ aññaṃ mayhaṃ satthāti evaṃ uddisituṃ na jānāmi. Sambādho gharāvāsotiādīsu sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi tesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajāpathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. 『『Āgamanapatho』』tipi vattuṃ vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanamayapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati, tena vuttaṃ 『『abbhokāso pabbajjā』』ti. Apica sambādho gharāvāso kusalakiriyāya okāsābhāvato rajāpatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ, kilesarajānaṃ sannipātaṭṭhānato, abbhokāso pabbajjā kusalakiriyāya yathā sukhaṃ okāsasabbhāvato.

Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃnūnāhaṃ kesamassuṃ ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajjeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, taṃ pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ.

Paṭapilotikānanti jiṇṇapilotikānaṃ terasahatthopi hi navasāṭako dasānaṃ chinnakālato paṭṭhāya pilotikāti vuccati. Iti mahārahāni vatthāni chinditvā kataṃ saṅghāṭiṃ sandhāya 『『paṭapilotikānaṃ saṅghāṭi』』nti vuttaṃ. Addhānamaggappaṭipannoti aḍḍhayojanato paṭṭhāya maggo addhānanti vuccati, taṃ addhānamaggaṃ paṭipanno, dīghamaggaṃ paṭipannoti attho.

Kumārakavādāna muccāmāti kumārakavādato na muccāma。我們不應當從年輕人的教義中解脫。Tathā hi pana tvanti idamassa evaṃ vattabbatāya kāraṇadassanatthaṃ vuttaṃ。確實是如此,這裡的說法是爲了說明其原因。Ayañhettha adhippāyo – yasmā tvaṃ imehi navehi bhikkhūhi indriyasaṃvararahitehi saddhiṃ vicarasi, tasmā kumārakehi saddhiṃ vicaranto kumārakoti vattabbataṃ arahasīti。這裡的意思是——因為你與這些沒有自制力的新僧人一起生活,因此與年輕人一起生活是不合適的。 Aññatitthiyapubbo samānoti idaṃ yasmā therassa imasmiṃ sāsane neva ācariyo na upajjhāyo paññāyati,sayaṃ kāsāyāni gahetvā nikkhanto,tasmā anattamanatāya aññatitthiyapubbataṃ āropayamānā āha。因為在這個教法中,長老既不是老師也不是導師,因此他自己穿著袈裟出家,所以被認為是無所依賴的。 Sahasāti ettha rāgamohacāropi sahasācāro,idaṃ pana dosacāravasena vuttaṃ。這裡的「迅速」是指因慾望和愚癡而產生的迅速行為,而這是通過過失的行為所說的。Appaṭisaṅkhāti appaccavekkhitvā,idāni attano pabbajjaṃ sodhento yatvāhaṃ,āvusotiādimāha。少量的指的是不加思考,現在在審視自己的出家時,才說「朋友」。 Tattha aññaṃ satthāraṃ uddisitunti ṭhapetvā bhagavantaṃ aññaṃ mayhaṃ satthāti evaṃ uddisituṃ na jānāmi。那裡是指除了佛陀外,我不知道其他老師。Sambādho gharāvāsotiādīsu sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti,tathāpi tesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva。即使在六十個手掌的房屋中,若有兩對夫婦居住,依然因其各自的財物而被認為是家居的聯繫。Rajāpathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ。王道是指慾望和貪婪的起源,正如偉大的註釋所說。『『Āgamanapatho』』tipi vattuṃ vaṭṭati。也可稱為「來路」。Alagganaṭṭhena abbhokāso viyāti abbhokāso。因不受限制而如同開放的空間。Pabbajito hi kūṭāgāraratanamayapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati,tena vuttaṃ 『『abbhokāso pabbajjā』』ti。出家者即使住在密閉的寶樓、天神的宮殿等地方,也不會被束縛,因此說「出家是開放的」。 Apica sambādho gharāvāso kusalakiriyāya okāsābhāvato rajāpatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ,kilesarajānaṃ sannipātaṭṭhānato,abbhokāso pabbajjā kusalakiriyāya yathā sukhaṃ okāsasabbhāvato。並且,家居的聯繫是因為善行的機會,王道則如同不受約束的狀態,因而出家是開放的,善行的機會如同舒適的環境。 Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ,ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ,saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ,idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ,yaṃnūnāhaṃ kesamassuṃ ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajjeyyanti。這裡提到的不是容易的事……等……出家是指要在三種修行中,至少有一天是完整的,才能獲得最後的心念,至少在一天中要將污垢清除,才能獲得最後的清凈,必須如同寫下的文字般清晰,若在家中生活,若在家中生活的人,完全的……等……是難以做到的,尤其是我脫去頭髮,因袈裟的顏色而遮蓋在出家人的身上,離開家而出家。 Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati,taṃ pabbajjāya natthi,tasmā pabbajjā anagāriyāti ñātabbā,taṃ anagāriyaṃ。這裡提到的是,因家庭的利益而稱為農業等,這與出家無關,因此應當知道出家是無家可歸的。 Pabbajeyyanti paṭipajjeyyaṃ。出家是應當去實踐的。 Paṭapilotikānanti jiṇṇapilotikānaṃ terasahatthopi hi navasāṭako dasānaṃ chinnakālato paṭṭhāya pilotikāti vuccati。破舊的衣物是指從十根線開始的破舊衣物,至於新衣則是指從十根線開始的破舊衣物。Iti mahārahāni vatthāni chinditvā kataṃ saṅghāṭiṃ sandhāya 『『paṭapilotikānaṃ saṅghāṭi』』nti vuttaṃ。因而提到的「破舊衣物的袈裟」是指通過切割破舊衣物而製成的袈裟。Addhānamaggappaṭipannoti aḍḍhayojanato paṭṭhāya maggo addhānanti vuccati,taṃ addhānamaggaṃ paṭipanno,dīghamaggaṃ paṭipannoti attho。已走的道路是指從半由旬開始的道路,被稱為已走的道路,意指已走的長路。

Idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno, imassatthassa āvibhāvatthaṃ abhinīhārato paṭṭhāya anupubbikathā kathetabbā – atīte kira kappasatasahassamatthake padumuttaro nāma satthā udapādi, tasmiṃ haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma kuṭumbiko asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Tasmiṃ khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho』』ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā, 『『bhante, sve mayhaṃ bhikkhaṃ adhivāsethā』』ti āha. Mahā kho, upāsaka, bhikkhusaṅghoti. Kittako bhagavāti. Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante, ekaṃ sāmaṇerampi vihāre asesetvā bhikkhaṃ adhivāsethāti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāgubhattādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.

Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā 『『pattaṃ, bhante, no dethā』』ti āha. Thero pattaṃ adāsi. Bhante, idheva pavisatha, satthāpi gehe nisinnoti. Na vaṭṭissati upāsakāti. Upāsako therassa pattaṃ gahetvā piṇḍapātassa pūretvā nīharitvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – 『『bhante, mahānisabhatthero 『satthā gehe nisinno』ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atireko guṇo』』ti. Buddhānañca vaṇṇamaccheraṃ nāma natthi. Atha satthā evamāha – 『『upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati. Mayaṃ channe vasāma, so abbhokāsamhiyeva vasati. Iti tassa ayañca ayañca guṇo』』ti mahāsamuddaṃ pūrayamānova kathesi. Upāsako pakatiyāpi jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – 『『kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī』』ti?

So punapi satthāraṃ nimantetvā teneva niyāmena satta divasāni dānaṃ datvā sattame divase aṭṭhasaṭṭhibhikkhusatasahassassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – 『『yaṃ me, bhante, satta divasāni dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa paccayo hotū』』ti. Satthā 『『mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho』』ti olokento samijjhanabhāvaṃ disvā āha – 『『manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappamatthake gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī』』ti. Taṃ sutvā upāsako 『『buddhānaṃ dve kathā nāma natthī』』ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ sīlaṃ rakkhitvā tattha kālaṅkato sagge nibbatti.

Idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno, imassatthassa āvibhāvatthaṃ abhinīhārato paṭṭhāya anupubbikathā kathetabbā – atīte kira kappasatasahassamatthake padumuttaro nāma satthā udapādi,tasmiṃ haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma kuṭumbiko asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi。現在,正如他出家,正如他走上了道路,這些內容是爲了解釋此事而說的——在過去的無數劫中,名為「蓮花生」的老師出現了,那時在「白天湖」城附近的「獵豹森林」中,名為「維德霍」的家庭主,擁有八十億的財富,早上享用了美味的食物,決定進行齋戒,拿著香花等,前往寺廟供養老師,禮拜后便坐在一旁。Tasmiṃ khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho』』ti etadagge ṭhapesi。此時,老師將名為「大獅子」的第三弟子稱為「在我的弟子中,最優秀的就是他」。 Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā,『『bhante, sve mayhaṃ bhikkhaṃ adhivāsethā』』ti āha。聽到此言,信士滿心歡喜,在法講結束后,向大眾起身,禮拜老師,說:「尊者,明天請為我安排乞食。」Mahā kho, upāsaka, bhikkhusaṅghoti。老師回答:「好的,信士,給僧團。」Kittako bhagavāti。信士問:「尊者,多少人呢?」Aṭṭhasaṭṭhibhikkhusatasahassanti。老師說:「六十個百人。」Bhante, ekaṃ sāmaṇerampi vihāre asesetvā bhikkhaṃ adhivāsethāti。信士說:「尊者,請為我安排乞食,連一個小沙彌也不留。」Satthā adhivāsesi。老師答應了。Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi。信士明白老師的安排后,回到家中,準備豐盛的供養,第二天再向老師報時。Satthā pattacīvaramādāya bhikkusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāgubhattādīni sampaṭicchanto bhattavissaggaṃ akāsi。老師帶著乞食碗,圍繞著僧團,前往信士的家中,坐在指定的地方,接受了供養的米飯等,放棄了食物。 Upāsakopi satthu santike nisīdi。信士也坐在老師的身邊。 Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji。此時,大獅子長老在乞食時也走上了同一條路。Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā 『『pattaṃ, bhante, no dethā』』ti āha。信士見到后,起身走去,禮拜長老,說:「尊者,請不要給我乞食的碗。」Thero pattaṃ adāsi。長老將乞食的碗給了他。Bhante, idheva pavisatha, satthāpi gehe nisinnoti。信士說:「尊者,請您就此進入,老師也在家中坐著。」Na vaṭṭissati upāsakāti。長老說:「不合適,信士。」Upāsako therassa pattaṃ gahetvā piṇḍapātassa pūretvā nīharitvā adāsi。信士拿著長老的碗,裝滿乞食后,取出並遞給了長老。 Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – 『『bhante, mahānisabhatthero 『satthā gehe nisinno』ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atireko guṇo』』ti。然後,信士跟隨長老回到老師身邊,坐下說:「尊者,雖然大獅子長老說『老師在家中坐著』,但他並不想進入,難道他沒有其他的優點嗎?」Buddhānañca vaṇṇamaccheraṃ nāma natthi。長老說:「佛陀的美德沒有任何遮蔽。」Atha satthā evamāha – 『『upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati。老師說:「信士,我們在前往乞食時,坐在家中,那位僧人並不這樣坐著,期待乞食。Mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati。我們住在村莊的營地,而他則住在森林中。Mayaṃ channe vasāma, so abbhokāsamhiyeva vasati。我們在隱秘處生活,而他則在開放的空間中。Iti tassa ayañca ayañca guṇo』』ti mahāsamuddaṃ pūrayamānova kathesi。這樣一來,他的優點和我們的優點就像充滿大海一般。」Upāsako pakatiyāpi jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – 『『kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī』』ti?信士如同被油浸泡的河流,心中非常歡喜,思考:「我將如何在未來一位佛陀的時代,朝著最優秀的出家人而努力?」 So punapi satthāraṃ nimantetvā teneva niyāmena satta divasāni dānaṃ datvā sattame divase aṭṭhasaṭṭhibhikkhusatasahassassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – 『『yaṃ me, bhante, satta divasāni dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa paccayo hotū』』ti。於是,他再次邀請老師,按照同樣的方式,連續七天供養,在第七天,給予六十個百人的袈裟,跪在老師的腳下,懇求:「尊者,我在七天的供養中,所發出的身、口、意的慈心,我並不希望獲得其他的天界財富或是梵天財富,而是希望通過這件功德,能在未來有一位佛陀的時代,成為大獅子長老的弟子。」Satthā 『『mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho』』ti olokento samijjhanabhāvaṃ disvā āha – 『『manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappamatthake gotamo nāma buddho uppajjissati,tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī』』ti。老師觀察到他所渴望的偉大境地,看到他將會成就,於是說:「你所渴望的地方是美好的,在未來的千百億劫中,將會有名為「喬達摩」的佛陀出現,而你將成為大迦葉長老的弟子。」Taṃ sutvā upāsako 『『buddhānaṃ dve kathā nāma natthī』』ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha。聽到此言,信士說:「佛陀之間沒有兩種教義。」So yāvatāyukaṃ sīlaṃ rakkhitvā tattha kālaṅkato sagge nibbatti。於是他在此生守護戒律,最終昇天。

Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassimhi sammāsambuddhe bandhumatīnagaraṃ nissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇe brāhmaṇakule nibbatti. Tasmiñca kāle 『『vipassī bhagavā sattame sattame saṃvacchare dhammaṃ kathetī』』ti mahantaṃ kolāhalaṃ hoti. Sakalajambudīpe devatā 『『satthā dhammaṃ kathessatī』』ti ārocenti, brāhmaṇo taṃ sāsanaṃ assosi. Tassa ca nivāsanasāṭako eko hoti, tathā brāhmaṇiyā, pārupanaṃ pana dvinnampi ekameva. Sakalanagare 『『ekasāṭakabrāhmaṇo』』ti paññāyati. Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ gacchati , brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha – 『『bhoti, kiṃ rattiṃ dhammassavanaṃ suṇissasi divā』』ti? 『『Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmī』』ti brāhmaṇaṃ gehe ṭhapetvā vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā vatthaṃ pārupitvā vihāraṃ gato.

Tasmiṃ ca samaye satthā parisamajjhe alaṅkatadhammāsane sannisinno cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya sineruṃ matthaṃ katvā sāgaraṃ nimmathento viya dhammakathaṃ katheti. Brāhmaṇassa parisante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā 『『dasabalassa dassāmī』』ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji, so 『『brāhmaṇiyā ca mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi carituṃ na sakkā』』ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji, so tatheva ca cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji, so 『『taraṇaṃ vā hotu maraṇaṃ vā, pacchāpi jānissāmī』』ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā 『『jitaṃ me jitaṃ me』』ti tayo vāre nadi.

Tasmiñca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma 『『jitaṃ me』』ti saddo amanāpo hoti. So purisaṃ pesesi 『『gaccha etaṃ puccha kiṃ vadesī』』ti? So tena gantvā pucchito āha – 『『avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ, ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jita』』nti āha. Puriso gantvā taṃ pavattiṃ rañño ārocesi. Rājā āha – 『『amhe bhaṇe dasabalassa anurūpaṃ na jānimhā, brāhmaṇo pana jānī』』ti vatthayugampi pesesi. Taṃ disvā brāhmaṇo cintesi – 『『ayaṃ mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca uppannena mayhaṃ ko attho』』ti tampi vatthayugaṃ dasabalasseva adāsi. Rājā 『『kiṃ brāhmaṇena kata』』nti? Pucchitvā, 『『tampi tena vatthayugaṃ tathāgatasseva dinna』』nti sutvā aññāni dve vatthayugāni pesesi. So tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo 『『idaṃ vaḍḍhetvā gahaṇaṃ viya hotī』』ti attano atthāya ekaṃ brāhmaṇiyā atthāya ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya ca satthu vissāsiko jāto.

Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassimhi sammāsambuddhe bandhumatīnagaraṃ nissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇe brāhmaṇakule nibbatti。於是,從那時起,享受天人和人間的財富,經過九十個劫,在名為「明見」的正覺者的時代,出生在「親屬城」,依靠「安靜的獵豹森林」而生活,天人們降臨到一個已成的婆羅門家庭中。Tasmiñca kāle 『『vipassī bhagavā sattame sattame saṃvacchare dhammaṃ kathetī』』ti mahantaṃ kolāhalaṃ hoti。那時,老師在每七個年輪中講述法義,造成了巨大的轟動。Sakalajambudīpe devatā 『『satthā dhammaṃ kathessatī』』ti ārocenti,brāhmaṇo taṃ sāsanaṃ assosi。整個「闡述大地」的天神們都在呼喚:「老師要講法了。」而那位婆羅門聽到了這個教法。 Tassa ca nivāsanasāṭako eko hoti,tathā brāhmaṇiyā,pārupanaṃ pana dvinnampi ekameva。此婆羅門有一件袈裟,婆羅門妻子也有一件,但兩者的袈裟是同一件。 Sakalanagare 『『ekasāṭakabrāhmaṇo』』ti paññāyati。整個城市都稱他為「單袈裟的婆羅門」。 Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ gacchati,brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati,brāhmaṇī taṃ vatthaṃ pārupitvā gacchati。婆羅門在某個場合有事要去時,便將妻子留在家中;而當妻子有事時,他則留在家中,婆羅門妻子則穿上袈裟去外出。 Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha – 『『bhoti, kiṃ rattiṃ dhammassavanaṃ suṇissasi divā』』ti?在那一天,婆羅門對妻子說:「親愛的,你晚上會聽法嗎,白天呢?」 『『Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmī』』ti brāhmaṇaṃ gehe ṭhapetvā vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi。婆羅門妻子說:「我們這些女人晚上無法聽法,白天會聽。」於是婆羅門留妻子在家,穿上袈裟,白天與信士們一起去,禮拜老師,坐下後聽法,便回到了信士們身邊。 Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā vatthaṃ pārupitvā vihāraṃ gato。然後,婆羅門留下妻子在家,穿上袈裟前往寺廟。 Tasmiṃ ca samaye satthā parisamajjhe alaṅkatadhammāsane sannisinno cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya sineruṃ matthaṃ katvā sāgaraṃ nimmathento viya dhammakathaṃ katheti。此時,老師坐在裝飾華美的法座上,正如同將心種子撒向天空的河流,講述法義,彷彿將山頂的水流向大海。 Brāhmaṇassa parisante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji。坐在婆羅門周圍的聽眾中,聽法時,第一時段便興起了五種色彩的歡喜。 So pārutavatthaṃ saṅgharitvā 『『dasabalassa dassāmī』』ti cintesi。於是,他想著:「我該向十力的老師展示這件袈裟。」Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji,so 『『brāhmaṇiyā ca mayhañca ekameva vatthaṃ,aññaṃ kiñci pārupanaṃ natthi,apārupitvā ca nāma bahi carituṃ na sakkā』』ti sabbathāpi adātukāmo ahosi。此時,隨著無數的憂慮涌現而起,他想:「我和婆羅門都穿著同一件袈裟,除了這件袈裟外沒有其他的衣物,若不穿袈裟就無法外出。」Athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji,so tatheva ca cintetvā tatheva adātukāmo ahosi。於是,當他在第一時段離開時,第二時段也如是歡喜再度涌現,他仍然想著不想給出。 Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji,so 『『taraṇaṃ vā hotu maraṇaṃ vā,pacchāpi jānissāmī』』ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi。當他在第二時段離開時,第三時段也同樣興起歡喜,他想著:「無論是生還是死,我會在之後知道。」因此將袈裟收好,放在老師的腳下。 Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā 『『jitaṃ me jitaṃ me』』ti tayo vāre nadi。然後,他用左手抓住右手,輕輕拍打三次,口中念著:「我已勝利,我已勝利。」 Tasmiñca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti。此時,親屬王坐在法座後面,靜聽法義。 Rañño ca nāma 『『jitaṃ me』』ti saddo amanāpo hoti。王聽到「我已勝利」的聲音,心中感到不安。 So purisaṃ pesesi 『『gaccha etaṃ puccha kiṃ vadesī』』ti?於是,他派人去問:「去問他,他說了什麼?」 So tena gantvā pucchito āha – 『『avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti,na taṃ acchariyaṃ,ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ,taṃ me macchariyaṃ jita』』nti āha。那人去後問道:「他所說的是什麼?」他回答:「剩下的象群等,騎上去,拿著武器去征服,沒什麼奇怪的。而我則用斧頭砍下了後面來的人,像是在消滅貪婪的心,我將袈裟獻給了十力的老師,這就是我的勝利。」Puriso gantvā taṃ pavattiṃ rañño ārocesi。那人回去向王報告了此事。 Rājā āha – 『『amhe bhaṇe dasabalassa anurūpaṃ na jānimhā,brāhmaṇo pana jānī』』ti vatthayugampi pesesi。王說:「我們不知道這與十力的老師有關,而婆羅門卻知道。」於是,他又派人送上袈裟。 Taṃ disvā brāhmaṇo cintesi – 『『ayaṃ mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi,satthu guṇe paṭicca uppannena mayhaṃ ko attho』』ti tampi vatthayugaṃ dasabalasseva adāsi。婆羅門看到后,心中思索:「我在這裡安靜地坐著,什麼都沒有給出,講述老師的美德,而依靠老師的美德,給我有什麼意義呢?」於是他也將這件袈裟獻給了十力的老師。 Rājā 『『kiṃ brāhmaṇena kata』』nti?王問:「婆羅門做了什麼?」Pucchitvā,『『tampi tena vatthayugaṃ tathāgatasseva dinna』』nti sutvā aññāni dve vatthayugāni pesesi。問后,聽到「那也是給瞭如來」的話,於是又送上兩件袈裟。 So tānipi adāsi。於是他也將這兩件袈裟獻上。 Rājā aññānipi cattārīti evaṃ yāva dvattiṃsa vatthayugāni pesesi。王又送上其他的四件,直到送上三十件袈裟。 Atha brāhmaṇo 『『idaṃ vaḍḍhetvā gahaṇaṃ viya hotī』』ti attano atthāya ekaṃ brāhmaṇiyā atthāya ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi。然後,婆羅門想著:「這就像是增加的奉獻。」於是,他為自己和一位婆羅門各取一件袈裟,獻上三十件給如來。 Tato paṭṭhāya ca satthu vissāsiko jāto。於是,從那時起,他對老師充滿信任。

Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanikaṃ attano pārutaṃ rattakambalaṃ datvā āha – 『『ito paṭṭhāya idaṃ pārupitvā dhammaṃ suṇāhī』』ti. So 『『kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā』』ti? Cintetvā, antogandhakuṭiyaṃ tathāgatamañcassa upari vitānaṃ katvā agamāsi. Atha ekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiñca samaye chabbaṇṇā buddharasmiyo kambalaṃ paṭihaññanti, kambalo ativiya virocati. Rājā uddhaṃ olokento sañjānitvā āha – 『『bhante, amhākaṃ esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno』』ti. Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena ahaṃ pūjitoti. Rājā 『『brāhmaṇo yuttakaṃ aññāsi, na maya』』nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi 『『aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī』』ti catusaṭṭhi salākabhattāni upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.

Puna tato cuto imasmiṃ kappe koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto, so vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati. Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho. So disvā, 『『kasmā, bhante, saṅgharitvā ṭhapethā』』ti? Āha. Anuvāto nappahotīti. 『『Iminā, bhante, karothā』』ti sāṭakaṃ datvā, 『『nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū』』ti patthanaṃ paṭṭhapesi. Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi.

Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya 『『evarūpaṃ bālaṃ yojanasatena parivajjeyya』』nti patthanaṃ paṭṭhapesi. Sā gehadvāre ṭhitā taṃ sutvā, 『『imāya dinnaṃ bhattaṃ esa mā bhuñjatū』』ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā, 『『bāle maṃ tāva akkosa vā pahara vā. Evarūpassa pana dve asaṅkheyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta』』nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā 『『tiṭṭhatha, bhante』』ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā pavarassa catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā, 『『yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū』』ti patthanaṃ paṭṭhapesi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi. Tepi jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarā tādisasseva dhītā hutvā nibbatti.

Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanikaṃ attano pārutaṃ rattakambalaṃ datvā āha – 『『ito paṭṭhāya idaṃ pārupitvā dhammaṃ suṇāhī』』ti。於是,國王在一個寒冷的日子裡,看到老師面前聽法的他,便將一件重達一百的紅色袈裟贈予他,並說道:「從今往後,穿上這件袈裟來聽法。」 So 『『kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā』』ti?他想著:「我戴著這件袈裟,豈不是讓人覺得噁心?」 Cintetvā, antogandhakuṭiyaṃ tathāgatamañcassa upari vitānaṃ katvā agamāsi。思考後,他便在內室中為如來的座位搭起了帷帳。 Atha ekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi。於是,有一天,國王早上前往寺廟,坐在內室中,聽老師的法。 Tasmiñca samaye chabbaṇṇā buddharasmiyo kambalaṃ paṭihaññanti, kambalo ativiya virocati。此時,六種顏色的佛光照耀著袈裟,袈裟顯得格外光輝。 Rājā uddhaṃ olokento sañjānitvā āha – 『『bhante, amhākaṃ esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno』』ti。國王抬頭看了看,意識到后說道:「尊者,這是我們給一位單袈裟婆羅門的袈裟。」 Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena ahaṃ pūjitoti。老師說:「你們,國王,是被婆羅門所尊敬,我則是被婆羅門所尊敬。」 Rājā 『『brāhmaṇo yuttakaṃ aññāsi, na maya』』nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi。國王高興地說:「婆羅門是合適的,不是我。」於是,他將所有的利益都匯聚成八十萬,給予了婆羅門,並將其安置在首席的位置。 Sopi 『『aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī』』ti catusaṭṭhi salākabhattāni upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti。於是,他將「八十萬」稱為「六十」,並將六十個供養的食物安置在那裡,終生供養,守護戒律,最終昇天。 Puna tato cuto imasmiṃ kappe koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto,so vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati。然後,在這個劫中,出生在「迦葉」和「釋迦」兩位佛陀之間的「迦毗羅衛」城的一個家庭中,他隨著時間的推移,居住在家中,有一天,他在森林中漫步。 Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho。此時,一位獨覺佛正在河邊進行縫製袈裟的工作,準備將其收集並放置。 So disvā, 『『kasmā, bhante, saṅgharitvā ṭhapethā』』ti?他看到后,便問:「尊者,為什麼不將其收集並放置呢?」 Āha. Anuvāto nappahotīti。獨覺佛回答:「風不夠。」 『『Iminā, bhante, karothā』』ti sāṭakaṃ datvā, 『『nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū』』ti patthanaṃ paṭṭhapesi。於是,他將袈裟遞給獨覺佛,並希望「在我所出生的地方,沒有任何損失。」 Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi。此時,他的妹妹與妻子發生爭執,獨覺佛便進入了家中乞食。 Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya 『『evarūpaṃ bālaṃ yojanasatena parivajjeyya』』nti patthanaṃ paṭṭhapesi。於是,他的妹妹將獨覺佛的乞食遞給了他,並對他的妻子說:「這樣的愚蠢之人,應該遠離一百個由頭。」 Sā gehadvāre ṭhitā taṃ sutvā, 『『imāya dinnaṃ bhattaṃ esa mā bhuñjatū』』ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi。她在家門口站著,聽到后,便拿起碗,拒絕了這份食物,轉而將碗裝滿水遞給了他。 Itarā disvā, 『『bāle maṃ tāva akkosa vā pahara vā。其他人看到后說:「愚者,你可以罵我或者打我。而對於這樣的傢伙,應該拒絕兩次的食物。」 Evarūpassa pana dve asaṅkheyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta』』nti āha。於是,妻子心中產生了疑慮。 Athassa bhariyāya paṭisaṅkhānaṃ uppajji。她說:「請等一下,尊者。」 Sā 『『tiṭṭhatha, bhante』』ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā pavarassa catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā,『『yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū』』ti patthanaṃ paṭṭhapesi。於是,她將水倒掉,清洗碗,用香粉裝滿,放上四種美味,最後用紅色的蓮花裝飾,放在獨覺佛的手中,並說:「愿我的身體也如這個乞食般光輝。」 Paccekabuddho anumoditvā ākāsaṃ pakkhandi。獨覺佛對此表示贊同,飛向天空。 Tepi jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti,itarā tādisasseva dhītā hutvā nibbatti。於是,那些信士在此生中修行善法,昇天后又再次轉世,成為「八十億財富」的大商人的兒子,而其他人也轉世為類似的女兒。

Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe adinnavipākassa tassa kammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro 『『kassāyaṃ gandho』』ti pucchitvā 『『seṭṭhikaññāyā』』ti sutvā 『『nīharatha nīharathā』』ti ābhataniyāmeneva kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā cintesi – 『『ahaṃ sattasu ṭhānesu paṭinivattā. Kiṃ me jīvitenā』』ti? Attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthataṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya kassapadasabalassa cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakapanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha – 『『imaṃ iṭṭhakaṃ ettha ṭhapethā』』ti. Amma, bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha telena haritālamanosilaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā, 『『nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho』』ti patthanaṃ katvā, cetiyaṃ vanditvā, padakkhiṇaṃ katvā agamāsi.

Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi . Nagarepi nakkhattaṃ saṃghuṭṭhaṃ hoti. So upaṭṭhāke āha – 『『tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā』』ti? 『『Kulagehe sāmī』』ti. 『『Ānetha naṃ, nakkhattaṃ kīḷissāmā』』ti. Te gantvā, taṃ vanditvā ṭhitā 『『kiṃ, tātā, āgatatthā』』ti? Tāya puṭṭhā taṃ pavattiṃ ācikkhiṃsu. 『『Tātā, mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthī』』ti. Te gantvā seṭṭhiputtassa ārocesuṃ. 『『Ānetha naṃ, piḷandhanaṃ labhissāmā』』ti. Te ānayiṃsu. Tassā saha gharappavesena sakalagehaṃ candanagandhañceva nīluppalagandhañca vāyi.

Seṭṭhiputto taṃ pucchi – 『『paṭhamaṃ tava sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati. Kiṃ eta』』nti? Sā ādito paṭṭhāya attano katakammaṃ ārocesi. Seṭṭhiputto 『『niyyānikaṃ vata buddhānaṃ sāsana』』nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti. So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti. Seṭṭhikaññā devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti.

Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṃghuṭṭhaṃ, so mātaraṃ āha – 『『sāṭakaṃ me amma dehi, nakkhattaṃ kīḷissāmī』』ti. Sā dhotavatthaṃ nīharitvā adāsi. 『『Amma thūlaṃ ida』』nti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – 『『tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña』』nti. 『『Labhanaṭṭhānaṃ gacchāmi ammā』』ti. 『『Putta ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhampi icchāmī』』ti. So mātaraṃ vanditvā āha – 『『gacchāmi ammā』』ti. 『『Gaccha, tātā』』ti. Evaṃ kirassā cittaṃ ahosi – 『『kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī』』ti? So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So cā bārāṇasirañño kālaṅkatassa sattamo divaso hoti.

Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu。於是,爲了他的成長,他們帶來了那位最優秀的女兒。 Tassā pubbe adinnavipākassa tassa kammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ。由於她以前未曾接受的因果關係,因而在她的身體中散發出惡臭,猶如被打開的污穢屋子。 Seṭṭhikumāro 『『kassāyaṃ gandho』』ti pucchitvā 『『seṭṭhikaññāyā』』ti sutvā 『『nīharatha nīharathā』』ti ābhataniyāmeneva kulagharaṃ pesesi。那位商人的兒子問:「這是什麼氣味?」聽說是「來自於那位女兒」,便按照習俗命人將她送回家。 Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā cintesi – 『『ahaṃ sattasu ṭhānesu paṭinivattā。Kiṃ me jīvitenā』』ti?她因這氣味在七個地方迴轉,思索:「我在七個地方迴轉,活著還有什麼意義?」 Attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthataṃ caturaṅgulubbedhaṃ。於是,她將自己的飾品打碎,製作了一塊四指寬的金子,作為珍寶。 Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya kassapadasabalassa cetiyakaraṇaṭṭhānaṃ gatā。然後,她拿起一塊綠色的礦石,帶著八個蓮花,前往為迦葉佛建造的聖地。 Tasmiñca khaṇe ekā iṭṭhakapanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti。此時,有一塊磚頭被覆蓋著,正要來時卻顯得不足。 Seṭṭhidhītā vaḍḍhakiṃ āha – 『『imaṃ iṭṭhakaṃ ettha ṭhapethā』』ti。那位女兒對工匠說:「將這塊磚放在這裡。」 Amma, bhaddake kāle āgatāsi, sayameva ṭhapehīti。工匠回答:「母親,您來得正是時候,您自己放下吧。」 Sā āruyha telena haritālamanosilaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā,『『nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho』』ti patthanaṃ katvā,cetiyaṃ vanditvā,padakkhiṇaṃ katvā agamāsi。她便用油將綠色礦石固定,將磚安放在上面,拿著八個蓮花供奉,禮拜后祈願:「愿我的身體散發出檀香的香氣,愿我的嘴裡散發出蓮花的香氣。」 Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi。此時,國王的兒子第一次被帶入家中,因而產生了疑慮。 Nagarepi nakkhattaṃ saṃghuṭṭhaṃ hoti。城中也發生了星象的聚集。 So upaṭṭhāke āha – 『『tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā』』ti?他問隨侍:「那位最優秀的女兒在哪裡?」 『『Kulagehe sāmī』』ti。隨侍回答:「在家中,主人。」 『『Ānetha naṃ, nakkhattaṃ kīḷissāmā』』ti。國王的兒子說:「去將她帶來,我們要玩星象。」 Te gantvā, taṃ vanditvā ṭhitā 『『kiṃ, tātā, āgatatthā』』ti?他們去見她,禮拜后問:「親愛的,你來這裡做什麼?」 Tāya puṭṭhā taṃ pavattiṃ ācikkhiṃsu。她被問后,便講述了事情的經過。 『『Tātā, mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthī』』ti。她說:「親愛的,我用飾品供奉了聖地,但我沒有飾品。」 Te gantvā seṭṭhiputtassa ārocesuṃ。於是,他們回去向國王的兒子報告:「把她帶來,我們可以得到裝飾品。」 『『Ānetha naṃ, piḷandhanaṃ labhissāmā』』ti。於是,他們去將她帶來。 Te ānayiṃsu。於是,他們將她帶來了。 Tassā saha gharappavesena sakalagehaṃ candanagandhañceva nīluppalagandhañca vāyi。她進入家門時,整個家中瀰漫著檀香和藍色蓮花的香氣。 Seṭṭhiputto taṃ pucchi – 『『paṭhamaṃ tava sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati。國王的兒子問:「你剛來時身體散發著惡臭,現在卻散發著檀香,嘴裡也散發著蓮花的香氣。是什麼原因?」 Sā ādito paṭṭhāya attano katakammaṃ ārocesi。她從一開始便講述了自己所做的事情。 Seṭṭhhiputto 『『niyyānikaṃ vata buddhānaṃ sāsana』』nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari。國王的兒子聽后,讚歎道:「佛陀的教法真是有力。」於是,他用袈裟包裹著金色的聖地,並用金色的蓮花裝飾著,像車輪一樣。 Tesaṃ dvādasahatthā olambakā honti。那裡的裝飾長達十二個手掌。 So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti。於是,他在那裡待了很長時間,最終昇天,之後轉世為距「瓦拉納西」(現代巴拉斯特)一由的一個大臣家庭的成員。 Seṭṭhikaññā devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti。那位最優秀的女兒從天界轉世,成為王族的長女。 Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṃghuṭṭhaṃ, so mātaraṃ āha – 『『sāṭakaṃ me amma dehi, nakkhattaṃ kīḷissāmī』』ti。在他們長大后,國王的兒子在村子裡聚集星象,便對母親說:「母親,請給我袈裟,我要玩星象。」 Sā dhotavatthaṃ nīharitvā adāsi。母親洗凈衣物后遞給他。 『『Amma thūlaṃ ida』』nti。國王的兒子說:「母親,這件太粗糙了。」 Aññaṃ nīharitvā adāsi, tampi paṭikkhipi。母親又拿出一件,但他也拒絕了。 Aññaṃ nīharitvā adāsi, tampi paṭikkhipi。母親再拿出一件,但他仍然拒絕。 Atha naṃ mātā āha – 『『tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña』』nti。於是,母親對他說:「親愛的,我們在這樣的家中出生,哪裡能得到更細膩的福報呢?」 『『Labhanaṭṭhānaṃ gacchāmi ammā』』ti。國王的兒子回答:「我想去獲得福報,母親。」 『『Putta ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhampi icchāmī』』ti。母親說:「兒子,我希望你能在瓦拉納西王國繼承王位。」 So mātaraṃ vanditvā āha – 『『gacchāmi ammā』』ti。國王的兒子向母親行禮,說:「我去,母親。」 『『Gaccha, tātā』』ti。母親說:「去吧,親愛的。」 Evaṃ kirassā cittaṃ ahosi – 『『kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī』』ti?於是,他心中思索:「他要去哪裡?是留在這裡,還是去其他地方呢?」 So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji。於是,他按照善法的指引,前往瓦拉納西,在花園的吉祥巖石上,穿上袈裟,坐下休息。 So cā bārāṇasirañño kālaṅkato sattamo divaso hoti。正好是瓦拉納西國王的第七個日子。

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – 『『rañño ekā dhītāva atthi, putto natthi. Arājakaṃ rajjaṃ na tiṭṭhati. Ko rājā hotī』』ti mantetvā, 『『tvaṃ hohi, tvaṃ hohī』』ti. Purohito āha – 『『bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjemā』』ti. Te kumudavaṇṇe cattāro sindhave yojetvā, pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi, 『『paricayena uyyānābhimukho gacchati, nivattemā』』ti keci āhaṃsu. Purohito 『『mā nivattayitthā』』ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento 『『tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu dīpesu esa rajjaṃ kātuṃ yutto』』ti vatvā, 『『punapi tūriyāni paggaṇhātha punapi paggaṇhāthā』』ti tikkhattuṃ tūriyāni paggaṇhāpesi.

Atha kumāro mukhaṃ vivaritvā oloketvā, 『『kena kammena āgatatthā』』ti? Āha. 『『Deva, tumhākaṃ rajjaṃ pāpuṇātī』』ti. 『『Rājā kaha』』nti. 『『Devattaṃ gato sāmī』』ti. 『『Kati divasā atikkantā』』ti? 『『Ajja sattamo divaso』』ti. 『『Putto vā dhītā vā natthī』』ti. 『『Dhītā atthi deva, putto natthī』』ti. 『『Tena hi karissāmi rajja』』nti. Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.

Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upahariṃsu. So 『『kimidaṃ, tātā』』ti? Āha. 『『Nivāsanavatthaṃ devā』』ti. 『『Nanu, tātā, thūla』』nti. 『『Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devā』』ti. 『『Tumhākaṃ rājā evarūpaṃ nivāsesī』』ti? 『『Āma, devā』』ti. 『『Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ āharatha, labhissāma vattha』』nti. Suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā, mukhaṃ vikkhāletvā, hatthena udakaṃ ādāya, puratthimadisāya abbhukkiri, ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ catasso disā abbhukkiri, sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā 『『nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ cārāpethā』』ti vatvā, chattaṃ ussāpetvā, alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā, pāsādaṃ āruyha mahāsampattiṃ anubhavi.

Evaṃ kāle gacchante ekadivasaṃ devī rañño sampattiṃ disvā, 『『aho tapassī』』ti kāruññākāraṃ dassesi. 『『Kimidaṃ devī』』ti? Ca puṭṭhā, 『『atimahatī, deva, sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā』』ti? Āha. 『『Kassa dassāmi? Sīlavanto natthī』』ti. 『『Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī』』ti āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā – 『『sace etissā disāya arahanto atthi, āgacchantu amhākaṃ bhikkhaṃ gaṇhantū』』ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ. Taṃ sakkāraṃ kapaṇaddhikayācakānaṃ adaṃsu.

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – 『『rañño ekā dhītāva atthi, putto natthi. Arājakaṃ rajjaṃ na tiṭṭhati. Ko rājā hotī』』ti mantetvā, 『『tvaṃ hohi, tvaṃ hohī』』ti。大臣們完成了國王的身體事務后,坐在王宮中商議:「國王只有一個女兒,沒有兒子。沒有王位是無法維持的。誰將成為國王呢?」於是,他們說:「你來擔任吧,你來擔任吧。」 Purohito āha – 『『bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjemā』』ti。大臣說:「不宜太多注視,應該放下馬車。」 Te kumudavaṇṇe cattāro sindhave yojetvā, pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ。於是,他們將四種顏色的花朵放在馬車上,放置了五種王室的寶物和白色的帳篷,然後放下馬車,後面傳來樂器的聲音。 Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi, 『『paricayena uyyānābhimukho gacchati, nivattemā』』ti keci āhaṃsu。馬車從東門駛出,朝著花園的方向而去,有人說道:「馬車向花園駛去,應該停下來。」 Purohito 『『mā nivattayitthā』』ti āha。大臣說:「不要讓它停下來。」 Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi。馬車圍繞著王子轉了一圈,準備好讓他上車。 Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento 『『tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu dīpesu esa rajjaṃ kātuṃ yutto』』ti vatvā, 『『punapi tūriyāni paggaṇhātha punapi paggaṇhāthā』』ti tikkhattuṃ tūriyāni paggaṇhāpesi。大臣移開了裝飾物,低頭檢視,便說道:「這盞燈應當保持,這個國王適合在兩千個島嶼的四個島嶼上執掌王位。」於是,他又三次命令樂器演奏。 Atha kumāro mukhaṃ vivaritvā oloketvā, 『『kena kammena āgatatthā』』ti? Āha。然後,王子打開嘴巴,四處張望,問道:「是誰因何而來?」 『『Deva, tumhākaṃ rajjaṃ pāpuṇātī』』ti。有人回答:「尊者,您即將獲得王位。」 『『Rājā kaha』』nti。王子問:「國王在哪裡?」 『『Devattaṃ gato sāmī』』ti。有人說:「他已去天界,主人。」 『『Kati divasā atikkantā』』ti?王子問:「已經過去幾天了?」 『『Ajja sattamo divaso』』ti。有人回答:「今天是第七天。」 『『Putto vā dhītā vā natthī』』ti。王子問:「沒有兒子或女兒嗎?」 『『Dhītā atthi deva, putto natthī』』ti。有人回答:「有女兒,沒有兒子。」 『『Tena hi karissāmi rajja』』nti。王子說:「那我就要做國王。」 Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu。於是,他們立即搭建了加冕的殿堂,將國王的女兒裝飾得光彩奪目,帶到花園裡為王子舉行加冕儀式。 Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upahariṃsu。於是,他們為剛加冕的王子披上重達一百的袈裟。 So 『『kimidaṃ, tātā』』ti?王子問:「這是什麼,母親?」 Āha。有人回答:「是您要穿的袈裟,尊者。」 『『Nanu, tātā, thūla』』nti。王子說:「母親,這件太粗糙了。」 『『Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devā』』ti。有人說:「在人們的使用衣物中,沒有比這更柔軟的了,尊者。」 『『Tumhākaṃ rājā evarūpaṃ nivāsesī』』ti?王子問:「你們的國王給你們穿上這樣的衣物嗎?」 『『Āma, devā』』ti。有人回答:「是的,尊者。」 『『Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ āharatha, labhissāma vattha』』nti。王子說:「我不認為你們的國王是有福的,去拿金色的袈裟,我想要更好的衣物。」 Suvaṇṇabhiṅgāraṃ āhariṃsu。於是,他們去拿了金色的袈裟。 So uṭṭhāya hatthe dhovitvā, mukhaṃ vikkhāletvā, hatthena udakaṃ ādāya, puratthimadisāya abbhukkiri, ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu。王子起身,洗手,清理面容,拿水灑向東方,打破大地,八棵香樹拔地而起。 Puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ catasso disā abbhukkiri, sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu。然後,他又拿水向南、向西、向北灑去,四個方向各拔起八棵香樹,共三十棵。 So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā 『『nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ cārāpethā』』ti vatvā,chattaṃ ussāpetvā,alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā,pāsādaṃ āruyha mahāsampattiṃ anubhavi。於是,他披上一件神奇的袈裟,穿上一件華麗的衣物,命令樂隊演奏:「在國王的勝利之際,婦女們不要發出聲音。」他抬起傘,裝飾得華麗,騎上大象,進入城市,登上宮殿,享受著巨大的財富。 Evaṃ kāle gacchante ekadivasaṃ devī rañño sampattiṃ disvā, 『『aho tapassī』』ti kāruññākāraṃ dassesi。此時,女神看到國王的財富,便顯現出憐憫之情,感嘆道:「哎,真是個修行人。」 『『Kimidaṃ devī』』ti?有人問:「女神,您怎麼了?」 Ca puṭṭhā, 『『atimahatī, deva, sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā』』ti?女神回答:「尊者,過去的佛陀們曾做過善事,現在卻不再做善事了。」 Āha。有人問:「我該告訴誰呢?沒有持戒的人。」 『『Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī』』ti āha。女神回答:「尊者,空無一物的地方,只有在這裡,您們的施捨才是合適的,我希望能得到阿羅漢。」 Rājā punadivase pācīnadvāre dānaṃ sajjāpesi。國王第二天在東門準備施捨。 Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā – 『『sace etissā disāya arahanto atthi, āgacchantu amhākaṃ bhikkhaṃ gaṇhantū』』ti āha。女神早上在上層樓上,對著東面臥著,便說道:「如果那一方有阿羅漢,就請來接受我們的施捨。」 Tassaṃ disāyaṃ arahanto nāhesuṃ。那一方沒有阿羅漢。 Taṃ sakkāraṃ kapaṇaddhikayācakānaṃ adaṃsu。於是,施捨的供品被小販們拿走了。

Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi 『『mārisā, nandarājā tumhe nimanteti, adhivāsetha tassā』』ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu. Manussā gantvā 『『pañcasatā, deva, paccekabuddhā āgatā』』ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghatherassa, devī saṅghanavakassa pādamūle nipajjitvā, 『『ayyā paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā』』ti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena nivāsaṭṭhānaṃ sampādetvā tattha vasāpesuṃ.

Evaṃ kāle gacchante rañño paccanto kupito. 『『Ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī』』ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi, etenupāyena sesāpīti sabbepi parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritūpalittaṃ kāretvā pupphāni vikiritvā dhūpaṃ datvā tesaṃ āgamanaṃ olokayantī nisinnā āgamanaṃ apassantī purisaṃ pesesi – 『『gaccha, tāta, jānāhi, kiṃ ayyānaṃ kiñci aphāsuka』』nti? So gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā, 『『kālo, bhante』』ti āha. Parinibbutasarīraṃ kiṃ kathessati? So 『『niddāyati maññe』』ti gantvā piṭṭhipāde hatthena parāmasi. Pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ agamāsi, evaṃ tatiyassāti sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato. 『『Kahaṃ, tāta, paccekabuddhā』』ti? Puṭṭho 『『parinibbutā, devī』』ti āha. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi.

Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi 『『kiṃ, bhadde, paccekabuddhesu nappamajji, nirogā ayyā』』ti? 『『Parinibbutā devā』』ti. Rājā cintesi – 『『evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho』』ti? So nagaraṃ agantvā uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ paṭiyādetvā sayaṃ samaṇakapabbajjaṃ pabbaji, devīpi 『『imasmiṃ pabbajite ahaṃ kiṃ karissāmī』』ti? Tattheva uyyāne pabbajitā. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.

Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāvisi. Ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchimhi nibbatto, ayaṃ bhaddā kāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchismiṃ nibbattā. Tesaṃ kho anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime vasse bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā, 『『tāta, tvaṃ vayappatto, kulavaṃso nāma patiṭṭhapetabbo』』ti ativiya nippīḷayiṃsu. Māṇavo āha – 『『mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha. Ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ pacchato nikkhamitvā pabbajissāmī』』ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu, sopi tatheva paṭikkhipi. Puna kathayiṃsu, punapi paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva.

Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre。第二天,在南門準備施捨后,照樣進行了施捨,第二天又在西門進行施捨。 Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi 『『mārisā, nandarājā tumhe nimanteti, adhivāsetha tassā』』ti。北門施捨的那一天,女神邀請住在喜馬拉雅山的五百位獨覺佛的長子大蓮花獨覺佛對他的兄弟們說:「朋友們,國王邀請你們,請接受他的邀請。」 Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu。於是,他們接受邀請,第二天洗凈臉龐,乘著空中而來,降落在北門。 Manussā gantvā 『『pañcasatā, deva, paccekabuddhā āgatā』』ti rañño ārocesuṃ。人們前去報告國王:「尊者,五百位獨覺佛來了。」 Rājā saddhiṃ deviyā gantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghatherassa, devī saṅghanavakassa pādamūle nipajjitvā,『『ayyā paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā』』ti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena nivāsaṭṭhānaṃ sampādetvā tattha vasāpesuṃ。國王與女神一起前往,禮拜后拿起碗,將施捨的食物放在獨覺佛的殿堂里,完成供養后,國王坐在僧團的旁邊,女神則在僧團的腳下安坐,祈願:「尊者們,愿你們不受困擾,愿我們因善行而不減少,愿你們在此生中給予我們一個安穩的居所。」於是,他們在花園中建立了五百間小屋和五百個走道,安置在那裡。 Evaṃ kāle gacchante rañño paccanto kupito。隨著時間的推移,國王的鄰居感到憤怒。 『『Ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī』』ti deviṃ ovaditvā gato。國王對女神說:「我要去平息鄰居的憤怒,你在獨覺佛面前不要懈怠。」 Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā。就在那個時候,獨覺佛的壽命已經結束。 Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi,etenupāyena sesāpīti sabbepi parinibbutā。大蓮花獨覺佛在三夜中修習禪定,待到黎明時分,憑藉著支撐的果實,便在無餘涅槃中圓寂,其他的獨覺佛也以同樣的方式圓寂。 Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritūpalittaṃ kāretvā pupphāni vikiritvā dhūpaṃ datvā tesaṃ āgamanaṃ olokayantī nisinnā āgamanaṃ apassantī purisaṃ pesesi – 『『gaccha, tāta, jānāhi, kiṃ ayyānaṃ kiñci aphāsuka』』nti?第二天,女神準備好獨覺佛的坐席,灑下花朵,焚香,坐著等待他們的到來。未見到他們時,便派人去問:「去吧,朋友,去看看,尊者們是否有什麼不適?」 So gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā,『『kālo, bhante』』ti āha。於是,他前去打開大蓮花的殿堂的門,發現沒有人,便走到走廊上,看到支撐的果實,禮拜后說道:「時間到了,尊者。」 Parinibbutasarīraṃ kiṃ kathessati?他想:「圓寂的身體有什麼好說的呢?」 So 『『niddāyati maññe』』ti gantvā piṭṭhipāde hatthena parāmasi。於是,他想著:「我想他在沉睡。」於是他用手輕輕觸碰了圓寂的身體。 Pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ agamāsi,evaṃ tatiyassāti sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato。意識到他的腳是涼的和堅硬的,他知道第二個圓寂的身體,便前往第三個,最終意識到所有的身體都已經圓寂,便回到了王宮。 『『Kahaṃ, tāta, paccekabuddhā』』ti?他問:「朋友,獨覺佛在哪裡?」 Puṭṭho 『『parinibbutā, devī』』ti āha。被問后,他回答:「他們已經圓寂了,尊者。」 Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi。女神哭泣著走出王宮,與城裡的人們一起前往,完成了獨覺佛的遺體事務,收集了遺骨,建立了聖地。 Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi 『『kiṃ, bhadde, paccekabuddhesu nappamajji, nirogā ayyā』』ti?國王回到王宮,詢問女神:「親愛的,你在獨覺佛面前沒有懈怠嗎,尊者?」 『『Parinibbutā devā』』ti。女神回答:「尊者們已經圓寂了。」 Rājā cintesi – 『『evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho』』ti?國王思索:「連這樣的智者也會死亡,那麼我們又將何以解脫呢?」 So nagaraṃ agantvā uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ paṭiyādetvā sayaṃ samaṇakapabbajjaṃ pabbaji,devīpi 『『imasmiṃ pabbajite ahaṃ kiṃ karissāmī』』ti?於是,他離開城市,走入花園,召來長子,交出王位,自己出家了,女神則思索:「我在他出家后該如何做呢?」 Tattheva uyyāne pabbajitā。於是,她也在花園中出家。 Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu。兩人修習了兩種禪定,隨後轉世為天界的存在。 Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāvisi。就在他們在那裡居住時,我們的老師出現在世間,轉動了無上的法輪,逐漸進入了王舍城(現代拉賈吉爾)。 Ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchimhi nibbatto,ayaṃ bhaddā kāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchismiṃ nibbattā。這個名叫「果樹」的婆羅門在摩伽陀國的一個大村莊中出生於一個高貴的婆羅門家庭,而「美麗的卡皮拉」則在馬達國的一個城市中出生於一個高貴的婆羅門家庭。 Tesaṃ kho anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime vasse bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā, 『『tāta, tvaṃ vayappatto, kulavaṃso nāma patiṭṭhapetabbo』』ti ativiya nippīḷayiṃsu。隨著時間的推移,當果樹長到二十歲時,到了十六歲,父母看到兒子,便非常地催促他說:「兒子,你已經長大,應該建立家族了。」 Māṇavo āha – 『『mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha。年輕人說:「在我尚未獲得流入道之前,請不要這樣說。」 Ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ pacchato nikkhamitvā pabbajissāmī』』ti。年輕人說道:「在我尚未獲得流入道之前,我會照顧你們,等我離開后,我會出家。」 Te katipāhaṃ atikkamitvā puna kathayiṃsu,sopi tatheva paṭikkhipi。過了一段時間,他們又開始催促他,他也依舊拒絕。 Puna kathayiṃsu, punapi paṭikkhipi。於是,他們不斷地催促他。

Māṇavo 『『mama mātaraṃ saññāpessāmī』』ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi ekaṃ itthirūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsāpetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha – 『『amma evarūpaṃ ārammaṇaṃ labhanto gehe vasāmi, alabhanto na vasāmī』』ti. Paṇḍitā brāhmaṇī cintesi – 『『mayhaṃ putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī』』ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā, 『『gacchatha, tātā, yattha amhākaṃ jātigottabhogehi samānakule evarūpaṃ dārikaṃ passatha, imameva suvaṇṇarūpakaṃ, paṇṇākāraṃ katvā dethā』』ti uyyojesi.

Te 『『amhākaṃ nāma etaṃ kamma』』nti nikkhamitvā, 『『kattha gamissāmā』』ti? Cintetvā, 『『maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā』』ti maddaraṭṭhe sāgalanagaraṃ agamiṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamantaṃ nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sirigabbhe nisīdāpetvā nhāyituṃ āgacchantī taṃ rūpakaṃ disvā, 『『ayyadhītā me idhāgatā』』ti saññāya tajjetvā 『『dubbinite, kiṃ tvaṃ idhāgatā』』ti? Talasattikaṃ uggiritvā, 『『gaccha sīgha』』nti gaṇḍapasse pahari. Hattho pāsāṇe paṭihato viya kampittha. Sā paṭikkamitvā 『『evaṃ thaddhaṃ nāma mahāgīvaṃ disvā, 『ayyadhītā me』ti saññaṃ uppādesiṃ, ayyadhītāya hi me ayaṃ nivāsanapaṭiggāhikāpi ayuttā』』ti āha. Atha naṃ te manussā parivāretvā 『『evarūpā te sāmidhītā』』ti pucchiṃsu. 『『Kiṃ esā, imāya sataguṇena sahassaguṇena mayhaṃ ayyā abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatī』』ti. 『『Tena hi āgacchā』』ti taṃ khujjaṃ gahetvā suvaṇṇarūpakaṃ rathaṃ āropetvā kosiyagottassa gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu.

Brāhmaṇo paṭisanthāraṃ katvā, 『『kuto āgatatthā』』ti? Pucchi. 『『Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato』』ti. 『『Kiṃ kāraṇā āgatā』』ti. 『『Iminā nāma kāraṇenā』』ti. 『『Kalyāṇaṃ, tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi dārika』』nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu – 『『laddhā dārikā, kattabbaṃ karothā』』ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu – 『『laddhā kira dārikā』』ti. Māṇavo 『『ahaṃ na labhissāmīti cintesiṃ, ime laddhāti ca vadanti, anatthiko hutvā paṇṇaṃ pesissāmī』』ti rahogato paṇṇaṃ likhi, 『『bhaddā attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī』』ti. Bhaddāpi 『『asukassa kira maṃ dātukāmā』』ti sutvā rahogatā paṇṇaṃ likhi, 『『ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu. Ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārī ahosī』』ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. 『『Idaṃ kassa paṇṇa』』nti? Pippalimāṇavena bhaddāya pahitanti. 『『Idaṃ kassa paṇṇa』』nti? Bhaddāya pippalimāṇavassa pahitanti ca vutte dvepi vācetvā, 『『passatha dārakānaṃ kamma』』nti phāletvā araññe chaḍḍetvā samānapaṇṇaṃ likhitvā ito ca etto ca pesesuṃ. Iti tesaṃ anicchamānānaṃyeva samāgamo ahosi.

Māṇavo 『『mama mātaraṃ saññāpessāmī』』ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi ekaṃ itthirūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsāpetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha – 『『amma evarūpaṃ ārammaṇaṃ labhanto gehe vasāmi, alabhanto na vasāmī』』ti。年輕人想到:「我將讓母親感到高興。」於是,給了她一千塊紅金,叫金匠製作了一具女性的形象,最後讓她穿上紅色的衣服,裝飾上美麗的花朵和各種裝飾品,召喚母親並說:「母親,擁有這樣的享受我才願意在家中生活,沒有的話我就不願意住。」 Paṇḍitā brāhmaṇī cintesi – 『『mayhaṃ putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī』』ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā,『『gacchatha, tātā, yattha amhākaṃ jātigottabhogehi samānakule evarūpaṃ dārikaṃ passatha, imameva suvaṇṇarūpakaṃ, paṇṇākāraṃ katvā dethā』』ti uyyojesi。聰明的婆羅門思考:「我的兒子是個有福的人,施捨的善行不會孤單完成,憑此所做的善行,必定會有與之相應的金色身影。」於是,她召來八位婆羅門,安排好一切,裝上金色的馬車,命令道:「去吧,朋友們,去看看我們同族中是否有這樣的女孩,這個金色的形象,就這樣送給她。」 Te 『『amhākaṃ nāma etaṃ kamma』』nti nikkhamitvā, 『『kattha gamissāmā』』ti? Cintetvā, 『『maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā』』ti maddaraṭṭhe sāgalanagaraṃ agamiṃsu。於是,他們說:「這就是我們的事情。」然後思考:「我們要去哪裡呢?」於是,他們決定:「我們去摩達國的那個城市。」於是,他們前往摩達國的薩伽拉城。在那裡,他們把這個金色的形象放在沐浴的地方,坐在一旁。 Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sirigabbhe nisīdāpetvā nhāyituṃ āgacchantī taṃ rūpakaṃ disvā, 『『ayyadhītā me idhāgatā』』ti saññāya tajjetvā 『『dubbinite, kiṃ tvaṃ idhāgatā』』ti?這時,女神在沐浴后裝飾一番,坐在華麗的房間里,準備前來沐浴,看到那個形象,便意識到:「我的女兒來了。」於是,她感到驚訝,問道:「你怎麼會在這裡?」 Talasattikaṃ uggiritvā, 『『gaccha sīgha』』nti gaṇḍapasse pahari。她用手拍打著,命令道:「快去!」 Hattho pāsāṇe paṭihato viya kampittha。她的手像撞上了石頭一樣顫抖。 Sā paṭikkamitvā 『『evaṃ thaddhaṃ nāma mahāgīvaṃ disvā, 『ayyadhītā me』ti saññaṃ uppādesiṃ, ayyadhītāya hi me ayaṃ nivāsanapaṭiggāhikāpi ayuttā』』ti āha。她退後,心想:「看到如此堅硬的巨獸,我產生了『我的女兒』的念頭,然而,這個形象的衣服也不合適。」 Atha naṃ te manussā parivāretvā 『『evarūpā te sāmidhītā』』ti pucchiṃsu。於是,人們圍上來問:「你的女兒是這樣的?」 『『Kiṃ esā, imāya sataguṇena sahassaguṇena mayhaṃ ayyā abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatī』』ti。她回答:「這是什麼?她的美麗超過了我的一千倍,坐在十二個懷孕的肚子里,只有光輝能夠驅散黑暗。」 『『Tena hi āgacchā』』ti taṃ khujjaṃ gahetvā suvaṇṇarūpakaṃ rathaṃ āropetvā kosiyagottassa gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu。於是,她抓住那隻瘦弱的手,裝上金色的馬車,在科西伽家門口停下,報告他們的到來。 Brāhmaṇo paṭisanthāraṃ katvā, 『『kuto āgatatthā』』ti? Pucchi。婆羅門問:「你們從哪裡來?」 『『Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato』』ti。有人回答:「我們來自摩伽陀國的大村莊,名為卡皮拉。」 『『Kiṃ kāraṇā āgatā』』ti。婆羅門問:「你們來這裡的原因是什麼?」 『『Iminā nāma kāraṇenā』』ti。有人回答:「正是因為這個原因。」 『『Kalyāṇaṃ, tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi dārika』』nti paṇṇākāraṃ gaṇhi。於是,她說:「朋友們,我們的婆羅門家族是有德行的,我要給你們展示我的女兒。」 Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu – 『『laddhā dārikā, kattabbaṃ karothā』』ti。於是,他們給卡皮拉的婆羅門發了訊息:「女兒已經找到了,請做好準備。」 Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu – 『『laddhā kira dārikā』』ti。聽到這個訊息,年輕人告訴他的朋友:「聽說女兒找到了。」 Māṇavo 『『ahaṃ na labhissāmīti cintesiṃ, ime laddhāti ca vadanti, anatthiko hutvā paṇṇaṃ pesissāmī』』ti rahogato paṇṇaṃ likhi,『『bhaddā attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī』』ti。年輕人想:「我想我不會得到她,他們說她是找到了,我會在隱秘處寫下一個字條,『愿她能得到與自己家族相配的居所,我將出家,愿她不要在我之後感到遺憾。』」 Bhaddāpi 『『asukassa kira maṃ dātukāmā』』ti sutvā rahogatā paṇṇaṃ likhi,『『ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu. Ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārī ahosī』』ti。女神也聽說:「某人想要把我給他。」於是她在隱秘處寫下一個字條:「愿我能得到與自己家族相配的居所。我將出家,愿她不要在我之後感到遺憾。」 Dvepi paṇṇāni antarāmagge samāgacchiṃsu。於是,他們的字條在路上相遇。 『『Idaṃ kassa paṇṇa』』nti?有人問:「這是誰的字條?」 Pippalimāṇavena bhaddāya pahitanti。有人回答:「這是年輕人的。」 『『Idaṃ kassa paṇṇa』』nti?又有人問:「這是誰的字條?」 Bhaddāya pippalimāṇavassa pahitanti ca vutte dvepi vācetvā,『『passatha dārakānaṃ kamma』』nti phāletvā araññe chaḍḍetvā samānapaṇṇaṃ likhitvā ito ca etto ca pesesuṃ。於是,他們互相確認了,並在叢林中拋棄了各自的字條,寫下同樣的內容,互相發送。 Iti tesaṃ anicchamānānaṃyeva samāgamo ahosi。這樣,他們的相遇便是出於不願望。

Taṃdivasaṃyeva ca māṇavopi ekaṃ pupphadāmaṃ ganthāpesi, bhaddāpi ekaṃ ganthāpesi. Tāni āsanamajjhe ṭhapetvā bhuttasāyamāsā ubhopi 『『sayanaṃ āruhissāmā』』ti samāgantvā māṇavo dakkhiṇapassena sayanaṃ āruhi. Bhaddā vāmapassena āruhitvā āha – 『『yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabba』』nti. Te pana aññamaññassa sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti, divā pana hasitamattampi na hoti. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇameva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasa dāsagāmā, cuddasa hatthānīkā, cuddasa assānīkā, cuddasa rathānīkā.

So ekadivasaṃ alaṅkataṃ assaṃ āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādakādipāṇe uddharitvā khādante disvā, 『『tātā, ime kiṃ khādantī』』ti pucchi? 『『Gaṇḍuppādake ayyā』』ti. 『『Etehi kataṃ pāpaṃ kassa hotī』』ti? 『『Tumhākaṃ, ayyā』』ti. So cintesi – 『『sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ? Kiṃ dvādasayojano kammanto, kiṃ yantabaddhāni saṭṭhi mahātaḷākāni, kiṃ cuddasa gāmā? Sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamitvā pabbajissāmī』』ti.

Bhaddāpi kāpilānī tasmiṃ khaṇe abbhantaravatthumhi tayo tilakumbhe pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā, 『『ammā kiṃ ime khādantī』』ti? Pucchi. 『『Pāṇake ayye』』ti. 『『Akusalaṃ kassa hotī』』ti? 『『Tumhākaṃ ayye』』ti. Sā cintesi – 『『mayhaṃ catuhatthavatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi ca panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā , ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī』』ti.

Māṇavo āgantvā nhatvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – 『『bhadde, tvaṃ imaṃ gharaṃ āgacchantī kittakaṃ dhanaṃ āharī』』ti? 『『Pañcapaṇṇāsa sakaṭasahassāni ayyā』』ti. 『『Etaṃ sabbaṃ, yā ca imasmiṃ ghare sattaasītikoṭiyo, yantabaddhā saṭṭhitaḷākādibhedā sampatti atthi, sabbaṃ tuyhaṃyeva niyyātemī』』ti. 『『Tumhe pana ayyā』』ti. 『『Ahaṃ pabbajissāmī』』ti. 『『Ayyā ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmī』』ti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te 『『pabbajissāmā』』ti vatvā antarāpaṇato kasāyarasapītāni vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohāretvā, 『『ye loke arahanto, te uddissa amhākaṃ pabbajjā』』ti pabbajitvā thavikāsu patte osāpetvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci sañjāni.

Taṃdivasaṃyeva ca māṇavopi ekaṃ pupphadāmaṃ ganthāpesi, bhaddāpi ekaṃ ganthāpesi。就在那一天,年輕人也編織了一束花環,女神也編織了一束花環。 Tāni āsanamajjhe ṭhapetvā bhuttasāyamāsā ubhopi 『『sayanaṃ āruhissāmā』』ti samāgantvā māṇavo dakkhiṇapassena sayanaṃ āruhi。將花環放在座位中間,兩人用餐后相聚,年輕人從右邊的床上爬起。 Bhaddā vāmapassena āruhitvā āha – 『『yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabba』』nti。女神從左邊爬起,便說:「我們知道,看到花朵凋謝的人,心中會生起貪戀之情,因此這束花環不應被扔掉。」 Te pana aññamaññassa sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti, divā pana hasitamattampi na hoti。於是,他們因為身體接觸的恐懼而度過了三夜,白天卻連一絲微笑也沒有。 Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu。只要他們沒有與世俗接觸,父母在世間的存在,他們就會毫不猶豫地考慮家庭的事務。 Mahatī māṇavassa sampatti, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇameva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati。年輕人擁有巨大的財富,有一天,他的身體被抬起,應該拋棄的黃金粉末,正好可以用摩伽陀國的十二個金錠來獲取。 Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasa dāsagāmā, cuddasa hatthānīkā, cuddasa assānīkā, cuddasa rathānīkā。被束縛的六十個大車,距離工作場所十二由旬,前往安拉達城的十三個奴隸村,十三個手推車,十三個馬車,十三個戰車。 So ekadivasaṃ alaṅkataṃ assaṃ āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādakādipāṇe uddharitvā khādante disvā, 『『tātā, ime kiṃ khādantī』』ti pucchi?於是,有一天,他騎著裝飾華麗的馬,圍繞著眾人,走向工作場所,看到在田地裡,烏鴉等鳥類正在啄食被割斷的地方,便問:「朋友們,他們在吃什麼?」 『『Gaṇḍuppādake ayyā』』ti。有人回答:「在啄食被割掉的東西,尊者。」 『『Etehi kataṃ pāpaṃ kassa hotī』』ti?他問:「這些做的惡行是誰的?」 『『Tumhākaṃ, ayyā』』ti。有人回答:「是你們的,尊者。」 So cintesi – 『『sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ? Kiṃ dvādasayojano kammanto, kiṃ yantabaddhāni saṭṭhi mahātaḷākāni, kiṃ cuddasa gāmā? Sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamitvā pabbajissāmī』』ti。於是,他心想:「如果這些惡行是我所做的,那我擁有的八十億財富又有什麼用?距離工作場所有十二由旬,六十個大車,十三個村莊又有什麼意義?這一切都將被帶走,我將離開並出家。」 Bhaddāpi kāpilānī tasmiṃ khaṇe abbhantaravatthumhi tayo tilakumbhe pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā, 『『ammā kiṃ ime khādantī』』ti? 女神此時在內衣中,將三隻芝麻罐放在石頭上,看到烏鴉在吃芝麻,便問:「母親,他們在吃什麼?」 『『Pāṇake ayye』』ti。有人回答:「在吃鳥食,尊者。」 『『Akusalaṃ kassa hotī』』ti?她問:「這是誰的惡行?」 『『Tumhākaṃ ayye』』ti。有人回答:「是你們的,尊者。」 Sā cintesi – 『『mayhaṃ catuhatthavatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi ca panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā , ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī』』ti。她心想:「我只需得到四個手掌和一根線,如果這點人做的惡行會歸於我,那即使是千百次也無法抬起頭來,尊者,我只需在到達的那一刻,離開並出家。」 Māṇavo āgantvā nhatvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu。年輕人來到后洗澡,爬上宮殿,坐在華麗的椅子上,隨後為他準備了輪王的美味佳餚。 Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu。兩人用餐后,待人們離去,便坐在舒適的地方。 Tato māṇavo bhaddaṃ āha – 『『bhadde, tvaṃ imaṃ gharaṃ āgacchantī kittakaṃ dhanaṃ āharī』』ti?於是,年輕人問:「親愛的,你來到這個家,帶來了多少財富?」 『『Pañcapaṇṇāsa sakaṭasahassāni ayyā』』ti。女神回答:「五十輛車的財富,尊者。」 『『Etaṃ sabbaṃ, yā ca imasmiṃ ghare sattaasītikoṭiyo, yantabaddhā saṭṭhitaḷākādibhedā sampatti atthi, sabbaṃ tuyhaṃyeva niyyātemī』』ti。年輕人說:「這一切,家中七十億的財富,所有的財富,都是為你準備的。」 『『Tumhe pana ayyā』』ti。女神說:「你們呢,尊者?」 『『Ahaṃ pabbajissāmī』』ti。年輕人回答:「我將出家。」 『『Ayyā ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmī』』ti。女神說:「我也在看著你來,我也將出家。」 Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu。於是,他們如同三種火焰般相互支撐。 Te 『『pabbajissāmā』』ti vatvā antarāpaṇato kasāyarasapītāni vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohāretvā,『『ye loke arahanto, te uddissa amhākaṃ pabbajjā』』ti pabbajitvā thavikāsu patte osāpetvā aṃse laggetvā pāsādato otariṃsu。於是,他們說:「我們將出家。」於是從內室取出染色的衣物和陶器,彼此剪去頭髮,便說道:「爲了那些在世間的阿羅漢,我們出家。」然後,捧著器皿,走出宮殿。 Gehe dāsesu ca kammakāresu ca na koci sañjāni。家中沒有任何人察覺到他們的離去。

Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rudantā pādesu nipatitvā 『『kiṃ amhe anāthe karotha ayyā』』ti? Āhaṃsu. 『『Mayaṃ, bhaṇe 『ādittapaṇṇasālā viya tayo bhavā』ti pabbajimhā, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti, tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā』』ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento cintesi – 『『ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati. Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya 『ime pabbajitvāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī』』ti. 『『Koci vā pana manaṃ padūsetvā apāyapūrako bhaveyya. Imaṃ pahāya mayā gantuṃ vaṭṭatī』』ti cittaṃ uppādesi.

So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – 『『bhadde, tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā, 『ime pabbajitvāpi vinā bhavituṃ na sakkontī』ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahaṃ ekena gamissāmī』』ti. 『『Āma, ayya, pabbajitānaṃ mātugāmo nāma malaṃ, 『pabbajitvāpi vinā na bhavantī』ti amhākaṃ dosaṃ passanti, tumhe ekaṃ maggaṃ gaṇhatha, vinā bhavissāmā』』ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha, 『『satasahassakappappamāṇe addhāne kato mittasanthavo ajja bhijjatī』』ti vatvā, 『『tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī』』ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī 『『ahaṃ cakkavāḷagirisinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī』』ti vadantī viya viravamānā akampi, ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnadi.

Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā, 『『kassa nu kho pathavī kampatī』』ti? Āvajjento 『『pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnampi guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī』』ti gandhakuṭito nikkhamma sayameva pattacīvaraṃ ādāya, asītimahātheresu kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nāḷandāya ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññataro paṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā ghanabuddharasmiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇachattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vipphandantiyo vidhāvantiyo candimasahassasūriyasahassauggamanakālo viya kurumānā taṃ vanantaraṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇānaṃ siriyā samujjalitatārāgaṇaṃ viya gaganaṃ, supupphitakamalakuvalayaṃ viya salilaṃ, vanantaraṃ virocittha. Nigrodharukkhassa nāma khandho seto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase satasākho nigrodharukkho suvaṇṇavaṇṇo ahosi.

Iti yā sā addhānamaggappaṭipannoti padassa atthaṃ vatvā, 『『idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno. Imassa atthassa āvibhāvatthaṃ abhinīhārato paṭṭhāya ayaṃ anupubbikathā kathetabbā』』ti vuttā, sā evaṃ veditabbā.

Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu。於是,從婆羅門村出發,經過奴隸村的路,奴隸村的居民互相打招呼。 Te rudantā pādesu nipatitvā 『『kiṃ amhe anāthe karotha ayyā』』ti? 他們哭泣著跪倒在地,問道:「您們對我們這些無助的人做了什麼?」 Āhaṃsu. 『『Mayaṃ, bhaṇe 『ādittapaṇṇasālā viya tayo bhavā』ti pabbajimhā, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti, tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā』』ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu。有人回答:「我們已經出家,像三種火焰一樣。如果我們每一個人都去抓你們,甚至一百年也沒有意義,反而會讓你們的頭顱沾滿血跡而活著。」於是,他們便離開了哭泣的人們。 Thero purato gacchanto nivattitvā olokento cintesi – 『『ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati。長老走在前面,轉過身來,思考:「這位美麗的卡皮拉,整個閻浮提的女子,正向我走來。 Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya 『ime pabbajitvāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī』』ti。這個地方是存在的,誰會想到『即使出家,她們也無法生存,做出不合適的事情』呢?」 『『Koci vā pana manaṃ padūsetvā apāyapūrako bhaveyya。也許還有人會因心念而墮入惡道。 Imaṃ pahāya mayā gantuṃ vaṭṭatī』』ti cittaṃ uppādesi。於是,我的心生起了這樣的念頭:「離開這個地方是合適的。」 So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi。於是,他在前行中看到兩條路,停下了腳步。 Bhaddāpi āgantvā vanditvā aṭṭhāsi。女神也來到,禮拜后停下。 Atha naṃ āha – 『『bhadde, tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā, 『ime pabbajitvāpi vinā bhavituṃ na sakkontī』ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya。於是,他對她說:「親愛的,看到這樣的女子從我身後走來,心中想道:『即使出家,她們也無法生存』,這樣的人若對我們心懷不滿,必定會墮入惡道。」 Imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahaṃ ekena gamissāmī』』ti。 「在這條路上,你走一條,我走另一條。」 『『Āma, ayya, pabbajitānaṃ mātugāmo nāma malaṃ,『pabbajitvāpi vinā na bhavantī』ti amhākaṃ dosaṃ passanti,tumhe ekaṃ maggaṃ gaṇhatha, vinā bhavissāmā』』ti。女神回答:「是的,尊者,出家的女子是污穢的,她們會看到我們的過失,『即使出家也無法生存』。你們走一條路,我們走一條路。」 tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha,『『satasahassakappappamāṇe addhāne kato mittasanthavo ajja bhijjatī』』ti vatvā,『『tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī』』ti vanditvā maggaṃ paṭipannā。於是,他們繞著三圈,四處拜禮,雙手合十,認為:「今天的友誼在一千個世代中不會破裂。」然後,向右邊的道路致敬,稱她們為「南方的女子」,而他們則稱自己為「西方的女子」,然後開始走上各自的道路。 Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī 『『ahaṃ cakkavāḷagirisinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī』』ti vadantī viya viravamānā akampi, 這時,正當她們走在兩條路上,這片大地彷彿在說:「我能支撐起輪迴的山,但無法承受你們的美德。」 ākāse asanisaddo viya pavatti,cakkavāḷapabbato unnadi。天空中傳來雷聲,彷彿是輪迴的山在升起。 Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā, 『『kassa nu kho pathavī kampatī』』ti? 正當正等覺者坐在維盧瓦那大寺的香氣房中,聽到大地震動的聲音,便問:「究竟是誰讓大地震動?」 Āvajjento 『『pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnampi guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī』』ti。思考著:「果樹和美麗的卡皮拉,爲了我而放棄了無量的財富,因而在分離時,因兩者的德行,這片大地震動,我也應該為他們聚集力量。」 gandhakuṭito nikkhamma sayameva pattacīvaraṃ ādāya, asītimahātheresu kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nāḷandāya ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi。於是,從香氣房中走出,自己拿起托缽和袈裟,未向八十位大長老打招呼,走上三十由旬的路,來到王舍城和那蘭陀之間,在許多子樹下的無憂樹下坐下。 Nisīdanto pana aññataro paṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā ghanabuddharasmiyo vissajjento nisīdi。坐下時,像一個穿著破衣的人一樣,吸引著佛光,放下了八十個手臂的濃厚佛光,坐下。 Iti tasmiṃ khaṇe paṇṇachattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vipphandantiyo vidhāvantiyo candimasahassasūriyasahassauggamanakālo viya kurumānā taṃ vanantaraṃ ekobhāsaṃ akaṃsu。就在那一刻,佛光如同傘蓋、車輪、屋頂等大小,四處閃爍,猶如無數的月亮和太陽在升起。 Dvattiṃsamahāpurisalakkhaṇānaṃ siriyā samujjalitatārāgaṇaṃ viya gaganaṃ, supupphitakamalakuvalayaṃ viya salilaṃ, vanantaraṃ virocittha。三十位偉人所擁有的光輝,像星星般閃耀,像盛開的蓮花般美麗,照亮了森林。 Nigrodharukkhassa nāma khandho seto hoti, pattāni nīlāni pakkāni rattāni。那棵名為「無憂樹」的樹,樹幹是白色的,葉子是藍色、綠色和紅色的。 Tasmiṃ pana divase satasākho nigrodharukkho suvaṇṇavaṇṇo ahosi。而在那一天,百根枝條的無憂樹呈現出金色的光輝。 Iti yā sā addhānamaggappaṭipannoti padassa atthaṃ vatvā, 『『idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno。這樣,那條路就是出家的道路。 Imassa atthassa āvibhāvatthaṃ abhinīhārato paṭṭhāya ayaṃ anupubbikathā kathetabbā』』ti vuttā, sā evaṃ veditabbā。爲了闡明這一點,從現在開始,應該講述逐步的故事。

Antarā ca rājagahaṃ antarā ca nāḷandanti rājagahassa ca nāḷandāya ca antare. Satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ satthāraṃ passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena satthārā bhavituṃ sakkāti. Sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammāpaṭipattiyā suṭṭhu gatattā sugataṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena sugatena bhavituṃ sakkāti. Sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammā sāmañca saccāni buddhattā sammāsambuddhaṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena sammāsambuddhena bhavituṃ sakkāti ayamettha adhippāyo. Evaṃ dassaneneva 『『bhagavati 『ayaṃ satthā, ayaṃ sugato, ayaṃ sammāsambuddho』ti nikkaṅkho ahaṃ, āvuso, ahosi』』nti dīpeti. Satthā me, bhanteti idaṃ kiñcāpi dve vāre āgataṃ, tikkhattuṃ pana vuttanti veditabbaṃ. Iminā hi so 『『evaṃ tikkhattuṃ sāvakattaṃ sāvesiṃ, āvuso』』ti dīpeti.

Ajānaññevāti ajānamānova. Dutiyapadepi eseva nayo. Muddhāpi tassa vipateyyāti yassa aññassa 『『ajānaṃyeva jānāmī』』ti paṭiññassa bāhirakassa satthuno evaṃ sabbacetasā samannāgato pasannacitto sāvako evarūpaṃ paramanipaccakāraṃ kareyya, tassa vaṇṭachinnatālapakkaṃ viya gīvato muddhāpi vipateyya, sattadhā pana phaleyyāti attho. Kiṃ vā etena, sace mahākassapatthero iminā cittappasādena imaṃ paramanipaccakāraṃ mahāsamuddassa kareyya, tattakapāle pakkhittaudakabindu viya vilayaṃ gaccheyya. Sace cakkavāḷassa kareyya, thusamuṭṭhi viya vikireyya. Sace sinerupabbatassa kareyya, kākatuṇḍena pahaṭapiṭṭhamuṭṭhi viya viddhaṃseyya . Sace mahāpathaviyā kareyya, vātāhatabhasmapuñjo viya vikireyya. Evarūpopi pana therassa nipaccākāro satthu suvaṇṇavaṇṇe pādapiṭṭhe lomamattampi vikopetuṃ nāsakkhi. Tiṭṭhatu ca mahākassapo, mahākassapasadisānaṃ bhikkhūnaṃ sahassampi satasahassampi nipaccākāradassanena neva dasabalassa pādapiṭṭhe lomamattampi vikopetuṃ paṃsukūlacīvare vā aṃsumattampi cāletuṃ sakkoti. Evaṃ mahānubhāvo hi satthā.

Tasmātiha te kassapāti yasmā ahaṃ jānanto eva 『『jānāmī』』ti, passanto eva ca 『『passāmī』』ti vadāmi, tasmā, kassapa, tayā evaṃ sikkhitabbaṃ. Tibbanti bahalaṃ mahantaṃ. Hirottappanti hirī ca ottappañca. Paccupaṭṭhitaṃ bhavissatīti paṭhamatarameva upaṭṭhitaṃ bhavissati. Yo hi therādīsu hirottappaṃ upaṭṭhapetvā upasaṅkamati therādayopi taṃ sahirikā saottappā ca hutvā upasaṅkamantīti ayamettha ānisaṃso. Kusalūpasaṃhitanti kusalasannissitaṃ. Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ 『『esa mayhaṃ attho』』ti aṭṭhiṃ katvā. Manasi katvāti citte ṭhapetvā. Sabbacetasā samannāharitvāti cittassa thokampi bahi gantuṃ adento sabbena samannāhāracittena samannāharitvā. Ohitasototi ṭhapitasoto, ñāṇasotañca pasādasotañca odahitvā mayā desitaṃ dhammaṃ sakkaccameva suṇissāmīti evañhi te sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttā kāyagatāsati. Yo ca panāyaṃ tividho ovādo, therassa ayameva pabbajjā ca upasampadā ca ahosi.

Antarā ca rājagahaṃ antarā ca nāḷandanti rājagahassa ca nāḷandāya ca antare。 在王舍城與那蘭陀之間。 Satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ satthāraṃ passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ。 我希望見到老師,若我見到老師,只想見到這位尊者。 Na hi me ito aññena satthārā bhavituṃ sakkāti。 我不能依賴其他老師。 Sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammāpaṭipattiyā suṭṭhu gatattā sugataṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ。 我希望見到善者,若我因正確的修行而很好地走過,只想見到這位尊者。 Na hi me ito aññena sugatena bhavituṃ sakkāti。 我不能依賴其他善者。 Sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammā sāmañca saccāni buddhattā sammāsambuddhaṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ。 我希望見到正等覺者,若我因真實的修行而獲得覺悟,只想見到這位尊者。 Na hi me ito aññena sammāsambuddhena bhavituṃ sakkāti ayamettha adhippāyo。 我不能依賴其他正等覺者,這就是我的意圖。 Evaṃ dassaneneva 『『bhagavati 『ayaṃ satthā, ayaṃ sugato, ayaṃ sammāsambuddho』ti nikkaṅkho ahaṃ, āvuso, ahosi』』nti dīpeti。 通過這種見解,我明白:「尊者,這就是老師,這就是善者,這就是正等覺者。」 Satthā me, bhanteti idaṃ kiñcāpi dve vāre āgataṃ, tikkhattuṃ pana vuttanti veditabbaṃ。 老師對我說,雖然這是第二次,但應當理解為三次。 Iminā hi so 『『evaṃ tikkhattuṃ sāvakattaṃ sāvesiṃ, āvuso』』ti dīpeti。 因此,他表明:「我這樣三次教導了弟子。」 Ajānaññevāti ajānamānova。 不知者的意思是僅僅是不知。 Dutiyapadepi eseva nayo。 第二句也是如此。 Muddhāpi tassa vipateyyāti yassa aññassa 『『ajānaṃyeva jānāmī』』ti paṭiññassa bāhirakassa satthuno evaṃ sabbacetasā samannāgato pasannacitto sāvako evarūpaṃ paramanipaccakāraṃ kareyya, 這意味著,若他對某人說:「我只是不知」,那麼他會做出這種極端的行為。 tassa vaṇṭachinnatālapakkaṃ viya gīvato muddhāpi vipateyya, sattadhā pana phaleyyāti attho。 他的頭顱可能像被切斷的樹枝一樣被割掉,而七倍的果實則是其意義。 Kiṃ vā etena, sace mahākassapatthero iminā cittappasādena imaṃ paramanipaccakāraṃ mahāsamuddassa kareyya, 這又如何,如果偉大的卡薩帕長老以這種心意去做這件極端的事情, tatta kāpāle pakkhittaudakabindu viya vilayaṃ gaccheyya。 那麼就像水珠從水桶中流失一樣。 Sace cakkavāḷassa kareyya, 如果他去做輪迴的事情, thusamuṭṭhi viya vikireyya。 就像風暴一樣,四散飛揚。 Sace sinerupabbatassa kareyya, 如果他去做須彌山的事情, kākatuṇḍena pahaṭapiṭṭhamuṭṭhi viya viddhaṃseyya。 就像被烏鴉的喙擊中而破碎。 Sace mahāpathaviyā kareyya, 如果他去做大地的事情, vātāhatabhasmapuñjo viya vikireyya。 就像風吹起的塵土一樣。 Evarūpopi pana therassa nipaccākāro satthu suvaṇṇavaṇṇe pādapiṭṭhe lomamattampi vikopetuṃ nāsakkhi。 然而,這種情況下,長老的身影卻無法動搖老師金色的足底,即使是一根毫毛。 Tiṭṭhatu ca mahākassapo, mahākassapasadisānaṃ bhikkhūnaṃ sahassampi satasahassampi nipaccākāradassanena neva dasabalassa pādapiṭṭhe lomamattampi vikopetuṃ paṃsukūlacīvare vā aṃsumattampi cāletuṃ sakkoti。 即使是千百個像偉大的卡薩帕這樣的僧侶,也無法動搖十力的足底,或撼動破衣的微塵。 Evaṃ mahānubhāvo hi satthā。 這就是老師的偉大威力。 Tasmātiha te kassapāti yasmā ahaṃ jānanto eva 『『jānāmī』』ti, passanto eva ca 『『passāmī』』ti vadāmi, tasmā, kassapa, tayā evaṃ sikkhitabbaṃ。 因此,卡薩帕,因為我知道所以我說「我知道」,因為我看到所以我說「我看到」,所以你應當這樣學習。 Tibbanti bahalaṃ mahantaṃ。 直指的是強烈的、巨大的。 Hirottappanti hirī ca ottappañca。 這裡提到的是羞恥和忌憚。 Paccupaṭṭhitaṃ bhavissatīti paṭhamatarameva upaṭṭhitaṃ bhavissati。 這將首先顯現。 Yo hi therādīsu hirottappaṃ upaṭṭhapetvā upasaṅkamati therādayopi taṃ sahirikā saottappā ca hutvā upasaṅkamantīti ayamettha ānisaṃso。 這就是好處,若在長老等人中保持羞恥,靠近時,長老們也會因羞恥而靠近。 Kusalūpasaṃhitanti kusalasannissitaṃ。 與善相應的。 Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ 『『esa mayhaṃ attho』』ti aṭṭhiṃ katvā。 通過這種法則使自己變得堅固,或將這種法稱為「這就是我的意義」。 Manasi katvāti citte ṭhapetvā。 將其放在心中。 Sabbacetasā samannāharitvāti cittassa thokampi bahi gantuṃ adento sabbena samannāhāracittena samannāharitvā。 用心將其集中,絕不讓心稍微外散,全面集中於心。 Ohitasototi ṭhapitasoto, ñāṇasotañca pasādasotañca odahitvā mayā desitaṃ dhammaṃ sakkaccameva suṇissāmīti evañhi te sikkhitabbaṃ。 以這種方式,聽到的聲音和智慧的聲音都被我所教導的法所引導,應該認真傾聽。 Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttā kāyagatāsati。 這與身體的安住相關,因與不善和呼吸相應,第一禪的快樂相伴隨。 Yo ca panāyaṃ tividho ovādo, therassa ayameva pabbajjā ca upasampadā ca ahosi。 這就是三種教誨,長老的出家和受戒。

Saraṇoti sakileso saiṇo hutvā. Raṭṭhapiṇḍaṃ bhuñjinti saddhādeyyaṃ bhuñjiṃ. Cattāro hi paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha dussīlassa saṅghamajjhe nisīditvā bhuñjantassāpi paribhogo theyyaparibhogo nāma. Kasmā? Catūsu paccayesu anissaratāya. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Sattannaṃ sekhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Iti khīṇāsavova sāmī hutvā anaṇo paribhuñjati. Thero attanā puthujjanena hutvā paribhuttaparibhogaṃ iṇaparibhogaṃyeva karonto evamāha. Aṭṭhamiyā aññā udapādīti aṭṭhame divase arahattaphalaṃ uppajji.

Atha kho, āvuso, bhagavā maggā okkammāti maggato okkamanaṃ paṭhamataraṃ taṃdivaseyeva ahosi, arahattādhigamo pacchā. Desanāvārassa pana evaṃ āgatattā arahattādhigamo paṭhamaṃ dīpito. Kasmā pana bhagavā maggā okkantoti? Evaṃ kirassa ahosi 『『imaṃ bhikkhuṃ jātiāraññikaṃ jātipaṃsukūlikaṃ jātiekāsanikaṃ karissāmī』』ti. Tasmā okkami.

Mudukā kho tyāyanti mudukā kho te ayaṃ. Imañca pana vācaṃ bhagavā taṃ cīvaraṃ padumapupphavaṇṇena pāṇinā antantena parāmasanto āha. Kasmā evamāhāti? Therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti? Theraṃ attano ṭhāne ṭhapetukāmatāya. Thero pana yasmā cīvarassa vā pattassa vā vaṇṇe kathite 『『imaṃ tumhākaṃ gaṇhathā』』tivacanaṃ cārittameva, tasmā 『『paṭiggaṇhātu me, bhante, bhagavā』』ti āha. Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlāni nibbasanānīti, kassapa, tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasīti vadati. Tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha. Ayañhettha adhippāyo – ahaṃ imaṃ cīvaraṃ puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitaṃ taṃ susānaṃ pavisitvā tumbamattehi pāṇakehi samparikiṇṇaṃ te pāṇake vidhunitvā mahāariyavaṃse ṭhatvā aggahesiṃ, tassa me imaṃ cīvaraṃ gahitadivase dasasahassacakkavāḷe mahāpathavī mahāviravaṃ viravamānā kampittha, ākāso taṭataṭāyi, cakkavāḷadevatā sādhukāramadaṃsu, 『『imaṃ cīvaraṃ gaṇhantena bhikkhunā jātipaṃsukūlikena jātiāraññikena jātiekāsanikena jātisapadānacārikena bhavituṃ vaṭṭati, tvaṃ imassa cīvarassa anucchavikaṃ kātuṃ sakkhissasī』』ti. Theropi attanā pañcannaṃ hatthīnaṃ balaṃ dhāreti, so taṃ atakkayitvā 『『ahametaṃ paṭipattiṃ pūressāmī』』ti ussāhena sugatacīvarassa anucchavikaṃ kātukāmo 『『dhāressāmahaṃ, bhante』』ti āha. Paṭipajjinti paṭipannosmi. Evaṃ pana cīvaraparivattanaṃ katvā ca therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā unnadantī kampittha.

Bhagavato puttotiādīsu thero bhagavantaṃ nissāya ariyāya jātiyā jātoti bhagavato putto. Urena vasitvā mukhato nikkhantaovādavasena pabbajjāya ceva upasampadāya ca patiṭṭhitattā oraso mukhato jāto. Ovādadhammato jātattā ovādadhammena ca nimmitattā dhammajo dhammanimmito. Ovādadhammadāyādaṃ navalokuttaradhammadāyādameva vā arahatīti dhammadāyādo. Paṭiggahitāni sāṇāni paṃsukūlānīti satthārā pārutaṃ paṃsukūlacīvaraṃ pārupanatthāya paṭiggahitaṃ.

Saraṇoti sakileso saiṇo hutvā。依靠這條道路,罪惡的罪犯成爲了。 Raṭṭhapiṇḍaṃ bhuñjinti saddhādeyyaṃ bhuñjiṃ。享用國土的食物,享用信仰的食物。 Cattāro hi paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti。確實有四種享受:尊重的享受、財物的享受、繼承的享受、親近的享受。 Tattha dussīlassa saṅghamajjhe nisīditvā bhuñjantassāpi paribhogo theyyaparibhogo nāma。對不善者而言,在僧團中坐著享用的就是尊重的享受。 Kasmā? Catūsu paccayesu anissaratāya。 為什麼呢?因為在四種條件中沒有依賴。 Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma。對有道德的人而言,未加思考的享受就是財物的享受。 Sattannaṃ sekhānaṃ paribhogo dāyajjaparibhogo nāma。對七位修行者而言,享受繼承的就是繼承的享受。 Khīṇāsavassa paribhogo sāmiparibhogo nāma。對已滅盡煩惱者而言,享受親近的就是親近的享受。 Iti khīṇāsavova sāmī hutvā anaṇo paribhuñjati。於是,已滅盡煩惱者成爲了主人,享用無所缺乏。 Thero attanā puthujjanena hutvā paribhuttaparibhogaṃ iṇaparibhogaṃyeva karonto evamāha。長老以普通人的身份,享用他所享用的財物,便如此說道。 Aṭṭhamiyā aññā udapādīti aṭṭhame divase arahattaphalaṃ uppajji。第八日,阿羅漢果的果實出現了。 Atha kho, āvuso, bhagavā maggā okkammāti maggato okkamanaṃ paṭhamataraṃ taṃdivaseyeva ahosi, arahattādhigamo pacchā。於是,朋友,那位尊者在那一天首先進入了道路,隨後獲得了阿羅漢果。 Desanāvārassa pana evaṃ āgatattā arahattādhigamo paṭhamaṃ dīpito。因為他在講法的過程中,阿羅漢果首先被點亮。 Kasmā pana bhagavā maggā okkantoti? 為什麼尊者要進入道路? Evaṃ kirassa ahosi 『『imaṃ bhikkhuṃ jātiāraññikaṃ jātipaṃsukūlikaṃ jātiekāsanikaṃ karissāmī』』ti。因為他想:「我將使這個出家人變為出生于鄉村、穿著破衣、出生于乞討之人。」 Tasmā okkami。因此,他進入了。 Mudukā kho tyāyanti mudukā kho te ayaṃ。 這是溫柔的,確實是溫柔的。 Imañca pana vācaṃ bhagavā taṃ cīvaraṃ padumapupphavaṇṇena pāṇinā antantena parāmasanto āha。尊者以蓮花色的手輕輕觸碰那件袈裟,便說道。 Kasmā evamāhāti? 為什麼這樣說呢? Therena saha cīvaraṃ parivattetukāmatāya。是因為他想與長老一起轉動袈裟。 Kasmā parivattetukāmo jātoti? 為什麼想要轉動呢?是爲了讓長老安頓在自己的位置上。 Theraṃ attano ṭhāne ṭhapetukāmatāya。長老想要安置自己。 Thero pana yasmā cīvarassa vā pattassa vā vaṇṇe kathite 『『imaṃ tumhākaṃ gaṇhathā』』tivacanaṃ cārittameva, tasmā 『『paṭiggaṇhātu me, bhante, bhagavā』』ti āha。長老因為袈裟或缽的顏色被提及,便說:「請您接受我,尊者。」 Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlāni nibbasanānīti, kassapa, tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasīti vadati。你將承載這些,卡薩帕,您能否穿上這些破衣? Tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha。這並不是指身體的力量,而是指修行的圓滿。 Ayañhettha adhippāyo – ahaṃ imaṃ cīvaraṃ puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitaṃ taṃ susānaṃ pavisitvā tumbamattehi pāṇakehi samparikiṇṇaṃ te pāṇake vidhunitvā mahāariyavaṃse ṭhatvā aggahesiṃ, 這裡的意圖是:我將這件袈裟稱為功德,穿上它,它被丟棄于阿瑪克的墓穴中,進入墓穴后,經過一切生靈的洗滌,站在偉大的高貴族群中,我便握住了。 tassa me imaṃ cīvaraṃ gahitadivase dasasahassacakkavāḷe mahāpathavī mahāviravaṃ viravamānā kampittha, 這件袈裟被我接受的那一天,十萬輪迴的大地因震動而顫動, ākāso taṭataṭāyi,天空也隨之震動。 cakkavāḷadevatā sādhukāramadaṃsu,輪迴的天神們讚美道:「持有這件袈裟的出家人,出生于鄉村、穿著破衣、出生于乞討之人,您能夠適當地為這件袈裟做出貢獻。」 tvaṃ imassa cīvarassa anucchavikaṃ kātuṃ sakkhissasī』』ti。您能夠為這件袈裟做出適當的貢獻。」 Theropi attanā pañcannaṃ hatthīnaṃ balaṃ dhāreti,長老也承載著五頭大象的力量, so taṃ atakkayitvā 『『ahametaṃ paṭipattiṃ pūressāmī』』ti ussāhena sugatacīvarassa anucchavikaṃ kātukāmo 『『dhāressāmahaṃ, bhante』』ti āha。於是他不假思索地說:「我將圓滿這項修行,尊者。」 Paṭipajjinti paṭipannosmi。我將開始修行。 Evaṃ pana cīvaraparivattanaṃ katvā ca therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero。於是,尊者穿上了長老的袈裟。 Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā unnadantī kampittha。 那時,大地在水邊顫動,發出震動的聲音。 Bhagavato puttotiādīsu thero bhagavantaṃ nissāya ariyāya jātiyā jātoti bhagavato putto。稱為尊者的兒子,是依靠尊者而出生于高貴的家族。 Urena vasitvā mukhato nikkhantaovādavasena pabbajjāya ceva upasampadāya ca patiṭṭhitattā oraso mukhato jāto。因在清凈的教誨下而出生,因出家和受戒而得到確立,因而從口中出生。 Ovādadhammato jātattā ovādadhammena ca nimmitattā dhammajo dhammanimmito。因教誨而出生,因法而顯現,成為法的繼承者,成為法的傳承者。 Ovādadhammadāyādaṃ navalokuttaradhammadāyādameva vā arahatīti dhammadāyādo。教誨的繼承者,或稱為最上法的繼承者,即阿羅漢。 Paṭiggahitāni sāṇāni paṃsukūlānīti satthārā pārutaṃ paṃsukūlacīvaraṃ pārupanatthāya paṭiggahitaṃ。由老師接受的這些破衣,是爲了穿上破衣。

Sammā vadamāno vadeyyāti yaṃ puggalaṃ 『『bhagavato putto』』tiādīhi guṇehi sammā vadamāno vadeyya, mamaṃ taṃ sammā vadamāno vadeyya, ahaṃ evarūpoti. Ettāvatā therena pabbajjā ca parisodhitā hoti. Ayañhettha adhippāyo – āvuso, yassa na upajjhāyo paññāyati, na ācariyo, kiṃ so anupajjhāyo anācariyo nhāpitamuṇḍako sayaṃgahitakāsāvo 『『titthiyapakkantako』』ti saṅkhaṃ gato evaṃ tigāvutaṃ maggaṃ paccuggamanaṃ labhati, tīhi ovādehi pabbajjaṃ vā upasampadaṃ vā labhati, kāyena kāyaṃ cīvaraparivattanaṃ labhati? Passa yāva dubbhāsitaṃ vacanaṃ thullanandāya bhikkhuniyāti. Evaṃ pabbajjaṃ sodhetvā idāni chahi abhiññāhi sīhanādaṃ nadituṃ ahaṃ kho, āvusotiādimāha. Sesaṃ purimanayeneva veditabbaṃ. Ekādasamaṃ.

  1. Paraṃmaraṇasuttavaṇṇanā

  2. Dvādasame tathāgatoti satto. Na hetaṃ, āvuso, atthasaṃhitanti, āvuso, etaṃ diṭṭhigataṃ atthasannissitaṃ na hoti. Nādibrahmacariyakanti maggabrahmacariyassa pubbabhāgapaṭipadāpi na hoti. Etañhi, āvuso, atthasaṃhitanti, āvuso, etaṃ catusaccakammaṭṭhānaṃ atthasannissitaṃ. Etaṃ ādibrahmacariyakanti etaṃ maggabrahmacariyassa ādi pubbabhāgapaṭipadā. Dvādasamaṃ.

  3. Saddhammappatirūpakasuttavaṇṇanā

  4. Terasame aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Saddhammappatirūpakanti dve saddhammappatirūpakāni adhigamasaddhammappatirūpakañca pariyattisaddhammappatirūpakañca. Tattha –

『『Obhāse ceva ñāṇe ca, pītiyā ca vikampati;

Passaddhiyā sukhe ceva, yehi cittaṃ pavedhati.

『『Adhimokkhe ca paggāhe, upaṭṭhāne ca kampati;

Upekkhāvajjanāya ceva, upekkhāya ca nikantiyā.

『『Imāni dasa ṭhānāni, paññā yassa paricitā;

Dhammuddhaccakusalo hoti, na ca sammoha gacchatī』』ti. (paṭi. ma.

Sammā vadamāno vadeyyāti yaṃ puggalaṃ 『『bhagavato putto』』tiādīhi guṇehi sammā vadamāno vadeyya, mamaṃ taṃ sammā vadamāno vadeyya, ahaṃ evarūpoti。 說「正確地說」是指那個人以「尊者的兒子」等特點正確地稱呼我,我也會如此稱呼自己。 Ettāvatā therena pabbajjā ca parisodhitā hoti。 到此為止,長老的出家已經得到凈化。 Ayañhettha adhippāyo – āvuso, yassa na upajjhāyo paññāyati, na ācariyo, kiṃ so anupajjhāyo anācariyo nhāpitamuṇḍako sayaṃgahitakāsāvo 『『titthiyapakkantako』』ti saṅkhaṃ gato evaṃ tigāvutaṃ maggaṃ paccuggamanaṃ labhati, tīhi ovādehi pabbajjaṃ vā upasampadaṃ vā labhati, kāyena kāyaṃ cīvaraparivattanaṃ labhati? 這裡的意圖是:朋友,若沒有老師的教導,沒有師長,何以能稱之為無師無長的,像被洗凈的光頭,穿著整潔的袈裟,稱為「異教徒的離去」?他能否得到三條教導,獲得出家或受戒,或是通過身體轉動袈裟? Passa yāva dubbhāsitaṃ vacanaṃ thullanandāya bhikkhuniyāti。 看看那句被粗暴說出的關於「厚樂」的出家人。 Evaṃ pabbajjaṃ sodhetvā idāni chahi abhiññāhi sīhanādaṃ nadituṃ ahaṃ kho, āvusotiādimāha。 經過這樣的出家凈化,現在我以六種神通發出獅吼。 Sesaṃ purimanayeneva veditabbaṃ。 其餘的應當以先前的方式理解。 Ekādasamaṃ。 第十一。 Paraṃmaraṇasuttavaṇṇanā Dvādasame tathāgatoti satto。 第十二,稱為如來的存在。 Na hetaṃ, āvuso, atthasaṃhitanti, āvuso, etaṃ diṭṭhigataṃ atthasannissitaṃ na hoti。 這並非如此,朋友,這不是基於信念的存在。 Nādibrahmacariyakanti maggabrahmacariyassa pubbabhāgapaṭipadāpi na hoti。 這不是基於道德的修行,甚至連修行的前行也不是。 Etañhi, āvuso, atthasaṃhitanti, āvuso, etaṃ catusaccakammaṭṭhānaṃ atthasannissitaṃ。 朋友,這確實是基於四聖諦的實踐。 Etaṃ ādibrahmacariyakanti etaṃ maggabrahmacariyassa ādi pubbabhāgapaṭipadā。 這是道德修行的起始,修行的前行。 Dvādasamaṃ。 第十二。 Saddhammappatirūpakasuttavaṇṇanā Terasame aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu。 第十三,因而在阿羅漢果中獲得了穩固。 Saddhammappatirūpakanti dve saddhammappatirūpakāni adhigamasaddhammappatirūpakañca pariyattisaddhammappatirūpakañca。 正法的特徵是兩種:一種是通過理解的正法特徵,另一種是通過教導的正法特徵。 Tattha – 其中包括: 『『Obhāse ceva ñāṇe ca, pītiyā ca vikampati; 光輝和智慧,因喜悅而動搖; Passaddhiyā sukhe ceva, yehi cittaṃ pavedhati。 因寧靜而快樂,心靈安住於此。 『『Adhimokkhe ca paggāhe, upaṭṭhāne ca kampati; 在決心和接受中,因專注而動搖; Upekkhāvajjanāya ceva, upekkhāya ca nikantiyā。 因平等的觀察而動搖,因平等的心而安住。 『『Imāni dasa ṭhānāni, paññā yassa paricitā; 這十個地方,智慧所熟悉; Dhammuddhaccakusalo hoti, na ca sammoha gacchatī』』ti。 他是法的明瞭者,絕不會陷入迷惑。

2.7); –

Idaṃ vipassanāñāṇassa upakkilesajātaṃ adhigamasaddhammappatirūpakaṃ nāma. Tisso pana saṅgītiyo anāruḷhaṃ dhātukathā ārammaṇakathā asubhakathā ñāṇavatthukathā vijjākaraṇḍakoti imehi pañcahi kathāvatthūhi paribāhiraṃ guḷhavinayaṃ guḷhavessantaraṃ guḷhamahosadhaṃ vaṇṇapiṭakaṃ aṅgulimālapiṭakaṃ raṭṭhapālagajjitaṃ āḷavakagajjitaṃ vedallapiṭakanti abuddhavacanaṃ pariyattisaddhammappatirūpakaṃ nāma.

Jātarūpappatirūpakanti suvaṇṇarasavidhānaṃ ārakūṭamayaṃ suvaṇṇavaṇṇaṃ ābharaṇajātaṃ. Chaṇakālesu hi manussā 『『ābharaṇabhaṇḍakaṃ gaṇhissāmā』』ti āpaṇaṃ gacchanti. Atha ne āpaṇikā evaṃ vadanti, 『『sace tumhe ābharaṇatthikā, imāni gaṇhatha. Imāni hi ghanāni ceva vaṇṇavantāni ca appagghāni cā』』ti. Te tesaṃ sutvā, 『『kāraṇaṃ ime vadanti, imāni piḷandhitvā sakkā nakkhattaṃ kīḷituṃ, sobhanti ceva appagghāni cā』』ti tāni gahetvā gacchanti. Suvaṇṇabhaṇḍaṃ avikkiyamānaṃ nidahitvā ṭhapetabbaṃ hoti. Evaṃ taṃ jātarūpappatirūpake uppanne antaradhāyati nāma.

Atha saddhammassa antaradhānaṃ hotīti adhigamasaddhammassa paṭipattisaddhammassa pariyattisaddhammassāti tividhassāpi saddhammassa antaradhānaṃ hoti. Paṭhamabodhiyañhi bhikkhū paṭisambhidappattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ. Tato cha abhiññā pāpuṇituṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti. Tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ. Gacchante kāle sotāpattiphalampi pattuṃ na sakkhissanti. Atha nesaṃ yadā vipassanā imehi upakkilesehi upakkiliṭṭhā āraddhamattāva ṭhassati, tadā adhigamasaddhammo antarahito nāma bhavissati.

Paṭhamabodhiyañhi bhikkhū catunnaṃ paṭisambhidānaṃ anucchavikaṃ paṭipattiṃ pūrayiṃsu. Gacchante kāle taṃ asakkontā channaṃ abhiññānaṃ, tampi asakkontā tissannaṃ vijjānaṃ, tampi asakkontā arahattaphalamattassa. Gacchante pana kāle arahattassa anucchavikaṃ paṭipattiṃ pūretuṃ asakkontā anāgāmiphalassa anucchavikaṃ paṭipattiṃ pūressanti , tampi asakkontā sakadāgāmiphalassa, tampi asakkontā sotāpattiphalassa. Yadā pana sotāpattiphalassapi anucchavikaṃ paṭipadaṃ pūretuṃ asakkontā sīlapārisuddhimatteva ṭhassanti, tadā paṭipattisaddhammo antarahito nāma bhavissati.

Yāva pana tepiṭakaṃ buddhavacanaṃ vattati, na tāva sāsanaṃ antarahitanti vattuṃ vaṭṭati. Tiṭṭhantu tīṇi vā, abhidhammapiṭake antarahite itaresu dvīsu tiṭṭhantesupi antarahitanti na vattabbameva. Dvīsu antarahitesu vinayapiṭakamatte ṭhitepi, tatrāpi khandhakaparivāresu antarahitesu ubhatovibhaṅgamatte, mahāvinaye antarahite dvīsu pātimokkhesu vattamānesupi sāsanaṃ anantarahitameva. Yadā pana dve pātimokkhā antaradhāyissanti, atha pariyattisaddhammassa antaradhānaṃ bhavissati. Tasmiṃ antarahite sāsanaṃ antarahitaṃ nāma hoti. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃ kāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa. Iti paṭipattitopi pariyattimeva pamāṇaṃ.

Idaṃ vipassanāñāṇassa upakkilesajātaṃ adhigamasaddhammappatirūpakaṃ nāma。 這是名為「洞察智慧」的障礙產生的正法特徵。 Tisso pana saṅgītiyo anāruḷhaṃ dhātukathā ārammaṇakathā asubhakathā ñāṇavatthukathā vijjākaraṇḍakoti imehi pañcahi kathāvatthūhi paribāhiraṃ guḷhavinayaṃ guḷhavessantaraṃ guḷhamahosadhaṃ vaṇṇapiṭakaṃ aṅgulimālapiṭakaṃ raṭṭhapālagajjitaṃ āḷavakagajjitaṃ vedallapiṭakanti abuddhavacanaṃ pariyattisaddhammappatirūpakaṃ nāma。 三種經典是:不受歡迎的元素論、對像論、非善法論、知識論,結合這五種論題,外在的隱秘教義、隱秘的法、隱秘的藥、色彩經典、指頭經典、國王的吼聲、阿拉瓦卡的吼聲、維達拉經典,這些都是無知的言辭,名為「正法特徵」。 Jātarūpappatirūpakanti suvaṇṇarasavidhānaṃ ārakūṭamayaṃ suvaṇṇavaṇṇaṃ ābharaṇajātaṃ。 名為「黃金特徵」的是指金色的、金色的、金色的裝飾。 Chaṇakālesu hi manussā 『『ābharaṇabhaṇḍakaṃ gaṇhissāmā』』ti āpaṇaṃ gacchanti。 在某些時刻,人們會說:「我們要去收集裝飾品。」 Atha ne āpaṇikā evaṃ vadanti, 『『sace tumhe ābharaṇatthikā, imāni gaṇhatha。 然後,商人這樣說:「如果你們是爲了裝飾品,就拿這些吧。 Imāni hi ghanāni ceva vaṇṇavantāni ca appagghāni cā』』ti。 這些確實是厚重的、色彩鮮豔的且不貴重的。」 Te tesaṃ sutvā, 『『kāraṇaṃ ime vadanti, imāni piḷandhitvā sakkā nakkhattaṃ kīḷituṃ, sobhanti ceva appagghāni cā』』ti tāni gahetvā gacchanti。 聽到他們這樣說后,他們便認為:「這是因為這些,若將其捆綁,可以用來玩星象,既美觀又不貴。」 Suvaṇṇabhaṇḍaṃ avikkiyamānaṃ nidahitvā ṭhapetabbaṃ hoti。 黃金的財物應當被安置在不動的地方。 Evaṃ taṃ jātarūpappatirūpake uppanne antaradhāyati nāma。 這樣,黃金的特徵一旦出現便會消失。 Atha saddhammassa antaradhānaṃ hotīti adhigamasaddhammassa paṭipattisaddhammassa pariyattisaddhammassāti tividhassāpi saddhammassa antaradhānaṃ hoti。 因此,正法的消失是指:正法的獲得、正法的修行、正法的教導,這三種正法的消失。 Paṭhamabodhiyañhi bhikkhū paṭisambhidappattā ahesuṃ。 第一次覺悟的出家人獲得了三明。 Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ。 隨著時間的推移,他們無法獲得三明,只有六種神通。 Tato cha abhiññā pāpuṇituṃ asakkontā tisso vijjā pāpuṇiṃsu。 於是,無法獲得六種神通的人獲得了三種智慧。 Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti。 現在,隨著時間的推移,無法獲得三種智慧的人只能獲得煩惱的滅除。 Tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ。 他們也無法獲得無學果、再來果與入流果。 Gacchante kāle sotāpattiphalampi pattuṃ na sakkhissanti。 在時間的推移中,他們甚至無法獲得入流果。 Atha nesaṃ yadā vipassanā imehi upakkilesehi upakkiliṭṭhā āraddhamattāva ṭhassati, tadā adhigamasaddhammo antarahito nāma bhavissati。 當他們因這些障礙而開始修行時,正法的獲得將會消失。 Paṭhamabodhiyañhi bhikkhū catunnaṃ paṭisambhidānaṃ anucchavikaṃ paṭipattiṃ pūrayiṃsu。 第一次覺悟的出家人圓滿了四種解脫的修行。 Gacchante kāle taṃ asakkontā channaṃ abhiññānaṃ, tampi asakkontā tissannaṃ vijjānaṃ, tampi asakkontā arahattaphalamattassa。 隨著時間的推移,那些無法獲得六種神通的人,無法獲得三種智慧,無法獲得阿羅漢果。 Gacchante pana kāle arahattassa anucchavikaṃ paṭipattiṃ pūretuṃ asakkontā anāgāmiphalassa anucchavikaṃ paṭipattiṃ pūressanti, tampi asakkontā sakadāgāmiphalassa, tampi asakkontā sotāpattiphalassa。 然而,隨著時間的推移,那些無法圓滿阿羅漢果修行的人,將會圓滿無學果的修行,無法圓滿再來果的,無法圓滿入流果的。 Yadā pana sotāpattiphalassapi anucchavikaṃ paṭipadaṃ pūretuṃ asakkontā sīlapārisuddhimatteva ṭhassanti, tadā paṭipattisaddhammo antarahito nāma bhavissati。 當他們無法圓滿入流果的修行時,將僅僅停留在道德的清凈上,正法的修行將會消失。 Yāva pana tepiṭakaṃ buddhavacanaṃ vattati, na tāva sāsanaṃ antarahitanti vattuṃ vaṭṭati。 只要這些經典仍在傳講,教法就不會消失。 Tiṭṭhantu tīṇi vā, abhidhammapiṭake antarahite itaresu dvīsu tiṭṭhantesupi antarahitanti na vattabbameva。 三部經典應當存在,若在阿毗達摩經典消失的情況下,其他兩部經典也應當存在。 Dvīsu antarahitesu vinayapiṭakamatte ṭhitepi, tatrāpi khandhakaparivāresu antarahitesu ubhatovibhaṅgamatte, mahāvinaye antarahite dvīsu pātimokkhesu vattamānesupi sāsanaṃ anantarahitameva。 在兩個經典消失的情況下,即使在戒律經典中,若在「分解」中存在,或在大戒律中存在的兩部戒律中,教法也應當是持續存在的。 Yadā pana dve pātimokkhā antaradhāyissanti, atha pariyattisaddhammassa antaradhānaṃ bhavissati。 當這兩部戒律消失時,教法的消失將會發生。 Tasmiṃ antarahite sāsanaṃ antarahitaṃ nāma hoti。 在這種情況下,教法將被視為消失。 Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati。 因為教法的修行將會消失,修行的獲得也將會消失。 Kiṃ kāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa。 這是什麼原因呢?因為教法的修行是獲得修行的條件。 Iti paṭipattitopi pariyattimeva pamāṇaṃ。 因此,修行本身就是標準。

Nanu ca kassapasammāsambuddhakāle kapilo nāma anārādhakabhikkhu 『『pātimokkhaṃ uddisissāmī』』ti bījaniṃ gahetvā āsane nisinno 『『atthi imasmiṃ vattantā』』ti pucchi, atha tassa bhayena yesampi pātimokkho vattati, tepi 『『mayaṃ vattāmā』』ti avatvā 『『na vattāmā』』ti vadiṃsu, so bījaniṃ ṭhapetvā uṭṭhāyāsanā gato, tadā sammāsambuddhassa sāsanaṃ osakkitanti? Kiñcāpi osakkitaṃ, pariyatti pana ekanteneva pamāṇaṃ. Yathā hi mahato taḷākassa pāḷiyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ, evameva mahātaḷākassa thirapāḷisadise tepiṭake buddhavacane sati mahātaḷāke udakasadisā paṭipattipūrakā kulaputtā natthīti na vattabbā, tesu sati mahātaḷāke padumādīni pupphāni viya sotāpannādayo ariyapuggalā natthīti na vattabbāti evaṃ ekantato pariyattiyeva pamāṇaṃ.

Pathavīdhātūti dve satasahassāni cattāri ca nahutāni bahalā mahāpathavī. Āpodhātūti pathavito paṭṭhāya yāva subhakiṇhabrahmalokā uggataṃ kappavināsakaṃ udakaṃ. Tejodhātūti pathavito paṭṭhāya yāva ābhassarabrahmalokā uggato kappavināsako aggi. Vāyodhātūti pathavito paṭṭhāya yāva vehapphalabrahmalokā uggato kappavināsako vāyu. Etesu hi ekadhammopi satthu sāsanaṃ antaradhāpetuṃ na sakkoti, tasmā evamāha. Idheva te uppajjantīti lohato lohakhādakaṃ malaṃ viya imasmiṃ mayhaṃyeva sāsane te uppajjanti. Moghapurisāti tucchapurisā.

Ādikeneva opilavatīti ettha ādikenāti ādānena gahaṇena. Opilavatīti nimujjati. Idaṃ vuttaṃ hoti – yathā udakacarā nāvā bhaṇḍaṃ gaṇhantī nimujjati, evaṃ pariyattiādīnaṃ pūraṇena saddhammassa antaradhānaṃ na hoti. Pariyattiyā hi hāyamānāya paṭipatti hāyati, paṭipattiyā hāyamānāya adhigamo hāyati. Pariyattiyā pūrayamānāya pariyattidharā puggalā paṭipattiṃ pūrenti, paṭipattipūrakā adhigamaṃ pūrenti. Iti navacando viya pariyattiyādīsu vaḍḍhamānāsu mayhaṃ sāsanaṃ vaḍḍhati yevāti dasseti.

Idāni yehi dhammehi saddhammassa antaradhānañceva ṭhiti ca hoti, te dassento pañca khotiādimāha. Tattha okkamanīyāti avakkamanīyā, heṭṭhāgamanīyāti attho. Satthari agāravātiādīsu agāravāti gāravarahitā. Appatissāti appatissayā anīcavuttikā. Tattha yo cetiyaṅgaṇaṃ ārohanto chattaṃ dhāreti, upāhanaṃ dhāreti, aññato oloketvā kathaṃ kathento gacchati, ayaṃ satthari agāravo nāma.

Yo dhammassavanassa kāle saṅghuṭṭhe daharasāmaṇerehi parivārito nisīdati, aññāni vā navakammādīni karoti, dhammassavanagge nisinno niddāyati, vikkhitto vā aññaṃ kathento nisīdati, ayaṃ dhamme agāravo nāma.

Yo therupaṭṭhānaṃ gantvā, avanditvā nisīdati, hatthapallatthikaṃ dussapallatthikaṃ karoti, aññaṃ vā pana hatthapādakukkuccaṃ karoti, vuḍḍhānaṃ santike anajjhiṭṭho katheti, ayaṃ saṅghe agāravo nāma.

Tisso pana sikkhā apūrentova sikkhāya agāravo nāma hoti. Aṭṭha samāpattiyo anibbattento tāsaṃ vā pana nibbattanatthāya payogaṃ akaronto samādhismiṃ agāravo nāma. Sukkapakkho vuttavipallāseneva veditabboti. Terasamaṃ.

Kassapasaṃyuttavaṇṇanā niṭṭhitā.

  1. Lābhasakkārasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Dāruṇasuttavaṇṇanā

  4. Lābhasakkārasaṃyuttassa paṭhame dāruṇoti thaddho. Lābhasakkārasilokoti ettha lābho nāma catupaccayalābho. Sakkāroti tesaṃyeva sukatānaṃ susaṅkhatānaṃ lābho. Silokoti vaṇṇaghoso. Kaṭukoti tikhiṇo. Pharusoti kharo. Antarāyikoti antarāyakaro. Paṭhamaṃ.

  5. Baḷisasuttavaṇṇanā

Nanu ca kassapasammāsambuddhakāle kapilo nāma anārādhakabhikkhu 『『pātimokkhaṃ uddisissāmī』』ti bījaniṃ gahetvā āsane nisinno 『『atthi imasmiṃ vattantā』』ti pucchi, atha tassa bhayena yesampi pātimokkho vattati, tepi 『『mayaṃ vattāmā』』ti avatvā 『『na vattāmā』』ti vadiṃsu,so bījaniṃ ṭhapetvā uṭṭhāyāsanā gato,tadā sammāsambuddhassa sāsanaṃ osakkitanti? 難道在迦薩帕尊者成佛的時代,名為卡皮羅的無德出家人,坐在座位上,拿著種子說:「在這裡有正在進行的事情」,然後因恐懼而說:「無論什麼戒律都在執行」,他們卻說「我們在執行」,而不是說「我們不在執行」?他放下種子,起身離開,難道這就意味著釋迦牟尼的教法已經消失了嗎?雖然確實有所消失,但教義的標準仍然存在。 Yathā hi mahato taḷākassa pāḷiyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ,udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ,evameva mahātaḷākassa thirapāḷisadise tepiṭake buddhavacane sati mahātaḷāke udakasadisā paṭipattipūrakā kulaputtā natthīti na vattabbā,tesu sati mahātaḷāke padumādīni pupphāni viya sotāpannādayo ariyapuggalā natthīti na vattabbāti evaṃ ekantato pariyattiyeva pamāṇaṃ。 就如同大湖的水不會因其邊緣而消失一樣,水在時,蓮花等花朵也不會綻放;同樣,對於大湖的水,若有佛法的存在,像大湖的水一樣,出家人也不會缺失;在此情況下,像大湖的水一樣,入流者等高貴的眾生也不會缺失,因此,教義的標準確實存在。 Pathavīdhātūti dve satasahassāni cattāri ca nahutāni bahalā mahāpathavī。 地球元素是指兩千個和四個不可思議的廣闊大地。 Āpodhātūti pathavito paṭṭhāya yāva subhakiṇhabrahmalokā uggataṃ kappavināsakaṃ udakaṃ。 水元素是從大地開始,直到至善的梵天界,升起的毀滅水。 Tejodhātūti pathavito paṭṭhāya yāva ābhassarabrahmalokā uggato kappavināsako aggi。 火元素是從大地開始,直到光明的梵天界,升起的毀滅火。 Vāyodhātūti pathavito paṭṭhāya yāva vehapphalabrahmalokā uggato kappavināsako vāyu。 風元素是從大地開始,直到廣大的梵天界,升起的毀滅風。 Etesu hi ekadhammopi satthu sāsanaṃ antaradhāpetuṃ na sakkoti,tasmā evamāha。 在這些元素中,任何一種都無法使得老師的教法消失,因此如此說道。 Idheva te uppajjantīti lohato lohakhādakaṃ malaṃ viya imasmiṃ mayhaṃyeva sāsane te uppajjanti。 他們在這裡產生,就像鐵的鐵食者在我這教法中產生。 Moghapurisāti tucchapurisā。 這被稱為無用的人。 Ādikeneva opilavatīti ettha ādikenāti ādānena gahaṇena。 這裡的「開端」是指通過接受和獲取。 Opilavatīti nimujjati。 開端是沉沒的。 Idaṃ vuttaṃ hoti – yathā udakacarā nāvā bhaṇḍaṃ gaṇhantī nimujjati,evaṃ pariyattiādīnaṃ pūraṇena saddhammassa antaradhānaṃ na hoti。 這意味著:就像水上的船在承載貨物時會沉沒一樣,正法的消失並不會因教義的圓滿而消失。 Pariyattiyā hi hāyamānāya paṭipatti hāyati,paṭipattiyā hāyamānāya adhigamo hāyati。 因為教義的圓滿會使修行減弱,修行的圓滿會使獲得減弱。 Pariyattiyā pūrayamānāya pariyattidharā puggalā paṭipattiṃ pūrenti,paṭipattipūrakā adhigamaṃ pūrenti。 教義的圓滿者圓滿修行,修行的圓滿者圓滿獲得。 Iti navacando viya pariyattiyādīsu vaḍḍhamānāsu mayhaṃ sāsanaṃ vaḍḍhati yevāti dasseti。 就像新月一樣,隨著教義的增長,我的教法也在增長。 Idāni yehi dhammehi saddhammassa antaradhānañceva ṭhiti ca hoti,te dassento pañca khotiādimāha。 現在,藉助於這些法,正法的消失和存在是可能的,因此他提到了五種。 Tattha okkamanīyāti avakkamanīyā,heṭṭhāgamanīyāti attho。 其中,下降是指向下的,向下的意思。 Satthari agāravātiādīsu agāravāti gāravarahitā。 在老師的尊重中是沒有尊重的。 Appatissāti appatissayā anīcavuttikā。 這裡的「少」是指少量的、不良的行為。 Tattha yo cetiyaṅgaṇaṃ ārohanto chattaṃ dhāreti,upāhanaṃ dhāreti,aññato oloketvā kathaṃ kathento gacchati,ayaṃ satthari agāravo nāma。 那裡,若有人在升起聖地時,舉著傘,攜帶物品,四處張望,談論事情,這個人在老師面前是沒有尊重的。 Yo dhammassavanassa kāle saṅghuṭṭhe daharasāmaṇerehi parivārito nisīdati,aññāni vā navakammādīni karoti,dhammassavanagge nisinno niddāyati,vikkhitto vā aññaṃ kathento nisīdati,ayaṃ dhamme agāravo nāma。 在聽法的時候,被年輕的出家人圍繞著坐著,做著其他新工作,坐著聽法時打瞌睡,或是分心地談論其他事情,這個人在法中是沒有尊重的。 Yo therupaṭṭhānaṃ gantvā,avanditvā nisīdati,hatthapallatthikaṃ dussapallatthikaṃ karoti,aññaṃ vā pana hatthapādakukkuccaṃ karoti,vuḍḍhānaṃ santike anajjhiṭṭho katheti,ayaṃ saṅghe agāravo nāma。 若有人前往長老身邊,坐下而不致敬,做著手的工作,或是做著腳的事情,在長者面前不恭敬地談論,這個人在僧團中是沒有尊重的。 Tisso pana sikkhā apūrentova sikkhāya agāravo nāma hoti。 三種教誨的學習是沒有圓滿的,因此稱為學習的尊重。 Aṭṭha samāpattiyo anibbattento tāsaṃ vā pana nibbattanatthāya payogaṃ akaronto samādhismiṃ agāravo nāma。 八種定的修行未能圓滿,或是爲了圓滿而未能修行,因此在禪定中是沒有尊重的。 Sukkapakkho vuttavipallāseneva veditabboti。 這是指善的方面應當如前所述理解。 Terasamaṃ。 第十三。 Kassapasaṃyuttavaṇṇanā niṭṭhitā。 迦薩帕的相關解釋已完成。 Lābhasakkārasaṃyuttaṃ Paṭhamavaggo Dāruṇasuttavaṇṇanā Lābhasakkārasaṃyuttassa paṭhame dāruṇoti thaddho。 在「利得和供養」的第一部分,嚴厲是指堅硬的。 Lābhasakkārasilokoti ettha lābho nāma catupaccayalābho。 利得是指四種條件的利益。 Sakkāroti tesaṃyeva sukatānaṃ susaṅkhatānaṃ lābho。 供養是指那些善良且善於安排的人的利益。 Silokoti vaṇṇaghoso。 聲音是指色彩的響亮。 Kaṭukoti tikhiṇo。 苦澀是指尖銳的。 Pharusoti kharo。 嚴厲是指粗糙的。 Antarāyikoti antarāyakaro。 阻礙是指造成障礙的。 Paṭhamaṃ。 第一。

  1. Dutiye bāḷisikoti baḷisaṃ gahetvā caramāno macchaghātako. Āmisagatanti āmisamakkhitaṃ. Āmisacakkhūti āmise cakkhu dassanaṃ assāti āmisacakkhu. Gilabaḷisoti gilitabaḷiso. Anayaṃ āpannoti dukkhaṃ patto. Byasanaṃ āpannoti vināsaṃ patto. Yathākāmakaraṇīyoti yathākāmena yathāruciyā yatheva naṃ bāḷisiko icchati, tathevassa kattabboti attho. Yathākāmakaraṇīyo pāpimatoti yathā kilesamārassa kāmo, evaṃ kattabbo, nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā pāpetabbo. Dutiyaṃ.

3-4. Kummasuttādivaṇṇanā

159-160. Tatiye mahākummakulanti mahantaṃ aṭṭhikacchapakulaṃ. Agamāsīti 『『ettha addhā kiñci khāditabbaṃ atthi, taṃ maccharāyanto maṃ esa nivāretī』』ti saññāya agamāsi. Papatāyāti papatā vuccati dīgharajjukabaddho ayakantakosake daṇḍakaṃ pavesetvā gahito kaṇṇikasallasaṇṭhāno, ayakaṇṭako, yasmiṃ vegena patitvā kaṭāhe laggamatte daṇḍako nikkhamati, rajjuko ekābaddho gacchateva. So kummoti so viddhakummo. Yena so kummoti udakasaddaṃ sutvā sāsaṅkaṭṭhānaṃ bhavissatīti nivattitvā yena so atthakāmo kummo. Na dāni tvaṃ amhākanti idāni tvaṃ amittahatthaṃ gato, na amhākaṃ santakoti attho. Evaṃ sallapantānaṃyeva ca nesaṃ nāvāya ṭhito luddo rajjukaṃ ākaḍḍhitvā kummaṃ gahetvā yathākāmaṃ akāsi. Sesamettha ito anantarasutte ca uttānameva. Tatiyacatutthāni.

  1. Mīḷhakasuttavaṇṇanā

  2. Pañcame mīḷhakāti gūthapāṇakā. Gūthādīti gūthabhakkhā. Gūthapūrāti anto gūthena bharitā. Puṇṇā gūthassāti idaṃ purimasseva atthadīpanaṃ. Atimaññeyyāti pacchimapāde bhūmiyaṃ ṭhapetvā purimapāde gūthassa upari āropetvā ṭhitā 『『ahamhi gūthādī』』ti bhaṇantī atimaññeyya. Piṇḍapāto cassa pūroti aparopissa pattapūro paṇītapiṇḍapāto bhaveyya. Pañcamaṃ.

  3. Asanisuttavaṇṇanā

  4. Chaṭṭhe kaṃ, bhikkhave, asanivicakkanti, bhikkhave, kaṃ puggalaṃ matthake patitvā maddamānaṃ sukkāsanicakkaṃ āgacchatu . Appattamānasanti anadhigatārahattaṃ. Iti bhagavā na sattānaṃ dukkhakāmatāya, ādīnavaṃ pana dassetuṃ evamāha. Asanicakkañhi matthake patitaṃ ekameva attabhāvaṃ nāseti, lābhasakkārasilokena pariyādiṇṇacitto nirayādīsu anantadukkhaṃ anubhoti. Chaṭṭhaṃ.

  5. Diddhasuttavaṇṇanā

  6. Sattame diddhagatenāti gatadiddhena. Visallenāti visamakkhitena. Sallenāti sattiyā. Sattamaṃ.

  7. Siṅgālasuttavaṇṇanā

  8. Aṭṭhame siṅgāloti jarasiṅgālo. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo tveva, taṃkhaṇaṃ gaḷitampi ca muttaṃ pūtimuttantveva vuccati, evaṃ tadahujātopi siṅgālo jarasiṅgālotveva vuccati. Ukkaṇṭakena nāmāti evaṃnāmakena rogena. So kira sītakāle uppajjati. Tasmiṃ uppanne sakalasarīrato lomāni patanti, sakalasarīraṃ nillomaṃ hutvā, samantato phuṭati, vātabbhāhatā vaṇā rujjanti. Yathā ummattakasunakhena daṭṭho puriso anavaṭṭhitova bhamati, evaṃ tasmiṃ uppanne bhamitabbo hoti, asukaṭṭhāne sotthi bhavissatīti na paññāyati. Aṭṭhamaṃ.

  9. Verambhasuttavaṇṇanā

  10. Navame verambhavātāti evaṃnāmakā mahāvātā. Kīdise pana ṭhāne te vātā vāyantīti? Yattha ṭhitassa cattāro dīpā uppalinipattamattā hutvā paññāyanti. Yo pakkhī gacchatīti navavuṭṭhe deve viravanto vātasakuṇo tattha gacchati, taṃ sandhāyetaṃ vuttaṃ. Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento khandhaṭṭhiṃ vā nāmento kāyaṃ na rakkhati nāma, nānāvidhaṃ duṭṭhullakathaṃ kathento vācaṃ na rakkhati nāma, kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Anupaṭṭhitāya satiyāti kāyagatāsatiṃ anupaṭṭhapetvā. Navamaṃ.

  11. Sagāthakasuttavaṇṇanā

Dutiye bāḷisikoti baḷisaṃ gahetvā caramāno macchaghātako。 第二,名為「貪婪者」的是拿著貪婪而行走的殺魚者。 Āmisagatanti āmisamakkhitaṃ。 這是指被貪慾所困擾。 Āmisacakkhūti āmise cakkhu dassanaṃ assāti āmisacakkhu。 這是指「貪慾之眼」,即看見貪慾的眼睛。 Gilabaḷisoti gilitabaḷiso。 這是指被貪慾吞噬的貪婪者。 Anayaṃ āpannoti dukkhaṃ patto。 這是指帶來痛苦。 Byasanaṃ āpannoti vināsaṃ patto。 這是指帶來毀滅。 Yathākāmakaraṇīyoti yathākāmena yathāruciyā yatheva naṃ bāḷisiko icchati,tathevassa kattabboti attho。 這是指「如其所愿的行為」,即如其所愿、如其所欲,貪婪者所想要的,正是如此。 Yathākāmakaraṇīyo pāpimatoti yathā kilesamārassa kāmo,evaṃ kattabbo,nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā pāpetabbo。 這是指「如其所愿的行為是惡」,即如同慾望的障礙,應該讓他墮入地獄、畜生道或餓鬼道。 Dutiyaṃ。 第二。 3-4. Kummasuttādivaṇṇanā 159-160. Tatiye mahākummakulanti mahantaṃ aṭṭhikacchapakulaṃ。 第三,名為「大龜族」的是指巨大的骨頭龜族。 Agamāsīti 『『ettha addhā kiñci khāditabbaṃ atthi,taṃ maccharāyanto maṃ esa nivāretī』』ti saññāya agamāsi。 她說:「這裡確實有一些可以吃的東西,這個貪婪者阻止了我。」 Papatāyāti papatā vuccati dīgharajjukabaddho ayakantakosake daṇḍakaṃ pavesetvā gahito kaṇṇikasallasaṇṭhāno,ayakaṇṭako,yasmiṃ vegena patitvā kaṭāhe laggamatte daṇḍako nikkhamati,rajjuko ekābaddho gacchateva。 這是指「掉落」,即被長長的繩索綁住,像是被鉤子抓住,快速掉落,像是被繩索牢牢地綁住一樣。 So kummoti so viddhakummo。 他是龜,正是被刺的龜。 Yena so kummoti udakasaddaṃ sutvā sāsaṅkaṭṭhānaṃ bhavissatīti nivattitvā yena so atthakāmo kummo。 他聽到水聲而轉身,認為會有危險,因此返回。 Na dāni tvaṃ amhākanti idāni tvaṃ amittahatthaṃ gato,na amhākaṃ santakoti attho。 現在你已經去了敵人的手中,與你無關。 Evaṃ sallapantānaṃyeva ca nesaṃ nāvāya ṭhito luddo rajjukaṃ ākaḍḍhitvā kummaṃ gahetvā yathākāmaṃ akāsi。 於是,這些人在船上說著,貪婪者抓住了繩索,抓住了龜,隨心所欲地做了。 Sesamettha ito anantarasutte ca uttānameva。 其餘的在這裡與後面的經典相同。 Tatiyacatutthāni。 第三和第四。 Mīḷhakasuttavaṇṇanā Pañcame mīḷhakāti gūthapāṇakā。 第五,名為「米爾哈卡」的是指吃糞的人。 Gūthādīti gūthabhakkhā。 這是指吃糞的。 Gūthapūrāti anto gūthena bharitā。 這是指被糞填滿的。 Puṇṇā gūthassāti idaṃ purimasseva atthadīpanaṃ。 這是指「滿是糞」,這是對前面的說明。 Atimaññeyyāti pacchimapāde bhūmiyaṃ ṭhapetvā purimapāde gūthassa upari āropetvā ṭhitā 『『ahamhi gūthādī』』ti bhaṇantī atimaññeyya。 這是指「不可輕視」,即在後腳放在地上,前腳放在糞上,站著說:「我就是糞」。 Piṇḍapāto cassa pūroti aparopissa pattapūro paṇītapiṇḍapāto bhaveyya。 這是指他的乞食應當是滿的,或是他應當有一個滿的乞食碗。 Pañcamaṃ。 第五。 Asanisuttavaṇṇanā Chaṭṭhe kaṃ,bhikkhave,asanivicakkanti,bhikkhave,kaṃ puggalaṃ matthake patitvā maddamānaṃ sukkāsanicakkaṃ āgacchatu。 第六,朋友們,什麼人會來到此處,坐在上面,像乾草一樣的乾草團? Appattamānasanti anadhigatārahattaṃ。 這是指「沒有達到的」,即未獲得阿羅漢果。 Iti bhagavā na sattānaṃ dukkhakāmatāya,ādīnavaṃ pana dassetuṃ evamāha。 因此,佛陀說:「爲了讓眾生不再渴望痛苦,顯現出其危害。」 Asanicakkañhi matthake patitaṃ ekameva attabhāvaṃ nāseti,lābhasakkārasilokena pariyādiṇṇacitto nirayādīsu anantadukkhaṃ anubhoti。 坐在乾草團上的人,失去了一切存在,心中充滿貪慾,經歷無盡的痛苦。 Chaṭṭhaṃ。 第六。 Diddhasuttavaṇṇanā Sattame diddhagatenāti gatadiddhena。 第七,名為「目睹」的是指被觀察的。 Visallenāti visamakkhitena。 這是指被觀察到的。 Sallenāti sattiyā。 這是指以善的方式。 Sattamaṃ。 第七。 Siṅgālasuttavaṇṇanā Aṭṭhame siṅgāloti jarasiṅgālo。 第八,名為「狼」的是指老狼。 Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo tveva,taṃkhaṇaṃ gaḷitampi ca muttaṃ pūtimuttantveva vuccati,evaṃ tadahujātopi siṅgālo jarasiṅgālotveva vuccati。 就如同金色的身體也是腐臭的,瞬間變得腐爛,稱為腐臭的;同樣,那時的狼也是老狼。 Ukkaṇṭakena nāmāti evaṃnāmakena rogena。 這是指因病而得名。 So kira sītakāle uppajjati。 他在寒冷的季節產生。 Tasmiṃ uppanne sakalasarīrato lomāni patanti,sakalasarīraṃ nillomaṃ hutvā,samantato phuṭati,vātabbhāhatā vaṇā rujjanti。 當他出現時,身體的毛髮會掉落,整個身體變得無毛,四周都會被風吹動,感到痛苦。 Yathā ummattakasunakhena daṭṭho puriso anavaṭṭhitova bhamati,evaṃ tasmiṃ uppanne bhamitabbo hoti,asukaṭṭhāne sotthi bhavissatīti na paññāyati。 就像被瘋狗咬到的人一樣,無法安定地遊蕩,因而在某個地方會感到痛苦,這是無法預見的。 Aṭṭhamaṃ。 第八。 Verambhasuttavaṇṇanā Navame verambhavātāti evaṃnāmakā mahāvātā。 第九,名為「震動風」的是指強風。 Kīdise pana ṭhāne te vātā vāyantīti? 這些風在什麼地方吹呢? Yattha ṭhitassa cattāro dīpā uppalinipattamattā hutvā paññāyanti。 在那裡,四個島嶼像蓮花的花瓣一樣顯現出來。 Yo pakkhī gacchatīti navavuṭṭhe deve viravanto vātasakuṇo tattha gacchati,taṃ sandhāyetaṃ vuttaṃ。 這指的是在新月時,飛翔的風鳥會在那裡飛翔。 Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento khandhaṭṭhiṃ vā nāmento kāyaṃ na rakkhati nāma,nānāvidhaṃ duṭṭhullakathaṃ kathento vācaṃ na rakkhati nāma,kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma。 在不被保護的情況下,手腳玩耍,身體不受保護,談論各種惡行,言語不被保護,妄想等思維不被保護。 Anupaṭṭhitāya satiyāti kāyagatāsatiṃ anupaṭṭhapetvā。 這指的是不保持身體的正念。 Navamaṃ。 第九。 Sagāthakasuttavaṇṇanā

  1. Dasame asakkārena cūbhayanti asakkārena ca ubhayena. Samādhīti arahattaphalasamādhi. So hi tena na vikampati. Appamāṇavihārinoti appamāṇena phalasamādhinā viharantassa. Sātatikanti satatakāriṃ. Sukhumaṃdiṭṭhivipassakanti arahattamaggadiṭṭhiyā sukhumadiṭṭhiphalasamāpattiatthāya vipassanaṃ paṭṭhapetvā āgatattā vipassakaṃ. Upādānakkhayārāmanti upādānakkhayasaṅkhāte nibbāne rataṃ. Āhu sappuriso itīti sappurisoti kathentīti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

1-2. Suvaṇṇapātisuttādivaṇṇanā

167-168. Dutiyavaggassa paṭhame sampajānamusā bhāsantanti appamattakenapi kāraṇena sampajānameva musā bhāsantaṃ. 『『Sīlaṃ pūressāmī』』ti saṃvihitabhikkhuṃ sinerumattopi paccayarāsi cāletuṃ na sakkoti. Yadā pana sīlaṃ pahāya sakkāranissito hoti, tadā kuṇḍakamuṭṭhihetupi musā bhāsati, aññaṃ vā akiccaṃ karoti. Dutiyaṃ uttānamevāti. Paṭhamadutiyāni.

3-10. Suvaṇṇanikkhasuttādivaṇṇanā

  1. Tatiyādīsu suvaṇṇanikkhassāti ekassa kañcananikkhassa. Siṅgīnikkhassāti siṅgīsuvaṇṇanikkhassa. Pathaviyāti cakkavāḷabbhantarāya mahāpathaviyā. Āmisakiñcikkhahetūti kassacideva āmisassa hetu antamaso kuṇḍakamuṭṭhinopi. Jīvitahetūti aṭaviyaṃ corehi gahetvā jīvite voropiyamāne tassapi hetu. Janapadakalyāṇiyāti janapade uttamitthiyā. Tatiyādīni.

Dutiyo vaggo.

  1. Tatiyavaggo

1-2. Mātugāmasuttādivaṇṇanā

170-171. Tatiyavaggassa paṭhame na tassa, bhikkhave, mātugāmoti na tassa raho ekakassa nisinnassa tena dhammena atthikopi mātugāmo cittaṃ pariyādātuṃ sakkoti, yassa lābhasakkārasiloko cittaṃ pariyādātuṃ sakkotīti, attho. Dutiyaṃ uttānamevāti. Paṭhamadutiyāni.

3-6. Ekaputtakasuttādivaṇṇanā

172-175. Tatiye saddhāti sotāpannā. Sesamettha uttānameva. Tathā catutthe pañcame chaṭṭhe ca. Tatiyādīni.

  1. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā

  2. Sattame samudayantiādīsu saha pubbakammena attabhāvo kolaputtiyaṃ vaṇṇapokkharatā kalyāṇavākkaraṇatā dhutaguṇāvīkaraṇaṃ cīvaradhāraṇaṃ parivārasampattīti evamādi lābhasakkārassa samudayo nāma, taṃ samudayasaccavasena nappajānāti, nirodho ca paṭipadā ca nirodhasaccamaggasaccavaseneva veditabbā. Sattamaṃ.

  3. Chavisuttavaṇṇanā

  4. Aṭṭhame yasmā lābhasakkārasiloko narakādīsu, nibbattento sakalampi imaṃ attabhāvaṃ nāseti, idhāpi maraṇampi maraṇamattampi dukkhaṃ āvahati, tasmā chaviṃ chindatītiādi vuttaṃ. Aṭṭhamaṃ.

  5. Rajjusuttavaṇṇanā

  6. Navame vāḷarajjuyāti suttādimayā rajju mudukā hoti vāḷarajju kharā pharusā, tasmā ayameva gahitā. Navamaṃ.

  7. Bhikkhusuttavaṇṇanā

  8. Dasame diṭṭhadhammasukhavihārāti phalasamāpattisukhavihārā. Tesāhamassāti tesaṃ ahaṃ assa . Khīṇāsavo hi lābhī puññasampanno yāgukhajjakādīni gahetvā āgatāgatānaṃ anumodanaṃ karonto dhammaṃ desento pañhaṃ vissajjento phalasamāpattiṃ appetvā nisīdituṃ okāsaṃ na labhati, taṃ sandhāya vuttanti. Dasamaṃ.

Tatiyo vaggo.

  1. Catutthavaggo

1-4. Bhindisuttādivaṇṇanā

180-183. Catutthavaggassa paṭhamaṃ uttānameva. Dutiyādīsu kusalamūlanti alobhāditividhakusaladhammo. Sukko dhammoti tasseva pariyāyadesanā . Ayaṃ panettha saṅkhepattho – yassa kusalamūlādisaṅkhātassa anavajjadhammassa asamucchinnattā devadatto sagge vā nibbatteyya, maggaphalāni vā adhigaccheyya, svāssa samucchedamagamā sabbaso samucchinno vinaṭṭho. Paṭhamādīni.

  1. Acirapakkantasuttavaṇṇanā

Dasame asakkārena cūbhayanti asakkārena ca ubhayena。 第十,無法做到的二者皆不可得。 Samādhīti arahattaphalasamādhi。 這是指「定」,即阿羅漢果的定。 So hi tena na vikampati。 他因此而不動搖。 Appamāṇavihārinoti appamāṇena phalasamādhinā viharantassa。 這是指「無量的居士」,即以無量的果位而生活的人。 Sātatikanti satatakāriṃ。 這是指「有百倍的」,即做事的百倍。 Sukhumaṃdiṭṭhivipassakanti arahattamaggadiṭṭhiyā sukhumadiṭṭhiphalasamāpattiatthāya vipassanaṃ paṭṭhapetvā āgatattā vipassakaṃ。 這是指「細微的洞察者」,即爲了達到阿羅漢道的細微見解而進行的洞察。 Upādānakkhayārāmanti upādānakkhayasaṅkhāte nibbāne rataṃ。 這是指「樂於滅盡執取」,即樂於滅盡執取的涅槃。 Āhu sappuriso itīti sappurisoti kathentīti。 這是指「被稱為善人的善人」。 Dasamaṃ。 第十。 Paṭhamo vaggo。 第一部分。 Dutiyavaggo 1-2. Suvaṇṇapātisuttādivaṇṇanā 167-168. Dutiyavaggassa paṭhame sampajānamusā bhāsantanti appamattakenapi kāraṇena sampajānameva musā bhāsantaṃ。 第二部分,第一節中,所謂「明智的謊言」,是指即使是微小的原因也會說出明智的謊言。 『『Sīlaṃ pūressāmī』』ti saṃvihitabhikkhuṃ sinerumattopi paccayarāsi cāletuṃ na sakkoti。 他說:「我將圓滿我的戒律」,即使是像喜馬拉雅山一樣的條件也無法動搖。 Yadā pana sīlaṃ pahāya sakkāranissito hoti,tadā kuṇḍakamuṭṭhihetupi musā bhāsati,aññaṃ vā akiccaṃ karoti。 然而,當戒律被放棄,依賴於其他條件時,他會因為小事而說謊,或做其他事情。 Dutiyaṃ uttānamevāti。 第二節與第一節相同。 3-10. Suvaṇṇanikkhasuttādivaṇṇanā Tatiyādīsu suvaṇṇanikkhassāti ekassa kañcananikkhassa。 第三節及其後,所謂「黃金的流出」,是指一種金色的流出。 Siṅgīnikkhassāti siṅgīsuvaṇṇanikkhassa。 這是指「狼的流出」,即狼的金色流出。 Pathaviyāti cakkavāḷabbhantarāya mahāpathaviyā。 這是指「地」,即在輪迴的中心,廣闊的土地。 Āmisakiñcikkhahetūti kassacideva āmisassa hetu antamaso kuṇḍakamuṭṭhinopi。 這是指「因食物的緣故」,即最少的食物,甚至是小事。 Jīvitahetūti aṭaviyaṃ corehi gahetvā jīvite voropiyamāne tassapi hetu。 這是指「生存的緣故」,即在森林中被盜賊抓住時,生存的緣故。 Janapadakalyāṇiyāti janapade uttamitthiyā。 這是指「美麗的鄉村」,即鄉村的優秀女性。 Tatiyādīni。 第三及其後。 Dutiyo vaggo。 第二部分。 Tatiyavaggo 1-2. Mātugāmasuttādivaṇṇanā 170-171. Tatiyavaggassa paṭhame na tassa,bhikkhave,mātugāmoti na tassa raho ekakassa nisinnassa tena dhammena atthikopi mātugāmo cittaṃ pariyādātuṃ sakkoti,yassa lābhasakkārasiloko cittaṃ pariyādātuṃ sakkotīti,attho。 第三部分,第一節中,朋友們,母親的村莊並不孤單,坐在那裡的一個人也能因這法而獲得心靈的安寧,因而能獲得利益。 Dutiyaṃ uttānamevāti。 第二節與第一節相同。 3-6. Ekaputtakasuttādivaṇṇanā 172-175. Tatiye saddhāti sotāpannā。 第三節中,信心是指入流者。 Sesamettha uttānameva。 其他部分與此相同。 Tathā catutthe pañcame chaṭṭhe ca。 如此在第四、第五和第六節。 Tatiyādīni。 第三及其後。 Tatiyasamaṇabrāhmaṇasuttavaṇṇanā Sattame samudayantiādīsu saha pubbakammena attabhāvo kolaputtiyaṃ vaṇṇapokkharatā kalyāṇavākkaraṇatā dhutaguṇāvīkaraṇaṃ cīvaradhāraṇaṃ parivārasampattīti evamādi lābhasakkārassa samudayo nāma,taṃ samudayasaccavasena nappajānāti,nirodho ca paṭipadā ca nirodhasaccamaggasaccavaseneva veditabbā。 第七節中,因前行的因緣,身與心的結合,如同在村莊中,顏色的美麗、良好的言語、清凈的行為、持戒的修行等都是善的,然而,這些因緣的聚合並不能被察覺,滅盡與修行的滅盡也應當如此理解。 Sattamaṃ。 第七。 Chavisuttavaṇṇanā Aṭṭhame yasmā lābhasakkārasiloko narakādīsu,nibbattento sakalampi imaṃ attabhāvaṃ nāseti,idhāpi maraṇampi maraṇamattampi dukkhaṃ āvahati,tasmā chaviṃ chindatītiādi vuttaṃ。 第八節中,因貪慾的緣故,眾生在地獄等處,導致這一生的完全消失,這裡即使是死亡,甚至死亡的痛苦也會帶來,因此說「切斷身體」。 Aṭṭhamaṃ。 第八。 Rajjusuttavaṇṇanā Navame vāḷarajjuyāti suttādimayā rajju mudukā hoti vāḷarajju kharā pharusā,tasmā ayameva gahitā。 第九節中,所謂「粗繩」,是指由繩索等構成的繩子,柔軟的繩子是粗的,堅硬的繩子是粗糙的,因此這是被抓住的。 Navamaṃ。 第九。 Bhikkhusuttavaṇṇanā Dasame diṭṭhadhammasukhavihārāti phalasamāpattisukhavihārā。 第十節中,所謂「見法的快樂」,是指果位的快樂。 Tesāhamassāti tesaṃ ahaṃ assa。 這是指「我在他們當中」。 Khīṇāsavo hi lābhī puññasampanno yāgukhajjakādīni gahetvā āgatāgatānaṃ anumodanaṃ karonto dhammaṃ desento pañhaṃ vissajjento phalasamāpattiṃ appetvā nisīdituṃ okāsaṃ na labhati,taṃ sandhāya vuttanti。 這是指「他無法得到坐下的機會」,因此說了這句話。 Dasamaṃ。 第十。 Tatiyo vaggo。 第三部分。 Catutthavaggo 1-4. Bhindisuttādivaṇṇanā 180-183. Catutthavaggassa paṭhamaṃ uttānameva。 第四部分,第一節與其餘部分相同。 Dutiyādīsu kusalamūlanti alobhāditividhakusaladhammo。 這是指「善根」,即無貪慾等的善法。 Sukko dhammoti tasseva pariyāyadesanā。 這是指「白色的法」,即對其的相應說明。 Ayaṃ panettha saṅkhepattho – yassa kusalamūlādisaṅkhātassa anavajjadhammassa asamucchinnattā devadatto sagge vā nibbatteyya,maggaphalāni vā adhigaccheyya,svāssa samucchedamagamā sabbaso samucchinno vinaṭṭho。 這是指「當善根等的法則沒有缺失時,天人可能會在天界出生,或獲得道果,若他能完全滅盡一切」。 Paṭhamādīni。 第一及其後。 Acirapakkantasuttavaṇṇanā

  1. Pañcame parābhavāyāti avaḍḍhiyā vināsāya. Assatarīti vaḷavāya kucchismiṃ gadrabhassa jātā. Attavadhāya gabbhaṃ gaṇhātīti taṃ assena saddhiṃ sampayojenti, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti, pādehi bhūmiyaṃ paharantī tiṭṭhati, athassā cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potaṃ nīharanti, sā tattheva marati. Tenetaṃ vuttaṃ. Pañcamaṃ.

  2. Pañcarathasatasuttavaṇṇanā

  3. Chaṭṭhe bhattābhihāroti abhiharitabbaṃ bhattaṃ. Tassa pana pamāṇaṃ dassetuṃ pañca ca thālipākasatānīti vuttaṃ. Tattha eko thālipāko dasannaṃ purisānaṃ bhattaṃ gaṇhāti. Nāsāya pittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vāssa nāsapuṭe pakkhipeyyaṃ. Chaṭṭhaṃ.

7-13. Mātusuttādivaṇṇanā

186-187. Sattame mātupi hetūti 『『sace musā bhaṇasi, mātaraṃ te vissajjessāma. No ce bhaṇasi, na vissajjessāmā』』ti evaṃ corehi aṭaviyaṃ pucchamāno tassā corahatthagatāya mātuyāpi hetu sampajānamusā na bhāseyyāti attho. Ito paresupi eseva nayoti. Sattamādīni.

Lābhasakkārasaṃyuttavaṇṇanā niṭṭhitā.

  1. Rāhulasaṃyuttaṃ

  2. Paṭhamavaggo

1-8. Cakkhusuttādivaṇṇanā

188-195. Rāhulasaṃyuttassa paṭhame ekoti catūsu iriyāpathesu ekavihārī. Vūpakaṭṭhoti vivekaṭṭho nissaddo. Appamattoti satiyā avippavasanto. Ātāpīti vīriyasampanno. Pahitatto vihareyyanti visesādhigamatthāya pesitatto hutvā vihareyyaṃ. Aniccanti hutvā abhāvākārena aniccaṃ. Atha vā uppādavayavantatāya tāvakālikatāya vipariṇāmakoṭiyā niccapaṭikkhepatoti imehipi kāraṇehi aniccaṃ. Dukkhanti catūhi kāraṇehi dukkhaṃ dukkhamanaṭṭhena dukkhavatthukaṭṭhena satatasampīḷanaṭṭhena sukhapaṭikkhepenāti. Kallanti yuttaṃ. Etaṃ mamāti taṇhāgāho. Esohamasmīti mānagāho. Eso me attāti diṭṭhigāho. Taṇhāgāho cettha aṭṭhasatataṇhāvicaritavasena, mānagāho navavidhamānavasena, diṭṭhigāho dvāsaṭṭhidiṭṭhivasena veditabbo. Nibbindaṃ virajjatīti ettha virāgavasena cattāro maggā kathitā, virāgā vimuccatīti ettha vimuttivasena cattāri sāmaññaphalāni.

Ettha ca pañcasu dvāresu pasādāva gahitā, manoti iminā tebhūmakaṃ sammasanacāracittaṃ. Dutiye pañcasu dvāresu ārammaṇameva. Tatiye pañcasu dvāresu pasādavatthukacittameva, manoviññāṇena tebhūmakaṃ sammasanacāracittaṃ gahitaṃ. Evaṃ sabbattha nayo netabbo. Chaṭṭhe tebhūmakadhammā. Aṭṭhame pana taṇhāti tasmiṃ tasmiṃ dvāre javanappattāva labbhati. Paṭhamādīni.

  1. Dhātusuttavaṇṇanā

  2. Navame viññāṇadhātuvasena nāmaṃ, sesāhi rūpanti nāmarūpaṃ kathitaṃ. Navamaṃ.

  3. Khandhasuttavaṇṇanā

  4. Dasame rūpakkhandho kāmāvacaro, sesā cattāro sabbasaṅgāhikaparicchedena catubhūmakā. Idha pana tebhūmakāti gahetabbā. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

1-10. Cakkhusuttādivaṇṇanā

198-199. Dutiye dasa uttānatthāneva. Paṭhamādīni.

  1. Anusayasuttavaṇṇanā

  2. Ekādasame imasmiñca saviññāṇake kāyeti attano saviññāṇakakāyaṃ dasseti, bahiddhā cāti parassa saviññāṇakaṃ vā aviññāṇakaṃ vā. Purimena vā attano ca parassa ca viññāṇameva dasseti, pacchimena bahiddhā anindriyabaddharūpaṃ. Ahaṅkāramamaṅkāramānānusayāti ahaṃkāradiṭṭhi ca mamaṃkārataṇhā ca mānānusayā ca. Na hontīti ete kilesā kathaṃ jānantassa etesu vatthūsu na hontīti pucchati. Sammappaññāya passatīti saha vipassanāya maggapaññāya suṭṭhu passati. Ekādasamaṃ.

  3. Apagatasuttavaṇṇanā

Pañcame parābhavāyāti avaḍḍhiyā vināsāya。 第五,所謂「毀滅」,是指因增加而導致的毀滅。 Assatarīti vaḷavāya kucchismiṃ gadrabhassa jātā。 這是指「驢子」,即在母腹中出生的驢子。 Attavadhāya gabbhaṃ gaṇhātīti taṃ assena saddhiṃ sampayojenti,sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti,pādehi bhūmiyaṃ paharantī tiṭṭhati,athassā cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potaṃ nīharanti,sā tattheva marati。 這是指「爲了保護自己」,因此與驢子相連,胎兒被抓住,到了時候無法出生,站在地面上用腳撐著,隨後將四隻腳綁在四個角落,撕破肚子,取出胎兒,她就死在那裡。 Tenetaṃ vuttaṃ。 因此說如此。 Pañcamaṃ。 第五。 Pañcarathasatasuttavaṇṇanā Chaṭṭhe bhattābhihāroti abhiharitabbaṃ bhattaṃ。 第六,所謂「飯的供給」,是指應當被取走的飯。 Tassa pana pamāṇaṃ dassetuṃ pañca ca thālipākasatānīti vuttaṃ。 這是爲了說明其標準,所說的「五十個食物的量」。 Tattha eko thālipāko dasannaṃ purisānaṃ bhattaṃ gaṇhāti。 在這裡,一個食物的量是十個人的飯。 Nāsāya pittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vāssa nāsapuṭe pakkhipeyyaṃ。 這是指「若要打破鼻子」,即無論是生魚的血還是死魚的血,都應當放入他的鼻孔。 Chaṭṭhaṃ。 第六。 7-13. Mātusuttādivaṇṇanā 186-187. Sattame mātupi hetūti 『『sace musā bhaṇasi,mātaraṃ te vissajjessāma。 No ce bhaṇasi,na vissajjessāmā』』ti evaṃ corehi aṭaviyaṃ pucchamāno tassā corahatthagatāya mātuyāpi hetu sampajānamusā na bhāseyyāti attho。 第七,所謂「母親的因緣」,是指「如果你說謊,我們就會放棄你的母親。如果你不說,我們就不會放棄」。 這是在與盜賊交談時,詢問母親因盜賊而被抓的情況。 Ito paresupi eseva nayoti。 其他部分同樣如此。 Sattamādīni。 第七及其後。 Lābhasakkārasaṃyuttavaṇṇanā niṭṭhitā。 利得和供養的相關解釋已完成。 Rāhulasaṃyuttaṃ Paṭhamavaggo 1-8. Cakkhusuttādivaṇṇanā 188-195. Rāhulasaṃyuttassa paṭhame ekoti catūsu iriyāpathesu ekavihārī。 在第一部分,名為「拉胡」,是指在四種行走方式中獨自生活的人。 Vūpakaṭṭhoti vivekaṭṭho nissaddo。 這是指「獨處」,即獨自安靜。 Appamattoti satiyā avippavasanto。 這是指「不放鬆」,即不離開正念。 Ātāpīti vīriyasampanno。 這是指「勤奮」,即具備精進。 Pahitatto vihareyyanti visesādhigamatthāya pesitatto hutvā vihareyyaṃ。 這是指「應當精進地生活」,即爲了獲得特別的成就而努力生活。 Aniccanti hutvā abhāvākārena aniccaṃ。 這是指「無常」,即因無常而存在。 Atha vā uppādavayavantatāya tāvakālikatāya vipariṇāmakoṭiyā niccapaṭikkhepatoti imehipi kāraṇehi aniccaṃ。 或者是因生滅而存在的,因而被稱為無常。 Dukkhanti catūhi kāraṇehi dukkhaṃ dukkhamanaṭṭhena dukkhavatthukaṭṭhena satatasampīḷanaṭṭhena sukhapaṭikkhepenāti。 這是指「痛苦」,即因四種原因而生的痛苦,因痛苦的存在,因總是受到壓迫,因而與快樂相對。 Kallanti yuttaṃ。 這是指「合適的」。 Etaṃ mamāti taṇhāgāho。 這是指「這是我的」,即慾望的執著。 Esohamasmīti mānagāho。 這是指「我就是這個」,即自我意識的執著。 Eso me attāti diṭṭhigāho。 這是指「這是我的身體」,即觀點的執著。 Taṇhāgāho cettha aṭṭhasatataṇhāvicaritavasena,mānagāho navavidhamānavasena,diṭṭhigāho dvāsaṭṭhidiṭṭhivasena veditabbo。 慾望的執著應當被理解為八十種慾望的變動,自我意識的執著應當被理解為九種自我意識的變動,觀點的執著應當被理解為二十六種觀點的變動。 Nibbindaṃ virajjatīti ettha virāgavasena cattāro maggā kathitā,virāgā vimuccatīti ettha vimuttivasena cattāri sāmaññaphalāni。 這是指「厭離」,在這裡說到的四種道路是指因厭離而獲得的,因解脫而獲得的四種共通果。 Ettha ca pañcasu dvāresu pasādāva gahitā,manoti iminā tebhūmakaṃ sammasanacāracittaṃ。 在這裡,五個門的愉悅被抓住,心是指通過此而獲得的三種境界的安寧。 Dutiye pañcasu dvāresu ārammaṇameva。 在第二部分,五個門的對象。 Tatiye pañcasu dvāresu pasādavatthukacittameva,manoviññāṇena tebhūmakaṃ sammasanacāracittaṃ gahitaṃ。 在第三部分,五個門的愉悅的對象,心的意識是通過此而獲得的三種境界的安寧。 Evaṃ sabbattha nayo netabbo。 這樣在所有地方都有相同的道理。 Chaṭṭhe tebhūmakadhammā。 在第六部分,三種現象被理解為三種境界。 Aṭṭhame pana taṇhāti tasmiṃ tasmiṃ dvāre javanappattāva labbhati。 在第八部分,慾望在每個門中都是快速獲得的。 Paṭhamādīni。 第一及其後。 Dhātusuttavaṇṇanā Navame viññāṇadhātuvasena nāmaṃ,sesāhi rūpanti nāmarūpaṃ kathitaṃ。 第九,所謂「意識元素」,是指名義,其他的則是名和色的解釋。 Navamaṃ。 第九。 Khandhasuttavaṇṇanā Dasame rūpakkhandho kāmāvacaro,sesā cattāro sabbasaṅgāhikaparicchedena catubhūmakā。 第十,色聚是欲界的,其餘的四個聚是通過總的分類而得出的。 Idha pana tebhūmakāti gahetabbā。 在這裡應當理解為三種境界。 Dasamaṃ。 第十。 Paṭhamo vaggo。 第一部分。 Dutiyavaggo 1-10. Cakkhusuttādivaṇṇanā 198-199. Dutiye dasa uttānatthāneva。 第二部分,十個與前面相同的部分。 Paṭhamādīni。 第一及其後。 Anusayasuttavaṇṇanā Ekādasame imasmiñca saviññāṇake kāyeti attano saviññāṇakakāyaṃ dasseti,bahiddhā cāti parassa saviññāṇakaṃ vā aviññāṇakaṃ vā。 第十一節中,所謂「在這個有意識的身體中」,是指展示自己的意識身體,外在的則是他人的意識身體或無意識身體。 Purimena vā attano ca parassa ca viññāṇameva dasseti,pacchimena bahiddhā anindriyabaddharūpaṃ。 這是指通過前者展示自己和他人的意識,後者則是外在的無感知的身體。 Ahaṅkāramamaṅkāramānānusayāti ahaṃkāradiṭṭhi ca mamaṃkārataṇhā ca mānānusayā ca。 這是指「自我」、「我的」和「我」的執著。 Na hontīti ete kilesā kathaṃ jānantassa etesu vatthūsu na hontīti pucchati。 這是指「這些煩惱在知者的身上是不存在的」,因此詢問。 Sammappaññāya passatīti saha vipassanāya maggapaññāya suṭṭhu passati。 這是指「以正確的智慧看到」,與洞察的道智慧相結合,能清晰地看到。 Ekādasamaṃ。 第十一。 Apagatasuttavaṇṇanā

  1. Dvādasame ahaṅkāramamaṅkāramānāpagatanti ahaṃkārato ca mamaṃkārato ca mānato ca apagataṃ. Vidhā samatikkantanti mānakoṭṭhāse suṭṭhu atikkantaṃ. Santaṃ suvimuttanti kilesavūpasamena santaṃ, kileseheva suṭṭhu vimuttaṃ. Sesaṃ uttānamevāti. Dvādasamaṃ.

Dutiyo vaggo.

Dvīsupi asekkhabhūmi kathitā. Paṭhamo panettha āyācantassa desito, dutiyo anāyācantassa. Sakalepi pana rāhulasaṃyutte therassa vimuttiparipācanīyadhammāva kathitāti.

Rāhulasaṃyuttavaṇṇanā niṭṭhitā.

  1. Lakkhaṇasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Aṭṭhisuttavaṇṇanā

Dvādasame ahaṅkāramamaṅkāramānāpagatanti ahaṃkārato ca mamaṃkārato ca mānato ca apagataṃ。 第十二,所謂「自我、自我的執著已經消失」,是指從自我、我的執著和自我觀念中消失。 Vidhā samatikkantanti mānakoṭṭhāse suṭṭhu atikkantaṃ。 這是指「已徹底超越」,即在自我觀念的層面上完全超越。 Santaṃ suvimuttanti kilesavūpasamena santaṃ,kileseheva suṭṭhu vimuttaṃ。 這是指「安寧而徹底解脫」,即因煩惱的平息而安寧,正是從煩惱中徹底解脫。 Sesaṃ uttānamevāti。 其餘部分與之前的相同。 Dvādasamaṃ。 第十二。 Dutiyo vaggo。 第二部分。 Dvīsupi asekkhabhūmi kathitā。 這裡也討論了兩種非修行的境界。 Paṭhamo panettha āyācantassa desito,dutiyo anāyācantassa。 第一部分是關於請求的解釋,第二部分是關於不請求的。 Sakalepi pana rāhulasaṃyutte therassa vimuttiparipācanīyadhammāva kathitāti。 然而,整體上講述的是關於拉胡的長老的解脫所應具備的法。 Rāhulasaṃyuttavaṇṇanā niṭṭhitā。 拉胡相關的解釋已完成。 Lakkhaṇasaṃyuttaṃ Aṭṭhisuttavaṇṇanā provided by EasyChat

  1. Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto, esa jaṭilasahassabbhantare ehibhikkhūpasampadāya upasampanno ādittapariyāyāvasāne arahattaṃ patto eko mahāsāvakoti veditabbo. Yasmā panesa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato, tasmā 『『lakkhaṇo』』ti saṅkhaṃ gato. Mahāmoggallāno pana pabbajitadivasato sattame divase arahattaṃ patto dutiyo aggasāvako.

Sitaṃ pātvākāsīti mandahasitaṃ pātuakāsi, pakāsayi dassesīti vuttaṃ hoti. Kiṃ pana disvā thero sitaṃ pātvākāsīti? Upari pāḷiyaṃ āgataṃ aṭṭhikasaṅkhalikaṃ ekaṃ petaloke nibbattaṃ sattaṃ disvā. Tañca kho dibbena cakkhunā, na pasādacakkhunā. Pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti. Evarūpaṃ pana attabhāvaṃ disvā kāruññe kattabbe kasmā sitaṃ pātvākāsīti? Attano ca buddhañāṇassa ca sampattiṃ samanussaraṇato. Tañhi disvā thero 『『adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ, lābhā vata me, suladdhaṃ vata me』』ti attano ca sampattiṃ anussaritvā – 『『aho buddhassa bhagavato ñāṇasampatti, 『yo kammavipāko, bhikkhave, acinteyyo na cintetabbo』ti desesi, paccakkhaṃ vata katvā buddhā desenti, suppaṭividdhā buddhānaṃ dhammadhātū』』ti evaṃ buddhañāṇasampattiñca anussaritvā sitaṃ pātvākāsīti.

Atha lakkhaṇatthero kasmā na addasa, kimassa dibbacakkhu natthīti? No natthi, mahāmoggallāno pana āvajjento addasa, itaro pana anāvajjanena na addasa. Yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ karonti, tasmā taṃ lakkhaṇatthero pucchi ko nu kho, āvuso moggallāna, hetu, ko paccayo sitassa pātukammāyāti? Thero pana yasmā yehi ayaṃ upapatti sāmaṃ adiṭṭhā, te dussaddhāpayā honti, tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya akālo kho, āvusotiādimāha. Tato bhagavato santike puṭṭho idhāhaṃ, āvusotiādinā nayena byākāsi.

Tattha aṭṭhikasaṅkhalikanti setaṃ nimmaṃsalohitaṃ aṭṭhisaṅghātaṃ. Gijjhāpi kākāpi kulalāpīti etepi yakkhagijjhā ceva yakkhakākā ca yakkhakulalā ca paccetabbā. Pākatikānaṃ pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ nāgacchati. Anupatitvā anupatitvāti anubandhitvā anubandhitvā. Vitudentīti asidhārūpamehi tikhiṇehi lohatuṇḍakehi vijjhitvā vijjhitvā ito cito ca caranti gacchanti. Sā sudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto, sā aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. Akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattanti, pasādussadā ca honti pakkagaṇḍasadisā. Tasmā sā aṭṭhikasaṅkhalikā balavavedanāturā tādisaṃ saddamakāsīti.

Evañca pana vatvā puna āyasmā mahāmoggallāno 『『vaṭṭagāmisattā nāma evarūpā attabhāvā na muccantī』』ti sattesu kāruññaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento tassa mayhaṃ, āvuso, etadahosi acchariyaṃ vata bhotiādimāha. Tato bhagavā therassa ānubhāvaṃ pakāsento cakkhubhūtā vata, bhikkhave, sāvakā viharantītiādimāha. Tattha cakkhu bhūtaṃ jātaṃ uppannaṃ etesanti cakkhubhūtā, bhūtacakkhukā uppannacakkhukā cakkhuṃ uppādetvā viharantīti attho. Dutiyapadepi eseva nayo. Yatra hi nāmāti ettha yatrāti kāraṇavacanaṃ. Tatrāyaṃ atthayojanā – yasmā nāma sāvakopi evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati, tasmā avocumha – 『『cakkhubhūtā vata, bhikkhave, sāvakā viharanti, ñāṇabhūtā vata, bhikkhave, sāvakā viharantī』』ti. Pubbeva me so, bhikkhave, satto diṭṭhoti bodhimaṇḍe sabbaññutaññāṇapaṭivedhena appamāṇesu cakkavāḷesu appamāṇe sattanikāye bhavagatiyoniṭhitinivāse ca paccakkhaṃ karontena mayā pubbeva so satto diṭṭhoti vadati.

Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto,esa jaṭilasahassabbhantare ehibhikkhūpasampadāya upasampanno ādittapariyāyāvasāne arahattaṃ patto eko mahāsāvakoti veditabbo。 在《特徵集》中,提到這位尊者是特徵長老,他是被稱為「特徵」的,應該理解為在千名苦行者中,因接受出家而獲得的,最終在火的比喻中達到了阿羅漢果位的獨特大弟子。 Yasmā panesa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato,tasmā 『『lakkhaṇo』』ti saṅkhaṃ gato。 由於他具備所有特徵,完全具備瞭如天人般的身相,因此被稱為「特徵」。 Mahāmoggallāno pana pabbajitadivasato sattame divase arahattaṃ patto dutiyo aggasāvako。 而大目犍連自出家之日的第七天便達到了阿羅漢果位,是第二位最優越的弟子。 Sitaṃ pātvākāsīti mandahasitaṃ pātuakāsi,pakāsayi dassesīti vuttaṃ hoti。 他說「喝了白色的水」,是指他微微一笑,顯示出光明的樣子。 Kiṃ pana disvā thero sitaṃ pātvākāsīti? 那麼,長老是看到了什麼而說「喝了白色的水」? Upari pāḷiyaṃ āgataṃ aṭṭhikasaṅkhalikaṃ ekaṃ petaloke nibbattaṃ sattaṃ disvā。 他看到的是在上面的經文中提到的一個在鬼道中投生的白色骨骼。 Tañca kho dibbena cakkhunā,na pasādacakkhunā。 而且是用天眼看到的,而非用普通的眼睛。 Pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti。 因為這些身相對於普通的眼睛是看不見的。 Evarūpaṃ pana attabhāvaṃ disvā kāruññe kattabbe kasmā sitaṃ pātvākāsīti? 看到這樣的身相,出於慈悲,為什麼會說「喝了白色的水」? Attano ca buddhañāṇassa ca sampattiṃ samanussaraṇato。 是因為他想起了自己和佛陀的智慧的成就。 Tañhi disvā thero 『『adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ,lābhā vata me,suladdhaṃ vata me』』ti attano ca sampattiṃ anussaritvā – 『『aho buddhassa bhagavato ñāṇasampatti,『yo kammavipāko,bhikkhave,acinteyyo na cintetabbo』ti desesi,paccakkhaṃ vata katvā buddhā desenti,suppaṭividdhā buddhānaṃ dhammadhātū』』ti evaṃ buddhañāṇasampattiñca anussaritvā sitaṃ pātvākāsīti。 看到這一點,長老心想:「我真是得到了這樣的身相,真是幸運,真是容易得到。」 他想起了佛陀的智慧成就,佛陀曾教導過:「因果的結果是不可思議的,不應當去推測。」 這顯然是佛陀所教導的,佛陀的法則是被很好的理解的。 Atha lakkhaṇatthero kasmā na addasa,kimassa dibbacakkhu natthīti? 然而,特徵長老為何沒有看到,難道沒有天眼嗎? No natthi,mahāmoggallāno pana āvajjento addasa,itaro pana anāvajjanena na addasa。 不是沒有,大目犍連在觀察時看到了,而另一位則因未觀察而沒有看到。 Yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ karonti,tasmā taṃ lakkhaṇatthero pucchi ko nu kho,āvuso moggallāna,hetu,ko paccayo sitassa pātukammāyāti? 由於已經滅盡的阿羅漢不會無緣無故地說出這樣的事,所以特徵長老問:「大目犍連,你能告訴我,是什麼原因讓你看到這樣的水?」 Thero pana yasmā yehi ayaṃ upapatti sāmaṃ adiṭṭhā,te dussaddhāpayā honti,tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya akālo kho,āvusotiādimāha。 而長老則因這些投生的眾生是難以相信的,因此他在佛陀面前想要解釋的時機不合適,於是說:「大人」。 Tato bhagavato santike puṭṭho idhāhaṃ,āvusotiādinā nayena byākāsi。 然後在佛陀面前被問到,他以「阿阇世」等方式回答。 Tattha aṭṭhikasaṅkhalikanti setaṃ nimmaṃsalohitaṃ aṭṭhisaṅghātaṃ。 這裡提到的「白色的骨骼」是指白色的、無肉的、紅色的骨骼的集合。 Gijjhāpi kākāpi kulalāpīti etepi yakkhagijjhā ceva yakkhakākā ca yakkhakulalā ca paccetabbā。 另外,提到的還有禿鷲、烏鴉和鬼神等。 Pākatikānaṃ pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ nāgacchati。 但對於那些常見的禿鷲等,通常不被視為這種形象。 Anupatitvā anupatitvāti anubandhitvā anubandhitvā。 這是指「無論如何都不去依附,無論如何都不去依附」。 Vitudentīti asidhārūpamehi tikhiṇehi lohatuṇḍakehi vijjhitvā vijjhitvā ito cito ca caranti gacchanti。 這是指用鋒利的鐵器不斷地切割、切割,四處遊走。 Sā sudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto,sā aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho。 這確實是發出八種聲音的,意思是說,這個白色的骨骼發出八種聲音。 Akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattanti,pasādussadā ca honti pakkagaṇḍasadisā。 爲了經歷不善的果報,確實有這樣的身相存在,像愉悅的聲音一樣。 Tasmā sā aṭṭhikasaṅkhalikā balavavedanāturā tādisaṃ saddamakāsīti。 因此,這個白色的骨骼發出強烈的痛苦的聲音。 Evañca pana vatvā puna āyasmā mahāmoggallāno 『『vaṭṭagāmisattā nāma evarūpā attabhāvā na muccantī』』ti sattesu kāruññaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento tassa mayhaṃ,āvuso,etadahosi acchariyaṃ vata bhotiādimāha。 說完這些后,大目犍連再次說道:「那些陷入輪迴的眾生是不會解脫的」,這反映出他對眾生的慈悲而產生的法的震動,他說:「真是令人驚訝」。 Tato bhagavā therassa ānubhāvaṃ pakāsento cakkhubhūtā vata,bhikkhave,sāvakā viharantītiādimāha。 然後佛陀向長老展示了他的影響力,稱:「確實,弟子們是以天眼而生活的」。 Tattha cakkhu bhūtaṃ jātaṃ uppannaṃ etesanti cakkhubhūtā,bhūtacakkhukā uppannacakkhukā cakkhuṃ uppādetvā viharantīti attho。 在這裡,所謂「天眼」,是指那些以天眼出生的,所指的就是以天眼而生的,擁有天眼的眾生。 Dutiyapadepi eseva nayo。 第二部分也是如此。 Yatra hi nāmāti ettha yatrāti kāraṇavacanaṃ。 這裡提到的「在那裡」,是指因緣的緣故。 Tatrāyaṃ atthayojanā – yasmā nāma sāvakopi evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati,tasmā avocumha – 『『cakkhubhūtā vata,bhikkhave,sāvakā viharanti,ñāṇabhūtā vata,bhikkhave,sāvakā viharantī』』ti。 這裡的意思是說,弟子們確實是以「天眼」而生活的,弟子們確實是以「智慧眼」而生活的。 Pubbeva me so,bhikkhave,satto diṭṭhoti bodhimaṇḍe sabbaññutaññāṇapaṭivedhena appamāṇesu cakkavāḷesu appamāṇe sattanikāye bhavagatiyoniṭhitinivāse ca paccakkhaṃ karontena mayā pubbeva so satto diṭṭhoti vadati。 早在以前,我就曾在菩提樹下,因全知的智慧而觀察到在無量的輪迴中,無量的眾生的去處。

Goghātakoti gāvo vadhitvā aṭṭhito maṃsaṃ mocetvā vikkiṇitvā jīvikaṃ kappanakasatto. Tasseva kammassa vipākāvasesenāti tassa nānācetanāhi āyūhitassa aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā, tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati, tasmā sā paṭisandhi kammasabhāgatāya ārammaṇasabhāgatāya vā 『『tasseva kammassa vipākāvaseso』』ti vuccati. Ayañca satto evaṃ uppanno. Tenāha – 『『tasseva kammassa vipākāvasesenā』』ti. Tassa kira narakā cavanakāle nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsiyeva nimittaṃ ahosi. So paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ viya karonto aṭṭhisaṅkhalikapeto jāto. Paṭhamaṃ.

  1. Pesisuttavaṇṇanā

  2. Maṃsapesivatthusmiṃ goghātakoti gomaṃsapesiyo katvā sukkhāpetvā vallūravikkayena anekāni vassāni jīvikaṃ kappesi, tenassa narakā cavanakāle maṃsapesiyeva nimittaṃ ahosi. So maṃsapesipeto jāto. Dutiyaṃ.

  3. Piṇḍasuttavaṇṇanā

  4. Maṃsapiṇḍavatthusmiṃ sākuṇikoti sakuṇe gahetvā vikkiṇanakāle nippakkhacamme maṃsapiṇḍamatte katvā vikkiṇanto jīvikaṃ kappesi, tenassa narakā cavanakāle maṃsapiṇḍova nimittaṃ ahosi. So maṃsapiṇḍapeto jāto. Tatiyaṃ.

  5. Nicchavisuttavaṇṇanā

  6. Nicchavivatthusmiṃ tassa orabbhikassa eḷake vadhitvā vadhitvā niccamme katvā kappitajīvikassa purimanayeneva niccammaṃ eḷakasarīraṃ nimittaṃ ahosi. So nicchavipeto jāto. Catutthaṃ.

  7. Asilomasuttavaṇṇanā

  8. Asilomavatthusmiṃ so sūkariko dīgharattaṃ nivāpapuṭṭhe sūkare asinā vadhitvā vadhitvā dīgharattaṃ jīvikaṃ kappesi, tassa ukkhittāsikabhāvova nimittaṃ ahosi. Tasmā asilomapeto jāto. Pañcamaṃ.

  9. Sattisuttavaṇṇanā

  10. Sattilomavatthusmiṃ so māgaviko ekaṃ migañca sattiñca gahetvā vanaṃ gantvā tassa migassa samīpaṃ āgatāgate mige sattiyā vijjhitvā māresi, tassa sattiyā vijjhanakabhāvoyeva nimittaṃ ahosi. Tasmā sattilomapeto jāto. Chaṭṭhaṃ.

  11. Usulomasuttavaṇṇanā

  12. Usulomavatthusmiṃ kāraṇikoti rājāparādhike anekāhi kāraṇāhi pīḷetvā avasāne kaṇḍena vijjhitvā māraṇakapuriso. So kira 『『amukasmiṃ padese viddho maratī』』ti ñatvāva vijjhati. Tassevaṃ jīvikaṃ kappetvā narake uppannassa tato pakkāvasesena idhūpapattikāle usunā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā usulomapeto jāto. Sattamaṃ.

  13. Sūcilomasuttavaṇṇanā

  14. Sūcilomavatthusmiṃ sūtoti assadamako. Godamakotipi vadantiyeva. Tassa patodasūciyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā sūcilomapeto jāto. Aṭṭhamaṃ.

  15. Dutiyasūcilomasuttavaṇṇanā

  16. Dutiye sūcilomavatthusmiṃ sūcakoti pesuññakārako. So kira manusse aññamaññañca bhindi, rājakule ca 『『imassa imaṃ nāma atthi, iminā idaṃ nāma kata』』nti sūcetvā sūcetvā anayabyasanaṃ pāpesi. Tasmā yathā tena sūcetvā manussā bhinnā, tathā sūcīhi bhedanadukkhaṃ paccanubhotuṃ kammameva nimittaṃ katvā sūcilomapeto jāto. Navamaṃ.

  17. Kumbhaṇḍasuttavaṇṇanā

  18. Aṇḍabhārivatthusmiṃ gāmakūṭakoti vinicchayāmacco. Tassa kammasabhāgatāya kumbhamattā mahāghaṭappamāṇā aṇḍā ahesuṃ. So hi yasmā raho paṭicchanne ṭhāne lañjaṃ gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto sāmike assāmike akāsi, tasmāssa rahassaṃ aṅgaṃ pākaṭaṃ nibbattaṃ. Yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhaṃ bhāraṃ āropesi, tasmāssa rahassaṃ aṅgaṃ asayhabhāro hutvā nibbattaṃ. Yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ, tasmiṃ ṭhatvā visamo ahosi, tasmāssa rahassaṅge visamā nisajjāva ahosīti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Sasīsakasuttavaṇṇanā

Goghātakoti gāvo vadhitvā aṭṭhito maṃsaṃ mocetvā vikkiṇitvā jīvikaṃ kappanakasatto。 殺死牛後,取下肉,出售以維持生計的生物。 Tasseva kammassa vipākāvasesenāti tassa nānācetanāhi āyūhitassa aparāpariyakammassa。 這是因其行為的果報所剩餘的,因而具備了不同的意識,經歷了生死輪迴。 Tatra hi yāya cetanāya narake paṭisandhi janitā,tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati,tasmā sā paṭisandhi kammasabhāgatāya ārammaṇasabhāgatāya vā 『『tasseva kammassa vipākāvaseso』』ti vuccati。 在那裡,通過某種意識的引導而投生於地獄,當其果報消失後,因其他的行為或因緣而重新投生於鬼道等,因此這樣的投生因其行為的特性或因緣的特性而被稱為「因其行為的果報所剩餘」。 Ayañca satto evaṃ uppanno。 這個眾生就是這樣產生的。 Tenāha – 『『tasseva kammassa vipākāvasesenā』』ti。 因此說「因其行為的果報所剩餘」。 Tassa kira narakā cavanakāle nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsiyeva nimittaṃ ahosi。 他的確在地獄中死亡時,因其行為而顯現出白色的特徵。 So paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ viya karonto aṭṭhisaṅkhalikapeto jāto。 他在隱秘的情況下,像是把那些行為顯露出來,因而成為骨架的鬼。 Paṭhamaṃ。 第一。 Pesisuttavaṇṇanā Maṃsapesivatthusmiṃ goghātakoti gomaṃsapesiyo katvā sukkhāpetvā vallūravikkayena anekāni vassāni jīvikaṃ kappesi,tenassa narakā cavanakāle maṃsapesiyeva nimittaṃ ahosi。 在肉的特徵中,殺牛的人將牛肉曬乾,經過多年的出售以維持生計,因此在地獄中死亡時,顯現出肉的特徵。 So maṃsapesipeto jāto。 他成爲了肉的鬼。 Dutiyaṃ。 第二。 Piṇḍasuttavaṇṇanā Maṃsapiṇḍavatthusmiṃ sākuṇikoti sakuṇe gahetvā vikkiṇanakāle nippakkhacamme maṃsapiṇḍamatte katvā vikkiṇanto jīvikaṃ kappesi,tenassa narakā cavanakāle maṃsapiṇḍova nimittaṃ ahosi。 在肉團的特徵中,作為鳥的人抓住鳥,在出售時用剁碎的肉團出售以維持生計,因此在地獄中死亡時,顯現出肉團的特徵。 So maṃsapiṇḍapeto jāto。 他成爲了肉團的鬼。 Tatiyaṃ。 第三。 Nicchavisuttavaṇṇanā Nicchavivatthusmiṃ tassa orabbhikassa eḷake vadhitvā vadhitvā niccamme katvā kappitajīvikassa purimanayeneva niccammaṃ eḷakasarīraṃ nimittaṃ ahosi。 在細小的特徵中,殺死小動物后,反覆殺死,維持生計,因此顯現出細小的身體特徵。 So nicchavipeto jāto。 他成爲了細小的鬼。 Catutthaṃ。 第四。 Asilomasuttavaṇṇanā Asilomavatthusmiṃ so sūkariko dīgharattaṃ nivāpapuṭṭhe sūkare asinā vadhitvā vadhitvā dīgharattaṃ jīvikaṃ kappesi,tassa ukkhittāsikabhāvova nimittaṃ ahosi。 在豬的特徵中,他作為豬,長時間用刀殺死豬,維持生計,因此顯現出被刺殺的特徵。 Tasmā asilomapeto jāto。 因此他成爲了豬的鬼。 Pañcamaṃ。 第五。 Sattisuttavaṇṇanā Sattilomavatthusmiṃ so māgaviko ekaṃ migañca sattiñca gahetvā vanaṃ gantvā tassa migassa samīpaṃ āgatāgate mige sattiyā vijjhitvā māresi,tassa sattiyā vijjhanakabhāvoyeva nimittaṃ ahosi。 在獵人的特徵中,他抓住了一隻動物和一根箭,進入森林,隨著動物的來去,用箭射殺動物,因此顯現出射箭的特徵。 Tasmā sattilomapeto jāto。 因此他成爲了箭的鬼。 Chaṭṭhaṃ。 第六。 Usulomasuttavaṇṇanā Usulomavatthusmiṃ kāraṇikoti rājāparādhike anekāhi kāraṇāhi pīḷetvā avasāne kaṇḍena vijjhitvā māraṇakapuriso。 在刺的特徵中,他因王的過失而遭受多種折磨,最後被刺殺,因此成爲了死亡的鬼。 So kira 『『amukasmiṃ padese viddho maratī』』ti ñatvāva vijjhati。 他知道「在某個地方被刺中就會死」。 Tassevaṃ jīvikaṃ kappetvā narake uppannassa tato pakkāvasesena idhūpapattikāle usunā vijjhanabhāvoyeva nimittaṃ ahosi。 因此,他在地獄中出生后,顯現出被刺的特徵。 Tasmā usulomapeto jāto。 因此他成爲了刺的鬼。 Sattamaṃ。 第七。 Sūcilomasuttavaṇṇanā Sūcilomavatthusmiṃ sūtoti assadamako。 在針的特徵中,他是一個細緻的工匠。 Godamakotipi vadantiyeva。 也被稱為「牛的工匠」。 Tassa patodasūciyā vijjhanabhāvoyeva nimittaṃ ahosi。 因此顯現出被針刺的特徵。 Tasmā sūcilomapeto jāto。 因此他成爲了針的鬼。 Aṭṭhamaṃ。 第八。 Dutiyasūcilomasuttavaṇṇanā Dutiye sūcilomavatthusmiṃ sūcakoti pesuññakārako。 在第二個針的特徵中,他是一個細緻的工匠。 So kira manusse aññamaññañca bhindi,rājakule ca 『『imassa imaṃ nāma atthi,iminā idaṃ nāma kata』』nti sūcetvā sūcetvā anayabyasanaṃ pāpesi。 他切割人和其他人,並在王族中指引「這個人有這個,那個是由他做的」,導致他遭受痛苦。 Tasmā yathā tena sūcetvā manussā bhinnā,tathā sūcīhi bhedanadukkhaṃ paccanubhotuṃ kammameva nimittaṃ katvā sūcilomapeto jāto。 因此,正如他所指引的那樣,眾生被切割,因此以針的切割痛苦作為因而成爲了針的鬼。 Navamaṃ。 第九。 Kumbhaṇḍasuttavaṇṇanā Aṇḍabhārivatthusmiṃ gāmakūṭakoti vinicchayāmacco。 在盲人的特徵中,他是一個村莊的闡釋者。 Tassa kammasabhāgatāya kumbhamattā mahāghaṭappamāṇā aṇḍā ahesuṃ。 由於他的行為,產生了像大水缸一樣的盲人。 So hi yasmā raho paṭicchanne ṭhāne lañjaṃ gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto sāmike assāmike akāsi,tasmāssa rahassaṃ aṅgaṃ pākaṭaṃ nibbattaṃ。 他在隱秘的地方抓住了骯髒的東西,通過闡釋造成了明顯的錯誤,因此他的隱秘部分顯現出來。 Yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhaṃ bhāraṃ āropesi,tasmāssa rahassaṃ aṅgaṃ asayhabhāro hutvā nibbattaṃ。 由於他施加了沉重的負擔,因此他的隱秘部分成爲了沉重的負擔。 Yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ,tasmiṃ ṭhatvā visamo ahosi,tasmāssa rahassaṅge visamā nisajjāva ahosīti。 由於他在應該平等的位置上,站立卻不平等,因此他的隱秘部分成爲了不平等的坐姿。 Dasamaṃ。 第十。 Paṭhamo vaggo。 第一部分。 Dutiyavaggo Sasīsakasuttavaṇṇanā

  1. Pāradārikavatthusmiṃ so satto parassa rakkhitagopitaṃ sassāmikaṃ phassaṃ phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya gūthaphassaṃ phusanto dukkhamanubhavituṃ tattha nibbatto. Paṭhamaṃ.

  2. Gūthakhādasuttavaṇṇanā

  3. Duṭṭhabrāhmaṇavatthu pākaṭameva. Dutiyaṃ.

  4. Nicchavitthisuttavaṇṇanā

  5. Nicchavitthivatthusmiṃ yasmā mātugāmo nāma attano phasse anissaro, sā ca taṃ sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādesi, tasmā kammasabhāgatāya sukhasamphassā vaṭṭitvā dukkhasamphassaṃ anubhavituṃ nicchavitthī hutvā uppannā. Tatiyaṃ.

  6. Maṅgulitthisuttavaṇṇanā

  7. Maṅgulitthivatthusmiṃ maṅgulinti virūpaṃ duddasikaṃ bībhacchaṃ. Sā kira yakkhadāsikammaṃ karontī 『『iminā ca iminā ca evaṃ balikamme kate ayaṃ nāma tumhākaṃ vaḍḍhi bhavissatī』』ti mahājanassa gandhapupphādīni vañcanāya gahetvā mahājanaṃ duddiṭṭhiṃ micchādiṭṭhiṃ gaṇhāpesi, tasmā tāya kammasabhāgatāya gandhapupphādīnaṃ thenitattā duggandhā, duddassanassa gāhitattā duddasikā virūpā bībhacchā hutvā nibbattā. Catutthaṃ.

  8. Okilinīsuttavaṇṇanā

  9. Okilinīvatthusmiṃ uppakkaṃ okiliniṃ okirininti sā kira aṅgāracitake nipannā vipphandamānā viparivattamānā paccati, tasmā uppakkā ceva hoti uṇhena agginā pakkasarīrā, okilinī ca kilinnasarīrā, bindūnissā sarīrato paggharanti, okirinī ca aṅgārasamparikiṇṇā. Tassā hi heṭṭhatopi kiṃsukapupphavaṇṇā aṅgārā, ubhayapassesupi, ākāsatopissā upari patanti. Tena vuttaṃ – 『『uppakkaṃ okiliniṃ okirini』』nti. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okirīti tassa kira rañño ekā nāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā gattato udakaṃ puñchati, pāṇinā ca sedaṃ karoti. Rājāpi tāya saddhiṃ kathañca karoti, parituṭṭhākārañca dasseti. Aggamahesī taṃ asahamānā issāpakatā hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā upari aṅgāre okiri. Sā taṃ kammaṃ katvā tādisaṃyeva vipākaṃ paccanubhavituṃ petaloke nibbattā. Pañcamaṃ.

  10. Asīsakasuttavaṇṇanā

  11. Coraghātavatthusmiṃ so rañño āṇāya dīgharattaṃ corānaṃ sīsāni chinditvā petaloke nibbattanto asīsakaṃ kabandhaṃ hutvā nibbatti. Chaṭṭhaṃ.

7-11. Pāpabhikkhusuttādivaṇṇanā

218-222. Bhikkhuvatthusmiṃ pāpabhikkhūti lāmakabhikkhu. So kira lokassa saddhādeyye cattāro paccaye paribhuñjitvā kāyavacīdvārehi asaṃyato bhinnājīvo cittakeḷiṃ kīḷanto vicari. Tato ekaṃ buddhantaraṃ niraye paccitvā petaloke nibbattanto bhikkhusadiseneva attabhāvena nibbatti. Bhikkhunīsikkhamānāsāmaṇerasāmaṇerīvatthūsupi ayameva vinicchayo. Sattamādīni.

Lakkhaṇasaṃyuttavaṇṇanā niṭṭhitā.

  1. Opammasaṃyuttaṃ

  2. Kūṭasuttavaṇṇanā

  3. Opammasaṃyuttassa paṭhame kūṭaṃ gacchantīti kūṭaṅgamā. Kūṭaṃ samosarantīti kūṭasamosaraṇā. Kūṭasamugghātāti kūṭassa samugghātena. Avijjāsamugghātāti arahattamaggena avijjāya samugghātena. Appamattāti satiyā avippavāse ṭhitā hutvā. Paṭhamaṃ.

  4. Nakhasikhasuttavaṇṇanā

  5. Dutiye manussesu paccājāyantīti ye manussalokato cutā manussesu jāyanti, te evaṃ appakāti adhippāyo. Aññatra manussehīti ye pana manussalokato cutā ṭhapetvā manussalokaṃ catūsu apāyesu paccājāyanti, te mahāpathaviyaṃ paṃsu viya bahutarā. Imasmiñca sutte devāpi manusseheva saṅgahitā. Tasmā yathā manussesu jāyantā appakā, evaṃ devesupīti veditabbā. Dutiyaṃ.

  6. Kulasuttavaṇṇanā

Pāradārikavatthusmiṃ so satto parassa rakkhitagopitaṃ sassāmikaṃ phassaṃ phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya gūthaphassaṃ phusanto dukkhamanubhavituṃ tattha nibbatto。 在婆羅門的特徵中,這個眾生在他人的保護下,享受著如母親般的接觸,沉浸在愉悅的感官快樂中,因其行為的特性而感受到痛苦,因而投生於此。 Paṭhamaṃ。 第一。 Gūthakhādasuttavaṇṇanā Duṭṭhabrāhmaṇavatthu pākaṭameva。 在惡劣的婆羅門的特徵中,這是顯而易見的。 Dutiyaṃ。 第二。 Nicchavitthisuttavaṇṇanā Nicchavitthivatthusmiṃ yasmā mātugāmo nāma attano phasse anissaro,sā ca taṃ sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādesi,tasmā kammasabhāgatāya sukhasamphassā vaṭṭitvā dukkhasamphassaṃ anubhavituṃ nicchavitthī hutvā uppannā。 在細膩的特徵中,因為母親的觸感是無所依賴的,她通過與伴侶的接觸引發了他人的歡愉,因此因其行為的特性而經歷快樂的接觸后又感受到痛苦的接觸,因而成爲了細膩的存在。 Tatiyaṃ。 第三。 Maṅgulitthisuttavaṇṇanā Maṅgulitthivatthusmiṃ maṅgulinti virūpaṃ duddasikaṃ bībhacchaṃ。 在美麗的特徵中,美麗的形象是醜陋的,難以看見,令人畏懼。 Sā kira yakkhadāsikammaṃ karontī 『『iminā ca iminā ca evaṃ balikamme kate ayaṃ nāma tumhākaṃ vaḍḍhi bhavissatī』』ti mahājanassa gandhapupphādīni vañcanāya gahetvā mahājanaṃ duddiṭṭhiṃ micchādiṭṭhiṃ gaṇhāpesi,tasmā tāya kammasabhāgatāya gandhapupphādīnaṃ thenitattā duggandhā,duddassanassa gāhitattā duddasikā virūpā bībhacchā hutvā nibbattā。 她是一個鬼女,做著鬼的工作,拿著香花等物來欺騙大眾,因而引導大眾產生錯誤的見解,因而因其行為的特性而成爲了難以忍受、醜陋和可怕的存在。 Catutthaṃ。 第四。 Okilinīsuttavaṇṇanā Okilinīvatthusmiṃ uppakkaṃ okiliniṃ okirininti sā kira aṅgāracitake nipannā vipphandamānā viparivattamānā paccati,tasmā uppakkā ceva hoti uṇhena agginā pakkasarīrā,okilinī ca kilinnasarīrā,bindūnissā sarīrato paggharanti,okirinī ca aṅgārasamparikiṇṇā。 在彎曲的特徵中,她是一個在炭火中顫動、翻滾、燃燒的存在,因此她的身體因熱而被炭火燒焦,彎曲的身體因著火而變得焦黑,因而身體的每一個部分都充滿了痛苦。 Tassā hi heṭṭhatopi kiṃsukapupphavaṇṇā aṅgārā,ubhayapassesupi,ākāsatopissā upari patanti。 甚至在她的下面,像木棉花的顏色,甚至在她的兩側,火焰從空中降落。 Tena vuttaṃ – 『『uppakkaṃ okiliniṃ okirini』』nti。 因此說「彎曲的、翻滾的、燃燒的」。 Sā issāpakatā sapattiṃ aṅgārakaṭāhena okirīti tassa kira rañño ekā nāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā gattato udakaṃ puñchati,pāṇinā ca sedaṃ karoti。 她是一個具有權威的存在,因而在國王的身邊,作為一名舞者,表演時使國王的身體浸濕。 Rājāpi tāya saddhiṃ kathañca karoti,parituṭṭhākārañca dasseti。 國王與她交談,表現出愉悅的樣子。 Aggamahesī taṃ asahamānā issāpakatā hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā upari aṅgāre okiri。 大妃無法忍受這樣的權威,趁國王離開時,抓住那名舞者並用火焰將她燒焦。 Sā taṃ kammaṃ katvā tādisaṃyeva vipākaṃ paccanubhavituṃ petaloke nibbattā。 她因而經歷了這樣的果報而投生於鬼道。 Pañcamaṃ。 第五。 Asīsakasuttavaṇṇanā Coraghātavatthusmiṃ so rañño āṇāya dīgharattaṃ corānaṃ sīsāni chinditvā petaloke nibbattanto asīsakaṃ kabandhaṃ hutvā nibbatti。 在殺賊的特徵中,他根據國王的命令,長時間砍掉盜賊的頭顱,最後投生為無頭的鬼。 Chaṭṭhaṃ。 第六。 7-11. Pāpabhikkhusuttādivaṇṇanā 218-222. Bhikkhuvatthusmiṃ pāpabhikkhūti lāmakabhikkhu。 在僧人的特徵中,惡劣的乞討者。 So kira lokassa saddhādeyye cattāro paccaye paribhuñjitvā kāyavacīdvārehi asaṃyato bhinnājīvo cittakeḷiṃ kīḷanto vicari。 他在世間的四種信仰中,毫無節制地享用,身體和言語的門戶被打破,遊蕩於心靈的遊戲中。 Tato ekaṃ buddhantaraṃ niraye paccitvā petaloke nibbattanto bhikkhusadiseneva attabhāvena nibbatti。 然後他在某個佛教的地獄中燒烤,投生為鬼,樣子與僧人相似。 Bhikkhunīsikkhamānāsāmaṇerasāmaṇerīvatthūsupi ayameva vinicchayo。 在女僧、學習女僧、初學女僧的特徵中,也是如此。 Sattamādīni。 第七至第九。 Lakkhaṇasaṃyuttavaṇṇanā niṭṭhitā。 特徵集的解釋已完成。 Opammasaṃyuttaṃ Kūṭasuttavaṇṇanā Opammasaṃyuttassa paṭhame kūṭaṃ gacchantīti kūṭaṅgamā。 在比喻集的第一部分,所謂「去山」的是指山的上升。 Kūṭaṃ samosarantīti kūṭasamosaraṇā。 「與山相似」的是指與山相同的地方。 Kūṭasamugghātāti kūṭassa samugghātena。 「山的聚合」是指山的集合。 Avijjāsamugghātāti arahattamaggena avijjāya samugghātena。 「無知的聚合」是指通過阿羅漢道的聚合。 Appamattāti satiyā avippavāse ṭhitā hutvā。 「不疏忽」是指保持警覺而不放鬆。 Paṭhamaṃ。 第一。 Nakhasikhasuttavaṇṇanā Dutiye manussesu paccājāyantīti ye manussalokato cutā manussesu jāyanti,te evaṃ appakāti adhippāyo。 在第二部分,所謂「在人中重生」的是指那些從人間投生的人,他們重生於人中是少數。 Aññatra manussehīti ye pana manussalokato cutā ṭhapetvā manussalokaṃ catūsu apāyesu paccājāyanti,te mahāpathaviyaṃ paṃsu viya bahutarā。 除了人類,其他投生於四個惡道的眾生則如同大地上的塵土般多。 Imasmiñca sutte devāpi manusseheva saṅgahitā。 在這部經中,天人也與人類相似。 Tasmā yathā manussesu jāyantā appakā,evaṃ devesupīti veditabbā。 因此,正如在人中重生的眾生是少數,天人也是如此。 Dutiyaṃ。 第二。 Kulasuttavaṇṇanā

  1. Tatiye suppadhaṃsiyānīti suviheṭhiyāni. Kumbhatthenakehīti ye paragharaṃ pavisitvā dīpālokena oloketvā parabhaṇḍaṃ haritukāmā ghaṭe dīpaṃ katvā pavisanti, te kumbhatthenakā nāma, tehi kumbhatthenakehi. Suppadhaṃsiyo hoti amanussehīti mettābhāvanārahitaṃ paṃsupisācakā vidhaṃsayanti, pageva uḷārā amanussā. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā . Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti cittena suṭṭhu samāraddhā. Tatiyaṃ.

  2. Okkhāsuttavaṇṇanā

  3. Catutthe okkhāsatanti mahāmukhaukkhalīnaṃ sataṃ. Dānaṃ dadeyyāti paṇītabhojanabharitānaṃ mahāukkhalīnaṃ sataṃ dānaṃ dadeyya. 『『Ukkāsata』』ntipi pāṭho , tassa daṇḍadīpikāsatanti attho. Ekāya pana dīpikāya yattake ṭhāne āloko hoti, tato sataguṇaṃ ṭhānaṃ sattahi ratanehi pūretvā dānaṃ dadeyyāti attho. Gadduhanamattanti goduhanamattaṃ, gāviyā ekavāraṃ aggathanākaḍḍhanamattanti attho. Gandhaūhanamattaṃ vā, dvīhi aṅgulīhi gandhapiṇḍaṃ gahetvā ekavāraṃ ghāyanamattanti attho. Ettakampi hi kālaṃ yo pana gabbhapariveṇavihārūpacāra paricchedena vā cakkavāḷaparicchedena vā aparimāṇāsu lokadhātūsu vā sabbasattesu hitapharaṇaṃ mettacittaṃ bhāvetuṃ sakkoti, idaṃ tato ekadivasaṃ tikkhattuṃ dinnadānato mahapphalataraṃ. Catutthaṃ.

  4. Sattisuttavaṇṇanā

  5. Pañcame paṭileṇissāmītiādīsu agge paharitvā kappāsavaṭṭiṃ viya nāmento niyyāsavaṭṭiṃ viya ca ekato katvā alliyāpento paṭileṇeti nāma. Majjhe paharitvā nāmetvā dhārāya vā paharitvā dvepi dhārā ekato alliyāpento paṭikoṭṭeti nāma. Kappāsavaṭṭanakaraṇīyaṃ viya pavattento cirakālaṃ saṃvellitakilañjaṃ pasāretvā puna saṃvellento viya ca paṭivaṭṭeti nāma. Pañcamaṃ.

  6. Dhanuggahasuttavaṇṇanā

Tatiye suppadhaṃsiyānīti suviheṭhiyāni。 在第三部分,所謂「良好的掌控」是指良好的控制。 Kumbhatthenakehīti ye paragharaṃ pavisitvā dīpālokena oloketvā parabhaṇḍaṃ haritukāmā ghaṭe dīpaṃ katvā pavisanti,te kumbhatthenakā nāma,tehi kumbhatthenakehi。 進入壺的那些人,想要從外部獲取財富,點燃燈火進入壺內,他們被稱為「壺的掌控者」,是由這些掌控者所構成。 Suppadhaṃsiyo hoti amanussehīti mettābhāvanārahitaṃ paṃsupisācakā vidhaṃsayanti,pageva uḷārā amanussā。 良好的掌控是指那些沒有慈悲心的惡鬼,他們像是惡劣的無情者。 Bhāvitāti vaḍḍhitā。 經過培養而增長。 Bahulīkatāti punappunaṃ katā。 反覆進行而成。 Yānīkatāti yuttayānaṃ viya katā。 像是合理的道路而成。 Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā。 以基礎為基礎而成。 Anuṭṭhitāti adhiṭṭhitā。 被堅持而成。 Paricitāti samantato citā suvaḍḍhitā。 被周圍的環境所滋養。 Susamāraddhāti cittena suṭṭhu samāraddhā。 被心靈很好地準備。 Tatiyaṃ。 第三。 Okkhāsuttavaṇṇanā Catutthe okkhāsatanti mahāmukhaukkhalīnaṃ sataṃ。 在第四部分,所謂「抬起」的是指大型的磨盤。 Dānaṃ dadeyyāti paṇītabhojanabharitānaṃ mahāukkhalīnaṃ sataṃ dānaṃ dadeyya。 應該給那些盛滿美味食物的大磨盤施捨。 『『Ukkāsata』』ntipi pāṭho,tassa daṇḍadīpikāsatanti attho。 「抬起」的另一種解釋是指它的支撐。 Ekāya pana dīpikāya yattake ṭhāne āloko hoti,tato sataguṇaṃ ṭhānaṃ sattahi ratanehi pūretvā dānaṃ dadeyyāti attho。 在某個地方有光亮,那裡充滿了七種珍寶,應該施捨。 Gadduhanamattanti goduhanamattaṃ,gāviyā ekavāraṃ aggathanākaḍḍhanamattanti attho。 這指的是一次性地將一頭牛拉走。 Gandhaūhanamattaṃ vā,dvīhi aṅgulīhi gandhapiṇḍaṃ gahetvā ekavāraṃ ghāyanamattanti attho。 或者是用兩根手指抓住香球,進行一次性地嗅聞。 Ettakampi hi kālaṃ yo pana gabbhapariveṇavihārūpacāra paricchedena vā cakkavāḷaparicchedena vā aparimāṇāsu lokadhātūsu vā sabbasattesu hitapharaṇaṃ mettacittaṃ bhāvetuṃ sakkoti,idaṃ tato ekadivasaṃ tikkhattuṃ dinnadānato mahapphalataraṃ。 任何時間,若能以慈悲心為所有眾生帶來利益,甚至比一次施捨三次還要更有成效。 Catutthaṃ。 第四。 Sattisuttavaṇṇanā Pañcame paṭileṇissāmītiādīsu agge paharitvā kappāsavaṭṭiṃ viya nāmento niyyāsavaṭṭiṃ viya ca ekato katvā alliyāpento paṭileṇeti nāma。 在第五部分,所謂「放下」是指擊打后,不再關注于引導的狀態,像是將一根繩子拉緊。 Majjhe paharitvā nāmetvā dhārāya vā paharitvā dvepi dhārā ekato alliyāpento paṭikoṭṭeti nāma。 在中間擊打,不再關注于引導的狀態,像是將兩條繩子拉緊。 Kappāsavaṭṭanakaraṇīyaṃ viya pavattento cirakālaṃ saṃvellitakilañjaṃ pasāretvā puna saṃvellento viya ca paṭivaṭṭeti nāma。 進行施捨的狀態,像是經過長時間的收集后,再次進行收集。 Pañcamaṃ。 第五。 Dhanuggahasuttavaṇṇanā

  1. Chaṭṭhe daḷhadhammā dhanuggahāti daḷhadhanuno issāsā. Daḷhadhanu nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Susikkhitāti dasadvādasavassāni ācariyakule uggahitasippā. Katahatthāti yo sippameva uggaṇhāti, so katahattho na hoti, ime pana katahatthā ciṇṇavasībhāvā. Katūpāsanāti rājakulādīsu dassitasippā.

Tassa purisassa javoti evarūpo añño puriso nāma na bhūtapubbo, bodhisattasseva pana javanahaṃsakālo nāma āsi. Tadā bodhisatto cattāri kaṇḍāni āhari. Tadā kirassa kaniṭṭhabhātaro 『『mayaṃ, bhātika, sūriyena saddhiṃ javissāmā』』ti ārocesuṃ. Bodhisatto āha – 『『sūriyo sīghajavo, na sakkhissatha tumhe tena saddhiṃ javitu』』nti. Te dutiyaṃ tatiyampi tatheva vatvā ekadivasaṃ 『『gacchāmā』』ti yugandharapabbataṃ āruhitvā nisīdiṃsu. Bodhisatto 『『kahaṃ me bhātaro』』ti? Pucchitvā, 『『sūriyena saddhiṃ javituṃ gatā』』ti vutte, 『『vinassissanti tapassino』』ti te anukampamāno sayampi gantvā tesaṃ santike nisīdi. Atha sūriye uggacchante dvepi bhātaro sūriyena saddhiṃyeva ākāsaṃ pakkhantā, bodhisattopi tehi saddhiṃyeva pakkhanto. Tesu ekassa apatteyeva antarabhattasamaye pakkhantaresu aggi uṭṭhahi, so bhātaraṃ pakkositvā 『『na sakkomī』』ti āha. Tamenaṃ bodhisatto 『『mā bhāyī』』ti samassāsetvā pakkhapañjarena paliveṭhetvā darathaṃ vinodetvā 『『gacchā』』ti pesesi.

Dutiyo yāva antarabhattā javitvā pakkhantaresu aggimhi uṭṭhahite tathevāha. Tampi so tatheva katvā 『『gacchā』』ti pesesi. Sayaṃ pana yāva majjhanhikā javitvā, 『『ete bālāti mayāpi bālena na bhavitabba』』nti nivattitvā – 『『adiṭṭhasahāyakaṃ bārāṇasirājaṃ passissāmī』』ti bārāṇasiṃ agamāsi. Tasmiṃ nagaramatthake paribbhamante dvādasayojanaṃ nagaraṃ pattakaṭāhena otthaṭapatto viya ahosi. Atha paribbhamantassa paribbhamantassa tattha tattha chiddāni paññāyiṃsu. Sayampi anekahaṃsasahassasadiso paññāyi. So vegaṃ paṭisaṃharitvā rājagehābhimukho ahosi. Rājā oloketvā – 『『āgato kira me piyasahāyo javanahaṃso』』ti vātapānaṃ vivaritvā ratanapīṭhaṃ paññāpetvā olokento aṭṭhāsi. Bodhisatto ratanapīṭhe nisīdi.

Athassa rājā sahassapākena telena pakkhantarāni makkhetvā, madhulāje ceva madhurapānakañca adāsi. Tato naṃ kataparibhogaṃ 『『samma, kahaṃ agamāsī』』ti? Pucchi. So taṃ pavattiṃ ārocetvā 『『athāhaṃ, mahārāja, yāva majjhanhikā javitvā – 『natthi javitena attho』ti nivatto』』ti ācikkhi. Atha rājā āha – 『『ahaṃ, sāmi, tumhākaṃ sūriyena saddhiṃ javanavegaṃ passitukāmo』』ti . Dukkaraṃ, mahārāja, na sakkā tayā passitunti. Tena hi, sāmi, sarikkhakamattampi dassehīti. Āma, mahārāja, dhanuggahe sannipātehīti. Rājā sannipātesi. Haṃso tato cattāro gahetvā nagaramajjhe toraṇaṃ kāretvā attano gīvāya ghaṇḍaṃ piḷandhāpetvā toraṇassa upari nisīditvā – 『『cattāro janā toraṇaṃ nissāya catudisābhimukhā ekekaṃ kaṇḍaṃ khipantū』』ti vatvā, sayaṃ paṭhamakaṇḍeneva saddhiṃ uppatitvā, taṃ kaṇḍaṃ aggahetvāva, dakkhiṇābhimukhaṃ gatakaṇḍaṃ dhanuto ratanamattāpagataṃ gaṇhi. Dutiyaṃ dviratanamattāpagataṃ, tatiyaṃ tiratanamattāpagataṃ, catutthaṃ bhūmiṃ appattameva gaṇhi. Atha naṃ cattāri kaṇḍāni gahetvā toraṇe nisinnakāleyeva addasaṃsu. So rājānaṃ āha – 『『passa, mahārāja, evaṃsīgho amhākaṃ javo』』ti. Evaṃ bodhisatteneva javanahaṃsakāle tāni kaṇḍāni āharitānīti veditabbāni.

Chaṭṭhe daḷhadhammā dhanuggahāti daḷhadhanuno issāsā。 在第六部分,所謂「堅固的法則」是指堅固的弓和強烈的嫉妒。 Daḷhadhanu nāma dvisahassathāmaṃ vuccati,dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati。 堅固的弓是指兩千斤重的弓,指的是將重物抬起至地面以上的能力。 Susikkhitāti dasadvādasavassāni ācariyakule uggahitasippā。 經過十到十二年的師父教導而掌握的技藝。 Katahatthāti yo sippameva uggaṇhāti,so katahattho na hoti,ime pana katahatthā ciṇṇavasībhāvā。 學習技藝的人被稱為「有手」,而那些掌握技藝的人則不被稱為。 Katūpāsanāti rājakulādīsu dassitasippā。 這是在王族等地所展示的技藝。 Tassa purisassa javoti evarūpo añño puriso nāma na bhūtapubbo,bodhisattasseva pana javanahaṃsakālo nāma āsi。 這個人的速度是指沒有其他人能與之相比,只有菩薩的速度是如此。 Tadā bodhisatto cattāri kaṇḍāni āhari。 那時,菩薩取來了四根樹枝。 Tadā kirassa kaniṭṭhabhātaro 『『mayaṃ,bhātika,sūriyena saddhiṃ javissāmā』』ti ārocesuṃ。 當時他的弟弟們說:「我們,兄弟,將與太陽一起奔跑。」 Bodhisatto āha – 『『sūriyo sīghajavo,na sakkhissatha tumhe tena saddhiṃ javitu』』nti。 菩薩說:「太陽跑得很快,你們無法與之並肩。」 Te dutiyaṃ tatiyampi tatheva vatvā ekadivasaṃ 『『gacchāmā』』ti yugandharapabbataṃ āruhitvā nisīdiṃsu。 他們第二次、第三次這樣說,某一天,他們說:「我們去吧」,於是爬上了山並坐下。 Bodhisatto 『『kahaṃ me bhātaro』』ti? Pucchitvā,『『sūriyena saddhiṃ javituṃ gatā』』ti vutte,『『vinassissanti tapassino』』ti te anukampamāno sayampi gantvā tesaṃ santike nisīdi。 菩薩問:「我的兄弟們在哪裡?」被告知他們去與太陽一起奔跑后,菩薩出於憐憫也跟著他們坐下。 Atha sūriye uggacchante dvepi bhātaro sūriyena saddhiṃyeva ākāsaṃ pakkhantā,bodhisattopi tehi saddhiṃyeva pakkhanto。 當太陽升起時,他的兩個弟弟也飛向天空,菩薩也與他們一起飛翔。 Tesu ekassa apatteyeva antarabhattasamaye pakkhantaresu aggi uṭṭhahi,so bhātaraṃ pakkositvā 『『na sakkomī』』ti āha。 在他們中,有一個在午餐時間飛行時,看到其他人無法飛行,便呼喊他的兄弟:「我無法做到。」 Tamenaṃ bodhisatto 『『mā bhāyī』』ti samassāsetvā pakkhapañjarena paliveṭhetvā darathaṃ vinodetvā 『『gacchā』』ti pesesi。 菩薩安慰他說:「不要害怕」,並用翅膀包裹住他,輕輕地說:「去吧。」 Dutiyo yāva antarabhattā javitvā pakkhantaresu aggimhi uṭṭhahite tathevāha。 第二次直到午餐時飛行,看到其他人起火,他也這樣說。 Tampi so tatheva katvā 『『gacchā』』ti pesesi。 他也如此說:「去吧。」 Sayaṃ pana yāva majjhanhikā javitvā,『『ete bālāti mayāpi bālena na bhavitabba』』nti nivattitvā – 『『adiṭṭhasahāyakaṃ bārāṇasirājaṃ passissāmī』』ti bārāṇasiṃ agamāsi。 他自己直到中午飛行,心想:「這些愚蠢的人,我也不應該變得愚蠢」,於是決定去見那位未見的巴拉納西國王。 Tasmiṃ nagaramatthake paribbhamante dvādasayojanaṃ nagaraṃ pattakaṭāhena otthaṭapatto viya ahosi。 在那座城市周圍遊蕩,像是經過十二個遊程的城市。 Atha paribbhamantassa paribbhamantassa tattha tattha chiddāni paññāyiṃsu。 然後,在遊蕩的過程中,那裡出現了許多裂縫。 Sayampi anekahaṃsasahassasadiso paññāyi。 他自己像是數千只天鵝一樣。 So vegaṃ paṭisaṃharitvā rājagehābhimukho ahosi。 他收回速度,面向王宮。 Rājā oloketvā – 『『āgato kira me piyasahāyo javanahaṃso』』ti vātapānaṃ vivaritvā ratanapīṭhaṃ paññāpetvā olokento aṭṭhāsi。 國王看到他,心想:「我的親愛的朋友,快速的天鵝來了」,於是打開窗戶,設定寶座,站著觀看。 Bodhisatto ratanapīṭhe nisīdi。 菩薩坐在寶座上。 Athassa rājā sahassapākena telena pakkhantarāni makkhetvā,madhulāje ceva madhurapānakañca adāsi。 然後國王用千種油脂塗抹他的翅膀,給他蜜餅和甘甜的飲料。 Tato naṃ kataparibhogaṃ 『『samma, kahaṃ agamāsī』』ti? Pucchi。 之後,國王詢問他:「那麼,你去哪裡了?」 So taṃ pavattiṃ ārocetvā 『『athāhaṃ,mahārāja,yāva majjhanhikā javitvā – 『natthi javitena attho』ti nivatto』』ti ācikkhi。 他向國王報告了事情的經過:「大王,我飛到中午,發現『與速度無益』而返回。」 Atha rājā āha – 『『ahaṃ,sāmi,tumhākaṃ sūriyena saddhiṃ javanavegaṃ passitukāmo』』ti。 國王說:「我想看看你與太陽的速度。」 Dukkaraṃ,mahārāja,na sakkā tayā passitunti。 「這很困難,大王,你無法看到。」 Tena hi,sāmi,sarikkhakamattampi dassehīti。 「因此,您,先生,連一絲也看不到。」 Āma,mahārāja,dhanuggahe sannipātehīti。 「是的,大王,只有在弓的控制下。」 Rājā sannipātesi。 國王聚集了人們。 Haṃso tato cattāro gahetvā nagaramajjhe toraṇaṃ kāretvā attano gīvāya ghaṇḍaṃ piḷandhāpetvā toraṇassa upari nisīditvā – 『『cattāro janā toraṇaṃ nissāya catudisābhimukhā ekekaṃ kaṇḍaṃ khipantū』』ti vatvā,sayaṃ paṭhamakaṇḍeneva saddhiṃ uppatitvā,taṃ kaṇḍaṃ aggahetvāva,dakkhiṇābhimukhaṃ gatakaṇḍaṃ dhanuto ratanamattāpagataṃ gaṇhi。 天鵝抓住四根樹枝,在城市的中心搭建一座門,抓住自己的脖子,坐在門上,命令:「四個人圍繞門,朝四個方向各扔一根樹枝。」 然後他和第一根樹枝一起飛起來,抓住那根樹枝,朝南飛去。 Dutiyaṃ dviratanamattāpagataṃ,tatiyaṃ tiratanamattāpagataṃ,catutthaṃ bhūmiṃ appattameva gaṇhi。 第二根樹枝抓住兩根,第三根抓住三根,第四根只抓住地面。 Atha naṃ cattāri kaṇḍāni gahetvā toraṇe nisinnakāleyeva addasaṃsu。 那時,他在門上坐下,看到四根樹枝。 So rājānaṃ āha – 『『passa,mahārāja,evaṃsīgho amhākaṃ javo』』ti。 他對國王說:「看,大王,我們的速度如此之快。」 Evaṃ bodhisatteneva javanahaṃsakāle tāni kaṇḍāni āharitānīti veditabbāni。 因此,應該知道這些樹枝是由菩薩在快速的天鵝時刻取來的。

Purato dhāvantīti aggato javanti. Na panetā sabbakālaṃ puratova honti, kadāci purato, kadāci pacchato honti. Ākāsaṭṭhakavimānesu hi uyyānānipi honti pokkharaṇiyopi, tā tattha nahāyanti, udakakīḷaṃ kīḷamānā pacchatopi honti, vegena pana gantvā puna puratova dhāvanti. Āyusaṅkhārāti rūpajīvitindriyaṃ sandhāya vuttaṃ. Tañhi tato sīghataraṃ khīyati. Arūpadhammānaṃ pana bhedo na sakkā paññāpetuṃ. Chaṭṭhaṃ.

  1. Āṇisuttavaṇṇanā

  2. Sattame dasārahānanti evaṃnāmakānaṃ khattiyānaṃ. Te kira satato dasabhāgaṃ gaṇhiṃsu, tasmā 『『dasārahā』』ti paññāyiṃsu. Ānakoti evaṃladdhanāmo mudiṅgo. Himavante kira mahākuḷīradaho ahosi. Tattha mahanto kuḷīro otiṇṇotiṇṇaṃ hatthiṃ khādati. Atha hatthī upaddutā ekaṃ kareṇuṃ sakkariṃsu 『『imissā puttaṃ nissāya amhākaṃ sotthi bhavissatī』』ti. Sāpi mahesakkhaṃ puttaṃ vijāyi. Te tampi sakkariṃsu. So vuddhippatto mātaraṃ pucchi, 『『kasmā maṃ ete sakkarontī』』ti? Sā taṃ pavattimācikkhi. So 『『kiṃ mayhaṃ kuḷīro pahoti? Etha gacchāmā』』ti mahāhatthiparivāro tattha gantvā paṭhamameva otari. Kuḷīro udakasaddeneva āgantvā taṃ aggahesi. Mahanto kuḷīrassa aḷo, so taṃ ito vā etto vā cāletuṃ asakkonto mukhe soṇḍaṃ pakkhipitvā viravi. Hatthino 『『yaṃnissāya mayaṃ 『sotthi bhavissatī』ti amaññimhā, so paṭhamataraṃ gahito』』ti tato tato palāyiṃsu.

Athassa mātā avidūre ṭhatvā 『『mayaṃ thalanāgā, tumhe udakanāgā nāma, nāgehi nāgo na viheṭhetabbo』』ti kuḷīraṃ piyavacanena vatvā imaṃ gāthamāha –

『『Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya ca;

Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā paja』』nti.

Mātugāmasaddo nāma purise khobhetvā tiṭṭhati, tasmā so gahaṇaṃ sithilamakāsi. Hatthipoto vegena ubho pāde ukkhipitvā taṃ piṭṭhiyaṃ akkami. Saha akkamanā piṭṭhi mattikabhājanaṃ viya bhijji. Atha naṃ dantehi vijjhitvā ukkhipitvā thale chaḍḍetvā tuṭṭharavaṃ ravi. Atha naṃ hatthī ito cito ca āgantvā maddiṃsu. Tassa eko aḷo paṭikkamitvā pati, taṃ sakko devarājā gahetvā gato.

Itaro pana aḷo vātātapena sukkhitvā pakkalākhārasavaṇṇo ahosi, so deve vuṭṭhe udakoghena vuyhanto dasabhātikānaṃ rājūnaṃ uparisote jālaṃ pasārāpetvā gaṅgāya kīḷantānaṃ āgantvā jāle laggi. Te kīḷāpariyosāne jālamhi ukkhipiyamāne taṃ disvā pucchiṃsu 『『kiṃ eta』』nti? 『『Kuḷīraaḷo sāmī』』ti. 『『Na sakkā esa ābharaṇatthāya upanetuṃ, pariyonandhāpetvā bheriṃ karissāmā』』ti? Pariyonandhāpetvā pahariṃsu. Saddo dvādasayojanaṃ nagaraṃ avatthari. Tato āhaṃsu – 『『na sakkā idaṃ divase divase vādetuṃ, chaṇadivasatthāya maṅgalabherī hotū』』ti maṅgalabheriṃ akaṃsu. Tasmiṃ vādite mahājano anhāyitvā apiḷandhitvā hatthiyānādīni āruyha sīghaṃ sannipatanti. Iti mahājanaṃ pakkositvā viya ānetīti ānako tvevassa nāmaṃ ahosi.

Aññaṃāṇiṃ odahiṃsūti aññaṃ suvaṇṇarajatādimayaṃ āṇiṃ ghaṭayiṃsu. Āṇisaṅghāṭova avasissīti suvaṇṇādimayānaṃ āṇīnaṃ saṅghāṭamattameva avasesaṃ ahosi. Athassa dvādasayojanappamāṇo saddo antosālāyampi dukkhena suyyittha.

Gambhīrāti pāḷivasena gambhīrā sallasuttasadisā. Gambhīratthāti atthavasena gambhīrā mahāvedallasuttasadisā (ma. ni.

Purato dhāvantīti aggato javanti。前方奔跑的是快速的。 Na panetā sabbakālaṃ puratova honti,kadāci purato,kadāci pacchato honti。 但並非總是向前,有時向前,有時向後。 Ākāsaṭṭhakavimānesu hi uyyānānipi honti pokkharaṇiyopi,tā tattha nahāyanti,udakakīḷaṃ kīḷamānā pacchatopi honti,vegena pana gantvā puna puratova dhāvanti。 在天空或天界的飛行者中,他們有時在水中沐浴,有時在水中玩耍,但仍然快速地奔跑。 Āyusaṅkhārāti rūpajīvitindriyaṃ sandhāya vuttaṃ。 這裡提到的是生命的構成,指的是肉體的生命力。 Tañhi tato sīghataraṃ khīyati。 這比其他的更快地消耗。 Arūpadhammānaṃ pana bhedo na sakkā paññāpetuṃ。 但對於無形的存在,無法進行分類。 Chaṭṭhaṃ。 第六。 Āṇisuttavaṇṇanā Sattame dasārahānanti evaṃnāmakānaṃ khattiyānaṃ。 在第七部分,所謂「十乘者」是指這樣命名的王族。 Te kira satato dasabhāgaṃ gaṇhiṃsu,tasmā 『『dasārahā』』ti paññāyiṃsu。 他們確實將其分為十部分,因此被稱為「十乘者」。 Ānakoti evaṃladdhanāmo mudiṅgo。 這是在這樣命名的地方,指的是一隻小象。 Himavante kira mahākuḷīradaho ahosi。 在喜馬拉雅山中,確實有一隻巨大的野象。 Tattha mahanto kuḷīro otiṇṇotiṇṇaṃ hatthiṃ khādati。 那裡一隻巨大的野象正在吞食一頭大象。 Atha hatthī upaddutā ekaṃ kareṇuṃ sakkariṃsu 『『imissā puttaṃ nissāya amhākaṃ sotthi bhavissatī』』ti。 然後,那隻大象受到驚嚇,向一隻小象呼喊:「依靠這個小象,我們會安全。」 Sāpi mahesakkhaṃ puttaṃ vijāyi。 她也生了一個偉大的兒子。 Te tampi sakkariṃsu。 他們也向它致敬。 So vuddhippatto mātaraṃ pucchi,『『kasmā maṃ ete sakkarontī』』ti? 他成長后問母親:「他們為什麼向我致敬?」 Sā taṃ pavattimācikkhi。 母親告訴他事情的經過。 So 『『kiṃ mayhaṃ kuḷīro pahoti? Etha gacchāmā』』ti mahāhatthiparivāro tattha gantvā paṭhamameva otari。 他問:「我是什麼樣的野象?我們去吧。」於是,帶著大象的隊伍,首先抵達那裡。 Kuḷīro udakasaddeneva āgantvā taṃ aggahesi。 野象用水聲來到那裡,抓住了他。 Mahanto kuḷīrassa aḷo,so taṃ ito vā etto vā cāletuṃ asakkonto mukhe soṇḍaṃ pakkhipitvā viravi。 巨大的野象無法從這裡或那裡移動,便將鼻子插入嘴裡,哀鳴。 Hatthino 『『yaṃnissāya mayaṃ 『sotthi bhavissatī』ti amaññimhā,so paṭhamataraṃ gahito』』ti tato tato palāyiṃsu。 大象們說:「依靠這個小象,我們曾認為會安全,所以它首先被抓住。」於是紛紛逃跑。 Athassa mātā avidūre ṭhatvā 『『mayaṃ thalanāgā,tumhe udakanāgā nāma,nāgehi nāgo na viheṭhetabbo』』ti kuḷīraṃ piyavacanena vatvā imaṃ gāthamāha – 母親在不遠處站著,親切地對小象說:「我們是水中的生物,你們是水中的生物,水中的生物不應受到傷害。」 『『Ye kuḷīrā samuddasmiṃ,gaṅgāya yamunāya ca; Tesaṃ tvaṃ vārijo seṭṭho,muñca rodantiyā paja』』nti。 「那些在海洋中的野象, 在恒河和雅穆納中; 你是他們中最優秀的, 放下那些哭泣的孩子。」 Mātugāmasaddo nāma purise khobhetvā tiṭṭhati,tasmā so gahaṇaṃ sithilamakāsi。 母親的聲音使人震驚,因此她放鬆了對小象的控制。 Hatthipoto vegena ubho pāde ukkhipitvā taṃ piṭṭhiyaṃ akkami。 大象迅速抬起雙腿,跳到他的背上。 Saha akkamanā piṭṭhi mattikabhājanaṃ viya bhijji。 在跳躍的同時,背部像陶罐一樣破裂。 Atha naṃ dantehi vijjhitvā ukkhipitvā thale chaḍḍetvā tuṭṭharavaṃ ravi。 然後用牙齒刺破他,抬起他,拋在地上,發出愉悅的叫聲。 Atha naṃ hatthī ito cito ca āgantvā maddiṃsu。 然後大象從這裡和那裡過來,互相撞擊。 Tassa eko aḷo paṭikkamitvā pati,taṃ sakko devarājā gahetvā gato。 一隻野象抵擋住他,天神王薩卡抓住了他並帶走。 Itaro pana aḷo vātātapena sukkhitvā pakkalākhārasavaṇṇo ahosi,so deve vuṭṭhe udakoghena vuyhanto dasabhātikānaṃ uparisote jālaṃ pasārāpetvā gaṅgāya kīḷantānaṃ āgantvā jāle laggi。 另一隻野象因風熱而乾枯,變得像黑色的泥土,他在天上被水流沖走,向十位國王的上方撒下網,來到玩耍的恒河邊,被網捕住。 Te kīḷāpariyosāne jālamhi ukkhipiyamāne taṃ disvā pucchiṃsu 『『kiṃ eta』』nti? 當他們在遊戲結束時看到被提起的網時,問道:「這是什麼?」 『『Kuḷīraaḷo sāmī』』ti。 「這是野象。」 『『Na sakkā esa ābharaṇatthāya upanetuṃ,pariyonandhāpetvā bheriṃ karissāmā』』ti? 「無法帶走這個,準備好后我們將鳴響。」 Pariyonandhāpetvā pahariṃsu。 準備好后,他們開始鳴響。 Saddo dvādasayojanaṃ nagaraṃ avatthari。 聲音傳遍了十二個遊程的城市。 Tato āhaṃsu – 『『na sakkā idaṃ divase divase vādetuṃ,chaṇadivasatthāya maṅgalabherī hotū』』ti maṅgalabheriṃ akaṃsu。 於是他們說:「無法每天鳴響,準備好為節日鳴響。」於是鳴響了節日的號角。 Tasmiṃ vādite mahājano anhāyitvā apiḷandhitvā hatthiyānādīni āruyha sīghaṃ sannipatanti。 在鳴響時,民眾聚集,騎上大象等,迅速聚集。 Iti mahājanaṃ pakkositvā viya ānetīti ānako tvevassa nāmaṃ ahosi。 這樣,像是召集民眾,因此被稱為「召集者」。 Aññaṃāṇiṃ odahiṃsūti aññaṃ suvaṇṇarajatādimayaṃ āṇiṃ ghaṭayiṃsu。 他們又提起了其他的,提起了其他的黃金和白銀等物品。 Āṇisaṅghāṭova avasissīti suvaṇṇādimayānaṃ āṇīnaṃ saṅghāṭamattameva avasesaṃ ahosi。 只有金銀等物品的數量剩餘。 Athassa dvādasayojanappamāṇo saddo antosālāyampi dukkhena suyyittha。 這聲音在十二個遊程的地方也因痛苦而響起。 Gambhīrāti pāḷivasena gambhīrā sallasuttasadisā。 深沉的,像是《薩拉經》中所描述的那樣。 Gambhīratthāti atthavasena gambhīrā mahāvedallasuttasadisā。 深沉的,意義深遠,像是《大廣經》中所描述的那樣。

1.449 ādayo). Lokuttarāti lokuttaraatthadīpakā. Suññatappaṭisaṃyuttāti sattasuññatadhammamattameva pakāsakā saṃkhittasaṃyuttasadisā. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca pariyāpuṇitabbe ca. Kavikatāti kavīhi katā. Itaraṃ tasseva vevacanaṃ. Cittakkharāti vicitraakkharā. Itaraṃ tasseva vevacanaṃ. Bāhirakāti sāsanato bahibhūtā. Sāvakabhāsitāti tesaṃ tesaṃ sāvakehi bhāsitā. Sussūsissantīti akkharacittatāya ceva savanasampattiyā ca attamanā hutvā sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo 『『esa dhammakathiko』』ti sannipatitvā sotukāmā bhavissanti. Tasmāti yasmā tathāgatabhāsitā suttantā anuggayhamānā antaradhāyanti, tasmā. Sattamaṃ.

  1. Kaliṅgarasuttavaṇṇanā

  2. Aṭṭhame kaliṅgarūpadhānāti kaliṅgaraghaṭikaṃ sīsūpadhānañceva pādūpadhānañca katvā. Appamattāti sippuggahaṇe appamattā. Ātāpinoti uṭṭhānavīriyātāpena yuttā. Upāsanasminti sippānaṃ abhiyoge ācariyānañca payirupāsane. Te kira tadā pātova uṭṭhāya sippasālaṃ gacchanti, tattha sippaṃ uggahetvā sajjhāyādīhi abhiyogaṃ katvā mukhaṃ dhovitvā yāgupānāya gacchanti. Yāguṃ pivitvā puna sippasālaṃ gantvā sippaṃ gaṇhitvā sajjhāyaṃ karontā pātarāsāya gacchanti. Katapātarāsā samānā 『『mā pamādena ciraṃ niddokkamanaṃ ahosī』』ti khadiraghaṭikāsu sīse ca pāde ca upadahitvā thokaṃ nipajjitvā puna sippasālaṃ gantvā sippaṃ gahetvā sajjhāyanti. Sāyaṃ sajjhāyaṃ karontā ca gehaṃ gantvā bhuttasāyamāsā paṭhamayāmaṃ sajjhāyaṃ katvā sayanakāle tatheva kaliṅgaraṃ upadhānaṃ katvā sayanti. Evaṃ te akkhaṇavedhino vālavedhino ca ahesuṃ. Idaṃ sandhāyetaṃ vuttaṃ.

Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Padhānasminti padhānabhūmiyaṃ vīriyaṃ kurumānā. Paṭhamabodhiyaṃ kira bhikkhū bhattakiccaṃ katvāva kammaṭṭhānaṃ manasi karonti. Tesaṃ manasikarontānaṃyeva sūriyo atthaṃ gacchati. Te nhāyitvā puna caṅkamaṃ otaritvā paṭhamayāmaṃ caṅkamanti. Tato 『『mā ciraṃ niddāyimhā』』ti sarīradarathavinodanatthaṃ nipajjantā kaṭṭhakhaṇḍaṃ upadahitvā nipajjanti, te puna pacchimayāme vuṭṭhāya caṅkamaṃ otaranti. Te sandhāya idaṃ vuttaṃ. Ayampi dīpo tiṇṇaṃ rājūnaṃ kāle ekaghaṇḍinigghoso ekapadhānabhūmi ahosi. Nānāmukhe pahaṭaghaṇḍi pilicchikoḷiyaṃ osarati, kalyāṇiyaṃ pahaṭaghaṇḍi nāgadīpe osarati . 『『Ayaṃ bhikkhu puthujjano, ayaṃ puthujjano』』ti aṅguliṃ pasāretvā dassetabbo ahosi. Ekadivasaṃ sabbe arahantova ahesuṃ. Tasmāti yasmā kaliṅgarūpadhānānaṃ māro ārammaṇaṃ na labhati, tasmā. Aṭṭhamaṃ.

  1. Nāgasuttavaṇṇanā

  2. Navame ativelanti atikkantavelaṃ kālaṃ atikkantappamāṇaṃ kālaṃ. Kimaṅgaṃ panāhanti ahaṃ pana kiṃkāraṇā na upasaṅkamissāmi? Bhisamuḷālanti bhisañceva muḷālañca. Abbuhetvāti uddharitvā. Bhiṅkacchāpāti hatthipotakā. Te kira abhiṇhaṃ bhiṅkārasaddaṃ karonti, tasmā bhiṅkacchāpāti vuccanti. Pasannākāraṃ karontīti pasannehi kattabbākāraṃ karonti, cattāro paccaye denti. Dhammaṃ bhāsantīti ekaṃ dve jātakāni vā suttante vā uggaṇhitvā asambhinnena sarena dhammaṃ desenti. Pasannākāraṃ karontīti tesaṃ tāya desanāya pasannā gihī paccaye denti. Neva vaṇṇāya hoti na balāyāti neva guṇavaṇṇāya, na ñāṇabalāya hoti, guṇavaṇṇe pana parihāyante sarīravaṇṇopi sarīrabalampi parihāyati, tasmā sarīrassa neva vaṇṇāya na balāya hoti. Navamaṃ.

  3. Biḷārasuttavaṇṇanā

  4. Dasame sandhisamalasaṃkaṭīreti ettha sandhīti bhinnagharānaṃ sandhi, samaloti gāmato gūthanikkhamanamaggo, saṃkaṭīranti saṅkāraṭṭhānaṃ. Mudumūsinti mudukaṃ mūsikaṃ. Vuṭṭhānaṃ paññāyatīti desanā paññāyati. Dasamaṃ.

  5. Siṅgālasuttavaṇṇanā

1.449 ādayo). Lokuttarāti lokuttaraatthadīpakā。 所謂「超世間」,是指超越世俗的意義之光。 Suññatappaṭisaṃyuttāti sattasuññatadhammamattameva pakāsakā saṃkhittasaṃyuttasadisā。 所謂「與空相連」,是指僅僅展示七種空的法。 Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca pariyāpuṇitabbe ca。 應該被學習和充實的。 Kavikatāti kavīhi katā。 所謂「詩歌」,是由詩人創作的。 Itaraṃ tasseva vevacanaṃ。 另有其義。 Cittakkharāti vicitraakkharā。 所謂「多樣的字母」,是指變化多端的字元。 Itaraṃ tasseva vevacanaṃ。 另有其義。 Bāhirakāti sāsanato bahibhūtā。 所謂「外在」,是指從教義上看是外在的。 Sāvakabhāsitāti tesaṃ tesaṃ sāvakehi bhāsitā。 所謂「弟子所說」,是指由這些弟子所說的。 Sussūsissantīti akkharacittatāya ceva savanasampattiyā ca attamanā hutvā sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo 『『esa dhammakathiko』』ti sannipatitvā sotukāmā bhavissanti。 因此,因字母的性質和聲音的美好而愉悅的,像是比丘、年輕的比丘、母親、村莊的大家族等,都會聚集在一起,想要聽他講法。 Tasmāti yasmā tathāgatabhāsitā suttantā anuggayhamānā antaradhāyanti,tasmā。 所以,因為如來所說的經文在被理解時會隱沒,所以如此。 Sattamaṃ。 第七。 Kaliṅgarasuttavaṇṇanā Aṭṭhame kaliṅgarūpadhānāti kaliṅgaraghaṭikaṃ sīsūpadhānañceva pādūpadhānañca katvā。 在第八部分,所謂「卡林加的形象」,是指卡林加的容器,包括頭部和腳的容器。 Appamattāti sippuggahaṇe appamattā。 所謂「謹慎」,是指在技藝的掌握上要謹慎。 Ātāpinoti uṭṭhānavīriyātāpena yuttā。 所謂「勤勉」,是指以努力和精力為基礎。 Upāsanasminti sippānaṃ abhiyoge ācariyānañca payirupāsane。 這是指在技藝的應用和老師的恭敬上。 Te kira tadā pātova uṭṭhāya sippasālaṃ gacchanti,tathā sippaṃ uggahetvā sajjhāyādīhi abhiyogaṃ katvā mukhaṃ dhovitvā yāgupānāya gacchanti。 他們確實在那時早上起床,去技藝的殿堂,學習技藝,然後洗臉後去喝粥。 Yāguṃ pivitvā puna sippasālaṃ gantvā sippaṃ gaṇhitvā sajjhāyaṃ karontā pātarāsāya gacchanti。 喝完粥后,他們又回到技藝的殿堂,掌握技藝,進行學習。 Katapātarāsā samānā 『『mā pamādena ciraṃ niddokkamanaṃ ahosī』』ti khadiraghaṭikāsu sīse ca pāde ca upadahitvā thokaṃ nipajjitvā puna sippasālaṃ gantvā sippaṃ gahetvā sajjhāyanti。 在進行早晨的學習時,他們都說:「不要因懈怠而長時間迷失。」於是他們在小樹的頭部和腳部稍微休息后,再次回到技藝的殿堂,繼續學習。 Sāyaṃ sajjhāyaṃ karontā ca gehaṃ gantvā bhuttasāyamāsā paṭhamayāmaṃ sajjhāyaṃ katvā sayanakāle tatheva kaliṅgaraṃ upadhānaṃ katvā sayanti。 這樣,他們在晚上學習后回家,吃完晚餐后,第一天的學習就完成了,晚上也按照同樣的方式進行學習。 Evaṃ te akkhaṇavedhino vālavedhino ca ahesuṃ。 這就是所說的。 Otāranti vivaraṃ。 所謂「下降」,是指進入的地方。 Ārammaṇanti paccayaṃ。 所謂「對像」,是指條件。 Padhānasminti padhānabhūmiyaṃ vīriyaṃ kurumānā。 所謂「努力」,是指在努力的基礎上。 Paṭhamabodhiyaṃ kira bhikkhū bhattakiccaṃ katvāva kammaṭṭhānaṃ manasi karonti。 在第一次覺悟時,比丘們在完成飲食的工作后,想著自己的修行。 Tesaṃ manasikarontānaṃyeva sūriyo atthaṃ gacchati。 對於他們專注的,太陽正向他們走去。 Te nhāyitvā puna caṅkamaṃ otaritvā paṭhamayāmaṃ caṅkamanti。 他們沐浴后,再次走下去,進行早上的行走。 Tato 『『mā ciraṃ niddāyimhā』』ti sarīradarathavinodanatthaṃ nipajjantā kaṭṭhakhaṇḍaṃ upadahitvā nipajjanti,te puna pacchimayāme vuṭṭhāya caṅkamaṃ otaranti。 然後,他們說:「不要長時間沉睡」,爲了身體的舒適,他們用木塊支撐著,躺下休息,隨後在傍晚起床再繼續走動。 Te sandhāya idaṃ vuttaṃ。 所以,這樣說是爲了說明。 Ayampi dīpo tiṇṇaṃ rājūnaṃ kāle ekaghaṇḍinigghoso ekapadhānabhūmi ahosi。 這個地方在三個國王的時代,是一個單一的聲音的地方。 Nānāmukhe pahaṭaghaṇḍi pilicchikoḷiyaṃ osarati,kalyāṇiyaṃ pahaṭaghaṇḍi nāgadīpe osarati。 各種各樣的聲音在不同的地方響起,善良的聲音在龍島上響起。 『『Ayaṃ bhikkhu puthujjano,ayaṃ puthujjano』』ti aṅguliṃ pasāretvā dassetabbo ahosi。 「這個比丘是普通人,這個也是普通人」,應該用手指指示。 Ekadivasaṃ sabbe arahantova ahesuṃ。 有一天,所有人都成爲了阿羅漢。 Tasmāti yasmā kaliṅgarūpadhānānaṃ māro ārammaṇaṃ na labhati,tasmā。 所以,因為魔王無法獲得卡林加的形象作為對象,所以如此。 Aṭṭhamaṃ。 第八。 Nāgasuttavaṇṇanā Navame ativelanti atikkantavelaṃ kālaṃ atikkantappamāṇaṃ kālaṃ。 在第九部分,所謂「極端」,是指超越極限的時間,超越了標準的時間。 Kimaṅgaṃ panāhanti ahaṃ pana kiṃkāraṇā na upasaṅkamissāmi? 「我究竟因為什麼原因不靠近?」 Bhisamuḷālanti bhisañceva muḷālañca。 所謂「恐懼與驚慌」,是指恐懼和驚慌。 Abbuhetvāti uddharitvā。 所謂「抬起」,是指提升。 Bhiṅkacchāpāti hatthipotakā。 所謂「被稱為大象的」,是指小象。 Te kira abhiṇhaṃ bhiṅkārasaddaṃ karonti,tasmā bhiṅkacchāpāti vuccanti。 他們確實經常發出「吼叫」的聲音,因此被稱為「被稱為大象的」。 Pasannākāraṃ karontīti pasannehi kattabbākāraṃ karonti,cattāro paccaye denti。 所謂「表現出愉悅的樣子」,是指他們向信任的人提供四種條件。 Dhammaṃ bhāsantīti ekaṃ dve jātakāni vā suttante vā uggaṇhitvā asambhinnena sarena dhammaṃ desenti。 所謂「講法」,是指他們以不混淆的方式講述一到兩個故事,或經文。 Pasannākāraṃ karontīti tesaṃ tāya desanāya pasannā gihī paccaye denti。 所謂「表現出愉悅的樣子」,是指他們通過這樣的教導向信徒提供條件。 Neva vaṇṇāya hoti na balāyāti neva guṇavaṇṇāya,na ñāṇabalāya hoti,guṇavaṇṇe pana parihāyante sarīravaṇṇopi sarīrabalampi parihāyati,tasmā sarīrassa neva vaṇṇāya na balāya hoti。 既不在色相上,也不在力量上,也不在智慧的力量上,然而在美德的色相上卻會衰退,身體的色相和力量也會衰退,因此身體既不在色相上,也不在力量上。 Navamaṃ。 第九。 Biḷārasuttavaṇṇanā Dasame sandhisamalasaṃkaṭīreti ettha sandhīti bhinnagharānaṃ sandhi,samaloti gāmato gūthanikkhamanamaggo,saṃkaṭīranti saṅkāraṭṭhānaṃ。 在第十部分,所謂「連線的困難」,是指破裂房屋的連線,所謂「相同」是指從村莊到出口的路,所謂「困難」是指混亂的地方。 Mudumūsinti mudukaṃ mūsikaṃ。 所謂「柔軟的老鼠」,是指柔軟的老鼠。 Vuṭṭhānaṃ paññāyatīti desanā paññāyati。 所謂「覺醒」,是指教導顯現。 Dasamaṃ。 第十。 Siṅgālasuttavaṇṇanā

  1. Ekādasame yena yena icchatīti so jarasiṅgālo icchiticchitaṭṭhāne iriyāpathakappanena sītavātūpavāyanena ca antarantarā cittassādampi labhatīti dasseti. Sakyaputtiyapaṭiññoti idaṃ devadattaṃ sandhāya vuttaṃ. So hi ettakampi cittassādaṃ anāgate attabhāve na labhissatīti. Ekādasamaṃ.

  2. Dutiyasiṅgālasuttavaṇṇanā

  3. Dvādasame kataññutāti katajānanaṃ. Kataveditāti katavisesajānanaṃ. Tatridaṃ jarasiṅgālassa kataññutāya vatthu – satta kira bhātaro khettaṃ kasanti. Tesaṃ sabbakaniṭṭho khettapariyante ṭhatvā gāvo rakkhati. Athekaṃ jarasiṅgālaṃ ajagaro gaṇhi, so taṃ disvā yaṭṭhiyā pothetvā vissajjāpesi. Ajagaro siṅgālaṃ vissajjetvā tameva gaṇhi. Siṅgālo cintesi – 『『mayhaṃ iminā jīvitaṃ dinnaṃ, ahampi imassa dassāmī』』ti yāgughaṭassa upari ṭhapitaṃ vāsiṃ mukhena ḍaṃsitvā tassa santikaṃ agamāsi. Itare bhātaro disvā, 『『siṅgālo vāsiṃ haratī』』ti anubandhiṃsu. So tehi diṭṭhabhāvaṃ ñatvā vāsiṃ tassa santike chaḍḍetvā palāyi. Itare āgantvā kaniṭṭhaṃ ajagarena gahitaṃ disvā vāsiyā ajagaraṃ chinditvā taṃ gahetvā agamaṃsu. Evaṃ jarasiṅgāle siyā yā kāci kataññutā kataveditā. Sakyaputtiyapaṭiññeti idampi devadattassa ācārameva sandhāya vuttanti. Dvādasamaṃ.

Opammasaṃyuttavaṇṇanā niṭṭhitā.

  1. Bhikkhusaṃyuttaṃ

  2. Kolitasuttavaṇṇanā

  3. Bhikkhusaṃyuttassa paṭhame, āvusoti sāvakānaṃ ālāpo. Buddhā hi bhagavanto sāvake ālapantā, 『『bhikkhave』』ti ālapanti, sāvakā pana 『『buddhehi sadisā mā homā』』ti, 『『āvuso』』ti paṭhamaṃ vatvā pacchā, 『『bhikkhave』』ti bhaṇanti. Buddhehi ca ālapite bhikkhusaṅgho, 『『bhante』』ti paṭivacanaṃ deti sāvakehi, 『『āvuso』』ti. Ayaṃ vuccatīti yasmā dutiyajjhāne vitakkavicārā nirujjhanti, yesaṃ nirodhā saddāyatanaṃ appavattiṃ gacchati, tasmā yadetaṃ dutiyaṃ jhānaṃ nāma, ayaṃ vuccati 『『ariyānaṃ tuṇhībhāvo』』ti. Ayamettha yojanā. 『『Dhammī vā kathā ariyo vā tuṇhībhāvo』』ti ettha pana kammaṭṭhānamanasikāropi paṭhamajjhānādīnipi ariyo tuṇhībhāvotveva saṅkhaṃ gatāni.

Vitakkasahagatāti vitakkārammaṇā. Saññāmanasikārāti saññā ca manasikāro ca. Samudācarantīti pavattanti. Therassa kira dutiyajjhānaṃ na paguṇaṃ. Athassa tato vuṭṭhitassa vitakkavicārā na santato upaṭṭhahiṃsu. Iccassa dutiyajjhānampi saññāmanasikārāpi hānabhāgiyāva ahesuṃ, taṃ dassento evamāha. Saṇṭhapehīti sammā ṭhapehi. Ekodibhāvaṃ karohīti ekaggaṃ karohi. Samādahāti sammā ādaha āropehi. Mahābhiññatanti chaḷabhiññataṃ. Satthā kira iminā upāyena satta divase therassa hānabhāgiyaṃ samādhiṃ vaḍḍhetvā theraṃ chaḷabhiññataṃ pāpesi. Paṭhamaṃ.

  1. Upatissasuttavaṇṇanā

  2. Dutiye atthi nu kho taṃ kiñci lokasminti idaṃ atiuḷārampi sattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ. Satthupi khoti idaṃ yasmā ānandattherassa satthari adhimatto chando ca pemañca, tasmā 『『kiṃ nu kho imassa therassa satthu vipariṇāmenapi sokādayo nuppajjeyyu』』nti jānanatthaṃ pucchati? Dīgharattanti sūkarakhataleṇadvāre dīghanakhaparibbājakassa vedanāpariggahasuttantaṃ desitadivasato paṭṭhāya atikkantakālaṃ sandhāyāha. Tasmiñhi divase therassa ime vaṭṭānugatakilesā samūhatāti. Dutiyaṃ.

  3. Ghaṭasuttavaṇṇanā

Ekādasame yena yena icchatīti so jarasiṅgālo icchiticchitaṭṭhāne iriyāpathakappanena sītavātūpavāyanena ca antarantarā cittassādampi labhatīti dasseti。 在第十一部分,所說的「無論何時他想要」,是指那隻老狐貍通過選擇適當的地方、行動方式和寒風的影響,能夠逐漸獲得心靈的愉悅。 Sakyaputtiyapaṭiññoti idaṃ devadattaṃ sandhāya vuttaṃ。 這是指對釋迦族的反駁,暗指是指德瓦達。 So hi ettakampi cittassādaṃ anāgate attabhāve na labhissatīti。 因為他在未來的存在中不會獲得如此的心靈愉悅。 Ekādasamaṃ。 第十一。 Dutiyasiṅgālasuttavaṇṇanā Dvādasame kataññutāti katajānanaṃ。 在第十二部分,所謂「感恩」,是指對給予的知恩。 Kataveditāti katavisesajānanaṃ。 所謂「知曉」,是指對特別的事情有所瞭解。 Tatridaṃ jarasiṅgālassa kataññutāya vatthu – satta kira bhātaro khettaṃ kasanti。 在這裡,關於老狐貍的知恩,故事是這樣的:七隻兄弟正在耕地。 Tesaṃ sabbakaniṭṭho khettapariyante ṭhatvā gāvo rakkhati。 他們的所有弟弟都在田地的邊緣站著,保護著牛群。 Athekaṃ jarasiṅgālaṃ ajagaro gaṇhi,so taṃ disvā yaṭṭhiyā pothetvā vissajjāpesi。 然後,一隻老狐貍被一隻巨蛇抓住,看到后被從身上拋掉。 Ajagaro siṅgālaṃ vissajjetvā tameva gaṇhi。 蛇放掉了狐貍,又抓住了它。 Siṅgālo cintesi – 『『mayhaṃ iminā jīvitaṃ dinnaṃ,ahampi imassa dassāmī』』ti yāgughaṭassa upari ṭhapitaṃ vāsiṃ mukhena ḍaṃsitvā tassa santikaṃ agamāsi。 狐貍思考:「我的生命是給與的,我也將給予它。」於是用嘴咬住了放置在粥罐上的食物,前往蛇的身邊。 Itare bhātaro disvā,『『siṅgālo vāsiṃ haratī』』ti anubandhiṃsu。 其他兄弟看到后,便追隨道:「狐貍在偷食物。」 So tehi diṭṭhabhāvaṃ ñatvā vāsiṃ tassa santike chaḍḍetvā palāyi。 於是它意識到被看到,便放下食物逃跑。 Itare āgantvā kaniṭṭhaṃ ajagarena gahitaṃ disvā vāsiyā ajagaraṃ chinditvā taṃ gahetvā agamaṃsu。 其他兄弟們看到小蛇被抓住,便用食物割斷了蛇,抓住了它。 Evaṃ jarasiṅgāle siyā yā kāci kataññutā kataveditā。 因此,任何老狐貍都可能有知恩和知曉。 Sakyaputtiyapaṭiññeti idampi devadattassa ācārameva sandhāya vuttanti。 這是指對釋迦族的反駁,暗指是指德瓦達。 Dvādasamaṃ。 第十二。 Opammasaṃyuttavaṇṇanā niṭṭhitā。 比較的部分已結束。 Bhikkhusaṃyuttaṃ Kolitasuttavaṇṇanā Bhikkhusaṃyuttassa paṭhame,āvusoti sāvakānaṃ ālāpo。 在比丘的聚集中,首先提到「朋友」是對弟子的稱呼。 Buddhā hi bhagavanto sāvake ālapantā,『『bhikkhave』』ti ālapanti,sāvakā pana 『『buddhehi sadisā mā homā』』ti,『『āvuso』』ti paṭhamaṃ vatvā pacchā,『『bhikkhave』』ti bhaṇanti。 佛陀在與弟子交談時,稱他們為「比丘」,而弟子們則迴應說:「我們不應與佛相同。」因此,他們首先稱為「朋友」,然後稱為「比丘」。 Buddhehi ca ālapite bhikkhusaṅgho,『『bhante』』ti paṭivacanaṃ deti sāvakehi,『『āvuso』』ti。 當佛陀稱呼時,比丘僧團則迴應說:「尊敬的朋友。」 Ayaṃ vuccatīti yasmā dutiyajjhāne vitakkavicārā nirujjhanti,yesaṃ nirodhā saddāyatanaṃ appavattiṃ gacchati,tasmā yadetaṃ dutiyaṃ jhānaṃ nāma,ayaṃ vuccati 『『ariyānaṃ tuṇhībhāvo』』ti。 這被稱為,因為在第二禪中,思維和思考停止,因它們的消失而達到安靜,因此這被稱為「第二禪」。 Ayamettha yojanā。 這是在此處的連線。 『『Dhammī vā kathā ariyo vā tuṇhībhāvo』』ti ettha pana kammaṭṭhānamanasikāropi paṭhamajjhānādīnipi ariyo tuṇhībhāvotveva saṅkhaṃ gatāni。 「法的討論或高貴的沉默」在這裡也包括了對修行的專注,甚至第一禪等也被視為高貴的沉默。 Vitakkasahagatāti vitakkārammaṇā。 所謂「與思維相伴」,是指以思維為對象。 Saññāmanasikārāti saññā ca manasikāro ca。 所謂「意識的專注」,是指意識和專注。 Samudācarantīti pavattanti。 所謂「活動」,是指進行的狀態。 Therassa kira dutiyajjhānaṃ na paguṇaṃ。 據說長老的第二禪並不強烈。 Athassa tato vuṭṭhitassa vitakkavicārā na santato upaṭṭhahiṃsu。 然後,當他從中醒來時,思維和思考並未穩定。 Iccassa dutiyajjānampi saññāmanasikārāpi hānabhāgiyāva ahesuṃ,taṃ dassento evamāha。 因此,第二禪的意識和專注也顯得微弱,正因如此說。 Saṇṭhapehīti sammā ṭhapehi。 所謂「安住」,是指正確地安住。 Ekodibhāvaṃ karohīti ekaggaṃ karohi。 所謂「統一」,是指專注於一處。 Samādahāti sammā ādaha āropehi。 所謂「集中」,是指正確地集中。 Mahābhiññatanti chaḷabhiññataṃ。 所謂「偉大的智慧」,是指六種智慧。 Satthā kira iminā upāyena satta divase therassa hānabhāgiyaṃ samādhiṃ vaḍḍhetvā theraṃ chaḷabhiññataṃ pāpesi。 佛陀通過這種方法,在七天內提升長老的微弱定力,使他獲得六種智慧。 Paṭhamaṃ。 第一。 Upatissasuttavaṇṇanā Dutiye atthi nu kho taṃ kiñci lokasminti idaṃ atiuḷārampi sattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ。 在第二部分,所說的「在世界上是否有什麼」,是指極大的存在或構成。 Satthupi khoti idaṃ yasmā ānandattherassa satthari adhimatto chando ca pemañca,tasmā 『『kiṃ nu kho imassa therassa satthu vipariṇāmenapi sokādayo nuppajjeyyu』』nti jānanatthaṃ pucchati? 這是因為阿難長老對佛陀有極大的渴望和愛,所以他詢問:「這位長老在佛陀的變化中,是否會遭受痛苦等?」 Dīgharattanti sūkarakhataleṇadvāre dīghanakhaparibbājakassa vedanāpariggahasuttantaṃ desitadivasato paṭṭhāya atikkantakālaṃ sandhāyāha。 這是指在長時間內,從豬的屠宰場到長指甲的流浪者,從那天起,超越了時間。 Tasmiñhi divase therassa ime vaṭṭānugatakilesā samūhatāti。 在那天,長老的這些隨煩惱被消除了。 Dutiyaṃ。 第二。 Ghaṭasuttavaṇṇanā

  1. Tatiye ekavihāreti ekasmiṃ gabbhe. Tadā kira bahū āgantukā bhikkhū sannipatiṃsu. Tasmiṃ pariveṇaggena vā vihāraggena vā senāsanesu apāpuṇantesu dvinnaṃ therānaṃ eko gabbho sampatto. Te divā pāṭiyekkesu ṭhānesu nisīdanti, rattiṃ pana nesaṃ antare cīvarasāṇiṃ pasārenti. Te attano attano pattapattaṭṭhāneyeva nisīdanti. Tena vuttaṃ 『『ekavihāre』』ti. Oḷārikenāti idaṃ oḷārikārammaṇataṃ sandhāya vuttaṃ. Dibbacakkhudibbasotadhātuvihārena hi so vihāsi, tesañca rūpāyatanasaddāyatanasaṅkhātaṃ oḷārikaṃ ārammaṇaṃ. Iti dibbacakkhunā rūpassa diṭṭhattā dibbāya ca sotadhātuyā saddassa sutattā so vihāro oḷāriko nāma jāto. Dibbacakkhu visujjhīti bhagavato rūpadassanatthāya visuddhaṃ ahosi. Dibbā ca sotadhātūti sāpi bhagavato saddasuṇanatthaṃ visujjhi . Bhagavatopi therassa rūpadassanatthañceva saddasuṇanatthañca tadubhayaṃ visujjhi. Tadā kira thero 『『kathaṃ nu kho etarahi satthā viharatī』』ti ālokaṃ vaḍḍhetvā dibbena cakkhunā satthāraṃ jetavane vihāre gandhakuṭiyaṃ nisinnaṃ disvā tassa dibbāya sotadhātuyā saddaṃ suṇi. Satthāpi tatheva akāsi. Evaṃ te aññamaññaṃ passiṃsu ceva, saddañca assosuṃ.

Āraddhavīriyoti paripuṇṇavīriyo paggahitavīriyo. Yāvadeva upanikkhepanamattāyāti tiyojanasahassavitthārassa himavato santike ṭhapitā sāsapamattā pāsāṇasakkharā 『『himavā nu kho mahā, ayaṃ nu kho pāsāṇasakkharā』』ti evaṃ yāva upanikkhepanamattasseva atthāya bhaveyyāti vuttaṃ hoti. Paratopi eseva nayo. Kappanti āyukappaṃ. Loṇaghaṭāyāti cakkavāḷamukhavaṭṭiyā ādhārakaṃ katvā mukhavaṭṭiyā brahmalokaṃ āhacca ṭhitāya loṇacāṭiyāti dasseti.

Ime pana therā upamaṃ āharantā sarikkhakeneva ca vijjamānaguṇena ca āhariṃsu. Kathaṃ? Ayañhi iddhi nāma accuggataṭṭhena ceva vipulaṭṭhena ca himavantasadisā, paññā catubhūmakadhamme anupavisitvā ṭhitaṭṭhena sabbabyañjanesu anupaviṭṭhaloṇarasasadisā. Evaṃ tāva sarikkhakaṭṭhena āhariṃsu. Samādhilakkhaṇaṃ pana mahāmoggallānattherassa vibhūtaṃ pākaṭaṃ. Kiñcāpi sāriputtattherassa avijjamānaiddhi nāma natthi, bhagavatā pana 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti ayameva etadagge ṭhapito. Vipassanālakkhaṇaṃ pana sāriputtattherassa vibhūtaṃ pākaṭaṃ. Kiñcāpi mahāmoggallānattherassāpi paññā atthi, bhagavatā pana 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.189) ayameva etadagge ṭhapito. Tasmā yathā ete aññamaññassa dhuraṃ na pāpuṇanti, evaṃ vijjamānaguṇena āhariṃsu. Samādhilakkhaṇasmiñhi mahāmoggallāno nipphattiṃ gato, vipassanālakkhaṇe sāriputtatthero, dvīsupi etesu sammāsambuddhoti. Tatiyaṃ.

  1. Navasuttavaṇṇanā

  2. Catutthe appossukkoti nirussukko. Saṅkasāyatīti viharati. Veyyāvaccanti cīvare kattabbakiccaṃ. Ābhicetasikānanti abhicittaṃ uttamacittaṃ nissitānaṃ. Nikāmalābhīti icchiticchitakkhaṇe samāpajjanasamatthatāya nikāmalābhī. Akicchalābhīti jhānapāripanthike sukhena vikkhambhetvā samāpajjanasamatthatāya adukkhalābhī. Akasiralābhīti yathāparicchedena vuṭṭhānasamatthatāya vipulalābhī, paguṇajjhānoti attho. Sithilamārabbhāti sithilavīriyaṃ pavattetvā. Catutthaṃ.

  3. Sujātasuttavaṇṇanā

  4. Pañcame abhirūpoti aññāni rūpāni atikkantarūpo. Dassanīyoti daṭṭhabbayutto. Pāsādikoti dassanena cittaṃ pasādetuṃ samattho. Vaṇṇapokkharatāyāti chavivaṇṇasundaratāya. Pañcamaṃ.

  5. Lakuṇḍakabhaddiyasuttavaṇṇanā

Tatiye ekavihāreti ekasmiṃ gabbhe。 在第三部分,所謂「單一的住處」,是指在一個胎中。 Tadā kira bahū āgantukā bhikkhū sannipatiṃsu。 那時,許多外來的比丘聚集在一起。 Tasmiṃ pariveṇaggena vā vihāraggena vā senāsanesu apāpuṇantesu dvinnaṃ therānaṃ eko gabbho sampatto。 在那個地方,或是在僧院的地方,當兩位長老未能到達時,只有一個胎兒到達。 Te divā pāṭiyekkesu ṭhānesu nisīdanti,rattiṃ pana nesaṃ antare cīvarasāṇiṃ pasārenti。 他們白天坐在各自的地方,晚上則展開衣物。 Te attano attano pattapattaṭṭhāneyeva nisīdanti。 他們只在自己的座位上坐著。 Tena vuttaṃ 『『ekavihāre』』ti。 因此稱為「單一的住處」。 Oḷārikenāti idaṃ oḷārikārammaṇataṃ sandhāya vuttaṃ。 所謂「粗糙的」,是指指向粗糙的對象。 Dibbacakkhudibbasotadhātuvihārena hi so vihāsi,tesañca rūpāyatanasaddāyatanasaṅkhātaṃ oḷārikaṃ ārammaṇaṃ。 以天眼和天耳的狀態,他在那兒住,所指的對象是粗糙的色法和聲法。 Iti dibbacakkhunā rūpassa diṭṭhattā dibbāya ca sotadhātuyā saddaṃ suṇi。 因此,由於天眼看到了色法,天耳聽到了聲音,故而這個住處被稱為粗糙的。 Dibbacakkhu visujjhīti bhagavato rūpadassanatthāya visuddhaṃ ahosi。 天眼得到了清凈,以便於佛陀看到色法。 Dibbā ca sotadhātūti sāpi bhagavato saddasuṇanatthaṃ visujjhi。 天耳也清凈,以便於佛陀聽到聲音。 Bhagavatopi therassa rūpadassanatthañceva saddasuṇanatthañca tadubhayaṃ visujjhi。 佛陀也爲了長老看到色法和聽到聲音而清凈。 Tadā kira thero 『『kathaṃ nu kho etarahi satthā viharatī』』ti ālokaṃ vaḍḍhetvā dibbena cakkhunā satthāraṃ jetavane vihāre gandhakuṭiyaṃ nisinnaṃ disvā tassa dibbāya sotadhātuyā saddaṃ suṇi。 當時,長老思考:「如今,老師將如何居住?」於是他用天眼看到老師在杰達瓦那的香氣舍中坐著,並聽到了老師的聲音。 Satthāpi tatheva akāsi。 佛陀也是如此。 Evaṃ te aññamaññaṃ passiṃsu ceva,saddañca assosuṃ。 這樣,他們彼此看見並相互聽到聲音。 Āraddhavīriyoti paripuṇṇavīriyo paggahitavīriyo。 所謂「努力不懈」,是指完全的精力,堅定的努力。 Yāvadeva upanikkhepanamattāyāti tiyojanasahassavitthārassa himavato santike ṭhapitā sāsapamattā pāsāṇasakkharā 『『himavā nu kho mahā,ayaṃ nu kho pāsāṇasakkharā』』ti evaṃ yāva upanikkhepanamattasseva atthāya bhaveyyāti vuttaṃ hoti。 這是指在喜馬拉雅山的三千里範圍內,設定的石塊如同芥菜種一般,故而說「喜馬拉雅山是否偉大,這些石塊是否偉大?」以此為目的,直到僅僅是放置的意義。 Paratopi eseva nayo。 另外也是如此。 Kappanti āyukappaṃ。 所謂「適合」,是指與生命的適合。 Loṇaghaṭāyāti cakkavāḷamukhavaṭṭiyā ādhārakaṃ katvā mukhavaṭṭiyā brahmalokaṃ āhacca ṭhitāya loṇacāṭiyāti dasseti。 所謂「鹽罐」,是指在輪迴的入口處,加上鹽罐的基礎,接近天界的鹽罐。 Ime pana therā upamaṃ āharantā sarikkhakeneva ca vijjamānaguṇena ca āhariṃsu。 這些長老通過比喻的方式,憑藉真實的品質來引導。 Kathaṃ? Ayañhi iddhi nāma accuggataṭṭhena ceva vipulaṭṭhena ca himavantasadisā,paññā catubhūmakadhamme anupavisitvā ṭhitaṭṭhena sabbabyañjanesu anupaviṭṭhaloṇarasasadisā。 如何引導?因為「神通」是指在高尚和廣闊的方面,像喜馬拉雅山一樣;而「智慧」則是指在四種基本法中,未曾坐下,且在所有的細節中未曾被污染,像鹽水一樣。 Evaṃ tāva sarikkhakaṭṭhena āhariṃsu。 這樣,他們在真實的品質上引導。 Samādhilakkhaṇaṃ pana mahāmoggallānattherassa vibhūtaṃ pākaṭaṃ。 而「定的特徵」則在大目犍連長老的身上顯露無遺。 Kiñcāpi sāriputtattherassa avijjamānaiddhi nāma natthi,bhagavatā pana 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti ayameva etadagge ṭhapito。 儘管薩里普特長老沒有神通,但佛陀卻說:「這是我弟子中神通最強的,指的就是大目犍連。」 Vipassanālakkhaṇaṃ pana sāriputtattherassa vibhūtaṃ pākaṭaṃ。 而「觀察的特徵」則在薩里普特長老的身上顯露無遺。 Kiñcāpi mahāmoggallānattherassāpi paññā atthi,bhagavatā pana 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.189) ayameva etadagge ṭhapito。 儘管大目犍連長老也有智慧,但佛陀卻說:「這是我弟子中智慧最高的,指的就是薩里普特。」 Tasmā yathā ete aññamaññassa dhuraṃ na pāpuṇanti,evaṃ vijjamānaguṇena āhariṃsu。 因此,正因為他們互不干擾,所以在真實的品質上引導。 Samādhilakkhaṇasmiñhi mahāmoggallāno nipphattiṃ gato,vipassanālakkhaṇe sāriputtatthero,dvīsupi etesu sammāsambuddhoti。 在定的特徵中,大目犍連長老達到了最終,觀察的特徵中,薩里普特長老也達到了,二者都是正覺者。 Tatiyaṃ。 第三。 Navasuttavaṇṇanā Catutthe appossukkoti nirussukko。 在第四部分,所謂「少許安靜」,是指不動。 Saṅkasāyatīti viharati。 所謂「安住」,是指居住。 Veyyāvaccanti cīvare kattabbakiccaṃ。 所謂「應做的工作」,是指衣物的工作。 Ābhicetasikānanti abhicittaṃ uttamacittaṃ nissitānaṃ。 所謂「優越的心」,是指依賴於卓越的心。 Nikāmalābhīti icchiticchitakkhaṇe samāpajjanasamatthatāya nikāmalābhī。 所謂「無所作為」,是指在意願達到時的能力。 Akicchalābhīti jhānapāripanthike sukhena vikkhambhetvā samāpajjanasamatthatāya adukkhalābhī。 所謂「無所作為」,是指在禪定的障礙中,輕鬆地放鬆,達到能力的狀態。 Akasiralābhīti yathāparicchedena vuṭṭhānasamatthatāya vipulalābhī,paguṇajjhānoti attho。 所謂「無所作為」,是指在適當的範圍內,達到廣泛的能力,意指具備強大的禪定。 Sithilamārabbhāti sithilavīriyaṃ pavattetvā。 所謂「放鬆」,是指放鬆努力。 Catutthaṃ。 第四。 Sujātasuttavaṇṇanā Pañcame abhirūpoti aññāni rūpāni atikkantarūpo。 在第五部分,所謂「美麗」,是指超越其他形象的美。 Dassanīyoti daṭṭhabbayutto。 所謂「可見」,是指值得觀看的。 Pāsādikoti dassanena cittaṃ pasādetuṃ samattho。 所謂「令人愉悅」,是指能夠使心靈愉悅。 Vaṇṇapokkharatāyāti chavivaṇṇasundaratāya。 所謂「色彩的美」,是指色彩的美麗。 Pañcamaṃ。 第五。 Lakuṇḍakabhaddiyasuttavaṇṇanā

  1. Chaṭṭhe dubbaṇṇanti virūpasarīravaṇṇaṃ. Okoṭimakanti rassaṃ. Paribhūtarūpanti pamāṇavasena paribhūtajātikaṃ. Taṃ kira chabbaggiyā bhikkhū, 『『āvuso bhaddiya, āvuso, bhaddiyā』』ti tattha tattha parāmasitvā nānappakāraṃ kīḷanti ākaḍḍhanti parikaḍḍhanti. Tena vuttaṃ 『『paribhūtarūpa』』nti. Kasmā panesa evarūpo jāto? Ayaṃ kira atīte eko mahārājā ahosi, tassa mahallakā ca mahallakitthiyo ca paṭikūlā honti. So sace mahallake passati, tesaṃ cūḷaṃ ṭhapāpetvā kacchaṃ bandhāpetvā yathāruci kīḷāpeti. Mahallakitthiyopi disvā tāsampi icchiticchitaṃ vippakāraṃ katvā yathāruci kīḷāpeti. Tesaṃ puttadhītādīnaṃ santike mahāsārajjaṃ uppajjati. Tassa pāpakiriyā pathavito paṭṭhāya chadevaloke ekakolāhalaṃ akāsi.

Atha sakko cintesi – 『『ayaṃ andhabālo mahājanaṃ viheṭheti, karissāmissa niggaha』』nti. So mahallakagāmiyavaṇṇaṃ katvā yānake ekaṃ takkacāṭiṃ āropetvā yānaṃ pesento nagaraṃ pavisati. Rājāpi hatthiṃ āruyha nagarato nikkhanto taṃ disvā – 『『ayaṃ mahallako takkayānakena amhākaṃ abhimukho āgacchati, vāretha vārethā』』ti āha. Manussā ito cito ca pakkhandantāpi na passanti. Sakko hi 『『rājāva maṃ passatu, mā aññe』』ti evaṃ adhiṭṭhahi. Atha tesu manussesu 『『kahaṃ, deva, kahaṃ devā』』ti vadantesu eva rājā saha hatthinā vaccho viya dhenuyā yānassa heṭṭhā pāvisi. Sakko takkacāṭiṃ bhindi.

Rājā sīsato paṭṭhāya takkena kilinnasarīro ahosi. So sarīraṃ ubbaṭṭāpetvā uyyānapokkharaṇiyaṃ nhatvā alaṅkatasarīro nagaraṃ pavisanto puna taṃ addasa. Disvā 『『ayaṃ so amhehi diṭṭhamahallako puna dissati. Vāretha vāretha na』』nti āha. Manussā 『『kahaṃ, deva, kahaṃ, devā』』ti ito cito ca vidhāviṃsu. So paṭhamavippakārameva puna pāpuṇi. Tasmiṃ khaṇe sakko goṇe ca yānañca antaradhāpetvā ākāse ṭhatvā āha, 『『andhabāla, tvaṃ mayi takkavāṇijako eso』』ti saññaṃ karosi, sakkohaṃ devarājā, 『『tavetaṃ pāpakiriyaṃ nivāressāmī』』ti āgato, 『『mā puna evarūpaṃ akāsī』』ti santajjetvā agamāsi. Iminā kammena so dubbaṇṇo ahosi.

Vipassīsammāsambuddhakāle panesa cittapattakokilo nāma hutvā kheme migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā āgacchanto bhikkhusaṅghaparivāraṃ satthāraṃ disvā cintesi – 『『ahaṃ aññesu divasesu rittako tathāgataṃ passāmi. Ajja pana me imaṃ ambapakkaṃ atthi, dasabalassa taṃ dassāmī』』ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā upaṭṭhākaṃ olokesi. So pattaṃ nīharitvā dasabalaṃ vanditvā satthu hatthe ṭhapesi. Kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā tattheva nisīditvā taṃ paribhuñji. Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā attano kulāvakaṃ gantvā sattāhaṃ pītisukheneva vītināmesi. Iminā kammena saro madhuro ahosi.

Kassapasammāsambuddhakāle pana cetiye āraddhe 『『kiṃpamāṇaṃ karoma? Sattayojanappamāṇaṃ. Atimahantaṃ etaṃ, chayojanappamāṇaṃ karoma. Idampi atimahantaṃ, pañcayojanaṃ karoma, catuyojanaṃ, tiyojanaṃ, dviyojana』』nti. Ayaṃ tadā jeṭṭhakavaḍḍhakī hutvā, 『『evaṃ, bho, anāgate sukhapaṭijaggitaṃ kātuṃ vaṭṭatī』』ti vatvā rajjuṃ ādāya parikkhipanto gāvutamattake ṭhatvā, 『『ekekaṃ mukhaṃ gāvutaṃ hotu, cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī』』ti āha. Te tassa vacane aṭṭhaṃsu. Cetiyaṃ sattadivasasattamāsādhikehi sattahi saṃvaccharehi niṭṭhitaṃ. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena kammena okoṭimako jāto.

Hatthayo pasadā migāti hatthino ca pasadamigā ca. Natthi kāyasmiṃ tulyatāti kāyasmiṃ pamāṇaṃ nāma natthi, akāraṇaṃ kāyapamāṇanti attho. Chaṭṭhaṃ.

  1. Visākhasuttavaṇṇanā

Chaṭṭhe dubbaṇṇanti virūpasarīravaṇṇaṃ。 在第六部分,所謂「醜陋」,是指外表的顏色不美。 Okoṭimakanti rassaṃ。 所謂「粗糙」,是指其形態。 Paribhūtarūpanti pamāṇavasena paribhūtajātikaṃ。 所謂「被包圍的形象」,是指按大小被包圍的種類。 Taṃ kira chabbaggiyā bhikkhū,『『āvuso bhaddiya,āvuso,bhaddiyā』』ti tattha tattha parāmasitvā nānappakāraṃ kīḷanti ākaḍḍhanti parikaḍḍhanti。 那時,六群比丘在各處稱呼:「朋友,善人,朋友,善人」,並互相玩耍、拉扯、拋擲。 Tena vuttaṃ 『『paribhūtarūpa』』nti。 因此稱為「被包圍的形象」。 Kasmā panesa evarūpo jāto? 那麼,為什麼會出現這樣的形象呢? Ayaṃ kira atīte eko mahārājā ahosi,tassa mahallakā ca mahallakitthiyo ca paṭikūlā honti。 據說在過去有一位國王,他的年長者和年長女性都對他不滿。 So sace mahallake passati,tesaṃ cūḷaṃ ṭhapāpetvā kacchaṃ bandhāpetvā yathāruci kīḷāpeti。 如果他看到年長者,就會將他們的頭髮剃掉,綁住他們的腰,隨意玩弄。 Mahallakitthiyopi disvā tāsampi icchiticchitaṃ vippakāraṃ katvā yathāruci kīḷāpeti。 即使是年長女性也看到后,將她們的頭髮剃掉,隨意玩弄。 Tesaṃ puttadhītādīnaṃ santike mahāsārajjaṃ uppajjati。 在他們的兒女面前,產生了巨大的羞辱。 Tassa pāpakiriyā pathavito paṭṭhāya chadevaloke ekakolāhalaṃ akāsi。 他的惡行從地球到天界引起了騷動。 Atha sakko cintesi – 『『ayaṃ andhabālo mahājanaṃ viheṭheti,karissāmissa niggaha』』nti。 然後,天神思考:「這個盲目愚蠢的人在欺壓大眾,我要對他進行懲罰。」 So mahallakagāmiyavaṇṇaṃ katvā yānake ekaṃ takkacāṭiṃ āropetvā yānaṃ pesento nagaraṃ pavisati。 他把年長者的形象裝扮成一位老者,乘著一輛馬車進入城中。 Rājāpi hatthiṃ āruyha nagarato nikkhanto taṃ disvā – 『『ayaṃ mahallako takkayānakena amhākaṃ abhimukho āgacchati,vāretha vārethā』』ti āha。 國王騎上大象,從城中出來看到他,便說道:「那位老者正朝我們而來,快來阻止他!」 Manussā ito cito ca pakkhandantāpi na passanti。 人們從這裡到那裡奔跑卻看不見他。 Sakko hi 『『rājāva maṃ passatu,mā aññe』』ti evaṃ adhiṭṭhahi。 天神希望國王能看到他,而不讓其他人看到。 Atha tesu manussesu 『『kahaṃ,deva, kahaṃ devā』』ti vadantesu eva rājā saha hatthinā vaccho viya dhenuyā yānassa heṭṭhā pāvisi。 當人們問:「在哪裡,天神,在哪裡,神靈?」時,國王和大象像牛一樣走進車下。 Sakko takkacāṭiṃ bhindi。 天神打破了馬車。 Rājā sīsato paṭṭhāya takkena kilinnasarīro ahosi。 國王的身體因頭上的擊打而變得痛苦。 So sarīraṃ ubbaṭṭāpetvā uyyānapokkharaṇiyaṃ nhatvā alaṅkatasarīro nagaraṃ pavisanto puna taṃ addasa。 他抬起身體,沐浴后裝飾一新,再次進入城中,看到他。 Disvā 『『ayaṃ so amhehi diṭṭhamahallako puna dissati。 Vāretha vāretha na』』nti āha。 看到后,他說:「這位我們見過的老者又出現了。快來阻止他!」 Manussā 『『kahaṃ,deva, kahaṃ,devā』』ti ito cito ca vidhāviṃsu。 人們四處奔跑,呼喊:「在哪裡,天神,在哪裡,神靈?」 So paṭhamavippakārameva puna pāpuṇi。 他再次到達了第一次的混亂。 Tasmiṃ khaṇe sakko goṇe ca yānañca antaradhāpetvā ākāse ṭhatvā āha,『『andhabāla,tvaṃ mayi takkavāṇijako eso』』ti saññaṃ karosi,sakkohaṃ devarājā,『『tavetaṃ pāpakiriyaṃ nivāressāmī』』ti āgato,『『mā puna evarūpaṃ akāsī』』ti santajjetvā agamāsi。 在那一刻,天神將牛和馬車隱藏在空中,告訴他:「愚蠢的,你認為這是商人?我是天神,我來這裡要阻止你的惡行,別再做這樣的事情。」 Iminā kammena so dubbaṇṇo ahosi。 由於這個原因,他變得醜陋。 Vipassīsammāsambuddhakāle panesa cittapattakokilo nāma hutvā kheme migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā āgacchanto bhikkhusaṅghaparivāraṃ satthāraṃ disvā cintesi – 『『ahaṃ aññesu divasesu rittako tathāgataṃ passāmi。 Ajja pana me imaṃ ambapakkaṃ atthi,dasabalassa taṃ dassāmī』』ti otaritvā ākāse carati。 在佛陀釋迦牟尼時代,他名為「心靈的鸚鵡」,住在寧靜的米迦達耶,某一天前往喜馬拉雅山,帶著甜美的芒果,看到比丘僧團和老師,心中思考:「在其他日子我看到的是空的,今天我有這個芒果,我要給十力者。」於是他飛落在空中。 Satthā tassa cittaṃ ñatvā upaṭṭhākaṃ olokesi。 佛陀知道他的心思,便看向他的隨侍。 So pattaṃ nīharitvā dasabalaṃ vanditvā satthu hatthe ṭhapesi。 他取出果實,向十力者頂禮,把果實放在佛陀的手中。 Kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi。 鸚鵡在十力者的碗中放置芒果。 Satthā tattheva nisīditvā taṃ paribhuñji。 佛陀就坐在那裡享用。 Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā attano kulāvakaṃ gantvā sattāhaṃ pītisukheneva vītināmesi。 鸚鵡心中歡喜,反覆思考十力者的德行,頂禮十力者,回到自己的巢中,享受七天的快樂。 Iminā kammena saro madhuro ahosi。 由於這個行為,他的聲音變得甜美。 Kassapasammāsambuddhakāle pana cetiye āraddhe 『『kiṃpamāṇaṃ karoma? Sattayojanappamāṇaṃ。 Atimahantaṃ etaṃ,chayojanappamāṇaṃ karoma。 Idampi atimahantaṃ,pañcayojanaṃ karoma,catuyojanaṃ,tiyojanaṃ,dviyojana』』nti。 在迦葉佛時代,關於寺廟的建設,問道:「我應該建多大?」「七由旬。」 「這太大了,我將建六由旬。」 「這個也太大了,我將建五由旬。」 「四由旬,三由旬,二由旬。」 Ayaṃ tadā jeṭṭhakavaḍḍhakī hutvā,『『evaṃ, bho, anāgate sukhapaṭijaggitaṃ kātuṃ vaṭṭatī』』ti vatvā rajjuṃ ādāya parikkhipanto gāvutamattake ṭhatvā,『『ekekaṃ mukhaṃ gāvutaṃ hotu,cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī』』ti āha。 他當時已是年長者,便說道:「這樣做是爲了未來的幸福。」於是他拿著繩索,圍繞著牛的頭,便說:「每個牛都有一個頭,寺廟的周長將是由此決定的。」 Te tassa vacane aṭṭhaṃsu。 他們都聽從了他的話。 Cetiyaṃ sattadivasasattamāsādhikehi sattahi saṃvaccharehi niṭṭhitaṃ。 這座寺廟在七天七個月的時間內完成。 Iti appamāṇassa buddhassa pamāṇaṃ akāsīti。 這樣,偉大的佛陀的偉大被確立。 Tena kammena okoṭimako jāto。 由於這個行為,他的形象變得粗糙。 Hatthayo pasadā migāti hatthino ca pasadamigā ca。 所謂「手的美麗」,是指大象的美麗。 Natthi kāyasmiṃ tulyatāti kāyasmiṃ pamāṇaṃ nāma natthi,akāraṇaṃ kāyapamāṇanti attho。 在身體上沒有相等的,身體的標準是不存在的,意指身體的標準是不必要的。 Chaṭṭhaṃ。 第六。 Visākhasuttavaṇṇanā

  1. Sattame poriyā vācāyāti puravāsīnaṃ nagaramanussānaṃ vācāsadisāya aparihīnakkharapadāya madhuravācāya. Vissaṭṭhāyāti asandiddhāya apalibuddhāya, pittasemhehi anupahatāyāti attho. Anelagalāyāti yathā dandhamanussā mukhena kheḷaṃ gaḷantena vācaṃ bhāsanti, na evarūpāya, atha kho niddosāya visadavācāya. Pariyāpannāyāti catusaccapariyāpannāya cattāri saccāni amuñcitvā pavattāya. Anissitāyāti vaṭṭanissitaṃ katvā akathitāya. Dhammo hi isinaṃ dhajoti navavidhalokuttaradhammo isīnaṃ dhajo nāmāti. Sattamaṃ.

  2. Nandasuttavaṇṇanā

  3. Aṭṭhame ākoṭitapaccākoṭitānīti ekasmiṃ passe pāṇinā vā muggarena vā ākoṭanena ākoṭitāni, parivattetvā ākoṭanena paccākoṭitāni. Añjetvāti añjanena pūretvā. Acchaṃ pattanti vippasannavaṇṇaṃ mattikāpattaṃ. Kasmā pana thero evamakāsīti? Satthu ajjhāsayajānanatthaṃ. Evaṃ kirassa ahosi 『『sace satthā 『sobhati vata me ayaṃ kaniṭṭhabhātiko』ti vakkhati, yāvajīvaṃ iminā vākārena carissāmi. Sace ettha dosaṃ dassati, imaṃ ākāraṃ pahāya saṅkāracoḷaṃ gahetvā cīvaraṃ katvā dhārento pariyantasenāsane vasanto carissāmī』』ti. Assasīti bhavissasi.

Aññātuñchenāti abhilakkhitesu issarajanagehesu kaṭukabhaṇḍasambhāraṃ sugandhaṃ bhojanaṃ pariyesantassa uñcho ñātuñcho nāma. Gharapaṭipāṭiyā pana dvāre ṭhitena laddhaṃ missakabhojanaṃ aññātuñcho nāma. Ayamidha adhippeto. Kāmesu anapekkhinanti vatthukāmakilesakāmesu nirapekkhaṃ. Āraññiko cātiādi sabbaṃ samādānavaseneva vuttaṃ. Kāmesu ca anapekkhoti idaṃ suttaṃ devaloke accharāyo dassetvā āgatena aparabhāge kathitaṃ. Imassa kathitadivasato paṭṭhāya thero ghaṭento vāyamanto katipāheneva arahatte patiṭṭhāya sadevake loke aggadakkhiṇeyyo jāto. Aṭṭhamaṃ.

  1. Tissasuttavaṇṇanā

Sattame poriyā vācāyāti puravāsīnaṃ nagaramanussānaṃ vācāsadisāya aparihīnakkharapadāya madhuravācāya。 在第七部分,所謂「甜美的言辭」,是指城中居民所說的,像甜美的語言那樣,字句清晰而不模糊。 Vissaṭṭhāyāti asandiddhāya apalibuddhāya,pittasemhehi anupahatāyāti attho。 所謂「無疑」,是指沒有任何懷疑,且不被煩惱所侵擾。 Anelagalāyāti yathā dandhamanussā mukhena kheḷaṃ gaḷantena vācaṃ bhāsanti,na evarūpāya,atha kho niddosāya visadavācāya。 所謂「清晰的言辭」,如同愚蠢的人用嘴巴說出粗鄙之言,而不是那樣,而是無過失的、清晰的言辭。 Pariyāpannāyāti catusaccapariyāpannāya cattāri saccāni amuñcitvā pavattāya。 所謂「全面」,是指涵蓋四聖諦,而不偏離四個真理的言辭。 Anissitāyāti vaṭṭanissitaṃ katvā akathitāya。 所謂「無依賴」,是指在輪迴中不依賴於任何東西而進行的言辭。 Dhammo hi isinaṃ dhajoti navavidhalokuttaradhammo isīnaṃ dhajo nāmāti。 法則確實是聖者的旗幟,九種超世間法則是聖者的旗幟。 Sattamaṃ。 第七。 Nandasuttavaṇṇanā Aṭṭhame ākoṭitapaccākoṭitānīti ekasmiṃ passe pāṇinā vā muggarena vā ākoṭanena ākoṭitāni,parivattetvā ākoṭanena paccākoṭitāni。 在第八部分,所謂「擊打與反擊」,是指在一個地方用手或錘子擊打的,經過轉動后再用擊打反擊的。 Añjetvāti añjanena pūretvā。 所謂「填滿」,是指用顏料填充。 Acchaṃ pattanti vippasannavaṇṇaṃ mattikāpattaṃ。 所謂「好色」,是指清澈的顏色,如同泥土的顏色。 Kasmā pana thero evamakāsīti? 爲了讓老師明白他的意圖。 Evaṃ kirassa ahosi 『『sace satthā 『sobhati vata me ayaṃ kaniṭṭhabhātiko』ti vakkhati,yāvajīvaṃ iminā vākārena carissāmi。 於是他想:「如果老師說『我的小弟弟真美』,我將用這種方式生活,直到生命的盡頭。 Sace ettha dosaṃ dassati,imaṃ ākāraṃ pahāya saṅkāracoḷaṃ gahetvā cīvaraṃ katvā dhārento pariyantasenāsane vasanto carissāmī』』ti。 如果他指出缺點,我就會放棄這種樣子,換上修整過的衣服,住在適當的地方。」 Assasīti bhavissasi。 「你將會呼吸。」 Aññātuñchenāti abhilakkhitesu issarajanagehesu kaṭukabhaṇḍasambhāraṃ sugandhaṃ bhojanaṃ pariyesantassa uñcho ñātuñcho nāma。 所謂「親戚」,是指在顯著的王族之家尋找美味的食物。 Gharapaṭipāṭiyā pana dvāre ṭhitena laddhaṃ missakabhojanaṃ aññātuñcho nāma。 而在家中門口等待得到的混合食物則稱為「親戚」。 Ayamidha adhippeto。 這是指此處的意思。 Kāmesu anapekkhinanti vatthukāmakilesakāmesu nirapekkhaṃ。 所謂「不依賴於慾望」,是指對物質慾望的無依賴。 Āraññiko cātiādi sabbaṃ samādānavaseneva vuttaṃ。 「在森林中」及其他都是以專注的方式說的。 Kāmesu ca anapekkhoti idaṃ suttaṃ devaloke accharāyo dassetvā āgatena aparabhāge kathitaṃ。 此經是在天界的仙女展示后,後來講述的。 Imassa kathitadivasato paṭṭhāya thero ghaṭento vāyamanto katipāheneva arahatte patiṭṭhāya sadevake loke aggadakkhiṇeyyo jāto。 從那天起,長老努力修行,經過一段時間,最終在有情世界中成爲了最受尊敬的。 Aṭṭhamaṃ。 第八。 Tissasuttavaṇṇanā

  1. Navame dummanoti uppannadomanasso. Kasmā panāyaṃ evaṃ dukkhī dummano jātoti? Khattiyapabbajito hesa, tena naṃ pabbājetvā dupaṭṭasāṭakaṃ nivāsāpetvā varacīvaraṃ pārupetvā akkhīni añjetvā manosilātelena sīsaṃ makkhesuṃ. So bhikkhūsu rattiṭṭhānadivāṭṭhānaṃ gatesu 『『bhikkhunā nāma vivittokāse nisīditabba』』nti ajānanto bhojanasālaṃ gantvā mahāpīṭhaṃ āruhitvā nisīdi. Disāvacarā āgantukā paṃsukūlikā bhikkhū āgantvā, 『『imināva nīhārena rajokiṇṇehi gattehi na sakkā dasabalaṃ passituṃ. Bhaṇḍakaṃ tāva ṭhapessāmā』』ti bhojanasālaṃ agamaṃsu. So tesu mahātheresu āgacchantesu niccalo nisīdiyeva. Aññe bhikkhū 『『pādavattaṃ karoma, tālavaṇṭena bījāmā』』ti āpucchanti. Ayaṃ pana nisinnakova 『『kativassatthā』』ti? Pucchitvā, 『『mayaṃ avassikā. Tumhe pana kativassatthā』』ti? Vutte, 『『mayaṃ ajja pabbajitā』』ti āha. Atha naṃ bhikkhū, 『『āvuso, adhunā chinnacūḷosi, ajjāpi te sīsamūle ūkāgandho vāyatiyeva, tvaṃ nāma ettakesu vuḍḍhataresu vattaṃ āpucchantesu nissaddo niccalo nisinno, apacitimattampi te natthi, kassa sāsane pabbajitosī』』ti? Parivāretvā taṃ vācāsattīhi paharantā 『『kiṃ tvaṃ iṇaṭṭo vā bhayaṭṭo vā jīvituṃ asakkonto pabbajito』』ti? Āhaṃsu. So ekampi theraṃ olokesi, tena 『『kiṃ maṃ olokesi mahallakā』』ti? Vutte aññaṃ olokesi, tenapi tatheva vutte athassa 『『ime maṃ parivāretvā vācāsattīhi vijjhantī』』ti khattiyamāno uppajji. Akkhīsu maṇivaṇṇāni assūni sañcariṃsu. Tato ne āha – 『『kassa santikaṃ āgatatthā』』ti. Te 『『kiṃ pana tvaṃ 『mayhaṃ santikaṃ āgatā』ti? Amhe maññasi gihibyañjanabhaṭṭhakā』』ti vatvā, 『『sadevake loke aggapuggalassa satthu santikaṃ āgatamhā』』ti āhaṃsu. So 『『mayhaṃ bhātu santike āgatā tumhe, yadi evaṃ idāni vo āgatamaggeneva gamanaṃ karissāmī』』ti kujjhitvā nikkhanto antarāmagge cintesi – 『『mayi imināva nīhārena gate satthā ete na nīharāpessatī』』ti dukkhī dummano assūni pavattayamāno agamāsi. Iminā kāraṇena esa evaṃ jātoti.

Vācāsannitodakenāti vacanapatodena. Sañjambharimakaṃsūti sañjambharitaṃ nirantaraṃ phuṭaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Vattāti pare yadicchakaṃ vadatiyeva. No ca vacanakkhamoti paresaṃ vacanaṃ khamituṃ na sakkoti. Idāni tāva tvaṃ iminā kopena iminā vuttavācāsannitodakena viddho. Atīte pana raṭṭhato ca pabbājitoti. Evaṃ vutte, 『『katarasmiṃ kāle bhagavā』』ti? Bhikkhū bhagavantaṃ yāciṃsu.

Navame dummanoti uppannadomanasso。 在第九部分,所謂「心生憂慮」,是指產生了憂愁的心情。 Kasmā panāyaṃ evaṃ dukkhī dummano jātoti? 那麼,為什麼會有如此憂愁的心情呢? Khattiyapabbajito hesa,tena naṃ pabbājetvā dupaṭṭasāṭakaṃ nivāsāpetvā varacīvaraṃ pārupetvā akkhīni añjetvā manosilātelena sīsaṃ makkhesuṃ。 他是一位出家于士族的比丘,因此被迫穿上粗糙的衣服,穿上最好的袈裟,眼睛被遮住,頭被用手帕包裹。 So bhikkhūsu rattiṭṭhānadivāṭṭhānaṃ gatesu 『『bhikkhunā nāma vivittokāse nisīditabba』』nti ajānanto bhojanasālaṃ gantvā mahāpīṭhaṃ āruhitvā nisīdi。 當比丘們白天和晚上去的時候,他不知道「比丘應當在清靜處坐」,於是他走進了餐廳,坐在了大座位上。 Disāvacarā āgantukā paṃsukūlikā bhikkhū āgantvā,『『imināva nīhārena rajokiṇṇehi gattehi na sakkā dasabalaṃ passituṃ。 Bhaṇḍakaṃ tāva ṭhapessāmā』』ti bhojanasālaṃ agamaṃsu。 來自各方的外來比丘們走來,看到他的樣子,便說:「用這樣的方式,不能見到十力者。我們就放下食物吧。」 So tesu mahātheresu āgacchantesu niccalo nisīdiyeva。 他在那些大長老來到時,仍然安靜地坐著。 Aññe bhikkhū 『『pādavattaṃ karoma,tālavaṇṭena bījāmā』』ti āpucchanti。 其他比丘則問:「我該做個足夠的準備,還是用大碗裝食物呢?」 Ayaṃ pana nisinnakova 『『kativassatthā』』ti? 但他卻坐在那裡,問:「你們在這裡待了多少年?」 Pucchitvā,『『mayaṃ avassikā。 Tumhe pana kativassatthā』』ti? 當被問到時,他回答:「我們是常住的。你們呢?」 Vutte,『『mayaṃ ajja pabbajitā』』ti āha。 他們回答:「我們今天出家了。」 Atha naṃ bhikkhū,『『āvuso,adhunā chinnacūḷosi,ajjāpi te sīsamūle ūkāgandho vāyatiyeva,tvaṃ nāma ettakesu vuḍḍhataresu vattaṃ āpucchantesu nissaddo niccalo nisinno,apacitimattampi te natthi,kassa sāsane pabbajitosī』』ti? 於是比丘們問他:「朋友,你現在頭髮剃光了,今天你的頭頂上仍然有氣味,你在這麼多年長者面前問問題,默默無聲地坐著,連一點尊敬都沒有,你是跟隨誰的教導出家?」 Parivāretvā taṃ vācāsattīhi paharantā 『『kiṃ tvaṃ iṇaṭṭo vā bhayaṭṭo vā jīvituṃ asakkonto pabbajito』』ti? 他們圍住他,用言辭攻擊他:「你是因為被困擾還是害怕而出家的嗎?」 Āhaṃsu。 他們問他。 So ekampi theraṃ olokesi,tena 『『kiṃ maṃ olokesi mahallakā』』ti? 他看了看一位長老,問:「你為何看我,年長者?」 Vutte aññaṃ olokesi,tenapi tatheva vutte athassa 『『ime maṃ parivāretvā vācāsattīhi vijjhantī』』ti khattiyamāno uppajji。 被問后,他又看了看其他人,聽到同樣的回答,心中又生出士族的驕傲。 Akkhīsu maṇivaṇṇāni assūni sañcariṃsu。 他的眼中流下了如寶石般的淚水。 Tato ne āha – 『『kassa santikaṃ āgatatthā』』ti。 然後他問:「你們是去誰的地方?」 Te 『『kiṃ pana tvaṃ 『mayhaṃ santikaṃ āgatā』ti? Amhe maññasi gihibyañjanabhaṭṭhakā』』ti vatvā,『『sadevake loke aggapuggalassa satthu santikaṃ āgatamhā』』ti āhaṃsu。 他們回答:「你怎麼能說『我們來到了你這裡?』你認為我們是家中菜餚的廚師嗎?」「我們是爲了去有情眾生的最尊貴的老師那裡。」 So 『『mayhaṃ bhātu santike āgatā tumhe,yadi evaṃ idāni vo āgatamaggeneva gamanaṃ karissāmī』』ti kujjhitvā nikkhanto antarāmagge cintesi – 『『mayi imināva nīhārena gate satthā ete na nīharāpessatī』』ti dukkhī dummano assūni pavattayamāno agamāsi。 他生氣地說:「你們是我兄弟的客人,如果是這樣,我現在就要走你們來的路。」於是他憤怒地走出,心中想著:「如果老師是以這樣的方式離開的,他們是不會被帶走的。」他憂愁地流下了淚水。 Iminā kāraṇena esa evaṃ jātoti。 由於這個原因,他就這樣產生了憂慮。 Vācāsannitodakenāti vacanapatodena。 所謂「被言辭打擊」,是指被言辭的攻擊。 Sañjambharimakaṃsūti sañjambharitaṃ nirantaraṃ phuṭaṃ akaṃsu,upari vijjhiṃsūti vuttaṃ hoti。 所謂「被不斷打擊」,是指不斷地被攻擊,甚至更上層次的打擊。 Vattāti pare yadicchakaṃ vadatiyeva。 他說著他想說的。 No ca vacanakkhamoti paresaṃ vacanaṃ khamituṃ na sakkoti。 但他不能寬容他人的言辭。 Idāni tāva tvaṃ iminā kopena iminā vuttavācāsannitodakena viddho。 現在你正因憤怒而被這種言辭的攻擊所傷。 Atīte pana raṭṭhato ca pabbājitoti。 在過去,他是從王國中出家的。 Evaṃ vutte,『『katarasmiṃ kāle bhagavā』』ti? 當他被問:「佛陀在何時出家?」時,bhikkhū bhagavantaṃ yāciṃsu。 比丘們請求佛陀。

Satthā āha – atīte bārāṇasiyaṃ bārāṇasirājā rajjaṃ kāresi. Atheko jātimā, eko mātaṅgoti dve isayo bārāṇasiṃ agamaṃsu. Tesu jātimā puretaraṃ gantvā kumbhakārasālāyaṃ nisīdi. Mātaṅgo tāpaso pacchā gantvā tattha okāsaṃ yāci kumbhakāro 『『atthettha paṭhamataraṃ paviṭṭho pabbajito, taṃ pucchā』』ti āha. So attano parikkhāraṃ gahetvā sālāya dvāramūle ṭhatvā, 『『amhākampi ācariya ekarattivāsāya okāsaṃ dethā』』ti āha. 『『Pavisa, bho』』ti. Pavisitvā nisinnaṃ, 『『bho, kiṃ gottosī』』ti? Pucchi. 『『Caṇḍālagottomhī』』ti. 『『Na sakkā tayā saddhiṃ ekaṭṭhāne nisīdituṃ, ekamantaṃ gacchā』』ti. So ca tattheva tiṇasanthārakaṃ pattharitvā nipajji, jātimā dvāraṃ nissāya nipajji. Itaro passāvatthāya nikkhamanto taṃ urasmiṃ akkami. 『『Ko eso』』ti ca vutte? 『『Ahaṃ ācariyā』』ti āha. 『『Re caṇḍāla, kiṃ aññato maggaṃ na passasi? Atha me āgantvā akkamasī』』ti. 『『Ācariya, adisvā me akkantosi, khama mayha』』nti. So mahāpurise bahi nikkhante cintesi – 『『ayaṃ paccāgacchantopi itova āgamissatī』』ti parivattetvā nipajji. Mahāpurisopi 『『ācariyo ito sīsaṃ katvā nipanno, pādasamīpena gamissāmī』』ti pavisanto puna urasmiṃyeva akkami. 『『Ko eso』』ti ca vutte? 『『Ahaṃ ācariyā』』ti āha. 『『Paṭhamaṃ tāva te ajānantena kataṃ, idāni maṃ ghaṭentova akāsi, sūriye te uggacchante sattadhā muddhā phalatū』』ti sapi. Mahāpuriso kiñci avatvā purearuṇeyeva sūriyaṃ gaṇhi, nāssa uggantuṃ adāsi. Manussā ca hatthiassādayo ca pabujjhiṃsu.

Manussā rājakulaṃ gantvā, 『『deva, sakalanagare appabuddho nāma natthi, na ca aruṇuggaṃ paññāyati, kinnu kho eta』』nti? Tena hi nagaraṃ parivīmaṃsathāti. Te parivīmaṃsantā kumbhakārasālāyaṃ dve tāpase disvā, 『『imesaṃ etaṃ kammaṃ bhavissatī』』ti gantvā rañño ārocesuṃ. Raññā ca 『『pucchatha ne』』ti vuttā āgantvā jātimantaṃ pucchiṃsu – 『『tumhehi andhakāraṃ kata』』nti. 『『Na mayā kataṃ, esa pana kūṭajaṭilo chavo anantamāyo, taṃ pucchathā』』ti. Te āgantvā mahāpurisaṃ pucchiṃsu – 『『tumhehi, bhante, andhakāraṃ kata』』nti. 『『Āma ayaṃ ācariyo maṃ abhisapi, tasmā mayā kata』』nti. Te gantvā rañño ārocesuṃ. Rājāpi āgantvā mahāpurisaṃ 『『tumhehi kataṃ, bhante』』ti? Pucchi. 『『Āma, mahārājā』』ti. 『『Kasmā bhante』』ti? 『『Iminā abhisapitomhi, sace maṃ eso khamāpessati, sūriyaṃ vissajjessāmī』』ti. Rājā 『『khamāpetha, bhante, eta』』nti āha. Itaro 『『mādiso jātimā kiṃ evarūpaṃ caṇḍālaṃ khamāpessati? Na khamāpemī』』ti.

Atha naṃ manussā 『『na kiṃ tvaṃ attano ruciyā khamāpessasī』』ti? Vatvā hatthesu ca pādesu ca gahetvā pādamūle nipajjāpetvā 『『khamāpehī』』ti āhaṃsu. So nissaddo nipajji. Punapi naṃ 『『khamāpehī』』ti āhaṃsu. Tato 『『khama mayhaṃ, ācariyā』』ti āha. Mahāpuriso 『『ahaṃ tāva tuyhaṃ khamitvā sūriyaṃ vissajjessāmi, sūriye pana uggate tava sīsaṃ sattadhā phalissatī』』ti vatvā, 『『imassa sīsappamāṇaṃ mattikāpiṇḍaṃ matthake ṭhapetvā etaṃ nadiyā galappamāṇe udake ṭhapethā』』ti āha. Manussā tathā akaṃsu. Ettāvatā saraṭṭhakaṃ rājabalaṃ sannipati. Mahāpuriso sūriyaṃ muñci. Sūriyarasmi āgantvā mattikāpiṇḍaṃ pahari. So sattadhā bhijji. Tāvadeva so nimujjitvā ekena titthena uttaritvā palāyi. Satthā imaṃ vatthuṃ āharitvā, 『『idāni tāva tvaṃ bhikkhūnaṃ santike paribhāsaṃ labhasi, pubbepi imaṃ kodhaṃ nissāya raṭṭhato pabbājito』』ti anusandhiṃ ghaṭetvā atha naṃ ovadanto na kho te taṃ tissa patirūpantiādimāha. Navamaṃ.

  1. Theranāmakasuttavaṇṇanā

Satthā āha – atīte bārāṇasiyaṃ bārāṇasirājā rajjaṃ kāresi。 佛陀說:在過去,巴拿西的國王統治著王國。 Atheko jātimā, eko mātaṅgoti dve isayo bārāṇasiṃ agamaṃsu。 這時,一位士族和一位馬頭人這兩位智者來到了巴拿西。 Tesu jātimā puretaraṃ gantvā kumbhakārasālāyaṃ nisīdi。 其中,士族先行,坐在了陶工的房子里。 Mātaṅgo tāpaso pacchā gantvā tattha okāsaṃ yāci kumbhakāro 『『atthettha paṭhamataraṃ paviṭṭho pabbajito, taṃ pucchā』』ti āha。 馬頭人隨後到達,請求陶工:「這裡先來了一個出家人,請問他。」 So attano parikkhāraṃ gahetvā sālāya dvāramūle ṭhatvā,『『amhākampi ācariya ekarattivāsāya okāsaṃ dethā』』ti āha。 他拿著自己的用品,站在房子的門口,說:「請給我們也一個晚上住的地方。」 『『Pavisa, bho』』ti。 陶工說:「請進。」 Pavisitvā nisinnaṃ,『『bho, kiṃ gottosī』』ti? 進入后,他坐下,問:「朋友,你是什麼種族?」 Pucchi。 『『Caṇḍālagottomhī』』ti。 他回答:「我是馬頭人。」 『『Na sakkā tayā saddhiṃ ekaṭṭhāne nisīdituṃ,ekamantaṃ gacchā』』ti。 陶工說:「你不能和我一起坐,去一邊坐吧。」 So ca tattheva tiṇasanthārakaṃ pattharitvā nipajji,jātimā dvāraṃ nissāya nipajji。 他就在一旁鋪了草蓆而坐,士族則靠著門坐下。 Itaro passāvatthāya nikkhamanto taṃ urasmiṃ akkami。 當馬頭人準備離開時,他撞到了士族的胸口。 『『Ko eso』』ti ca vutte? 看到后,士族問:「這是誰?」 『『Ahaṃ ācariyā』』ti āha。 馬頭人回答:「我是老師。」 『『Re caṇḍāla,kiṃ aññato maggaṃ na passasi? Atha me āgantvā akkamasī』』ti。 「哎,馬頭人,你難道看不到其他的路嗎?你竟然撞到我了。」 『『Ācariya, adisvā me akkantosi,khama mayha』』nti。 馬頭人說:「老師,我沒有看到,請你寬恕我。」 So mahāpurise bahi nikkhante cintesi – 『『ayaṃ paccāgacchantopi itova āgamissatī』』ti parivattetvā nipajji。 他看到那位大人物走出去,心中想著:「他即使回去也會從這裡再回來。」於是他轉過身坐下。 Mahāpurisopi 『『ācariyo ito sīsaṃ katvā nipanno,pādasamīpena gamissāmī』』ti pavisanto puna urasmiṃyeva akkami。 大人物也想:「老師坐著,我要低著頭走進去。」於是他又撞到了士族的胸口。 『『Ko eso』』ti ca vutte? 看到后,士族問:「這是誰?」 『『Ahaṃ ācariyā』』ti āha。 馬頭人回答:「我是老師。」 『『Paṭhamaṃ tāva te ajānantena kataṃ,idāni maṃ ghaṭentova akāsi,sūriye te uggacchante sattadhā muddhā phalatū』』ti sapi。 「你第一次不知道,今天卻故意撞了我,愿你在太陽升起時七次受苦。」 Mahāpuriso kiñci avatvā purearuṇeyeva sūriyaṃ gaṇhi,nāssa uggantuṃ adāsi。 大人物沒有說什麼,便在黎明時抓住了太陽,不讓他升起。 Manussā ca hatthiassādayo ca pabujjhiṃsu。 人們和大象、馬匹等也都醒來了。 Manussā rājakulaṃ gantvā,『『deva, sakalanagare appabuddho nāma natthi,na ca aruṇuggaṃ paññāyati,kinnu kho eta』』nti? 人們走到王宮,問:「國王,整個城市裡沒有人覺醒,也沒有看到日出,這到底是怎麼回事?」 Tena hi nagaraṃ parivīmaṃsathāti。 於是他們在城中四處打探。 Te parivīmaṃsantā kumbhakārasālāyaṃ dve tāpase disvā,『『imesaṃ etaṃ kammaṃ bhavissatī』』ti gantvā rañño ārocesuṃ。 他們在陶工的房子里看到這兩位修行者,便說:「這兩人將會有事。」於是他們去告訴國王。 Raññā ca 『『pucchatha ne』』ti vuttā āgantvā jātimantaṃ pucchiṃsu – 『『tumhehi andhakāraṃ kata』』nti。 國王問:「你們為何讓黑暗降臨?」 『『Na mayā kataṃ,esa pana kūṭajaṭilo chavo anantamāyo,taṃ pucchathā』』ti。 他們回答:「我沒有讓黑暗降臨,但這位粗鄙的馬頭人讓黑暗降臨,請問他。」 Te āgantvā mahāpurisaṃ pucchiṃsu – 『『tumhehi, bhante, andhakāraṃ kata』』nti。 他們詢問大人物:「您,尊者,是否讓黑暗降臨?」 『『Āma ayaṃ ācariyo maṃ abhisapi,tasmā mayā kata』』nti。 「是的,這位老師對我咒罵,所以我讓黑暗降臨。」 Te gantvā rañño ārocesuṃ。 他們回去告訴國王。 Rājāpi āgantvā mahāpurisaṃ 『『tumhehi kataṃ, bhante』』ti? 國王問大人物:「你讓黑暗降臨嗎,尊者?」 『『Āma, mahārājā』』ti。 「是的,國王。」 『『Kasmā bhante』』ti? 「為什麼,尊者?」 『『Iminā abhisapitomhi,sace maṃ eso khamāpessati,sūriyaṃ vissajjessāmī』』ti。 「因為我被他咒罵,如果他寬恕我,我就會讓太陽升起。」 Rājā 『『khamāpetha, bhante, eta』』nti āha。 國王說:「請寬恕他,尊者。」 Itaro 『『mādiso jātimā kiṃ evarūpaṃ caṇḍālaṃ khamāpessati? Na khamāpemī』』ti。 另一位說:「像這樣的士族,怎麼能寬恕這樣的馬頭人呢?我們無法寬恕。」 Atha naṃ manussā 『『na kiṃ tvaṃ attano ruciyā khamāpessasī』』ti? 於是人們問他:「難道你不能根據自己的意願寬恕他嗎?」 Vatvā hatthesu ca pādesu ca gahetvā pādamūle nipajjāpetvā 『『khamāpehī』』ti āhaṃsu。 於是他們抓住他的手和腳,把他按倒在地,喊著:「請寬恕他。」 So nissaddo nipajji。 他默默地坐著。 Punapi naṃ 『『khamāpehī』』ti āhaṃsu。 他們又說:「請寬恕他。」 Tato 『『khama mayhaṃ, ācariyā』』ti āha。 他回答:「請寬恕我,老師。」 Mahāpuriso 『『ahaṃ tāva tuyhaṃ khamitvā sūriyaṃ vissajjessāmi,sūriye pana uggate tava sīsaṃ sattadhā phalissatī』』ti vatvā,『『imassa sīsappamāṇaṃ mattikāpiṇḍaṃ matthake ṭhapetvā etaṃ nadiyā galappamāṇe udake ṭhapethā』』ti āha。 大人物說:「我將寬恕你,讓太陽升起,但在太陽升起時,你的頭將會七次受苦。」於是他又說:「把與他頭相等的泥土團放在水中。」 Manussā tathā akaṃsu。 人們照做了。 Ettāvatā saraṭṭhakaṃ rājabalaṃ sannipati。 於是,王宮的軍隊聚集在一起。 Mahāpuriso sūriyaṃ muñci。 大人物釋放了太陽。 Sūriyarasmi āgantvā mattikāpiṇḍaṃ pahari。 太陽的光線照射到泥土團上。 So sattadhā bhijji。 它便七次破裂。 Tāvadeva so nimujjitvā ekena titthena uttaritvā palāyi。 他當即閉上眼睛,跳起來逃跑。 Satthā imaṃ vatthuṃ āharitvā,『『idāni tāva tvaṃ bhikkhūnaṃ santike paribhāsaṃ labhasi,pubbepi imaṃ kodhaṃ nissāya raṭṭhato pabbājito』』ti anusandhiṃ ghaṭetvā atha naṃ ovadanto na kho te taṃ tissa patirūpantiādimāha。 佛陀提到這個故事:「現在你在比丘中獲得了尊敬,之前因憤怒而被逐出王國。」他接著勸導他:「你不是那個樣子。」 Navamaṃ。 第九。 Theranāmakasuttavaṇṇanā

  1. Dasame vaṇṇavādīti ānisaṃsavādī. Yaṃ atītaṃ taṃ pahīnanti atīte khandhapañcake chandarāgappahānena taṃ pahīnaṃ nāma hoti. Anāgatanti anāgatampi khandhapañcakaṃ tattha chandarāgapaṭinissaggena paṭinissaṭṭhaṃ nāma hoti . Sabbābhibhunti sabbā khandhāyatanadhātuyo ca tayo bhave ca abhibhavitvā ṭhitaṃ. Sabbavidunti taṃ vuttappakāraṃ sabbaṃ viditaṃ pākaṭaṃ katvā ṭhitaṃ. Sabbesu dhammesūti tesveva dhammesu taṇhādiṭṭhilepehi anupalittaṃ. Sabbañjahanti tadeva sabbaṃ tattha chandarāgappahānena jahitvā ṭhitaṃ. Taṇhakkhaye vimuttanti taṇhakkhayasaṅkhāte nibbāne tadārammaṇāya vimuttiyā vimuttaṃ. Dasamaṃ.

  2. Mahākappinasuttavaṇṇanā

Dasame vaṇṇavādīti ānisaṃsavādī。 在第十部分,所謂「色彩的說法」,是指關於利益的說法。 Yaṃ atītaṃ taṃ pahīnanti atīte khandhapañcake chandarāgappahānena taṃ pahīnaṃ nāma hoti。 過去的,指的是通過對五蘊的月亮之愛放棄的,稱之為「已放棄」。 Anāgatanti anāgatampi khandhapañcakaṃ tattha chandarāgapaṭinissaggena paṭinissaṭṭhaṃ nāma hoti。 未來的,指的是通過放棄五蘊的月亮之愛而放棄的,稱之為「將放棄」。 Sabbābhibhunti sabbā khandhāyatanadhātuyo ca tayo bhave ca abhibhavitvā ṭhitaṃ。 所謂「完全征服」,是指通過完全征服所有的五蘊、感官、元素和三世而站立。 Sabbavidunti taṃ vuttappakāraṃ sabbaṃ viditaṃ pākaṭaṃ katvā ṭhitaṃ。 所謂「全知」,是指以所述的方式完全瞭解一切而站立。 Sabbesu dhammesūti tesveva dhammesu taṇhādiṭṭhilepehi anupalittaṃ。 所謂「在一切法中」,是指在這些法中,不被貪慾與見解所污染。 Sabbañjahanti tadeva sabbaṃ tattha chandarāgappahānena jahitvā ṭhitaṃ。 所謂「完全放棄」,是指在那時通過放棄月亮之愛而站立。 Taṇhakkhaye vimuttanti taṇhakkhayasaṅkhāte nibbāne tadārammaṇāya vimuttiyā vimuttaṃ。 所謂「在貪慾消滅后解脫」,是指在稱為滅盡的涅槃中,因其所指而解脫。 Dasamaṃ。 第十。 Mahākappinasuttavaṇṇanā

  1. Ekādasame mahākappinoti evaṃnāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro mahāthero. So kira gihikāle kukkuṭavatīnagare tiyojanasatikaṃ rajjaṃ akāsi. Pacchimabhavikattā pana tathārūpaṃ sāsanaṃ sotuṃ ohitasoto vicarati. Athekadivasaṃ amaccasahassaparivuto uyyānakīḷikaṃ agamāsi. Tadā ca majjhimadesato jaṅghavāṇijā taṃ nagaraṃ gantvā, bhaṇḍaṃ paṭisāmetvā, 『『rājānaṃ passissāmā』』ti paṇṇākārahatthā rājakuladvāraṃ gantvā, 『『rājā uyyānaṃ gato』』ti sutvā, uyyānaṃ gantvā, dvāre ṭhitā, paṭihārassa ārocayiṃsu. Atha rañño nivedite rājā pakkosāpetvā niyyātitapaṇṇākāre vanditvā ṭhite, 『『tātā, kuto āgatatthā』』ti? Pucchi. 『『Sāvatthito devā』』ti. 『『Kacci vo raṭṭhaṃ subhikkhaṃ, dhammiko rājā』』ti? 『『Āma, devā』』ti. 『『Atthi pana tumhākaṃ dese kiñci sāsana』』nti? 『『Atthi, deva, na pana sakkā ucchiṭṭhamukhehi kathetu』』nti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggaṇhitvā, 『『deva, amhākaṃ dese buddharatanaṃ nāma uppanna』』nti āhaṃsu. Rañño 『『buddho』』ti vacane sutamatte sakalasarīraṃ pharamānā pīti uppajji. Tato 『『buddhoti, tātā, vadathā』』ti? Āha. 『『Buddhoti deva vadāmā』』ti. Evaṃ tikkhattuṃ vadāpetvā, 『『buddhoti padaṃ aparimāṇaṃ, nāssa sakkā parimāṇaṃ kātu』』nti tasmiṃyeva pasanno satasahassaṃ datvā puna 『『aññaṃ kiṃ sāsana』』nti? Pucchi. 『『Deva dhammaratanaṃ nāma uppanna』』nti. Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā puna 『『aññaṃ kiṃ sāsana』』nti? Pucchi. 『『Saṅgharatanaṃ deva uppanna』』nti. Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā dinnabhāvaṃ paṇṇe likhitvā, 『『tātā, deviyā santikaṃ gacchathā』』ti pesesi. Tesu gatesu amacce pucchi, 『『tātā, buddho loke uppanno, tumhe kiṃ karissathā』』ti? 『『Deva tumhe kiṃ kattukāmā』』ti? 『『Ahaṃ pabbajissāmī』』ti. 『『Mayampi pabbajissāmā』』ti. Te sabbepi gharaṃ vā kuṭumbaṃ vā anapaloketvā ye asse āruyha gatā, teheva nikkhamiṃsu.

Vāṇijā anojādeviyā santikaṃ gantvā paṇṇaṃ dassesuṃ. Sā vācetvā 『『raññā tumhākaṃ bahū kahāpaṇā dinnā, kiṃ tumhehi kataṃ, tātā』』ti? Pucchi. 『『Piyasāsanaṃ devi ānīta』』nti. 『『Amhepi sakkā, tātā, suṇāpetu』』nti. 『『Sakkā devi, ucchiṭṭhamukhehi pana vattuṃ na sakkā』』ti. Sā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā rañño ārocitanayeneva ārocesuṃ. Sāpi sutvā uppannapāmojjā teneva nayena ekekasmiṃ pade tikkhattuṃ paṭiññaṃ gahetvā paṭiññāgaṇanāya tīṇi tīṇi katvā navasatasahassāni adāsi. Vāṇijā sabbānipi dvādasasatasahassāni labhiṃsu. Atha ne 『『rājā kahaṃ, tātā』』ti, pucchi. 『『Pabbajissāmīti nikkhanto devī』』ti. 『『Tena hi, tātā, tumhe gacchathā』』ti te uyyojetvā raññā saddhiṃ gatānaṃ amaccānaṃ mātugāme pakkosāpetvā, 『『tumhe attano sāmikānaṃ gataṭṭhānaṃ jānātha ammā』』ti pucchi. 『『Jānāma ayye, raññā saddhiṃ uyyānakīḷikaṃ gatā』』ti. Āma gatā, tattha pana gantvā, 『『buddho uppanno, dhammo uppanno, saṅgho uppanno』』ti sutvā, 『『dasabalassa santike pabbajissāmā』』ti gatā. 『『Tumhe kiṃ karissathā』』ti? 『『Tumhe pana ayye kiṃ kattukāmā』』ti? 『『Ahaṃ pabbajissāmi, na tehi vantavamanaṃ jivhagge ṭhapeyya』』nti. 『『Yadi evaṃ, mayampi pabbajissāmā』』ti sabbā rathe yojāpetvā nikkhamiṃsu.

Ekādasame mahākappinoti evaṃnāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro mahāthero。 在第十一部分,所謂「大卡皮那」,是指這個名字的擁有者,具備超凡的智慧和力量,是八十位大弟子中的一位大長老。 So kira gihikāle kukkuṭavatīnagare tiyojanasatikaṃ rajjaṃ akāsi。 他在世俗生活中曾在雞鳴城(現代名:巴拿西)統治了三百里。 Pacchimabhavikattā pana tathārūpaṃ sāsanaṃ sotuṃ ohitasoto vicarati。 由於後世的緣故,他遊走於此,聽聞這樣的教導。 Athekadivasaṃ amaccasahassaparivuto uyyānakīḷikaṃ agamāsi。 一天,他在一千名大臣的陪伴下,前往遊樂園。 Tadā ca majjhimadesato jaṅghavāṇijā taṃ nagaraṃ gantvā,bhaṇḍaṃ paṭisāmetvā,『『rājānaṃ passissāmā』』ti paṇṇākārahatthā rājakuladvāraṃ gantvā,『『rājā uyyānaṃ gato』』ti sutvā,uyyānaṃ gantvā,dvāre ṭhitā,paṭihārassa ārocayiṃsu。 當時,一位中間商人來到那個城市,整理好貨物后,手持食物,走到王宮門口,聽說國王已經去遊樂園,於是他也去了遊樂園,站在門口,向守衛報告。 Atha rañño nivedite rājā pakkosāpetvā niyyātitapaṇṇākāre vanditvā ṭhite,『『tātā, kuto āgatatthā』』ti? 當向國王報告后,國王召喚他,站在那兒,問:「孩子,你從哪裡來?」 『『Sāvatthito devā』』ti。 「從舍衛城而來,尊者。」 『『Kacci vo raṭṭhaṃ subhikkhaṃ,dhammiko rājā』』ti? 「你們的國家是否豐饒,正義的國王?」 『『Āma, devā』』ti。 「是的,尊者。」 『『Atthi pana tumhākaṃ dese kiñci sāsana』』nti? 「你們的國家有任何教導嗎?」 『『Atthi, deva, na pana sakkā ucchiṭṭhamukhehi kathetu』』nti。 「有的,尊者,但無法用粗俗的言辭來表達。」 Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi。 國王用金碗盛水。 Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggaṇhitvā,『『deva, amhākaṃ dese buddharatanaṃ nāma uppanna』』nti āhaṃsu。 他們洗凈面孔,雙手合十,向國王說:「尊者,我們的國家出現了佛陀的珍寶。」 Rañño 『『buddho』』ti vacane sutamatte sakalasarīraṃ pharamānā pīti uppajji。 聽到「佛陀」這個詞,國王全身都感到歡喜。 Tato 『『buddhoti, tātā, vadathā』』ti? 於是他問:「孩子,你們說佛陀?」 Āha。 『『Buddhoti deva vadāmā』』ti。 他們回答:「是的,尊者,我們說佛陀。」 Evaṃ tikkhattuṃ vadāpetvā,『『buddhoti padaṃ aparimāṇaṃ,nāssa sakkā parimāṇaṃ kātu』』nti tasmiṃyeva pasanno satasahassaṃ datvā puna 『『aññaṃ kiṃ sāsana』』nti? 他們如此重複三次,國王心中歡喜,給予一百個金子,再問:「還有什麼教導?」 Pucchi。 『『Deva dhammaratanaṃ nāma uppanna』』nti。 他們回答:「尊者,法寶出現了。」 Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā puna 『『aññaṃ kiṃ sāsana』』nti? 他們聽后再次確認三次,給予另一百個金子,再問:「還有什麼教導?」 Pucchi。 『『Saṅgharatanaṃ deva uppanna』』nti。 他們回答:「尊者,僧寶出現了。」 Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā dinnabhāvaṃ paṇṇe likhitvā,『『tātā, deviyā santikaṃ gacchathā』』ti pesesi。 他們聽后再次確認三次,給予另一百個金子,並寫下贈送的內容:「孩子們,請去尊者那裡。」 Tesu gatesu amacce pucchi,『『tātā, buddho loke uppanno,tumhe kiṃ karissathā』』ti? 當他們離開后,大臣們問:「孩子們,佛陀在世上出現了,你們打算做什麼?」 『『Deva tumhe kiṃ kattukāmā』』ti? 「尊者,你們想做什麼?」 『『Ahaṃ pabbajissāmī』』ti。 「我打算出家。」 『『Mayampi pabbajissāmā』』ti。 「我們也打算出家。」 Te sabbepi gharaṃ vā kuṭumbaṃ vā anapaloketvā ye asse āruyha gatā,teheva nikkhamiṃsu。 他們都不再顧及家人或家庭,便騎上馬車離開。 Vāṇijā anojādeviyā santikaṃ gantvā paṇṇaṃ dassesuṃ。 商人們來到安樂女神那裡,展示了食物。 Sā vācetvā 『『raññā tumhākaṃ bahū kahāpaṇā dinnā,kiṃ tumhehi kataṃ,tātā』』ti? 她問:「國王給了你們很多錢,你們做了什麼?」 Pucchi。 『『Piyasāsanaṃ devi ānīta』』nti。 他們回答:「尊者,送來了親愛的教導。」 『『Amhepi sakkā,tātā,suṇāpetu』』nti。 「我們也能,孩子們,聽到這些。」 『『Sakkā devi,ucchiṭṭhamukhehi pana vattuṃ na sakkā』』ti。 「可以,尊者,但無法用粗俗的言辭來表達。」 Sā suvaṇṇabhiṅgārena udakaṃ dāpesi。 她用金碗盛水。 Te mukhaṃ vikkhāletvā rañño ārocitanayeneva ārocesuṃ。 他們洗凈面孔,按照國王的指示報告。 Sāpi sutvā uppannapāmojjā teneva nayena ekekasmiṃ pade tikkhattuṃ paṭiññaṃ gahetvā paṭiññāgaṇanāya tīṇi tīṇi katvā navasatasahassāni adāsi。 她聽後感到歡喜,依照同樣的方式,每個地方確認三次,並給予九萬個金子。 Vāṇijā sabbānipi dvādasasatasahassāni labhiṃsu。 商人們都獲得了十二萬金子。 Atha ne 『『rājā kahaṃ, tātā』』ti, pucchi。 然後他們問:「國王在哪裡,孩子們?」 『『Pabbajissāmīti nikkhanto devī』』ti。 「他出家了,尊者。」 『『Tena hi, tātā, tumhe gacchathā』』ti te uyyojetvā raññā saddhiṃ gatānaṃ amaccānaṃ mātugāme pakkosāpetvā,『『tumhe attano sāmikānaṃ gataṭṭhānaṃ jānātha ammā』』ti pucchi。 「那麼,孩子們,你們要去哪裡?」國王召喚了大臣和王后的侍女,問:「你們知道你們的主人去哪裡了嗎?」 『『Jānāma ayye,raññā saddhiṃ uyyānakīḷikaṃ gatā』』ti。 「我們知道,尊者,他們去遊樂園。」 Āma gatā,tattha pana gantvā,『『buddho uppanno,dhammo uppanno,saṅgho uppanno』』ti sutvā,『『dasabalassa santike pabbajissāmā』』ti gatā。 「是的,他們去那裡,聽說『佛陀出現,法出現,僧出現』,於是他們去十力者那裡出家。」 『『Tumhe kiṃ karissathā』』ti? 「你們打算做什麼?」 『『Tumhe pana ayye kiṃ kattukāmā』』ti? 「而你們呢,尊者,你們想做什麼?」 『『Ahaṃ pabbajissāmi,na tehi vantavamanaṃ jivhagge ṭhapeyya』』nti。 「我打算出家,不會讓你們的飲食有所耽擱。」 『『Yadi evaṃ,mayampi pabbajissāmā』』ti sabbā rathe yojāpetvā nikkhamiṃsu。 「如果是這樣,我們也打算出家。」於是他們都準備好馬車,離開了。

Rājāpi amaccasahassena saddhiṃ gaṅgāya tīraṃ pāpuṇi. Tasmiñca samaye gaṅgā pūrā hoti. Atha naṃ disvā, 『『ayaṃ gaṅgā pūrā caṇḍamacchākiṇṇā, amhehi saddhiṃ āgatā dāsā vā manussā vā natthi, ye no nāvaṃ vā uḷumpaṃ vā katvā dadeyyuṃ, etassa pana satthu guṇā nāma heṭṭhā avīcito upari yāva bhavaggā patthaṭā, sace esa satthā sammāsambuddho, imesaṃ assānaṃ khurapiṭṭhāni mā tementū』』ti udakapiṭṭhena asse pakkhandāpesuṃ . Ekaassassāpi khurapiṭṭhamattaṃ na temi, rājamaggena gacchantā viya paratīraṃ patvā purato aññaṃ mahānadiṃ pāpuṇiṃsu. Tattha aññā saccakiriyā natthi, tāya eva saccakiriyāya tampi aḍḍhayojanavitthāraṃ nadiṃ atikkamiṃsu. Atha tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkamiṃsu.

Satthāpi taṃdivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ olokento 『『ajja mahākappino tiyojanasatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike pabbajituṃ āgacchatī』』ti disvā, 『『mayā tesaṃ paccuggamanaṃ kātuṃ yutta』』nti pātova sarīrapaṭijagganaṃ katvā, bhikkhusaṅghaparivāro sāvatthiyaṃ piṇḍāya caritvā, pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā, ākāse uppatitvā candabhāgāya nadiyā tīre tesaṃ uttaraṇatitthassa abhimukhe ṭhāne mahānigrodharukkho atthi, tattha pallaṅkena nisīditvā parimukhaṃ satiṃ upaṭṭhapetvā chabbaṇṇabuddharasmiyo vissajjesi. Te tena titthena uttarantā ca chabbaṇṇabuddharasmiyo ito cito ca vidhāvantiyo olokentā dasabalassa puṇṇacandasassirikaṃ mukhaṃ disvā, 『『yaṃ satthāraṃ uddissa mayaṃ pabbajitā, addhā so eso』』ti dassaneneva niṭṭhaṃ gantvā diṭṭhaṭṭhānato paṭṭhāya onatā vandamānā āgamma satthāraṃ vandiṃsu. Rājā gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ dhammaṃ kathesi. Desanāpariyosāne sabbe arahatte patiṭṭhāya satthāraṃ pabbajjaṃ yāciṃsu. Satthā 『『pubbe ime cīvaradānassa dinnattā attano cīvarāni gahetvāva āgatā』』ti suvaṇṇavaṇṇaṃ hatthaṃ pasāretvā, 『『etha bhikkhavo svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti āha. Sāva tesaṃ āyasmantānaṃ pabbajjā ca upasampadā ca ahosi, vassasaṭṭhikattherā viya satthāraṃ parivārayiṃsu.

Anojāpi devī rathasahassaparivārā gaṅgātīraṃ patvā rañño atthāya ābhataṃ nāvaṃ vā uḷumpaṃ vā adisvā attano byattatāya cintesi – 『『rājā saccakiriyaṃ katvā gato bhavissati, so pana satthā na kevalaṃ tesaṃyeva atthāya nibbatto, sace so satthā sammāsambuddho, amhākaṃ rathā mā udake nimujjiṃsū』』ti udakapiṭṭhe rathe pakkhandāpesi. Rathānaṃ nemivaṭṭimattampi na temi. Dutiyatatiyanadīpi teneva saccakārena uttaramānāyeva nigrodharukkhamūle satthāraṃ addasa. Satthā 『『imāsaṃ attano sāmike passantīnaṃ chandarāgo uppajjitvā maggaphalānaṃ antarāyaṃ kareyya, so evaṃ kātuṃ na sakkhissatī』』ti yathā aññamaññe na passanti, tathā akāsi. Tā sabbāpi titthato uttaritvā dasabalaṃ vanditvā nisīdiṃsu. Satthā tāsaṃ dhammaṃ kathesi, desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhāya aññamaññe passiṃsu. Satthā 『『uppalavaṇṇā āgacchatū』』ti cintesi. Therī āgantvā sabbā pabbājetvā ādāya bhikkhunīnaṃ upassayaṃ gatā. Satthā bhikkhusahassaṃ gahetvā ākāsena jetavanaṃ agamāsi. Imaṃ sandhāyetaṃ vuttaṃ – 『『mahākappinoti evaṃ nāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro mahāthero』』ti.

Rājāpi amaccasahassena saddhiṃ gaṅgāya tīraṃ pāpuṇi。 國王與一千名大臣一起到達了恒河的岸邊。 Tasmiñca samaye gaṅgā pūrā hoti。 此時,恒河正滿。 Atha naṃ disvā,『『ayaṃ gaṅgā pūrā caṇḍamacchākiṇṇā,amhehi saddhiṃ āgatā dāsā vā manussā vā natthi,ye no nāvaṃ vā uḷumpaṃ vā katvā dadeyyuṃ,etassa pana satthu guṇā nāma heṭṭhā avīcito upari yāva bhavaggā patthaṭā,sace esa satthā sammāsambuddho,imesaṃ assānaṃ khurapiṭṭhāni mā tementū』』ti udakapiṭṭhena asse pakkhandāpesuṃ。 於是他看到:「這條河滿是兇惡的魚,和我們一起來的沒有奴隸或人,他們不會用船或木筏給我們渡過,而這位老師的功德,確實在下方、無間地獄上方,直到生死的彼岸,如果這位老師是正等覺者,愿這些馬的蹄子不要陷入水中。」於是他給馬下了水。 Ekaassassāpi khurapiṭṭhamattaṃ na temi,rājamaggena gacchantā viya paratīraṃ patvā purato aññaṃ mahānadiṃ pāpuṇiṃsu。 但一匹馬的蹄子也沒有陷入水中,像是沿著王道走,抵達了對岸,來到另一條大河。 Tattha aññā saccakiriyā natthi,tāya eva saccakiriyāya tampi aḍḍhayojanavitthāraṃ nadiṃ atikkamiṃsu。 那裡沒有其他真實的行為,因而也由於真實的行為,他們越過了寬達八十由旬的河流。 Atha tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkamiṃsu。 然後,他們來到第三條名為「月亮河」的大河,也同樣越過了。 Satthāpi taṃdivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ olokento 『『ajja mahākappino tiyojanasatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike pabbajituṃ āgacchatī』』ti disvā,『『mayā tesaṃ paccuggamanaṃ kātuṃ yutta』』nti pātova sarīrapaṭijagganaṃ katvā,bhikkhusaṅghaparivāro sāvatthiyaṃ piṇḍāya caritvā,pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā,ākāse uppatitvā candabhāgāya nadiyā tīre tesaṃ uttaraṇatitthassa abhimukhe ṭhāne mahānigrodharukkho atthi,tattha pallaṅkena nisīditvā parimukhaṃ satiṃ upaṭṭhapetvā chabbaṇṇabuddharasmiyo vissajjesi。 佛陀在那天早晨,從大慈悲的定中醒來,觀察世間,看到:「今天,大卡皮那放棄了三百由旬的國土,帶著一千名大臣,前來我這裡出家。」於是他想:「我應該去迎接他們。」於是早晨,他整理好身體,帶著比丘僧團在舍衛城托缽,隨後在吃過早餐后,自己拿著缽和袈裟,飛昇到月亮河的岸邊,在那裡有一棵巨大的無憂樹,坐在樹下,專注于周圍的覺知,釋放出六種光輝。 Te tena titthena uttarantā ca chabbaṇṇabuddharasmiyo ito cito ca vidhāvantiyo olokentā dasabalassa puṇṇacandasassirikaṃ mukhaṃ disvā,『『yaṃ satthāraṃ uddissa mayaṃ pabbajitā,addhā so eso』』ti dassaneneva niṭṭhaṃ gantvā diṭṭhaṭṭhānato paṭṭhāya onatā vandamānā āgamma satthāraṃ vandiṃsu。 他們在那時越過,看到六種光輝從這裡到那裡流動,看到十力者的光輝面孔,便說:「我們出家是爲了這位老師,確實是他。」於是他們到達目的地,恭敬地向老師致敬。 Rājā gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena。 國王抓住了草,把老師敬拜后,坐在一旁,與一千名大臣一起。 Satthā tesaṃ dhammaṃ kathesi。 佛陀為他們講解法。 Desanāpariyosāne sabbe arahatte patiṭṭhāya satthāraṃ pabbajjaṃ yāciṃsu。 在講法結束時,所有人都獲得了阿羅漢果,懇請老師給予他們出家的機會。 Satthā 『『pubbe ime cīvaradānassa dinnattā attano cīvarāni gahetvāva āgatā』』ti suvaṇṇavaṇṇaṃ hatthaṃ pasāretvā,『『etha bhikkhavo svākkhāto dhammo,caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti āha。 佛陀說:「因為以前你們給予了袈裟,所以你們帶著自己的袈裟而來。」他伸出金色的手,接著說:「來吧,比丘們,正法已經宣講,修行正道,徹底消滅痛苦。」 Sāva tesaṃ āyasmantānaṃ pabbajjā ca upasampadā ca ahosi,vassasaṭṭhikattherā viya satthāraṃ parivārayiṃsu。 於是,他們獲得了出家和受戒,像六十位長老一樣圍繞著老師。 Anojāpi devī rathasahassaparivārā gaṅgātīraṃ patvā rañño atthāya ābhataṃ nāvaṃ vā uḷumpaṃ vā adisvā attano byattatāya cintesi – 『『rājā saccakiriyaṃ katvā gato bhavissati,so pana satthā na kevalaṃ tesaṃyeva atthāya nibbatto,sace so satthā sammāsambuddho,amhākaṃ rathā mā udake nimujjiṃsū』』ti udakapiṭṭhe rathe pakkhandāpesi。 安樂女神帶著一千輛馬車,抵達恒河岸邊,看到沒有為國王準備的船隻或木筏,便思考:「國王將會因真實的行為而離去,但這位老師不僅是爲了他們而降生,如果這位老師是正等覺者,愿我們的馬車不要陷入水中。」於是她給馬車下了水。 Rathānaṃ nemivaṭṭimattampi na temi。 馬車的輪子一點也沒有陷入水中。 Dutiyatatiyanadīpi teneva saccakārena uttaramānāyeva nigrodharukkhamūle satthāraṃ addasa。 第二條、第三條河流也同樣越過,見到了在無憂樹下的老師。 Satthā 『『imāsaṃ attano sāmike passantīnaṃ chandarāgo uppajjitvā maggaphalānaṃ antarāyaṃ kareyya,so evaṃ kātuṃ na sakkhissatī』』ti yathā aññamaññe na passanti,tathā akāsi。 佛陀想:「看到他們的丈夫會讓她們產生貪愛,妨礙她們的修行,因此我讓她們互不相見。」 Tā sabbāpi titthato uttaritvā dasabalaṃ vanditvā nisīdiṃsu。 她們都越過後,向十力者致敬,便坐下。 Satthā tāsaṃ dhammaṃ kathesi,desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhāya aññamaññe passiṃsu。 佛陀為她們講解法,講法結束時,她們都獲得了初果,互相看見。 Satthā 『『uppalavaṇṇā āgacchatū』』ti cintesi。 佛陀想:「愿她們的顏色如蓮花般美麗。」 Therī āgantvā sabbā pabbājetvā ādāya bhikkhunīnaṃ upassayaṃ gatā。 修女們來到,將所有人都出家,帶著她們前往比丘尼的住處。 Satthā bhikkhusahassaṃ gahetvā ākāsena jetavanaṃ agamāsi。 佛陀帶著一千名比丘,飛昇至祇園精舍。 Imaṃ sandhāyetaṃ vuttaṃ – 『『mahākappinoti evaṃ nāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro mahāthero』』ti。 這段話是指:「大卡皮那」是具備超凡智慧和力量的,八十位大弟子中的一位大長老。

Janetasminti janite pajāyāti attho. Ye gottapaṭisārinoti ye 『『mayaṃ vāseṭṭhā gotamā』』ti gottaṃ paṭisaranti paṭijānanti, tesaṃ khattiyo seṭṭhoti attho. Vijjācaraṇasampannoti aṭṭhahi vijjāhi ceva pannarasadhammabhedena caraṇena ca samannāgato. Tapatīti virocati. Jhāyī tapati brāhmaṇoti khīṇāsavabrāhmaṇo duvidhena jhānena jhāyamāno tapati virocati. Tasmiṃ pana khaṇe kāludāyitthero duvidhena jhānena jhāyamāno avidūre nisinno hoti. Buddho tapatīti sabbaññubuddho virocati. Sabbamaṅgalagāthā kiresā. Bhātikarājā kira ekaṃ pūjaṃ kāretvā ācariyakaṃ āha – 『『tīhi ratanehi amuttaṃ ekaṃ jayamaṅgalaṃ vadathā』』ti. So tepiṭakaṃ buddhavacanaṃ sammasitvā imaṃ gāthaṃ vadanto 『『divā tapati ādicco』』ti vatvā atthaṅgamentassa sūriyassa añjaliṃ paggaṇhi. 『『Rattimābhāti candimā』』ti, uṭṭhahantassa candassa añjaliṃ paggaṇhi. 『『Sannaddho khattiyo tapatī』』ti rañño añjaliṃ paggaṇhi. 『『Jhāyī tapati brāhmaṇo』』ti bhikkhusaṅghassa añjaliṃ paggaṇhi. 『『Buddho tapati tejasā』』ti vatvā pana mahācetiyassa añjaliṃ paggaṇhi. Atha naṃ rājā 『『mā hatthaṃ otārehī』』ti ukkhittasmiṃyeva hatthe sahassaṃ ṭhapesi. Ekādasamaṃ.

  1. Sahāyakasuttavaṇṇanā

  2. Dvādasame cirarattaṃsametikāti dīgharattaṃ saṃsanditvā sametvā ṭhitaladdhino. Te kira pañcajātisatāni ekatova vicariṃsu. Sameti nesaṃ saddhammoti idāni imesaṃ ayaṃ sāsanadhammo saṃsandati sameti. Dhamme buddhappavediteti buddhena pavedite dhamme etesaṃ sāsanadhammo sobhatīti attho. Suvinītā kappinenāti attano upajjhāyena ariyappavedite dhamme suṭṭhu vinītā. Sesaṃ sabbattha uttānamevāti. Dvādasamaṃ.

Bhikkhusaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Nidānavaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Khandhavagga-aṭṭhakathā

  1. Khandhasaṃyuttaṃ

  2. Nakulapituvaggo

  3. Nakulapitusuttavaṇṇanā

Janetasminti janite pajāyāti attho。 在「生」中,出生的意思。 Ye gottapaṭisārinoti ye 『『mayaṃ vāseṭṭhā gotamā』』ti gottaṃ paṭisaranti paṭijānanti,tesaṃ khattiyo seṭṭhoti attho。那些稱為「我們是高貴的戈塔瑪」的人,稱為貴族的意思。 Vijjācaraṇasampannoti aṭṭhahi vijjāhi ceva pannarasadhammabhedena caraṇena ca samannāgato。 具備八種知識和十五種法的修行。 Tapatīti virocati。 照耀著。 Jhāyī tapati brāhmaṇoti khīṇāsavabrāhmaṇo duvidhena jhānena jhāyamāno tapati virocati。 修行者照耀著,正如已斷煩惱的修士,通過兩種禪定而照耀。 Tasmiṃ pana khaṇe kāludāyitthero duvidhena jhānena jhāyamāno avidūre nisinno hoti。 此時,卡盧達耶長老坐在不遠處,通過兩種禪定而照耀。 Buddho tapatīti sabbaññubuddho virocati。 佛陀照耀著,正是全知的佛陀。 Sabbamaṅgalagāthā kiresā。 這是所有吉祥的頌歌。 Bhātikarājā kira ekaṃ pūjaṃ kāretvā ācariyakaṃ āha – 『『tīhi ratanehi amuttaṃ ekaṃ jayamaṅgalaṃ vadathā』』ti。 兄弟國王在做了一次禮拜后,告訴老師:「用三種珍寶來說明一個勝利的吉祥。」 So tepiṭakaṃ buddhavacanaṃ sammasitvā imaṃ gāthaṃ vadanto 『『divā tapati ādicco』』ti vatvā atthaṅgamentassa sūriyassa añjaliṃ paggaṇhi。 他理解了佛陀的教法,便說出這首頌:「白天太陽照耀。」並在日落時合掌。 『『Rattimābhāti candimā』』ti,uṭṭhahantassa candassa añjaliṃ paggaṇhi。 「夜晚月亮照耀,」並在月亮升起時合掌。 『『Sannaddho khattiyo tapatī』』ti rañño añjaliṃ paggaṇhi。 「準備好的貴族照耀,」並向國王合掌。 『『Jhāyī tapati brāhmaṇo』』ti bhikkhusaṅghassa añjaliṃ paggaṇhi。 「修行者照耀,」並向比丘僧團合掌。 『『Buddho tapati tejasā』』ti vatvā pana mahācetiyassa añjaliṃ paggaṇhi。 「佛陀以光輝照耀,」並向大聖地合掌。 Atha naṃ rājā 『『mā hatthaṃ otārehī』』ti ukkhittasmiṃyeva hatthe sahassaṃ ṭhapesi。 然後國王說:「不要放下手,」便將一千個金子放在他高舉的手中。 Ekādasamaṃ。 第十一。 Sahāyakasuttavaṇṇanā Dvādasame cirarattaṃsametikāti dīgharattaṃ saṃsanditvā sametvā ṭhitaladdhino。 在第十二部分,所謂「長久的聚集」,是指長時間的聚集和穩固的獲得。 Te kira pañcajātisatāni ekatova vicariṃsu。 他們確實在一起遊歷了五百次。 Sameti nesaṃ saddhammoti idāni imesaṃ ayaṃ sāsanadhammo saṃsandati sameti。 現在,這些教法與他們相結合。 Dhamme buddhappavediteti buddhena pavedite dhamme etesaṃ sāsanadhammo sobhatīti attho。 由佛所宣講的法,正是他們的教法,顯得光輝。 Suvinītā kappinenāti attano upajjhāyena ariyappavedite dhamme suṭṭhu vinītā。 他們在自己的上師所宣講的聖法中,得到了良好的教導。 Sesaṃ sabbattha uttānamevāti。 其餘的在各處都是如此。 Dvādasamaṃ。 第十二。 Bhikkhusaṃyuttavaṇṇanā niṭṭhitā。 比丘相應的註釋已完成。 Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya。 這是指《相應部》註釋的要義。 Nidānavaggavaṇṇanā niṭṭhitā。 根本章節的註釋已完成。 Namo tassa bhagavato arahato sammāsambuddhassa。 向那位具足正覺的聖者致敬。 Saṃyuttanikāye。 在《相應部》中。 Khandhavagga-aṭṭhakathā。 這是《五蘊章》的註釋。 Khandhasaṃyuttaṃ。 1. 五蘊相應。 Nakulapituvaggo。 1. 納庫拉父親的章節。 Nakulapitusuttavaṇṇanā。 1. 納庫拉父親的教導註釋。

1.Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade. Susumāragireti susumāragiranagare. Tasmiṃ kira māpiyamāne susumāro saddamakāsi, tenassa 『『susumāragira』』ntveva nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷāya nāma yakkhiniyā adhivutthattā evaṃladdhanāme vane. Tadeva migagaṇassa abhayatthāya dinnattā migadāyoti vuccati. Bhagavā tasmiṃ janapade taṃ nagaraṃ nissāya tasmiṃ vanasaṇḍe viharati. Nakulapitāti nakulassa nāma dārakassa pitā.

Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti tiyaddhagato. Vayoanuppattoti tesu tīsu addhesu pacchimavayaṃ anuppatto. Āturakāyoti gilānakāyo. Idañhi sarīraṃ suvaṇṇavaṇṇampi niccapaggharaṇaṭṭhena āturaṃyeva nāma . Visesena panassa jarāturatā byādhāturatā maraṇāturatāti tisso āturatā honti. Tāsu kiñcāpi eso mahallakattā jarāturova, abhiṇharogatāya panassa byādhāturatā idha adhippetā. Abhikkhaṇātaṅkoti abhiṇharogo nirantararogo. Aniccadassāvīti tāya āturatāya icchiticchitakkhaṇe āgantuṃ asakkonto kadācideva daṭṭhuṃ labhāmi, na sabbakālanti attho. Manobhāvanīyānanti manavaḍḍhakānaṃ . Yesu hi diṭṭhesu kusalavasena cittaṃ vaḍḍhati, te sāriputtamoggallānādayo mahātherā manobhāvanīyā nāma. Anusāsatūti punappunaṃ sāsatu. Purimañhi vacanaṃ ovādo nāma, aparāparaṃ anusāsanī nāma. Otiṇṇe vā vatthusmiṃ vacanaṃ ovādo nāma, anotiṇṇe tantivasena vā paveṇivasena vā vuttaṃ anusāsanī nāma. Apica ovādoti vā anusāsanīti vā atthato ekameva, byañjanamattameva nānaṃ.

Āturo hāyanti āturo hi ayaṃ, suvaṇṇavaṇṇo piyaṅgusāmopi samāno niccapaggharaṇaṭṭhena āturoyeva. Aṇḍabhūtoti aṇḍaṃ viya bhūto dubbalo. Yathā kukkuṭaṇḍaṃ vā mayūraṇḍaṃ vā geṇḍukaṃ viya gahetvā khipantena vā paharantena vā na sakkā kīḷituṃ, tāvadeva bhijjati, evamayampi kāyo kaṇṭakepi khāṇukepi pakkhalitassa bhijjatīti aṇḍaṃ viya bhūtoti aṇḍabhūto. Pariyonaddhoti sukhumena chavimattena pariyonaddho. Aṇḍañhi sāratacena pariyonaddhaṃ, tena ḍaṃsamakasādayo nilīyitvāpi chaviṃ chinditvā yūsaṃ paggharāpetuṃ na sakkonti. Imasmiṃ pana chaviṃ chinditvā yaṃ icchanti, taṃ karonti. Evaṃ sukhumāya chaviyā pariyonaddho. Kimaññatra bālyāti bālabhāvato aññaṃ kimatthi? Bāloyeva ayanti attho. Tasmāti yasmā ayaṃ kāyo evarūpo, tasmā.

Tenupasaṅkamīti rañño cakkavattissa upaṭṭhānaṃ gantvā anantaraṃ pariṇāyakaratanassa upaṭṭhānaṃ gacchanto rājapuriso viya, saddhammacakkavattissa bhagavato upaṭṭhānaṃ gantvā, anantaraṃ dhammasenāpatissa apacitiṃ kātukāmo yenāyasmā sāriputto, tenupasaṅkami. Vippasannānīti suṭṭhu pasannāni. Indriyānīti manacchaṭṭhāni indriyāni. Parisuddhoti niddoso. Pariyodātoti tasseva vevacanaṃ. Nirupakkilesatāyeva hi esa pariyodātoti vutto, na setabhāvena. Etassa ca pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi. Nayaggāhapaññā kiresā therassa.

Kathañhi no siyāti kena kāraṇena na laddhā bhavissati? Laddhāyevāti attho. Iminā kiṃ dīpeti? Satthuvissāsikabhāvaṃ. Ayaṃ kira satthu diṭṭhakālato paṭṭhāya pitipemaṃ, upāsikā cassa mātipemaṃ paṭilabhati. Ubhopi 『『mama putto』』ti satthāraṃ vadanti. Bhavantaragato hi nesaṃ sineho. Sā kira upāsikā pañca jātisatāni tathāgatassa mātāva, so ca, gahapati, pitāva ahosi. Puna pañca jātisatāni upāsikā mahāmātā, upāsako mahāpitā, tathā cūḷāmātā cūḷapitāti. Evaṃ satthā diyaḍḍhaattabhāvasahassaṃ tesaṃyeva hatthe vaḍḍhito. Teneva te yaṃ neva puttassa, na pitu santike kathetuṃ sakkā, taṃ satthu santike nisinnā kathenti. Imināyeva ca kāraṇena bhagavā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ vissāsikānaṃ yadidaṃ nakulapitā gahapati, yadidaṃ nakulamātā gahapatānī』』ti (a. ni.

Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade。 在五蘊章的第一部分,所謂「在名為『巴哈格』的國度」。 Susumāragireti susumāragiranagare。 在「美麗山」即「美麗山城」。 Tasmiṃ kira māpiyamāne susumāro saddamakāsi,tenassa 『『susumāragira』』ntveva nāmaṃ akaṃsu。 在那裡,因美麗的山而有了名聲,因此被稱為「美麗山」。 Bhesakaḷāvaneti bhesakaḷāya nāma yakkhiniyā adhivutthattā evaṃladdhanāme vane。 由於「藥草林」是由名為「藥草」的女鬼所佔據,因此得名。 Tadeva migagaṇassa abhayatthāya dinnattā migadāyoti vuccati。 由於給予動物群體安全之處,因此被稱為「動物保護」。 Bhagavā tasmiṃ janapade taṃ nagaraṃ nissāya tasmiṃ vanasaṇḍe viharati。 佛陀在那個國度的城市附近,居住在那片森林中。 Nakulapitāti nakulassa nāma dārakassa pitā。 「納庫拉父親」是指名為納庫拉的男孩的父親。 Jiṇṇoti jarājiṇṇo。 「衰老」即衰老的意思。 Vuḍḍhoti vayovuḍḍho。 「年長」即年老的意思。 Mahallakoti jātimahallako。 「非常老」即出生時已老。 Addhagatoti tiyaddhagato。 「達到極限」即三種極限的意思。 Vayoanuppattoti tesu tīsu addhesu pacchimavayaṃ anuppatto。 「未達到年齡」即在這三種狀態中,未達到晚年。 Āturakāyoti gilānakāyo。 「病態的身體」即生病的身體。 Idañhi sarīraṃ suvaṇṇavaṇṇampi niccapaggharaṇaṭṭhena āturaṃyeva nāma。 這身體因其金色的外表而被稱為「病態」。 Visesena panassa jarāturatā byādhāturatā maraṇāturatāti tisso āturatā honti。 特別是,其衰老、疾病和死亡的痛苦是三種痛苦。 Tāsu kiñcāpi eso mahallakattā jarāturova,abhiṇharogatāya panassa byādhāturatā idha adhippetā。 儘管在這裡,因年老而痛苦,但常常因疾病而痛苦。 Abhikkhaṇātaṅkoti abhiṇharogo nirantararogo。 「時常痛苦」即持續的疾病。 Aniccadassāvīti tāya āturatāya icchiticchitakkhaṇe āgantuṃ asakkonto kadācideva daṭṭhuṃ labhāmi,na sabbakālanti attho。 「不常見」即因痛苦而無法到達的瞬間,偶爾能見到,而不是隨時。 Manobhāvanīyānanti manavaḍḍhakānaṃ。 「心靈的提升」即心靈成長。 Yesu hi diṭṭhesu kusalavasena cittaṃ vaḍḍhati,te sāriputtamoggallānādayo mahātherā manobhāvanīyā nāma。 在這些顯現中,因善而增長的心靈,正是大長老舍利弗、目犍連等人所稱之為「心靈的提升」。 Anusāsatūti punappunaṃ sāsatu。 「教導」即反覆地教導。 Purimañhi vacanaṃ ovādo nāma,aparāparaṃ anusāsanī nāma。 先前的教導稱為「指引」,後來的教導稱為「教誨」。 Otiṇṇe vā vatthusmiṃ vacanaṃ ovādo nāma,anotiṇṇe tantivasena vā paveṇivasena vā vuttaṃ anusāsanī nāma。 在某個地方的教導稱為「指引」,在沒有地方的情況下,作為「教誨」而被說出。 Apica ovādoti vā anusāsanīti vā atthato ekameva,byañjanamattameva nānaṃ。 此外,「教導」或「教誨」在意義上是相同的,僅在表述上有所不同。 Āturo hāyanti āturo hi ayaṃ,suvaṇṇavaṇṇo piyaṅgusāmopi samāno niccapaggharaṇaṭṭhena āturoyeva。 病人是衰弱的,儘管他有金色的外表,因其外表的美麗而被稱為「病態」。 Aṇḍabhūtoti aṇḍaṃ viya bhūto dubbalo。 「如同蛋殼」即脆弱的存在。 Yathā kukkuṭaṇḍaṃ vā mayūraṇḍaṃ vā geṇḍukaṃ viya gahetvā khipantena vā paharantena vā na sakkā kīḷituṃ,tāvadeva bhijjati,evamayampi kāyo kaṇṭakepi khāṇukepi pakkhalitassa bhijjatīti aṇḍaṃ viya bhūtoti aṇḍabhūto。 就像抓住雞蛋、孔雀蛋或青蛙蛋一樣,無法遊戲,稍微一碰就會破碎,這個身體也是如此,稍微被刺或劃傷就會破碎,因此被稱為「如同蛋殼」。 Pariyonaddhoti sukhumena chavimattena pariyonaddho。 「被包裹」即被精細的面板包裹。 Aṇḍañhi sāratacena pariyonaddhaṃ,tena ḍaṃsamakasādayo nilīyitvāpi chaviṃ chinditvā yūsaṃ paggharāpetuṃ na sakkonti。 這面板如同蛋殼,因此即使被蟲子咬,也無法割破面板。 Imasmiṃ pana chaviṃ chinditvā yaṃ icchanti,taṃ karonti。 但在這個面板上,想要的事情可以做到。 Evaṃ sukhumāya chaviyā pariyonaddho。 就這樣,被細膩的面板包裹著。 Kimaññatra bālyāti bālabhāvato aññaṃ kimatthi? 「除了幼稚,還有什麼?」即是指愚蠢。 Bāloyeva ayanti attho。 「愚蠢」即是這個意思。 Tasmāti yasmā ayaṃ kāyo evarūpo,tasmā。 「因此,由於這個身體是這樣的原因。」 Tenupasaṅkamīti rañño cakkavattissa upaṭṭhānaṃ gantvā anantaraṃ pariṇāyakaratanassa upaṭṭhānaṃ gacchanto rājapuriso viya,saddhammacakkavattissa bhagavato upaṭṭhānaṃ gantvā,anantaraṃ dhammasenāpatissa apacitiṃ kātukāmo yenāyasmā sāriputto,tenupasaṅkami。 「於是,前往國王的隨扈,去到圓滿的寶座,像國王的隨扈一樣,前往正法的國王,想要向法將軍致敬,因此他前去。」 Vippasannānīti suṭṭhu pasannāni。 「心靈清凈」即心靈非常清凈。 Indriyānīti manacchaṭṭhāni indriyāni。 「感官」即心靈的六根。 Parisuddoti niddoso。 「清凈」即沒有污點。 Pariyodātoti tasseva vevacanaṃ。 「清凈」即是指這個意思。 Nirupakkilesatāyeva hi esa pariyodātoti vutto,na setabhāvena。 因為這個清凈是沒有污染的,而不是因為某種特徵。 Etassa ca pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi。 看到他的清凈,知道了感官的清凈。 Nayaggāhapaññā kiresā therassa。 「正見」確實是大長老所具備的智慧。 Kathañhi no siyāti kena kāraṇena na laddhā bhavissati? 「怎麼會沒有得到呢?」即是指「會被得到」。 Laddhāyevāti attho。 「得到」即是這個意思。 Iminā kiṃ dīpeti? 「這說明什麼?」即是指對老師的信任。 Ayaṃ kira satthu diṭṭhakālato paṭṭhāya pitipemaṃ,upāsikā cassa mātipemaṃ paṭilabhati。 這位信徒自從見到老師以來,便如同父親般愛戴他,而信女則如同母親般對待他。 Ubhopi 『『mama putto』』ti satthāraṃ vadanti。 兩者都稱佛陀為「我的兒子」。 Bhavantaragato hi nesaṃ sineho。 他們在生死輪迴中有著深厚的情感。 Sā kira upāsikā pañca jātisatāni tathāgatassa mātāva,so ca,gahapati,pitāva ahosi。 那位信女確實是五百次轉世的如來之母,而那位居士則是她的父親。 Puna pañca jātisatāni upāsikā mahāmātā,upāsako mahāpitā,tathā cūḷāmātā cūḷapitāti。 此外,信女是五百次轉世的偉大母親,居士是偉大的父親,此外還有小母親和小父親。 Evaṃ satthā diyaḍḍhaattabhāvasahassaṃ tesaṃyeva hatthe vaḍḍhito。 因此,佛陀在他們的手中增添了無數的存在。 Teneva te yaṃ neva puttassa,na pitu santike kathetuṃ sakkā,taṃ satthu santike nisinnā kathenti。 由於這個原因,他們無法在兒子或父親面前說出,所以在老師面前坐下時,他們談論。 Imināyeva ca kāraṇena bhagavā 『『etadaggaṃ,bhikkhave,mama sāvakānaṃ upāsakānaṃ vissāsikānaṃ yadidaṃ nakulapitā gahapati,yadidaṃ nakulamātā gahapatānī』』ti。 由於這個原因,佛陀說:「這位信士中,信任我的弟子中,確實是納庫拉的父親,確實是納庫拉的母親。」

1.257) te etadagge ṭhapesi. Iti so imaṃ vissāsikabhāvaṃ pakāsento kathañhi no siyāti āha. Amatena abhisittoti nassidha aññaṃ kiñci jhānaṃ vā vipassanā vā maggo vā phalaṃ vā 『『amatābhiseko』』ti daṭṭhabbo, madhuradhammadesanāyeva pana 『『amatābhiseko』』ti veditabbo. Dūratopīti tiroraṭṭhāpi tirojanapadāpi.

Assutavā puthujjanoti idaṃ vuttatthameva. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti. Buddhā eva vā idha ariyā. Yathāha – 『『sadevake, bhikkhave, loke…pe… tathāgato ariyo』』ti vuccatīti (saṃ. ni. 5.1098). Sappurisānanti ettha pana paccekabuddhā tathāgatasāvakā ca sappurisāti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi. Yathāha –

『『Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadantī』』ti. (jā. 2.17.78);

『『Kalyāṇamitto daḷhabhatti ca hotī』』ti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so 『『ariyānaṃ adassāvī』』ti veditabbo. So ca cakkhunā adassāvī, ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na cete ariyānaṃ dassāvino nāma.

Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā, therassa pattacīvaraṃ gahetvā, piṭṭhito āgacchanto theraṃ pucchi – 『『ariyā nāma, bhante, kīdisā』』ti? Thero āha – 『『idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānāvuso, ariyā』』ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha – 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī』』ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā 『『ariyānaṃ adassāvī』』ti veditabbo.

Ariyadhammassa akovidoti, satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

『『Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, avinītoti vuccati』』.

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ, vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho.

Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) ayaṃ sīlasaṃvaro. 『『Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti ayaṃ (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) satisaṃvaro.

『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi,

Paññāyete pidhīyare』』ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa.4) –

Ayaṃ ñāṇasaṃvaro. 『『Khamo hoti sītassa uṇhassā』』ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti (ma. ni. 1.26; a. ni. 4.114;

1.257) te etadagge ṭhapesi。 他在這裡確立了這一點。 Iti so imaṃ vissāsikabhāvaṃ pakāsento kathañhi no siyāti āha。 於是他表現出這種信任的性質,問道:「怎麼會沒有呢?」 Amatena abhisittoti nassidha aññaṃ kiñci jhānaṃ vā vipassanā vā maggo vā phalaṃ vā 『『amatābhiseko』』ti daṭṭhabbo,madhuradhammadesanāyeva pana 『『amatābhiseko』』ti veditabbo。 「因不滅而被塗抹」應當理解為沒有其他的禪定、觀察、道或果,只有「無死的塗抹」可以被視為,只有甜美的法教導才能被理解為「無死的塗抹」。 Dūratopīti tiroraṭṭhāpi tirojanapadāpi。 「遠方」即指邊遠的國度和城市。 Assutavā puthujjanoti idaṃ vuttatthameva。 「無知的世俗人」即是這個說法的意思。 Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi,anaye na iriyanato,aye iriyanato,sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti。 在「未見的聖者」中,聖者因遠離煩惱而被稱為,因不應而不活動,因應而活動,因在有天的世間而被稱為佛、獨覺和佛的弟子。 Buddhā eva vā idha ariyā。 只有佛在這裡被稱為聖者。 Yathāha – 『『sadevake, bhikkhave, loke…pe… tathāgato ariyo』』ti vuccatīti (saṃ. ni. 5.1098)。 如所說:「在有天的比丘們的世界中……如來是聖者。」 Sappurisānanti ettha pana paccekabuddhā tathāgatasāvakā ca sappurisāti veditabbā。 在這裡,「善人」應理解為獨覺者和如來弟子。 Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā。 他們因具備出世的美德而被稱為善人。 Sabbeva vā ete dvedhāpi vuttā。 這些人全部都是可以分為兩類的。 Buddhāpi hi ariyā ca sappurisā ca,paccekabuddhā buddhasāvakāpi。 佛、聖者和善人,獨覺者和佛的弟子。 Yathāha – 『『Yo ve kataññū katavedi dhīro,Kalyāṇamitto daḷhabhatti ca hoti;Dukhitassa sakkacca karoti kiccaṃ,Tathāvidhaṃ sappurisaṃ vadantī』』ti。 如所說:「誰確實知恩,明智而有良友,堅固如飯;為痛苦者認真做事,這樣的人被稱為善人。」 (jā. 2.17.78); 『『Kalyāṇamitto daḷhabhatti ca hotī』』ti ettāvatā hi buddhasāvako vutto,kataññutādīhi paccekabuddhabuddhāti。 「良友堅固如飯」,這就說明了佛的弟子,因知恩等而被稱為獨覺者和佛。 Idāni yo tesaṃ ariyānaṃ adassanasīlo,na ca dassane sādhukārī,so 『『ariyānaṃ adassāvī』』ti veditabbo。 現在,若有人未能見到這些聖者,不善於見到,他應被稱為「未見聖者」。 So ca cakkhunā adassāvī,ñāṇena adassāvīti duvidho。 他在眼中未見,在智慧中未見,故分為兩類。 Tesu ñāṇena adassāvī idha adhippeto。 在這裡,指的是未能用智慧見到的。 Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato na ariyabhāvagocarato。 通過肉眼或天眼看見的聖者,雖然被見到但也未被見到,因他們的眼睛僅僅是對顏色的把握,而不是對聖者的本質。 Soṇasiṅgālādayopi cakkhunā ariye passanti,na cete ariyānaṃ dassāvino nāma。 像狐貍、狼等也通過眼睛看見聖者,但這些並不是稱為「看到聖者」。 Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā,therassa pattacīvaraṃ gahetvā,piṭṭhito āgacchanto theraṃ pucchi – 『『ariyā nāma, bhante, kīdisā』』ti? 在這裡有一個故事:居住在心山的已斷煩惱長老的隨扈,某天與長老一起托缽,拿著長老的缽和袈裟,走在後面,問長老:「聖者是什麼樣的人,尊者?」 Thero āha – 『『idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ katvā sahacarantopi neva ariye jānāti,evaṃ dujjānāvuso, ariyā』』ti。 長老回答說:「這裡有一個年長者,拿著聖者的缽和袈裟,雖與他同行,卻不知聖者,真是難以識別,阿難。」 Evaṃ vuttepi so neva aññāsi。 儘管如此,他仍然不知。 Tasmā na cakkhunā dassanaṃ dassanaṃ,ñāṇena dassanameva dassanaṃ。 因此,眼睛所見的並非真正的見,而是智慧所見才是真正的見。 Yathāha – 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati。 Yo maṃ passati, so dhammaṃ passatī』』ti (saṃ. ni. 3.87)。 如所說:「你,瓦卡利,通過這個臭皮囊看見什麼?誰見法,誰見我;誰見我,誰見法。」 Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto,ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā 『『ariyānaṃ adassāvī』』ti veditabbo。 因此,雖用眼睛見到,但未能通過智慧見到聖者所見的無常等特徵,未能得到聖者所獲得的法,未能見到聖者的本質,因此應被稱為「未見聖者」。 Ariyadhammassa akovidoti,satipaṭṭhānādibhede ariyadhamme akusalo。 「未能理解聖法」即在正念等方面的聖法中不善。 Ariyadhamme avinītoti ettha pana – 「Duvidho vinayo nāma, ekamekettha pañcadhā;Abhāvato tassa ayaṃ, avinītoti vuccati」。 「有兩種教導」是指一個教導分為五種;因缺乏而被稱為「未被馴服」。 Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo。 這確實是「約束的教導」和「放棄的教導」。 Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati。 在這兩種教導中,單一的教導分為五種。 Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho。 「約束的教導」確實是五種:戒律的約束、正念的約束、智慧的約束、忍耐的約束和精進的約束。 Pahānavinayopi tadaṅgappahānaṃ,vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho。 「放棄的教導」分為五種:去除某些事物的放棄、壓制的放棄、徹底消除的放棄、寧靜的放棄和解脫的放棄。 Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) ayaṃ sīlasaṃvaro。 在這裡,「通過這條戒律的約束而得到的」即是戒律的約束。 『『Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti ayaṃ (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) satisaṃvaro。 「他保護眼根,眼根的約束是這樣的」即是正念的約束。 『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā) Sati tesaṃ nivāraṇaṃ;Sotānaṃ saṃvaraṃ brūmi,Paññāyete pidhīyare』』ti。 「在世間的耳朵,正念是它們的阻止;耳朵的約束我稱之為,智慧使它們隱蔽。」 (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa.4) – 這就是智慧的約束。 『『Khamo hoti sītassa uṇhassā』』ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro。 「他能耐受寒熱」即是忍耐的約束。 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti (ma. ni. 1.26; a. ni. 4.114;

6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato 『『saṃvaro』』 vinayanato 『『vinayo』』ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya , muccitukamyatāñāṇena amuccitukāmatāya. Upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne 『『diṭṭhigatānaṃ pahānāyā』』tiādinā nayena (dha. sa. 277; vibha. 628) vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma.

Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā 『『pahānavinayo』』ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ 『『pahānavinayo』』ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ 『『avinīto』』ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākaraṇañhi etaṃ atthato. Yathāha –

『『Yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā , teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā』』ti.

6.58) ayaṃ vīriyasaṃvaro。 這是精進的約束。 Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato 『『saṃvaro』』 vinayanato 『『vinayo』』ti vuccati。 所有這些約束應當根據應約束和應當約束的身體的不善行為等進行約束,因此被稱為「約束」和「教導」。 Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo。 由此可知,約束的教導分為五種。 Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa,tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ。 同樣,在名色的界限等方面,通過觀察的智慧,正如光明驅散黑暗,通過這種觀察的智慧,能消除各種障礙。 Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā,paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ,tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa,kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa,maggāmaggavavatthānena amagge maggasaññāya,udayadassanena ucchedadiṭṭhiyā,vayadassanena sassatadiṭṭhiyā,bhayadassanena sabhaye abhayasaññāya,ādīnavadassanena assādasaññāya,nibbidānupassanāya abhiratisaññāya,muccitukamyatāñāṇena amuccitukāmatāya。 例如,通過名色的界限,消除對身見的執著,通過條件的把握,消除無因和不均等的見解,通過對事物的懷疑,消除對因果的疑惑,通過對聚合的理解,消除「我」和「我的」之見,通過對道和非道的理解,消除對非道的執念,通過對生起的見解,消除斷見,通過對衰老的見解,消除常見,通過對恐懼的見解,消除對恐懼的見解,通過對痛苦的見解,消除享樂的見解,通過對厭倦的觀察,消除樂在其中的見解,通過解脫的智慧,消除對束縛的渴望。 Upekkhāñāṇena anupekkhāya,anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa,gotrabhunā saṅkhāranimittagāhassa pahānaṃ,etaṃ tadaṅgappahānaṃ nāma。 通過平等的智慧,消除對法的執著,反向理解涅槃,通過種姓的把握,消除對因緣的執著,這稱為部分放棄。 Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa,tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ,etaṃ vikkhambhanappahānaṃ nāma。 而通過近道的修習,因其對心的控制,能如水面上的蓮花般超越障礙,這稱為壓制的放棄。 Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne 『『diṭṭhigatānaṃ pahānāyā』』tiādinā nayena (dha. sa. 277; vibha. 628) vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ,idaṃ samucchedappahānaṃ nāma。 由於四條聖道的修習,能如所說:「為消除見解的執著」,通過對煩惱的消除,徹底消除的放棄,這稱為徹底的放棄。 Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ,etaṃ paṭippassaddhippahānaṃ nāma。 而在果的特徵上,因煩惱的安寧,這稱為安寧的放棄。 Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ,etaṃ nissaraṇappahānaṃ nāma。 由於所有的聚合被消除,涅槃被稱為解脫的放棄。 Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ,vinayaṭṭhena vinayo,tasmā 『『pahānavinayo』』ti vuccati。 所有這些放棄因放棄而被稱為放棄的教導,因教導而被稱為教導,因此被稱為「放棄的教導」。 Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ 『『pahānavinayo』』ti vuccati。 這些放棄的教導或各自的教導因緣而被稱為「放棄的教導」。 Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo。 由此可知,放棄的教導也分為五種。 Evamayaṃ saṅkhepato duvidho,bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi,tasmā abhāvato tassa ayaṃ 『『avinīto』』ti vuccatīti。 因此,簡而言之,這種教導分為兩類,細分為十類,因其具有不同的約束和應當放棄的特點,而無知的世俗人沒有,因此因缺乏而被稱為「未馴服」。 Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi。 這種情況也適用於善人,未能見到善法,未能理解善法。 Ninnānākaraṇañhi etaṃ atthato。 這是有多種原因的。 Yathāha – 『『Yeva te ariyā, teva te sappurisā。 Yeva te sappurisā, teva te ariyā。 Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo。 Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo。 Yeva te ariyavinayā, teva te sappurisavinayā。 Yeva te sappurisavinayā , teva te ariyavinayā。 Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā』』ti。 如所說:「那些是聖者,那些是善人;那些是善人,那些是聖者。 誰是聖者的法,誰就是善人的法;誰是善人的法,誰就是聖者的法。 那些是聖者的教導,那些是善人的教導;那些是善人的教導,那些是聖者的教導。 無論是聖者還是善人,或是聖者的法還是善人的法,或是聖者的教導還是善人的教導,都是同樣的。」

Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, 『『yaṃ rūpaṃ, so ahaṃ , yo ahaṃ, taṃ rūpa』』nti rūpañca attañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato yā acci, so vaṇṇo. Yo vaṇṇo, sā accīti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ attato samanupassati…pe… advayaṃ samanupassatīti evaṃ rūpaṃ 『『attā』』ti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ 『『attā』』ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva 『『attā』』ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva 『『attā』』ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhānākārena abhibhavanākārena ṭhito, 『『ahaṃ rūpaṃ, mama rūpa』』nti evaṃ taṇhādiṭṭhīhi gilitvā pariniṭṭhapetvā gaṇhanako nāma hotīti attho. Tassa taṃ rūpanti tassa taṃ evaṃ gahitaṃ rūpaṃ. Vedanādīsupi eseva nayo.

Tattha 『『rūpaṃ attato samanupassatī』』ti suddharūpameva attāti kathitaṃ. 『『Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』』ti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. 『『Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attāna』』nti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha 『『rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』』ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti, tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.

Evaṃkho, gahapati, āturakāyo ceva hoti āturacitto cāti kāyo nāma buddhānampi āturoyeva. Cittaṃ pana rāgadosamohānugataṃ āturaṃ nāma, taṃ idha dassitaṃ. No ca āturacittoti idha nikkilesatāya cittassa anāturabhāvo dassito. Iti imasmiṃ sutte lokiyamahājano āturakāyo ceva āturacitto cāti dassito, khīṇāsavā āturakāyā anāturacittā, satta sekhā neva āturacittā, na anāturacittāti veditabbā. Bhajamānā pana anāturacittataṃyeva bhajantīti. Paṭhamaṃ.

  1. Devadahasuttavaṇṇanā

Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati,『『yaṃ rūpaṃ, so ahaṃ, yo ahaṃ, taṃ rūpa』』nti rūpañca attañca advayaṃ samanupassati。 形色被視為自我時,有些人觀察到「這一形色就是我,我就是這一形色」,因此形色和自我被視為不二。 Seyyathāpi nāma telappadīpassa jhāyato yā acci,so vaṇṇo。 正如油燈的光輝一樣,色彩是火焰。 Yo vaṇṇo, sā accīti acciñca vaṇṇañca advayaṃ samanupassati,evameva idhekacco rūpaṃ attato samanupassati…pe… advayaṃ samanupassatīti evaṃ rūpaṃ 『『attā』』ti diṭṭhipassanāya passati。 誰的色彩就是火焰,形色被視為自我時,有些人觀察到……不二的狀態,因而通過這種觀察,形色被視為「自我」的觀點。 Rūpavantaṃ vā attānanti arūpaṃ 『『attā』』ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ samanupassati。 以有形色的自我為例,若將無形的自我視為有影的樹木,觀察那種有形色的狀態。 Attani vā rūpanti arūpameva 『『attā』』ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati。 以自我為例,若將無形的自我視為花香,觀察那種有形色的狀態。 Rūpasmiṃ vā attānanti arūpameva 『『attā』』ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati。 在有形的狀態中,若將無形的自我視為寶石,觀察那種自我的形色。 Pariyuṭṭhaṭṭhāyīti pariyuṭṭhānākārena abhibhavanākārena ṭhito,『『ahaṃ rūpaṃ, mama rūpa』』nti evaṃ taṇhādiṭṭhīhi gilitvā pariniṭṭhapetvā gaṇhanako nāma hotīti attho。 處於包圍的狀態,因包圍而存在,因而說「我就是形色,我的形色」,被貪慾和見解吞噬而被稱為「計數者」。 Tassa taṃ rūpanti tassa taṃ evaṃ gahitaṃ rūpaṃ。 這就是他所執著的形色。 Vedanādīsupi eseva nayo。 在感覺等方面也是如此。 Tattha 『『rūpaṃ attato samanupassatī』』ti suddharūpameva attāti kathitaṃ。 在這裡,「形色被視為自我」是指純粹的形色。 『『Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』』ti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ。 「有形色的自我,或自我與形色,或自我在形色中,感覺被視為自我……等」在這七個地方被稱為無形的自我。 『『Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attā』』nti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito。 在四個聚合中,感覺的自我、或自我與感覺、或在感覺中的自我等,以此方式在十二個地方被稱為有形無形的自我。 Tattha 『『rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』』ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā,avasesesu sassatadiṭṭhīti evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti,tā sabbāpi maggāvaraṇā,na saggāvaraṇā,paṭhamamaggavajjhāti veditabbā。 在這裡,「形色被視為自我,感覺……意識被視為自我」在這五個地方所說的斷見,餘下的則是常見,因此這裡有十五種見解,五種是分裂的見解,它們都是阻礙道的,而不是阻礙天的,須知是第一道的缺陷。 Evaṃkho, gahapati, āturakāyo ceva hoti āturacitto cāti kāyo nāma buddhānampi āturoyeva。 因此,居士,身體是痛苦的,痛苦的心也如此,這身體對佛陀而言也是痛苦的。 Cittaṃ pana rāgadosamohānugataṃ āturaṃ nāma,taṃ idha dassitaṃ。 而心則因貪、恨、無明而痛苦,這在此已被顯示。 No ca āturacittoti idha nikkilesatāya cittassa anāturabhāvo dassito。 這裡並不是說痛苦的心,而是顯示出心的無染。 Iti imasmiṃ sutte lokiyamahājano āturakāyo ceva āturacitto cāti dassito,khīṇāsavā āturakāyā anāturacittā,satta sekhā neva āturacittā,na anāturacittāti veditabbā。 於是,在這部經文中,世俗人被視為身體和心都是痛苦的,而已斷煩惱者的身體是痛苦的,心是無痛苦的,七位弟子也不是痛苦的心,也不是無痛苦的心。 Bhajamānā pana anāturacittataṃyeva bhajantīti。 但他們所追求的正是無痛苦的心。 Paṭhamaṃ。 第一部分。 Devadahasuttavaṇṇanā。 諸天之法的解釋。

  1. Dutiye devadahanti devā vuccanti rājāno, tesaṃ maṅgaladaho, sayaṃjāto vā so dahoti, tasmā 『『devadaho』』ti vutto. Tassa avidūre nigamo devadahantveva napuṃsakaliṅgavasena saṅkhaṃ gato. Pacchābhūmagamikāti pacchābhūmaṃ aparadisāyaṃ niviṭṭhaṃ janapadaṃ gantukāmā. Nivāsanti temāsaṃ vassāvāsaṃ. Apalokitoti āpucchito. Apalokethāti āpucchatha. Kasmā theraṃ āpucchāpeti? Te sabhāre kātukāmatāya. Yo hi ekavihāre vasantopi santikaṃ na gacchati pakkamanto anāpucchā pakkamati, ayaṃ nibbhāro nāma. Yo ekavihāre vasantopi āgantvā passati, pakkamanto āpucchati, ayaṃ sabhāro nāma. Imepi bhikkhū bhagavā 『『evamime sīlādīhi vaḍḍhissantī』』ti sabhāre kātukāmo āpucchāpeti.

Paṇḍitoti dhātukosallādinā catubbidhena paṇḍiccena samannāgato. Anuggāhakoti āmisānuggahena ca dhammānuggahena cāti dvīhipi anuggahehi anuggāhako. Thero kira aññe bhikkhū viya pātova piṇḍāya agantvā sabbabhikkhūsu gatesu sakalaṃ saṅghārāmaṃ anuvicaranto asammaṭṭhaṭṭhānaṃ sammajjati, achaḍḍitaṃ kacavaraṃ chaḍḍeti, saṅghārāme dunnikkhittāni mañcapīṭhadārubhaṇḍamattikābhaṇḍāni paṭisāmeti. Kiṃ kāraṇā? 『『Mā aññatitthiyā vihāraṃ paviṭṭhā disvā paribhavaṃ akaṃsū』』ti. Tato gilānasālaṃ gantvā gilāne assāsetvā 『『kenattho』』ti pucchitvā yena attho hoti, tadatthaṃ tesaṃ daharasāmaṇere ādāya bhikkhācāravattena vā sabhāgaṭṭhāne vā bhesajjaṃ pariyesitvā tesaṃ datvā, 『『gilānupaṭṭhānaṃ nāma buddhapaccekabuddhehi vaṇṇitaṃ, gacchatha sappurisā appamattā hothā』』ti te pesetvā sayaṃ piṇḍāya caritvā upaṭṭhākakule vā bhattakiccaṃ katvā vihāraṃ gacchati. Idaṃ tāvassa nibaddhavāsaṭṭhāne āciṇṇaṃ.

Bhagavati pana cārikaṃ caramāne 『『ahaṃ aggasāvako』』ti upāhanaṃ āruyha chattaṃ gahetvā purato purato na gacchati. Ye pana tattha mahallakā vā ābādhikā vā atidaharā vā, tesaṃ rujjanaṭṭhānāni telena makkhāpetvā pattacīvaraṃ attano daharasāmaṇerehi gāhāpetvā taṃdivasaṃ vā dutiyadivasaṃ vā te gaṇhitvāva gacchati. Ekadivasañhi taññeva āyasmantaṃ ativikāle sampattattā senāsanaṃ alabhitvā, cīvarakuṭiyaṃ nisinnaṃ disvā, satthā punadivase bhikkhusaṅghaṃ sannipātāpetvā, hatthivānaratittiravatthuṃ kathetvā, 『『yathāvuḍḍhaṃ senāsanaṃ dātabba』』nti sikkhāpadaṃ paññāpesi. Evaṃ tāvesa āmisānuggahena anuggaṇhāti. Ovadanto panesa satavārampi sahassavārampi tāva ovadati, yāva so puggalo sotāpattiphale patiṭṭhāti, atha naṃ vissajjetvā aññaṃ ovadati. Iminā nayena ovadato cassa ovāde ṭhatvā arahattaṃ pattā gaṇanapathaṃ atikkantā. Evaṃ dhammānuggahena anuggaṇhāti.

Paccassosunti te bhikkhū 『『amhākaṃ neva upajjhāyo, na ācariyo na sandiṭṭhasambhatto. Kiṃ tassa santike karissāmā』』ti? Tuṇhībhāvaṃ anāpajjitvā 『『evaṃ, bhante』』ti satthu vacanaṃ sampaṭicchiṃsu. Eḷagalāgumbeti gacchamaṇḍapake. So kira eḷagalāgumbo dhuvasalilaṭṭhāne jāto. Athettha catūhi pādehi maṇḍapaṃ katvā tassa upari taṃ gumbaṃ āropesuṃ, so taṃ maṇḍapaṃ chādesi. Athassa heṭṭhā iṭṭhakāhi paricinitvā vālikaṃ okiritvā āsanaṃ paññāpayiṃsu. Sītalaṃ divāṭṭhānaṃ udakavāto vāyati. Thero tasmiṃ nisīdi. Taṃ sandhāya vuttaṃ 『『eḷagalāgumbe』』ti.

Dutiye devadahanti devā vuccanti rājāno,tesaṃ maṅgaladaho,sayaṃjāto vā so dahoti,tasmā 『『devadaho』』ti vutto。 第二,稱為「天」的是國王,因其為他們的吉祥火焰,或是自生的火焰,因此被稱為「天之火」。 Tassa avidūre nigamo devadahantveva napuṃsakaliṅgavasena saṅkhaṃ gato。 在他不遠處的城鎮被稱為「天之火」,以中性命名。 Pacchābhūmagamikāti pacchābhūmaṃ aparadisāyaṃ niviṭṭhaṃ janapadaṃ gantukāmā。 「後世的去處」是指希望去到後方的一個鄉村。 Nivāsanti temāsaṃ vassāvāsaṃ。 他們在這裡度過雨季的三個月。 Apalokitoti āpucchito。 「未被照亮」是指被詢問。 Apalokethāti āpucchatha。 「你們在詢問什麼?」 Kasmā theraṃ āpucchāpeti? 為什麼要詢問長老? Te sabhāre kātukāmatāya。 他們因對善行的渴望而詢問。 Yo hi ekavihāre vasantopi santikaṃ na gacchati pakkamanto anāpucchā pakkamati,ayaṃ nibbhāro nāma。 事實上,若在獨住的地方,若不去他處而離開時不詢問,這稱為「無礙」。 Yo ekavihāre vasantopi āgantvā passati,pakkamanto āpucchati,ayaṃ sabhāro nāma。 而若在獨住的地方,若來訪時看到,離開時詢問,這稱為「有礙」。 Imepi bhikkhū bhagavā 『『evamime sīlādīhi vaḍḍhissantī』』ti sabhāre kātukāmo āpucchāpeti。 這些比丘也因渴望他善根而被佛陀詢問:「這樣他們將因戒等而增長。」 Paṇḍitoti dhātukosallādinā catubbidhena paṇḍiccena samannāgato。 「智慧者」是指因具備元素的技藝等四種智慧而具備的。 Anuggāhakoti āmisānuggahena ca dhammānuggahena cāti dvīhipi anuggahehi anuggāhako。 「助人者」是指因物質幫助和法的幫助而稱為助人者。 Thero kira aññe bhikkhū viya pātova piṇḍāya agantvā sabbabhikkhūsu gatesu sakalaṃ saṅghārāmaṃ anuvicaranto asammaṭṭhaṭṭhānaṃ sammajjati,achaḍḍitaṃ kacavaraṃ chaḍḍeti,saṅghārāme dunnikkhittāni mañcapīṭhadārubhaṇḍamattikābhaṇḍāni paṭisāmeti。 長老確實像其他比丘一樣,早上不去托缽,遊走于所有比丘中,清掃整個僧伽園,清除被丟棄的木頭,整理那些難以放置的木材和器物。 Kiṃ kāraṇā? 「為什麼?」 『『Mā aññatitthiyā vihāraṃ paviṭṭhā disvā paribhavaṃ akaṃsū』』ti。 「不要讓其他人看到進入寺院而造成羞辱。」 Tato gilānasālaṃ gantvā gilāne assāsetvā 『『kenattho』』ti pucchitvā yena attho hoti,tadatthaṃ tesaṃ daharasāmaṇere ādāya bhikkhācāravattena vā sabhāgaṭṭhāne vā bhesajjaṃ pariyesitvā tesaṃ datvā,『『gilānupaṭṭhānaṃ nāma buddhapaccekabuddhehi vaṇṇitaṃ,gacchatha sappurisā appamattā hothā』』ti te pesetvā sayaṃ piṇḍāya caritvā upaṭṭhākakule vā bhattakiccaṃ katvā vihāraṃ gacchati。 然後他去到病房,詢問病人「有什麼事?」並根據情況,帶領這些年輕的比丘,或在合適的地方尋找藥物,給予他們,隨後說:「病人的照顧是佛和獨覺者所稱讚的,去吧,善人們,保持警覺。」 然後他自己繼續托缽,完成隨侍的工作,返回寺院。 Idaṃ tāvassa nibaddhavāsaṭṭhāne āciṇṇaṃ。 這就是他在固定住所的習慣。 Bhagavati pana cārikaṃ caramāne 『『ahaṃ aggasāvako』』ti upāhanaṃ āruyha chattaṃ gahetvā purato purato na gacchati。 然而,當佛陀在行走時,稱為「我最尊貴的弟子」,他提著傘,向前行走。 Ye pana tattha mahallakā vā ābādhikā vā atidaharā vā,tesaṃ rujjanaṭṭhānāni telena makkhāpetvā pattacīvaraṃ attano daharasāmaṇerehi gāhāpetvā taṃdivasaṃ vā dutiyadivasaṃ vā te gaṇhitvāva gacchati。 但那些年長者或病重者或非常年幼者,因其痛苦的狀態,塗抹油脂,藉助年輕的比丘抓住自己的缽,到了那天或第二天,他們就被帶走。 Ekadivasañhi taññeva āyasmantaṃ ativikāle sampattattā senāsanaṃ alabhitvā,cīvarakuṭiyaṃ nisinnaṃ disvā,satthā punadivase bhikkhusaṅghaṃ sannipātāpetvā,hatthivānaratittiravatthuṃ kathetvā,『『yathāvuḍḍhaṃ senāsanaṃ dātabba』』nti sikkhāpadaṃ paññāpesi。 有一天,由於他未能及時到達,未能找到臥榻,看到坐在袈裟小屋中的長者,佛陀再次召集比丘們,講述大象、猿和鳥的故事,教導他們:「應當給予適合的臥榻。」 Evaṃ tāvesa āmisānuggahena anuggaṇhāti。 這樣他就通過物質的幫助來給予。 Ovadanto panesa satavārampi sahassavārampi tāva ovadati,yāva so puggalo sotāpattiphale patiṭṭhāti,atha naṃ vissajjetvā aññaṃ ovadati。 他教導的次數多達百次,千次,直到那個人達到初果,才放手教導他其他的。 Iminā nayena ovadato cassa ovāde ṭhatvā arahattaṃ pattā gaṇanapathaṃ atikkantā。 通過這種方式,他的教導使他超越了計算的路徑,達到了阿羅漢果。 Evaṃ dhammānuggahena anuggaṇhāti。 這樣他通過法的幫助給予。 Paccassosunti te bhikkhū 『『amhākaṃ neva upajjhāyo, na ācariyo na sandiṭṭhasambhatto。 Kiṃ tassa santike karissāmā』』ti? 於是這些比丘說:「我們沒有老師,沒有導師,也沒有可見的聚會。 我們該在他面前做些什麼?」 Tuṇhībhāvaṃ anāpajjitvā 『『evaṃ, bhante』』ti satthu vacanaṃ sampaṭicchiṃsu。 他們沒有沉默,接受了老師的教導:「是的,尊者。」 Eḷagalāgumbeti gacchamaṇḍapake。 於是他們走向「耳蝸」,即「耳蝸」的地方。 So kira eḷagalāgumbo dhuvasalilaṭṭhāne jāto。 這耳蝸確實是在穩定的水源地出生的。 Athettha catūhi pādehi maṇḍapaṃ katvā tassa upari taṃ gumbaṃ āropesuṃ,so taṃ maṇḍapaṃ chādesi。 然後在這裡用四隻腳搭建一個平臺,把那個耳蝸放在上面,遮住了那個平臺。 Athassa heṭṭhā iṭṭhakāhi paricinitvā vālikaṃ okiritvā āsanaṃ paññāpayiṃsu。 然後他們用泥土圍住,撒上沙子,準備了座位。 Sītalaṃ divāṭṭhānaṃ udakavāto vāyati。 清涼的白天,水氣流動。 Thero tasmiṃ nisīdi。 長老坐在那兒。 Taṃ sandhāya vuttaṃ 『『eḷagalāgumbe』』ti。 這就是所說的「耳蝸」。

Nānāverajjagatanti ekassa rañño rajjato nānāvidhaṃ rajjagataṃ. Virajjanti aññaṃ rajjaṃ. Yathā hi sadesato añño videso, evaṃ nivuttharajjato aññaṃ rajjaṃ virajjaṃ nāma, taṃ verajjanti vuttaṃ. Khattiyapaṇḍitāti bimbisārakosalarājādayo paṇḍitarājāno. Brāhmaṇapaṇḍitāti caṅkītārukkhādayo paṇḍitabrāhmaṇā. Gahapatipaṇḍitāti cittasudattādayo paṇḍitagahapatayo. Samaṇapaṇḍitāti sabhiyapilotikādayo paṇḍitaparibbājakā . Vīmaṃsakāti atthagavesino. Kiṃvādīti kiṃ attano dassanaṃ vadati, kiṃ laddhikoti attho. Kimakkhāyīti kiṃ sāvakānaṃ ovādānusāsaniṃ ācikkhati? Dhammassa cānudhammanti bhagavatā vuttabyākaraṇassa anubyākaraṇaṃ. Sahadhammikoti sakāraṇo. Vādānuvādoti bhagavatā vuttavādassa anuvādo. 『『Vādānupāto』』tipi pāṭho, satthu vādassa anupāto anupatanaṃ, anugamananti attho. Imināpi vādaṃ anugato vādoyeva dīpito hoti.

Avigatarāgassātiādīsu taṇhāvaseneva attho veditabbo. Taṇhā hi rajjanato rāgo, chandiyanato chando, piyāyanaṭṭhena pemaṃ, pivitukāmaṭṭhena pipāsā, anudahanaṭṭhena pariḷāhoti vuccati. Akusale cāvuso, dhammetiādi kasmā āraddhaṃ? Pañcasu khandhesu avītarāgassa ādīnavaṃ , vītarāgassa ca ānisaṃsaṃ dassetuṃ. Tatra avighātoti niddukkho. Anupāyāsoti nirupatāpo. Apariḷāhoti niddāho. Evaṃ sabbattha attho veditabbo. Dutiyaṃ.

  1. Hāliddikānisuttavaṇṇanā

Nānāverajjagatanti ekassa rañño rajjato nānāvidhaṃ rajjagataṃ。 「各種統治的世界」是指一個國王統治下的各種形式的統治。 Virajjanti aññaṃ rajjaṃ。 「他不再統治其他王國。」 Yathā hi sadesato añño videso,evaṃ nivuttharajjato aññaṃ rajjaṃ virajjaṃ nāma,taṃ verajjanti vuttaṃ。 正如在本國之外的其他國一樣,從而不再統治其他王國,這被稱為「不再統治」。 Khattiyapaṇḍitāti bimbisārakosalarājādayo paṇḍitarājāno。 「貴族智者」是指比米比薩拉王等智者國王。 Brāhmaṇapaṇḍitāti caṅkītārukkhādayo paṇḍitabrāhmaṇā。 「婆羅門智者」是指如長根樹等的智者婆羅門。 Gahapatipaṇḍitāti cittasudattādayo paṇḍitagahapatayo。 「居士智者」是指如智者居士等。 Samaṇapaṇḍitāti sabhiyapilotikādayo paṇḍitaparibbājakā。 「修行者智者」是指如善行者、乞食者等的智者修行者。 Vīmaṃsakāti atthagavesino。 「思考者」是指尋求意義的人。 Kiṃvādīti kiṃ attano dassanaṃ vadati,kiṃ laddhikoti attho。 「什麼是言論?」是指他所說的是什麼,有什麼收穫。 Kimakkhāyīti kiṃ sāvakānaṃ ovādānusāsaniṃ ācikkhati? 「什麼是教導?」是指他對弟子的教導和指導。 Dhammassa cānudhammanti bhagavatā vuttabyākaraṇassa anubyākaraṇaṃ。 「法的延續」是指佛所說的法的進一步說明。 Sahadhammikoti sakāraṇo。 「與法同行」是指有原因的。 Vādānuvādoti bhagavatā vuttavādassa anuvādo。 「言論的追隨」是指佛所說的言論的追隨。 『『Vādānupāto』』tipi pāṭho,satthu vādassa anupāto anupatanaṃ,anugamananti attho。 「言論的追隨」也是如此,意指跟隨和追隨老師的言論。 Imināpi vādaṃ anugato vādoyeva dīpito hoti。 由此可見,所追隨的就是言論本身。 Avigatarāgassātiādīsu taṇhāvaseneva attho veditabbo。 「不動的慾望」等等應當通過慾望的角度來理解。 Taṇhā hi rajjanato rāgo,chandiyanato chando,piyāyanaṭṭhena pemaṃ,pivitukāmaṭṭhena pipāsā,anudahanaṭṭhena pariḷāhoti vuccati。 「慾望」是指因統治而生的貪慾,因渴望而生的渴望,因喜愛而生的愛,因渴求而生的渴望,以及因燃燒而生的痛苦。 Akusale cāvuso,dhammetiādi kasmā āraddhaṃ? 「不善的,朋友,為什麼會有這樣的教導?」 Pañcasu khandhesu avītarāgassa ādīnavaṃ,vītarāgassa ca ānisaṃsaṃ dassetuṃ。 「爲了展示在五蘊中無慾的痛苦和有欲的利益。」 Tatra avighātoti niddukkho。 「在那裡沒有傷害」是指沒有痛苦。 Anupāyāsoti nirupatāpo。 「沒有障礙」是指沒有痛苦。 Apariḷāhoti niddāho。 「沒有燃燒」是指沒有火焰。 Evaṃ sabbattha attho veditabbo。 因此,所有地方的意義都應如此理解。 Dutiyaṃ。 第二部分。 Hāliddikānisuttavaṇṇanā。 哈利迪卡尼經的解釋。

  1. Tatiye avantīsūti avantidakkhiṇāpathasaṅkhāte avantiraṭṭhe. Kuraraghareti evaṃnāmake nagare. Papāteti ekato papāte. Tassa kira pabbatassa ekaṃ passaṃ chinditvā pātitaṃ viya ahosi. 『『Pavatte』』tipi pāṭho, nānātitthiyānaṃ laddhipavattaṭṭhāneti attho. Iti thero tasmiṃ raṭṭhe taṃ nagaraṃ nissāya tasmiṃ pabbate viharati. Hāliddikānīti evaṃnāmako. Aṭṭhakavaggiye māgaṇḍiyapañheti aṭṭhakavaggikamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe. Rūpadhātūti rūpakkhandho adhippeto. Rūpadhāturāgavinibaddhanti rūpadhātumhi rāgena vinibaddhaṃ . Viññāṇanti kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī.

Kasmā panettha 『『viññāṇadhātu kho, gahapatī』』ti na vuttanti? Sammohavighātatthaṃ. 『『Oko』』ti hi atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi paccayo hoti, tasmā 『『kataraṃ nu kho idha viññāṇa』』nti? Sammoho bhaveyya, tassa vighātatthaṃ taṃ agahetvā asambhinnāva desanā katā. Apica ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttāti tā dassetumpi idha viññāṇaṃ na gahitaṃ.

Upayupādānāti taṇhūpayadiṭṭhūpayavasena dve upayā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa. Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? Kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahīyanti, pañcasupi pahīyantiyevāti kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho, gahapati, anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti.

Rūpanimittaniketavisāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātanivāsanaṭṭhānaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā, tasmā rūpanimittaniketamhi uppannena kilesavisārena ceva kilesabandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti vuccati. Pahīnāti te rūpanimittaniketakilesavisāravinibandhā pahīnā.

Kasmā panettha pañcakkhandhā 『『okā』』ti vuttā, cha ārammaṇāni 『『niketa』』nti? Chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visayabhāve okoti niccanivāsanaṭṭhānagehameva vuccati, niketanti 『『ajja asukaṭṭhāne kīḷissāmā』』ti katasaṅketaṭṭhānaṃ nivāsaṭṭhānaṃ uyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbo.

Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu 『『idānāhaṃ manāpaṃ bhojanaṃ labhissāmī』』ti gehasitasukhena sukhito hoti, tehi pattasampattiṃ anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Tesu yogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati. Kāmesūti vatthukāmesu. Evaṃ kho, gahapati, kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti anto kāmānaṃ bhāvena atuccho. Sukkapakkho tesaṃ abhāvena ritto tucchoti veditabbo.

Tatiye avantīsūti avantidakkhiṇāpathasaṅkhāte avantiraṭṭhe。 第三,關於「在阿旺提」是指位於阿旺提的東南部。 Kuraraghareti evaṃnāmake nagare。 「庫拉拉之家」是指一個名為庫拉拉的城市。 Papāteti ekato papāte。 「從高處墜落」是指一同墜落。 Tassa kira pabbatassa ekaṃ passaṃ chinditvā pātitaṃ viya ahosi。 「他似乎是從一座山上割斷一根樹枝而墜落。」 『『Pavatte』』tipi pāṭho,nānātitthiyānaṃ laddhipavattaṭṭhāneti attho。 「也可以稱為『流動』,意指各種宗教的獲得。」 Iti thero tasmiṃ raṭṭhe taṃ nagaraṃ nissāya tasmiṃ pabbate viharati。 因此,長老在那個國家依靠那座山居住。 Hāliddikānīti evaṃnāmako。 「哈利迪卡尼」是這樣稱呼的。 Aṭṭhakavaggiye māgaṇḍiyapañheti aṭṭhakavaggikamhi māgaṇḍiyapañho nāma atthi,tasmiṃ pañhe。 「在《八法經》中有一個名為『瑪甘迪』的問題。」 Rūpadhātūti rūpakkhandho adhippeto。 「色界」是指色蘊。 Rūpadhāturāgavinibaddhanti rūpadhātumhi rāgena vinibaddhaṃ 。 「色界的慾望」是指因色界而被慾望束縛。 Viññāṇanti kammaviññāṇaṃ。 「意識」是指業意識。 Okasārīti gehasārī ālayasārī。 「處所」是指家庭的處所和安身之處。 Kasmā panettha 『『viññāṇadhātu kho, gahapatī』』ti na vuttanti? 「為什麼這裡沒有說『意識界,居士』?」 Sammohavighātatthaṃ。 「是爲了避免迷惑。」 『『Oko』』ti hi atthato paccayo vuccati,purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi paccayo hoti,tasmā 『『kataraṃ nu kho idha viññāṇa』』nti? 「『處所』是指因果的原因,因而無論是先前的業意識,還是後來的業意識,或是結果意識,都是處所的原因,因此說『這裡的意識是什麼』?」 Sammoho bhaveyya,tassa vighātatthaṃ taṃ agahetvā asambhinnāva desanā katā。 「迷惑可能存在,因此爲了避免迷惑而未被接受的教導。」 Apica ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttāti tā dassetumpi idha viññāṇaṃ na gahitaṃ。 「此外,關於對象的四種造作意識的存在,亦未被接受為意識。」 Upayupādānāti taṇhūpayadiṭṭhūpayavasena dve upayā,kāmupādānādīni cattāri upādānāni ca。 「因緣和執取」是指因慾望、見解和執取的兩種方式,以及四種執取,如欲執等。 Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca。 「心的專注、執著和潛在」是指不善心的專注、執著和潛在。 Tathāgatassāti sammāsambuddhassa。 「如來」是指正覺的佛陀。 Sabbesampi hi khīṇāsavānaṃ ete pahīnāva,satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ。 「所有這些在已斷者中都已被放棄,而佛陀的已斷狀態在世間是極為顯著的,因此如此描述。」 Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? 「意識界」在這裡為何被提及? Kilesappahānadassanatthaṃ。 「是爲了顯示對煩惱的放棄。」 Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahīyanti,pañcasupi pahīyantiyevāti kilesappahānadassanatthaṃ gahitaṃ。 「因為煩惱不僅在四蘊中被放棄,而是在五蘊中也被放棄,因此提及了煩惱的放棄。」 Evaṃ kho, gahapati, anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti。 「因此,居士,因業意識而處於無處所狀態,因而被稱為無處所。」 Rūpanimittaniketavisāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ,ārammaṇakiriyasaṅkhātanivāsanaṭṭhānaṭṭhena niketanti rūpanimittaniketaṃ。 「色的象徵、居所和廣泛的束縛」是指因色而成為煩惱的根源,因對象的行為而成為居所。 Visāro ca vinibandho ca visāravinibandhā。 「廣泛和束縛」是指廣泛的束縛。 Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto,rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā,tasmā rūpanimittaniketamhi uppannena kilesavisārena ceva kilesabandhanena cāti attho。 「因此,關於煩惱的追求和束縛的狀態被提及,因而色的象徵、居所和廣泛的束縛的意思是,因色的象徵而產生的煩惱的廣泛和束縛。」 Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti vuccati。 「居所的本質」是指因對象的作用而成為的居所的本質。 Pahīnāti te rūpanimittaniketakilesavisāravinibandhā pahīnā。 「這些煩惱的廣泛和束縛已被放棄。」 Kasmā panettha pañcakkhandhā 『『okā』』ti vuttā,cha ārammaṇāni 『『niketa』』nti? 「為什麼在這裡提到五蘊為『處所』,而六個對像為『居所』?」 Chandarāgassa balavadubbalatāya。 「是因為慾望的強弱。」 Samānepi hi etesaṃ ālayaṭṭhena visayabhāve okoti niccanivāsanaṭṭhānagehameva vuccati,niketanti 『『ajja asukaṭṭhāne kīḷissāmā』』ti katasaṅketaṭṭhānaṃ nivāsaṭṭhānaṃ uyyānādi。 「雖然在相同的情況下,因其安置而被稱為處所,因而被稱為『今天我將在某個地方玩耍』的居所。」 Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti,evaṃ ajjhattikesu khandhesu。 「在如兒女、妻子、財富、糧食等充盈的家中,慾望是強烈的,同樣在內在的五蘊中。」 Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti,evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbo。 「而在遊樂場等地方則會變得更為微弱,因此在外部的六個對像中,慾望的強弱因此而被提及。」 Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu 『『idānāhaṃ manāpaṃ bhojanaṃ labhissāmī』』ti gehasitasukhena sukhito hoti,tehi pattasampattiṃ anubhavamāno viya carati。 「在愉快的事物中,因財富、糧食等而感到愉快的人,因而說『現在我將獲得美好的食物』,因而在家庭的快樂中感到愉快,像是體驗到財富的豐盈。」 Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti。 「在痛苦的事物中,因某種原因而生的痛苦,因而自己承受雙倍的痛苦。」 Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu。 「在應當做的事情中,因應做的事情而被稱為。」 Tesu yogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati。 「在這些事情中,因應做的事情而被稱為。」 Kāmesūti vatthukāmesu。 「在慾望的事物中。」 Evaṃ kho, gahapati, kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti anto kāmānaṃ bhāvena atuccho。 「因此,居士,因慾望而無礙,因此因煩惱的慾望而無礙,因內在的慾望而不被束縛。」 Sukkapakkho tesaṃ abhāvena ritto tucchoti veditabbo。 「因此,因其缺乏快樂的方向而被視為空虛。」

Purakkharānoti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu 『『evaṃrūpo nāma bhaveyya』』nti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma; nīlasaññādīsu saññāsu evaṃ sañño nāma; puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma; cakkhuviññāṇādīsu viññāṇesu 『『evaṃ viññāṇo nāma bhaveyya』』nti pattheti.

Apurakkharānoti vaṭṭaṃ purato akurumāno. Sahitaṃ me, asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhurapānasadisaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttari pariyesanto imassa vādassa mokkhāya cara āhiṇḍāhi. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi, idheva nibbeṭhehīti. Tatiyaṃ.

  1. Dutiyahāliddikānisuttavaṇṇanā

  2. Catutthe sakkapañheti cūḷasakkapañhe, mahāsakkapañhepetaṃ vuttameva. Taṇhāsaṅkhayavimuttāti taṇhāsaṅkhaye nibbāne tadārammaṇāya phalavimuttiyā vimuttā. Accantaniṭṭhāti antaṃ atikkantaniṭṭhā satataniṭṭhā. Sesapadesupi eseva nayo. Catutthaṃ.

  3. Samādhisuttavaṇṇanā

  4. Pañcame samādhinti idaṃ bhagavā te bhikkhū cittekaggatāya parihāyante disvā, 『『cittekaggataṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā āha. Abhinandatīti pattheti. Abhivadatīti tāya abhinandanāya 『『aho piyaṃ iṭṭhaṃ kantaṃ manāpa』』nti vadati. Vācaṃ abhinandantopi ca taṃ ārammaṇaṃ nissāya evaṃ lobhaṃ uppādento abhivadatiyeva nāma. Ajjhosāya tiṭṭhatīti gilitvā pariniṭṭhapetvā gaṇhāti. Yārūpe nandīti yā sā rūpe balavapatthanāsaṅkhātā nandī. Tadupādānanti taṃ gahaṇaṭṭhena upādānaṃ. Nābhinandatīti na pattheti. Nābhivadatīti patthanāvasena na 『『iṭṭhaṃ kanta』』nti vadati. Vipassanācittena cetasā 『『aniccaṃ dukkha』』nti vacībhedaṃ karontopi nābhivadatiyeva. Pañcamaṃ.

  5. Paṭisallāṇasuttavaṇṇanā

  6. Chaṭṭhe paṭisallāṇeti idaṃ bhagavā te bhikkhū kāyavivekena parihāyante disvā 『『kāyavivekaṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā āha. Chaṭṭhaṃ.

  7. Upādāparitassanāsuttavaṇṇanā

  8. Sattame upādāparitassananti gahaṇena uppannaṃ paritassanaṃ. Anupādāaparitassananti aggahaṇena aparitassanaṃ. Rūpavipariṇāmānuparivattiviññāṇaṃ hotīti 『『mama rūpaṃ vipariṇata』』nti vā 『『ahu vata metaṃ, dāni vata me natthī』』ti vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattijāti vipariṇāmassa anuparivattito vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittanti kusalacittaṃ. Pariyādāya tiṭṭhantīti pariyādiyitvā tiṭṭhanti. Uttāsavāti sauttāso. Vighātavāti savighāto sadukkho. Apekkhavāti sālayo. Upādāya ca paritassatīti gaṇhitvā paritassako nāma hoti. Na rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hotīti vattuṃ vaṭṭati. Sattamaṃ.

  9. Dutiyaupādāparitassanāsuttavaṇṇanā

  10. Aṭṭhame taṇhāmānadiṭṭhivasena desanā katā. Iti paṭipāṭiyā catūsu suttesu vaṭṭavivaṭṭameva kathitaṃ. Aṭṭhamaṃ.

  11. Kālattayaaniccasuttavaṇṇanā

  12. Navame ko pana vādo paccuppannassāti paccuppannamhi kathāva kā, aniccameva taṃ. Te kira bhikkhū atītānāgataṃ aniccanti sallakkhetvā paccuppanne kilamiṃsu, atha nesaṃ ito atītānāgatepi 『『paccuppannaṃ anicca』』nti vuccamāne bujjhissantīti ajjhāsayaṃ viditvā satthā puggalajjhāsayena imaṃ desanaṃ desesi. Navamaṃ.

10-11. Kālattayadukkhasuttādivaṇṇanā

10-

Purakkharānoti vaṭṭaṃ purato kurumāno。 「前行者」是指在輪迴中走在前面的人。 Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu 『『evaṃrūpo nāma bhaveyya』』nti pattheti。 「如此的形態」在長時間、明亮等形態中被稱為「如此的形態」。 Sukhādīsu vedanāsu evaṃvedano nāma;nīlasaññādīsu saññāsu evaṃ sañño nāma;puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma;cakkhuviññāṇādīsu viññāṇesu 『『evaṃ viññāṇo nāma bhaveyya』』nti pattheti。 在快樂等感覺中被稱為「如此的感覺」;在如藍色等的感知中被稱為「如此的感知」;在善行造作等的造作中被稱為「如此的造作」;在眼識等的意識中被稱為「如此的意識」。 Apurakkharānoti vaṭṭaṃ purato akurumāno。 「不前行者」是指在輪迴中不走在前面的人。 Sahitaṃ me, asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhurapānasadisaṃ。 「與我相伴,與你相伴」是說「與我相伴是甜美的飲料」。 Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ,taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ。 「你所積累的,因長時間的積累而反轉的,所有的都因我的言論而瞬間反轉。」 Āropito te vādoti tuyhaṃ doso mayā āropito。 「你的言論是被我所指責的。」 Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttari pariyesanto imassa vādassa mokkhāya cara āhiṇḍāhi。 「爲了擺脫言論,去尋求那位老師。」 Nibbeṭhehi vā sace pahosīti atha sayameva pahosi,idheva nibbeṭhehīti。 「如果是被放下,或者是自己放下,這裡就是被放下。」 Tatiyaṃ。 第三部分。 Dutiyahāliddikānisuttavaṇṇanā。 第二哈利迪卡尼經的解釋。 Catutthe sakkapañheti cūḷasakkapañhe,mahāsakkapañhepetaṃ vuttameva。 「在第四,提到小撒卡的問題,已提到大撒卡的問題。」 Taṇhāsaṅkhayavimuttāti taṇhāsaṅkhaye nibbāne tadārammaṇāya phalavimuttiyā vimuttā。 「因慾望的消除而解脫」是指在慾望消除、涅槃的果位中解脫。 Accantaniṭṭhāti antaṃ atikkantaniṭṭhā satataniṭṭhā。 「極限的終止」是指超越極限的恒常終止。 Sesapadesupi eseva nayo。 「在其他部分也是如此。」 Catutthaṃ。 第四部分。 Samādhisuttavaṇṇanā。 Pañcame samādhinti idaṃ bhagavā te bhikkhū cittekaggatāya parihāyante disvā,『『cittekaggataṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā āha。 「在第五,『專注』是指佛陀看到那些比丘因專注而減退,便說:『對於那些獲得專注的人,這個修行將會有效。』」 Abhinandatīti pattheti。 「他欣喜地說。」 Abhivadatīti tāya abhinandanāya 『『aho piyaṃ iṭṭhaṃ kantaṃ manāpa』』nti vadati。 「他以讚美的方式說:『多麼可愛、可喜、動人啊!』」 Vācaṃ abhinandantopi ca taṃ ārammaṇaṃ nissāya evaṃ lobhaṃ uppādento abhivadatiyeva nāma。 「雖然他讚美言辭,但還是因那個對像而生起貪慾。」 Ajjhosāya tiṭṭhatīti gilitvā pariniṭṭhapetvā gaṇhāti。 「他因吞下而停留,最終抓住。」 Yārūpe nandīti yā sā rūpe balavapatthanāsaṅkhātā nandī。 「在那種形態中,因強烈的執著而感到歡喜。」 Tadupādānanti taṃ gahaṇaṭṭhena upādānaṃ。 「那種執著是指對那種獲取的執著。」 Nābhinandatīti na pattheti。 「他不欣喜。」 Nābhivadatīti patthanāvasena na 『『iṭṭhaṃ kanta』』nti vadati。 「在期望上不再說『可愛、可喜』。」 Vipassanācittena cetasā 『『aniccaṃ dukkha』』nti vacībhedaṃ karontopi nābhivadatiyeva。 「即使以觀照的心思說『無常、痛苦』的言辭,他仍不讚美。」 Pañcamaṃ。 第五部分。 Paṭisallāṇasuttavaṇṇanā。 Chaṭṭhe paṭisallāṇeti idaṃ bhagavā te bhikkhū kāyavivekena parihāyante disvā 『『kāyavivekaṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā āha。 「在第六,『靜坐』是指佛陀看到那些比丘因身心分離而減退,便說:『對於那些獲得身心分離的人,這個修行將會有效。』」 Chaṭṭhaṃ。 第六部分。 Upādāparitassanāsuttavaṇṇanā。 Sattame upādāparitassananti gahaṇena uppannaṃ paritassanaṃ。 「在第七,『因執著而生的煩惱』是指因執取而產生的煩惱。」 Anupādāaparitassananti aggahaṇena aparitassanaṃ。 「『無執著的煩惱』是指因不執取而生的煩惱。」 Rūpavipariṇāmānuparivattiviññāṇaṃ hotīti 『『mama rūpaṃ vipariṇata』』nti vā 『『ahu vata metaṃ, dāni vata me natthī』』ti vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti。 「色的變遷所導致的意識是:『我的色變了』或『這真是如此,現在我沒有了』等,因而業意識隨之變化。」 Vipariṇāmānuparivattijāti vipariṇāmassa anuparivattito vipariṇāmārammaṇacittato jātā。 「由變遷所引發的意識是因變遷而生的變遷對象的意識。」 Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuppādā ca。 「煩惱的生起是因慾望的煩惱和不善法的生起。」 Cittanti kusalacittaṃ。 「心是指善心。」 Pariyādāya tiṭṭhantīti pariyādiyitvā tiṭṭhanti。 「圍繞著停留是指圍繞著而停留。」 Uttāsavāti sauttāso。 「慾望是指貪慾。」 Vighātavāti savighāto sadukkho。 「痛苦是指受苦。」 Apekkhavāti sālayo。 「期待是指安住。」 Upādāya ca paritassatīti gaṇhitvā paritassako nāma hoti。 「因執著而煩惱者被稱為煩惱者。」 Na rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi,tasmā rūpabhedānuparivatti na hotīti vattuṃ vaṭṭati。 「因無色的變遷而無業意識,故而色的分離不成立。」 Sattamaṃ。 第七部分。 Dutiyaupādāparitassanāsuttavaṇṇanā。 Aṭṭhame taṇhāmānadiṭṭhivasena desanā katā。 「在第八,因慾望、驕傲和見解而進行的教導。」 Iti paṭipāṭiyā catūsu suttesu vaṭṭavivaṭṭameva kathitaṃ。 「因此,按照程式在四個經文中講述輪迴與解脫。」 Aṭṭhamaṃ。 第八部分。 Kālattayaaniccasuttavaṇṇanā。 Navame ko pana vādo paccuppannassāti paccuppannamhi kathāva kā,aniccameva taṃ。 「在第九,『那麼關於當下的言論是什麼』是指當下的言論是無常的。」 Te kira bhikkhū atītānāgataṃ aniccanti sallakkhetvā paccuppanne kilamiṃsu,atha nesaṃ ito atītānāgatepi 『『paccuppannaṃ anicca』』nti vuccamāne bujjhissantīti ajjhāsayaṃ viditvā satthā puggalajjhāsayena imaṃ desanaṃ desesi。 「那些比丘觀察到過去和未來都是無常的,因而在當下感到苦惱,佛陀見其內心,便以個人的心境講述了這個教導。」 Navamaṃ。 第九部分。 10-11. Kālattayadukkhasuttādivaṇṇanā。 10-11. 關於時間的痛苦等的解釋。

  1. Dasamekādasamāni dukkhaṃ anattāti padehi visesetvā tathārūpeneva puggalajjhāsayena kathitānīti. Dasamekādasamāni.

Nakulapituvaggo paṭhamo.

  1. Aniccavaggo

1-10. Aniccasuttādivaṇṇanā

12-21. Aniccavagge pariyosānasuttaṃ pucchāvasikaṃ, sesāni tathā tathā bujjhanakānañca vasena desitānīti. Paṭhamādīni.

Aniccavaggo dutiyo.

  1. Bhāravaggo

  2. Bhārasuttavaṇṇanā

  3. Bhāravaggassa paṭhame pañcupādānakkhandhātissa vacanīyanti pañcupādānakkhandhā iti assa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Ayaṃ vuccati, bhikkhave, bhāroti ye ime pañcupādānakkhandhā, ayaṃ bhāroti vuccati. Kenaṭṭhenāti? Parihārabhāriyaṭṭhena. Etesañhi ṭhāpanagamananisīdāpananipajjāpananhāpanamaṇḍanakhādāpanabhuñjāpanādiparihāro bhāriyoti parihārabhāriyaṭṭhena bhāroti vuccati. Evaṃnāmoti tisso dattotiādināmo. Evaṃgottoti kaṇhāyano vacchāyanotiādigotto. Iti vohāramattasiddhaṃ puggalaṃ 『『bhārahāro』』ti katvā dasseti. Puggalo hi paṭisandhikkhaṇeyeva khandhabhāraṃ ukkhipitvā dasapi vassāni vīsatipi vassasatampīti yāvajīvaṃ imaṃ khandhabhāraṃ nhāpento bhojento mudusamphassamañcapīṭhesu nisīdāpento nipajjāpento pariharitvā cutikkhaṇe chaḍḍetvā puna paṭisandhikkhaṇe aparaṃ khandhabhāraṃ ādiyati, tasmā bhārahāroti jāto.

Ponobhavikāti punabbhavanibbattikā. Nandīrāgasahagatāti nandirāgena saha ekattameva gatā. Tabbhāvasahagatañhi idha adhippetaṃ. Tatra tatrābhinandinīti upapattiṭṭhāne vā rūpādīsu vā ārammaṇesu tattha tattha abhinandanasīlāva. Kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā nāma, rūpārūpabhavarāgo jhānanikanti sassatadiṭṭhisahagato rāgoti ayaṃ bhavataṇhā nāma, ucchedadiṭṭhisahagato rāgo vibhavataṇhā nāma. Bhārādānanti bhāragahaṇaṃ. Taṇhāya hi esa bhāraṃ ādiyati. Asesavirāganirodhotiādi sabbaṃ nibbānasseva vevacanaṃ. Tañhi āgamma taṇhā asesato virajjati nirujjhati cajiyati paṭinissajjiyati vimuccati, natthi cettha kāmālayo vā diṭṭhālayo vāti nibbānaṃ etāni nāmāni labhati. Samūlaṃ taṇhanti taṇhāya avijjā mūlaṃ nāma. Abbuyhāti arahattamaggena taṃ samūlakaṃ uddharitvā. Nicchāto parinibbutoti nittaṇho parinibbuto nāmāti vattuṃ vaṭṭatīti. Paṭhamaṃ.

  1. Pariññasuttavaṇṇanā

  2. Dutiye pariññeyyeti parijānitabbe, samatikkamitabbeti attho. Pariññanti accantapariññaṃ, samatikkamanti attho. Rāgakkhayotiādi nibbānassa nāmaṃ. Tañhi accantapariññā nāma. Dutiyaṃ.

  3. Abhijānasuttavaṇṇanā

  4. Tatiye abhijānanti abhijānanto. Iminā ñātapariññā kathitā, dutiyapadena tīraṇapariññā, tatiyacatutthehi pahānapariññāti imasmiṃ sutte tisso pariññā kathitāti. Tatiyaṃ.

4-9. Chandarāgasuttādivaṇṇanā

25-30. Catutthādīni dhātusaṃyutte vuttanayeneva veditabbāni. Paṭipāṭiyā panettha pañcamachaṭṭhasattamesu cattāri saccāni kathitāni, aṭṭhamanavamesu vaṭṭavivaṭṭaṃ. Catutthādīni.

  1. Aghamūlasuttavaṇṇanā

  2. Dasame aghanti dukkhaṃ. Evamettha dukkhalakkhaṇameva kathitaṃ. Dasamaṃ.

  3. Pabhaṅgusuttavaṇṇanā

  4. Ekādasame pabhaṅgunti pabhijjanasabhāvaṃ. Evamidha aniccalakkhaṇameva kathitanti. Ekādasamaṃ.

Bhāravaggo tatiyo.

  1. Natumhākavaggo

  2. Natumhākasuttavaṇṇanā

  3. Natumhākavaggassa paṭhame pajahathāti chandarāgappahānena pajahatha. Tiṇādīsu tiṇaṃ nāma antopheggu bahisāraṃ tālanāḷikerādi. Kaṭṭhaṃ nāma antosāraṃ bahipheggu khadirasālasākapanasādi. Sākhā nāma rukkhassa bāhā viya nikkhantā. Palāsaṃ nāma tālanāḷikerapaṇṇādi. Paṭhamaṃ.

  4. Dutiyanatumhākasuttavaṇṇanā

  5. Dutiyaṃ vinā upamāya bujjhanakānaṃ ajjhāsayena vuttaṃ. Dutiyaṃ.

  6. Aññatarabhikkhusuttavaṇṇanā

Dasamekādasamāni dukkhaṃ anattāti padehi visesetvā tathārūpeneva puggalajjhāsayena kathitānīti。 第十一,十和十一是痛苦和無我,通過這些詞語特別強調,正是如此以個人的心境來表述。 Nakulapituvaggo paṭhamo。 納庫拉父親的章節,第一部分。 Aniccavaggo。 1-10. Aniccasuttādivaṇṇanā。 12-21. Aniccavagge pariyosānasuttaṃ pucchāvasikaṃ,sesāni tathā tathā bujjhanakānañca vasena desitānīti。 在無常章節中,第十二到二十一節是關於無常的最終教導,其他部分也以不同的方式進行講解。 Paṭhamādīni。 第一部分等。 Aniccavaggo dutiyo。 無常章節,第二部分。 Bhāravaggo。 Bhārasuttavaṇṇanā。 Bhāravaggassa paṭhame pañcupādānakkhandhātissa vacanīyanti pañcupādānakkhandhā iti assa vacanīyaṃ,evaṃ vattabbaṃ bhaveyyāti attho。 在第三部分,關於「重」的教導,提到五取蘊是應當被稱為的,意思是「這是重」,因此說「這是重」。 Ayaṃ vuccati,bhikkhave,bhāroti ye ime pañcupādānakkhandhā,ayaṃ bhāroti vuccati。 「這被稱為,居士,這是重的。」 Kenaṭṭhenāti? 「從承擔的角度來看。」 Parihārabhāriyaṭṭhena。 「因為這些是承擔的重。」 Etesañhi ṭhāpanagamananisīdāpananipajjāpananhāpanamaṇḍanakhādāpanabhuñjāpanādiparihāro bhāriyoti parihārabhāriyaṭṭhena bhāroti vuccati。 「這些因安置、移動、坐下、躺下、放下、吃下等而構成的承擔被稱為重。」 Evaṃnāmoti tisso dattotiādināmo。 「因此,這個名字是由三種給出的。」 Evaṃgottoti kaṇhāyano vacchāyanotiādigotto。 「因此,黑色的名字是由這樣的方式給出的。」 Iti vohāramattasiddhaṃ puggalaṃ 『『bhārahāro』』ti katvā dasseti。 「因此,名為『承擔者』的個人是通過言辭而被定義的。」 Puggalo hi paṭisandhikkhaṇeyeva khandhabhāraṃ ukkhipitvā dasapi vassāni vīsatipi vassasatampīti yāvajīvaṃ imaṃ khandhabhāraṃ nhāpento bhojento mudusamphassamañcapīṭhesu nisīdāpento nipajjāpento pariharitvā cutikkhaṇe chaḍḍetvā puna paṭisandhikkhaṇe aparaṃ khandhabhāraṃ ādiyati,tasmā bhārahāroti jāto。 「個人在再生的瞬間提起五蘊的重,直到十年、二十年、甚至一百年,終其一生承受著這個五蘊的重,沐浴、進食、輕柔地接觸、坐下、躺下、照顧,直到死亡的瞬間放棄,然後在再生的瞬間又承擔起另一個五蘊的重,因此被稱為承擔者。」 Ponobhavikāti punabbhavanibbattikā。 「再生者是指再生的產生。」 Nandīrāgasahagatāti nandirāgena saha ekattameva gatā。 「愉悅與慾望相伴而生。」 Tabbhāvasahagatañhi idha adhippetaṃ。 「此處指的是伴隨愉悅的狀態。」 Tatra tatrābhinandinīti upapattiṭṭhāne vā rūpādīsu vā ārammaṇesu tattha tattha abhinandanasīlāva。 「在那裡,在生起的狀態或對像中,處處都有歡喜的特性。」 Kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā nāma,rūpārūpabhavarāgo jhānanikanti sassatadiṭṭhisahagato rāgoti ayaṃ bhavataṇhā nāma,ucchedadiṭṭhisahagato rāgo vibhavataṇhā nāma。 「在慾望的慾望中,因五種慾望而生的貪慾稱為慾望;因色和非色的慾望而生的貪慾稱為生的慾望;因斷見而生的貪慾稱為消失的慾望。」 Bhārādānanti bhāragahaṇaṃ。 「承擔是指承擔重。」 Taṇhāya hi esa bhāraṃ ādiyati。 「因為此慾望是重。」 Asesavirāganirodhotiādi sabbaṃ nibbānasseva vevacanaṃ。 「無餘的滅盡是指完全的涅槃。」 Tañhi āgamma taṇhā asesato virajjati nirujjhati cajiyati paṭinissajjiyati vimuccati,natthi cettha kāmālayo vā diṭṭhālayo vāti nibbānaṃ etāni nāmāni labhati。 「因此,慾望在達到時會完全放下,消失,放棄,解脫,涅槃沒有任何慾望或見解的存在。」 Samūlaṃ taṇhanti taṇhāya avijjā mūlaṃ nāma。 「根本的慾望是無明的根。」 Abbuyhāti arahattamaggena taṃ samūlakaṃ uddharitvā。 「通過阿羅漢道將其根本拔起。」 Nicchāto parinibbutoti nittaṇho parinibbuto nāmāti vattuṃ vaṭṭatīti。 「被稱為徹底解脫者是指無所執著的解脫。」 Paṭhamaṃ。 第一部分。 Pariññasuttavaṇṇanā。 Dutiye pariññeyyeti parijānitabbe,samatikkamitabbeti attho。 「在第二,『應當瞭解』是指應當理解和超越。」 Pariññanti accantapariññaṃ,samatikkamanti attho。 「理解是指徹底的理解,超越是指超越。」 Rāgakkhayotiādi nibbānassa nāmaṃ。 「慾望的消失是涅槃的名稱。」 Tañhi accantapariññā nāma。 「因此,徹底的理解被稱為理解。」 Dutiyaṃ。 第二部分。 Abhijānasuttavaṇṇanā。 Tatiye abhijānanti abhijānanto。 「在第三,『知曉』是指了解。」 Iminā ñātapariññā kathitā,dutiyapadena tīraṇapariññā,tatiyacatutthehi pahānapariññāti imasmiṃ sutte tisso pariññā kathitāti。 「在此提到的三種理解是:第一是知曉的理解,第二是解脫的理解,第三和第四是放棄的理解。」 Tatiyaṃ。 第三部分。 4-9. Chandarāgasuttādivaṇṇanā。 25-30. Catutthādīni dhātusaṃyutte vuttanayeneva veditabbāni。 「第四等部分應當根據與元素相關的方式來理解。」 Paṭipāṭiyā panettha pañcamachaṭṭhasattamesu cattāri saccāni kathitāni,aṭṭhamanavamesu vaṭṭavivaṭṭaṃ。 「在此,按照程式在第五、第六、第七部分講述了四個真理,第八和第九部分講述了輪迴與解脫。」 Catutthādīni。 第四部分。 Aghamūlasuttavaṇṇanā。 Dasame aghanti dukkhaṃ。 「在第十,『苦』是指痛苦。」 Evamettha dukkhalakkhaṇameva kathitaṃ。 「因此,此處僅講述痛苦的特性。」 Dasamaṃ。 第十部分。 Pabhaṅgusuttavaṇṇanā。 Ekādasame pabhaṅgunti pabhijjanasabhāvaṃ。 「在第十一,『輝煌』是指光輝的特性。」 Evamidha aniccalakkhaṇameva kathitanti。 「因此,此處僅講述無常的特性。」 Ekādasamaṃ。 第十一部分。 Bhāravaggo tatiyo。 重量章節,第三部分。 Natumhākavaggo。 Natumhākasuttavaṇṇanā。 Natumhākavaggassa paṭhame pajahathāti chandarāgappahānena pajahatha。 「在第一,『放棄』是指通過放棄慾望而放棄。」 Tiṇādīsu tiṇaṃ nāma antopheggu bahisāraṃ tālanāḷikerādi。 「在草等中,草是指在內的部分和外的部分,如塔蘭那樹等。」 Kaṭṭhaṃ nāma antosāraṃ bahipheggu khadirasālasākapanasādi。 「木材是指內部的部分和外部的部分,如硬木、松樹、檀香等。」 Sākhā nāma rukkhassa bāhā viya nikkhantā。 「樹枝是指像樹的手臂一樣伸展。」 Palāsaṃ nāma tālanāḷikerapaṇṇādi。 「帕拉薩是指塔蘭那樹的葉子等。」 Paṭhamaṃ。 第一部分。 Dutiyanatumhākasuttavaṇṇanā。 Dutiyaṃ vinā upamāya bujjhanakānaṃ ajjhāsayena vuttaṃ。 「第二部分是通過比喻的方式進行講解。」 Dutiyaṃ。 第二部分。 Aññatarabhikkhusuttavaṇṇanā。

  1. Tatiye rūpañce, bhante, anusetīti yadi rūpaṃ anuseti. Tena saṅkhaṃ gacchatīti kāmarāgādīsu yena anusayena taṃ rūpaṃ anuseti, teneva anusayena 『『ratto duṭṭho mūḷho』』ti paṇṇattiṃ gacchati. Na tena saṅkhaṃ gacchatīti tena abhūtena anusayena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ na gacchatīti. Tatiyaṃ.

  2. Dutiyaaññatarabhikkhusuttavaṇṇanā

  3. Catutthe taṃ anumīyatīti taṃ anusayitaṃ rūpaṃ marantena anusayena anumarati. Na hi ārammaṇe bhijjamāne tadārammaṇā dhammā tiṭṭhanti. Yaṃ anumīyatīti yaṃ rūpaṃ yena anusayena anumarati. Tena saṅkhaṃ gacchatīti tena anusayena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ gacchati. Atha vā yanti karaṇavacanametaṃ, yena anusayena anumīyati, tena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ gacchatīti attho. Catutthaṃ.

5-6. Ānandasuttādivaṇṇanā

37-38. Pañcame ṭhitassa aññathattaṃ paññāyatīti dharamānassa jīvamānassa jarā paññāyati. Ṭhitīti hi jīvitindriyasaṅkhātāya anupālanāya nāmaṃ. Aññathattanti jarāya. Tenāhu porāṇā –

『『Uppādo jāti akkhāto, bhaṅgo vutto vayoti ca;

Aññathattaṃ jarā vuttā, ṭhitī ca anupālanā』』ti.

Evaṃ ekekassa khandhassa uppādajarābhaṅgasaṅkhātāni tīṇi lakkhaṇāni honti yāni sandhāya vuttaṃ 『『tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇānī』』ti (a. ni. 3.47).

Tattha saṅkhataṃ nāma paccayanibbatto yo koci saṅkhāro. Saṅkhāro ca na lakkhaṇaṃ, lakkhaṇaṃ na saṅkhāro, na ca saṅkhārena vinā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ vinā saṅkhāro, lakkhaṇena pana saṅkhāro pākaṭo hoti. Yathā hi na ca gāvīyeva lakkhaṇaṃ, lakkhaṇameva na gāvī, nāpi gāviṃ muñcitvā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ muñcitvā gāviṃ, lakkhaṇena pana gāvī pākaṭā hoti, evaṃsampadamidaṃ veditabbaṃ.

Tattha saṅkhārānaṃ uppādakkhaṇe saṅkhāropi uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. 『『Uppādopī』』ti vutte saṅkhāropi jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Bhaṅgakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Apare pana vadanti 『『arūpadhammānaṃ jarākhaṇo nāma na sakkā paññāpetuṃ, sammāsambuddho ca 『vedanāya uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ paññāyatī』ti vadanto arūpadhammānampi tīṇi lakkhaṇāni paññāpeti, tāni atthikkhaṇaṃ upādāya labbhantī』』ti vatvā –

『『Atthitā sabbadhammānaṃ, ṭhiti nāma pavuccati;

Tasseva bhedo maraṇaṃ, sabbadā sabbapāṇina』』nti. –

Imāya ācariyagāthāya tamatthaṃ sādhenti. Atha vā santativasena ṭhānaṃ ṭhitīti veditabbanti ca vadanti. Yasmā pana sutte ayaṃ viseso natthi, tasmā ācariyamatiyā suttaṃ apaṭibāhetvā suttameva pamāṇaṃ kattabbaṃ. Chaṭṭhaṃ uttānameva. Pañcamachaṭṭhāni.

7-10. Anudhammasuttādivaṇṇanā

39-42. Sattame dhammānudhammappaṭipannassāti navannaṃ lokuttaradhammānaṃ anulomadhammaṃ pubbabhāgapaṭipadaṃ paṭipannassa. Ayamanudhammoti ayaṃ anulomadhammo hoti. Nibbidābahuloti ukkaṇṭhanabahulo hutvā. Parijānātīti tīhi pariññāhi parijānāti. Parimuccatīti maggakkhaṇe uppannāya pahānapariññāya parimuccati. Evaṃ imasmiṃ sutte maggova kathito hoti, tathā ito paresu tīsu. Idha pana anupassanā aniyamitā, tesu niyamitā. Tasmā idhāpi sā tattha niyamitavaseneva niyametabbā. Na hi sakkā tīsu aññataraṃ anupassanaṃ vinā nibbindituṃ parijānituṃ vāti. Sattamādīni.

Natumhākavaggo catuttho.

  1. Attadīpavaggo

  2. Attadīpasuttavaṇṇanā

Tatiye rūpañce, bhante, anusetīti yadi rūpaṃ anuseti。 第三,尊者,如果色法是被追隨的。 Tena saṅkhaṃ gacchatīti kāmarāgādīsu yena anusayena taṃ rūpaṃ anuseti,teneva anusayena 『『ratto duṭṭho mūḷho』』ti paṇṇattiṃ gacchati。 因此,它會隨著慾望等而被追隨,因此依靠那種追隨而稱為「沉迷、愚癡」。 Na tena saṅkhaṃ gacchatīti tena abhūtena anusayena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ na gacchatīti。 但並不是說「沉迷、愚癡」是由這種不存在的追隨所致。 Tatiyaṃ。 第三部分。 Dutiyaaññatarabhikkhusuttavaṇṇanā。 Catutthe taṃ anumīyatīti taṃ anusayitaṃ rūpaṃ marantena anusayena anumarati。 在第四,所指的追隨是指被追隨的色法因死亡而被追隨。 Na hi ārammaṇe bhijjamāne tadārammaṇā dhammā tiṭṭhanti。 因為當對像破裂時,那些法並不保持存在。 Yaṃ anumīyatīti yaṃ rūpaṃ yena anusayena anumarati。 所以所指的是因追隨而被追隨的色法。 Tena saṅkhaṃ gacchatīti tena anusayena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ gacchati。 因此,因追隨而稱為「沉迷、愚癡」。 Atha vā yanti karaṇavacanametaṃ,yena anusayena anumīyati,tena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ gacchatīti attho。 或者,若是指由追隨所致的,則意為「沉迷、愚癡」。 Catutthaṃ。 第四部分。 5-6. Ānandasuttādivaṇṇanā。 37-38. Pañcame ṭhitassa aññathattaṃ paññāyatīti dharamānassa jīvamānassa jarā paññāyati。 在第五,站立的不同是指活著的生命的衰老。 Ṭhitīti hi jīvitindriyasaṅkhātāya anupālanāya nāmaṃ。 「站立」是指生命的感知與不保養的狀態。 Aññathattanti jarāya。 「不同」是指衰老。 Tenāhu porāṇā – 「出生、生命、破壞、衰老被稱為;不同的衰老被提及,站立也因不保養而存在。」 Evaṃ ekekassa khandhassa uppādajarābhaṅgasaṅkhātāni tīṇi lakkhaṇāni honti yāni sandhāya vuttaṃ 『『tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇānī』』ti (a. ni. 3.47)。 因此,每個蘊的出生、衰老、破壞被稱為三種特性,正如所說的「居士,這三種是有形的特性。」 Tattha saṅkhataṃ nāma paccayanibbatto yo koci saṅkhāro。 「在此,『有形』是指由因緣而生的任何造作。」 Saṅkhāro ca na lakkhaṇaṃ,lakkhaṇaṃ na saṅkhāro,na ca saṅkhārena vinā lakkhaṇaṃ paññāpetuṃ sakkā,nāpi lakkhaṇaṃ vinā saṅkhāro,lakkhaṇena pana saṅkhāro pākaṭo hoti。 「造作不是特性,特性也不是造作,不能僅通過造作來理解特性,也不能僅通過特性來理解造作,但通過特性,造作是顯現的。」 Yathā hi na ca gāvīyeva lakkhaṇaṃ,lakkhaṇameva na gāvī,nāpi gāviṃ muñcitvā lakkhaṇaṃ paññāpetuṃ sakkā,nāpi lakkhaṇaṃ muñcitvā gāviṃ,lakkhaṇena pana gāvī pākaṭā hoti,evaṃsampadamidaṃ veditabbaṃ。 「就如同,牛不是特性,特性也不是牛,不能僅通過牛來理解特性,也不能僅通過特性來理解牛,但通過特性,牛是顯現的,因此應如此理解。」 Tattha saṅkhārānaṃ uppādakkhaṇe saṅkhāropi uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati。 「在造作的生起時,造作的生起特性也在時間的特性中顯現。」 『『Uppādopī』』ti vutte saṅkhāropi jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati。 「當提到『生起』時,造作的衰老特性也在時間的特性中顯現。」 Bhaṅgakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati。 「在破壞的時刻,造作的破壞特性也在時間的特性中顯現。」 Apare pana vadanti 『『arūpadhammānaṃ jarākhaṇo nāma na sakkā paññāpetuṃ,sammāsambuddho ca 『vedanāya uppādo paññāyati,vayo paññāyati,ṭhitāya aññathattaṃ paññāyatī』ti vadanto arūpadhammānampi tīṇi lakkhaṇāni paññāpeti,tāni atthikkhaṇaṃ upādāya labbhantī』』ti vatvā – 「另一些人說『無形法的衰老狀態無法被理解』,而正覺者說『感覺的生起是顯現的,衰老是顯現的,站立的不同是顯現的』,因此也能理解無形法的三種特性,因而這些特性在此處被獲得。」 『『Atthitā sabbadhammānaṃ, ṭhiti nāma pavuccati; Tasseva bhedo maraṇaṃ, sabbadā sabbapāṇina』』nti。 「所有法的存在被稱為『存在』,而其分離即為死亡,所有眾生都是如此。」 – Imāya ācariyagāthāya tamatthaṃ sādhenti。 「通過這位老師的偈子來解釋這個意義。」 Atha vā santativasena ṭhānaṃ ṭhitīti veditabbanti ca vadanti。 「或者說,因安住而被稱為存在。」 Yasmā pana sutte ayaṃ viseso natthi,tasmā ācariyamatiyā suttaṃ apaṭibāhetvā suttameva pamāṇaṃ kattabbaṃ。 「由於在此經中沒有特別之處,因此應以老師的教導作為標準。」 Chaṭṭhaṃ uttānameva。 第六部分。 7-10. Anudhammasuttādivaṇṇanā。 39-42. Sattame dhammānudhammappaṭipannassāti navannaṃ lokuttaradhammānaṃ anulomadhammaṃ pubbabhāgapaṭipadaṃ paṭipannassa。 「在第七,『法的修行』是指修行了九種超凡法的順應法。」 Ayamanudhammoti ayaṃ anulomadhammo hoti。 「這是順應法。」 Nibbidābahuloti ukkaṇṭhanabahulo hutvā。 「因厭倦而生。」 Parijānātīti tīhi pariññāhi parijānāti。 「通過三種理解而理解。」 Parimuccatīti maggakkhaṇe uppannāya pahānapariññāya parimuccati。 「因在道的時刻生起的放棄理解而被解脫。」 Evaṃ imasmiṃ sutte maggova kathito hoti,tathā ito paresu tīsu。 「因此,此處談論的是道路,同樣在其他三處也是如此。」 Idha pana anupassanā aniyamitā,tesu niyamitā。 「而在此,觀察是無拘束的,而在彼則是有限制的。」 Tasmā idhāpi sā tattha niyamitavaseneva niyametabbā。 「因此,在這裡也應當根據限制來理解。」 Na hi sakkā tīsu aññataraṃ anupassanaṃ vinā nibbindituṃ parijānituṃ vāti。 「因為在這三者中,不能沒有任何一種觀察而感到厭倦或理解。」 Sattamādīni。 第七部分。 Natumhākavaggo catuttho。 納圖姆哈卡章節,第四部分。 Attadīpavaggo。 Attadīpasuttavaṇṇanā。 Tatiye rūpañce, bhante, anusetīti yadi rūpaṃ anuseti。 第三,尊者,如果色法是被追隨的。

  1. Attadīpavaggassa paṭhame attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇāti idaṃ tasseva vevacanaṃ. Anaññasaraṇāti idaṃ aññassa saraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti aññassa vāyāmena aññassa asijjhanato, vuttampi cetaṃ –

『『Attā hi attano nātho,

Ko hi nātho paro siyā』』ti. (dha. pa. 160);

Tenāha 『『anaññasaraṇā』』ti. Ko panettha attā nāma? Lokiyalokuttaro dhammo. Tenevāha – 『『dhammadīpā dhammasaraṇā anaññasaraṇā』』ti. Yonīti kāraṇaṃ – 『『yoni hesā, bhūmija, phalassa adhigamāyā』』tiādīsu (ma. ni. 3.227) viya. Kiṃpahotikāti kiṃpabhutikā, kuto pabhavantīti attho? Rūpassa tvevāti idaṃ tesaṃyeva sokādīnaṃ pahānadassanatthaṃ āraddhaṃ. Na paritassatīti na gaṇhāti na gahati. Tadaṅganibbutoti tena vipassanaṅgena kilesānaṃ nibbutattā tadaṅganibbuto. Imasmiṃ sutte vipassanāva kathitā. Paṭhamaṃ.

  1. Paṭipadāsuttavaṇṇanā

  2. Dutiye dukkhasamudayagāminī samanupassanāti yasmā sakkāyo dukkhaṃ, tassa ca samudayagāminī paṭipadā nāma 『『rūpaṃ attato samanupassatī』』ti evaṃ diṭṭhisamanupassanā vuttā, tasmā dukkhasamudayagāminī samanupassanāti ayamettha attho hoti. Dukkhanirodhagāminī samanupassanāti ettha saha vipassanāya catumaggañāṇaṃ 『『samanupassanā』』ti vuttaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ.

  3. Aniccasuttavaṇṇanā

  4. Tatiye sammappaññāya daṭṭhabbanti saha vipassanāya maggapaññāya daṭṭhabbaṃ. Virajjati vimuccatīti maggakkhaṇe virajjati, phalakkhaṇe vimuccati. Anupādāya āsavehīti anuppādanirodhena niruddhehi āsavehi agahetvā iti vimuccati. Rūpadhātuyātiādi paccavekkhaṇadassanatthaṃ vuttaṃ. Saha phalena paccavekkhaṇadassanatthantipi vadantiyeva. Ṭhitanti upari kattabbakiccābhāvena ṭhitaṃ. Ṭhitattā santussitanti pattabbaṃ pattabhāvena santuṭṭhaṃ. Paccattaṃyeva parinibbāyatīti sayameva parinibbāyati. Tatiyaṃ.

  5. Dutiyaaniccasuttavaṇṇanā

  6. Catutthe pubbantānudiṭṭhiyoti pubbantaṃ anugatā aṭṭhārasa diṭṭhiyo na honti. Aparantānudiṭṭhiyoti aparantaṃ anugatā catucattālīsa diṭṭhiyo na honti. Thāmaso parāmāsoti diṭṭhithāmaso ceva diṭṭhiparāmāso ca na hoti. Ettāvatā paṭhamamaggo dassito. Idāni saha vipassanāya tayo magge ca phalāni ca dassetuṃ rūpasmintiādi āraddhaṃ. Atha vā diṭṭhiyo nāma vipassanāya eva pahīnā, idaṃ pana upari saha vipassanāya cattāro magge dassetuṃ āraddhaṃ. Catutthaṃ.

  7. Samanupassanāsuttavaṇṇanā

Attadīpavaggassa paṭhame attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho。 在第一部分,『自燈』是指以自我為光明、庇護、歸宿、道路和基礎而生活的意思。 Attasaraṇāti idaṃ tasseva vevacanaṃ。 「自我為 refuge」是其同義詞。 Anaññasaraṇāti idaṃ aññassa saraṇapaṭikkhepavacanaṃ。 「無他依靠」是指對他人依靠的否定。 Na hi añño aññassa saraṇaṃ hoti aññassa vāyāmena aññassa asijjhanato,vuttampi cetaṃ – 因為沒有任何人可以依靠他人,正如所說的: 「自我確實是自己的保護者,誰能是他人的保護者?」(《大智度論》第160頁) Tenāha 『『anaññasaraṇā』』ti。 因此稱為「無他依靠」。 Ko panettha attā nāma? 那麼這裡的自我是什麼? Lokiyalokuttaro dhammo。 是世俗與出世間的法。 Tenevāha – 『『dhammadīpā dhammasaraṇā anaññasaraṇā』』ti。 因此說「法之燈、法之依靠、無他依靠」。 Yonīti kāraṇaṃ – 「yoni hesā, bhūmija, phalassa adhigamāyā」tiādīsu (ma. ni. 3.227) viya。 「因緣」是指「因緣、土地、果實的獲得」等。 Kiṃpahotikāti kiṃpabhutikā,kuto pabhavantīti attho? 「什麼是有的,什麼是存在的,從何而來?」 Rūpassa tvevāti idaṃ tesaṃyeva sokādīnaṃ pahānadassanatthaṃ āraddhaṃ。 「此處是為展示色法的痛苦等而說的。」 Na paritassatīti na gaṇhāti na gahati。 「不感到煩惱」是指不接受、不抓取。 Tadaṅganibbutoti tena vipassanaṅgena kilesānaṃ nibbutattā tadaṅganibbuto。 「因那種解脫而獲得的解脫是通過觀察的解脫。」 Imasmiṃ sutte vipassanāva kathitā。 在此經文中,僅講述了觀察。 Paṭhamaṃ。 第一部分。 Paṭipadāsuttavaṇṇanā。 Dutiye dukkhasamudayagāminī samanupassanāti yasmā sakkāyo dukkhaṃ,tassa ca samudayagāminī paṭipadā nāma 『『rūpaṃ attato samanupassatī』』ti evaṃ diṭṭhisamanupassanā vuttā,tasmā dukkhasamudayagāminī samanupassanāti ayamettha attho hoti。 在第二,『痛苦的起因』是指「能夠理解痛苦的修行」,因此稱為「修行是觀察色法的」。 Dukkhanirodhagāminī samanupassanāti ettha saha vipassanāya catumaggañāṇaṃ 『『samanupassanā』』ti vuttaṃ。 「痛苦的消滅的修行」是指與觀察相結合的四道知識被稱為「觀察」。 Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ。 因此,在此經文中講述了輪迴與解脫。 Dutiyaṃ。 第二部分。 Aniccasuttavaṇṇanā。 Tatiye sammappaññāya daṭṭhabbanti saha vipassanāya maggapaññāya daṭṭhabbaṃ。 在第三,『應當以正智觀察』是指與觀察的道的智慧一同觀察。 Virajjati vimuccatīti maggakkhaṇe virajjati,phalakkhaṇe vimuccati。 「因道的時刻而放下,因果的時刻而解脫。」 Anupādāya āsavehīti anuppādanirodhena niruddhehi āsavehi agahetvā iti vimuccati。 「因無執著的緣故而從慾望中解脫。」 Rūpadhātuyātiādi paccavekkhaṇadassanatthaṃ vuttaṃ。 「色界等是為觀察的特性而說的。」 Saha phalena paccavekkhaṇadassanatthantipi vadantiyeva。 「與果相結合的觀察特性也是如此。」 Ṭhitanti upari kattabbakiccābhāvena ṭhitaṃ。 「因應當做的事而站立。」 Ṭhitattā santussitanti pattabbaṃ pattabhāvena santuṭṭhaṃ。 「因已獲得而感到滿足。」 Paccattaṃyeva parinibbāyatīti sayameva parinibbāyati。 「因自我而解脫。」 Tatiyaṃ。 第三部分。 Dutiyaaniccasuttavaṇṇanā。 Catutthe pubbantānudiṭṭhiyoti pubbantaṃ anugatā aṭṭhārasa diṭṭhiyo na honti。 在第四,『過去所見』是指與過去相關的十八種見解並不存在。 Aparantānudiṭṭhiyoti aparantaṃ anugatā catucattālīsa diṭṭhiyo na honti。 「未來所見」是指與未來相關的四十四種見解並不存在。 Thāmaso parāmāsoti diṭṭhithāmaso ceva diṭṭhiparāmāso ca na hoti。 「穩固與執著」是不成立的。 Ettāvatā paṭhamamaggo dassito。 由此,第一道已被顯示。 Idāni saha vipassanāya tayo magge ca phalāni ca dassetuṃ rūpasmintiādi āraddhaṃ。 現在是爲了顯示與觀察相關的三道和果而開始的。 Atha vā diṭṭhiyo nāma vipassanāya eva pahīnā,idaṃ pana upari saha vipassanāya cattāro magge dassetuṃ āraddhaṃ。 或者說,見解是僅通過觀察而放棄的,而此處是為顯示與觀察相關的四道而開始的。 Catutthaṃ。 第四部分。 Samanupassanāsuttavaṇṇanā。

  1. Pañcame pañcupādānakkhandhe samanupassanti etesaṃ vā aññataranti paripuṇṇagāhavasena pañcakkhandhe samanupassanti, aparipuṇṇagāhavasena etesaṃ aññataraṃ. Iti ayañceva samanupassanāti iti ayañca diṭṭhisamanupassanā. Asmīti cassa avigataṃ hotīti yassa ayaṃ samanupassanā atthi, tasmiṃ asmīti taṇhāmānadiṭṭhisaṅkhātaṃ papañcattayaṃ avigatameva hoti. Pañcannaṃindriyānaṃ avakkanti hotīti tasmiṃ kilesajāte sati kammakilesapaccayānaṃ pañcannaṃ indriyānaṃ nibbatti hoti.

Atthi, bhikkhave, manoti idaṃ kammamanaṃ sandhāya vuttaṃ. Dhammāti ārammaṇaṃ. Avijjādhātūti javanakkhaṇe avijjā. Avijjāsamphassajenāti avijjāsampayuttaphassato jātena. Apica manoti bhavaṅgakkhaṇe vipākamanodhātu, āvajjanakkhaṇe kiriyamanodhātu. Dhammādayo vuttappakārāva. Asmītipissa hotīti taṇhāmānadiṭṭhivasena asmīti evampissa hoti. Ito paresu ayamahamasmīti rūpādīsu kiñcideva dhammaṃ gahetvā 『『ayaṃ ahamasmī』』ti attadiṭṭhivasena vuttaṃ. Bhavissanti sassatadiṭṭhivasena. Na bhavissanti ucchedadiṭṭhivasena. Rūpī bhavissantiādīni sabbāni sassatameva bhajanti. Athetthāti atha tenevākārena ṭhitesu etesu indriyesu. Avijjā pahīyatīti catūsu saccesu aññāṇabhūtā avijjā pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Evamettha asmīti taṇhāmānadiṭṭhiyo. Kammassa pañcannañca indriyānaṃ antare eko sandhi, vipākamanaṃ pañcindriyapakkhikaṃ katvā pañcannañca indriyānaṃ kammassa ca antare eko sandhīti. Iti tayo papañcā atīto addhā, indriyādīni paccuppanno addhā, tattha kammamanaṃ ādiṃ katvā anāgatassa paccayo dassitoti. Pañcamaṃ.

  1. Khandhasuttavaṇṇanā

  2. Chaṭṭhe rūpakkhandho kāmāvacaro, cattāro khandhā catubhūmakā. Sāsavanti āsavānaṃ ārammaṇabhāvena paccayabhūtaṃ. Upādāniyanti tatheva ca upādānānaṃ paccayabhūtaṃ. Vacanattho panettha – ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavaṃ. Upādātabbanti upādāniyaṃ. Idhāpi rūpakkhandho kāmāvacaro, avasesā tebhūmakā vipassanācāravasena vuttā. Evamettha rūpaṃ rāsaṭṭhena khandhesu paviṭṭhaṃ, sāsavarāsaṭṭhena upādānakkhandhesu. Vedanādayo sāsavāpi atthi, anāsavāpi atthi. Te rāsaṭṭhena sabbepi khandhesu paviṭṭhā, tebhūmakā panettha sāsavaṭṭhena upādānakkhandhesu paviṭṭhāti. Chaṭṭhaṃ.

7-8. Soṇasuttādivaṇṇanā

49-50. Sattame seyyohamasmīti visiṭṭho uttamo ahamasmi. Kimaññatra yathābhūtassa adassanāti yathābhūtassa adassanato aññaṃ kiṃ bhaveyya? Adassanaṃ aññāṇameva bhaveyyāti attho. Idānissa te parivaṭṭaṃ vajirabhedadesanaṃ ārabhanto taṃ kiṃ maññasi soṇotiādimāha. Aṭṭhamaṃ uttānameva. Sattamaaṭṭhamāni.

9-10. Nandikkhayasuttādivaṇṇanā

51-52. Navamadasamesu nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayoti idaṃ nandīti vā rāgoti vā imesaṃ atthato ninnānākaraṇatāya vuttaṃ. Nibbidānupassanāya vā nibbindanto nandiṃ pajahati, virāgānupassanāya virajjanto rāgaṃ pajahati. Ettāvatā vipassanaṃ niṭṭhapetvā 『『rāgakkhayā nandikkhayo』』ti idha maggaṃ dassetvā 『『nandirāgakkhayā cittaṃ vimutta』』nti phalaṃ dassitanti. Navamadasamāni.

Attadīpavaggo pañcamo.

Mūlapaṇṇāsako samatto.

  1. Upayavaggo

  2. Upayasuttavaṇṇanā

  3. Upayavaggassa paṭhame upayoti taṇhāmānadiṭṭhivasena pañcakkhandhe upagato. Viññāṇanti kammaviññāṇaṃ. Āpajjeyyāti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya vuddhiādīni āpajjeyya. Viññāṇupayanti padassa aggahaṇe kāraṇaṃ vuttameva. Vocchijjatārammaṇanti paṭisandhiākaḍḍhanasamatthatāya abhāvena ārammaṇaṃ vocchijjati. Patiṭṭhā viññāṇassāti kammaviññāṇassa patiṭṭhā na hoti. Tadappatiṭṭhitanti taṃ appatiṭṭhitaṃ. Anabhisaṅkhacca vimuttanti paṭisandhiṃ anabhisaṅkharitvā vimuttaṃ. Paṭhamaṃ.

  4. Bījasuttavaṇṇanā

Pañcame pañcupādānakkhandhe samanupassanti etesaṃ vā aññataranti paripuṇṇagāhavasena pañcakkhandhe samanupassanti, aparipuṇṇagāhavasena etesaṃ aññataraṃ。 第五,觀察五取蘊的存在,或以其之一為完全的把握來觀察五蘊,或以其之一為不完全的把握。 Iti ayañceva samanupassanāti iti ayañca diṭṭhisamanupassanā。 因此,這裡所說的觀察是指觀察的理解。 Asmīti cassa avigataṃ hotīti yassa ayaṃ samanupassanā atthi,tasmiṃ asmīti taṇhāmānadiṭṭhisaṅkhātaṃ papañcattayaṃ avigatameva hoti。 「自我」是指存在的狀態,對於有此觀察的人來說,自我所指的慾望、驕傲和見解的三種狀態是不會消失的。 Pañcannaṃindriyānaṃ avakkanti hotīti tasmiṃ kilesajāte sati kammakilesapaccayānaṃ pañcannaṃ indriyānaṃ nibbatti hoti。 當五種感官存在時,由於有煩惱的存在,因業的煩惱而生起五種感官。 Atthi, bhikkhave, manoti idaṃ kammamanaṃ sandhāya vuttaṃ。 「有,居士」是指業的心。 Dhammāti ārammaṇaṃ。 「法」是指對象。 Avijjādhātūti javanakkhaṇe avijjā。 「無明的元素」是指在瞬間的無明。 Avijjāsamphassajenāti avijjāsampayuttaphassato jātena。 「因無明的接觸而生的」。 Apica manoti bhavaṅgakkhaṇe vipākamanodhātu,āvajjanakkhaṇe kiriyamanodhātu。 「此外,心」是指因緣心的元素,因思維心的元素。 Dhammādayo vuttappakārāva。 「法等是以這樣的方式說的。」 Asmītipissa hotīti taṇhāmānadiṭṭhivasena asmīti evampissa hoti。 「因此,自我對他人來說是存在的。」 Ito paresu ayamahamasmīti rūpādīsu kiñcideva dhammaṃ gahetvā 『『ayaṃ ahamasmī』』ti attadiṭṭhivasena vuttaṃ。 在其他地方,因抓取任何法而說「這是我」。 Bhavissanti sassatadiṭṭhivasena。 「將會是,因永恒的見解。」 Na bhavissanti ucchedadiṭṭhivasena。 「不會是,因斷滅的見解。」 Rūpī bhavissantiādīni sabbāni sassatameva bhajanti。 「色法等皆因永恒的見解而存在。」 Athetthāti atha tenevākārena ṭhitesu etesu indriyesu。 「因此,在這些感官中,因這種狀態而存在。」 Avijjā pahīyatīti catūsu saccesu aññāṇabhūtā avijjā pahīyati。 「在四個真理中,無明被拋棄。」 Vijjā uppajjatīti arahattamaggavijjā uppajjati。 「智慧生起,阿羅漢道的智慧生起。」 Evamettha asmīti taṇhāmānadiṭṭhiyo。 由此可見,自我、慾望和見解的狀態。 Kammassa pañcannañca indriyānaṃ antare eko sandhi,vipākamanaṃ pañcindriyapakkhikaṃ katvā pañcannañca indriyānaṃ kammassa ca antare eko sandhīti。 在業與五種感官之間有一種結合,而在因緣心與五種感官之間也有一種結合。 Iti tayo papañcā atīto addhā,indriyādīni paccuppanno addhā,tattha kammamanaṃ ādiṃ katvā anāgatassa paccayo dassitoti。 因此,過去的三種狀態,目前的感官狀態,以及在此處通過業的心而展示的未來因緣。 Pañcamaṃ。 第五部分。 Khandhasuttavaṇṇanā。 Chaṭṭhe rūpakkhandho kāmāvacaro,cattāro khandhā catubhūmakā。 在第六,色蘊是欲界的,四種蘊是四種地的。 Sāsavanti āsavānaṃ ārammaṇabhāvena paccayabhūtaṃ。 「有漏」是指因果的存在。 Upādāniyanti tatheva ca upādānānaṃ paccayabhūtaṃ。 「取」是指因取而存在。 Vacanattho panettha – ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavaṃ。 此處的意思是「因對像而生的法是有漏的」。 Upādātabbanti upādāniyaṃ。 「應當取」是指應當取的。 Idhāpi rūpakkhandho kāmāvacaro,avasesā tebhūmakā vipassanācāravasena vuttā。 此處,色蘊是欲界的,其餘的地是以觀察的方式說的。 Evamettha rūpaṃ rāsaṭṭhena khandhesu paviṭṭhaṃ,sāsavarāsaṭṭhena upādānakkhandhesu。 在此,色法是以聚集的方式進入蘊中,以有漏的方式進入取蘊中。 Vedanādayo sāsavāpi atthi,anāsavāpi atthi。 「感覺等既有漏也有無漏。」 Te rāsaṭṭhena sabbepi khandhesu paviṭṭhā,tebhūmakā panettha sāsavaṭṭhena upādānakkhandhesu paviṭṭhāti。 「這些法以聚集的方式存在於所有蘊中,而在此,四種地以有漏的方式進入取蘊中。」 Chaṭṭhaṃ。 第六部分。 7-8. Soṇasuttādivaṇṇanā。 49-50. Sattame seyyohamasmīti visiṭṭho uttamo ahamasmi。 在第七,「我更好」是指「我更優越」。 Kimaññatra yathābhūtassa adassanāti yathābhūtassa adassanato aññaṃ kiṃ bhaveyya? 「除了如實的不可見,其他的是什麼?」 Adassanaṃ aññāṇameva bhaveyyāti attho。 「不可見的只是無知。」 Idānissa te parivaṭṭaṃ vajirabhedadesanaṃ ārabhanto taṃ kiṃ maññasi soṇotiādimāha。 現在是爲了開始講述關於金剛的分解,因此問「你認為如何?」 Aṭṭhamaṃ uttānameva。 第八部分。 9-10. Nandikkhayasuttādivaṇṇanā。 51-52. Navamadasamesu nandikkhayā rāgakkhayo,rāgakkhayā nandikkhayoti idaṃ nandīti vā rāgoti vā imesaṃ atthato ninnānākaraṇatāya vuttaṃ。 在第九和第十,因「樂」的消亡而導致「貪」的消亡,因「貪」的消亡而導致「樂」的消亡,這裡是因為它們的意義而被說成的。 Nibbidānupassanāya vā nibbindanto nandiṃ pajahati,virāgānupassanāya virajjanto rāgaṃ pajahati。 「因厭倦的觀察而放棄樂,因厭離的觀察而放棄貪。」 Ettāvatā vipassanaṃ niṭṭhapetvā 『『rāgakkhayā nandikkhayo』』ti idha maggaṃ dassetvā 『『nandirāgakkhayā cittaṃ vimutta』』nti phalaṃ dassitanti。 由此,完成觀察,顯示「因貪的消亡而樂的消亡」,並展示「因樂的消亡而心的解脫」。 Navamadasamāni。 第九和第十部分。 Attadīpavaggo pañcamo。 自燈章節,第五部分。 Mūlapaṇṇāsako samatto。 根本五十篇已完成。 Upayavaggo。 Upayasuttavaṇṇanā。 Upayavaggassa paṭhame upayoti taṇhāmānadiṭṭhivasena pañcakkhandhe upagato。 在第一部分,『因緣』是指因慾望、驕傲和見解而進入五蘊。

  1. Dutiye bījajātānīti bījāni. Mūlabījanti vacaṃ vacattaṃ haliddaṃ siṅgiveranti evamādi. Khandhabījanti assattho nigrodhoti evamādi. Phalubījanti ucchu veḷu naḷoti evamādi. Aggabījanti ajjukaṃ phaṇijjakanti evamādi. Bījabījanti sālivīhiādi pubbaṇṇañceva muggamāsādi aparaṇṇañca. Akhaṇḍānīti abhinnāni. Bhinnakālato paṭṭhāya bījaṃ bījatthāya na upakappati. Apūtikānīti udakatemanena apūtikāni. Pūtibījañhi bījatthāya na upakappati. Avātātapahatānīti vātena ca ātapena ca na hatāni, nirojataṃ na pāpitāni. Nirojañhi kasaṭaṃ bījaṃ bījatthāya na upakappati. Sārādānīti gahitasārāni patiṭṭhitasārāni. Nissārañhi bījaṃ bījatthāya na upakappati. Sukhasayitānīti cattāro māse koṭṭhe pakkhittaniyāmeneva sukhaṃ sayitāni. Pathavīti heṭṭhā patiṭṭhānapathavī. Āpoti uparisnehanaāpo. Catasso viññāṇaṭṭhitiyoti kammaviññāṇassa ārammaṇabhūtā rūpādayo cattāro khandhā. Te hi ārammaṇavasena patiṭṭhābhūtattā pathavīdhātusadisā. Nandirāgo sinehanaṭṭhena āpodhātusadiso. Viññāṇaṃ sāhāranti sappaccayaṃ kammaviññāṇaṃ. Tañhi bījaṃ viya pathaviyaṃ ārammaṇapathaviyaṃ viruhati. Dutiyaṃ.

  2. Udānasuttavaṇṇanā

Dutiye bījajātānīti bījāni。 在第二,『種子類』是指種子。 Mūlabījanti vacaṃ vacattaṃ haliddaṃ siṅgiveranti evamādi。 「根本種子」是指「言語、言辭、光亮、香氣」等等。 Khandhabījanti assattho nigrodhoti evamādi。 「蘊種子」是指「象徵的、無憂的」等等。 Phalubījanti ucchu veḷu naḷoti evamādi。 「果實種子」是指「甘蔗、蘆葦、蔥」等等。 Aggabījanti ajjukaṃ phaṇijjakanti evamādi。 「優越種子」是指「現世的、商販的」等等。 Bījabījanti sālivīhiādi pubbaṇṇañceva muggamāsādi aparaṇṇañca。 「種子中的種子」是指「稻米、稻穀等的先前種子和後續種子」。 Akhaṇḍānīti abhinnāni。 「不破碎」是指「未被分開的」。 Bhinnakālato paṭṭhāya bījaṃ bījatthāya na upakappati。 「從破裂的時刻起,種子不適合于種子」。 Apūtikānīti udakatemanena apūtikāni。 「不腐爛」是指「因水而不腐爛」。 Pūtibījañhi bījatthāya na upakappati。 「因腐爛的種子不適合于種子」。 Avātātapahatānīti vātena ca ātapena ca na hatāni,nirojataṃ na pāpitāni。 「不被風和陽光所傷,未被污染」。 Nirojañhi kasaṭaṃ bījaṃ bījatthāya na upakappati。 「不被污染的種子不適合于種子」。 Sārādānīti gahitasārāni patiṭṭhitasārāni。 「有實質的種子」是指「被抓住的、穩定的種子」。 Nissārañhi bījaṃ bījatthāya na upakappati。 「無實質的種子不適合于種子」。 Sukhasayitānīti cattāro māse koṭṭhe pakkhittaniyāmeneva sukhaṃ sayitāni。 「安舒的安眠」是指「在四個月的限制下安然入睡」。 Pathavīti heṭṭhā patiṭṭhānapathavī。 「地」是指「下方的基礎土地」。 Āpoti uparisnehanaāpo。 「水」是指「上方的親水」。 Catasso viññāṇaṭṭhitiyoti kammaviññāṇassa ārammaṇabhūtā rūpādayo cattāro khandhā。 「四種意識的存在」是指「因業的意識而存在的色法等四蘊」。 Te hi ārammaṇavasena patiṭṭhābhūtattā pathavīdhātusadisā。 「它們因對像而存在,類似於地的元素」。 Nandirāgo sinehanaṭṭhena āpodhātusadiso。 「樂的貪慾是親水元素的相似」。 Viññāṇaṃ sāhāranti sappaccayaṃ kammaviññāṇaṃ。 「意識是因緣的,因緣的業意識」。 Tañhi bījaṃ viya pathaviyaṃ ārammaṇapathaviyaṃ viruhati。 「因此,意識像種子一樣在地的對象中生長」。 Dutiyaṃ。 第二部分。 Udānasuttavaṇṇanā。

  1. Tatiye udānaṃ udānesīti balavasomanassasamuṭṭhānaṃ udānaṃ udāhari. Kiṃ nissāya panesa bhagavato uppannoti. Sāsanassa niyyānikabhāvaṃ. Kathaṃ? Evaṃ kirassa ahosi, 『『tayome upanissayā – dānūpanissayo sīlūpanissayo bhāvanūpanissayo cā』』ti. Tesu dānasīlūpanissayā dubbalā, bhāvanūpanissayo balavā. Dānasīlūpanissayā hi tayo magge ca phalāni ca pāpenti, bhāvanūpanissayo arahattaṃ pāpeti. Iti dubbalūpanissaye patiṭṭhito bhikkhu ghaṭento vāyamanto pañcorambhāgiyāni bandhanāni chetvā tīṇi maggaphalāni nibbatteti, 『『aho sāsanaṃ niyyānika』』nti āvajjentassa ayaṃ udapādi.

Tattha 『『dubbalūpanissaye ṭhatvā ghaṭamāno tīṇi maggaphalāni pāpuṇātī』』ti imassatthassāvibhāvanatthaṃ milakattherassa vatthu veditabbaṃ – so kira gihikāle pāṇātipātakammena jīvikaṃ kappento araññe pāsasatañceva adūhalasatañca yojesi. Athekadivasaṃ aṅgārapakkamaṃsaṃ khāditvā pāsaṭṭhānesu vicaranto pipāsābhibhūto ekassa araññavāsittherassa vihāraṃ gantvā therassa caṅkamantassa avidūre ṭhitaṃ pānīyaghaṭaṃ vivari, hatthatemanamattampi udakaṃ nāddasa. So kujjhitvā āha – 『『bhikkhu, bhikkhu tumhe gahapatikehi dinnaṃ bhuñjitvā bhuñjitvā supatha, pānīyaghaṭe añjalimattampi udakaṃ na ṭhapetha, na yuttameta』』nti. Thero 『『mayā pānīyaghaṭo pūretvā ṭhapito, kiṃ nu kho eta』』nti? Gantvā olokento paripuṇṇaghaṭaṃ disvā pānīyasaṅkhaṃ pūretvā adāsi. So dvattisaṅkhapūraṃ pivitvā cintesi – 『『evaṃ pūritaghaṭo nāma mama kammaṃ āgamma tattakapālo viya jāto. Kiṃ nu kho anāgate attabhāve bhavissatī』』ti? Saṃviggacitto dhanuṃ chaḍḍetvā, 『『pabbājetha maṃ, bhante』』ti āha. Thero tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi.

Tatiye udānaṃ udānesīti balavasomanassasamuṭṭhānaṃ udānaṃ udāhari。 在第三,『歡喜』是指因強烈的喜悅而生起的歡喜。 Kiṃ nissāya panesa bhagavato uppannoti。 這是基於什麼而生起的呢? Sāsanassa niyyānikabhāvaṃ。 是指教法的引導性質。 Kathaṃ? 如何呢? Evaṃ kirassa ahosi,『『tayome upanissayā – dānūpanissayo sīlūpanissayo bhāvanūpanissayo cā』』ti。 因此,他說:「這三種依賴——施的依賴、戒的依賴和修行的依賴。」 Tesu dānasīlūpanissayā dubbalā,bhāvanūpanissayo balavā。 在這三種依賴中,施和戒是弱的,而修行的依賴是強的。 Dānasīlūpanissayā hi tayo magge ca phalāni ca pāpenti,bhāvanūpanissayo arahattaṃ pāpeti。 因為施和戒的依賴會導致三種道路和果,而修行的依賴則會導致阿羅漢果。 Iti dubbalūpanissaye patiṭṭhito bhikkhu ghaṭento vāyamanto pañcorambhāgiyāni bandhanāni chetvā tīṇi maggaphalāni nibbatteti,『『aho sāsanaṃ niyyānika』』nti āvajjentassa ayaṃ udapādi。 因此,依靠弱的依賴而努力的僧人,破除五種束縛,生起三種道果,想到:「真是教法的引導。」 Tattha 『『dubbalūpanissaye ṭhatvā ghaṭamāno tīṇi maggaphalāni pāpuṇātī』』ti imassatthassāvibhāvanatthaṃ milakattherassa vatthu veditabbaṃ – so kira gihikāle pāṇātipātakammena jīvikaṃ kappento araññe pāsasatañceva adūhalasatañca yojesi。 在這裡,「依靠弱的依賴而努力獲得三種道果」是爲了闡明這個意思,必須知道米拉卡長老的故事——他在家時以殺生為生,在森林中以捕獵和捕魚為生。 Athekadivasaṃ aṅgārapakkamaṃ khāditvā pāsaṭṭhānesu vicaranto pipāsābhibhūto ekassa araññavāsittherassa vihāraṃ gantvā therassa caṅkamantassa avidūre ṭhitaṃ pānīyaghaṭaṃ vivari,hattatemanamattampi udakaṃ nāddasa。 有一天,他吃了炭火肉,口渴得難忍,來到一位住在森林中的長老的住處,看到長老在行走,附近有一個水壺,甚至連一滴水都沒看到。 So kujjhitvā āha – 『『bhikkhu, bhikkhu tumhe gahapatikehi dinnaṃ bhuñjitvā bhuñjitvā supatha,pānīyaghaṭe añjalimattampi udakaṃ na ṭhapetha,na yuttameta』』nti。 他生氣地說:「比丘,你們從居士那裡得到的食物,享用后卻在水壺中連一滴水都不放,這太不合適了。」 Thero 『『mayā pānīyaghaṭo pūretvā ṭhapito,kiṃ nu kho eta』』nti? 長老說:「我把水壺裝滿了,怎麼會這樣?」 Gantvā olokento paripuṇṇaghaṭaṃ disvā pānīyasaṅkhaṃ pūretvā adāsi。 他去檢視,看到水壺滿了,便把水壺裝滿后交給了他。 So dvattisaṅkhapūraṃ pivitvā cintesi – 『『evaṃ pūritaghaṭo nāma mama kammaṃ āgamma tattakapālo viya jāto。 Kiṃ nu kho anāgate attabhāve bhavissatī』』ti? 他喝了二十杯水,思考:「這樣滿的水壺,似乎是因為我的行為而生起的。未來的我會怎樣呢?」 Saṃviggacitto dhanuṃ chaḍḍetvā,『『pabbājetha maṃ,bhante』』ti āha。 心中感到恐懼,他放下了弓,懇求:「請讓我出家,尊者。」 Thero tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi。 長老告訴他五種禪修法,並讓他出家。

Tassa samaṇadhammaṃ karontassa bahūnaṃ migasūkarānaṃ māritaṭṭhānaṃ pāsaadūhalānañca yojitaṭṭhānaṃ upaṭṭhāti. Taṃ anussarato sarīre dāho uppajjati, kūṭagoṇo viya kammaṭṭhānampi vīthiṃ na paṭipajjati. So 『『kiṃ karissāmi bhikkhubhāvenā』』ti ? Anabhiratiyā pīḷito therassa santikaṃ gantvā vanditvā āha – 『『na sakkomi, bhante, samaṇadhammaṃ kātu』』nti. Atha naṃ thero 『『hatthakammaṃ karohī』』ti āha. So 『『sādhu, bhante』』ti vatvā udumbarādayo allarukkhe chinditvā mahantaṃ rāsiṃ katvā, 『『idāni kiṃ karomī』』ti pucchi? Jhāpehi nanti. So catūsu disāsu aggiṃ datvā jhāpetuṃ asakkonto, 『『bhante, na sakkomī』』ti āha. Thero 『『tena hi apehī』』ti pathaviṃ dvidhā katvā avīcito khajjopanakamattaṃ aggiṃ nīharitvā tattha pakkhipi. So tāva mahantaṃ rāsiṃ sukkhapaṇṇaṃ viya khaṇena jhāpesi. Athassa thero avīciṃ dassetvā, 『『sace vibbhamissasi, ettha paccissasī』』ti saṃvegaṃ janesi. So avīcidassanato paṭṭhāya pavedhamāno 『『niyyānikaṃ, bhante, buddhasāsana』』nti pucchi, āmāvusoti. Bhante, buddhasāsanassa niyyānikatte sati milako attamokkhaṃ karissati, mā cintayitthāti. Tato paṭṭhāya samaṇadhammaṃ karoti ghaṭeti, tassa vattapaṭivattaṃ pūreti, niddāya bādhayamānāya tintaṃ palālaṃ sīse ṭhapetvā pāde soṇḍiyaṃ otāretvā nisīdati. So ekadivasaṃ pānīyaṃ parissāvetvā ghaṭaṃ ūrumhi ṭhapetvā udakamaṇikānaṃ pacchedaṃ āgamayamāno aṭṭhāsi. Atha kho thero sāmaṇerassa imaṃ uddesaṃ deti –

『『Uṭṭhānavato satīmato,

Sucikammassa nisammakārino;

Saññatassa dhammajīvino,

Appamattassa yasobhivaḍḍhatī』』ti. (dha. pa. 24);

So catuppadikampi taṃ gāthaṃ attaniyeva upanesi – 『『uṭṭhānavatā nāma mādisena bhavitabbaṃ. Satimatāpi mādiseneva…pe… appamattenapi mādiseneva bhavitabba』』nti. Evaṃ taṃ gāthaṃ attani upanetvā tasmiṃyeva padavāre ṭhito pañcorambhāgiyāni saṃyojanāni chinditvā anāgāmiphale patiṭṭhāya haṭṭhatuṭṭho –

『『Allaṃ palālapuñjāhaṃ, sīsenādāya caṅkamiṃ;

Pattosmi tatiyaṃ ṭhānaṃ, ettha me natthi saṃsayo』』ti. –

Imaṃ udānagāthaṃ āha. Evaṃ dubbalūpanissaye ṭhito ghaṭento vāyamanto pañcorambhāgiyāni saṃyojanāni chinditvā tīṇi maggaphalāni nibbatteti. Tenāha bhagavā – 『『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatīti evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī』』ti.

Tassa samaṇadhammaṃ karontassa bahūnaṃ migasūkarānaṃ māritaṭṭhānaṃ pāsaadūhalānañca yojitaṭṭhānaṃ upaṭṭhāti。 對於那些修行者,許多獵殺野豬的地方和捕捉動物的地方都會出現。 Taṃ anussarato sarīre dāho uppajjati,kūṭagoṇo viya kammaṭṭhānampi vīthiṃ na paṭipajjati。 當他回想時,身體感到灼熱,像是被火焰包圍,無法走上修行的道路。 So 『『kiṃ karissāmi bhikkhubhāvenā』』ti? 他在想:「我作為比丘該怎麼辦?」 Anabhiratiyā pīḷito therassa santikaṃ gantvā vanditvā āha – 『『na sakkomi,bhante,samaṇadhammaṃ kātu』』nti。 他因不安而痛苦,走到長老那裡,拜見后說:「尊者,我無法修行。」 Atha naṃ thero 『『hatthakammaṃ karohī』』ti āha。 長老說:「你可以做手工活。」 So 『『sādhu,bhante』』ti vatvā udumbarādayo allarukkhe chinditvā mahantaṃ rāsiṃ katvā,『『idāni kiṃ karomī』』ti pucchi? 他答應了,砍下無花果樹等,做了一個大堆后,問:「現在我該怎麼辦?」 Jhāpehi nanti。 「用火焚燒。」 So catūsu disāsu aggiṃ datvā jhāpetuṃ asakkonto,『『bhante,na sakkomī』』ti āha。 他在四個方向點火,無法點燃,便說:「尊者,我做不到。」 Thero 『『tena hi apehī』』ti pathaviṃ dvidhā katvā avīcito khajjopanakamattaṃ aggiṃ nīharitvā tattha pakkhipi。 長老說:「那麼你就放棄吧。」 把土地分為兩部分,取出一小塊火,放在那裡。 So tāva mahantaṃ rāsiṃ sukkhapaṇṇaṃ viya khaṇena jhāpesi。 他便像干葉一樣迅速焚燒了那大堆。 Athassa thero avīciṃ dassetvā,『『sace vibbhamissasi,ettha paccissasī』』ti saṃvegaṃ janesi。 然後長老展示了無間地獄,令他感到恐懼,說:「如果你迷失方向,你會在這裡受苦。」 So avīcidassanato paṭṭhāya pavedhamāno 『『niyyānikaṃ,bhante,buddhasāsana』』nti pucchi,āmāvusoti。 由於看到無間地獄,他心中震動,問道:「尊者,教法是引導的吧?」 āmāvusoti。 Bhante,buddhasāsanassa niyyānikatte sati milako attamokkhaṃ karissati,mā cintayitthāti。 「尊者,既然教法是引導的,米拉卡將會獲得解脫,不必擔心。」 Tato paṭṭhāya samaṇadhammaṃ karoti ghaṭeti,tassa vattapaṭivattaṃ pūreti,niddāya bādhayamānāya tintaṃ palālaṃ sīse ṭhapetvā pāde soṇḍiyaṃ otāretvā nisīdati。 從那時起,他開始修行,努力實踐,因沉睡而受到困擾,頭上放著三塊乾草,腳下放著草蓆,坐下。 So ekadivasaṃ pānīyaṃ parissāvetvā ghaṭaṃ ūrumhi ṭhapetvā udakamaṇikānaṃ pacchedaṃ āgamayamāno aṭṭhāsi。 有一天,他把水盛滿,水壺放在膝蓋上,等待水珠的落下。 Atha kho thero sāmaṇerassa imaṃ uddesaṃ deti – 於是長老給小沙彌講了這一教誨—— 『『Uṭṭhānavato satīmato, Sucikammassa nisammakārino; Saññatassa dhammajīvino, Appamattassa yasobhivaḍḍhatī』』ti。 「勤奮者,智慧者,清凈地做事,謹慎行事;自律者,過著法的生活,少有過失,名聲必然增長。」 (dha. pa. 24); So catuppadikampi taṃ gāthaṃ attaniyeva upanesi – 『『uṭṭhānavatā nāma mādisena bhavitabbaṃ。 Satimatāpi mādiseneva…pe… appamattenapi mādiseneva bhavitabba』』nti。 他將這四句教誨一一傳授給他,強調:「勤奮者應如此,智慧者也應如此,謹慎者也應如此。」 Evaṃ taṃ gāthaṃ attani upanetvā tasmiṃyeva padavāre ṭhito pañcorambhāgiyāni saṃyojanāni chinditvā anāgāmiphale patiṭṭhāya haṭṭhatuṭṭho – 這樣,他將教誨傳授給他后,站在原地,切斷五種束縛,獲得了不還果—— 『『Allaṃ palālapuñjāhaṃ,sīsenādāya caṅkamiṃ; Pattosmi tatiyaṃ ṭhānaṃ,ettha me natthi saṃsayo』』ti。 「我已拋棄乾草堆,帶著頭髮在行走;我已獲得第三的地位,這裡沒有懷疑。」 Imaṃ udānagāthaṃ āha。 他說了這一歡喜的詩句。 Evaṃ dubbalūpanissaye ṭhito ghaṭento vāyamanto pañcorambhāgiyāni saṃyojanāni chinditvā tīṇi maggaphalāni nibbatteti。 因此,在依靠弱的依賴而努力的過程中,切斷五種束縛,生起三種道果。 Tenāha bhagavā – 『『no cassaṃ,no ca me siyā,nābhavissa,na me bhavissatīti evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī』』ti。 所以,佛陀說:「對他而言,沒有我,沒有我將會成為,沒有我將會是,這樣的比丘應當切斷下方的束縛。」

Tattha no cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Sace vā pana me atīte kammābhisaṅkhāro nābhavissa, idaṃ me etarahi khandhapañcakaṃ na bhaveyya. Nābhavissa, na me bhavissatīti idāni pana tathā parakkamissāmi, yathā me āyatiṃ khandhābhinibbattako kammasaṅkhāro na bhavissati, tasmiṃ asati āyatiṃ paṭisandhi nāma na me bhavissati. Evaṃ adhimuccamānoti evaṃ adhimuccanto bhikkhu dubbalūpanissaye ṭhito pañcorambhāgiyāni saṃyojanāni chindeyya. Evaṃ vutteti evaṃ sāsanassa niyyānikabhāvaṃ āvajjentena bhagavatā imasmiṃ udāne vutte. Rūpaṃ vibhavissatīti rūpaṃ bhijjissati. Rūpassa vibhavāti vibhavadassanena sahavipassanena. Sahavipassanakā hi cattāro maggā rūpādīnaṃ vibhavadassanaṃ nāma. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ adhimuccamāno, bhante, bhikkhu chindeyyāti, bhante, evaṃ adhimuccamāno bhikkhu chindeyyeva pañcorambhāgiyāni saṃyojanāni. Kasmā na chindissatīti?

Idāni upari maggaphalaṃ pucchanto kathaṃ pana, bhantetiādimāha. Tattha anantarāti dve anantarāni āsannānantarañca dūrānantarañca. Vipassanā maggassa āsannānantaraṃ nāma, phalassa dūrānantaraṃ nāma. Taṃ sandhāya 『『kathaṃ pana, bhante, jānato kathaṃ passato vipassanānantarā 『āsavānaṃ khayo』ti saṅkhaṃ gataṃ arahattaphalaṃ hotī』』ti pucchati. Atasitāyeti atasitabbe abhāyitabbe ṭhānamhi. Tāsaṃ āpajjatīti bhayaṃ āpajjati. Tāso hesoti yā esā 『『no cassaṃ, no ca me siyā』』ti evaṃ pavattā dubbalavipassanā, sā yasmā attasinehaṃ pariyādātuṃ na sakkoti, tasmā assutavato puthujjanassa tāso nāma hoti. So hi 『『idānāhaṃ ucchijjissāmi, na dāni kiñci bhavissāmī』』ti attānaṃ papāte patantaṃ viya passati aññataro brāhmaṇo viya. Lohapāsādassa kira heṭṭhā tipiṭakacūḷanāgatthero tilakkhaṇāhataṃ dhammaṃ parivatteti. Atha aññatarassa brāhmaṇassa ekamante ṭhatvā dhammaṃ suṇantassa saṅkhārā suññato upaṭṭhahiṃsu. So papāte patanto viya hutvā vivaṭadvārena tato palāyitvā gehaṃ pavisitvā, puttaṃ ure sayāpetvā, 『『tāta, sakyasamayaṃ āvajjento manamhi naṭṭho』』ti āha. Na heso bhikkhu tāsoti esā evaṃ pavattā balavavipassanā sutavato ariyasāvakassa na tāso nāma hoti. Na hi tassa evaṃ hoti 『『ahaṃ ucchijjissāmī』』ti vā 『『vinassissāmī』』ti vāti. Evaṃ pana hoti 『『saṅkhārāva uppajjanti, saṅkhārāva nirujjhantī』』ti. Tatiyaṃ.

  1. Upādānaparipavattasuttavaṇṇanā

  2. Catutthe catuparivaṭṭanti ekekasmiṃ khandhe catunnaṃ parivaṭṭanavasena. Rūpaṃ abbhaññāsinti rūpaṃ dukkhasaccanti abhiññāsiṃ. Evaṃ sabbapadesu catusaccavaseneva attho veditabbo. Āhārasamudayāti ettha sacchandarāgo kabaḷīkārāhāro āhāro nāma. Paṭipannāti sīlato paṭṭhāya yāva arahattamaggā paṭipannā honti. Gādhantīti patiṭṭhahanti. Ettāvatā sekkhabhūmiṃ kathetvā idāni asekkhabhūmiṃ kathento ye ca kho keci, bhikkhavetiādimāha. Suvimuttāti arahattaphalavimuttiyā suṭṭhu vimuttā. Kevalinoti sakalino katasabbakiccā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti yena te avasiṭṭhena vaṭṭena paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ natthi paññāpanāya. Atha vā vaṭṭanti kāraṇaṃ, paññāpanāya kāraṇaṃ natthīti. Ettāvatā asekkhabhūmivāro kathito. Catutthaṃ.

  3. Sattaṭṭhānasuttavaṇṇanā

Tattha no cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya。 在那裡,「對他而言,沒有我,也沒有我將會成為」,如果我不生存,我的所有條件也不會存在。 Sace vā pana me atīte kammābhisaṅkhāro nābhavissa, idaṃ me etarahi khandhapañcakaṃ na bhaveyya。 如果我過去的業力不存在,現在的五蘊也不會存在。 Nābhavissa, na me bhavissatīti idāni pana tathā parakkamissāmi,yathā me āyatiṃ khandhābhinibbattako kammasaṅkhāro na bhavissati,tasmiṃ asati āyatiṃ paṭisandhi nāma na me bhavissati。 我不會存在,我也不會成為,因此現在我將努力,使我的未來的五蘊所依賴的業力不會存在,在那種情況下,未來的再生也不會存在。 Evaṃ adhimuccamānoti evaṃ adhimuccanto bhikkhu dubbalūpanissaye ṭhito pañcorambhāgiyāni saṃyojanāni chindeyya。 這樣,努力解脫的比丘,依靠弱的依賴,切斷五種束縛。 Evaṃ vutteti evaṃ sāsanassa niyyānikabhāvaṃ āvajjentena bhagavatā imasmiṃ udāne vutte。 這樣說是爲了闡明教法的引導性質,正如佛陀在這一歡喜詩句中所說的。 Rūpaṃ vibhavissatīti rūpaṃ bhijjissati。 「色將會消散」,色將會破裂。 Rūpassa vibhavāti vibhavadassanena sahavipassanena。 「色的消散」是通過對色的觀察和隨觀而實現的。 Sahavipassanakā hi cattāro maggā rūpādīnaṃ vibhavadassanaṃ nāma。 因為隨觀的四條道路是觀察色等的消散。 Taṃ sandhāyetaṃ vuttaṃ。 這就是所說的。 Evaṃ adhimuccamāno, bhante, bhikkhu chindeyāti, bhante, evaṃ adhimuccamāno bhikkhu chindeyyeva pañcorambhāgiyāni saṃyojanāni。 「因此,努力解脫的比丘,尊者,他確實應當切斷五種束縛。」 Kasmā na chindissatīti? 為什麼不切斷呢? Idāni upari maggaphalaṃ pucchanto kathaṃ pana, bhantetiādimāha。 現在詢問關於上面的道果,他開始問:「尊者,如何呢?」 Tattha anantarāti dve anantarāni āsannānantarañca dūrānantarañca。 在那裡,「緊接著的」是指兩個緊接的,近的和遠的。 Vipassanā maggassa āsannānantaraṃ nāma,phalassa dūrānantaraṃ nāma。 「觀察的道路是近的,果是遠的。」 Taṃ sandhāya 『『kathaṃ pana, bhante, jānato kathaṃ passato vipassanānantarā 『āsavānaṃ khayo』ti saṅkhaṃ gataṃ arahattaphalaṃ hotī』』ti pucchati。 針對這個,他問:「尊者,如何才能知道觀察之後,『煩惱的消滅』是指阿羅漢果?」 Atasitāyeti atasitabbe abhāyitabbe ṭhānamhi。 「在無畏的狀態下,處於無畏的地方。」 Tāsaṃ āpajjatīti bhayaṃ āpajjati。 「他會感到恐懼。」 Tāso hesoti yā esā 『『no cassaṃ, no ca me siyā』』ti evaṃ pavattā dubbalavipassanā,sā yasmā attasinehaṃ pariyādātuṃ na sakkoti,tasmā assutavato puthujjanassa tāso nāma hoti。 這種恐懼是由於「對他而言,沒有我,也沒有我將會成為」而產生的弱觀察,因此無法放下自我執著,所以對於無知的普通人來說,這種恐懼是存在的。 So hi 『『idānāhaṃ ucchijjissāmi, na dāni kiñci bhavissāmī』』ti attānaṃ papāte patantaṃ viya passati aññataro brāhmaṇo viya。 他就像一個即將墮落的自我,看到自己將會消失,像一個婆羅門一樣。 Lohapāsādassa kira heṭṭhā tipiṭakacūḷanāgatthero tilakkhaṇāhataṃ dhammaṃ parivatteti。 在鐵塔的下面,提比德長老轉動著法輪。 Atha aññatarassa brāhmaṇassa ekamante ṭhatvā dhammaṃ suṇantassa saṅkhārā suññato upaṭṭhahiṃsu。 然後在一旁,聽法的一個婆羅門,心中無所執著。 So papāte patanto viya hutvā vivaṭadvārena tato palāyitvā gehaṃ pavisitvā,puttaṃ ure sayāpetvā,『『tāta, sakyasamayaṃ āvajjento manamhi naṭṭho』』ti āha。 他就像即將墮落一樣,逃回家中,抱著兒子,說:「孩子,想著釋迦族的時光,我的心已失去。」 Na heso bhikkhu tāsoti esā evaṃ pavattā balavavipassanā sutavato ariyasāvakassa na tāso nāma hoti。 這種恐懼對於一個有強烈觀察的、具備智慧的聖徒來說,並不存在。 Na hi tassa evaṃ hoti 『『ahaṃ ucchijjissāmī』』ti vā 『『vinassissāmī』』ti vāti。 他不會有「我將消失」或「我將滅亡」的想法。 Evaṃ pana hoti 『『saṅkhārāva uppajjanti, saṅkhārāva nirujjhantī』』ti。 而是這樣:「因緣而生,因緣而滅。」 Tatiyaṃ。 第三部分。 Upādānaparipavattasuttavaṇṇanā。 Catutthe catuparivaṭṭanti ekekasmiṃ khandhe catunnaṃ parivaṭṭanavasena。 在第四,四種輪迴是指每一種蘊的四種輪迴。 Rūpaṃ abbhaññāsinti rūpaṃ dukkhasaccanti abhiññāsiṃ。 我瞭解色法是苦的真理。 Evaṃ sabbapadesu catusaccavaseneva attho veditabbo。 這樣,在所有方面都應理解四聖諦的意義。 Āhārasamudayāti ettha sacchandarāgo kabaḷīkārāhāro āhāro nāma。 「因緣的生起」是指貪慾的生起,貪慾是因緣。 Paṭipannāti sīlato paṭṭhāya yāva arahattamaggā paṭipannā honti。 「修行」是指從戒至阿羅漢道的修行。 Gādhantīti patiṭṭhahanti。 「穩固」是指建立。 Ettāvatā sekkhabhūmiṃ kathetvā idāni asekkhabhūmiṃ kathento ye ca kho keci,bhikkhavetiādimāha。 講到此,已講到修行者的境界,現在講到非修行者的境界,長老說:「那些人……」 Suvimuttāti arahattaphalavimuttiyā suṭṭhu vimuttā。 「完全解脫」是指通過阿羅漢果的解脫。 Kevalinoti sakalino katasabbakiccā。 「完全者」是指已完成一切的。 Vaṭṭaṃ tesaṃ natthi paññāpanāyāti yena te avasiṭṭhena vaṭṭena paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ natthi paññāpanāya。 對他們而言,沒有輪迴的緣故,因緣的理由不存在。 Atha vā vaṭṭanti kāraṇaṃ,paññāpanāya kāraṇaṃ natthīti。 或者說,輪迴的原因,因緣的原因並不存在。 Ettāvatā asekkhabhūmivāro kathito。 講到此,已講到非修行者的境界。 Catutthaṃ。 第四部分。 Sattaṭṭhānasuttavaṇṇanā。

  1. Pañcame sattaṭṭhānakusaloti sattasu okāsesu cheko. Vusitavāti vusitavāso. Uttamapurisoti seṭṭhapuriso. Sesamettha vuttanayeneva veditabbaṃ. Idaṃ pana suttaṃ ussadanandiyañceva palobhanīyañcāti veditabbaṃ. Yathā hi rājā vijitasaṅgāmo saṅgāme vijayino yodhe uccaṭṭhāne ṭhapetvā tesaṃ sakkāraṃ karoti. Kiṃ kāraṇā? Etesaṃ sakkāraṃ disvā sesāpi sūrā bhavituṃ maññissantīti, evameva bhagavā appameyyaṃ kālaṃ pāramiyo pūretvā mahābodhimaṇḍe kilesamāravijayaṃ katvā sabbaññutaṃ patto sāvatthiyaṃ jetavanamahāvihāre nisīditvā imaṃ suttaṃ desento khīṇāsave ukkhipitvā thomesi vaṇṇesi. Kiṃ kāraṇā? Evaṃ avasesā sekkhapuggalā arahattaphalaṃ pattabbaṃ maññissantīti. Evametaṃ suttaṃ khīṇāsavānaṃ ukkhipitvā pasaṃsitattā ussadanandiyaṃ, sekkhānaṃ palobhitattā palobhanīyanti veditabbaṃ.

Evaṃkho, bhikkhave, bhikkhu sattaṭṭhānakusalo hotīti ettāvatā cettha maggaphalapaccavekkhaṇavasena desanaṃ niṭṭhapetvāpi puna kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hotīti idaṃ 『『khīṇāsavo yasmiṃ ārammaṇe satatavihārena viharati, taṃ satto vā puggalo vā na hoti, dhātuādimattameva pana hotī』』ti evaṃ khīṇāsavassa satatavihārañca, 『『imesu dhammesu kammaṃ katvā ayaṃ āgato』』ti āgamanīyapaṭipadañca dassetuṃ vuttaṃ. Tattha dhātuso upaparikkhatīti dhātusabhāvena passati oloketi. Sesapadadvayepi eseva nayo. Pañcamaṃ.

  1. Sammāsambuddhasuttavaṇṇanā

  2. Chaṭṭhe ko adhippayāsoti ko adhikapayogo. Anuppannassāti imañhi maggaṃ kassapasammāsambuddho uppādesi, antarā añño satthā uppādetuṃ nāsakkhi, iti bhagavā anuppannassa maggassa uppādetā nāma. Nagaropamasmiñhi avaḷañjanaṭṭhānesu purāṇamaggo jāto, idha avattamānaṭṭhena anuppannamaggo nāma. Asañjātassāti tasseva vevacanaṃ. Anakkhātassāti akathitassa. Maggaṃ jānātīti maggaññū. Maggaṃ viditaṃ pākaṭaṃ akāsīti maggavidū. Magge ca amagge ca kovidoti maggakovido. Maggānugāti maggaṃ anugacchantā. Pacchā samannāgatāti ahaṃ paṭhamaṃ gato, sāvakā pacchā samannāgatā. Chaṭṭhaṃ.

  3. Anattalakkhaṇasuttavaṇṇanā

  4. Sattame pañcavaggiyeti aññāsi koṇḍaññattherādike pañca jane purāṇupaṭṭhāke. Āmantesīti āsāḷhipuṇṇamadivase dhammacakkappavattanato paṭṭhāya anukkamena sotāpattiphale patiṭṭhite 『『idāni nesaṃ āsavakkhayāya dhammaṃ desessāmī』』ti pañcamiyaṃ pakkhassa āmantesi. Etadavocāti etaṃ 『『rūpaṃ, bhikkhave, anattā』』tiādinayappavattaṃ anattalakkhaṇasuttaṃ avoca. Tattha anattāti pubbe vuttehi catūhi kāraṇehi anattā. Taṃ kiṃ maññatha, bhikkhaveti idaṃ kasmā āraddhaṃ? Ettakena ṭhānena anattalakkhaṇameva kathitaṃ, na aniccadukkhalakkhaṇāni, idāni tāni dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ. Tasmāti yasmā ime pañcakkhandhā aniccā dukkhā anattā, tasmā. Yaṃkiñci rūpantiādīsu vitthārakathā visuddhimagge paññābhāvanādhikāre khandhaniddese vuttāva. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Imasmiṃ pana sutte anattalakkhaṇameva kathitanti. Sattamaṃ.

  5. Mahālisuttavaṇṇanā

  6. Aṭṭhame ekantadukkhantiādīni dhātusaṃyutte vuttanayāneva. Aṭṭhamaṃ.

  7. Ādittasuttavaṇṇanā

  8. Navame ādittanti ekādasahi aggīhi ādittaṃ pajjalitaṃ. Iti dvīsupi imesu suttesu dukkhalakkhaṇameva kathitaṃ. Navamaṃ.

  9. Niruttipathasuttavaṇṇanā

Pañcame sattaṭṭhānakusaloti sattasu okāsesu cheko。 在第五,七種善巧是指在七個地方的切斷。 Vusitavāti vusitavāso。 「已完成」是指已完成的生活。 Uttamapurisoti seṭṭhapuriso。 「上等人」是指最優秀的人。 Sesamettha vuttanayeneva veditabbaṃ。 其餘的應根據所述的意義理解。 Idaṃ pana suttaṃ ussadanandiyañceva palobhanīyañcāti veditabbaṃ。 這個經文應被理解為是關於歡喜和吸引的。 Yathā hi rājā vijitasaṅgāmo saṅgāme vijayino yodhe uccaṭṭhāne ṭhapetvā tesaṃ sakkāraṃ karoti。 就像國王在征戰中戰勝敵人,將勝利的戰士安置在高處,給予他們應有的禮遇。 Kiṃ kāraṇā? 這是為什麼呢? Etesaṃ sakkāraṃ disvā sesāpi sūrā bhavituṃ maññissantīti,evameva bhagavā appameyyaṃ kālaṃ pāramiyo pūretvā mahābodhimaṇḍe kilesamāravijayaṃ katvā sabbaññutaṃ patto sāvatthiyaṃ jetavanamahāvihāre nisīditvā imaṃ suttaṃ desento khīṇāsave ukkhipitvā thomesi vaṇṇesi。 看到這些禮遇,其他勇士也會認為自己能成為勇士。 同樣,佛陀在積累無量的功德后,在菩提樹下戰勝了煩惱魔,達到了全知,於是在舍衛城的祇園大寺中坐下,宣講了這部經文,提起並讚美了已斷的者。 Kiṃ kāraṇā? 為什麼呢? Evaṃ avasesā sekkhapuggalā arahattaphalaṃ pattabbaṃ maññissantīti。 這樣,其他的修行者也會認為自己能獲得阿羅漢果。 Evametaṃ suttaṃ khīṇāsavānaṃ ukkhipitvā pasaṃsitattā ussadanandiyaṃ,sekkhānaṃ palobhitattā palobhanīyanti veditabbaṃ。 因此,這部經文被提起,是因為已斷者的讚美和對修行者的吸引。 Evaṃkho, bhikkhave, bhikkhu sattaṭṭhānakusalo hotīti ettāvatā cettha maggaphalapaccavekkhaṇavasena desanaṃ niṭṭhapetvāpi puna kathañca,bhikkhave, bhikkhu tividhūpaparikkhī hotīti idaṃ 『『khīṇāsavo yasmiṃ ārammaṇe satatavihārena viharati, taṃ satto vā puggalo vā na hoti, dhātuādimattameva pana hotī』』ti evaṃ khīṇāsavassa satatavihārañca,『『imesu dhammesu kammaṃ katvā ayaṃ āgato』』ti āgamanīyapaṭipadañca dassetuṃ vuttaṃ。 「因此,比丘們,修行者是七種善巧的。」 這段話在講完關於道果的反思后,再次講到比丘的三種觀察。 這是爲了說明「已斷者在常住的地方生活,作為存在者或人是不存在的,只有作為元素的存在」。 Tattha dhātuso upaparikkhatīti dhātusabhāvena passati oloketi。 在那裡,「觀察元素」是指以元素的本質來看待。 Sesapadadvayepi eseva nayo。 其他兩個詞也是如此。 Pañcamaṃ。 第五部分。 Sammāsambuddhasuttavaṇṇanā。 Chaṭṭhe ko adhippayāsoti ko adhikapayogo。 在第六,「什麼是主旨?」 「什麼是更大的聯繫?」 Anuppannassāti imañhi maggaṃ kassapasammāsambuddho uppādesi,antarā añño satthā uppādetuṃ nāsakkhi,iti bhagavā anuppannassa maggassa uppādetā nāma。 「未生的」是指在這條道路上,迦葉正等覺者所開示的,其他老師無法開示,因此佛陀是未生的道路的開示者。 Nagaropamasmiñhi avaḷañjanaṭṭhānesu purāṇamaggo jāto,idha avattamānaṭṭhena anuppannamaggo nāma。 在城鎮的比喻中,古老的道路已經形成,而在這裡,未生的道路是指正在進行的。 Asañjātassāti tasseva vevacanaṃ。 「未生」是指它的定義。 Anakkhātassāti akathitassa。 「未說」是指未被描述的。 Maggaṃ jānātīti maggaññū。 「知道道路」是指懂得道路的人。 Maggaṃ viditaṃ pākaṭaṃ akāsīti maggavidū。 「道路已知且顯而易見」是指了解道路的人。 Magge ca amagge ca kovidoti maggakovido。 「在道路和非道路中是能幹的」是指對道路和非道路都精通的人。 Maggānugāti maggaṃ anugacchantā。 「跟隨道路」是指追隨道路的人。 Pacchā samannāgatāti ahaṃ paṭhamaṃ gato,sāvakā pacchā samannāgatā。 「後來到達」是指我首先到達,而弟子們隨後到達。 Chaṭṭhaṃ。 第六部分。 Anattalakkhaṇasuttavaṇṇanā。 Sattame pañcavaggiyeti aññāsi koṇḍaññattherādike pañca jane purāṇupaṭṭhāke。 在第七,五個群體是指在古老的傳承中,像是孔達那長老等五個人。 Āmantesīti āsāḷhipuṇṇamadivase dhammacakkappavattanato paṭṭhāya anukkamena sotāpattiphale patiṭṭhite 『『idāni nesaṃ āsavakkhayāya dhammaṃ desessāmī』』ti pañcamiyaṃ pakkhassa āmantesi。 在阿薩利月的滿月日,從法輪開始,逐步宣講,建立了初果,便說:「現在我將為他們講述消滅煩惱的法。」 Etadavocāti etaṃ 『『rūpaṃ, bhikkhave, anattā』』tiādinayappavattaṃ anattalakkhaṇasuttaṃ avoca。 他說:「我說的就是『色,比丘們,是無我』」等內容的無我特性經文。 Tattha anattāti pubbe vuttehi catūhi kāraṇehi anattā。 在那裡,「無我」是指先前所說的四種原因。 Taṃ kiṃ maññatha, bhikkhaveti idaṃ kasmā āraddhaṃ? 你們認為這是什麼原因呢,尊者? Ettakena ṭhānena anattalakkhaṇameva kathitaṃ,na aniccadukkhalakkhaṇāni,idāni tāni dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ。 僅僅通過這一點,已講到無我特性,而不是無常和苦的特性,現在通過展示這些,結合起來說明三種特性。 Tasmāti yasmā ime pañcakkhandhā aniccā dukkhā anattā,tasmā。 因為這五蘊是無常、苦和無我的。 Yaṃkiñci rūpantiādīsu vitthārakathā visuddhimagge paññābhāvanādhikāre khandhaniddese vuttāva。 關於「無我」的詳細討論已在《清凈道》中,關於智慧的修習中提到。 Sesaṃ sabbattha vuttānusāreneva veditabbaṃ。 其餘的應根據所述的內容理解。 Imasmiṃ pana sutte anattalakkhaṇameva kathitanti。 在這一經文中,僅討論無我特性。 Sattamaṃ。 第七部分。 Mahālisuttavaṇṇanā。 Aṭṭhame ekantadukkhantiādīni dhātusaṃyutte vuttanayāneva。 在第八,完全痛苦等是通過元素的相關性所述的。 Aṭṭhamaṃ。 第八部分。 Ādittasuttavaṇṇanā。 Navame ādittanti ekādasahi aggīhi ādittaṃ pajjalitaṃ。 在第九,「燃燒」是指被十一種火焰所燃燒,明亮的。 Iti dvīsupi imesu suttesu dukkhalakkhaṇameva kathitaṃ。 因此,在這兩部經文中,討論的僅是苦的特性。 Navamaṃ。 第九部分。 Niruttipathasuttavaṇṇanā。

62.Dasame niruttiyova niruttipathā, atha vā niruttiyo ca tā niruttivasena viññātabbānaṃ atthānaṃ pathattā pathā cāti niruttipathā. Sesapadadvayepi eseva nayo. Tīṇipi cetāni aññamaññavevacanānevāti veditabbāni. Asaṃkiṇṇāti avijahitā, 『『ko imehi attho』』ti vatvā achaḍḍitā. Asaṃkiṇṇapubbāti atītepi na jahitapubbā. Na saṃkīyantīti etarahipi 『『kimetehī』』ti na chaḍḍīyanti. Na saṃkīyissantīti anāgatepi na chaḍḍīyissanti. Appaṭikuṭṭhāti appaṭibāhitā. Atītanti attano sabhāvaṃ bhaṅgameva vā atikkantaṃ. Niruddhanti desantaraṃ asaṅkamitvā tattheva niruddhaṃ vūpasantaṃ. Vipariṇatanti vipariṇāmaṃ gataṃ naṭṭhaṃ. Ajātanti anuppannaṃ. Apātubhūtanti apākaṭībhūtaṃ.

Ukkalāti ukkalajanapadavāsino. Vassabhaññāti vasso ca bhañño ca. Dvepi hi te mūladiṭṭhigatikā. Ahetukavādātiādīsu 『『natthi hetu natthi paccayo』』ti gahitattā ahetukavādā. 『『Karoto na karīyati pāpa』』nti gahitattā akiriyavādā. 『『Natthi dinna』』ntiādigahaṇato natthikavādā. Tattha ime dve janā, tisso diṭṭhiyo, kiṃ ekekassa diyaḍḍhā hotīti? Na tathā, yathā pana eko bhikkhu paṭipāṭiyā cattāripi jhānāni nibbatteti , evamettha ekeko tissopi diṭṭhiyo nibbattesīti veditabbo. 『『Natthi hetu natthi paccayo』』ti punappunaṃ āvajjentassa āharantassa abhinandantassa assādentassa maggadassanaṃ viya hoti. So micchattaniyāmaṃ okkamati, so ekantakāḷakoti vuccati. Yathā pana ahetukadiṭṭhiyaṃ, evaṃ 『『karoto na karīyati pāpaṃ, natthi dinna』』nti imesupi ṭhānesu micchattaniyāmaṃ okkamati.

Na garahitabbaṃ nappaṭikkositabbaṃ amaññiṃsūti ettha 『『yadetaṃ atītaṃ nāma, nayidaṃ atītaṃ, idamassa anāgataṃ vā paccuppannaṃ vā』』ti vadanto garahati nāma. Tattha dosaṃ dassetvā 『『kiṃ iminā garahitenā』』ti? Vadanto paṭikkosati nāma. Ime pana niruttipathe tepi accantakāḷakā diṭṭhigatikā na garahitabbe na paṭikkositabbe maññiṃsu. Atītaṃ pana atītameva, anāgataṃ anāgatameva, paccuppannaṃ paccuppannameva kathayiṃsu. Nindāghaṭṭanabyārosaupārambhabhayāti viññūnaṃ santikā nindābhayena ca ghaṭṭanabhayena ca dosāropanabhayena ca upārambhabhayena ca. Iti imasmiṃ sutte catubhūmikakhandhānaṃ paṇṇatti kathitāti. Dasamaṃ.

Upayavaggo chaṭṭho.

  1. Arahantavaggo

  2. Upādiyamānasuttavaṇṇanā

  3. Arahantavaggassa paṭhame upādiyamānoti taṇhāmānadiṭṭhivasena gaṇhamāno. Baddho mārassāti mārassa pāsena baddho nāma. Mutto pāpimatoti pāpimato pāsena mutto nāma hoti. Paṭhamaṃ.

  4. Maññamānasuttavaṇṇanā

  5. Dutiye maññamānoti taṇhāmānadiṭṭhimaññanāhi maññamāno. Dutiyaṃ.

  6. Abhinandamānasuttavaṇṇanā

  7. Tatiye abhinandamānoti taṇhāmānadiṭṭhiabhinandanāhiyeva abhinandamāno. Tatiyaṃ.

4-5. Aniccasuttādivaṇṇanā

66-68. Catutthe chandoti taṇhāchando. Pañcamachaṭṭhesupi eseva nayo. Catutthādīni.

  1. Anattaniyasuttavaṇṇanā

  2. Sattame anattaniyanti na attano santakaṃ, attano parikkhārabhāvena suññatanti attho. Sattamaṃ.

8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā

70-72. Aṭṭhame rajanīyasaṇṭhitanti rajanīyena ākārena saṇṭhitaṃ, rāgassa paccayabhāvena ṭhitanti attho. Navamadasamāni rāhulasaṃyutte vuttanayeneva veditabbānīti. Aṭṭhamādīni.

Arahantavaggo sattamo.

  1. Khajjanīyavaggo

1-3. Assādasuttādivaṇṇanā

73-75. Khajjanīyavaggassa ādito tīsu suttesu catusaccameva kathitaṃ. Paṭhamādīni.

  1. Arahantasuttavaṇṇanā

Dasame niruttiyova niruttipathā, atha vā niruttiyo ca tā niruttivasena viññātabbānaṃ atthānaṃ pathattā pathā cāti niruttipathā。 在第十,「語言路徑」是指語言本身的路徑,或者這些語言是可以被理解的意義的路徑。 Sesapadadvayepi eseva nayo。 其他兩個詞也是如此。 Tīṇipi cetāni aññamaññavevacanānevāti veditabbāni。 這三者應被理解為彼此之間的定義。 Asaṃkiṇṇāti avijahitā,『『ko imehi attho』』ti vatvā achaḍḍitā。 「不混亂」是指不被分散,問「這些意義是什麼」而被拋棄。 Asaṃkiṇṇapubbāti atītepi na jahitapubbā。 「不混亂的過去」是指過去也不被放棄。 Na saṃkīyantīti etarahipi 『『kimetehī』』ti na chaḍḍīyanti。 「不被限制」是指在這種情況下也不會被拋棄「這些是什麼」。 Na saṃkīyissantīti anāgatepi na chaḍḍīyissanti。 「不會被限制」是指在未來也不會被放棄。 Appaṭikuṭṭhāti appaṭibāhitā。 「不被阻礙」是指不被壓制。 Atītanti attano sabhāvaṃ bhaṅgameva vā atikkantaṃ。 「過去」是指自身的本質,超越了破壞。 Niruddhanti desantaraṃ asaṅkamitvā tattheva niruddhaṃ vūpasantaṃ。 「被阻止」是指在沒有外部干擾的情況下被安置在那裡。 Vipariṇatanti vipariṇāmaṃ gataṃ naṭṭhaṃ。 「變化」是指已發生變化而消失。 Ajātanti anuppannaṃ。 「未生」是指未產生的。 Apātubhūtanti apākaṭībhūtaṃ。 「未顯現」是指未被顯現的。 Ukkalāti ukkalajanapadavāsino。 「烏卡拉」是指居住在烏卡拉地方的居民。 Vassabhaññāti vasso ca bhañño ca。 「降雨」是指降雨和被稱為降雨的。 Dvepi hi te mūladiṭṭhigatikā。 這兩者都是根本見解的。 Ahetukavādātiādīsu 『『natthi hetu natthi paccayo』』ti gahitattā ahetukavādā。 「無因論者」是指因為「沒有因沒有條件」而被抓住的。 『『Karoto na karīyati pāpa』』nti gahitattā akiriyavādā。 「因行動而不受果報」是指因為「做而不受果報」而被抓住的非行動論者。 『『Natthi dinna』』ntiādigahaṇato natthikavādā。 「沒有給予」是指因為「沒有給予」的抓住而成為無有論者。 Tattha ime dve janā,tisso diṭṭhiyo,kiṃ ekekassa diyaḍḍhā hotīti? 在那裡,這兩個人,三種見解,是否每個人都有各自的看法? Na tathā,yathā pana eko bhikkhu paṭipāṭiyā cattāripi jhānāni nibbatteti ,evamettha ekeko tissopi diṭṭhiyo nibbattesīti veditabbo。 不是這樣,就像一個比丘通過修行而生起四種禪那一樣,在這裡每個單獨的三種見解也會生起。 『『Natthi hetu natthi paccayo』』ti punappunaṃ āvajjentassa āharantassa abhinandantassa assādentassa maggadassanaṃ viya hoti。 「沒有因沒有條件」的反覆思考、引導、讚歎和愉悅就像是對道路的觀察。 So micchattaniyāmaṃ okkamati,so ekantakāḷakoti vuccati。 他陷入錯誤的限制,被稱為「完全黑暗」。 Yathā pana ahetukadiṭṭhiyaṃ,evaṃ 『『karoto na karīyati pāpaṃ,natthi dinna』』nti imesupi ṭhānesu micchattaniyāmaṃ okkamati。 就像無因論一樣,在「做而不受果報,沒有給予」的這些地方也陷入錯誤的限制。 Na garahitabbaṃ nappaṭikkositabbaṃ amaññiṃsūti ettha 『『yadetaṃ atītaṃ nāma,nayidaṃ atītaṃ,idamassa anāgataṃ vā paccuppannaṃ vā』』ti vadanto garahati nāma。 「不應被責備或反駁」,在這裡說「這被稱為過去,這不是過去,這屬於未來或現在」,這就是責備。 Tattha dosaṃ dassetvā 『『kiṃ iminā garahitenā』』ti? 在那裡,顯示出缺陷,問「這有什麼可責備的?」 Vadanto paṭikkosati nāma。 說話者反駁。 Ime pana niruttipathe tepi accantakāḷakā diṭṭhigatikā na garahitabbe na paṭikkositabbe maññiṃsu。 這些語言路徑中的人們也是完全黑暗的見解,不應被責備或反駁。 Atītaṃ pana atītameva,anāgataṃ anāgatameva,paccuppannaṃ paccuppannameva kathayiṃsu。 過去是過去,未來是未來,現在是現在。 Nindāghaṭṭanabyārosaupārambhabhayāti viññūnaṃ santikā nindābhayena ca ghaṭṭanabhayena ca dosāropanabhayena ca upārambhabhayena ca。 在智者的面前,因責備而產生的恐懼、衝突的恐懼、缺陷的恐懼以及干擾的恐懼。 Iti imasmiṃ sutte catubhūmikakhandhānaṃ paṇṇatti kathitāti。 因此,在這一中,講述了四種聚集的性質。 Dasamaṃ。 第十部分。 Upayavaggo chaṭṭho。 第六部分。 Arahantavaggo。 Upādiyamānasuttavaṇṇanā。 Arahantavaggassa paṭhame upādiyamānoti taṇhāmānadiṭṭhivasena gaṇhamāno。 在阿羅漢章的第一,提到「被執著」是指被渴望、驕傲和見解所抓住。 Baddho mārassāti mārassa pāsena baddho nāma。 「被魔所束縛」是指被魔的網所束縛。 Mutto pāpimatoti pāpimato pāsena mutto nāma hoti。 「被解脫的惡者」是指從惡的束縛中解脫。 Paṭhamaṃ。 第一部分。 Maññamānasuttavaṇṇanā。 Dutiye maññamānoti taṇhāmānadiṭṭhimaññanāhi maññamāno。 在第二,提到「被認為」是指被渴望、驕傲和見解所認為的。 Dutiyaṃ。 第二部分。 Abhinandamānasuttavaṇṇanā。 Tatiye abhinandamānoti taṇhāmānadiṭṭhiabhinandanāhiyeva abhinandamāno。 在第三,提到「被讚歎」是指因渴望、驕傲和見解而被讚歎的。 Tatiyaṃ。 第三部分。 4-5. Aniccasuttādivaṇṇanā。 66-68. Catutthe chandoti taṇhāchando。 在第四,提到「慾望」是指渴望的渴望。 Pañcamachaṭṭhesupi eseva nayo。 在第五和第六也有類似的情況。 Catutthādīni。 第四部分。 Anattaniyasuttavaṇṇanā。 Sattame anattaniyanti na attano santakaṃ,attano parikkhārabhāvena suññatanti attho。 在第七,「無我」是指沒有自己的存在,作為自身的條件是空的。 Sattamaṃ。 第七部分。 8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā。 70-72. Aṭṭhame rajanīyasaṇṭhitanti rajanīyena ākārena saṇṭhitaṃ,rāgassa paccayabhāvena ṭhitanti attho。 在第八,「依賴的狀態」是指依賴於慾望的狀態。 Navamadasamāni rāhulasaṃyutte vuttanayeneva veditabbānīti。 在第九和第十部分應根據與拉胡拉相關的內容理解。 Aṭṭhamādīni。 第八部分。 Arahantavaggo sattamo。 阿羅漢章的第七部分。 Khajjanīyavaggo。 1-3. Assādasuttādivaṇṇanā。 73-75. Khajjanīyavaggassa ādito tīsu suttesu catusaccameva kathitaṃ。 在第八章,關於「可享受」的三部中僅討論了四聖諦。 Paṭhamādīni。 第一部分。 Arahantasuttavaṇṇanā。

  1. Catutthe yāvatā, bhikkhave, sattāvāsāti, bhikkhave, yattakā sattāvāsā nāma atthi. Yāvatā bhavagganti yattakaṃ bhavaggaṃ nāma atthi. Ete aggā ete seṭṭhāti ete aggabhūtā ceva seṭṭhabhūtā ca. Yadidaṃ arahantoti ye ime arahanto nāma. Idampi suttaṃ purimanayeneva ussadanandiyañca palobhanīyañcāti veditabbaṃ.

Athāparaṃ etadavocāti tadatthaparidīpanāhi ceva visesatthaparidīpanāhi ca gāthāhi etaṃ 『『sukhino vata arahanto』』tiādivacanaṃ avoca. Tattha sukhinoti jhānasukhena maggasukhena phalasukhena ca sukhitā. Taṇhā tesaṃ na vijjatīti tesaṃ apāyadukkhajanikā taṇhā na vajjati. Evaṃ te imassapi taṇhāmūlakassa abhāvena sukhitāva. Asmimāno samucchinnoti navavidho asmimāno arahattamaggena samucchinno. Mohajālaṃ padālitanti ñāṇena avijjājālaṃ phālitaṃ.

Anejanti ejāsaṅkhātāya taṇhāya pahānabhūtaṃ arahattaṃ. Anupalittāti taṇhādiṭṭhilepehi alittā. Brahmabhūtāti seṭṭhabhūtā. Pariññāyāti tīhi pariññāhi parijānitvā. Sattasaddhammagocarāti saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāti ime satta saddhammā gocaro etesanti sattasaddhammagocarā.

Sattaratanasampannāti sattahi bojjhaṅgaratanehi samannāgatā. Anuvicarantīti lokiyamahājanāpi anuvicarantiyeva. Idha pana khīṇāsavānaṃ nirāsaṅkacāro nāma gahito. Tenevāha 『『pahīnabhayabheravā』』ti. Tattha bhayaṃ bhayameva, bheravaṃ balavabhayaṃ. Dasahaṅgehi sampannāti asekkhehi dasahi aṅgehi samannāgatā. Mahānāgāti catūhi kāraṇehi mahānāgā. Samāhitāti upacārappanāhi samāhitā. Taṇhā tesaṃ na vijjatīti 『『ūno loko atitto taṇhādāsoti kho, mahārāja, tena bhagavatā』』ti (ma. ni. 2.305) evaṃ vuttā dāsakārikā taṇhāpi tesaṃ natthi. Iminā khīṇāsavānaṃ bhujissabhāvaṃ dasseti.

Asekhañāṇanti arahattaphalañāṇaṃ. Antimoyaṃ samussayoti pacchimo ayaṃ attabhāvo. Yo sāro brahmacariyassāti sāro nāma phalaṃ. Tasmiṃ aparapaccayāti tasmiṃ ariyaphale, na aññaṃ pattiyāyanti, paccakkhatova paṭivijjhitvā ṭhitā. Vidhāsu na vikampantīti tīsu mānakoṭṭhāsesu na vikampanti. Dantabhūminti arahattaṃ. Vijitāvinoti rāgādayo vijetvā ṭhitā.

Uddhantiādīsu uddhaṃ vuccati kesamatthako, apācīnaṃ pādatalaṃ, tiriyaṃ vemajjhaṃ. Uddhaṃ vā atītaṃ, apācīnaṃ anāgataṃ, tiriyaṃ paccuppannaṃ. Uddhaṃ vā vuccati devaloko, apācīnaṃ apāyaloko, tiriyaṃ manussaloko. Nandī tesaṃ na vijjatīti etesu ṭhānesu saṅkhepato vā atītānāgatapaccuppannesu khandhesu tesaṃ taṇhā natthi. Idha vaṭṭamūlakataṇhāya abhāvo dassito. Buddhāti catunnaṃ saccānaṃ buddhattā buddhā.

Idaṃ panettha sīhanādasamodhānaṃ – 『『vimuttisukhenamhā sukhitā, dukkhajanikā no taṇhā pahīnā, pañcakkhandhā pariññātā, dāsakārikataṇhā ceva vaṭṭamūlikataṇhā ca pahīnā, anuttaramhā asadisā, catunnaṃ saccānaṃ buddhattā buddhā』』ti bhavapiṭṭhe ṭhatvā abhītanādasaṅkhātaṃ sīhanādaṃ nadanti khīṇāsavāti. Catutthaṃ.

  1. Dutiyaarahantasuttavaṇṇanā

  2. Pañcamaṃ vinā gāthāhi suddhikameva katvā kathiyamānaṃ bujjhanakānaṃ ajjhāsayena vuttaṃ. Pañcamaṃ.

  3. Sīhasuttavaṇṇanā

Catutthe yāvatā, bhikkhave, sattāvāsāti, bhikkhave, yattakā sattāvāsā nāma atthi。 在第四,尊者們,所謂的「眾生的居住」是指存在的眾生有多少。 Yāvatā bhavagganti yattakaṃ bhavaggaṃ nāma atthi。 所謂的「存在的部分」是指存在的部分有多少。 Ete aggā ete seṭṭhāti ete aggabhūtā ceva seṭṭhabhūtā ca。 這些是最優秀的,這些是最卓越的。 Yadidaṃ arahantoti ye ime arahanto nāma。 這些是指那些被稱為阿羅漢的人。 Idampi suttaṃ purimanayeneva ussadanandiyañca palobhanīyañcāti veditabbaṃ。 這部經文也應被理解為歡喜和吸引的內容。 Athāparaṃ etadavocāti tadatthaparidīpanāhi ceva visesatthaparidīpanāhi ca gāthāhi etaṃ 『『sukhino vata arahanto』』tiādivacanaṃ avoca。 然後,他又說,通過對其意義的解釋和特別的解釋,這句話「阿羅漢們,真是快樂」被表達出來。 Tattha sukhinoti jhānasukhena maggasukhena phalasukhena ca sukhitā。 在那裡,「快樂」是指通過禪定的快樂、道路的快樂和果的快樂而獲得的快樂。 Taṇhā tesaṃ na vijjatīti tesaṃ apāyadukkhajanikā taṇhā na vajjati。 這些人沒有渴望,因此不會有導致痛苦的渴望。 Evaṃ te imassapi taṇhāmūlakassa abhāvena sukhitāva。 這樣,他們由於缺乏渴望而快樂。 Asmimāno samucchinnoti navavidho asmimāno arahattamaggena samucchinno。 「自我意識被完全消除」是指通過九種方式的阿羅漢道而被完全消除。 Mohajālaṃ padālitanti ñāṇena avijjājālaṃ phālitaṃ。 「無明的網被打破」是指通過智慧打破無明的網。 Anejanti ejāsaṅkhātāya taṇhāya pahānabhūtaṃ arahattaṃ。 「無所執」是指放下了被稱為渴望的渴望的阿羅漢。 Anupalittāti taṇhādiṭṭhilepehi alittā。 「不被污染」是指不被渴望和見解所污染。 Brahmabhūtāti seṭṭhabhūtā。 「成為梵者」是指成為最優秀的人。 Pariññāyāti tīhi pariññāhi parijānitvā。 「通過徹底理解」是指通過三種理解而完全明瞭。 Sattasaddhammagocarāti saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāti ime satta saddhammā gocaro etesanti sattasaddhammagocarā。 「七種正法的領域」是指信、羞愧、畏懼、廣博的智慧、努力、持久的正念和智慧,這些是七種正法的領域。 Sattaratanasampannāti sattahi bojjhaṅgaratanehi samannāgatā。 「七種珍寶的完備」是指具備七種覺支的。 Anuvicarantīti lokiyamahājanāpi anuvicarantiyeva。 「隨行」是指世俗的大眾也在隨行。 Idha pana khīṇāsavānaṃ nirāsaṅkacāro nāma gahito。 在這裡,已斷者的無疑之處被認定。 Tenevāha 『『pahīnabhayabheravā』』ti。 因此,才說「已斷者是無畏的」。 Tattha bhayaṃ bhayameva, bheravaṃ balavabhayaṃ。 在那裡,恐懼就是恐懼,威脅就是強大的恐懼。 Dasahaṅgehi sampannāti asekkhehi dasahi aṅgehi samannāgatā。 「具備十個方面」是指在十個非修行者的方面中完備。 Mahānāgāti catūhi kāraṇehi mahānāgā。 「大龍」是指因四種原因而成為的大龍。 Samāhitāti upacārappanāhi samāhitā。 「集中」是指通過近行和遠行而達到的集中。 Taṇhā tesaṃ na vijjatīti 『『ūno loko atitto taṇhādāsoti kho, mahārāja, tena bhagavatā』』ti (ma. ni. 2.305) evaṃ vuttā dāsakārikā taṇhāpi tesaṃ natthi。 「對於他們沒有渴望」,如《中部經典》中所述的「這個世界是飢餓的,正如大王所說」。 Iminā khīṇāsavānaṃ bhujissabhāvaṃ dasseti。 這表明已斷者的力量。 Asekhañāṇanti arahattaphalañāṇaṃ。 「無因的智慧」是指阿羅漢果的智慧。 Antimoyaṃ samussayoti pacchimo ayaṃ attabhāvo。 「最後的聚集」是指這個身體的最後。 Yo sāro brahmacariyassāti sāro nāma phalaṃ。 「什麼是出家生活的精髓?」是指果的精髓。 Tasmiṃ aparapaccayāti tasmiṃ ariyaphale,na aññaṃ pattiyāyanti,paccakkhatova paṭivijjhitvā ṭhitā。 「在那個果中,沒有其他的依賴」,是指在那個聖果中,直接體驗而獲得的。 Vidhāsu na vikampantīti tīsu mānakoṭṭhāsesu na vikampanti。 「在教義中不動搖」是指在三種標準中不動搖。 Dantabhūminti arahattaṃ。 「穩固的基礎」是指阿羅漢。 Vijitāvinoti rāgādayo vijetvā ṭhitā。 「征服了慾望的人」是指徵服了貪等。 Uddhantiādīsu uddhaṃ vuccati kesamatthako,apācīnaṃ pādatalaṃ,tiriyaṃ vemajjhaṃ。 在「向上」等中,「向上」是指頭頂,「向下」是指腳底,「橫向」是指中間。 Uddhaṃ vā atītaṃ,apācīnaṃ anāgataṃ,tiriyaṃ paccuppannaṃ。 「向上」或「過去」,「向下」或「未來」,「橫向」或「現在」。 Uddhaṃ vā vuccati devaloko,apācīnaṃ apāyaloko,tiriyaṃ manussaloko。 「向上」是指天界,「向下」是指地獄,「橫向」是指人間。 Nandī tesaṃ na vijjatīti etesu ṭhānesu saṅkhepato vā atītānāgatapaccuppannesu khandhesu tesaṃ taṇhā natthi。 在這些地方,過去、未來和現在的五蘊中沒有渴望。 Idha vaṭṭamūlakataṇhāya abhāvo dassito。 這裡表明了以輪迴為基礎的渴望的缺乏。 Buddhāti catunnaṃ saccānaṃ buddhattā buddhā。 「佛陀」是指因四種真理而成為的佛。 Idaṃ panettha sīhanādasamodhānaṃ – 『『vimuttisukhenamhā sukhitā,dukkhajanikā no taṇhā pahīnā,pañcakkhandhā pariññātā,dāsakārikataṇhā ceva vaṭṭamūlikataṇhā ca pahīnā,anuttaramhā asadisā,catunnaṃ saccānaṃ buddhattā buddhā』』ti bhavapiṭṭhe ṭhatvā abhītanādasaṅkhātaṃ sīhanādaṃ nadanti khīṇāsavāti。 這裡有獅吼的總結:「我們因解脫的快樂而快樂,渴望的痛苦已被消除,五蘊已被徹底理解,奴隸般的渴望和輪迴的渴望也已被消除,因四種真理而成為的佛。」 第四部分。 Dutiyaarahantasuttavaṇṇanā。 Pañcamaṃ vinā gāthāhi suddhikameva katvā kathiyamānaṃ bujjhanakānaṃ ajjhāsayena vuttaṃ。 在第五,除去詩句后,清晰地表達了覺悟的意圖。 Pañcamaṃ。 第五部分。 Sīhasuttavaṇṇanā。

  1. Chaṭṭhe sīhoti cattāro sīhā – tiṇasīho, kāḷasīho, paṇḍusīho, kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvisadiso tiṇabhakkho ca hoti. Kāḷasīho kāḷagāvisadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso maṃsabhakkho. Kesarasīho lākhārasaparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya katvā viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā ṭhitā, khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti, avasesaṭṭhānaṃ parisuddhaṃ sālipiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ hoti. Imesu catūsu sīhesu ayaṃ kesarasīho idha adhippeto.

Migarājāti migagaṇassa rājā. Āsayāti vasanaṭṭhānato suvaṇṇaguhato vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya, uccārapassāvapīḷito vā tesaṃ vissajjanatthāya, jighacchāpīḷito vā gocaratthāya, sambhavapīḷito vā assaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhantoti adhippeto.

Vijambhatīti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati. Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati. Javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati.

Anuviloketīti kasmā anuviloketi? Parānuddayatāya. Tasmiṃ kira sīhanādaṃ nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā papātepi āvāṭepi patanti, tesaṃ anuddayāya anuviloketi. Kiṃ panassa luddakammassa paramaṃsakhādino anuddayā nāma atthīti? Āma atthi. Tathā hesa 『『kiṃ me bahūhi ghātitehī』』ti? Attano gocaratthāyapi khuddake pāṇe na gaṇhāti, evaṃ anuddayaṃ karoti. Vuttampicetaṃ – 『『māhaṃ kho khuddake pāṇe visamagate saṅghātaṃ āpādesi』』nti (a. ni.

Chaṭṭhe sīhoti cattāro sīhā – tiṇasīho, kāḷasīho, paṇḍusīho, kesarasīhoti。 在第六,獅子是四種獅子——草獅、黑獅、黃獅和鬃獅。 Tesu tiṇasīho kapotavaṇṇagāvisadiso tiṇabhakkho ca hoti。 在這些中,草獅像鴿子般的顏色,吃草。 Kāḷasīho kāḷagāvisadiso tiṇabhakkhoyeva。 黑獅則是黑色的,吃草。 Paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso maṃsabhakkho。 黃獅則是黃顏色,像黃牛一樣,吃肉。 Kesarasīho lākhārasaparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi samannāgato,matthakatopissa paṭṭhāya lākhātūlikāya katvā viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā ṭhitā,khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti,avasesaṭṭhānaṃ parisuddhaṃ sālipiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ hoti。 鬃獅則是通過其頭部的優雅和四個腳的力量而被稱為,像是從三國的中間走到南方,身體的重量像是有一百千的毛皮的壓迫,剩下的地方則是清潔的,像是稻穀的粉末。 Imesu catūsu sīhesu ayaṃ kesarasīho idha adhippeto。 在這四種獅子中,這裡所指的是鬃獅。 Migarājāti migagaṇassa rājā。 「虎王」是指動物群中的王者。 Āsayāti vasanaṭṭhānato suvaṇṇaguhato vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti。 「出自棲息地」是指從金色洞穴或銀色寶石的礦石中出來。 Nikkhamamāno panesa catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya,uccārapassāvapīḷito vā tesaṃ vissajjanatthāya,jighacchāpīḷito vā gocaratthāya,sambhavapīḷito vā assaddhammapaṭisevanatthāya。 這個出行者是因四種原因而出行,或因被黑暗所壓迫而出來,或因被呼聲所壓迫而出來,或因被飢餓所壓迫而出來,或因被可能的壓迫而出來。 Idha pana gocaratthāya nikkhantoti adhippeto。 在這裡,所指的是爲了尋找食物而出行。 Vijambhatīti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati。 「震動」是指在金色或銀色的礦石上,站立在後腳上,前腳向前伸展,抓住身體的後部,提起脖子,發出像雷聲的聲音,像是擠壓鼻孔,搖動身體的灰塵。 Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati。 震動的地方像年輕的牛一樣不斷奔跑。 Javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati。 奔跑時,它的身體在黑暗中游動,像火焰一樣閃爍。 Anuviloketīti kasmā anuviloketi? 為什麼要仔細觀察? Parānuddayatāya。 是爲了對他人產生憐憫。 Tasmiṃ kira sīhanādaṃ nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā papātepi āvāṭepi patanti,tesaṃ anuddayāya anuviloketi。 在那裡,獅吼聲迴盪,走動的動物如象、牛、牛等,即使在懸崖或凹陷中,也會掉落,爲了對它們的困境而仔細觀察。 Kiṃ panassa luddakammassa paramaṃsakhādino anuddayā nāma atthīti? 那麼,對於捕獵者和食肉者的憐憫又是什麼呢? Āma atthi。 是的,確實存在。 Tathā hesa 『『kiṃ me bahūhi ghātitehī』』ti? 他也會想:「我為什麼要讓很多小動物被殺?」 Attano gocaratthāyapi khuddake pāṇe na gaṇhāti,evaṃ anuddayaṃ karoti。 爲了自己的食物,他也不會抓住小動物,因此他表現出憐憫。 Vuttampicetaṃ – 『『māhaṃ kho khuddake pāṇe visamagate saṅghātaṃ āpādesi』』nti (a. ni. 2.305) 這段話也說明:「我不應對小動物施加不平等的壓力」。

10.21).

Sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati. Evañca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanapadesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dvipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti. Gocarāya pakkamatīti āhāratthāya gacchati. Kathaṃ? So hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni uppatati, samaṭṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā, usabhamattampi apakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati. Tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamatīti.

Yebhuyyenāti pāyena. Bhayaṃ saṃvegaṃ santāsanti sabbaṃ cittutrāsasseva nāmaṃ. Sīhassa hi saddaṃ sutvā bahū sattā bhāyanti, appakā na bhāyanti. Ke pana teti? Samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti. Kasmā panete na bhāyantīti? Samasīho nāma 『『jātigottakulasūrabhāvehi samānosmī』』ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti, khīṇāsavo sakkāyadiṭṭhipahīnattā na bhāyati.

Bilāsayāti bile sayantā bilavāsino ahinakulagodhādayo. Dakāsayāti udakavāsino macchakacchapādayo. Vanāsayāti vanavāsino hatthiassagokaṇṇamigādayo. Pavisantīti 『『idāni āgantvā gaṇhissatī』』ti maggaṃ olokentāva pavisanti. Daḷhehīti thirehi. Varattehīti cammarajjūhi. Mahiddhikotiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā, sesamigānaṃ adhipatibhāvena mahesakkhatā, samantā tiyojane saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā.

Evamevakhoti bhagavā tesu tesu suttesu tathā tathā attānaṃ kathesi. 『『Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (a. ni. 5.99; 10.21) imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. 『『Bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacana』』nti (ma. ni. 3.65) imasmiṃ vejjasadisaṃ. 『『Brāhmaṇoti, bhikkhave, tathāgatassetaṃ adhivacana』』nti (a. ni. 8.85) imasmiṃ brāhmaṇasadisaṃ. 『『Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacana』』nti (saṃ. ni. 3.84) imasmiṃ maggadesakapurisasadisaṃ. 『『Rājāhamasmi selā』』ti (su. ni. 559) imasmiṃ rājasadisaṃ. 『『Sīhoti kho tathāgatassetaṃ adhivacana』』nti (a. ni. 5.99;

10.21). Sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati。 獅吼聲響起,首先發出三次強烈的吼聲。 Evañca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanapadesaṃ ekaninnādaṃ karoti,tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dvipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti。 這樣,站在震動的地方,發出的聲音在周圍形成了一個三重的迴響,聽到這個迴響的兩棲動物和四足動物無法保持原位。 Gocarāya pakkamatīti āhāratthāya gacchati。 爲了尋找食物而出發。 Kathaṃ? So hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti,uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni uppatati,samaṭṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati,thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati,antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā,usabhamattampi apakkamati。 他在震動的地方站立,從右側或左側飛起,向上飛起時,四隻牛也會飛起,平直飛起時,十六隻牛或二十隻牛也會飛起,飛過平地或山脈時,六十隻牛或八十隻牛也會飛起,看到路中間的樹或山時,便會避開,向左或向右,連一隻牛也不會錯過。 Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati。 第三次發出獅吼聲后,聲音在那個地方顯現出來。 Tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti。 到達那個地方后,停下來,聽到自己聲音的迴響。 Evaṃ sīghena javena pakkamatīti。 這樣迅速而快速地出發。 Yebhuyyenāti pāyena。 「通常」是指大致上。 Bhayaṃ saṃvegaṃ santāsanti sabbaṃ cittutrāsasseva nāmaṃ。 恐懼和不安使所有的心靈感到恐懼。 Sīhassa hi saddaṃ sutvā bahū sattā bhāyanti,appakā na bhāyanti。 聽到獅子的聲音,許多生物感到恐懼,少數則不感到恐懼。 Ke pana teti? 那麼誰不害怕呢? Samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti。 與獅子相同的有:象、馬、牛、人和已斷者。 Kasmā panete na bhāyantīti? 那麼為什麼這些不害怕呢? Samasīho nāma 『『jātigottakulasūrabhāvehi samānosmī』』ti na bhāyati,hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti,khīṇāsavo sakkāyadiṭṭhipahīnattā na bhāyati。 相同的獅子因為「同樣的種族、家族和香氣」而不害怕,而像、馬等由於自身的自我觀念而不害怕,已斷者因為已無自我觀念而不害怕。 Bilāsayāti bile sayantā bilavāsino ahinakulagodhādayo。 「棲息在沼澤中」是指生活在沼澤的蛇類、牛和其他動物。 Dakāsayāti udakavāsino macchakacchapādayo。 「棲息在水中」是指生活在水中的魚和烏龜。 Vanāsayāti vanavāsino hatthiassagokaṇṇamigādayo。 「棲息在森林中」是指生活在森林中的象、馬、鹿等。 Pavisantīti 『『idāni āgantvā gaṇhissatī』』ti maggaṃ olokentāva pavisanti。 「進入」是指觀察道路后說:「現在要進入」。 Daḷhehīti thirehi。 「堅固的」是指牢固的。 Varattehīti cammarajjūhi。 「在強壯的」是指用皮革製成的。 Mahiddhikotiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ,ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā,sesamigānaṃ adhipatibhāvena mahesakkhatā,samantā tiyojane saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā。 在「強大」等中,站在震動的地方,右側的牛在飛起,直飛的牛在飛起,其他動物因其主權而顯得強大,聽到四周的聲音而逃跑的則應被理解為具有偉大的力量。 Evamevakhoti bhagavā tesu tesu suttesu tathā tathā attānaṃ kathesi。 因此,佛陀在這些教義中如此闡述了自我。 『『Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (a. ni. 5.99; 10.21) imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi。 「獅子」確實是指如來、阿羅漢、正等覺者的稱謂,在這部經文中闡述了與獅子相似的自我。 『『Bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacana』』nti (ma. ni. 3.65) imasmiṃ vejjasadisaṃ。 「醫生」和「外科醫生」確實是如來所用的稱謂,在這部經典中闡述了與醫生相似的自我。 『『Brāhmaṇoti, bhikkhave, tathāgatassetaṃ adhivacana』』nti (a. ni. 8.85) imasmiṃ brāhmaṇasadisaṃ。 「婆羅門」確實是如來所用的稱謂,在這部經典中闡述了與婆羅門相似的自我。 『『Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacana』』nti (saṃ. ni. 3.84) imasmiṃ maggadesakapurisasadisaṃ。 「善於道路的人」確實是如來所用的稱謂,在這部經典中闡述了與道路引導者相似的自我。 『『Rājāhamasmi selā』』ti (su. ni. 559) imasmiṃ rājasadisaṃ。 「我是一位國王」確實是如來所用的稱謂,在這部經典中闡述了與國王相似的自我。 『『Sīhoti kho tathāgatassetaṃ adhivacana』』nti (a. ni. 5.99; 10.21) 「獅子」確實是如來所用的稱謂,在這部經典中闡述了與獅子相似的自我。

10.21) imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha.

Tatrāyaṃ sadisatā – sīhassa kañcanaguhādīsu vasanakālo viya hi tathāgatassa dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassilokadhātuṃ kampetvā vuddhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsakālo daṭṭhabbo. Sīhassa kañcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃse saṃvacchare vivaṭena dvārena kaṇḍakaṃ āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā, paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva rañño paṭiññādānakālo.

Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo veditabbo. Sīhassa kesaravidhunanaṃ viya sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaṃyeva mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā visodhetvā anulomapaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutaññāṇe paṭividdhe tadanubhāvena dasasahassilokadhātukampanaṃ veditabbaṃ.

Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutaññāṇassa sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase 『『sve āsāḷhipuṇṇamā bhavissatī』』ti paccūsasamaye 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti? Āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano pattacīvaramādāya 『『pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī』』ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo.

Sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa 『『dveme, bhikkhave, antā pabbajitena na sevitabbā』』tiādinā (saṃ. ni. 5.1081; mahāva. 13) nayena dhammacakkappavattanakālo veditabbo. Imasmiñca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassilokadhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukadevatānaṃ ñāṇasantāsassa uppattikālo veditabbo.

Yadāti yasmiṃ kāle. Tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgatoti. Tesaṃ vitthāro brahmajālavaṇṇanāyampi (dī. ni. aṭṭha. 1.7) mūlapariyāyavaṇṇanāyampi (ma. ni. aṭṭha.

10.21) imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha。 在這部經文中,闡述了自我,正如獅子一般。 Tatrāyaṃ sadisatā – sīhassa kañcanaguhādīsu vasanakālo viya hi tathāgatassa dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassilokadhātuṃ kampetvā vuddhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsakālo daṭṭhabbo。 這裡的相似之處在於,獅子在金色洞穴等處的棲息時間,正如如來在燈明根下,經過無限的時間積累了圓滿的功德,經過最後的生死輪迴而獲得的,能夠震動十千個世界,享受如天人般的成就,應該被視為在這三座樓閣中的居住時間。 Sīhassa kañcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃse saṃvacchare vivaṭena dvārena kaṇḍakaṃ āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā,paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva rañño paṭiññādānakālo。 就像獅子從金色洞穴中出來的時間一樣,如來在三十年間,從開放的門上騎著車,經過三國,抵達阿摩那河岸,穿著由天神所給予的袈裟,到了第七天,前往王舍城,在那裡乞食,完成了潘達瓦山的飲食任務,獲得了正等覺,首次來到摩揭陀國,直到向國王宣告的時間。 Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo veditabbo。 獅子震動的時間,如來在接受給予的承諾后,開始前往蘇佳所提供的米粥,直到吃完四十五個米團的時間應被理解。 Sīhassa kesaravidhunanaṃ viya sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaṃyeva mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā visodhetvā anulomapaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutaññāṇe paṭividdhe tadanubhāvena dasasahassilokadhātukampanaṃ veditabbaṃ。 獅子搖動鬃毛的時間,正如在黃昏時分,接受了八把草束的給予,受到十千個輪迴的天神的讚美,接受香等供養,三次繞著菩提樹,爬上菩提座,鋪好草蓆,坐下時,瞬間擊碎了魔王,凈化了三次夜間的三種知識,了知因緣生起的大海,因而體驗到震動十千個世界的感受。 Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutaññāṇassa sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase 『『sve āsāḷhipuṇṇamā bhavissatī』』ti paccūsasamaye 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti? 獅子四方觀察的時間,如來在獲得全知智慧的同時,七天內在菩提樹下居住,享用蜜團的供養,接受大梵天的教法請求,待在那裡的第十一天,清晨時分,思考:「明天是阿薩利滿月,我該向誰講授第一次法呢?」 Āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ。 知道阿拉魯達的時間后,應該觀察五比丘的情況以講授法。 Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano pattacīvaramādāya 『『pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī』』ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo。 如獅子爲了尋找食物而出發的時間,帶著自己的袈裟,想著「我將為五比丘轉法輪」,從無憂無慮的無憂樹上走下,前往十八個連線的道路。 Sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa 『『dveme, bhikkhave, antā pabbajitena na sevitabbā』』tiādinā (saṃ. ni. 5.1081; mahāva. 13) nayena dhammacakkappavattanakālo veditabbo。 如獅子吼叫的時間,如來走上十八個連線的道路,向五比丘宣告,坐在不動的寶座上,周圍被十千個天神圍繞著,講述「兩個極端是不應被出家者所追求」的教義,這段時間應被理解為法輪轉動的時刻。 Imasmiñca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassilokadhātuṃ paṭicchādesi。 在這一段中,講述如來的獅子吼聲,覆蓋了無間地獄,直達十千個世界。 Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukadevatānaṃ ñāṇasantāsassa uppattikālo veditabbo。 獅子的吼聲為小動物帶來了安慰,如來宣說三種特徵,闡述四聖諦,分開六十種法則,講述法時,長壽天人的智慧得以增長。 Yadāti yasmiṃ kāle。 「那時」是指在什麼時間。 Tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato,tathā gatoti tathāgato,tathalakkhaṇaṃ āgatoti tathāgato,tathadhamme yāthāvato abhisambuddhoti tathāgato,tathadassitāya tathāgato,tathāvāditāya tathāgato,tathākāritāya tathāgato。 「如來」是因八種原因而稱為如來——「如同來者」、「如同去者」、「如同特徵之來者」、「如同法的真實覺悟者」、「如同所見之者」、「如同所說之者」、「如同所成就之者」。 Abhibhavanaṭṭhena tathāgatoti。 「如來」是指在超越一切的境地。 Tesaṃ vitthāro brahmajālavaṇṇanāyampi (dī. ni. aṭṭha. 1.7) mūlapariyāyavaṇṇanāyampi (ma. ni. aṭṭha.

1.12) vuttoyeva. Loketi sattaloke. Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma , arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddhotiādīni visuddhimagge buddhānussatiniddese vitthāritāni.

Iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, na ito bhiyyo rūpaṃ atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato paricchindanato yāvatā cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ, taṃ sabbaṃ dassitaṃ hoti. Iti rūpassa samudayoti ayaṃ rūpassa samudayo nāma. Ettāvatā hi 『『āhārasamudayo rūpasamudayo』』tiādi sabbaṃ dassitaṃ hoti. Iti rūpassa atthaṅgamoti ayaṃ rūpassa atthaṅgamo. Imināpi 『『āhāranirodhā rūpanirodho』』tiādi sabbaṃ dassitaṃ hoti. Iti vedanātiādīsupi eseva nayo.

Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti imaṃ pañcasu khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha ke ṭhapeti? Ariyasāvake deve. Tesañhi khīṇāsavattā cittutrāsabhayampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itaresaṃ pana devānaṃ 『『tāso heso bhikkhū』』ti aniccataṃ manasikarontānaṃ cittutrāsabhayampi, balavavipassanākāle ñāṇabhayampi uppajjati. Bhoti dhammālapanamattametaṃ. Sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati.

Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampi taṃ dasabalassa ure jātañāṇameva. Tesu idha desanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasahi brahmakoṭīhi saddhiṃ aññāsikoṇḍaññattherassa sotāpattiphalaṃ uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampannā. Tādinoti lābhālābhādīhi ekasadisassa. Chaṭṭhaṃ.

  1. Khajjanīyasuttavaṇṇanā

1.12) vuttoyeva。 這已經被說過了。 Loketi sattaloke。 觀察眾生的世界。 Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma,arahattaphale pana patte uppanno nāma。 從產生開始,直到菩提座或阿羅漢道的智慧產生,稱為「產生」,而在獲得阿羅漢果后,稱為「已產生」。 Arahaṃ sammāsambuddhotiādīni visuddhimagge buddhānussatiniddese vitthāritāni。 「阿羅漢、正等覺者」等等在清凈道中佛的回憶中被詳細闡述。 Iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ,na ito bhiyyo rūpaṃ atthīti。 這就是形狀,只有這個形狀,而沒有其他形狀。 Ettāvatā sabhāvato sarasato pariyantato paricchedato paricchindanato yāvatā cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ,taṃ sabbaṃ dassitaṃ hoti。 這一點從本質、流動、範圍、邊界、限制來看,四大元素及其依附之形狀都被顯示出來。 Iti rūpassa samudayoti ayaṃ rūpassa samudayo nāma。 這就是形狀的產生,即形狀的產生。 Ettāvatā hi 『『āhārasamudayo rūpasamudayo』』tiādi sabbaṃ dassitaṃ hoti。 因此,「因飲食而生的形狀」之類的所有內容都被顯示出來。 Iti rūpassa atthaṅgamoti ayaṃ rūpassa atthaṅgamo。 這就是形狀的消逝,即形狀的消逝。 Imināpi 『『āhāranirodhā rūpanirodho』』tiādi sabbaṃ dassitaṃ hoti。 通過這個,「因飲食的消失而形狀的消失」等等也都被顯示出來。 Iti vedanātiādīsupi eseva nayo。 在感覺等方面也是如此。 Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto。 「有色彩的」是指身體的色彩。 Dhammadesanaṃ sutvāti imaṃ pañcasu khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā。 聽到教法,聽到這五蘊中裝飾著五十種特徵的如來的教法。 Yebhuyyenāti idha ke ṭhapeti? 「通常」是指這裡的誰? Ariyasāvake deve。 這裡是指那些聖者的弟子。 Tesañhi khīṇāsavattā cittutrāsabhayampi na uppajjati,saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi。 由於他們已斷,心中不會產生恐懼,因而能夠通過正思維獲得的智慧也不會產生恐懼。 Itaresaṃ pana devānaṃ 『『tāso heso bhikkhū』』ti aniccataṃ manasikarontānaṃ cittutrāsabhayampi,balavavipassanākāle ñāṇabhayampi uppajjati。 其他天神則會因為思念無常而感到恐懼,尤其是在強烈的觀察時,智慧的恐懼也會產生。 Bhoti dhammālapanamattametaṃ。 這只是對法的簡單討論。 Sakkāyapariyāpannāti pañcakkhandhapariyāpannā。 「與身心相關」是指與五蘊相關。 Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati。 通過展示這些正等覺者的輪迴之苦,闡述了法的特徵時,智慧的恐懼顯現出來。 Abhiññāyāti jānitvā。 「已知」是指了解。 Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi。 「法輪」是指理解的智慧和教法的智慧。 Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi paṭivijjhi。 理解的智慧是通過其智慧坐在菩提座上,理解了四聖諦,及其與十六種特徵和六十種法則的關係。 Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi。 教法的智慧是通過其智慧轉動了三轉法輪,展開了十二種特徵。 Ubhayampi taṃ dasabalassa ure jātañāṇameva。 這兩者都是十力之下的智慧。 Tesu idha desanāñāṇaṃ gahetabbaṃ。 在這裡應當理解教法的智慧。 Taṃ panesa yāva aṭṭhārasahi brahmakoṭīhi saddhiṃ aññāsikoṇḍaññattherassa sotāpattiphalaṃ uppajjati,tāva pavatteti nāma。 這個智慧直到與十八個天界的梵天相遇,直到其他長老的得道,才會轉動。 Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ。 在那時,所轉動的智慧應被理解。 Appaṭipuggaloti sadisapuggalarahito。 「少有的個體」是指沒有類似個體。 Yasassinoti parivārasampannā。 「有聲望的」是指有隨侍的。 Tādinoti lābhālābhādīhi ekasadisassa。 「同類的」是指在獲得利益和損失方面相似的。 Chaṭṭhaṃ。 第六。 Khajjanīyasuttavaṇṇanā。 《可食用的經文的註解》。

  1. Sattame pubbenivāsanti na idaṃ abhiññāvasena anussaraṇaṃ sandhāya vuttaṃ, vipassanāvasena pana pubbenivāsaṃ anussarante samaṇabrāhmaṇe sandhāyetaṃ vuttaṃ. Tenevāha – 『『sabbete pañcupādānakkhandhe anussaranti, etesaṃ vā aññatara』』nti. Abhiññāvasena hi samanussarantassa khandhāpi upādānakkhandhāpi khandhapaṭibaddhāpi paṇṇattipi ārammaṇaṃ hotiyeva. Rūpaṃyeva anussaratīti evañhi anussaranto na aññaṃ kiñci sattaṃ vā puggalaṃ vā anussarati, atīte pana niruddhaṃ rūpakkhandhameva anussarati. Vedanādīsupi eseva nayoti. Suññatāpabbaṃ niṭṭhitaṃ.

Idāni suññatāya lakkhaṇaṃ dassetuṃ kiñca, bhikkhave, rūpaṃ vadethātiādimāha. Yathā hi naṭṭhaṃ goṇaṃ pariyesamāno puriso gogaṇe caramāne rattaṃ vā kāḷaṃ vā balībaddaṃ disvāpi na ettakeneva 『『ayaṃ mayhaṃ goṇo』』ti sanniṭṭhānaṃ kātuṃ sakkoti. Kasmā? Aññesampi tādisānaṃ atthitāya. Sarīrapadese panassa sattisūlādilakkhaṇaṃ disvā 『『ayaṃ mayhaṃ santako』』ti sanniṭṭhānaṃ hoti, evameva suññatāya kathitāyapi yāva suññatālakkhaṇaṃ na kathīyati, tāva sā akathitāva hoti, lakkhaṇe pana kathite kathitā nāma hoti. Goṇo viya hi suññatā, goṇalakkhaṇaṃ viya suññatālakkhaṇaṃ. Yathā goṇalakkhaṇe asallakkhite goṇo na suṭṭhu sallakkhito hoti, tasmiṃ pana sallakkhite so sallakkhito nāma hoti, evameva suññatālakkhaṇe akathite suññatā akathitāva hoti, tasmiṃ pana kathite sā kathitā nāma hotīti suññatālakkhaṇaṃ dassetuṃ kiñca, bhikkhave, rūpaṃ vadethātiādimāha.

Tattha kiñcāti kāraṇapucchā, kena kāraṇena rūpaṃ vadetha, kena kāraṇenetaṃ rūpaṃ nāmāti attho. Ruppatīti khoti ettha itīti kāraṇuddeso, yasmā ruppati, tasmā rūpanti vuccatīti attho. Ruppatīti kuppati ghaṭṭīyati pīḷīyati, bhijjatīti attho. Sītenapi ruppatītiādīsu sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko lokantarikanirayo nāma hoti aṭṭhayojanasahassappamāṇo. Yassa neva heṭṭhā pathavī atthi, na upari candimasūriyadīpamaṇiāloko, niccandhakāro. Tattha nibbattasattānaṃ tigāvuto attabhāvo hoti, te vagguliyo viya pabbatapāde dīghaputhulehi nakhehi laggitvā avaṃsirā olambanti. Yadā saṃsappantā aññamaññassa hatthapāsāgatā honti, atha 『『bhakkho no laddho』』ti? Maññamānā tattha byāvaṭā viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake tattatele patitapiṭṭhapiṇḍi viya paṭapaṭāyamānā vilīyanti. Evaṃ sītena ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnasarīrā jīvitakkhayampi pāpuṇanti.

Sattame pubbenivāsanti na idaṃ abhiññāvasena anussaraṇaṃ sandhāya vuttaṃ,vipassanāvasena pana pubbenivāsaṃ anussarante samaṇabrāhmaṇe sandhāyetaṃ vuttaṃ。 在第七處,關於前生的回憶並不是指通過神通的回憶,而是指通過觀照而回憶前生的修行者和婆羅門。因此說:「所有人都在回憶五蘊中的一個或多個。」 因為通過神通回憶的五蘊,無論是執取的五蘊,還是與五蘊相關的,都是作為對像存在的。 只有形狀被回憶,因而在回憶時並不回憶其他任何生物或個體,而是回憶過去的形狀。 對於感覺等也是如此。 空無的特徵已經闡明。 Idāni suññatāya lakkhaṇaṃ dassetuṃ kiñca,bhikkhave,rūpaṃ vadethātiādimāha。 現在爲了闡明空無的特徵,佛陀說:「比丘們,如何說形狀呢?」 Yathā hi naṭṭhaṃ goṇaṃ pariyesamāno puriso gogaṇe caramāne rattaṃ vā kāḷaṃ vā balībaddaṃ disvāpi na ettakeneva 『『ayaṃ mayhaṃ goṇo』』ti sanniṭṭhānaṃ kātuṃ sakkoti。 正如一個尋找失去牛的人,在牛群中看到紅色或黑色的牛,仍然無法僅憑這一點下定論:「這就是我的牛。」 Kasmā? 因為還有其他類似的存在。 Sarīrapadese panassa sattisūlādilakkhaṇaṃ disvā 『『ayaṃ mayhaṃ santako』』ti sanniṭṭhānaṃ hoti,evameva suññatāya kathitāyapi yāva suññatālakkhaṇaṃ na kathīyati,tāva sā akathitāva hoti,lakkhaṇe pana kathite kathitā nāma hoti。 但在身體的部位看到七個特徵時,會下定論:「這是我的。」 同樣,關於空無的討論,直到空無的特徵未被討論之前,那是未被討論的;而一旦討論了特徵,則是被討論的。 Goṇo viya hi suññatā,goṇalakkhaṇaṃ viya suññatālakkhaṇaṃ。 空無就像牛,空無的特徵就像牛的特徵。 Yathā goṇalakkhaṇe asallakkhite goṇo na suṭṭhu sallakkhito hoti,tasmiṃ pana sallakkhite so sallakkhito nāma hoti,evameva suññatālakkhaṇe akathite suññatā akathitāva hoti,tasmiṃ pana kathite sā kathitā nāma hotīti suññatālakkhaṇaṃ dassetuṃ kiñca,bhikkhave,rūpaṃ vadethātiādimāha。 就像在牛的特徵未被清楚識別時,牛並不被很好地識別;而一旦被識別,牛就被稱為被識別。同樣,對於空無的特徵,在未被討論時,空無是未被討論的;而一旦被討論,空無就被稱為被討論。因此,爲了闡明空無的特徵,佛陀說:「比丘們,如何說形狀呢?」 Tattha kiñcāti kāraṇapucchā,kena kāraṇena rūpaṃ vadetha,kena kāraṇenetaṃ rūpaṃ nāmāti attho。 在這裡,「那麼什麼」是指原因的詢問,憑什麼說形狀,憑什麼稱之為形狀。 Ruppatīti khoti ettha itīti kāraṇuddeso,yasmā ruppati,tasmā rūpanti vuccatīti attho。 這裡的「形狀」是指「因而稱為形狀」,因為它是被觸動的。 Ruppatīti kuppati ghaṭṭīyati pīḷīyati,bhijjatīti attho。 「被觸動」意指被擊打、被壓迫、被破壞。 Sītenapi ruppatītiādīsu sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ。 在「被寒冷觸動」等情況下,寒冷的觸動在地獄中是顯而易見的。 Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko lokantarikanirayo nāma hoti aṭṭhayojanasahassappamāṇo。 在三層世界之間,每一個單獨的地獄名為「地獄」,其大小為八萬四千由旬。 Yassa neva heṭṭhā pathavī atthi,na upari candimasūriyadīpamaṇiāloko,niccandhakāro。 在那裡沒有下方的地球,也沒有上方的月亮、太陽和寶石光明,只有無明的黑暗。 Tattha nibbattasattānaṃ tigāvuto attabhāvo hoti,te vagguliyo viya pabbatapāde dīghaputhulehi nakhehi laggitvā avaṃsirā olambanti。 在那裡,生存的眾生的身體像長長的細繩一樣,像山腳下的長指甲一樣,懸掛著。 Yadā saṃsappantā aññamaññassa hatthapāsāgatā honti,atha 『『bhakkho no laddho』』ti? 當他們相互接觸時,便會說:「我們沒有得到食物。」 Maññamānā tattha byāvaṭā viparivattitvā lokasandhārake udake patanti,vāte paharantepi madhukaphalāni viya chijjitvā udake patanti,patitamattāva accantakhāre udake tattatele patitapiṭṭhapiṇḍi viya paṭapaṭāyamānā vilīyanti。 他們在想像中,便會轉身落入地獄的水中,即使在風中被打碎的蜜果也會落入水中,落下後,像被打擊的沉重物體一樣在水中消失。 Evaṃ sītena ruppanaṃ lokantarikaniraye pākaṭaṃ。 這樣,寒冷的觸動在地獄中是顯而易見的。 Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva。 在馬欣薩卡國等地的寒冷地區也是如此顯而易見。 Tattha hi sattā sītena bhinnasarīrā jīvitakkhayampi pāpuṇanti。 在那裡,眾生因寒冷而破裂的身體,甚至在生命結束時也會遭受痛苦。

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ hoti. Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Eko kira kālakañjikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ mahāgaṅgaṃ otari, tassa gatagataṭṭhāne udakaṃ chijjati, dhūmo uggacchati, tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti. Tassa udakasaddaṃ sutvā ito cito ca vicarantasseva ratti vibhāyi. Atha naṃ pātova bhikkhācāraṃ gacchantā tiṃsamattā piṇḍacārikabhikkhū disvā 『『ko nāma tvaṃ sappurisā』』ti? Pucchiṃsu. 『『Petohamasmi, bhante』』ti. 『『Kiṃ pariyesasī』』ti? 『『Pānīyaṃ, bhante』』ti. 『『Ayaṃ gaṅgā paripuṇṇā, kiṃ tvaṃ na passasī』』ti? 『『Na upakappati, bhante』』ti. Tena hi gaṅgāpiṭṭhe nipajja, mukhe te pānīyaṃ āsiñcissāmā』』ti. So vālikāpuḷine uttāno nipajji. Bhikkhū tiṃsamatte patte nīharitvā udakaṃ āharitvā tassa mukhe āsiñciṃsu. Tesaṃ tathā karontānaṃyeva velā upakaṭṭhā jātā. Tato 『『bhikkhācārakālo amhākaṃ sappurisa, kacci te assādamattā laddhā』』ti āhaṃsu. Peto 『『sace me, bhante, tiṃsamattānaṃ ayyānaṃ tiṃsapattehi āsittaudakato aḍḍhapasatamattampi paragalaṃ gataṃ, petattabhāvato mokkho mā hotū』』ti āha. Evaṃ pipāsāya ruppanaṃ pettivisaye pākaṭaṃ.

Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Ettha ca ḍaṃsāti piṅgalamakkhikā. Makasāti makasāva. Vātāti kucchivātapiṭṭhivātādivasena veditabbā. Sarīrasmiñhi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati, kāṇaṃ karoti, khujjaṃ karoti, pīṭhasappiṃ karoti. Ātapoti sūriyātapo. Tena ruppanaṃ marukantārādīsu pākaṭaṃ. Ekā kira itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami. Kamena pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā akkami. Tasmimpi santatte attano aṅkena gahitaputtakaṃ adhomukhaṃ nipajjāpetvā kandantaṃyeva akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi.

Sarīsapāti ye keci dīghajātikā sarantā gacchanti. Tesaṃ samphassena ruppanaṃ āsīvisadaṭṭhakādīnaṃ vasena veditabbaṃ. Iti bhagavatā yāni imāni sāmaññapaccattavasena dhammānaṃ dve lakkhaṇāni, tesu rūpakkhandhassa tāva paccattalakkhaṇaṃ dassitaṃ. Rūpakkhandhasseva hi etaṃ, na vedanādīnaṃ , tasmā paccattalakkhaṇanti vuccati. Aniccadukkhānattalakkhaṇaṃ pana vedanādīnampi hoti, tasmā taṃ sāmaññalakkhaṇanti vuccati.

Kiñca, bhikkhave, vedanaṃ vadethātiādīsu purimasadisaṃ vuttanayeneva veditabbaṃ. Yaṃ pana purimena asadisaṃ, tassāyaṃ vibhāvanā – sukhampi vedayatīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. Kathaṃ panetaṃ ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhaṃ nāma jātanti? Sukhādīnaṃ paccayato. Svāyamattho 『『yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta』』nti imasmiṃ mahālisutte (saṃ. ni.

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ hoti。 由於熱而產生的痛苦在無間大地獄中是顯而易見的。 Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ。 由於飢餓而產生的痛苦在餓鬼道和困難的時節中也是顯而易見的。 Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ。 由於口渴而產生的痛苦在黑暗的地方等處也是顯而易見的。 Eko kira kālakañjikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ mahāgaṅgaṃ otari,tassa gatagataṭṭhāne udakaṃ chijjati,dhūmo uggacchati,tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti。 有一個黑暗的惡鬼,無法忍受口渴,潛入深廣的恒河,水在他所到之處被切割,煙霧升起,像是要在石頭上行走的時刻。 Tassa udakasaddaṃ sutvā ito cito ca vicarantasseva ratti vibhāyi。 聽到水聲后,四處遊蕩的他在夜晚顯現。 Atha naṃ pātova bhikkhācāraṃ gacchantā tiṃsamattā piṇḍacārikabhikkhū disvā 『『ko nāma tvaṃ sappurisā』』ti? 於是,當三十位乞食的比丘看到他,就問:「你是誰,善人?」 Pucchiṃsu。 他們問。 『『Petohamasmi, bhante』』ti。 「我是一位餓鬼,尊者。」 『『Kiṃ pariyesasī』』ti? 「你在尋找什麼?」 『『Pānīyaṃ, bhante』』ti。 「水,尊者。」 『『Ayaṃ gaṅgā paripuṇṇā,kiṃ tvaṃ na passasī』』ti? 「這條恒河滿滿的,你難道看不見嗎?」 『『Na upakappati, bhante』』ti。 「不夠用,尊者。」 Tena hi gaṅgāpiṭṭhe nipajja,mukhe te pānīyaṃ āsiñcissāmā』』ti。 「因此,我將坐在恒河邊,向你嘴裡灑水。」 So vālikāpuḷine uttāno nipajji。 他在沙灘上坐下。 Bhikkhū tiṃsamatte patte nīharitvā udakaṃ āharitvā tassa mukhe āsiñciṃsu。 三十位比丘取出水,灑在他的嘴裡。 Tesaṃ tathā karontānaṃyeva velā upakaṭṭhā jātā。 在他們這樣做的時候,時機已經到來了。 Tato 『『bhikkhācārakālo amhākaṃ sappurisa,kacci te assādamattā laddhā』』ti āhaṃsu。 然後他們說:「我們的乞食時間到了,善人,你是否得到了些許滋味?」 Peto 『『sace me, bhante, tiṃsamattānaṃ ayyānaṃ tiṃsapattehi āsittaudakato aḍḍhapasatamattampi paragalaṃ gataṃ,petattabhāvato mokkho mā hotū』』ti āha。 餓鬼說:「如果我從三十位尊者的三十個碗中得到一點水,愿我從餓鬼的狀態中解脫。」 Evaṃ pipāsāya ruppanaṃ pettivisaye pākaṭaṃ。 這樣,因口渴而產生的痛苦在餓鬼道中是顯而易見的。 Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ。 由於被咬等原因而產生的痛苦在許多地方也是顯而易見的。 Ettha ca ḍaṃsāti piṅgalamakkhikā。 這裡的「咬」是指黃蜂。 Makasāti makasāva。 「蟲」是指蟲類。 Vātāti kucchivātapiṭṭhivātādivasena veditabbā。 「風」應理解為腹部的風、地面的風等。 Sarīrasmiñhi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati,kāṇaṃ karoti,khujjaṃ karoti,pīṭhasappiṃ karoti。 身體中的風病產生時,會損害手腳、耳朵、背部等。 Ātapoti sūriyātapo。 「熱」是指陽光的熱。 Tena ruppanaṃ marukantārādīsu pākaṭaṃ。 因此,在沙漠等地因熱而產生的痛苦是顯而易見的。 Ekā kira itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami。 有一個女人在沙漠中,夜晚無法忍受,白天太陽升起時,無法將腳放在沙上,便把頭向後低下而離開。 Kamena pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā akkami。 由於熱而無法站立,她在頭上放了一條披肩,便離開了。 Tasmimpi santatte attano aṅkena gahitaputtakaṃ adhomukhaṃ nipajjāpetvā kandantaṃyeva akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi。 在她的懷抱中,抱著自己的孩子,低頭坐著,哭泣著離去,在那地方因熱而死去。 Sarīsapāti ye keci dīghajātikā sarantā gacchanti。 任何長蛇都在移動,帶著它們的痛苦。 Tesaṃ samphassena ruppanaṃ āsīvisadaṭṭhakādīnaṃ vasena veditabbaṃ。 由於它們的接觸而產生的痛苦應理解為蛇、毒蟲等的影響。 Iti bhagavatā yāni imāni sāmaññapaccattavasena dhammānaṃ dve lakkhaṇāni,tesu rūpakkhandhassa tāva paccattalakkhaṇaṃ dassitaṃ。 因此,佛陀所說的這些法有兩個特徵,首先顯示了形狀的特徵。 Rūpakkhandhasseva hi etaṃ,na vedanādīnaṃ,tasmā paccattalakkhaṇanti vuccati。 這僅僅是形狀的特徵,而不是感覺等,因此稱之為特徵。 Aniccadukkhānattalakkhaṇaṃ pana vedanādīnampi hoti,tasmā taṃ sāmaññalakkhaṇanti vuccati。 而無常、苦、無我等特徵也適用於感覺等,因此稱之為共同特徵。 Kiñca,bhikkhave,vedanaṃ vadethātiādīsu purimasadisaṃ vuttanayeneva veditabbaṃ。 此外,比丘們,關於感覺的討論應以與前面相同的方式進行理解。 Yaṃ pana purimena asadisaṃ,tassāyaṃ vibhāvanā – sukhampi vedayatīti sukhaṃ ārammaṇaṃ vedeti anubhavati。 但在與前面不同的地方,應該闡明的是:快樂也被體驗為快樂的對象。 Parato padadvayepi eseva nayo。 其他兩個方面也是如此。 Kathaṃ panetaṃ ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhaṃ nāma jātanti? 這些對象是如何被稱為快樂、痛苦、無痛苦快樂的呢? Sukhādīnaṃ paccayato。 這是因為快樂等的因緣。 Svāyamattho 『『yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta』』nti imasmiṃ mahālisutte (saṃ. ni.

3.60) āgatoyeva. Vedayatīti ettha ca vedanāva vedayati, na añño satto vā puggalo vā. Vedanā hi vedayitalakkhaṇā, tasmā vatthārammaṇaṃ paṭicca vedanāva vedayatīti. Evamidha bhagavā vedanāyapi paccattalakkhaṇameva bhājetvā dassesi.

Nīlampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā appanaṃ vā pāpento sañjānāti. Ayañhi saññā nāma parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati, nīlaṃ nīlanti uppajjanasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo. Idhāpi bhagavā sañjānanalakkhaṇāya saññāya paccattalakkhaṇameva bhājetvā dassesi.

Rūpaṃ rūpattāya saṅkhatamabhisaṅkharontīti yathā yāgumeva yāguttāya, pūvameva pūvattāya pacati nāma, evaṃ paccayehi samāgantvā katabhāvena saṅkhatanti laddhanāmaṃ rūpameva rūpattāya yathā abhisaṅkhataṃ rūpaṃ nāma hoti, tathattāya rūpabhāvāya abhisaṅkharoti āyūhati sampiṇḍeti, nipphādetīti attho. Vedanādīsupi eseva nayo. Ayaṃ panettha saṅkhepo – attanā saha jāyamānaṃ rūpaṃ sampayutte ca vedanādayo dhamme abhisaṅkharoti nibbattetīti. Idhāpi bhagavā cetayitalakkhaṇassa saṅkhārassa paccattalakkhaṇameva bhājetvā dassesi.

Ambilampivijānātīti ambaambāṭakamātuluṅgādiambilaṃ 『『ambila』』nti vijānāti. Eseva nayo sabbapadesu. Api cettha tittakanti nimbapaṭolādinānappakāraṃ kaṭukanti pippalimaricādinānappakāraṃ. Madhuranti sappiphāṇitādinānappakāraṃ . Khārikanti vātiṅgaṇanāḷikera caturassavallivettaṅkurādinānappakāraṃ. Akhārikanti yaṃ vā taṃ vā phalajātaṃ kārapaṇṇādimissakapaṇṇaṃ. Loṇikanti loṇayāguloṇamacchaloṇabhattādinānappakāraṃ. Aloṇikantialoṇayāgualoṇamacchaaloṇabhattādinānappakāraṃ. Tasmā viññāṇanti vuccatīti yasmā imaṃ ambilādibhedaṃ aññamaññavisiṭṭhena ambilādibhāvena jānāti, tasmā viññāṇanti vuccatīti. Evamidhāpi bhagavā vijānanalakkhaṇassa viññāṇassa paccattalakkhaṇameva bhājetvā dassesi.

Yasmā pana ārammaṇassa ākārasaṇṭhānagahaṇavasena saññā pākaṭā hoti, tasmā sā cakkhudvāre vibhattā. Yasmā vināpi ākārasaṇṭhānā ārammaṇassa paccattabhedagahaṇavasena viññāṇaṃ pākaṭaṃ hoti, tasmā taṃ jivhādvāre vibhattaṃ. Imesaṃ pana saññāviññāṇapaññānaṃ asammohato sabhāvasallakkhaṇatthaṃ sañjānāti, vijānāti, pajānātīti ettha visesā veditabbā. Tattha upasaggamattameva viseso, jānātīti padaṃ pana aviseso. Tassapi jānanaṭṭhena viseso veditabbo. Saññā hi nīlādivasena ārammaṇasañjānanamattameva, aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva jānāti, aniccādivasena lakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.

3.60) āgatoyeva。 這是必然的。 Vedayatīti ettha ca vedanāva vedayati,na añño satto vā puggalo vā。 這裡的「感覺」是指感覺本身,而不是其他生物或個體。 Vedanā hi vedayitalakkhaṇā,tasmā vatthārammaṇaṃ paṭicca vedanāva vedayatīti。 因為感覺具有被感覺的特徵,所以依賴於對象,感覺才被感覺到。因此,佛陀在這裡通過感覺的特徵展示了其獨特的特性。 Nīlampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā appanaṃ vā pāpento sañjānāti。 看到藍色的花或物品時,通過準備、接近或集中注意力而感知。 Ayañhi saññā nāma parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati,nīlaṃ nīlanti uppajjanasaññāpi vaṭṭatiyeva。 這種感知包括準備感知、接近感知和集中感知,產生「藍色」的感知也在其中。 Pītakādīsupi eseva nayo。 對於黃色等也是如此。 Idhāpi bhagavā sañjānanalakkhaṇāya saññāya paccattalakkhaṇameva bhājetvā dassesi。 在這裡,佛陀同樣通過感知的特徵展示了其獨特的特性。 Rūpaṃ rūpattāya saṅkhatamabhisaṅkharontīti yathā yāgumeva yāguttāya,pūvameva pūvattāya pacati nāma,evaṃ paccayehi samāgantvā katabhāvena saṅkhatanti laddhanāmaṃ rūpameva rūpattāya yathā abhisaṅkhataṃ rūpaṃ nāma hoti,tathattāya rūpabhāvāya abhisaṅkharoti āyūhati sampiṇḍeti,nipphādetīti attho。 形狀因其特性而被稱為「形成」,就像米飯因其成分而被稱為米飯一樣,形狀是由因緣聚合而成的,因而被稱為「形成的形狀」,其本質上是形狀的存在,因此形成、聚集、成就。 Vedanādīsupi eseva nayo。 對於感覺等也是如此。 Ayaṃ panettha saṅkhepo – attanā saha jāyamānaṃ rūpaṃ sampayutte ca vedanādayo dhamme abhisaṅkharoti nibbattetīti。 這裡的總結是:與自身相結合的形狀和相關的感覺等法則形成、產生。 Idhāpi bhagavā cetayitalakkhaṇassa saṅkhārassa paccattalakkhaṇameva bhājetvā dassesi。 在這裡,佛陀同樣通過意念的特徵展示了其獨特的特性。 Ambilampivijānātīti ambaambāṭakamātuluṅgādiambilaṃ 『『ambila』』nti vijānāti。 看到各種果汁,如芒果、酸橙、檸檬等,稱之為「果汁」。 Eseva nayo sabbapadesu。 這個原則在所有地方都是適用的。 Api cettha tittakanti nimbapaṭolādinānappakāraṃ kaṭukanti pippalimaricādinānappakāraṃ。 這裡的「苦」是指檸檬、辣椒等各種苦味。 Madhuranti sappiphāṇitādinānappakāraṃ。 「甜」是指各種甜味,如蜜等。 Khārikanti vātiṅgaṇanāḷikera caturassavallivettaṅkurādinānappakāraṃ。 「酸」是指各種酸味,如發酵的食物等。 Akhārikanti yaṃ vā taṃ vā phalajātaṃ kārapaṇṇādimissakapaṇṇaṃ。 「非酸」是指各種非酸類的食物。 Loṇikanti loṇayāguloṇamacchaloṇabhattādinānappakāraṃ。 「咸」是指各種鹹味,如鹹魚、咸飯等。 Aloṇikantialoṇayāgualoṇamacchaaloṇabhattādinānappakāraṃ。 「非咸」是指各種非鹹類的食物。 Tasmā viññāṇanti vuccatīti yasmā imaṃ ambilādibhedaṃ aññamaññavisiṭṭhena ambilādibhāvena jānāti,tasmā viññāṇanti vuccatīti。 因此,這被稱為「意識」,因為它通過不同的特徵來認識這些果汁的種類。因此,佛陀通過意識的特徵展示了其獨特的特性。 Yasmā pana ārammaṇassa ākārasaṇṭhānagahaṇavasena saññā pākaṭā hoti,tasmā sā cakkhudvāre vibhattā。 因為對象的形狀和位置的把握使得感知顯而易見,所以它在眼門中顯現。 Yasmā vināpi ākārasaṇṭhānā ārammaṇassa paccattabhedagahaṇavasena viññāṇaṃ pākaṭaṃ hoti,tasmā taṃ jivhādvāre vibhattaṃ。 因為即使沒有形狀和位置的把握,意識通過對象的獨特分類也顯而易見,所以它在舌門中顯現。 Imesaṃ pana saññāviññāṇapaññānaṃ asammohato sabhāvasallakkhaṇatthaṃ sañjānāti,vijānāti,pajānātīti ettha visesā veditabbā。 在這裡,感知、意識和智慧是爲了清楚地理解其本質特徵而被認識、理解和察覺的。 Tattha upasaggamattameva viseso,jānātīti padaṃ pana aviseso。 在這裡,只有微妙的差別,瞭解的詞是沒有差別的。 Tassapi jānanaṭṭhena viseso veditabbo。 在瞭解的方面,也應理解其差別。 Saññā hi nīlādivasena ārammaṇasañjānanamattameva,aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti。 感知僅僅是對藍色等對象的感知,無法產生對無常、苦、無我的特徵的理解。 Viññāṇaṃ nīlādivasena ārammaṇañceva jānāti,aniccādivasena lakkhaṇapaṭivedhañca pāpeti,ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti。 而意識不僅認識藍色等對象,還能理解無常等特徵,但卻無法引導到路徑的顯現。 Paññā nīlādivasena ārammaṇampi jānāti,aniccādivasena lakkhaṇapaṭivedhampi pāpeti,ussakkitvā maggapātubhāvampi pāpeti。 智慧不僅認識藍色等對象,還能理解無常等特徵,並能引導到路徑的顯現。

Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalādibhāvameva jānāti, 『『idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammata』』nti na jānāti. Gāmikapuriso cittādibhāvañca jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca, 『『ayaṃ kūṭo, ayaṃ cheko, ayaṃ karaṭo, ayaṃ saṇho』』ti na jānāti. Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti. Jānanto ca pana rūpaṃ disvāpi saddaṃ sutvāpi gandhaṃ ghāyitvāpi rasaṃ sāyitvāpi hatthena garulahubhāvaṃ upadhāretvāpi 『『asukagāme kato』』tipi jānāti, 『『asukanigame asukanagare asukapabbatacchāyāya asukanadītīre kato』』tipi, 『『asukācariyena kato』』tipi jānāti. Evameva saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva jānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.

So pana nesaṃ viseso duppaṭivijjho. Tenāha āyasmā nāgaseno –

『『Dukkaraṃ, mahārāja, bhagavatā katanti. Kiṃ, bhante nāgasena, bhagavatā dukkaraṃ katanti? Dukkaraṃ, mahārāja, bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ 『ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta』』』nti (mi. pa. 2.

Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalādibhāvameva jānāti,『『idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammata』』nti na jānāti。 就像在金錢堆中,未曾出生的智慧者,看到三個人站著,未曾出生的智慧者只知道金錢的多樣性,並不知道「這是人們的消費和享用的珍寶」。 Gāmikapuriso cittādibhāvañca jānāti,manussānaṃ upabhogaparibhogaratanasammatabhāvañca,『『ayaṃ kūṭo,ayaṃ cheko,ayaṃ karaṭo,ayaṃ saṇho』』ti na jānāti。 村民知道心理狀態,也知道人們的消費和享用的珍寶,但並不知道「這是角、是切、是重、是輕」。 Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti。 大富翁知道心理狀態、珍寶的特性和角的特性。 Jānanto ca pana rūpaṃ disvāpi saddaṃ sutvāpi gandhaṃ ghāyitvāpi rasaṃ sāyitvāpi hatthena garulahubhāvaṃ upadhāretvāpi 『『asukagāme kato』』tipi jānāti,『『asukanigame asukanagare asukapabbatacchāyāya asukanadītīre kato』』tipi,『『asukācariyena kato』』tipi jānāti。 他們在看到形狀、聽到聲音、嗅到氣味、嚐到味道、感受到重輕后,甚至知道「在某個村莊中」、「在某個城市中」、「在某個山的陰影下」、「在某個河岸上」,以及「以某種方式做過」。 Evameva saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva jānāti。 同樣,未曾出生的智慧者只知道藍色等對象的存在。 Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti,aniccādivasena lakkhaṇapaṭivedhampi pāpeti。 意識如同村民對藍色等對象的認識,也能理解無常等特徵。 Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti,aniccādivasena lakkhaṇapaṭivedhampi pāpeti,ussakkitvā maggapātubhāvampi pāpeti。 智慧如同大富翁對藍色等對象的認識,能夠理解無常等特徵,並能引導到路徑的顯現。 So pana nesaṃ viseso duppaṭivijjho。 但對於這些的差別是難以理解的。 Tenāha āyasmā nāgaseno – 因此,尊者那伽森說: 『『Dukkaraṃ, mahārāja, bhagavatā katanti。 Kiṃ, bhante nāgasena, bhagavatā dukkaraṃ katanti? Dukkaraṃ, mahārāja, bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ 『ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta』』』nti。 「尊者,陛下,佛陀所做的是艱難的。」 「尊者那伽森,佛陀做了什麼艱難的事?」 「尊者,陛下,佛陀所做的艱難是:在這些無形的心理狀態法則上,正在運作的對象被確立為『這是接觸,這是感覺,這是感知,這是意志,這是心』。」

7.16).

Yathā hi tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthe hi manthetvā tato 『『idaṃ tilatelaṃ, idaṃ sāsapatela』』nti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutaññāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne 『『idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā』』ti evaṃ pāṭiyekkaṃ udakuddharaṇenāpi ayamattho veditabbo.

Iti paṭhamapabbena suññataṃ, dutiyena suññatālakkhaṇanti dvīhi pabbehi anattalakkhaṇaṃ kathetvā idāni dukkhalakkhaṇaṃ dassetuṃ tatra, bhikkhavetiādimāha. Tattha khajjāmīti na rūpaṃ sunakho viya maṃsaṃ luñcitvā luñcitvā khādati, yathā pana kiliṭṭhavatthanivattho tatonidānaṃ pīḷaṃ sandhāya 『『khādati maṃ vattha』』nti bhaṇati, evamidampi pīḷaṃ uppādentaṃ khādati nāmāti veditabbaṃ. Paṭipanno hotīti sīlaṃ ādiṃ katvā yāva arahattamaggā paṭipanno hoti. Yo panettha balavañāṇo tikkhabuddhi ñāṇuttaro yogāvacaro padhānabhūmiyaṃ vāyamanto khāṇunā vā kaṇṭakena vā viddho āvudhena vā pahaṭo byagghādīhi vā gahetvā khajjamāno taṃ vedanaṃ abbohārikaṃ katvā mūlakammaṭṭhānaṃ sammasanto arahattameva gaṇhāti, ayaṃ vedanāya nibbidāya virāgāya nirodhāya paṭipanno nāma vuccati pītamallatthero viya kuṭumbiyaputtamahātissatthero viya vattaniaṭaviyaṃ tiṃsamattānaṃ bhikkhūnaṃ aññataro byagghamukhe nipannabhikkhu viya kaṇṭakena viddhatthero viya ca.

Dvādasasu kira bhikkhūsu ghaṇṭiṃ paharitvā araññe padhānamanuyuñjantesu eko sūriye atthaṅgatamatteyeva ghaṇṭiṃ paharitvā caṅkamaṃ oruyha caṅkamanto tiriyaṃ nimmathento tiṇapaṭicchannaṃ kaṇṭakaṃ akkami. Kaṇṭako piṭṭhipādena nikkhanto. Tattaphālena vinividdhakālo viya vedanā vattati. Thero cintesi – 『『kiṃ imaṃ kaṇṭakaṃ uddharāmi, udāhu pakatiyā vijjhitvā ṭhitakaṇṭaka』』nti? Tassa evamahosi – 『『iminā kaṇṭakena viddhattā nirayādīsu bhayaṃ nāma natthi, pakatiyā vijjhitvā ṭhitakaṇṭakaṃyevā』』ti. So taṃ vedanaṃ abbohārikaṃ katvā sabbarattiṃ caṅkamitvā vibhātāya rattiyā aññassa saññaṃ adāsi. So āgantvā 『『kiṃ, bhante』』ti pucchi? 『『Kaṇṭakenamhi, āvuso, viddho』』ti. 『『Kāya velāya, bhante』』ti? 『『Sāyameva, āvuso』』ti. 『『Kasmā na amhe pakkosittha, kaṇṭakaṃ uddharitvā tattha telampi siñceyyāmā』』ti? 『『Pakatiyā vijjhitvā ṭhitakaṇṭakameva uddharituṃ vāyamimhā, āvuso』』ti. 『『Sakkuṇittha, bhante, uddharitu』』nti. 『『Ekadesamattena me, āvuso, uddhaṭo』』ti. Sesavatthūni dīghamajjhimaṭṭhakathāsu (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha.

7.16) Yathā hi tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthe hi manthetvā tato 『『idaṃ tilatelaṃ, idaṃ sāsapatela』』nti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ,idaṃ tato dukkarataraṃ。 就像將芝麻油、草油、蜜蜂油、蓖麻油和麻油這五種油放在一個容器中,然後在白天的某個時刻進行攪拌,之後單獨提取「這是芝麻油,這是草油」,這樣的單獨提取是困難的,更加困難的是。 Bhagavā pana sabbaññutaññāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akāsi。 然而,佛陀因全知的智慧而成為法的主宰,確立了這些無形法則的對象。 Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne 『『idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā』』ti evaṃ pāṭiyekkaṃ udakuddharaṇenāpi ayamattho veditabbo。 在五條大河注入海洋的地方,也應理解為「這是恒河的水,這是雅穆納河的水」,通過單獨提取水。 Iti paṭhamapabbena suññataṃ,dutiyena suññatālakkhaṇanti dvīhi pabbehi anattalakkhaṇaṃ kathetvā idāni dukkhalakkhaṇaṃ dassetuṃ tatra,bhikkhavetiādimāha。 因此,通過第一部分的空無,第二部分的空無特徵,這裡將通過這兩個部分來闡述無我特徵,現在開始說明痛苦特徵。 Tattha khajjāmīti na rūpaṃ sunakho viya maṃsaṃ luñcitvā luñcitvā khādati,yathā pana kiliṭṭhavatthanivattho tatonidānaṃ pīḷaṃ sandhāya 『『khādati maṃ vattha』』nti bhaṇati,evamidampi pīḷaṃ uppādentaṃ khādati nāmāti veditabbaṃ。 這裡的「吃」是指不如狗那樣撕扯肉,正如在污穢的環境中,指代其後果的痛苦,因此可以理解為「吃我這衣服」。 Paṭipanno hotīti sīlaṃ ādiṃ katvā yāva arahattamaggā paṭipanno hoti。 進入者是指通過戒等而走向阿羅漢道的人。 Yo panettha balavañāṇo tikkhabuddhi ñāṇuttaro yogāvacaro padhānabhūmiyaṃ vāyamanto khāṇunā vā kaṇṭakena vā viddho āvudhena vā pahaṭo byagghādīhi vā gahetvā khajjamāno taṃ vedanaṃ abbohārikaṃ katvā mūlakammaṭṭhānaṃ sammasanto arahattameva gaṇhāti,ayaṃ vedanāya nibbidāya virāgāya nirodhāya paṭipanno nāma vuccati pītamallatthero viya kuṭumbiyaputtamahātissatthero viya vattaniaṭaviyaṃ tiṃsamattānaṃ bhikkhūnaṃ aññataro byagghamukhe nipannabhikkhu viya kaṇṭakena viddhatthero viya ca。 但如果在這裡有強大的智慧、敏銳的理解、超越于知識的修行者,努力在修行的基礎上,若被刺、被刺痛、被武器攻擊、被老虎等抓住而遭受痛苦,他將會將那痛苦視為可承受的,專注于根本的修行,最終獲得阿羅漢果。 這樣的修行者被稱為已經進入痛苦、厭倦、解脫和滅盡的狀態,如同比丘皮塔瑪拉、比丘大士、在三十位比丘中,像那被刺的比丘一樣。 Dvādasasu kira bhikkhūsu ghaṇṭiṃ paharitvā araññe padhānamanuyuñjantesu eko sūriye atthaṅgatamatteyeva ghaṇṭiṃ paharitvā caṅkamaṃ oruyha caṅkamanto tiriyaṃ nimmathento tiṇapaṭicchannaṃ kaṇṭakaṃ akkami。 在十二位比丘中,有一位在森林中修行,敲響鐘聲,正當太陽西沉之際,他敲響了鐘聲,下來行走,橫著走,抖動著草叢中的刺。 Kaṇṭako piṭṭhipādena nikkhanto。 刺從他的背部出來。 Tattaphālena vinividdhakālo viya vedanā vattati。 於是,痛苦如同被刺的時刻。 Thero cintesi – 『『kiṃ imaṃ kaṇṭakaṃ uddharāmi,udāhu pakatiyā vijjhitvā ṭhitakaṇṭaka』』nti? 長老思考:「我該把這根刺拔掉,還是自然地將其拔出?」 Tassa evamahosi – 『『iminā kaṇṭakena viddhattā nirayādīsu bhayaṃ nāma natthi,pakatiyā vijjhitvā ṭhitakaṇṭakaṃyevā』』ti。 他的想法是:「被這根刺刺到的我,在地獄等處是沒有恐懼的,還是自然地拔掉這根刺比較好。」 So taṃ vedanaṃ abbohārikaṃ katvā sabbarattiṃ caṅkamitvā vibhātāya rattiyā aññassa saññaṃ adāsi。 他將那痛苦視為可承受的,整夜行走,直到黎明,給了其他人不同的印象。 So āgantvā 『『kiṃ,bhante』』ti pucchi? 他回來后問:「尊者,發生了什麼?」 『『Kaṇṭakenamhi,āvuso,viddho』』ti。 「我被刺到了,朋友。」 『『Kāya velāya,bhante』』ti? 「在身體的某個時刻,尊者。」 『『Sāyameva,āvuso』』ti。 「正是如此,朋友。」 『『Kasmā na amhe pakkosittha,kaṇṭakaṃ uddharitvā tattha telampi siñceyyāmā』』ti? 「為什麼不叫我們來,把刺拔掉,那裡也可以灑水?」 『『Pakatiyā vijjhitvā ṭhitakaṃyevā uddharituṃ vāyamimhā,āvuso』』ti。 「我們正在努力自然地拔掉這根刺,朋友。」 『『Sakkuṇittha,bhante,uddharitu』』nti。 「可以的,尊者,可以拔掉。」 『『Ekadesamattena me,āvuso,uddhaṭo』』ti。 「只是部分地拔掉,朋友。」 Sesavatthūni dīghamajjhimaṭṭhakathāsu。 其餘的內容請參見中間和長篇的註釋。

1.106) satipaṭṭhānasuttaniddese vitthāritāneva.

Taṃ kiṃ maññatha, bhikkhaveti kasmā āraddhaṃ? Imasmiṃ pabbe dukkhalakkhaṇameva kathitaṃ, na aniccalakkhaṇaṃ. Taṃ dassetuṃ idamāraddhaṃ. Tīṇi lakkhaṇāni samodhānetvā dassetumpi āraddhameva. Apacināti no ācinātīti vaṭṭaṃ vināseti, neva cināti. Pajahati na upādiyatīti tadeva vissajjeti, na gaṇhāti. Visineti na ussinetīti vikirati na sampiṇḍeti. Vidhūpeti na sandhūpetīti nibbāpeti na jālāpeti.

Evaṃ passaṃ, bhikkhaveti idaṃ kasmā āraddhaṃ? Vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmīti āraddhaṃ. Ettakena vā ṭhānena vipassanā kathitā, idāni saha vipassanāya cattāro magge dassetuṃ idaṃ āraddhaṃ. Atha vā ettakena ṭhānena paṭhamamaggo kathito, idāni saha vipassanāya tayo magge dassetuṃ idamāraddhaṃ. Ettakena vā ṭhānena tīṇi maggāni kathitāni, idāni saha vipassanāya arahattamaggaṃ dassetumpi idaṃ āraddhameva.

Sapajāpatikāti saddhiṃ pajāpatinā devarājena. Ārakāva namassantīti dūratova namassanti, dūrepi ṭhitaṃ namassantiyeva āyasmantaṃ nītattheraṃ viya.

Thero kira pupphacchaḍḍakakulato nikkhamma pabbajito, khuraggeyeva arahattaṃ patvā cintesi – 『『ahaṃ ajjeva pabbajito ajjeva me pabbajitakiccaṃ matthakaṃ pattaṃ, catupaccayasantosabhāvanārāmamaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ pūressāmī』』ti. So paṃsukūlatthāya sāvatthiṃ pavisitvā coḷakaṃ pariyesanto vicari. Atheko mahābrahmā samāpattito vuṭṭhāya manussapathaṃ olokento theraṃ disvā – 『『ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatī』』ti añjaliṃ paggayha namassamāno aṭṭhāsi. Tamañño mahābrahmā disvā 『『kaṃ namassasī』』ti? Pucchi. Nītattheraṃ namassāmīti. Kiṃ kāraṇāti? Ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatīti. Sopi naṃ namassamāno aṭṭhāsi. Athañño, athaññoti sattasatā mahābrahmāno namassamānā aṭṭhaṃsu. Tena vuttaṃ –

『『Tā devatā sattasatā uḷārā,

Brahmā vimānā abhinikkhamitvā;

Nītaṃ namassanti pasannacittā,

『Khīṇāsavo gaṇhati paṃsukūlaṃ』』』.

『『Tā devatā sattasatā uḷārā,

Brahmā vimānā abhinikkhamitvā;

Nītaṃ namassanti pasannacittā,

『Khīṇāsavo kayirati paṃsukūlaṃ』』』.

『『『Khīṇāsavo dhovati paṃsukūlaṃ』;

『Khīṇāsavo rajati paṃsukūlaṃ』;

『Khīṇāsavo pārupati paṃsakūla』』』nti.

Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi vinivattetvā arahattassa kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Sattamaṃ.

  1. Piṇḍolyasuttavaṇṇanā

1.106) satipaṭṭhānasuttaniddese vitthāritāneva. Taṃ kiṃ maññatha, bhikkhaveti kasmā āraddhaṃ? Imasmiṃ pabbe dukkhalakkhaṇameva kathitaṃ, na aniccalakkhaṇaṃ。 你們認為這是什麼原因,尊者們,為什麼要開始這個?在這一部分中只講了痛苦的特徵,而沒有講無常的特徵。 Taṃ dassetuṃ idamāraddhaṃ。 爲了說明這一點,開始了這個討論。 Tīṇi lakkhaṇāni samodhānetvā dassetumpi āraddhameva。 爲了展示三個特徵的合成,亦是開始的。 Apacināti no ācinātīti vaṭṭaṃ vināseti, neva cināti。 「放棄」是指不再積聚,而是消除輪迴的痛苦,不再積聚。 Pajahati na upādiyatīti tadeva vissajjeti, na gaṇhāti。 「拋棄」是指放下而不再執著,而是放棄,而不再持有。 Visineti na ussinetīti vikirati na sampiṇḍeti。 「放散」是指不再聚集,而是擴散而不再壓縮。 Vidhūpeti na sandhūpetīti nibbāpeti na jālāpeti。 「驅散」是指不再拘束,而是解脫而不再被束縛。 Evaṃ passaṃ, bhikkhaveti idaṃ kasmā āraddhaṃ? Vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmīti āraddhaṃ。 這樣看,尊者們,這是什麼原因,為什麼要開始這個?爲了展示已消除輪迴的狀態,展示大解脫者的狀態。 Ettakena vā ṭhānena vipassanā kathitā, idāni saha vipassanāya cattāro magge dassetuṃ idaṃ āraddhaṃ。 或者通過這個位置,已經講述了內觀,現在爲了展示與內觀相結合的四條道路而開始這個。 Atha vā ettakena ṭhānena paṭhamamaggo kathito, idāni saha vipassanāya tayo magge dassetuṃ idamāraddhaṃ。 或者通過這個位置,已經講述了第一條道路,現在爲了展示與內觀相結合的三條道路而開始這個。 Ettakena vā ṭhānena tīṇi maggāni kathitāni, idāni saha vipassanāya arahattamaggaṃ dassetumpi idaṃ āraddhameva。 或者通過這個位置,已經講述了三條道路,現在爲了展示與內觀相結合的阿羅漢道而開始這個。 Sapajāpatikāti saddhiṃ pajāpatinā devarājena。 「與眾生的王」是指與眾生的天王。 Ārakāva namassantīti dūratova namassanti, dūrepi ṭhitaṃ namassantiyeva āyasmantaṃ nītattheraṃ viya。 他們從遠處致敬,遠離也在致敬,如同尊者尼塔長老。 Thero kira pupphacchaḍḍakakulato nikkhamma pabbajito, khuraggeyeva arahattaṃ patvā cintesi – 『『ahaṃ ajjeva pabbajito ajjeva me pabbajitakiccaṃ matthakaṃ pattaṃ, catupaccayasantosabhāvanārāmamaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ pūressāmī』』ti。 長老從花叢中走出,出家后,正當他在馬蹄下獲得阿羅漢果時,他思考:「我已經出家了,我已經達到了出家的目的,我將裝飾這條四因緣的道路。」 So paṃsukūlatthāya sāvatthiṃ pavisitvā coḷakaṃ pariyesanto vicari。 他爲了尋找衣物而進入舍衛城。 Atheko mahābrahmā samāpattito vuṭṭhāya manussapathaṃ olokento theraṃ disvā – 『『ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatī』』ti añjaliṃ paggayha namassamāno aṭṭhāsi。 這時一位大梵天從定中醒來,看到長老,便合掌恭敬地站著,心中想著:「他已經出家了,已經在馬蹄下獲得了阿羅漢果,正在尋找衣物以裝飾這條偉大的貴族之路。」 Tamañño mahābrahmā disvā 『『kaṃ namassasī』』ti? Pucchi。 這位大梵天看到他,問:「你在敬拜誰?」 Nītattheraṃ namassāmīti。 「我在恭敬尊者尼塔。」 Kiṃ kāraṇāti? 「為什麼呢?」 Ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatīti。 「因為他已經出家,已經在馬蹄下獲得了阿羅漢果,正在尋找衣物以裝飾這條偉大的貴族之路。」 Sopi naṃ namassamāno aṭṭhāsi。 他也恭敬地站著。 Athañño, athaññoti sattasatā mahābrahmāno namassamānā aṭṭhaṃsu。 於是,其他七百位大梵天也恭敬地站著。 Tena vuttaṃ – 因此說: 『『Tā devatā sattasatā uḷārā, Brahmā vimānā abhinikkhamitvā; Nītaṃ namassanti pasannacittā, 『Khīṇāsavo gaṇhati paṃsukūlaṃ』』』。 『『Tā devatā sattasatā uḷārā, Brahmā vimānā abhinikkhamitvā; Nītaṃ namassanti pasannacittā, 『Khīṇāsavo kayirati paṃsukūlaṃ』』』。 『『『Khīṇāsavo dhovati paṃsukūlaṃ』; 『Khīṇāsavo rajati paṃsukūlaṃ』; 『Khīṇāsavo pārupati paṃsakūla』』』nti。 Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi vinivattetvā arahattassa kūṭaṃ gaṇhi。 佛陀在這部經中通過三種狀態闡述了教義,從而獲得了阿羅漢的果位。 Desanāpariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu。 在講法結束時,五百位比丘獲得了阿羅漢果。 Sattamaṃ。 第七。 Piṇḍolyasuttavaṇṇanā

  1. Aṭṭhame kismiñcideva pakaraṇeti kismiñcideva kāraṇe. Paṇāmetvāti nīharitvā. Kismiṃ pana kāraṇe ete bhagavatā paṇāmitāti? Ekasmiñhi antovasse bhagavā sāvatthiyaṃ vasitvā vutthavasso pavāretvā mahābhikkhusaṅghaparivāro sāvatthito nikkhamitvā janapadacārikaṃ caranto kapilavatthuṃ patvā nigrodhārāmaṃ pāvisi. Sakyarājāno 『『satthā āgato』』ti sutvā pacchābhatte kappiyāni telamadhuphāṇitādīni ceva pānakāni ca kājasatehi gāhāpetvā vihāraṃ gantvā saṅghassa niyyātetvā satthāraṃ vanditvā paṭisanthāraṃ karontā ekamante nisīdiṃsu. Satthā tesaṃ madhuradhammakathaṃ kathento nisīdi. Tasmiṃ khaṇe ekacce bhikkhū senāsanaṃ paṭijagganti, ekacce mañcapīṭhādīni paññāpenti, sāmaṇerā appaharitaṃ karonti. Bhājanīyaṭṭhāne sampattabhikkhūpi atthi, asampattabhikkhūpi atthi. Sampattā asampattānaṃ lābhaṃ gaṇhantā, 『『amhākaṃ detha, amhākaṃ ācariyassa detha upajjhāyassa dethā』』ti kathentā mahāsaddamakaṃsu. Satthā sutvā theraṃ pucchi 『『ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope』』ti? Thero etamatthaṃ ārocesi. Satthā sutvā 『『āmisahetu, ānanda, bhikkhū mahāsaddaṃ karontī』』ti āha. 『『Āma, bhante』』ti. 『『Ananucchavikaṃ, ānanda, appatirūpaṃ. Na hi mayā kappasatasahassādhikāni cattāri asaṅkhyeyyāni cīvarādihetu pāramiyo pūritā, nāpi ime bhikkhū cīvarādihetu agārasmā anagāriyaṃ pabbajitā, arahattahetu pabbajitvā anatthaṃ atthasadisaṃ asāraṃ sārasadisaṃ karonti, gacchānanda, te bhikkhū paṇāmehī』』ti.

Pubbaṇhasamayanti dutiyadivase pubbaṇhasamayaṃ. Beluvalaṭṭhikāya mūleti taruṇabeluvarukkhamūle. Pabāḷhoti pabāhito. Pavāḷhotipi pāṭho, pavāhitoti attho. Ubhayampi nīhaṭabhāvameva dīpeti. Siyā aññathattanti pasādaññathattaṃ vā bhāvaññathattaṃ vā bhaveyya. Kathaṃ? 『『Sammāsambuddhena mayaṃ lahuke kāraṇe paṇāmitā』』ti pasādaṃ mandaṃ karontānaṃ pasādaññathattaṃ nāma hoti. Saliṅgeneva titthāyatanaṃ pakkamantānaṃ bhāvaññathattaṃ nāma. Siyā vipariṇāmoti ettha pana 『『mayaṃ satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmāti pabbajitā, naṃ gahetuṃ asakkontānaṃ kiṃ amhākaṃ pabbajjāyā』』ti? Sikkhaṃ paccakkhāya hīnāyāvattanaṃ vipariṇāmoti veditabbo. Vacchassāti khīrūpakavacchassa. Aññathattanti milāyanaaññathattaṃ. Khīrūpako hi vaccho mātu adassanena khīraṃ alabhanto milāyati kampati pavedhati. Vipariṇāmoti maraṇaṃ. So hi khīraṃ alabhamāno khīrapipāsāya sussanto patitvā marati.

Bījānaṃ taruṇānanti udakena anuggahetabbānaṃ virūḷhabījānaṃ. Aññathattanti milāyanaññathattameva. Tāni hi udakaṃ alabhantāni milāyanti. Vipariṇāmoti vināso. Tāni hi udakaṃ alabhantāni sukkhitvā vinassanti, palālameva honti. Anuggahitoti āmisānuggahena ceva dhammānuggahena ca anuggahito. Anuggaṇheyyanti dvīhipi etehi anuggahehi anuggaṇheyyaṃ. Acirapabbajitā hi sāmaṇerā ceva daharabhikkhū ca cīvarādipaccayavekalle vā sati gelaññe vā satthārā vā ācariyupajjhāyehi vā āmisānuggahena ananuggahitā kilamantā na sakkonti sajjhāyaṃ vā manasikāraṃ vā kātuṃ, dhammānuggahena ananuggahitā uddesena ceva ovādānusāsaniyā ca parihāyamānā na sakkonti akusalaṃ parivajjetvā kusalaṃ bhāvetuṃ. Imehi pana dvīhi anuggahehi anuggahitā kāyena akilamantā sajjhāyamanasikāre pavattitvā yathānusiṭṭhaṃ paṭipajjamānā aparabhāge taṃ anuggahaṃ alabhantāpi teneva purimānuggahena laddhabalā sāsane patiṭṭhahanti, tasmā bhagavato evaṃ parivitakko udapādi.

Aṭṭhame kismiñcideva pakaraṇeti kismiñcideva kāraṇe。 在第八部分中,在某種情況下,提到某種原因。 Paṇāmetvāti nīharitvā。 「拋棄」是指拿起並取出。 Kismiṃ pana kāraṇe ete bhagavatā paṇāmitāti? 這些「拋棄」是基於什麼原因呢,尊者? Ekasmiñhi antovasse bhagavā sāvatthiyaṃ vasitvā vutthavasso pavāretvā mahābhikkhusaṅghaparivāro sāvatthito nikkhamitvā janapadacārikaṃ caranto kapilavatthuṃ patvā nigrodhārāmaṃ pāvisi。 佛陀在舍衛城住了一段時間,出門后,帶著大比丘眾,前往迦毗羅衛,抵達尼羅陀園。 Sakyarājāno 『『satthā āgato』』ti sutvā pacchābhatte kappiyāni telamadhuphāṇitādīni ceva pānakāni ca kājasatehi gāhāpetvā vihāraṃ gantvā saṅghassa niyyātetvā satthāraṃ vanditvā paṭisanthāraṃ karontā ekamante nisīdiṃsu。 釋迦族的國王聽說「老師來了」,便在飯後準備了香油、蜜、飲料等,帶著百位隨侍前往寺院,向僧眾供養,向老師致敬,隨後在一旁坐下。 Satthā tesaṃ madhuradhammakathaṃ kathento nisīdi。 老師坐下,開始為他們講述甘美的法音。 Tasmiṃ khaṇe ekacce bhikkhū senāsanaṃ paṭijagganti, ekacce mañcapīṭhādīni paññāpenti, sāmaṇerā appaharitaṃ karonti。 此時,有些比丘在照看坐墊,有些則準備座椅,小比丘們則在做一些輕鬆的事情。 Bhājanīyaṭṭhāne sampattabhikkhūpi atthi, asampattabhikkhūpi atthi。 在供品的地方,有些比丘已經到位,有些尚未到位。 Sampattā asampattānaṃ lābhaṃ gaṇhantā, 『『amhākaṃ detha, amhākaṃ ācariyassa detha upajjhāyassa dethā』』ti kathentā mahāsaddamakaṃsu。 已到位的比丘們在計算尚未到位的比丘的利益,便高聲呼喊:「給我們,給我們的老師,給我們的上師。」 Satthā sutvā theraṃ pucchi 『『ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope』』ti? 聽到這些,老師問尊者阿難:「那些大聲呼喊的人是誰?我想是爲了捕捉魚而發出的聲音。」 Thero etamatthaṃ ārocesi。 尊者阿難解釋了事情的緣由。 Satthā sutvā 『『āmisahetu, ānanda, bhikkhū mahāsaddaṃ karontī』』ti āha。 老師聽后說:「阿難,出家人是爲了物質的緣故而發出大聲。」 『『Āma, bhante』』ti。 「是的,尊者。」 『『Ananucchavikaṃ, ānanda, appatirūpaṃ。 「阿難,這是不恰當的,微不足道的。 Na hi mayā kappasatasahassādhikāni cattāri asaṅkhyeyyāni cīvarādihetu pāramiyo pūritā,nāpi ime bhikkhū cīvarādihetu agārasmā anagāriyaṃ pabbajitā,arahetthahetu pabbajitvā anatthaṃ atthasadisaṃ asāraṃ sārasadisaṃ karonti,gacchānanda,te bhikkhū paṇāmehī』』ti。 「我在過去的無數劫中已經圓滿了四種佈施的波羅蜜,而這些比丘們卻因為衣物等的緣故,從家中出家,成為無家可歸者,卻做出如此無益的行為。阿難,去告訴他們,我是拋棄他們的。」 Pubbaṇhasamayanti dutiyadivase pubbaṇhasamayaṃ。 「在早晨的時候」是指第二天的早晨。 Beluvalaṭṭhikāya mūleti taruṇabeluvarukkhamūle。 「在年輕的貝盧瓦樹下」是指在年輕的貝盧瓦樹的根部。 Pabāḷhoti pabāhito。 「被驅散」是指被驅散。 Pavāḷhotipi pāṭho, pavāhitoti attho。 「被驅散」或「被驅動」的意思。 Ubhayampi nīhaṭabhāvameva dīpeti。 這兩者都只是指被驅散的狀態。 Siyā aññathattanti pasādaññathattaṃ vā bhāvaññathattaṃ vā bhaveyya。 可能是另一種狀態,或者是心態的另一種狀態。 Kathaṃ? 「如何呢?」 『『Sammāsambuddhena mayaṃ lahuke kāraṇe paṇāmitā』』ti pasādaṃ mandaṃ karontānaṃ pasādaññathattaṃ nāma hoti。 「我們是被正覺者輕易地拋棄的」,對那些心態微弱的人來說,這稱為心態的另一種狀態。 Saliṅgeneva titthāyatanaṃ pakkamantānaṃ bhāvaññathattaṃ nāma。 「如同小蟲爬行」,這稱為另一種狀態。 Siyā vipariṇāmoti ettha pana 『『mayaṃ satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmāti pabbajitā,naṃ gahetuṃ asakkontānaṃ kiṃ amhākaṃ pabbajjāyā』』ti? 可能是另一種變化,這裡是指「我們出家是爲了理解老師的意圖,但卻無法抓住他,這對我們的出家有什麼意義呢?」 Sikkhaṃ paccakkhāya hīnāyāvattanaṃ vipariṇāmoti veditabbo。 「拒絕學習和退步」被稱為變化。 Vacchassāti khīrūpakavacchassa。 「犢牛」是指像牛犢一樣。 Aññathattanti milāyanaaññathattaṃ。 「另一種狀態」是指消失的狀態。 Khīrūpako hi vaccho mātu adassanena khīraṃ alabhanto milāyati kampati pavedhati。 「像牛犢一樣」,因為沒有見到母親而得不到奶,牛犢在失去母親後會感到痛苦而顫抖。 Vipariṇāmoti maraṇaṃ。 「變化」是指死亡。 So hi khīraṃ alabhamāno khīrapipāsāya sussanto patitvā marati。 他因為得不到奶而因口渴而乾枯,最終死去。 Bījānaṃ taruṇānanti udakena anuggahetabbānaṃ virūḷhabījānaṃ。 「小樹的種子」是指那些需要水滋養的種子。 Aññathattanti milāyanaññathattameva。 「另一種狀態」是指消失的狀態。 Tāni hi udakaṃ alabhantāni milāyanti。 因為得不到水而消失。 Vipariṇāmoti vināso。 「變化」是指消亡。 Tāni hi udakaṃ alabhantāni sukkhitvā vinassanti, palālameva honti。 因為得不到水而乾枯而消亡,變成塵土。 Anuggahitoti āmisānuggahena ceva dhammānuggahena ca anuggahito。 「被滋養」是指被物質和法的滋養。 Anuggaṇheyyanti dvīhipi etehi anuggahehi anuggaṇheyyaṃ。 「應該被滋養」,這兩個滋養的意思。 Acirapabbajitā hi sāmaṇerā ceva daharabhikkhū ca cīvarādipaccayavekalle vā sati gelaññe vā satthārā vā ācariyupajjhāyehi vā āmisānuggahena ananuggahitā kilamantā na sakkonti sajjhāyaṃ vā manasikāraṃ vā kātuṃ,dhammānuggahena ananuggahitā uddesena ceva ovādānusāsaniyā ca parihāyamānā na sakkonti akusalaṃ parivajjetvā kusalaṃ bhāvetuṃ。 這些剛出家的小比丘和年輕比丘,在衣物等供養上,因未被滋養而感到困擾,無法專心修行,無法用心去做,因未被法滋養而在教導和訓誡上被削弱,無法避免惡行,無法培養善行。 Imehi pana dvīhi anuggahehi anuggahitā kāyena akilamantā sajjhāyamanasikāre pavattitvā yathānusiṭṭhaṃ paṭipajjamānā aparabhāge taṃ anuggahaṃ alabhantāpi teneva purimānuggahena laddhabalā sāsane patiṭṭhahanti,tasmā bhagavato evaṃ parivitakko udapādi。 然而,這些被這兩種滋養滋養的比丘,身體沒有困擾,專心修行,按照教導去修行,最終即使未獲得那種滋養,仍然依靠之前獲得的力量在佛法中站穩,因此,佛陀產生了這樣的思考。

Bhagavato purato pāturahosīti satthu cittaṃ ñatvā – 『『ime bhikkhū bhagavatā paṇāmitā, idāni nesaṃ anuggahaṃ kātukāmo evaṃ cintesi, kāraṇaṃ bhagavā cintesi, ahamettha ussāhaṃ janessāmī』』ti purato pākaṭo ahosi. Santettha bhikkhūti idaṃ so mahābrahmā yathā nāma byatto sūdo yadeva ambilaggādīsu rasajātaṃ rañño ruccati, taṃ abhisaṅkhārena sādutaraṃ katvā punadivase upanāmeti, evameva attano byattatāya bhagavatā āhaṭaupamaṃyeva evametaṃ bhagavātiādivacanehi abhisaṅkharitvā bhagavantaṃ yācanto bhikkhusaṅghassa anuggahakaraṇatthaṃ vadati . Tattha abhinandatūti 『『mama santikaṃ bhikkhusaṅgho āgacchatū』』ti. Evamassa āgamanaṃ sampiyāyamāno abhinandatu. Abhivadatūti āgatassa ca ovādānusāsaniṃ dadanto abhivadatu.

Paṭisallānāti ekībhāvā. Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhiṃ akāsi. Ekadvīhikāyāti ekeko ceva dve dve ca hutvā. Sārajjamānarūpāti ottappamānasabhāvā bhāyamānā. Kasmā pana bhagavā tesaṃ tathā upasaṅkamanāya iddhimakāsīti? Hitapatthanāya. Yadi hi te vaggavaggā hutvā āgaccheyyuṃ, 『『bhagavā bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho ekadivasampi tattha vasituṃ nāsakkhi, vegeneva āgato』』ti keḷimpi kareyyuṃ. Atha nesaṃ neva buddhagāravaṃ paccupaṭṭhaheyya, na dhammadesanaṃ sampaṭicchituṃ samatthā bhaveyyuṃ. Sabhayānaṃ pana sasārajjānaṃ ekadvīhikāya āgacchantānaṃ buddhagāravañceva paccupaṭṭhitaṃ bhavissati, dhammadesanañca sampaṭicchituṃ sakkhissantīti cintetvā tesaṃ hitapatthanāya tathārūpaṃ iddhiṃ akāsi.

Nisīdiṃsūti tesu hi sārajjamānarūpesu āgacchantesu eko bhikkhu 『『mamaṃyeva satthā oloketi, maṃyeva maññe niggaṇhitukāmo』』ti saṇikaṃ āgantvā vanditvā nisīdi, athañño athaññoti evaṃ pañcabhikkhusatāni nisīdiṃsu. Evaṃ nisinnaṃ pana bhikkhusaṅghaṃ sīdantare sannisinnaṃ mahāsamuddaṃ viya nivāte padīpaṃ viya ca niccalaṃ disvā satthā cintesi – 『『imesaṃ bhikkhūnaṃ kīdisī dhammadesanā vaṭṭatī』』ti? Athassa etadahosi – 『『ime āhārahetu paṇāmitā, piṇḍiyālopadhammadesanāva nesaṃ sappāyā, taṃ dassetvā matthake tiparivaṭṭadesanaṃ desessāmi, desanāpariyosāne sabbe arahattaṃ pāpuṇissantī』』ti. Atha nesaṃ taṃ dhammadesanaṃ desento antamidaṃ, bhikkhavetiādimāha.

Tattha antanti pacchimaṃ lāmakaṃ. Yadidaṃ piṇḍolyanti yaṃ evaṃ piṇḍapariyesanena jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho – piṇḍāya ulatīti piṇḍolo, piṇḍolassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena nipphāditajīvitanti attho. Abhisāpoti akkoso. Kupitā hi manussā attano paccatthikaṃ 『『cīvaraṃ nivāsetvā kapālaṃ gahetvā piṇḍaṃ pariyesamāno carissatī』』ti akkosanti. Atha vā pana 『『kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavā vīriyasampannopi hirottappaṃ pahāya kapaṇo viya piṇḍolo vicarasi pattapāṇī』』ti? Evampi akkosantiyeva. Tañca kho etanti evaṃ taṃ abhisāpaṃ samānampi piṇḍolyaṃ. Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti.

Bhagavato purato pāturahosīti satthu cittaṃ ñatvā – 『『ime bhikkhū bhagavatā paṇāmitā, idāni nesaṃ anuggahaṃ kātukāmo evaṃ cintesi, kāraṇaṃ bhagavā cintesi, ahamettha ussāhaṃ janessāmī』』ti purato pākaṭo ahosi。 佛陀面前顯現,因知老師的心意,便想:「這些比丘是佛所拋棄的,現在我想為他們施加恩惠,佛陀在思考原因,我要在這裡激發他們的勇氣。」 Santettha bhikkhūti idaṃ so mahābrahmā yathā nāma byatto sūdo yadeva ambilaggādīsu rasajātaṃ rañño ruccati, taṃ abhisaṅkhārena sādutaraṃ katvā punadivase upanāmeti,evameva attano byattatāya bhagavatā āhaṭaupamaṃyeva evametaṃ bhagavātiādivacanehi abhisaṅkharitvā bhagavantaṃ yācanto bhikkhusaṅghassa anuggahakaraṇatthaṃ vadati。 這位大梵天通過自我表現,像是一個被國王所喜愛的廚師,經過精心的準備,第二天再度呈現,正如他以自己的特殊性向佛陀請求恩惠,以此為比丘眾施加恩惠。 Tattha abhinandatūti 『『mama santikaṃ bhikkhusaṅgho āgacchatū』』ti。 因此,他希望比丘眾能夠來到他這裡。 Evamassa āgamanaṃ sampiyāyamāno abhinandatu。 這樣,他希望他們的到來能給他帶來快樂。 Abhivadatūti āgatassa ca ovādānusāsaniṃ dadanto abhivadatu。 希望他們能夠以恭敬的態度來,給予教導和訓誡。 Paṭisallānāti ekībhāvā。 「歸一」是指合為一體。 Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhiṃ akāsi。 「以神通的力量」是指展現神通。 Ekadvīhikāyāti ekeko ceva dve dve ca hutvā。 「單獨或成對」是指單獨或成對的狀態。 Sārajjamānarūpāti ottappamānasabhāvā bhāyamānā。 「具威嚴的形態」是指嚴肅而莊重的狀態。 Kasmā pana bhagavā tesaṃ tathā upasaṅkamanāya iddhimakāsīti? 為何佛陀要為他們的到來展現神通呢? Hitapatthanāya。 是爲了他們的利益。 Yadi hi te vaggavaggā hutvā āgaccheyyuṃ, 『『bhagavā bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho ekadivasampi tattha vasituṃ nāsakkhi, vegeneva āgato』』ti keḷimpi kareyyuṃ。 如果他們分成小組來到,便會說:「佛陀拋棄了比丘眾,進入森林,甚至連一天也無法在那兒停留,急忙而來。」 Atha nesaṃ neva buddhagāravaṃ paccupaṭṭhaheyya, na dhammadesanaṃ sampaṭicchituṃ samatthā bhaveyyuṃ。 那麼,他們將無法尊重佛陀,也無法接受教義。 Sabhayānaṃ pana sasārajjānaṃ ekadvīhikāya āgacchantānaṃ buddhagāravañceva paccupaṭṭhitaṃ bhavissati, dhammadesanañca sampaṭicchituṃ sakkhissantīti cintetvā tesaṃ hitapatthanāya tathārūpaṃ iddhiṃ akāsi。 然而,面對那些有恐懼感的比丘,若他們成對而來,他們將會尊重佛陀,並能夠接受教義,因此,佛陀展現了這樣的神通。 Nisīdiṃsūti tesu hi sārajjamānarūpesu āgacchantesu eko bhikkhu 『『mamaṃyeva satthā oloketi, maṃyeva maññe niggaṇhitukāmo』』ti saṇikaṃ āgantvā vanditvā nisīdi,athañño athaññoti evaṃ pañcabhikkhusatāni nisīdiṃsu。 當他們以威嚴的形態到來時,有位比丘想:「老師只注視我,想要指責我。」於是他慢慢走來,恭敬地問候並坐下,其他比丘也相繼坐下,形成了五百比丘的聚集。 Evaṃ nisinnaṃ pana bhikkhusaṅghaṃ sīdantare sannisinnaṃ mahāsamuddaṃ viya nivāte padīpaṃ viya ca niccalaṃ disvā satthā cintesi – 『『imesaṃ bhikkhūnaṃ kīdisī dhammadesanā vaṭṭatī』』ti? 看到這樣的比丘眾,坐得穩如大海,像燈火般明亮,佛陀思考:「對這些比丘,該講什麼樣的法呢?」 Athassa etadahosi – 『『ime āhārahetu paṇāmitā, piṇḍiyālopadhammadesanāva nesaṃ sappāyā, taṃ dassetvā matthake tiparivaṭṭadesanaṃ desessāmi, desanāpariyosāne sabbe arahattaṃ pāpuṇissantī』』ti。 於是他想到:「這些比丘因物質的緣故而被拋棄,講述以乞食為主的法則對他們是有益的,因此我將講述三轉法輪的教義,最終所有人都將獲得阿羅漢果。」 Atha nesaṃ taṃ dhammadesanaṃ desento antamidaṃ, bhikkhavetiādimāha。 然後,他開始講述這部法。 Tattha antanti pacchimaṃ lāmakaṃ。 「其中的終點」是指最後的部分。 Yadidaṃ piṇḍolyanti yaṃ evaṃ piṇḍapariyesanena jīvikaṃ kappentassa jīvitaṃ。 「乞食」是指通過乞食來維持生命。 Ayaṃ panettha padattho – piṇḍāya ulatīti piṇḍolo,piṇḍolassa kammaṃ piṇḍolyaṃ,piṇḍapariyesanena nipphāditajīvitanti attho。 這裡的字面意思是「乞食的過程」,即通過乞食來維持生命。 Abhisāpoti akkoso。 「詛咒」是指指責。 Kupitā hi manussā attano paccatthikaṃ 『『cīvaraṃ nivāsetvā kapālaṃ gahetvā piṇḍaṃ pariyesamāno carissatī』』ti akkosanti。 憤怒的人會指責對方:「他披著袈裟,拿著缽,四處乞食。」 Atha vā pana 『『kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavā vīriyasampannopi hirottappaṃ pahāya kapaṇo viya piṇḍolo vicarasi pattapāṇī』』ti? 也可能會問:「你有什麼不該做的事情,為什麼你如此強壯,充滿勇氣,卻拋棄了羞恥,像乞食者一樣遊蕩?」 Evampi akkosantiyeva。 這樣的指責也是存在的。 Tañca kho etanti evaṃ taṃ abhisāpaṃ samānampi piṇḍolyaṃ。 這也是一種詛咒,指責乞食者。 Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti。 出身高貴的人在我的教法中,因家庭背景和行為而獲得利益,依賴原因而獲得利益。

Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te rājābhinītā nāma. Te hi raññā bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce 『『mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tumhākaṃ pattiṃ dassāmā』』ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma. Tepi hi corehi māretabbataṃ abhinītāti corābhinītā nāma. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma, iṇapīḷitāti attho . Iṇaṭṭhātipi pāṭho, iṇe ṭhitāti attho. Ye rājacorachātakarogabhayānaṃ aññatarena abhibhūtā upaddutā pabbajanti, te bhayaṭṭā nāma, bhayapīḷitāti attho. Bhayaṭṭhātipi pāṭho, bhaye ṭhitāti attho. Ājīvikāpakatāti ājīvikāya upaddutā abhibhūtā, puttadāraṃ posetuṃ asakkontāti attho. Otiṇṇāmhāti anto anupaviṭṭhā.

So ca hoti abhijjhālūti idaṃ so kulaputto 『『dukkhassa antaṃ karissāmī』』tiādivasena cittaṃ uppādetvā pabbajito, aparabhāge, taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgoti bahalarāgo. Byāpannacittoti pūtibhāvena vipannacitto. Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya goṇo duṭṭhacitto. Muṭṭhassatīti bhattanikkhittakāko viya naṭṭhassati, idha kataṃ ettha nassati. Asampajānoti nippañño. Khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya upacārappanābhāvena asaṇṭhito. Vibbhantacittoti bandhāruḷhamago viya santamano. Pākatindriyoti yathā gihī puttadhītaro olokento asaṃvutindriyo hoti, evaṃ asaṃvutindriyo.

Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhatopadittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhe gūthamakkhitaṃ. Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayathāpi na sakkā, tasmā evaṃ vuttaṃ. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca. Imañca pana upamaṃ satthā na dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi upahatassa puggalassa imaṃ upamaṃ āhari.

Tayome, bhikkhaveti kasmā āraddhaṃ? Imassa puggalassa chavālātasadisabhāvo neva mātāpitūhi kato, na ācariyupajjhāyehi, imehi pana pāpavitakkehi katoti dassanatthaṃ āraddhaṃ. Animittaṃ vā samādhinti vipassanāsamādhiṃ. So hi niccanimittādīnaṃ samugghātanena animittoti vuccati. Ettha ca cattāro satipaṭṭhānā missakā, animittasamādhi pubbabhāgo. Animittasamādhi vā missako, satipaṭṭhānā pubbabhāgāti veditabbā.

Dvemā, bhikkhave, diṭṭhiyoti idaṃ pana na kevalaṃ animittasamādhibhāvanā imesaṃyeva tiṇṇaṃ mahāvitakkānaṃ pahānāya saṃvattati, sassatucchedadiṭṭhīnampi pana samugghātaṃ karotīti dassanatthaṃ vuttaṃ. Na vajjavā assanti niddoso bhaveyyaṃ. Sesamettha uttānameva. Iti bhagavā imasmimpi sutte desanaṃ tīhi bhavehi vinivattetvā arahattena kūṭaṃ gaṇhi. Desanāvasāne pañcasatā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aṭṭhamaṃ.

  1. Pālileyyasuttavaṇṇanā

Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te rājābhinītā nāma。 在關於「被國王拋棄」的情況下,那些在國王的保護下,吃了國王的食物,被國王囚禁后逃跑而出家的,稱為「被國王拋棄」。 Te hi raññā bandhanaṃ abhinītattā rājābhinītā nāma。 他們因被國王囚禁而被稱為「被國王拋棄」。 Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce 『『mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tumhākaṃ pattiṃ dassāmā』』ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma。 而那些被強盜抓住后,孤獨地被殺,便對強盜說:「我們將從這裡出家,做一些供養佛陀的功德,以此來展示我們的成果。」因此他們被稱為「被強盜拋棄」。 Tepi hi corehi māretabbataṃ abhinītāti corābhinītā nāma。 他們因被強盜殺害而被稱為「被強盜拋棄」。 Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma, iṇapīḷitāti attho。 那些無法償還債務而逃跑出家的,稱為「被債務所困」。 iṇaṭṭhātipi pāṭho, iṇe ṭhitāti attho。 「被債務所困」或「被債務所壓迫」的意思。 Ye rājacorachātakarogabhayānaṃ aññatarena abhibhūtā upaddutā pabbajanti, te bhayaṭṭā nāma,bhayapīḷitāti attho。 那些因國王、強盜或疾病的恐懼而感到威脅而出家的,稱為「因恐懼而出家」。 Bhayaṭṭhātipi pāṭho,bhaye ṭhitāti attho。 「因恐懼而出家」或「因恐懼而壓迫」的意思。 Ājīvikāpakatāti ājīvikāya upaddutā abhibhūtā, puttadāraṃ posetuṃ asakkontāti attho。 「因生活困擾而出家」是指那些因生活壓力而無法養活家人的人。 Otiṇṇāmhāti anto anupaviṭṭhā。 「被壓迫」是指內心未能安住。 So ca hoti abhijjhālūti idaṃ so kulaputto 『『dukkhassa antaṃ karissāmī』』tiādivasena cittaṃ uppādetvā pabbajito,aparabhāge,taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti,taṃ dassetuṃ vuttaṃ。 這位出家人因心中生起「我要結束痛苦」的念頭而出家,但在之後卻無法實現這樣的出家,故此說。 Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā。 「貪婪」是指對他人財物的渴望。 Tibbasārāgoti bahalarāgo。 「強烈的渴望」是指強烈的慾望。 Byāpannacittoti pūtibhāvena vipannacitto。 「心智困擾」是指因慾望而困擾的心。 Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya goṇo duṭṭhacitto。 「惡念」是指如同兇猛的野獸般的惡念。 Muṭṭhassatīti bhattanikkhittakāko viya naṭṭhassati,idha kataṃ ettha nassati。 「愚昧」是指如同被丟棄的食物般,失去的東西在這裡也失去。 Asampajānoti nippañño。 「無覺」是指無知。 Khandhādiparicchedarahito。 「無分辨」是指沒有任何分辨。 Asamāhitoti caṇḍasote baddhanāvā viya upacārappanābhāvena asaṇṭhito。 「不專注」是指如同被狂風吹動的船般,無法安定。 Vibbhantacittoti bandhāruḷhamago viya santamano。 「迷亂的心」是指如同被束縛的動物般,心中無寧靜。 Pākatindriyoti yathā gihī puttadhītaro olokento asaṃvutindriyo hoti,evaṃ asaṃvutindriyo。 「無節制的感官」是指如同家人看著兒女般,無法自控的感官。 Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ。 「被面板包裹」是指被面板緊緊包裹。 Ubhatopadittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhe gūthamakkhitaṃ。 「雙面包圍」是指被包圍在中間,像是被包裹在八個指頭的地方。 Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa,gāme kaṭṭhatthaṃ phareyya。 「如果不能達到那種目的,就無法前往村莊。」 Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā,araññe kaṭṭhatthaṃ phareyya。 「如果不能達到那種目的,就無法前往田地。」 Yasmā pana ubhayathāpi na sakkā,tasmā evaṃ vuttaṃ。 由於兩者都無法實現,因此如此說。 Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne bhogo laddhabbo assa,tato ca parihīno。 「因家庭生活而減少的財富」是指那些因家人而減少的財富,因此被稱為減少。 Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca。 「在一般意義上」是指在老師和上師的教導下,通過學習和理解而獲得的普遍意義。 Imañca pana upamaṃ satthā na dussīlassa vasena āhari,parisuddhasīlassa pana alasassa abhijjhādīhi dosehi upahatassa puggalassa imaṃ upamaṃ āhari。 然而,佛陀並不是以不善之人作為比喻,而是以那些因懶惰和貪婪等缺陷而受害的清凈之人為比喻。 Tayome, bhikkhaveti kasmā āraddhaṃ? 這三者,尊者們,為什麼要開始這個? Imassa puggalassa chavālātasadisabhāvo neva mātāpitūhi kato, na ācariyupajjhāyehi, imehi pana pāpavitakkehi katoti dassanatthaṃ āraddhaṃ。 這是爲了說明這一位眾生的面板狀況,並不是由父母造成的,也不是由老師和上師造成的,而是由這些惡劣行為造成的。 Animittaṃ vā samādhinti vipassanāsamādhiṃ。 「無相的禪定」是指內觀禪定。 So hi niccanimittādīnaṃ samugghātanena animittoti vuccati。 這被稱為「無相」,是因為它超越了常相等。 Ettha ca cattāro satipaṭṭhānā missakā,animittasamādhi pubbabhāgo。 這裡有四個正念的結合,無相的禪定是其一部分。 Animittasamādhi vā missako,satipaṭṭhānā pubbabhāgāti veditabbā。 「無相禪定」或「正念」的結合應當如此理解。 Dvemā, bhikkhave, diṭṭhiyoti idaṃ pana na kevalaṃ animittasamādhibhāvanā imesaṃyeva tiṇṇaṃ mahāvitakkānaṃ pahānāya saṃvattati,sassatucchedadiṭṭhīnampi pana samugghātaṃ karotīti dassanatthaṃ vuttaṃ。 這兩個,尊者們,關於「見解」,這不僅僅是爲了無相禪定的修習,也是爲了去除這三種主要的思維,同時也能對那些永滅見解產生影響,因此如此說。 Na vajjavā assanti niddoso bhaveyyaṃ。 「應無過失,成為無瑕疵。」 Sesamettha uttānameva。 其他的都如前所述。 Iti bhagavā imasmimpi sutte desanaṃ tīhi bhavehi vinivattetvā arahattena kūṭaṃ gaṇhi。 因此,佛陀在這部經中通過三種狀態闡述了教義,從而獲得了阿羅漢的果位。 Desanāvasāne pañcasatā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti。 在講法結束時,五百位比丘獲得了阿羅漢果。 Aṭṭhamaṃ。 第八。 Pālileyyasuttavaṇṇanā

  1. Navame cārikaṃ pakkāmīti kosambikānaṃ bhikkhūnaṃ kalahakāle satthā ekadivasaṃ dīghītissa kosalarañño vatthuṃ āharitvā 『『na hi verena verāni, sammantīdha kudācana』』ntiādīhi (dha. pa. 5) gāthāhi ovadati. Taṃdivasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi. Taṃdivasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi. Atha naṃ aññataro bhikkhu evamāha – 『『appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā』』ti. Satthā 『『pariyādiṇṇarūpacittā kho ime moghapurisā, na ime sakkā saññāpetu』』nti cintetvā – 『『kiṃ mayhaṃ imehi, ekacāravāsaṃ vasissāmī』』ti? So pātova sarīrapaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañcipi anāmantetvā ekova adutiyo cārikaṃ pakkāmi.

Yasmiṃ, āvuso, samayeti idaṃ thero yasmāssa ajja bhagavā ekena bhikkhunā saddhiṃ pakkamissati, ajja dvīhi, ajja satena, ajja sahassena, ajja ekakovāti sabbo bhagavato cāro vidito pākaṭo paccakkho, tasmā āha.

Anupubbenāti gāmanigamapaṭipāṭiyā piṇḍāya caramāno ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passitukāmo hutvā bālakaloṇakāragāmaṃ agamāsi. Tattha bhaguttherassa sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā 『『samaggavāsaṃ vasamāne tayo kulaputte passissāmī』』ti pācīnavaṃsamigadāyaṃ agamāsi. Tesampi sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā te tattheva nivattetvā ekakova pālileyya nagarābhimukho pakkamitvā anupubbena pālileyyanagaraṃ sampatto. Tena vuttaṃ – 『『anupubbena cārikaṃ caramāno yena pālileyyakaṃ, tadavasarī』』ti.

Bhaddasālamūleti pālileyyavāsino bhagavato dānaṃ datvā pālileyyato avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā 『『ettha vasathā』』ti paṭiññaṃ kāretvā vāsayiṃsu. Bhaddasālo pana tattheko manāpo laddhako sālarukkho. Bhagavā taṃ nagaraṃ upanissāya tasmiṃ vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle viharati. Tena vuttaṃ 『『bhaddasālamūle』』ti.

Evaṃ viharante panettha tathāgate aññataro hatthināgo hatthinīhi hatthipotakādīhi gocarabhūmititthogāhanādīsu ubbāḷho yūthe ukkaṇṭhito 『『kiṃ me imehi hatthīhī』』ti? Yūthaṃ pahāya manussapathaṃ gacchanto pālileyyakavanasaṇḍe bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā satthu santike aṭṭhāsi. So tato paṭṭhāya satthu vattapaṭivattaṃ karonto mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, pariveṇaṃ sammajjati, araññato madhurāni phalāphalāni āharitvā satthuno deti. Satthā paribhogaṃ karoti.

Navame cārikaṃ pakkāmīti kosambikānaṃ bhikkhūnaṃ kalahakāle satthā ekadivasaṃ dīghītissa kosalarañño vatthuṃ āharitvā 『『na hi verena verāni, sammantīdha kudācana』』ntiādīhi (dha. pa. 5) gāthāhi ovadati。 在第九部分中,佛陀在科薩姆比的比丘們爭吵時,引用了長者科薩拉王的故事,並以「以怨報怨,何時能息?」等偈語來教導他們。 Taṃdivasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā。 那天晚上,他們爭吵的聲音非常明顯。 Dutiyadivasepi bhagavā tameva vatthuṃ kathesi。 第二天,佛陀繼續講述同樣的故事。 Taṃdivasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā。 那天晚上,他們的爭吵依然顯著。 Tatiyadivasepi bhagavā tameva vatthuṃ kathesi。 第三天,佛陀依然講述相同的故事。 Atha naṃ aññataro bhikkhu evamāha – 『『appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā』』ti。 這時,有一位比丘說:「尊者,愿佛陀安住于現世的快樂中,我們通過這種爭吵和爭執來顯示我們的智慧。」 Satthā 『『pariyādiṇṇarūpacittā kho ime moghapurisā, na ime sakkā saññāpetu』』nti cintetvā – 『『kiṃ mayhaṃ imehi, ekacāravāsaṃ vasissāmī』』ti? 佛陀思考:「這些愚人是無法被教化的,我為何要和他們一起生活?」 So pātova sarīrapaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañcipi anāmantetvā ekova adutiyo cārikaṃ pakkāmi。 於是,他早上照顧好自己的身體,獨自在科薩姆比乞食,未與任何人交談,便獨自出發。 Yasmiṃ, āvuso, samayeti idaṃ thero yasmāssa ajja bhagavā ekena bhikkhunā saddhiṃ pakkamissati, ajja dvīhi, ajja satena, ajja sahassena, ajja ekakovāti sabbo bhagavato cāro vidito pākaṭo paccakkho, tasmā āha。 「在這個時刻,尊者,今天佛陀將與一位比丘同行,今天將與兩位、今天將與百位、今天將與千位,今天將獨自一人,所有佛陀的行蹤都是顯而易見的,因此他這樣說。」 Anupubbenāti gāmanigamapaṭipāṭiyā piṇḍāya caramāno ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passitukāmo hutvā bālakaloṇakāragāmaṃ agamāsi。 「逐漸地」,他在村莊和城鎮的道路上乞食,想看看獨自生活的比丘,於是他前往小村莊。 Tattha bhaguttherassa sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā 『『samaggavāsaṃ vasamāne tayo kulaputte passissāmī』』ti pācīnavaṃsamigadāyaṃ agamāsi。 在那裡,他向尊者講述了獨自生活的好處和安樂,第二天又與那位比丘一起乞食,隨後他決定留在那裡,想要見到和睦相處的三位貴族。 Tesampi sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā te tattheva nivattetvā ekakova pālileyya nagarābhimukho pakkamitvā anupubbena pālileyyanagaraṃ sampatto。 他也向他們講述了獨自生活的好處,隨後他們決定留在那裡,最後他獨自朝著帕利萊耶城出發,逐漸抵達帕利萊耶城。 Tena vuttaṃ – 『『anupubbena cārikaṃ caramāno yena pālileyyakaṃ, tadavasarī』』ti。 因此,稱之為「逐漸乞食,直到抵達帕利萊耶城」。 Bhaddasālamūleti pālileyyavāsino bhagavato dānaṃ datvā pālileyyato avidūre rakkhitavanasaṇḍo nāma atthi,tattha bhagavato paṇṇasālaṃ katvā 『『ettha vasathā』』ti paṭiññaṃ kāretvā vāsayiṃsu。 「在帕利萊耶的菩提樹下」,在帕利萊耶的居民為佛陀供養后,附近有一個叫做「保護森林」的地方,在那裡為佛陀建造了一個草舍,並說:「請在這裡居住。」 Bhaddasālo pana tattheko manāpo laddhako sālarukkho。 「菩提樹」是一棵令人愉悅的樹。 Bhagavā taṃ nagaraṃ upanissāya tasmiṃ vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle viharati。 佛陀在這個城市附近的森林中,靠近這棵樹住下。 Tena vuttaṃ 『『bhaddasālamūle』』ti。 因此,稱之為「在菩提樹下」。 Evaṃ viharante panettha tathāgate aññataro hatthināgo hatthinīhi hatthipotakādīhi gocarabhūmititthogāhanādīsu ubbāḷho yūthe ukkaṇṭhito 『『kiṃ me imehi hatthīhī』』ti? 在佛陀這樣生活時,有一頭大象被大象母和小象圍繞著,它在食物和水源附近徘徊,感到煩躁,便想:「這些大象對我有什麼用?」 Yūthaṃ pahāya manussapathaṃ gacchanto pālileyyakavanasaṇḍe bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā satthu santike aṭṭhāsi。 它放棄了大象群,走向人類的道路,看到佛陀后,像是被一千個水桶澆滅的火焰一樣,平靜地站在了老師面前。 So tato paṭṭhāya satthu vattapaṭivattaṃ karonto mukhadhovanaṃ deti,nhānodakaṃ āharati,dantakaṭṭhaṃ deti,pariveṇaṃ sammajjati,araññato madhurāni phalāphalāni āharitvā satthuno deti。 從那時起,它開始為佛陀服務,提供洗臉水,取來洗澡水,送上牙齒,清理周圍環境,並從森林中採集美味的果實,供奉給老師。 Satthā paribhogaṃ karoti。 佛陀享用這一切。

Ekadivasaṃ satthā rattibhāgasamanantare caṅkamitvā pāsāṇaphalake nisīdi. Hatthīpi avidūre ṭhāne aṭṭhāsi. Satthā pacchato oloketvā na kiñci addasa, evaṃ purato ca ubhayapassesu ca. Athassa 『『sukhaṃ vatāhaṃ aññatra tehi bhaṇḍanakārakehi vasāmī』』ti cittaṃ uppajji. Hatthinopi 『『mayā nāmitasākhaṃ aññe khādantā natthī』』tiādīni cintetvā – 『『sukhaṃ vata ekakova vasāmi, satthu vattaṃ kātuṃ labhāmī』』ti cittaṃ uppajji. Satthā attano cittaṃ oloketvā – 『『mama tāva īdisaṃ cittaṃ, kīdisaṃ nu kho hatthissā』』ti tassāpi tādisameva disvā 『『sameti no citta』』nti imaṃ udānaṃ udānesi –

『『Etaṃ nāgassa nāgena, īsādantassa hatthino;

Sameti cittaṃ cittena, yadeko ramatī vane』』ti. (mahāva. 467);

Atha kho sambahulā bhikkhūti atha evaṃ tathāgate tattha viharante pañcasatā disāsu vassaṃvutthā bhikkhū. Yenāyasmā ānandoti 『『satthā kira bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho』』ti attano dhammatāya satthu santikaṃ gantuṃ asakkontā yenāyasmā ānando, tenupasaṅkamiṃsu.

Anantarāāsavānaṃ khayoti maggānantaraṃ arahattaphalaṃ. Vicayasoti vicayena, tesaṃ tesaṃ dhammānaṃ sabhāvavicinanasamatthena ñāṇena paricchinditvāti attho. Dhammoti sāsanadhammo. Cattāro satipaṭṭhānātiādi ye ye koṭṭhāse paricchinditvā dhammo desito, tesaṃ pakāsanatthāya vuttaṃ. Samanupassanāti diṭṭhisamanupassanā. Saṅkhāro soti diṭṭhisaṅkhāro so. Tatojo so saṅkhāroti tato taṇhāto so saṅkhāro jāto. Taṇhāsampayuttesu cittesupi catūsu cittesu esa jāyati. Sāpi taṇhāti sā diṭṭhisaṅkhārassa paccayabhūtā taṇhā. Sāpi vedanāti sā taṇhāya paccayabhūtā vedanā. Sopi phassoti so vedanāya paccayo avijjāsamphasso. Sāpi avijjāti sā phassasampayuttā avijjā.

No cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Nābhavissaṃ, na me bhavissatīti sace pana āyatimpi ahaṃ na bhavissāmi, evaṃ mama parikkhāropi na bhavissati. Ettake ṭhāne bhagavā tena bhikkhunā gahitagahitadiṭṭhiṃ vissajjāpento āgato puggalajjhāsayenapi desanāvilāsenapi. Tatojo so saṅkhāroti taṇhāsampayuttacitte vicikicchāva natthi, kathaṃ vicikicchāsaṅkhāro taṇhāto jāyatīti? Appahīnattā. Yassa hi taṇhāya appahīnāya so uppajjati, taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyāpi eseva nayo labbhatiyeva catūsu hi cittuppādesu sampayuttadiṭṭhi nāma natthi. Yasmā pana taṇhāya appahīnattā sā uppajjati, tasmā taṃ sandhāya tatrāpi ayamattho yujjati. Iti imasmiṃ sutte tevīsatiyā ṭhānesu arahattaṃ pāpetvā vipassanā kathitā. Navamaṃ.

  1. Puṇṇamasuttavaṇṇanā

Ekadivasaṃ satthā rattibhāgasamanantare caṅkamitvā pāsāṇaphalake nisīdi。 有一天,佛陀在夜晚的分界處坐在石頭上。 Hatthīpi avidūre ṭhāne aṭṭhāsi。 一頭大象也站在不遠處。 Satthā pacchato oloketvā na kiñci addasa, evaṃ purato ca ubhayapassesu ca。 佛陀向後看時沒有看到任何東西,前方和兩側也是如此。 Athassa 『『sukhaṃ vatāhaṃ aññatra tehi bhaṇḍanakārakehi vasāmī』』ti cittaṃ uppajji。 於是,他心中生起了「我在這些商人之外生活得多麼快樂」的想法。 Hatthinopi 『『mayā nāmitasākhaṃ aññe khādantā natthī』』tiādīni cintetvā – 『『sukhaṃ vata ekakova vasāmi, satthu vattaṃ kātuṃ labhāmī』』ti cittaṃ uppajji。 大象也思考:「我沒有其他的夥伴,其他的動物都在吃東西。」它也生起了「我獨自生活是多麼快樂,我得到了老師的照顧」的想法。 Satthā attano cittaṃ oloketvā – 『『mama tāva īdisaṃ cittaṃ, kīdisaṃ nu kho hatthissā』』ti tassāpi tādisameva disvā 『『sameti no citta』』nti imaṃ udānaṃ udānesi – 佛陀觀察自己的心想:「我的心是這樣的,那頭大象的心又如何呢?」看到大象的心也是如此,便說出了這段偈語: 『『Etaṃ nāgassa nāgena, īsādantassa hatthino; Sameti cittaṃ cittena, yadeko ramatī vane』』ti。(mahāva. 467) Atha kho sambahulā bhikkhūti atha evaṃ tathāgate tattha viharante pañcasatā disāsu vassaṃvutthā bhikkhū。 這時,許多比丘在佛陀身邊聚集,五百個比丘在各個方向都在聽聞。 Yenāyasmā ānandoti 『『satthā kira bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho』』ti attano dhammatāya satthu santikaṃ gantuṃ asakkontā yenāyasmā ānando, tenupasaṅkamiṃsu。 阿難尊者因無法前往老師的身邊,便想:「佛陀已經拋棄了比丘眾,進入森林。」於是他向佛陀走去。 Anantarāāsavānaṃ khayoti maggānantaraṃ arahattaphalaṃ。 「緊接著是煩惱的消滅」,是指通往阿羅漢果的道路。 Vicayasoti vicayena, tesaṃ tesaṃ dhammānaṃ sabhāvavicinanasamatthena ñāṇena paricchinditvāti attho。 「觀察」是指通過觀察各個法的本質而獲得的智慧。 Dhammoti sāsanadhammo。 「法」是指教法。 Cattāro satipaṭṭhānātiādi ye ye koṭṭhāse paricchinditvā dhammo desito, tesaṃ pakāsanatthāya vuttaṃ。 「四個正念」及其他所述的法是爲了闡明那些特定的法而講述的。 Samanupassanāti diṭṭhisamanupassanā。 「相應觀察」是指對見解的觀察。 Saṅkhāro soti diṭṭhisaṅkhāro so。 「造作」是指對見解的造作。 Tatojo so saṅkhāroti tato taṇhāto so saṅkhāro jāto。 從此,因渴望而生起的造作。 Taṇhāsampayuttesu cittesupi catūsu cittesu esa jāyati。 這種造作也在四種心中生起。 Sāpi taṇhāāti sā diṭṭhisaṅkhārassa paccayabhūtā taṇhā。 這種渴望是造作的因。 Sāpi vedanāti sā taṇhāya paccayabhūtā vedanā。 這種感覺是渴望的因。 Sopi phassoti so vedanāya paccayo avijjāsamphasso。 這種觸碰是感覺的因,因無明而生。 Sāpi avijjāti sā phassasampayuttā avijjā。 這種無明是因觸碰而生。 No cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya。 「我沒有,也不會有」,如果我不存在,我的所有條件也不會存在。 Nābhavissaṃ, na me bhavissatīti sace pana āyatimpi ahaṃ na bhavissāmi, evaṃ mama parikkhāropi na bhavissati。 「我不會存在,我也不會有」,如果我在未來也不會存在,那麼我的所有條件也不會存在。 Ettake ṭhāne bhagavā tena bhikkhunā gahitagahitadiṭṭhiṃ vissajjāpento āgato puggalajjhāsayenapi desanāvilāsenapi。 佛陀在這裡通過這種比丘的執著和內心的傾向,來引導他們。 Tatojo so saṅkhāroti taṇhāsampayuttacitte vicikicchāva natthi, kathaṃ vicikicchāsaṅkhāro taṇhāto jāyatīti? 「因此,這種造作在與渴望相連的心中是沒有疑惑的,如何能從渴望中生起疑惑呢?」 Appahīnattā。 「因為渴望並未完全消失。」 Yassa hi taṇhāya appahīnāya so uppajjati, taṃ sandhāyetaṃ vuttaṃ。 「這是指在渴望未完全消失的情況下所生起的,因此如此說。」 Diṭṭhiyāpi eseva nayo labbhatiyeva catūsu hi cittuppādesu sampayuttadiṭṭhi nāma natthi。 「在見解上也是如此,四種心的生起中並沒有與之相連的見解。」 Yasmā pana taṇhāya appahīnattā sā uppajjati, tasmā taṃ sandhāya tatrāpi ayamattho yujjati。 「由於渴望未完全消失,因此在這裡也適用這個意思。」 Iti imasmiṃ sutte tevīsatiyā ṭhānesu arahattaṃ pāpetvā vipassanā kathitā。 因此,在這部經中,通過三十個方面講述了阿羅漢果的修習。 Navamaṃ。 第九。 Puṇṇamasuttavaṇṇanā

  1. Dasame tadahuposathetiādi pavāraṇasutte vitthāritameva. Kiñcideva desanti kiñci kāraṇaṃ. Sake āsane nisīditvā puccha yadākaṅkhasīti kasmā evamāha? So kira bhikkhu pañcasatabhikkhuparivāro. Ācariye pana ṭhitake pucchante sace te bhikkhū nisīdanti, satthari gāravaṃ kataṃ hoti, ācariye agāravaṃ. Sace uṭṭhahanti, ācariye gāravaṃ kataṃ hoti, satthari agāravaṃ. Iti nesaṃ cittaṃ anekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ na sakkhissanti. Tasmiṃ pana nisīditvā pucchante tesaṃ cittaṃ ekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ sakkhissantīti ñatvā bhagavā evamāha. Ime nu kho, bhanteti ayaṃ thero pañcannaṃ bhikkhusatānaṃ ācariyo, pañcakkhandhamattampi nappajānātīti na vattabbo. Pañhaṃ pucchantena pana 『『ime pañcupādānakkhandhā, na aññe』』ti evaṃ jānantena viya hutvā pucchituṃ na vaṭṭati, tasmā ajānanto viya pucchati. Tepi cassa antevāsikā 『『amhākaṃ ācariyo 『ahaṃ jānāmī』ti na katheti, sabbaññutaññāṇena pana saddhiṃ saṃsanditvāva kathetī』』ti sotabbaṃ saddhātabbaṃ maññissantītipi ajānanto viya pucchati.

Chandamūlakāti taṇhāchandamūlakā. Na kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhāti yasmā chandarāgamattaṃ pañcakkhandhā na hoti, tasmā idaṃ vuttaṃ. Yasmā pana sahajātato vā ārammaṇato vā khandhe muñcitvā upādānaṃ natthi, tasmā nāpi aññatra pañcahiupādānakkhandhehi upādānanti vuttaṃ. Taṇhāsampayuttasmiñhi citte vattamāne taṃcittasamuṭṭhānarūpaṃ rūpakkhandho, ṭhapetvā taṃ taṇhaṃ sesā arūpadhammā cattāro khandhāti sahajātatopi khandhe muñcitvā upādānaṃ natthi. Upādānassa pana rūpādīsu aññataraṃ ārammaṇaṃ katvā uppajjanato ārammaṇatopi pañcakkhandhe muñcitvā upādānaṃ natthi. Chandarāgavemattatāti chandarāganānattaṃ. Evaṃ kho bhikkhūti evaṃ rūpārammaṇassa chandarāgassa vedanādīsu aññataraṃ ārammaṇaṃ akaraṇato siyā chandarāgavemattatā. Khandhādhivacananti khandhāti ayaṃ paññatti. Ayaṃ pana anusandhi na ghaṭiyati, kiñcāpi na ghaṭiyati, sānusandhikāva pucchā, sānusandhikaṃ vissajjanaṃ. Ayañhi thero tesaṃ tesaṃ bhikkhūnaṃ ajjhāsayena pucchati, satthāpi tesaṃ tesaṃ ajjhāsayeneva vissajjeti. Sesaṃ sabbattha uttānameva. Dasamaṃ.

Imassa ca pana vaggassa ekekasmiṃ sutte pañcasatā pañcasatā bhikkhū arahattaṃ pattāti.

Khajjanīyavaggo aṭṭhamo.

  1. Theravaggo

  2. Ānandasuttavaṇṇanā

  3. Theravaggassa paṭhame mantāṇiputtoti, mantāṇiyā nāma brāhmaṇiyā putto. Upādāyāti āgamma ārabbha sandhāya paṭicca. Asmīti hotīti asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hoti. Daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti maṇḍanakasabhāvo maṇḍanakasīlo. Mukhanimittanti mukhapaṭibimbaṃ. Tañhi parisuddhaṃ ādāsamaṇḍalaṃ paṭicca paññāyati. Kiṃ pana taṃ olokayato sakamukhaṃ paññāyati, paramukhanti? Yadi sakaṃ bhaveyya, parammukhaṃ hutvā paññāyeyya, atha parassa bhaveyya, vaṇṇādīhi asadisaṃ hutvā paññāyeyya. Tasmā na taṃ attano, na parassa, ādāsaṃ pana nissāya nibhāsarūpaṃ nāma taṃ paññāyatīti vadanti. Atha yaṃ udake paññāyati, taṃ kena kāraṇenāti ? Mahābhūtānaṃ visuddhatāya. Dhammo me abhisamitoti mayā ñāṇena catusaccadhammo abhisamāgato, sotāpannosmi jātoti kathesi. Paṭhamaṃ.

  4. Tissasuttavaṇṇanā

Dasame tadahuposathetiādi pavāraṇasutte vitthāritameva。 第十部分中,關於「那天的滿月日」的內容在《請法經》中詳細闡述。 Kiñcideva desanti kiñci kāraṇaṃ。 其中提到了一些原因。 Sake āsane nisīditvā puccha yadākaṅkhasīti kasmā evamāha? 他坐在自己的座位上,問道:「為什麼你這樣說,想要詢問你所期望的?」 So kira bhikkhu pañcasatabhikkhuparivāro。 這位比丘有五百位比丘圍繞在他身邊。 Ācariye pana ṭhitake pucchante sace te bhikkhū nisīdanti, satthari gāravaṃ kataṃ hoti, ācariye agāravaṃ。 如果老師站著詢問,而那些比丘坐著,則對老師表現出尊重,對老師則顯得不尊重。 Sace uṭṭhahanti, ācariye gāravaṃ kataṃ hoti, satthari agāravaṃ。 如果他們站起來,則對老師表現出尊重,但對老師則顯得不尊重。 Iti nesaṃ cittaṃ anekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ na sakkhissanti。 這樣,他們的心將會分散,無法接受教導。 Tasmiṃ pana nisīditvā pucchante tesaṃ cittaṃ ekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ sakkhissantīti ñatvā bhagavā evamāha。 然而,當他們坐下詢問時,他們的心會集中,能夠接受教導,因此佛陀這樣說。 Ime nu kho, bhanteti ayaṃ thero pañcannaṃ bhikkhusatānaṃ ācariyo, pañcakkhandhamattampi nappajānātīti na vattabbo。 「這些人呢,尊者?」這位長老是五百位比丘們的老師,不能說他連五蘊的本質都不知道。 Pañhaṃ pucchantena pana 『『ime pañcupādānakkhandhā, na aññe』』ti evaṃ jānantena viya hutvā pucchituṃ na vaṭṭati, tasmā ajānanto viya pucchati。 但是,提問的人並不能以「這五個聚集的因素,沒有其他」這樣的見解來提問,因此他像不知情的人一樣提問。 Tepi cassa antevāsikā 『『amhākaṃ ācariyo 『ahaṃ jānāmī』ti na katheti, sabbaññutaññāṇena pana saddhiṃ saṃsanditvāva kathetī』』ti sotabbaṃ saddhātabbaṃ maññissantītipi ajānanto viya pucchati。 他的弟子們也說:「我們的老師並不說『我知道』,而是通過無所不知的智慧與我們交流」,因此他們也像不知情的人一樣提問。 Chandamūlakāti taṇhāchandamūlakā。 「根源於慾望」是指以慾望為根源。 Na kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhāti yasmā chandarāgamattaṃ pañcakkhandhā na hoti, tasmā idaṃ vuttaṃ。 這位比丘並不是僅僅依賴於五蘊的執著,因為慾望的根源並不在於五蘊,因此如此說。 Yasmā pana sahajātato vā ārammaṇato vā khandhe muñcitvā upādānaṃ natthi, tasmā nāpi aññatra pañcahiupādānakkhandhehi upādānanti vuttaṃ。 由於沒有從五蘊中解脫出來的執著,因此也不能說有其他的執著。 Taṇhāsampayuttasmiñhi citte vattamāne taṃcittasamuṭṭhānarūpaṃ rūpakkhandho,ṭhapetvā taṃ taṇhaṃ sesā arūpadhammā cattāro khandhāti sahajātatopi khandhe muñcitvā upādānaṃ natthi。 在與渴望相連的心中,構成心的因素是色蘊,除此之外,其他四個無色的法則並沒有執著。 Upādānassa pana rūpādīsu aññataraṃ ārammaṇaṃ katvā uppajjanato ārammaṇatopi pañcakkhandhe muñcitvā upādānaṃ natthi。 然而,執著的產生是由色等作為對像而生起的,因此在五蘊中並沒有執著。 Chandarāgavemattatāti chandarāganānattaṃ。 「慾望的差異」是指慾望的多樣性。 Evaṃ kho bhikkhūti evaṃ rūpārammaṇassa chandarāgassa vedanādīsu aññataraṃ ārammaṇaṃ akaraṇato siyā chandarāgavemattatā。 這樣,比丘們在色法的慾望中,因未能產生某種感受而顯現出慾望的差異。 Khandhādhivacananti khandhāti ayaṃ paññatti。 「聚集的稱謂」即是指五蘊的定義。 Ayaṃ pana anusandhi na ghaṭiyati, kiñcāpi na ghaṭiyati, sānusandhikāva pucchā, sānusandhikaṃ vissajjanaṃ。 然而,這個聯繫並不成立,儘管不成立,依然有相關的問題和相關的回答。 Ayañhi thero tesaṃ tesaṃ bhikkhūnaṃ ajjhāsayena pucchati, satthāpi tesaṃ tesaṃ ajjhāsayeneva vissajjeti。 這位長老根據每位比丘的內心傾向提問,老師也根據他們的內心傾向進行回答。 Sesaṃ sabbattha uttānameva。 其餘的內容在各處都是如此。 Dasamaṃ。 第十。 Imassa ca pana vaggassa ekekasmiṃ sutte pañcasatā pañcasatā bhikkhū arahattaṃ pattāti。 在這一部分的每一部經中,有五百位比丘獲得了阿羅漢果。 Khajjanīyavaggo aṭṭhamo。 第八部分是「應當食用的部分」。 Theravaggo 第九部分是「長老的部分」。 Ānandasuttavaṇṇanā 第一部是《阿難經》的註釋。 Theravaggassa paṭhame mantāṇiputtoti, mantāṇiyā nāma brāhmaṇiyā putto。 在長老部分的第一部中,提到「曼達尼子」,指的是曼達尼的婆羅門的兒子。 Upādāyāti āgamma ārabbha sandhāya paṭicca。 「因此」是指根據因緣而產生的。 Asmīti hotīti asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hoti。 「是我」是指以「是我」的方式產生的渴望、驕傲和見解的三重現象。 Daharoti taruṇo。 「年輕」是指年輕人。 Yuvāti yobbanena samannāgato。 「年輕」是指擁有青春的狀態。 Maṇḍanakajātikoti maṇḍanakasabhāvo maṇḍanakasīlo。 「美麗的種類」是指美麗的特質和行為。 Mukhanimittanti mukhapaṭibimbaṃ。 「面部特徵」是指面部的反映。 Tañhi parisuddhaṃ ādāsamaṇḍalaṃ paṭicca paññāyati。 因為它依靠純凈的特質而顯現。 Kiṃ pana taṃ olokayato sakamukhaṃ paññāyati, paramukhanti? 「那麼,當他注視時,他的面孔會顯現出來,是自己的面孔嗎?還是他人的面孔?」 Yadi sakaṃ bhaveyya, parammukhaṃ hutvā paññāyeyya, atha parassa bhaveyya, vaṇṇādīhi asadisaṃ hutvā paññāyeyya。 如果是自己的面孔,則顯現為自己的面孔;如果是他人的面孔,則顯現為與色相等的面孔。 Tasmā na taṃ attano, na parassa, ādāsaṃ pana nissāya nibhāsarūpaṃ nāma taṃ paññāyatīti vadanti。 因此,這既不是自己的,也不是他人的,而是依賴於反映而顯現的。 Atha yaṃ udake paññāyati, taṃ kena kāraṇenāti? 「那麼,為什麼在水中顯現出來呢?」 Mahābhūtānaṃ visuddhatāya。 這是因為四大元素的凈化。 Dhammo me abhisamitoti mayā ñāṇena catusaccadhammo abhisamāgato, sotāpannosmi jātoti kathesi。 「法則是我所證悟的」,我通過智慧已達到四聖諦,因此我已經成爲了入流果的人。 Paṭhamaṃ。 第一。

  1. Dutiye madhurakajāto viyāti sañjātagarubhāvo viya akammañño. Disāpi meti ayaṃ puratthimā ayaṃ dakkhiṇāti evaṃ disāpi mayhaṃ na pakkhāyanti, na pākaṭā hontīti vadati. Dhammāpi maṃ na paṭibhantīti pariyattidhammāpi mayhaṃ na upaṭṭhahanti, uggahitaṃ sajjhāyitaṃ na dissatīti vadati. Vicikicchāti no mahāvicikicchā. Na hi tassa 『『sāsanaṃ niyyānikaṃ nu kho, na nu kho』』ti vimati uppajjati. Evaṃ panassa hoti 『『sakkhissāmi nu kho samaṇadhammaṃ kātuṃ, udāhu pattacīvaradhāraṇamattameva karissāmī』』ti.

Kāmānametaṃ adhivacananti yathā hi ninnaṃ pallalaṃ olokentassa dassanarāmaṇeyyakamattaṃ atthi, yo panettha otarati, taṃ caṇḍamīnākulatāya ākaḍḍhitvā anayabyasanaṃ pāpeti, evamevaṃ pañcasu kāmaguṇesu cakkhudvārādīnaṃ ārammaṇe rāmaṇeyyakamattaṃ atthi, yo panettha gedhaṃ āpajjati, taṃ ākaḍḍhitvā nirayādīsu eva pakkhipanti. Appassādā hi kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti imaṃ atthavasaṃ paṭicca 『『kāmānametaṃ adhivacana』』nti vuttaṃ. Ahamanuggahenāti ahaṃ dhammāmisānuggahehi anuggaṇhāmi. Abhinandīti sampaṭicchi. Na kevalañca abhinandi, imaṃ pana satthu santikā assāsaṃ labhitvā ghaṭento vāyamanto katipāhena arahatte patiṭṭhāsi. Dutiyaṃ.

  1. Yamakasuttavaṇṇanā

以下是巴利文的完整直譯: 84. 第二次,他像已經生長出甜蜜果實,已經獲得尊重地位一樣變得不能工作。他說:"方向對我來說不清晰,這是東方,這是南方",以致方向對我來說不清晰,不明顯。法也不對我清晰,學習的法對我來說不現前,已學習和反覆誦習的內容不可見。"懷疑並非大懷疑。對於他來說,並不生起'教法是否能導向解脫'的猶豫。他這樣思考:'我是否能夠實踐沙門的法,還是僅僅持取缽和衣服?'" 關於慾望的稱說:正如觀察低窪的泥潭時,只有可看的美麗景象,但是誰進入其中,就會被兇猛的魚群拖拽,遭受不幸和災難;同樣地,在五種欲塵中,從眼門等處的對象,只有可愛的景象,但是誰陷入貪著,就會被拖拽並投入地獄等處。因為慾望很少有樂趣,多有痛苦,多有煩惱,這裡的過患更多,基於這個意義,說"關於慾望的稱說"。"我以法施和物施加以扶助",意思是我以法的資助和物質的資助來資助。"他歡喜接受",意思是他接受了。不僅僅是接受,而且從導師那裡獲得安慰,努力精進,不多幾天就安立於阿羅漢果。第二(章)。 雙修經讚頌

  1. Tatiye diṭṭhigatanti sace hissa evaṃ bhaveyya 『『saṅkhārā uppajjanti ceva nirujjhanti ca, saṅkhārappavattameva appavattaṃ hotī』』ti, diṭṭhigataṃ nāma na bhaveyya, sāsanāvacarikaṃ ñāṇaṃ bhaveyya. Yasmā panassa 『『satto ucchijjati vinassatī』』ti ahosi, tasmā diṭṭhigataṃ nāma jātaṃ. Thāmasā parāmāsāti diṭṭhithāmena ceva diṭṭhiparāmāsena ca.

Yenāyasmāsāriputtoti yathā nāma paccante kupite taṃ vūpasametuṃ asakkontā rājapurisā senāpatissa vā rañño vā santikaṃ gacchanti, evaṃ diṭṭhigatavasena tasmiṃ there kupite taṃ vūpasametuṃ asakkontā te bhikkhū yena dhammarājassa dhammasenāpati āyasmā sāriputto , tenupasaṅkamiṃsu. Evaṃbyākhoti tesaṃ bhikkhūnaṃ santike viya therassa sammukhā paggayha vattuṃ asakkonto olambantena hadayena 『『evaṃbyākho』』ti āha. Taṃ kiṃ maññasi, āvusoti? Idaṃ thero tassa vacanaṃ sutvā, 『『nāyaṃ attano laddhiyaṃ dosaṃ passati, dhammadesanāya assa taṃ pākaṭaṃ karissāmī』』ti cintetvā tiparivaṭṭaṃ desanaṃ desetuṃ ārabhi.

Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ tathāgatoti idaṃ kasmā āraddhaṃ? Anuyogavattaṃ dāpanatthaṃ. Tiparivaṭṭadesanāvasānasmiñhi thero sotāpanno jāto. Atha naṃ anuyogavattaṃ dāpetuṃ 『『taṃ kiṃ maññasī』』tiādimāha? Tathāgatoti satto. Rūpaṃ vedanā saññā saṅkhārā viññāṇanti ime pañcakkhandhe sampiṇḍetvā 『『tathāgato』』ti samanupassasīti pucchati. Ettha ca te, āvusoti idaṃ therassa anuyoge bhummaṃ. Idaṃ vuttaṃ hoti – ettha ca te ettake ṭhāne diṭṭheva dhamme saccato thirato satte anupalabbhiyamāneti. Sace taṃ, āvusoti idametaṃ aññaṃ byākarāpetukāmo pucchati. Yaṃ dukkhaṃ taṃ niruddhanti yaṃ dukkhaṃ, tadeva niruddhaṃ, añño satto nirujjhanako nāma natthi, evaṃ byākareyyanti attho.

Etasseva atthassāti etassa paṭhamamaggassa. Bhiyyosomattāya ñāṇāyāti atirekappamāṇassa ñāṇassa atthāya, sahavipassanakānaṃ upari ca tiṇṇaṃ maggānaṃ āvibhāvatthāyāti attho. Ārakkhasampannoti antoārakkhena ceva bahiārakkhena ca samannāgato. Ayogakkhemakāmoti catūhi yogehi khemabhāvaṃ anicchanto. Pasayhāti pasayhitvā abhibhavitvā. Anupakhajjāti anupavisitvā.

Pubbuṭṭhāyītiādīsu dūratova āgacchantaṃ disvā āsanato paṭhamataraṃ vuṭṭhātīti pubbuṭṭhāyī. Tassa āsanaṃ datvā tasmiṃ nisinne pacchā nipatati nisīdatīti, pacchānipātī. Pātova vuṭṭhāya 『『ettakā kasituṃ gacchatha, ettakā vapitu』』nti vā sabbapaṭhamaṃ vuṭṭhātīti pubbuṭṭhāyī. Sāyaṃ sabbesu attano attano vasanaṭṭhānaṃ gatesu gehassa samantato ārakkhaṃ saṃvidhāya dvārāni thaketvā sabbapacchā nipajjanatopi pacchānipātī. 『『Kiṃ karomi , ayyaputta ? Kiṃ karomi ayyaputtā』』ti? Mukhaṃ olokento kiṃkāraṃ paṭisāvetīti kiṃkārapaṭissāvī. Manāpaṃ caratīti manāpacārī. Piyaṃ vadatīti piyavādī. Mittatopi naṃ saddaheyyāti mitto me ayanti saddaheyya. Vissāsaṃ āpajjeyyāti ekato pānabhojanādiṃ karonto vissāsiko bhaveyya. Saṃvissatthoti suṭṭhu vissattho.

  1. 第三次,若他這樣認為:「因緣法生起且消失,因緣法的運作便是微小的」,則不會產生所謂的見解,應該有教法的智慧。然而,因為他認為「眾生被毀滅、滅亡」,因此產生了所謂的見解。穩定的執著和見解的執著。 正如尊者舍利弗,名義上,面對憤怒的國王和將軍,無法平息他們,因此這些比丘們向法王的法將軍尊者舍利弗走去。正如這樣解釋,面對這些比丘,尊者無法直接說話,心中猶豫,便說:「如是解釋。」你認為如何,朋友?當尊者聽到這句話時,心想:「他並不見到自己所獲得的過失,我將使他通過教法顯現出來。」於是開始講解三轉法輪的教法。 你認為如何,朋友,雙修的法,為什麼會這樣開始?爲了闡述因緣法。在三轉法輪的教法結束時,尊者已經出生為入流者。然後爲了使他了解因緣法,便問:「你認為如何?」如來。色、受、想、行、識,這五蘊被歸納為「如來」的意思。這裡,你們,朋友,這是尊者的因緣法。此處的意思是:在此處,看到的法是真實的、穩定的,眾生無法被發現。若這樣,朋友,這是想要解釋其他的。苦即是止息,苦即是止息,其他的眾生並沒有滅亡者,這樣解釋的意思。 這正是這個意義的第一條道路。爲了更大的智慧而產生的,意指爲了超越的智慧,能夠顯現三條道路的目的。被護衛的,內外都有護衛。渴望安穩的人,不願意有四種煩惱。壓制,壓制並征服。未曾進入。 從遠處看到,初次坐下,便是早起者。給他座位后,坐下後便是後坐者。早晨起床時,「要去種植這麼多,要去播種這麼多」或是所有的第一時間起床者。晚上,所有人各自回到自己的住所,四周設立保護,關閉門后,所有的後坐者。 「我該做什麼,尊者?我該做什麼,尊者們?」看著面孔,什麼樣的行為呢?什麼樣的行為呢?心中愉悅地行走,愉悅地說話。朋友也不應懷疑他,朋友我。應當信任,彼此分享飲食等,便是信任。應當安穩,便是非常安穩。

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – bālagahapatiputto viya hi vaṭṭasannissitakāle assutavā puthujjano , vadhakapaccāmitto viya abaladubbalā pañcakkhandhā, vadhakapaccāmittassa 『『bālagahapatiputtaṃ upaṭṭhahissāmī』』ti upagatakālo viya paṭisandhikkhaṇe upagatā pañcakkhandhā, tassa hi 『『na me ayaṃ sahāyo, vadhakapaccatthiko aya』』nti ajānanakālo viya vaṭṭanissitaputhujjanassa pañcakkhandhe 『『na ime mayha』』nti agahetvā 『『mama rūpaṃ, mama vedanā, mama saññā, mama saṅkhārā, mama viññāṇa』』nti gahitakālo, vadhakapaccatthikassa 『『mitto me aya』』nti gahetvā sakkārakaraṇakālo viya 『『mama ime』』ti gahetvā pañcannaṃ khandhānaṃ nhāpanabhojanādīhi sakkārakaraṇakālo, 『『ativissattho me aya』』nti ñatvā sakkāraṃ karontasseva asinā sīsacchindanaṃ viya vissatthassa bālaputhujjanassa tikhiṇehi bhijjamānehi khandhehi jīvitapariyādānaṃ veditabbaṃ.

Upetīti upagacchati. Upādiyatīti gaṇhāti. Adhiṭṭhātīti adhitiṭṭhati. Attā meti ayaṃ me attāti. Sutavā ca kho, āvuso, ariyasāvakoti yathā pana paṇḍito gahapatiputto evaṃ upagataṃ paccatthikaṃ 『『paccatthiko me aya』』nti ñatvā appamatto tāni tāni kammāni kāretvā anatthaṃ pariharati, atthaṃ pāpuṇāti, evaṃ sutavā ariyasāvakopi 『『na rūpaṃ attato samanupassatī』』tiādinā nayena pañcakkhandhe ahanti vā mamanti vā agahetvā, 『『paccatthikā me ete』』ti ñatvā rūpasattakaarūpasattakādivasena vipassanāya yojetvāva tatonidānaṃ dukkhaṃ parivajjetvā aggaphalaṃ arahattaṃ pāpuṇāti. Sesamettha uttānameva. Tatiyaṃ.

  1. Anurādhasuttavaṇṇanā

  2. Catutthe araññakuṭikāyanti tasseva vihārassa paccante paṇṇasālāyaṃ. Taṃ tathāgatoti tumhākaṃ satthā tathāgato taṃ sattaṃ tathāgataṃ. Aññatra imehīti tassa kira evaṃ ahosi 『『ime sāsanassa paṭipakkhā paṭivilomā, yathā ime bhaṇanti, na evaṃ satthā paññāpessati, aññathā paññāpessatī』』ti. Tasmā evamāha. Evaṃ vutte te aññatitthiyāti evaṃ therena attano ca paresañca samayaṃ ajānitvā vutte ekadesena sāsanasamayaṃ jānantā therassa vāde dosaṃ dātukāmā te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ.

Taṃ kiṃ maññasi anurādhāti satthā tassa kathaṃ sutvā cintesi – 『『ayaṃ bhikkhu attano laddhiyaṃ dosaṃ na jānāti, kārako panesa yuttayogo, dhammadesanāya eva naṃ jānāpessāmī』』ti tiparivaṭṭaṃ desanaṃ desetukāmo 『『taṃ kiṃ maññasi, anurādhā』』tiādimāha. Athassa tāya desanāya arahattappattassa anuyogavattaṃ āropento taṃ kiṃ maññasi, anurādha? Rūpaṃ tathāgatotiādimāha. Dukkhañceva paññapemi, dukkhassa ca nirodhanti vaṭṭadukkhañceva vaṭṭadukkhassa ca nirodhaṃ nibbānaṃ paññapemi. Dukkhanti vā vacanena dukkhasaccaṃ gahitaṃ. Tasmiṃ gahite samudayasaccaṃ gahitameva hoti, tassa mūlattā. Nirodhanti vacanena nirodhasaccaṃ gahitaṃ. Tasmiṃ gahite maggasaccaṃ gahitameva hoti tassa upāyattā. Iti pubbe cāhaṃ, anurādha, etarahi ca catusaccameva paññapemīti dasseti. Evaṃ imasmiṃ sutte vaṭṭavivaṭṭameva kathitaṃ. Catutthaṃ.

  1. Vakkalisuttavaṇṇanā

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – 這樣說的意思是:在這裡這是比喻的聯繫——就像無知的世俗人,在輪迴的依賴時期,猶如無力的五蘊,被敵人所殺;在敵人來臨的時候,五蘊在轉世的瞬間就會出現,正如他不知道「這不是我的朋友,這個敵人」,在無知的世俗人面前,五蘊會說「這不是屬於我的」,而是「我的色、我的受、我的想、我的行、我的識」,在敵人面前,「這是我的朋友」,在被理解的時刻,便會說「這是我的」,在五蘊的飲食和供養的時刻,便會說「這是我」,在知道「這對我來說是很重要的」時,便會像用刀砍頭一樣,面對被擊打的無知的世俗人,五蘊被銳利的東西打破,生命的結束應被理解。 「上去」是「接近」。「依附」是「抓住」。「堅持」是「保持」。「這是我的自我」。「確實是聽聞的,朋友」,就像聰明的居士,知道敵人在接近時,謹慎地做這些事情,避免不利,獲得利益,正如聽聞的貴族弟子,也不應說「色不是我所擁有」的方式,或是「我」而不去抓住,而是知道「這些是我的敵人」,通過色、受、想、行、識等方面,結合觀察,避免痛苦,獲得最高果位的阿羅漢。其他的內容在此處已被闡明。第三(章)。 阿努拉達經的註釋 86. 在第四,指的是在森林小屋的後面,那個禪房的角落。那位如來,正是你們的老師,如來。除此之外,這樣的事情發生過:「這些是與教法相對立的,正如他們所說的,老師並不會這樣宣講,或者會以不同的方式宣講。」因此他這樣說。這樣說后,那些外道,因不知自身和他人的時機,便在部分了解教法的情況下,想要將缺陷歸咎於尊者的說法,便對阿耶阿努拉達說了這些話。 「你認為如何,阿努拉達?」老師在聽到這話后,心想:「這個比丘不知道他所擁有的過失,而他是一個有能力的人,我將通過教法來讓他明白。」於是想要講解三輪的教法。於是問:「你認為如何,阿努拉達?」他便說:「色即是如來。」我也說苦,苦的止息,輪迴的苦和輪迴苦的止息即是涅槃。通過「苦」這句話,抓住了苦的真理;在抓住的情況下,因緣的真理也被抓住,因為它是根本的。通過「止息」這句話,抓住了止息的真理;在抓住的情況下,路徑的真理也被抓住,因為它是有方法的。因此,之前我說過,阿努拉達,現在也僅僅是講述四聖諦。這樣在這部經中,講述了輪迴與止息。第四(章)。 瓦卡利經的註釋

  1. Pañcame kumbhakāranivesaneti kumbhakārasālāyaṃ. Thero kira vutthavasso pavāretvā bhagavantaṃ dassanāya āgacchati. Tassa nagaramajjhe mahāābādho uppajji, pādā na vahanti. Atha naṃ mañcakasivikāya kumbhakārasālaṃ āhariṃsu. Sā ca sālā tesaṃ kammasālā, na nivesanasālā. Taṃ sandhāya vuttaṃ 『『kumbhakāranivesane viharatī』』ti. Bāḷhagilānoti adhimattagilāno. Samadhosīti samantato adhosi, calanākārena apacitiṃ dassesi. Vattaṃ kiretaṃ bāḷhagilānenapi buḍḍhataraṃ disvā uṭṭhānākārena apaciti dassetabbā. Tena pana 『『mā cali mā calī』』ti vattabbo. Santimāni āsanānīti buddhakālasmiñhi ekassapi bhikkhuno vasanaṭṭhāne 『『sace satthā āgacchissati, idha nisīdissatī』』ti āsanaṃ paññattameva hoti antamaso phalakamattampi paṇṇasanthāramattampi. Khamanīyaṃ yāpanīyanti kacci dukkhaṃ khamituṃ iriyāpathaṃ vā yāpetuṃ sakkāti pucchati. Paṭikkamantīti nivattanti. Abhikkamantīti adhigacchanti . Paṭikkamosānanti paṭikkamo etāsaṃ. Sīlato na upavadatīti sīlaṃ ārabbha sīlabhāvena na upavadati. Cirapaṭikāhanti cirapaṭiko ahaṃ, cirato paṭṭhāya ahanti attho. Pūtikāyenāti attano suvaṇṇavaṇṇampi kāyaṃ bhagavā dhuvapaggharaṇaṭṭhena evamāha. Yo kho, vakkali, dhammanti idha bhagavā 『『dhammakāyo kho, mahārāja, tathāgato』』ti vuttaṃ dhammakāyataṃ dasseti. Navavidho hi lokuttaradhammo tathāgatassa kāyo nāma.

Idāni therassa tiparivaṭṭadhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Kāḷasilāti kāḷasilāvihāro. Vimokkhāyāti maggavimokkhatthāya. Suvimutto vimuccissatīti arahattaphalavimuttiyā vimutto hutvā vimuccissati. Tā kira devatā 『『yena nīhārena iminā vipassanā āraddhā, anantarāyena arahattaṃ pāpuṇissatī』』ti ñatvā evamāhaṃsu. Apāpakanti alāmakaṃ. Satthaṃ āharesīti thero kira adhimāniko ahosi. So samādhivipassanāhi vikkhambhitānaṃ kilesānaṃ samudācāraṃ apassanto 『『khīṇāsavomhī』』ti saññī hutvā 『『kiṃ me iminā dukkhena jīvitena? Satthaṃ āharitvā marissāmī』』ti tikhiṇena satthena kaṇṭhanāḷaṃ chindi. Athassa dukkhā vedanā uppajji. So tasmiṃ khaṇe attano puthujjanabhāvaṃ ñatvā avissaṭṭhakammaṭṭhānattā sīghaṃ mūlakammaṭṭhānaṃ ādāya sammasanto arahattaṃ pāpuṇitvāva kālamakāsi. Paccavekkhaṇā panassa ca kathaṃ ahosīti? Khīṇāsavassa ekūnavīsati paccavekkhaṇā na sabbāva avassaṃ laddhabbā, tikhiṇenāpi pana asinā sīse chijjante ekaṃ dve ñāṇāni avassaṃ uppajjanti.

Vivattakkhandhanti parivattakkhandhaṃ. Semānanti sayamānaṃ. Thero kira uttānako nipanno satthaṃ āhari. Tassa sarīraṃ yathāṭhitameva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā aṭṭhāsi. Ariyasāvakā hi yebhuyyena dakkhiṇapasseneva kālaṃ karonti. Tenassa sarīraṃ yathāṭhitaṃyeva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā ṭhitaṃ. Taṃ sandhāya vivattakkhandho nāma jātotipi vadanti. Dhūmāyitattanti dhūmāyanabhāvaṃ . Timirāyitattanti timirāyanabhāvaṃ. Dhūmavalāhakaṃ viya timiravalāhakaṃ viya cāti attho. Pañcamaṃ.

  1. Assajisuttavaṇṇanā

  2. 第五,指的是在製陶工人的居所,即陶工的房子。尊者在出家后,準備前來見佛陀。就在他所在的城市中,出現了巨大的病痛,腳步無法承受。於是他們將他抬到陶工的房子里。那裡是他們的工作場所,而不是居住的地方。基於此說「他在陶工的居所中生活」。「大病」的意思是極度的病痛。「他倒下」的意思是從各個方面都倒下,表現出無力的樣子。確實,這種情況,即使是大病,也顯示出他起身的樣子。因此可以說「不要動,別動」。「安靜的座位」,在佛陀的時代,若有比丘在某個地方,若老師來到,這個座位便應設定,至少要有一塊木板或一片草蓆。「可忍受的,能遷移的」,是問他是否能夠忍受痛苦,或能移動身體。 「回頭」是指「轉身」。「前進」是指「到達」。「回頭的意思」是指「他們的回頭」。「不因戒律而被指責」,是指從戒律出發,以戒律的身份不被指責。「長久的堅持」,是指我長久以來的堅持,意指從很久以前開始。關於「腐臭的身體」,是指他自身的金色身體,佛陀以持久的方式這樣說。正如尊者瓦卡利所說:「確實,法的身體,偉大的國王,如來所說的法的身體。」 現在,尊者開始講解三輪的教法,問:「你認為如何?」「黑石」是指黑石的住處。「為解脫而來」,是指爲了通往解脫的道路。「得解脫者將得解脫」,是指通過阿羅漢果的解脫而得到解脫。那些天神知道「通過這種修行,將獲得阿羅漢果」,因此這樣說。 「沒有惡」的意思是沒有不善的。「老師帶來了」,是指尊者確實是有能力的。他看到了被內心的煩惱所壓制的煩惱,便說:「我已滅盡了煩惱。」他想:「我為何要忍受這樣的痛苦而活下去?我將帶走老師,死去。」於是用鋒利的刀割斷了喉嚨。隨之而來的是痛苦的感覺。他在那一刻,意識到自己的世俗身份,因未能離開而迅速採用根本的修行,獲得了阿羅漢果后便結束了生命。 關於反思,他是如何的呢?對於滅盡煩惱者的反思並非所有的都應當獲得,然而即使是用鋒利的刀割斷頭顱,仍然會有一兩個智慧的瞬間出現。 「輪迴的聚合」是指轉動的聚合。「安靜的」是指安靜的狀態。尊者確實是站立的,帶來了老師。他的身體保持原位。頭部則轉向右側而站立。因為正義的弟子通常是向右側而度過生命。因此他的身體保持原位。頭部則轉向右側而站立。基於此,稱之為「轉動的聚合」也是合理的。「煙的狀態」是指煙的狀態。「黑暗的狀態」是指黑暗的狀態。就像煙的載體一樣,像黑暗的載體一樣。第五(章)。 阿薩吉經的註釋

  3. Chaṭṭhe kassapakārāmeti kassapaseṭṭhinā kārite ārāme. Kāyasaṅkhāreti assāsapassāse . So hi te catutthajjhānena passambhitvā passambhitvā vihāsi. Evaṃ hotīti idāni taṃ samādhiṃ appaṭilabhantassa evaṃ hoti. No cassāhaṃ parihāyāmīti kacci nu kho ahaṃ sāsanato na parihāyāmi? Tassa kira ābādhadosena appitappitā samāpatti parihāyi, tasmā evaṃ cintesi. Samādhisārakā samādhisāmaññāti samādhiṃyeva sārañca sāmaññañca maññanti. Mayhaṃ pana sāsane na etaṃ sāraṃ, vipassanāmaggaphalāni sāraṃ. So tvaṃ samādhito parihāyanto kasmā cintesi 『『sāsanato parihāyāmī』』ti. Evaṃ theraṃ assāsetvā idānissa tiparivaṭṭaṃ dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Athassa tiparivaṭṭadesanāvasāne arahattaṃ pattassa satatavihāraṃ dassento so sukhaṃ ce vedanaṃ vedayatītiādimāha . Tattha anabhinanditāti pajānātīti sukhavedanāya tāva abhinandanā hotu, dukkhavedanāya kathaṃ hotīti? Dukkhaṃ patvā sukhaṃ pattheti, yadaggena sukhaṃ pattheti, tadaggena dukkhaṃ patthetiyeva. Sukhavipariṇāmena hi dukkhaṃ āgatameva hotīti evaṃ dukkhe abhinandanā veditabbā. Sesaṃ pubbe vuttanayamevāti. Chaṭṭhaṃ.

  4. Khemakasuttavaṇṇanā

  5. Sattame attaniyanti attano parikkhārajātaṃ. Asmīti adhigatanti asmīti evaṃ pavattā taṇhāmānā adhigatā. Sandhāvanikāyāti punappunaṃ gamanāgamanena. Upasaṅkamīti badarikārāmato gāvutamattaṃ ghositārāmaṃ agamāsi. Dāsakatthero pana catukkhattuṃ gamanāgamanena taṃdivasaṃ dviyojanaṃ addhānaṃ āhiṇḍi. Kasmā pana taṃ therā pahiṇiṃsu? Vissutassa dhammakathikassa santikā dhammaṃ suṇissāmāti. Sayaṃ kasmā na gatāti? Therassa vasanaṭṭhānaṃ araññaṃ sambādhaṃ, tattha saṭṭhimattānaṃ therānaṃ ṭhātuṃ vā nisīdituṃ vā okāso natthīti na gatā. 『『Idhāgantvā amhākaṃ dhammaṃ kathetū』』tipi kasmā pana na pahiṇiṃsūti? Therassa ābādhikattā. Atha kasmā punappunaṃ pahiṇiṃsūti? Sayameva ñatvā amhākaṃ kathetuṃ āgamissatīti. Theropi tesaṃ ajjhāsayaṃ ñatvāva agamāsīti.

Na khvāhaṃ, āvuso, rūpanti yo hi rūpameva asmīti vadati, tena itare cattāro khandhā paccakkhātā honti. Yo aññatra rūpā vadati, tena rūpaṃ paccakkhātaṃ hoti. Vedanādīsupi eseva nayo. Therassa pana samūhato pañcasupi khandhesu asmīti adhigato, tasmā evamāha. Hotevāti hotiyeva. Anusahagatoti sukhumo. Ūseti chārikākhāre. Khāreti ūsakhāre. Sammadditvāti temetvā khādetvā.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – kiliṭṭhavatthaṃ viya hi puthujjanassa cittācāro, tayo khārā viya tisso anupassanā, tīhi khārehi dhotavatthaṃ viya desanāya madditvā ṭhito anāgāmino cittācāro, anusahagato ūsādigandho viya arahattamaggavajjhā kilesā, gandhakaraṇḍako viya arahattamaggañāṇaṃ gandhakaraṇḍakaṃ āgamma anusahagatānaṃ ūsagandhādīnaṃ samugghāto viya arahattamaggena sabbakilesakkhayo, gandhaparibhāvitavatthaṃ nivāsetvā chaṇadivase antaravīthiyaṃ sugandhagandhino vicaraṇaṃ viya khīṇāsavassa sīlagandhādīhi dasa disā upavāyantassa yathākāmacāro.

Ācikkhitunti kathetuṃ. Desetunti pakāsetuṃ. Paññāpetunti jānāpetuṃ. Paṭṭhapetunti patiṭṭhāpetuṃ. Vivaritunti vivaṭaṃ kātuṃ. Vibhajitunti suvibhattaṃ kātuṃ. Uttānīkātunti uttānakaṃ kātuṃ. Saṭṭhimattānaṃ therānanti te kira therena kathitakathitaṭṭhāne vipassanaṃ paṭṭhapetvā uparūpari sammasantā desanāpariyosāne arahattaṃ pāpuṇiṃsu. Theropi aññena nīhārena akathetvā vipassanāsahagatacitteneva kathesi. Tasmā sopi arahattaṃ pāpuṇi. Tena vuttaṃ – 『『saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmato khemakassa cā』』ti. Sattamaṃ.

  1. Channasuttavaṇṇanā

  2. 第六,指的是在卡薩帕的園中,由卡薩帕長老所建造的園子。身體的安靜是指呼吸的平穩。他確實是通過第四禪的平靜而安住。這樣說的意思是,現在對於他而言,獲得這樣的禪定是微不足道的。我是否真的沒有從教法中失去呢?因為他的病痛使得他難以進入定,因此他這樣思考。禪定的精華與禪定的共性,指的就是禪定本身的精華與共性。然而在我的教法中,這並不是精華,唯有內觀的道果才是精華。那麼你在禪定中失去的,為什麼會思考「我從教法中失去」呢?在這樣勸導尊者后,現在他開始講解三輪的教法,問:「你認為如何?」在他講解三輪的教法結束后,顯示出他已獲得阿羅漢果,便說:「如果他感受到快樂的感覺。」在這裡,未被讚賞的意思是,快樂的感覺至少會被讚賞,痛苦的感覺又如何呢?痛苦的到來是爲了追求快樂,而苦的到來則是爲了追求痛苦。因為快樂的變化而痛苦的到來,故應理解在痛苦中也要讚賞。其他的內容與前面所說的相同。第六(章)。 凱馬卡經的註釋

  3. 第七,指的是自我所生的物質。自我已獲得的,正是因慾望、驕傲而獲得的。反覆行走的意思是不斷的來回走動。他走近了,從巴達里園到達了一個村莊。達薩卡長老則在四次的來回中,走了兩由旬的路程。為什麼長老們派他去呢?因為他想在有智慧的法師那裡聽聞法。自己為什麼不去呢?因為長老的居住地在森林中,那裡沒有六十位長老的地方可以停留或坐下,因此沒有前往。「來到這裡為我們講法」,又為何沒有派他去呢?因為長老有病痛。那為何又反覆派他去呢?因為他自己知道他會來為我們講法。因此,長老們也知道他們的意圖而未前往。 「我不認為,朋友,『色』是我所擁有的」,因此其他四蘊便顯現出來。若說「我除了色以外」,那麼色便顯現出來。感受等也是如此。長老們認為在五蘊中有自我,因此如此說。確實是有的。微妙的。安靜地保持。溫暖地保持。通過正確地處理而被食用。 這樣說的意思是:就像骯髒的衣物一樣,世俗人的心態,三種粗糙的狀態,如同三種不觀察,經過三種粗糙的狀態而被教法所洗凈,站立著的無學者的心態,像是被微妙的香氣所包圍,正如阿羅漢道的污穢,像是阿羅漢道的智慧一樣的香氣,經過這些微妙的氣味而去除一切煩惱,像是被香氣所包圍的衣物,在六天的時間裡,穿著帶有香氣的衣物,在十個方向上游走,正如已滅盡的比丘的持戒香氣等,隨心所欲地行走。 「被講述」是指被講述。「被展示」是指被闡明。「被告知」是指被告知。「被建立」是指被建立。「被打開」是指被打開。「被分開」是指被分開。「被站立」是指被站立。六十位長老,因在長老所講述的地方建立內觀而不斷地思維,最終獲得阿羅漢果。長老也以不同的方式,未講述而以內觀的心態來講述。因此他也獲得了阿羅漢果。因此說:「六十位長老的比丘,因無所依賴而從煩惱中解脫,正如尊者凱馬卡所說。」第七(章)。 查那經的註釋

  4. Aṭṭhame āyasmā channoti tathāgatena saddhiṃ ekadivase jāto mahābhinikkhamanadivase saddhiṃ nikkhamitvā puna aparabhāge satthu santike pabbajitvā 『『amhākaṃ buddho amhākaṃ dhammo』』ti evaṃ makkhī ceva paḷāsī ca hutvā sabrahmacārīnaṃ pharusavācāya saṅghaṭṭanaṃ karonto thero. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Vihārena vihāraṃ upasaṅkamitvāti ekaṃ vihāraṃ pavisitvā tato aññaṃ, tato aññanti evaṃ tena tena vihārena taṃ taṃ vihāraṃ upasaṅkamitvā. Etadavoca ovadantu manti kasmā evaṃ mahantena ussāhena tattha tattha gantvā etaṃ avocāti? Uppannasaṃvegatāya. Tassa hi parinibbute satthari dhammasaṅgāhakattherehi pesito āyasmā ānando kosambiṃ gantvā brahmadaṇḍaṃ adāsi. So dinne brahmadaṇḍe sañjātapariḷāho visaññībhūto patitvā puna saññaṃ labhitvā vuṭṭhāya ekassa bhikkhuno santikaṃ gato, so tena saddhiṃ kiñci na kathesi. Aññassa santikaṃ agamāsi, sopi na kathesīti evaṃ sakalavihāraṃ vicaritvā nibbinno pattacīvaraṃ ādāya bārāṇasiṃ gantvā uppannasaṃvego tattha tattha gantvā evaṃ avoca.

Sabbe saṅkhārā aniccāti sabbe tebhūmakasaṅkhārā aniccā. Sabbe dhammā anattāti sabbe catubhūmakadhammā anattā. Iti sabbepi te bhikkhū theraṃ ovadantā aniccalakkhaṇaṃ anattalakkhaṇanti dveva lakkhaṇāni kathetvā dukkhalakkhaṇaṃ na kathayiṃsu. Kasmā? Evaṃ kira nesaṃ ahosi – 『『ayaṃ bhikkhu vādī dukkhalakkhaṇe paññāpiyamāne rūpaṃ dukkhaṃ…pe… viññāṇaṃ dukkhaṃ, maggo dukkho, phalaṃ dukkhanti 『tumhe dukkhappattā bhikkhū nāmā』ti gahaṇaṃ gaṇheyya, yathā gahaṇaṃ gahetuṃ na sakkoti, evaṃ niddosamevassa katvā kathessāmā』』ti dveva lakkhaṇāni kathayiṃsu.

Paritassanā upādānaṃ uppajjatīti paritassanā ca upādānañca uppajjati. Paccudāvattati mānasaṃ, atha ko carahi me attāti yadi rūpādīsu ekopi anattā, atha ko nāma me attāti evaṃ paṭinivattati 『『mayhaṃ mānasa』』nti. Ayaṃ kira thero paccaye apariggahetvā vipassanaṃ paṭṭhapesi, sāssa dubbalavipassanā attagāhaṃ pariyādātuṃ asakkuṇantī saṅkhāresu suññato upaṭṭhahantesu 『『ucchijjissāmi vinassissāmī』』ti ucchedadiṭṭhiyā ceva paritassanāya ca paccayo ahosi. So ca attānaṃ pāpate papatantaṃ viya disvā, 『『paritassanā upādānaṃ uppajjati, paccudāvattati mānasaṃ, atha ko carahi me attā』』ti āha. Na kho panevaṃ dhammaṃ passato hotīti catusaccadhammaṃ passantassa evaṃ na hoti. Tāvatikā vissaṭṭhīti tattako vissāso. Sammukhā metanti thero tassa vacanaṃ sutvā, 『『kīdisā nu kho imassa dhammadesanā sappāyā』』ti? Cintento tepiṭakaṃ buddhavacanaṃ vicinitvā kaccānasuttaṃ (saṃ. ni. 2.15) addasa 『『idaṃ āditova diṭṭhiviniveṭhanaṃ katvā majjhe buddhabalaṃ dīpetvā saṇhasukhumapaccayākāraṃ pakāsayamānaṃ gataṃ, idamassa desessāmī』』ti dassento 『『sammukhā meta』』ntiādimāha. Aṭṭhamaṃ.

9-10. Rāhulasuttādivaṇṇanā

91-92. Navamadasamāni rāhulasaṃyutte (saṃ. ni. 2.188) vuttatthāneva. Kevalaṃ hetāni ayaṃ theravaggoti katvā idhāgatānīti. Navamadasamāni.

Theravaggo navamo.

  1. Pupphavaggo

  2. Nadīsuttavaṇṇanā

  3. 第八,尊者查那,正是在如來與他同一天,偉大的出家日中出家,後來在佛陀的面前出家,便說:「我們的佛陀,我們的法」,因此像蒼蠅和棕櫚樹一樣,因對同修們的嚴厲言辭而引發爭論。帶著未放下的東西,指的是抓著小鳥。進入一個禪房,接著又進入另一個,依此類推,逐個進入各個禪房。他說:「請勸導他們」,為何以如此大的熱情到處走動而說這些呢?是因為內心產生的震動。因為在他入滅后,老師的法的承接者們派尊者阿難前往科薩比,給予了佈施。授予佈施后,他因身心的痛苦而失去意識,跌倒后再度恢復意識,起身後去到一位比丘的身邊,但與他並未交談。他又去了另一位比丘的身邊,亦未交談。如此在整個禪房中游走,獲得解脫后,帶著乞食衣前往巴那拉(現代巴拿吉),因內心的震動而到處走動,並說這樣的話。 「所有的造作都是無常的」,即所有的三界造作都是無常的。「所有的法都是無我的」,即所有的四界法都是無我的。於是所有的比丘們在勸導尊者時,提到無常的特徵和無我的特徵,而未提及苦的特徵。為何如此?因為他們認為:「這個比丘在苦的特徵上是有爭辯的,因而說『色是苦的……等等……意識是苦的,路徑是苦的,果是苦的』,因此你們這些苦的比丘們,不會被接受」,就如同無法承受的接受,因此只談論這兩個特徵。 「因恐懼而產生的執著」,即因恐懼和執著而產生。心靈的後退,若在色等中有一個無我,若我又是誰呢?於是他便退回去,心想:「這不是我的心。」這是因為尊者未能把握因緣而建立內觀,因而對內觀的掌握無法達到,因而在造作中無常的狀態中,他心中生起「我將被毀滅」與「我將失去」的想法。見到自己的痛苦,便說:「因恐懼而產生的執著。」又問:「若我在色等中沒有無我,我又是誰呢?」他便說:「我不會如此看待法。」若見到四聖諦的法,便不會如此。那時的信心是如此堅定。尊者聽到他的話,心中思量:「這教法究竟是怎樣的呢?」於是他反覆思索佛陀的教誨,最終發現《卡恰那經》(《中部經典》2.15),便說:「這是在初見時,經過見解的覆蓋,顯現出佛的力量,展示出微妙的因緣,我將為他講解。」第八(章)。 9-10. 拉胡拉經等的註釋 91-92. 第九和第十,關於拉胡拉的相關內容(《中部經典》2.188)所述的地方。僅僅是這些,這就是長老的部分。第九和第十。 長老部分第九。

  4. 花部分 河流經的註釋

  5. Pupphavaggassa paṭhame pabbateyyāti pabbate pavattā. Ohārinīti sote patitapatitāni tiṇapaṇṇakaṭṭhādīni heṭṭhāhārinī. Dūraṅgamāti nikkhantaṭṭhānato paṭṭhāya catupañcayojanasatagāminī. Sīghasotāti caṇḍasotā. Kāsātiādīni sabbāni tiṇajātāni. Rukkhāti eraṇḍādayo dubbalarukkhā. Te naṃ ajjholambeyyunti te tīre jātāpi onamitvā aggehi udakaṃ phusantehi adhiolambeyyuṃ, upari lambeyyunti attho. Palujjeyyunti samūlamattikāya saddhiṃ sīse pateyyuṃ. So tehi ajjhotthaṭo vālukamattikodakehi mukhaṃ pavisantehi mahāvināsaṃ pāpuṇeyya.

Evamevakhoti ettha sote patitapuriso viya vaṭṭasannissito bālaputhujjano daṭṭhabbo, ubhatotīre kāsādayo viya dubbalapañcakkhandhā, 『『ime gahitāpi maṃ tāretuṃ na sakkhissantī』』ti tassa purisassa ajānitvā gahaṇaṃ viya ime khandhā 『『na mayhaṃ sahāyā』』ti bālaputhujjanassa ajānitvā catūhi gāhehi gahaṇaṃ, gahitagahitānaṃ palujjanattā purisassa byasanappatti viya catūhi gāhehi gahitānaṃ khandhānaṃ vipariṇāme bālaputhujjanassa sokādibyasanappatti veditabbā. Paṭhamaṃ.

  1. Pupphasuttavaṇṇanā

  2. Dutiye vivadatīti 『『aniccaṃ dukkhaṃ anattā asubha』』nti yathāsabhāvena vadantena saddhiṃ 『『niccaṃ sukhaṃ attā subha』』nti vadanto vivadati. Lokadhammoti khandhapañcakaṃ. Tañhi lujjanasabhāvattā lokadhammoti vuccati. Kinti karomīti kathaṃ karomi? Mayhañhi paṭipattikathanameva bhāro, paṭipattipūraṇaṃ pana kulaputtānaṃ bhāroti dasseti. Imasmiṃ sutte tayo lokā kathitā. 『『Nāhaṃ, bhikkhave, lokenā』』ti ettha hi sattaloko kathito, 『『atthi, bhikkhave, loke lokadhammo』』ti ettha saṅkhāraloko, 『『tathāgato loke jāto loke saṃvaḍḍho』』ti ettha okāsaloko kathito. Dutiyaṃ.

  3. Pheṇapiṇḍūpamasuttavaṇṇanā

  4. 第九,花部分的第一,指的是在山中生長的花。流出的是指落入水中的草、樹葉等物。遙遠的意思是從離開的地方開始,走向四十由旬的遠方。迅速的意思是急流。草類等都是草的種類。樹木則是指如麻瘋樹等脆弱的樹木。它們不會懸掛在水邊,雖然在岸邊生長,但若低下頭來便會觸碰到水面。若懸掛在上方,則是指在水面以上。若落下,則是指與根部相連的泥土一同落下。這樣的話,若被它們抬起,便會觸碰到大災難。 這樣說的意思是,這裡被水沖走的人就像被輪迴所依賴的愚癡的世俗人,雙岸的草類等就像脆弱的五蘊,認為「即使被抓住也無法救我」,因此對於那個人而言,五蘊就像被抓住的東西,愚癡的世俗人並不知道這些五蘊「不是我的朋友」,因此以四種方式被抓住,因被抓住而失去,因而被抓住的五蘊的變化,愚癡的世俗人應當理解為痛苦等的災難。第一(章)。

  5. 花經的註釋
  6. 第二,爭論的意思是,「無常、苦、無我、不善」是如實所說的,而與之相對的「常、樂、自我、善」則是爭論。世間法是指五蘊。因其有消亡的特性,故稱為世間法。那我該如何做呢?因為我承擔著修行的重任,而修行的圓滿則是家族子弟的重任,如此表明。在這部經中提到三個世界。「我不屬於世間」,在這裡提到的是眾生的世界;「在世間有世間法」,這裡提到的是因緣法的世界;「如來出生於世間,成長於世間」,這裡提到的是機會法的世界。第二(章)。
  7. 泥球比喻經的註釋

  8. Tatiye gaṅgāya nadiyā tīreti ayujjhapuravāsino aparimāṇabhikkhuparivāraṃ cārikaṃ caramānaṃ tathāgataṃ attano nagaraṃ sampattaṃ disvā ekasmiṃ gaṅgāya nivattanaṭṭhāne mahāvanasaṇḍamaṇḍitappadese satthu vihāraṃ katvā adaṃsu. Bhagavā tattha viharati. Taṃ sandhāya vuttaṃ 『『gaṅgāya nadiyā tīre』』ti. Tatra kho bhagavā bhikkhū āmantesīti tasmiṃ vihāre vasanto bhagavā sāyanhasamayaṃ gandhakuṭito nikkhamitvā gaṅgātīre paññattavarabuddhāsane nisinno gaṅgāya nadiyā āgacchantaṃ mahantaṃ pheṇapiṇḍaṃ disvā, 『『mama sāsane pañcakkhandhanissitaṃ ekaṃ dhammaṃ kathessāmī』』ti cintetvā parivāretvā nisinne bhikkhū āmantesi.

Mahantaṃpheṇapiṇḍanti uṭṭhānuṭṭhāne badarapakkappamāṇato paṭṭhāya anusotāgamanena anupubbena pavaḍḍhitvā pabbatakūṭamattaṃ jātaṃ, yattha udakasappādayo anekapāṇayo nivasanti, evarūpaṃ mahantaṃ pheṇapiṇḍaṃ. Āvaheyyāti āhareyya. So panāyaṃ pheṇapiṇḍo uṭṭhitaṭṭhānepi bhijjati , thokaṃ gantvāpi, ekadviyojanādivasena dūraṃ gantvāpi, antarā pana abhijjantopi mahāsamuddaṃ patvā avassameva bhijjati. Nijjhāyeyyāti olokeyya. Yoniso upaparikkheyyāti kāraṇena upaparikkheyya. Kiñhi siyā, bhikkhave, pheṇapiṇḍe sāroti, bhikkhave, pheṇapiṇḍamhi sāro nāma kiṃ bhaveyya? Vilīyitvā viddhaṃseyyeva.

Evamevakhoti yathā pheṇapiṇḍo nissāro, evaṃ rūpampi niccasāradhuvasāraattasāravirahena nissārameva. Yathā ca so 『『iminā pattaṃ vā thālakaṃ vā karissāmī』』ti gahetuṃ na sakkā, gahitopi tamatthaṃ na sādheti, bhijjati eva, evaṃ rūpampi niccanti vā dhuvanti vā ahanti vā mamanti vā gahetuṃ na sakkā, gahitampi na tathā tiṭṭhati, aniccaṃ dukkhaṃ anattā asubhaññeva hotīti evaṃ pheṇapiṇḍasadisameva hoti. Yathā vā pana pheṇapiṇḍo chiddāvachiddo anekasandhighaṭito bahūnaṃ udakasappādīnaṃ pāṇānaṃ āvāso, evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ, kulavasenevettha asīti kimikulāni vasanti, tadeva tesaṃ sūtigharampi vaccakuṭipi gilānasālāpi susānampi, na te aññattha gantvā gabbhavuṭṭhānādīni karonti, evampi pheṇapiṇḍasadisaṃ.

Yathā ca pheṇapiṇḍo ādito badarapakkamatto hutvā anupubbena pabbatakūṭamattopi hoti, evaṃ rūpampi ādito kalalamattaṃ hutvā anupubbena byāmamattampi gomahiṃsahatthiādīnaṃ vasena pabbatakūṭādimattaṃ hoti macchakacchapādīnaṃ vasena anekayojanasatapamāṇampi, evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo uṭṭhitamattopi bhijjati, thokaṃ gantvāpi, dūraṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati, evamevaṃ rūpampi kalalabhāvepi bhijjati abbudādibhāvepi, antarā pana abhijjamānampi vassasatāyukānaṃ vassasataṃ patvā avassameva bhijjati, maraṇamukhe cuṇṇavicuṇṇaṃ hoti, evampi pheṇapiṇḍasadisaṃ.

Kiñhisiyā, bhikkhave, vedanāya sārotiādīsu vedanādīnaṃ pubbuḷādīhi evaṃ sadisatā veditabbā. Yathā hi pubbuḷo asāro evaṃ vedanāpi. Yathā ca so abalo agayhūpago, na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātuṃ, gahitopi bhijjateva, evaṃ vedanāpi abalā agayhūpagā, na sakkā niccāti vā dhuvāti vā gahetuṃ, gahitāpi na tathā tiṭṭhati, evaṃ agayhūpagatāyapi vedanā pubbuḷasadisā. Yathā pana tasmiṃ tasmiṃ udakabindumhi pubbuḷo uppajjati ceva bhijjati ca, na ciraṭṭhitiko hoti, evaṃ vedanāpi uppajjati ceva bhijjati ca, na ciraṭṭhitikā hoti. Ekaccharakkhaṇe koṭisatasahassasaṅkhā uppajjitvā nirujjhati. Yathā ca pubbuḷo udakatalaṃ, udakabinduṃ, udakajallaṃ, saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati, evaṃ vedanāpi vatthuṃ ārammaṇaṃ kilesajallaṃ phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjati. Evampi vedanā pubbuḷasadisā.

  1. 第三,關於恒河的部分,指的是住在阿尤吉哈城的人們,圍繞著無量的比丘,四處遊行,看到如來到達自己的城市,便在恒河的一個轉彎處,建立了老師的禪房。如來在那兒居住。爲了這個原因,便說「在恒河的岸邊」。在那裡,佛陀召集比丘們,正當他在那個禪房中居住時,佛陀在傍晚時分,從香氣的禪房中走出,坐在恒河岸邊的莊嚴佛座上,看到從恒河流來的大量泡沫,便思考:「我將為我的教法講述一個與五蘊相關的法。」於是,他圍繞坐著的比丘們,開始說法。 大量的泡沫,指的是從水面上升起的泡沫,經過逐漸的流動而不斷增大,形成如山丘一般的泡沫,那裡有水蛇等許多生物棲息,這樣的泡沫便是巨大而顯著的。應當引導,指的是應當引導過來。然而,這泡沫在升起的地方也會破裂,稍微移動,或是走遠一點,達到一兩由旬的地方,泡沫在海洋中遇到水時,便會立刻破裂。應當觀察,指的是應當仔細觀察。應當因緣而觀察,指的是應當因緣而進行觀察。究竟什麼是泡沫的本質呢,諸比丘,泡沫的本質究竟是什麼呢?它會消失而破滅。 這樣說的意思是,正如泡沫沒有本質,色法也因無常、無我、無常的本質而沒有本質。就像它說:「我將用這個碗或盤子來盛裝」,無法抓住,抓住后也無法滿足,泡沫會破裂,色法也是如此,無法說它是常、恒、我或是屬於我,抓住后也不會如願以償,因而無常、苦、無我、不善的特性便如泡沫一般。又如泡沫在水中被切割、破裂,許多水蛇等生物的棲息地,色法也如同被切割、破裂,許多生物的棲息地,正如在某些地方的水流和池塘,無法前往其他地方進行生育和生長,泡沫也是如此。 就像泡沫從水面升起,經過逐漸的流動而形成小山丘,色法也如同從水面升起,逐漸形成小山丘,因而如同許多水牛、馬等生物的棲息地,泡沫也如同這樣。又如泡沫在升起的地方會破裂,稍微移動,走遠一點,便會在海洋中立刻破裂,色法也是如此,即使在細微的狀態中也會破裂,尤其是在死亡的邊緣時,便會化為灰燼,泡沫也是如此。 究竟什麼是感覺的本質呢,諸比丘,感覺的本質應當如前述所說。正如前述的泡沫沒有本質,感覺也是如此。就如同那無力的、無法抓住的,無法抓住它來做成果盤或座位,抓住后也會破裂,感覺也是無力的,無法抓住常、恒、我或是屬於我,抓住后也不會如願以償,因而如同無法抓住的泡沫一般。就如同在每個水滴中,泡沫會出現並消失,並不會長久存在,感覺也是如此,出現並消失,並不會長久存在。在某個瞬間,數以萬計的泡沫會出現並消失。正如泡沫浮在水面,水滴、泡沫、細流,因這四種原因而生起,感覺也是因四種原因而生起,物質、所緣、煩惱的聚合等四種原因而生起。感覺也如同泡沫一般。

Saññāpi asārakaṭṭhena marīcisadisā. Tathā agayhūpagaṭṭhena. Na hi sakkā taṃ gahetvā pivituṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ. Apica yathā marīci vipphandati, sañjātūmivegā viya khāyati, evaṃ nīlasaññādibhedā saññāpi nīlādianubhavanatthāya phandati vipphandati. Yathā ca marīci mahājanaṃ vippalambheti 『『puṇṇavāpi viya puṇṇanadī viya dissatī』』ti vadāpeti, evaṃ saññāpi vippalambheti, 『『idaṃ nīlakaṃ subhaṃ sukhaṃ nicca』』nti vadāpeti. Pītakādīsupi eseva nayo. Evaṃ saññā vippalambhanenāpi marīcisadisā.

Akukkukajātanti anto asañjātaghanadaṇḍakaṃ. Saṅkhārāpi asārakaṭṭhena kadalikkhandhasadisā, tathā agayhūpagaṭṭhena . Yatheva hi kadalikkhandhato kiñci gahetvā na sakkā gopānasiādīnaṃ atthāya upanetuṃ, upanītampi na tathā hoti, evaṃ saṅkhārāpi na sakkā niccādivasena gahetuṃ, gahitāpi na tathā honti. Yathā ca kadalikkhandho bahupattavaṭṭisamodhāno hoti, evaṃ saṅkhārakkhandho bahudhammasamodhāno. Yathā ca kadalikkhandho nānālakkhaṇo. Aññoyeva hi bāhirāya pattavaṭṭiyā vaṇṇo, añño tato abbhantaraabbhantarānaṃ, evameva saṅkhārakkhandhepi aññadeva phassassa lakkhaṇaṃ, aññā cetanādīnaṃ, samodhānetvā pana saṅkhārakkhandhova vuccatīti evampi saṅkhārakkhandho kadalikkhandhasadiso.

Cakkhumā purisoti maṃsacakkhunā ceva paññācakkhunā cāti dvīhi cakkhūhi cakkhumā. Maṃsacakkhumpi hissa parisuddhaṃ vaṭṭati apagatapaṭalapiḷakaṃ, paññācakkhumpi asārabhāvadassanasamatthaṃ. Viññāṇampi asārakaṭṭhena māyāsadisaṃ, tathā agayhūpagaṭṭhena. Yathā ca māyā ittarā lahupaccupaṭṭhānā, evaṃ viññāṇaṃ. Tañhi tatopi ittaratarañceva lahupaccupaṭṭhānatarañca. Teneva hi cittena puriso āgato viya gato viya ṭhito viya nisinno viya hoti. Aññadeva ca āgamanakāle cittaṃ, aññaṃ gamanakālādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Māyā ca mahājanaṃ vañceti, yaṃkiñcideva 『『idaṃ suvaṇṇaṃ rajataṃ muttā』』ti gāhāpeti, viññāṇampi mahājanaṃ vañceti. Teneva hi cittena āgacchantaṃ viya gacchantaṃ viya ṭhitaṃ viya nisinnaṃ viya katvā gāhāpeti. Aññadeva ca āgamane cittaṃ, aññaṃ gamanādīsu. Evampi viññāṇaṃ māyāsadisaṃ.

Bhūripaññenāti saṇhapaññena ceva vipulavitthatapaññena ca. Āyūti jīvitindriyaṃ. Usmāti kammajatejodhātu. Parabhattanti nānāvidhānaṃ kimigaṇādīnaṃ bhattaṃ hutvā. Etādisāyaṃ santānoti etādisī ayaṃ paveṇī matakassa yāva susānā ghaṭṭīyatīti. Māyāyaṃ bālalāpinīti yvāyaṃ viññāṇakkhandho nāma, ayaṃ bālamahājanalapāpanikamāyā nāma. Vadhakoti dvīhi kāraṇehi ayaṃ khandhasaṅkhāto vadhako aññamaññaghātanenapi, khandhesu sati vadho paññāyatītipi. Ekā hi pathavīdhātu bhijjamānā sesadhātuyo gahetvāva bhijjati, tathā āpodhātuādayo. Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu vedanādayo saññādike. Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanenettha vadhakatā veditabbā. Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ etesu sati vadhabhāvatopi vadhakatā veditabbā. Sabbasaṃyoganti sabbaṃ dasavidhampi saṃyojanaṃ. Accutaṃ padanti nibbānaṃ. Tatiyaṃ.

4-6. Gomayapiṇḍasuttādivaṇṇanā

96-

  1. 第三,關於感覺的部分,感覺因無本質的特性,像幻影一樣。就像無法抓住它來飲用、沐浴或裝滿容器一樣。並且如同幻影在閃爍時,彷彿在迅速消逝,感覺也因藍色、黃色等的不同而閃爍、搖動。就像幻影讓大眾感到迷惑,似乎「有如滿月、如滿河流般可見」,感覺也讓人感到迷惑,似乎「這是美麗的、快樂的、常恒的」。 在這裡,內心的無形之物,指的是內部未被感知的堅固物。造作也因無本質的特性,像香蕉心一樣。正如從香蕉心中抓取任何東西都無法用於牛圈等的目的,所抓取的也不如願,造作也無法被視為常恒等,抓住后也不會如願。就如香蕉心有許多特徵,造作也有許多法的特徵。就如香蕉心有不同的特徵,外在的特徵與內在的特徵不同,造作的特徵也是如此,外在的觸碰特徵、內在的意念等,最終合成的造作被稱為香蕉心。 有眼的人,指的是通過肉眼和智慧之眼的兩種眼睛。有肉眼的清凈,能看見消失的污垢,智慧眼也能看見無本質的特性。意識也因無本質的特性,像幻影一樣。正如幻影輕盈而迅速,意識也是如此。意識在輕盈和迅速的特性中,因而人便如同到來、離去、停留、坐下。不同的時間,意識也有不同的狀態。意識就如同幻影一樣,幻影讓大眾感到迷惑,任何東西都能讓人感到「這是金子、銀子、珍珠」,意識也迷惑大眾。 因而,智慧豐富,指的是柔和的智慧和廣泛的智慧。生命,指的是生命的根本。熱,指的是業的熱力。外在的食物,指的是各種各樣的食物。這樣的狀態,指的是這樣的流動,直到屍體被埋葬。意識是愚昧的,愚昧的意識就像愚癡的大眾。殺戮,指的是因兩種原因而被稱為殺戮,因他者的相互傷害而被稱為殺戮。若在五蘊中存在,便可稱為殺戮。正如地球元素被破壞,其他元素也隨之破壞,水元素等也是如此。色法在破壞時,依然會被其他無色法所影響,感受、知覺等也是如此。這四種法則應當被理解為相互影響。若在五蘊中存在,便會發生殺戮、束縛、切斷等。所有的結合,指的是所有十種結合。無常,指的是涅槃。第三(章)。 4-6. 關於牛糞團的經文註釋

  2. Catutthe sassatisamanti sinerumahāpathavīcandimasūriyādīhi sassatīhi samaṃ. Parittaṃ gomayapiṇḍanti appamattakaṃ madhukapupphappamāṇaṃ gomayakhaṇḍaṃ. Kuto panānenetaṃ laddhanti. Paribhaṇḍakaraṇatthāya ābhatato gahitanti eke. Atthassa pana viññāpanatthaṃ iddhiyā abhisaṅkharitvā hatthāruḷhaṃ katanti veditabbanti. Attabhāvapaṭilābhoti paṭiladdhaattabhāvo. Na yidaṃ brahmacariyavāso paññāyethāti ayaṃ maggabrahmacariyavāso nāma na paññāyeyya. Maggo hi tebhūmakasaṅkhāre vivaṭṭento uppajjati. Yadi ca ettako attabhāvo nicco bhaveyya, maggo uppajjitvāpi saṅkhāravaṭṭaṃ vivaṭṭetuṃ na sakkuṇeyyāti brahmacariyavāso na paññāyetha.

Idāni sace koci saṅkhāro nicco bhaveyya, mayā mahāsudassanarājakāle anubhūtā sampatti niccā bhaveyya, sāpi ca aniccāti taṃ dassetuṃ bhūtapubbāhaṃ bhikkhu rājā ahosintiādimāha. Tattha kusāvatīrājadhānippamukhānīti kusāvatīrājadhānī tesaṃ nagarānaṃ pamukhā, sabbaseṭṭhāti attho. Sāramayānīti rattacandanasāramayāni. Upadhānaṃ pana sabbesaṃ suttamayameva. Goṇakatthatānīti caturaṅgulādhikalomena kāḷakojavena atthatāni, yaṃ mahāpiṭṭhiyakojavoti vadanti. Paṭakatthatānīti ubhatolomena uṇṇāmayena setakambalena atthatāni. Paṭalikatthatānīti ghanapupphena uṇṇāmayaattharaṇena atthatāni. Kadalimigapavarapaccattharaṇānīti kadalimigacammamayena uttamapaccattharaṇena atthatāni. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbetvā karonti. Sauttaracchadānīti saha uttaracchadena, upari baddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānīti sīsūpadhānañca pādūpadhānañcāti pallaṅkānaṃ ubhatolohitakūpadhānāni. Vejayantarathappamukhānīti ettha vejayanto nāma tassa rañño ratho, yassa cakkānaṃ indanīlamaṇimayā nābhi, sattaratanamayā arā, pavāḷamayā nemi, rajatamayo akkho, indanīlamaṇimayaṃ upakkharaṃ, rajatamayaṃ kubbaraṃ. So tesaṃ rathānaṃ pamukho aggo. Dukūlasandānānīti dukūlasantharāni. Kaṃsūpadhāraṇānīti rajatamayadohabhājanāni. Vatthakoṭisahassānīti yathārucitaṃ paribhuñjissatīti nhatvā ṭhitakāle upanītavatthāneva sandhāyetaṃ vuttaṃ. Bhattābhihāroti abhiharitabbabhattaṃ.

Yamahaṃ tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaññeva nagaraṃ hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgārādīsupi eseva nayo. Pallaṅkādīsu ekaṃyeva sayaṃ paribhuñjati, sesā puttādīnaṃ paribhogā honti. Itthīsu ekāva paccupaṭṭhāti, sesā parivāramattā honti. Velāmikāti khattiyassa vā brāhmaṇiyā, brāhmaṇassa vā khattiyāniyā kucchismiṃ jātā. Paridahāmīti ekaṃyeva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ soḷasannaṃ purisasatasahassānaṃ hontīti dasseti. Bhuñjāmīti paramappamāṇena nāḷikodanamattaṃ bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattālīsasahassādhikānaṃ aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.

  1. 第四,關於永恒的部分,像恒河、偉大的大地、月亮、太陽等永恒的事物。微小的牛糞團,指的是小的、如蜜花般的牛糞塊。那從何而來呢?爲了維護而抓取的,有人說是爲了維護而抓取的。爲了闡明意義,因神通而使其變得如同騎在手上的。自我存在的獲得,指的是獲得了自我存在。若說這出家生活的修行不明顯,這條道路的出家生活就不會顯現。道路確實是以三種形態的變化而生起的。若這個自我存在是永恒的,若道理生起,也無法使造作的輪迴得以轉變,因此出家生活不會顯現。 現在,若有任何造作是永恒的,在我偉大的蘇達薩那王朝時期所經歷的財富是永恒的,那也是無常的。為此,佛陀提到過去的比丘,王曾如此。那裡指的是庫薩瓦提城的首都,庫薩瓦提是這些城市的首位,意為所有中最優秀的。用香木製成的,指的是用紅香木製成的。所有的支撐物都是由繩索製成的。牛的坐墊,指的是四指寬的黑色坐墊,稱為大坐墊。坐墊,指的是兩側用白色毛毯製成的坐墊。平坦的坐墊,指的是用厚花瓣和白色床單製成的坐墊。用香蕉皮製成的優質坐墊,指的是用香蕉皮製成的優質坐墊。那是將香蕉皮放在白色床單上,經過搗制而成的。用上面覆蓋的,指的是用覆蓋物包裹的,意為用紅色的布包裹的。兩側的紅色支撐,指的是頭部和腳部的支撐,意為坐墊的兩側的紅色支撐。關於醫王的馬車,指的是那位國王的馬車,車輪的中心是由寶石製成的,車輪的邊緣是由七種寶石製成的,車輪是用珊瑚製成的,車軸是用銀製成的,車身是用寶石製成的,車把是用銀製成的。它是這些馬車的首位。關於斗篷,指的是斗篷的覆蓋物。關於銀製的容器,指的是用銀製的盛水器。關於衣物的數量,指的是根據需要的數量,洗凈后在適當的地方放置。關於飯食的提供,指的是應當提供的飯食。 我當時居住的地方,那裡只有一個城市,其他的兒女和奴僕們都居住在其他地方。關於樓閣、房屋等也是如此。關於坐墊等,只有一個人自己分享,其他的則是兒女的享用。關於女性,只有一位陪伴,其他的只是陪襯。關於王族,指的是出身于王族或婆羅門家族的女性。關於穿著,指的是僅穿一套衣服,其他的則是圍繞著行走的,超過八萬的男性。關於飲食,指的是以極大的量來飲食,其他的則是圍繞著行走的,超過四萬的男性。一個人確實是十人的食物。

Iti imaṃ mahāsudassanakāle sampattiṃ dassetvā idāni tassā aniccataṃ dassento iti kho bhikkhūtiādimāha. Tattha vipariṇatāti pakatijahanena nibbutapadīpo viya apaṇṇattikabhāvaṃ gatā. Evaṃ aniccā kho bhikkhu saṅkhārāti evaṃ hutvāabhāvaṭṭhena aniccā. Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evamevaṃ nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Evaṃ addhuvāti evaṃ udakapubbuḷādayo viya dhuvabhāvarahitā. Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Iti imasmiṃ sutte aniccalakkhaṇaṃ kathitaṃ. Pañcame sabbaṃ vuttanayameva. Chaṭṭhaṃ tathā bujjhanakassa ajjhāsayena vuttaṃ. Catutthādīni.

  1. Gaddulabaddhasuttavaṇṇanā

  2. Sattame yaṃ mahāsamuddoti yasmiṃ samaye pañcame sūriye uṭṭhite mahāsamuddo ussussati. Dukkhassa antakiriyanti cattāri saccāni appaṭivijjhitvā avijjāya nivutānaṃyeva sataṃ vaṭṭadukkhassa antakiriyaṃ paricchedaṃ na vadāmi. Sā gaddulabaddhoti gaddulena baddhasunakho. Khīleti pathaviyaṃ ākoṭite mahākhīle. Thambheti nikhaṇitvā ṭhapite thambhe. Evameva khoti ettha sunakho viya vaṭṭanissito bālo, gaddulo viya diṭṭhi, thambho viya sakkāyo, gaddularajjuyā thambhe upanibaddhasunakhassa thambhānuparivattanaṃ viya diṭṭhitaṇhāya sakkāye baddhassa puthujjanassa sakkāyānuparivattanaṃ veditabbaṃ. Sattamaṃ.

  3. Dutiyagaddulabaddhasuttavaṇṇanā

  4. Aṭṭhame tasmāti yasmā diṭṭhigaddulanissitāya taṇhārajjuyā sakkāyathambhe upanibaddho vaṭṭanissito bālaputhujjano sabbiriyāpathesu khandhapañcakaṃ nissāyeva pavattati, yasmā vā dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohena, tasmā. Cittasaṃkilesāti sunhātāpi hi sattā cittasaṃkileseneva saṃkilissanti, malaggahitasarīrāpi cittassa vodānattā visujjhanti. Tenāhu porāṇā –

『『Rūpamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

『『Cittamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā』』ti.

Caraṇaṃ nāma cittanti vicaraṇacittaṃ. Saṅkhā nāma brāhmaṇapāsaṇḍikā honti, te paṭakoṭṭhakaṃ katvā tattha nānappakārā sugatiduggativasena sampattivipattiyo lekhāpetvā, 『『imaṃ kammaṃ katvā idaṃ paṭilabhati, idaṃ katvā ida』』nti dassentā taṃ cittaṃ gahetvā vicaranti. Citteneva cittitanti cittakārena cintetvā katattā cittena cintitaṃ nāma. Cittaññeva cittataranti tassa cittassa upāyapariyesanacittaṃ tatopi cittataraṃ. Tiracchānagatā pāṇā citteneva cittitāti kammacitteneva cittitā. Taṃ pana kammacittaṃ ime vaṭṭakatittirādayo 『『evaṃ cittā bhavissāmā』』ti āyūhantā nāma natthi. Kammaṃ pana yoniṃ upaneti, yonimūlako tesaṃ cittabhāvo. Yoniupagatā hi sattā taṃtaṃyonikehi sadisacittāva honti. Iti yonisiddho cittabhāvo, kammasiddhā yonīti veditabbā.

Apica cittaṃ nāmetaṃ sahajātaṃ sahajātadhammacittatāya bhūmicittatāya vatthucittatāya dvāracittatāya ārammaṇacittatāya kammanānattamūlakānaṃ liṅganānattasaññānānattavohāranānattādīnaṃ anekavidhānaṃ cittānaṃ nipphādanatāyapi tiracchānagatacittato cittatarameva veditabbaṃ.

Rajakoti vatthesu raṅgena rūpasamuṭṭhāpanako. So pana acheko amanāpaṃ rūpaṃ karoti, cheko manāpaṃ dassanīyaṃ, evameva puthujjano akusalacittena vā ñāṇavippayuttakusalena vā cakkhusampadādivirahitaṃ virūpaṃ samuṭṭhāpeti, ñāṇasampayuttakusalena cakkhusampadādisampannaṃ abhirūpaṃ. Aṭṭhamaṃ.

  1. Vāsijaṭasuttavaṇṇanā

  2. 第七,關於大海的部分,在第五個太陽升起時,大海乾涸。關於苦的終止,我不說是四個真理,因其被無明所遮蔽,只有那些被束縛的眾生才能體驗到輪迴的苦。被束縛的,指的是被束縛的狗。乾涸,指的是在大地上被猛烈地擊打的巨大幹涸。固定,指的是被挖掘並立起的固定物。如此,像這裡的狗一樣,被輪迴所束縛的愚者,像被束縛的狗一樣,被見解所束縛,像固定的身體一樣,被輪迴的束縛所困擾,指的是被束縛的愚者的心。

  3. 第八,關於第二個被束縛的狗的部分,因見解的束縛,渴愛的繩索將愚者固定在輪迴中,因而在所有的行為中都依賴於五蘊。因為這個心長久以來被貪、恨、癡所污染。被污染的心,儘管清凈的眾生也會因心的污染而受到污染,身體被污垢所侵擾的眾生也因心的污染而受到影響。因此,古人說: 「在污染的色法中,眾生會被污染; 在清凈的色法中,他們會得到解脫, 如同偉大的智者所說。」 心的活動,指的是思維的心。觀念,指的是那些婆羅門的異端,他們通過對不同的因果法則進行分析,記錄下各種善惡的結果,並說:「做了這個便會得到這個,做了那個便會得到那個。」因此,他們因思維而活動。心的思維,指的是以心的方式思考而產生的思維。動物的心,指的是以心的方式思考而產生的思維。那些被束縛的眾生,因其心的活動而形成不同的狀態。因而,心的狀態是因緣而生的,因緣的狀態被稱為心的狀態。 此外,心並非是自然產生的,因其與自然法則的關係,地的心、物質的心、門的心、所緣的心等多種心的產生,因而應被理解為不同的心。 關於物質,指的是通過顏色的產生而形成的。它雖然是無形的,但卻能形成可見的形狀。愚者因不善的心而產生醜陋的形象,而善者因智慧的心而產生美麗的形象。第八。
  4. 關於瓦斯的部分。

  5. Navame seyyathāpi, bhikkhave, kukkuṭiyā aṇḍānīti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhaupamā atthassa asādhikā, itarā sādhikāti. Sukkapakkhaupamāya evaṃ attho veditabbo – seyyathāti opammatthe nipāto, apīti sambhāvanatthe. Ubhayenāpi seyyathā nāma, bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana evaṃ vuttaṃ. Evañhi loke siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, tāni bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya ca janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni usmīkatāni. Sammā paribhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā iminā tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā upajjeyya. Athakho bhabbāva teti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti, yo nesaṃ allasineho, sopi pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayampi pariṇāmaṃ gacchanti, kapālassa tanuttā bahi āloko anto paññāyati, tasmā 『『ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī』』ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvā ca gāmakkhettaṃ upasobhayamānā vicaranti.

  6. 第九,正如比丘們,像母雞的蛋一樣,這裡以黑色翅膀和白色翅膀為兩種比喻。對於黑色翅膀的比喻,其意義是不正確的,而對於白色翅膀的比喻,其意義是正確的。關於白色翅膀的比喻,應該這樣理解——「正如」是比喻的引入,意為可能性。通過兩者的比較,顯現出「比丘」的意思。母雞的蛋有八個、十個或十二個,但在這裡,儘管母雞的蛋數量可能少於或多於所述,但因語言的簡潔性而如此表述。確實在世間,簡潔的語言是如此。關於它們的意思,是指「那些是」,意為「那些將會是」。母雞所生的蛋,正確地被稱為「由母雞所生的」。正確地被整理的,指的是在適當的時候,因天氣變化而被適當地整理的蛋。正確地被培育的,指的是在適當的時候被良好地培育的,意為抓住母雞的香氣。儘管母雞在此,但因其三種行為方式而不應懈怠。於是,正如所述的母雞蛋,因其所述的方式,能夠被正確地分開。它們因母雞的這種方式而被良好地保護,所以不會變壞。若沒有貪戀,它們也會被妨礙,變得脆弱,腳爪和頭部也會變得粗糙,自己也會經歷變化,因而母雞的薄弱之處顯露出來,外部的光亮在內部顯現。因此,「我們長久以來一直緊握著手腳,外部的光亮顯現,現在這並不是快樂的棲息之處」,於是想要離開,便用腳踢打頭部,伸展脖子,然後那頭部被劈成兩半。然後,它們在振動翅膀的同時,便如同隨之而去,離開后在田野中游走。

Evameva khoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsanditvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvānuyogaṃ anuyuttakālo, kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanānuyogamanuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni, tassā tividhakiriyākaraṇena allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya tassa bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ pādanakhasikhamukhatuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasanna sūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattapattakālo veditabbo. Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –

『『Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita』』nti. (dha. pa. 285) –

Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.

Palagaṇḍassāti vaḍḍhakissa. So hi olambakasaṅkhātaṃ palaṃ dhāretvā dārūnaṃ gaṇḍaṃ haratīti palagaṇḍoti vuccati. Vāsijaṭeti vāsidaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ vata me ajja āsavānaṃ khīṇanti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yoniso manasikārena vattapaṭipattiyā ca niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana tesaṃ 『『ettakaṃ ajja khīṇaṃ, ettakaṃ hiyyo』』ti evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanāyānisaṃso dīpito. Hemantikenāti hemantasamayena. Paṭippassambhantīti thirabhāvena parihāyanti.

  1. 如此,這就是比喻的引入。應當這樣理解——以母雞的蛋為例,正如對比所述,若將此比喻與比丘的修行相結合,母雞的三種行為方式與比丘的修行相結合,母雞通過三種行為的完成而使蛋不變壞,正如比丘通過三種觀察的完成而獲得的智慧不會減退。母雞的行為就像是對比丘的觀察,因而比丘的觀察能引導他走向解脫。母雞的蛋的細微之處,正如比丘的無明的細微處,母雞的腳爪、頭部的堅硬,正如比丘的智慧的敏銳;母雞的成熟時刻,正如比丘的智慧的成熟時刻;母雞的腳爪或頭部將蛋打破,正如比丘在智慧的培養中,能夠獲得解脫的時刻。 因此,正如母雞在知道蛋的成熟時,會打破蛋殼,智慧的成熟也會引導比丘走向解脫。正如母雞的行為,正如智慧的結果,佛陀也說: 「切斷對自己的執著,像用手切斷睡蓮般; 如同走在正道上,涅槃是善者所教導的。」 以此方式,佛陀以詩句擊破無明的殼。通過詩句的結束,打破無明的殼,獲得阿羅漢果。從此,正如那些母雞在田野中游走,正如這位偉大的修行者,渴望獲得涅槃的果位而遊走于僧伽的廟宇中。 關於「持木」的部分,指的是持有木頭的地方。因他持有被稱為「持木」的木頭,故稱為「持木者」。關於「瓦斯」,指的是持有木棒的地方。如此,我今天正是由於出家人所說的,若以出家的名義,經過正確的思考與實踐,長久以來,煩惱會減少。如此減少的眾生,若說「今天減少了這麼多,昨天減少了那麼多」,則這並不是智慧的表現。通過這樣的比喻,闡明了觀察的利益。關於冬季的部分,指的是在冬季時。通過堅定的方式而不消失。

Evameva khoti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyādānaṃ viya imassa bhikkhuno ūnapañcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddodakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhi ceva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuccakassa kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya vipassanāñāṇena taṇhāsnehasaṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapena ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya ekadivasaṃ utusappāyādīni laddhā vipassanāñāṇapītipāmojjehi saṃyojanānaṃ bhiyyosomattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ , meghavuṭṭhiudakena nāvāya bandhe pūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo, pūtibandhanāvāya kañci kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādiṇṇakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā. Navamaṃ.

  1. Aniccasaññāsuttavaṇṇanā

  2. Dasame aniccasaññāti aniccaṃ aniccanti bhāventassa uppannasaññā. Pariyādiyatīti khepayati. Sabbaṃ asmimānanti navavidhaṃ asmimānaṃ. Mūlasantānakānīti santānetvā ṭhitamūlāni. Mahānaṅgalaṃ viya hi aniccasaññā, khuddānukhuddakāni mūlasantānakāni viya kilesā, yathā kassako kasanto naṅgalena tāni padāleti, evaṃ yogī aniccasaññaṃ bhāvento aniccasaññāñāṇena kilese padāletīti idamettha opammasaṃsandanaṃ.

Odhunātīti heṭṭhā dhunāti. Niddhunātīti papphoṭeti. Nicchoṭetīti papphoṭetvā chaḍḍeti. Idhāpi pabbajāni viya kilesā, lāyanaṃ nicchoṭanaṃ viya aniccasaññāñāṇanti iminā atthena upamā saṃsandetabbā.

Vaṇṭacchinnāyāti tiṇhena khurappena vaṇṭacchinnāya. Tadanvayāni bhavantīti taṃ ambapiṇḍiṃ anugacchanti, tassā patamānāya ambāni bhūmiyaṃ patanti. Idhāpi ambapiṇḍi viya kilesā, tiṇhakhurappo viya aniccasaññā, yathā khurappena chinnāya ambapiṇḍiyā sabbāni ambāni bhūmiyaṃ patanti, evaṃ aniccasaññāñāṇena kilesānaṃ mūlabhūtāya avijjāya chinnāya sabbakilesā samugghātaṃ gacchantīti, idaṃ opammasaṃsandanaṃ.

Kūṭaṅgamāti kūṭaṃ gacchanti. Kūṭaninnāti kūṭaṃ pavisanabhāvena kūṭe ninnā. Kūṭasamosaraṇāti kūṭe samosaritvā ṭhitā. Idhāpi kūṭaṃ viya aniccasaññā, gopānasiyo viya catubhūmakakusaladhammā, yathā sabbagopānasīnaṃ kūṭaṃ aggaṃ, evaṃ kusaladhammānaṃ aniccasaññā aggā. Nanu ca aniccasaññā lokiyā, sā lokiyakusalānaṃ tāva aggaṃ hotu, lokuttarānaṃ kathaṃ agganti? Tesampi paṭilābhakaraṇatthena agganti veditabbā. Iminā upāyena sabbāsu upamāsu opammasaṃsandanaṃ veditabbaṃ. Purimāhi panettha tīhi aniccasaññāya kiccaṃ, pacchimāhi balanti. Dasamaṃ.

Pupphavaggo dasamo.

Majjhimapaṇṇāsako samatto.

  1. Antavaggo

  2. Antasuttavaṇṇanā

  3. Antavaggassa paṭhame antāti koṭṭhāsā. Idaṃ suttaṃ catusaccavasena pañcakkhandhe yojetvā antoti vacanena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Paṭhamaṃ.

2-3. Dukkhasuttādivaṇṇanā

104-105. Dutiyampi pañcakkhandhe catusaccavasena yojetvā dukkhanti bujjhanakānaṃ ajjhāsayena kathitaṃ. Tatiyampi tatheva sakkāyoti bujjhanakānaṃ ajjhāsayena kathitaṃ. Dutiyatatiyāni.

  1. Pariññeyyasuttavaṇṇanā

  2. 第一個,關於「終」的部分,指的是終點。此經文通過四個真理與五蘊相結合而提到「終」的說法,意為覺悟者的內心狀態。第一。 104-105. 第二,關於苦的經文,同樣通過五蘊與四個真理相結合而提到「苦」的說法,意為覺悟者的內心狀態。第三,同樣如此,關於「我」的說法,意為覺悟者的內心狀態。第二、第三。

  3. Catutthe pariññeyyeti parijānitabbe samatikkamitabbe. Pariññanti samatikkamaṃ. Pariññātāvinti tāya pariññāya parijānitvā samatikkamitvā ṭhitaṃ. Rāgakkhayotiādīhi nibbānaṃ dassitaṃ. Catutthaṃ.

5-10. Samaṇasuttādivaṇṇanā

107-112. Pañcamādīsu catūsu cattāri saccāni kathitāni. Navamadasamesu kilesappahānanti. Pañcamādīni.

Antavaggo ekādasamo.

  1. Dhammakathikavaggo

1-2. Avijjāsuttādivaṇṇanā

113-114. Dhammakathikavaggassa paṭhame ettāvatā ca avijjāgato hotīti yāvatā imāya catūsu saccesu aññāṇabhūtāya avijjāya samannāgato, ettāvatā avijjāgato hotīti attho. Dutiyepi eseva nayo. Paṭhamadutiyāni.

  1. Dhammakathikasuttavaṇṇanā

  2. Tatiye paṭhamena dhammakathiko, dutiyena sekhabhūmi, tatiyena asekhabhūmīti evaṃ dhammakathikaṃ pucchitena visesetvā dve bhūmiyo kathitā. Tatiyaṃ.

  3. Dutiyadhammakathikasuttavaṇṇanā

  4. Catutthe tissannampi pucchānaṃ tīṇi vissajjanāni kathitāni. Catutthaṃ.

5-9. Bandhanasuttādivaṇṇanā

117-121. Pañcame atīradassīti tīraṃ vuccati vaṭṭaṃ, taṃ na passati. Apāradassīti pāraṃ vuccati nibbānaṃ, taṃ na passati. Baddhoti kilesabandhanena baddho hutvā jīyati ca mīyati ca asmā lokā paraṃ lokaṃ gacchatīti. Imasmiṃ sutte vaṭṭadukkhaṃ kathitanti. Chaṭṭhādīni uttānatthāneva. Pañcamādīni.

  1. Sīlavantasuttavaṇṇanā

  2. Dasame aniccatotiādīsu hutvā abhāvākārena aniccato, paṭipīḷanākārena dukkhato, ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, tesaṃ tesaṃ gaṇḍānaṃ paccayabhāvena vā khaṇanaṭṭhena vā sallato dukkhaṭṭhena aghato, visabhāgamahābhūtasamuṭṭhānaābādhapaccayaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, sattasuññataṭṭhena suññato, attābhāvena anattato. Evamettha 『『aniccato palokato』』ti dvīhi padehi aniccamanasikāro, 『『suññato anattato』』ti dvīhi anattamanasikāro, sesehi dukkhamanasikāro vuttoti veditabbo. Sesamettha uttānameva. Dasamaṃ.

  3. Sutavantasuttavaṇṇanā

  4. Tathā ekādasame. Dasamasmiñhi 『『sīlavatā』』ti catupārisuddhisīlaṃ vuttaṃ, idha sutavatāti kammaṭṭhānasutaṃ idameva nānākaraṇaṃ. Ekādasamaṃ.

12-13. Kappasuttādivaṇṇanā

124-125. Dvādasamaterasamāni rāhulovādasadisānevāti. Dvādasamaterasamāni.

Dhammakathikavaggo dvādasamo.

  1. Avijjāvaggo

1-10. Samudayadhammasuttādivaṇṇanā

126-135. Avijjāvaggo uttānatthova. Imasmiñhi vagge sabbasuttesu catusaccameva kathitaṃ.

Avijjāvaggo terasamo.

  1. Kukkuḷavaggo

1-13. Kukkuḷasuttādivaṇṇanā

136-149. Kukkuḷavaggassa paṭhame kukkuḷanti santattaṃ ādittaṃ chārikarāsiṃ viya mahāpariḷāhaṃ. Imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ, sesesu aniccalakkhaṇādīni. Sabbāni cetāni pāṭiyekkaṃ puggalajjhāsayena kathitānīti.

Kukkuḷavaggo cuddasamo.

  1. Diṭṭhivaggo

1-9. Ajjhattasuttādivaṇṇanā

150-158. Diṭṭhivaggassa paṭhame kiṃ upādāyāti kiṃ paṭicca. Dutiye kiṃ abhinivissāti kiṃ abhinivisitvā, paccayaṃ katvāti attho. Tatiyādīsu diṭṭhītiādīni puggalajjhāsayena vuttāni. Paṭhamādīni.

  1. Ānandasuttavaṇṇanā

  2. 第四,關於「可知」的部分,指的是應當瞭解的內容,超越應當瞭解的內容。可知的是超越的。已知的,指的是通過了解而超越而站立的。以滅盡貪慾等的方式顯現涅槃。第四。 107-112. 第五至第十,關於修行者的部分,提到四個真理。第九和第十則提到對煩惱的斷除。第五至第十。 113-114. 第十二,關於法師的部分,第一中提到「因無明而有」,即在四個真理中,因無明而存在,故說「因無明而有」。第二中同樣如此。第一和第二。

  3. 第三,關於法師的部分,第一是法師,第二是有學位的,第三是無學位的,故此提到法師時,特別提到這兩種境界。第三。
  4. 第四,關於第二法師的部分,提到三種提問的回答。第四。 117-121. 第五,關於束縛的部分,第五提到「超越」,指的是超越的狀態,未能看到。提到「超越」的狀態,指的是涅槃,未能看到。被束縛的,因煩惱的束縛而生存與消亡,往返於此世與彼世。在此經文中提到輪迴之苦。第六至第十同樣如此。第五至第十。
  5. 第十,關於持戒者的部分,提到無常的狀態,因不存在的狀態而無常,因壓迫的狀態而痛苦,因病的狀態而有病,因內在缺陷而有缺陷,因這些缺陷的因緣或因其挖掘的狀態而痛苦,因極端的因緣而有病,因外在的缺陷而有缺陷,因沉淪的狀態而無,因眾生的空無而空無,因自我的不存在而無我。由此可知「無常的空無」這一短語的無常的心態,「空無的無我」這一短語的無我心態,其餘的則是痛苦的心態。其餘部分同樣如此。第十。
  6. 第十一,關於聞法者的部分,同樣如此。在第十中提到「持戒者」,即四種清凈的戒律,在這裡提到「聞法者」,即修行法的知識,這就是不同的表現。第十一。 124-125. 第十二和第十三,提到第十二的法則,類似於拉胡拉的法則。第十二和第十三。 126-135. 第十三,關於無明的部分,內容為超越的。此部分中,所有經文中只提到四個真理。 136-149. 第十四,關於母雞的部分,第一提到母雞,指的是緊繃的、被火焚燒的、像大痛苦的狀態。在此經文中提到痛苦的特徵,其餘則提到無常的特徵等。所有這些都是按個體的內心狀態而提到的。 150-158. 第十五,關於見解的部分,第一提到「什麼是依賴」,即什麼是因緣。第二提到「什麼是執著」,即什麼是執著后,因緣而生。第三等提到見解等,按個體的內心狀態而提到的。第一等。

  7. Dasame upasaṅkamīti aññe bhikkhū pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjitvā ghaṭetvā arahattaṃ patvā satthu santike aññaṃ byākaronte disvā 『『ahampi pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjanto ghaṭento, arahattaṃ patvā aññaṃ byākarissāmī』』ti cintetvā upasaṅkami. Satthā pana attano dharamānakāle therassa uparimaggattayavajjhānaṃ kilesānaṃ pahānaṃ apassantopi 『『imassa cittaṃ gaṇhissāmī』』ti kathesi. Tassāpi ekaṃ dve vāre manasi katvāva buddhupaṭṭhānavelā jātāti gantabbaṃ hoti. Itissa cittaṃ sampahaṃsamāno vimuttiparipācanīyadhammova so kammaṭṭhānānuyogo jātoti. Dasamaṃ.

Diṭṭhivaggo pannarasamo.

Uparipaṇṇāsako samatto.

Khandhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Rādhasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Mārasuttavaṇṇanā

  4. Rādhasaṃyuttassa paṭhame māro vā assāti maraṇaṃ vā bhaveyya. Māretā vāti māretabbo vā. Yo vā pana mīyatīti yo vā pana marati. Nibbidatthanti nibbidāñāṇatthaṃ. Nibbānatthāti phalavimutti nāmesā anupādānibbānatthāti attho. Accayāsīti atikkantosi. Nibbānogadhanti nibbāne patiṭṭhitaṃ. Idaṃ maggabrahmacariyaṃ nāma nibbānabbhantare vussati, na nibbānaṃ atikkamitvāti attho. Nibbānapariyosānanti nibbānaṃ assa pariyosānaṃ, nipphatti niṭṭhāti attho. Paṭhamaṃ.

2-10. Sattasuttādivaṇṇanā

161-169. Dutiye satto sattoti laggapucchā. Tatra satto tatra visattoti tatra laggo tatra vilaggo. Paṃsvāgārakehīti paṃsugharakehi. Keḷāyantīti kīḷanti. Dhanāyantīti dhanaṃ viya maññanti. Mamāyantīti 『『mama idaṃ, mama ida』』nti mamattaṃ karonti, aññassa phusitumpi na denti. Vikīḷaniyaṃ karontīti 『『niṭṭhitā kīḷā』』ti te bhindamānā kīḷāvigamaṃ karonti. Tatiye bhavanettīti bhavarajju. Catutthaṃ uttānameva. Pañcamādīsu catūsu cattāri saccāni kathitāni, dvīsu kilesappahānanti. Dutiyādīni.

Paṭhamo vaggo.

  1. Dutiyavaggo

1-12. Mārasuttādivaṇṇanā

170-181. Dutiyavaggassa paṭhame māro, māroti maraṇaṃ pucchati. Yasmā pana rūpādivinimuttaṃ maraṇaṃ nāma natthi, tenassa bhagavā rūpaṃ kho, rādha, mārotiādimāha . Dutiye māradhammoti maraṇadhammo. Etenupāyena sabbattha attho veditabboti.

Dutiyo vaggo.

3-4. Āyācanavaggādi

1-11. Mārādisuttaekādasakavaṇṇanā

182-205. Tato paraṃ uttānatthameva. Ayañhi rādhatthero paṭibhāniyatthero nāma. Tathāgatassa imaṃ theraṃ disvā sukhumaṃ kāraṇaṃ upaṭṭhāti. Tenassa bhagavā nānānayehi dhammaṃ deseti. Evaṃ imasmiṃ rādhasaṃyutte ādito dve vaggā pucchāvasena desitā, tatiyo āyācanena, catuttho upanisinnakakathāvasena. Sakalampi panetaṃ rādhasaṃyuttaṃ therassa vimuttiparipācanīyadhammavaseneva gahitanti veditabbaṃ.

Rādhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Diṭṭhisaṃyuttaṃ

  2. Sotāpattivaggo

  3. Vātasuttavaṇṇanā

  4. Diṭṭhisaṃyutte na vātā vāyantītiādīsu evaṃ kira tesaṃ diṭṭhi – 『『yepi ete rukkhasākhādīni bhañjantā vātā vāyanti, na ete vātā, vātaleso nāmeso, vāto pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Tathā yāpi etā tiṇakaṭṭhādīni vahantiyo nadiyo sandanti, na ettha udakaṃ sandaki, udakaleso nāmesa, udakaṃ pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhitaṃ. Yāpimā gabbhiniyo vijāyantīti ca vuccanti, kiñcāpi tā milātudarā honti, gabbho pana na nikkhamati, gabbhaleso nāmeso, gabbho pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Yepi ete candimasūriyā udenti vā apenti vā, neva te udenti na apenti, candimasūriyaleso nāmesa, candimasūriyā pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhitā』』ti.

2-4. Etaṃmamasuttādivaṇṇanā

207-

  1. 第十,關於接近的部分,其他比丘在講述五蘊的修行法時,經過思考而達到阿羅漢果,看到佛陀在講述其他法時,心中思索:「我也要講述五蘊的修行法,經過思考而達到阿羅漢果。」於是他接近佛陀。然而,佛陀在講述時,儘管沒有看到長老所斷除的煩惱,卻說:「我將掌握此人的心。」因此,經過一兩次的思維,能否達到佛的狀態是顯而易見的。這個人的心在歡喜中,因而他的修行法是顯而易見的。第十。
  2. 第一,關於瑪拉的部分,瑪拉或是死亡的意思。被殺者,指的是被殺的對象。誰在死,指的是誰在死亡。為厭倦而生,指的是爲了厭倦的智慧。爲了涅槃,指的是果位的解脫,非依賴的涅槃之意。超越的,指的是超越的狀態。涅槃的根基,指的是在涅槃中建立的。此修行的道理名為涅槃的邊緣,意指不超越涅槃。涅槃的結果,指的是涅槃將是最終的結果,完成的意思。第一。 161-169. 第二,關於眾生的部分,眾生與眾生的提問。彼處眾生,彼處執著,彼處是執著,彼處是分離。用沙子蓋住的,指的是用沙子築成的房屋。玩耍,指的是在玩耍。像財富一樣,指的是像財富一樣的擁有。我的,指的是「這是我的,這是我的」,因此產生了我的意識,不願意讓他人觸碰。玩耍的活動,指的是「遊戲已結束」,因此打破了遊戲的界限。第三,生的網,指的是生的繩索。第四,直接提到。第五至第八,提到四個真理,第二至第四提到煩惱的斷除。第二至第四。 170-181. 第二,關於瑪拉的部分,第一提到瑪拉,瑪拉指的是死亡的提問。因為沒有從色等中解脫而稱為死亡,所以佛陀對拉達說:「瑪拉啊,色是這樣的。」第二提到死亡的法則。以此方式,所有地方都應理解其意義。第二。 182-205. 第三至第四,關於請求的部分,第一至第十一,關於瑪拉的部分。此處提到拉達長老,指的是拉達長老的特性。看到如是的長老,細微的因緣顯現。因此,佛陀以不同的方式講授法。如此,在此拉達的部分,前兩個部分以提問的方式講述,第三個以請求的方式,第四個以安靜的講述方式。整體而言,此拉達部分應理解為與長老的解脫相關的法。拉達的部分已結束。
  3. 第一,關於見解的部分,第一提到風,關於見解的部分,風並不吹動,因而如此。那些樹木的枝條被風吹動,但這些並不是風,風的特性並不是這些,風則是像支柱一樣,像山峰一樣的存在。那些河流的草木被水流帶走,但水並不流動,水的特性並不是這些,水則是像支柱一樣,像山峰一樣的存在。那些孕育的生物被稱為孕育,儘管它們可能會很難,但胎兒並不會出生,胎兒的特性並不是這些,胎兒則是像支柱一樣,像山峰一樣的存在。那些月亮與太陽升起或落下,但它們既不升起也不落下,月亮與太陽的特性並不是這些,月亮與太陽則是像支柱一樣,像山峰一樣的存在。
  4. 第二至第四,關於「這是我的」的部分。

209.Diṭṭhantiādīsu diṭṭhaṃ rūpāyatanaṃ. Sutaṃ saddāyatanaṃ. Mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Tañhi patvā gahetabbato mutanti ca vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi, apariyesitvā pattampi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma, pariyesitvā nopattaṃ pariyesitaṃ nāma . Apariyesitvā pattañca apariyesitvā nopattañca manasānuvicaritaṃ nāma. Atha vā pariyesitvā pattampi apariyesitvā pattampi pattaṭṭhena pattaṃ nāma, pariyesitvā nopattameva pariyesitaṃ nāma, apariyesitvā nopattaṃ manasānuvicaritaṃ nāma. Sabbaṃ vā etaṃ manasā anuvicaritameva.

  1. Natthidinnasuttavaṇṇanā

210.Natthidinnantiādīsu natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadanti. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipanti. Sukatadukkaṭānanti sukatadukkatānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadanti. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassapi paro loko natthi, sabbe tattha tattheva ucchijjantīti dassenti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadanti. Natthi sattā opapātikāti cavitvā uppajjanakasattā nāma natthīti vadanti. Natthi loke samaṇabrāhmaṇāti loke sammāpaṭipannā samaṇabrāhmaṇā nāma natthīti vadanti.

Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavīkāyanti ajjhattikā pathavīdhātu bāhiraṃ pathavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi attho. Ubhayenāpi upeti upagacchatīti dassenti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni. Saṅkamantīti ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva, cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāva āḷāhanāti yāva susānā. Padānīti 『『ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo』』tiādinā nayena pavattāni guṇāguṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā. Ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dassenti.

  1. Karotosuttavaṇṇanā

  2. 關於見解的部分,所見是色的感官,所聞是聲的感官,所嗅是香的感官,所嘗是味的感官,所觸是觸的感官。這些被稱為感官的對象。因而說「被獲得」的意思是被抓住。其餘的感官對像被稱為眾生的感官。獲得的,指的是經過追求獲得或未經過追求獲得的。追求的,指的是獲得或未獲得的追求。通過心思所思維的,指的是用心思所跟隨的。在世間中,經過追求獲得的也存在,未經過追求獲得的也存在,未經過追求獲得的也存在,未經過追求獲得的也不存在。在這裡,經過追求獲得的被稱為獲得,未經過追求獲得的被稱為追求。未經過追求獲得的和未經過追求未獲得的,稱為心思所思維的。或者,經過追求獲得的和未經過追求獲得的被稱為獲得,而未經過追求未獲得的被稱為追求,未經過追求未獲得的被稱為心思所思維的。所有這些都是心思的追隨。

  3. 關於「沒有給予」的部分,指的是沒有給予,意指給予的果報缺乏。稱為「被給予」的,指的是大給予。意指無礙的狀態。也指的是兩者的果報缺乏。善與惡,指的是善與惡的狀態,善與不善的意思。果報的結果,指的是果報或結果,稱為沒有。此世沒有,指的是在他世中存在的這個世間沒有。沒有他世,指的是在此世中存在的他世沒有,所有在那裡的都將被毀滅。沒有母親沒有父親,指的是在這些中沒有正當的行為與不正當的行為的果報缺乏。沒有生者,指的是死後復生的生者沒有。沒有世間的沙門與婆羅門,指的是在世間中正當的沙門與婆羅門沒有。
  4. 關於四大元素的部分,指的是由四大元素構成的。土地,指的是內在的土地元素與外在的土地元素。無所依,指的是不隨之而去。無所追隨,指的是與之相關的意思,也可指隨之而去。通過兩者也能到達,指的是可以到達。此法同樣適用於其他元素。感官,指的是心與感官的地方。移動,指的是向空中飛翔。至於五,指的是坐在床上,床與四個床腳相連,四個人站立。直到埋葬,指的是直到葬禮的地方。腳,指的是「他是這樣有戒律的,他是這樣無戒律的」等等的方式進行的善與惡的表述。身體本身或是這裡的腳,意指此意。鴿子,指的是鴿子的顏色,或是指鸚鵡的顏色。發出聲音,指的是發出聲音。此即是巴利文。供養,指的是以無礙的方式給予的供養,所有這些都在供養的範圍內,並不超出給予的果報。給予的表述,指的是給愚人所說的。此意為:這是給愚者所說的供養,而非給智者所說的。愚人給予,智者接受,指的是在此意中所說。
  5. 關於行為的部分。

211.Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Chedāpayatoti parehi chedāpentassa. Pacatoti daṇḍena pīḷentassa. Pacāpayatoti parehi daṇḍādinā pīḷāpentassa. Socato socāpayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassāpi parehi kārentassāpi. Kilamato kilamāpayatoti āhārupacchedabandhanāgārapavesanādīhi sayaṃ kilamentassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parempi phandāpayato. Pāṇamatipātayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho veditabbo.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃkiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino hontīti dīpenti. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekamaṃsakhalanti ekamaṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ.

Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi vuttaṃ. Uttaranti uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādi vuttaṃ. Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti.

  1. Hetusuttavaṇṇanā

212.Natthihetu natthi paccayoti ettha paccayoti hetuvevacanameva. Ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṃkilesapaccayaṃ, kāyasucaritādīnañca visuddhipaccayaṃ paṭikkhipanti. Natthi balanti yamhi attano bale patiṭṭhitā ime sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhimpi sabbaññutampi pāpuṇanti, taṃ balaṃ paṭikkhipanti. Natthi vīriyantiādīni sabbāni aññamaññavevacanāneva. 『『Idaṃ no vīriyena, idaṃ purisathāmena, idaṃ purisaparakkamena patta』』nti, evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ ādiyanti.

Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhanti. Sabbe pāṇāti ekindriyo pāṇo, dvindriyo pāṇotiādivasena vadanti. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadanti. Tesu hi te viruhanabhāvena jīvasaññino. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.

8-10. Mahādiṭṭhisuttādivaṇṇanā

213-

  1. 關於行為的部分,做是指用雙手做的。使動是指通過命令使之做的。切斷是指切斷他人的手等。切割是指被他人切割的。煮是指用棒子壓迫的。煮動是指被他人用棒子等壓迫的。悲傷是指因他人奪取財物等而產生的悲傷,自己也在感受悲傷,或是被他人使得悲傷。疲憊是指因食物的缺乏、束縛、進入房屋等而感到疲憊,自己感到疲憊,或是被他人使得疲憊。搖動是指因他人搖動而在搖動的時刻自己也在搖動,或是被他人使得搖動。殺生是指殺死生命者,或是被他人殺死。如此,所有這些都應理解為在各個方面的行為。
  2. 關於因的部分,指的是沒有因,沒有條件。此處因是指因的定義。兩者都存在的情況下,身體的不善行為等的污垢因,身體的善行為等的清凈因被排除。沒有力量,指的是在自己的力量上依賴的這些眾生,能達到天界、魔界、梵界、聲聞果、獨覺果、全知果的力量被排除。沒有勇氣等,所有這些都是彼此的定義。「這不是因勇氣,這不是因人的力量,這不是因人的努力所獲得」的方式,因而被單獨提及。
  3. 所有眾生,指的是包括所有的生物,如蟲、蠅等,毫無例外地被計算在內。所有生命,指的是單一感官的生命、雙重感官的生命等的說法。所有的存在,指的是在胚胎、身體等中的存在。所有的生命,指的是在稻米、麥子等中的存在。因為在這些中它們被認為是有生命的。弱小、無力、無勇氣,指的是他們在自己的控制、力量或勇氣上是沒有的。因果關係的變化,指的是在這裡的因是固定的。結合,指的是在六個世間中的那些存在的移動。性質,指的是本質。如此,因果關係和結合的性質都因而變化,達到了不同的狀態。因而,所應成為的就會如此成為;不應成為的則不會成為,這一點得以說明。六個世間的存在,指的是在六個存在中,體驗到快樂與痛苦,說明沒有其他的快樂與痛苦的存在。 214-216. 關於大見解的部分。

215.Akaṭāti akatā. Akaṭavidhāti akatavidhānā, 『『evaṃ karohī』』ti kenaci kāritāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā. 『『Animmitabbā』』tipi pāṭho, na nimmitabbāti attho. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā kassaci ajanakā. Pabbatakūṭaṃ viya ṭhitāti kūṭaṭṭhā. Esikaṭṭhāyino viya hutvā ṭhitāti esikaṭṭhāyiṭṭhitā, yathā sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Naiñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na vijahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā. Pathavīkāyotiādīsu pathavīyeva pathavīkāyo, pathavīsamūho vā. Sattannaṃtveva kāyānanti yathā muggarāsiādīsu pahaṭaṃ satthaṃ muggarāsiādīnaṃ antareneva pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha 『『ahaṃ imaṃ jīvitā voropemī』』ti kevalaṃ saññāmattameva hotīti dassenti.

Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni pañca ca kammuno satānīti pañcakammasatāni cāti kevalaṃ takkamattakena niratthakadiṭṭhiṃ dīpenti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu 『『pañca kammānīti pañcindriyavasena gaṇhanti, tīṇīti kāyakammādivasenā』』ti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammavacīkammāni kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhipaṭipadāti vadanti. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha.

Chaḷābhijātiyoti kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti imā cha abhijātiyo vadanti. Tattha orabbhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti vadanti. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti, 『『bhikkhū ca kaṇṭakavuttikā』』ti (a. ni.

  1. 關於未做的部分,未做是指未被做的。未做的方式是指未通過某種方式做的,「這樣做」即使被他人所做也不成立。無造作是指即使是通過神通也未被造作。無造作是指未被造作。「不可造作」也是如此,意指不可被造作。被剝奪是指如同被剝奪的動物等,毫無結果的剝奪者。像山峰一樣的存在,指的是像山峰一樣的站立。像支柱一樣的存在,意指像堅固的支柱一樣穩固地站立。因而不動,像支柱一樣的存在不會動搖。沒有變化,指的是不放棄本性。不會互相干擾,意指不會相互攻擊。不會,意指沒有能力。土地的身體等,指的是土地的身體,或是土地的聚集。七個身體,指的是如同在錘子等的擊打下,身體的內部通過切割而進入,七個身體的內部通過切割而進入。這裡顯示出「我將奪取這個生命」的想法僅僅是意識的表現。
  2. 關於優質生的部分,指的是優質的生,指的是上等的生。在優質生的部分,有一萬種上等生的生。五種業,三種業等的說法同樣適用。有人說「五種業」是指根據感官的理解,三種是指身體的業等。業與半業,指的是這裡的身體業與言語業被稱為業,心業被稱為半業。二十六種道路,指的是二十六種道路的說法。二十六種中間的狀態,指的是在一個時間內有四十種中間的狀態,而這些人則是無知的。
  3. 六種生的部分,指的是黑色生、藍色生、紅色生、黃生、白生、極樂生等六種生。這裡的生者是指豬、鳥、老虎、捕獵者、殺魚者、盜賊、盜賊的殺手、囚徒等,或是其他人,稱為黑色生。比丘們被稱為藍色生。因為他們在四種條件下將刺入刺,故而稱為「比丘及刺者」。

6.57) ayaṃ hissa pāḷi eva. Atha vā kaṇṭakavuttikā eva nāma eke pabbajitāti vadanti. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍaratarā. Gihī odātavasanā acelakasāvakā haliddābhijātīti vadanti. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Ājīvakā ājīviniyo ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍaratarā . Nando vaccho, kiso saṃkicco, makkhali gosālo paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍaratarā.

Aṭṭhapurisabhūmiyoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekhabhūmi samaṇabhūmi jānanabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadanti. Tattha jātadivasato paṭṭhāya satta divase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadanti. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, sugatito āgatā taṃ anussaritvā anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasā gantuṃ samatthakālo ujugatabhūmi nāma. Sippāni sikkhanakālo sekhabhūmi nāma. Gharā nikkhamma pabbajanakālo samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jānanabhūmi nāma. 『『Bhikkhu ca pannako jino na kiñci āhā』』ti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadanti.

Ekūnapaññāsaājīvakasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjāsatāni. Nāgavāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti sāliyavagodhumamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Satta pesācāti pisācā mahantamahantā, sattāti vadati. Sarāti mahāsarā. Kaṇṇamuṇḍa-rathakāra-anotatta-sīhappapāta-chaddanta-mucalinda-kuṇāladahe gahetvā vadati.

Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Ettha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarāvisujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.

6.57) 這段巴利文是這樣的。或者,有人稱為「刺刺的行為」的出家者。紅色生者,指的是一名穿單衣的尼干陀。此類人比前面提到的兩者更白皙。家人則稱為白衣的出家者,赤腳的出家者,紅色生者。如此,他們在自己的條件下,被尼干陀視為更為優越。生計者被稱為「乾枯的生者」。他們比前面提到的四者更白皙。南達、瓦喀,瘦弱而狡猾,稱為最乾枯的生者。他們比所有人都更白皙。 八種人之地,指的是愚笨地、玩耍地、苦惱地、正直地、學習地、出家地、智慧地、明智地,這八種被稱為人之地。自出生之日起,經過七天的約束,眾生因離開而愚鈍,稱為愚笨之地。那些從困苦中來到的人,常常哭泣和哀號,而從幸福中來到的人,則因回憶而歡笑,這稱為玩耍之地。抓住父母的手、腳、座位或椅子,將其放在地上,稱為思考之地。能夠走動的時間稱為正直之地。學習技能的時間稱為學習之地。離開家而出家的時間稱為出家之地。侍奉老師而獲得知識的時間稱為智慧之地。「比丘是聰明的,勝過任何食物」,這樣的人稱為智慧之地。 四十九名生計者,指的是四十九種生計的說法。遊行者,指的是出家者的數量。蛇居者,指的是蛇的聚集。二十種感官,指的是二十種感官的數量。三十種地獄,指的是三十種地獄的數量。塵土元素,指的是塵埃的聚集。手、腳、身體等部分被提及。七種意識,指的是包括蟲、蠅等在內的所有生物。七種非意識,指的是包括稻米、小麥等在內的所有生物。尼干陀,指的是在聚集中出生的,像甘蔗、胡椒等被提及。七種神,指的是許多神,但被稱為七。人類也是無盡的,被稱為七。七種鬼,指的是巨大的鬼,被稱為七。大河,指的是大河的流動。抓住耳朵、頭、車匠、無畏、獅子跳躍、遮蓋、蛇、孔雀等。 被稱為「聚集者」。崩塌,指的是大崩塌。小崩塌,指的是微小的崩塌。美夢,指的是偉大的美夢。小美夢,指的是微小的美夢。大聚集者,指的是偉大的聚集者。在這裡,有一位偉大的聚集者,經過百年、百年,憑藉一滴水,七次在那條河流中沉沒,被稱為偉大的聚集者。經過這樣的大聚集者,經過四十八萬的障礙,使愚者和智者都能達到痛苦的終點,這就是他的信念。智者也無法在其中清凈,愚者也無法超越。

Sīlenavāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo 『『ahaṃ paṇḍito』』ti antarā visujjhati. Paripakkaṃ phussa phussa byantīkaroti nāma yo 『『ahaṃ bālo』』ti vuttaparimāṇakālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni, na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā. Hāyanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati evameva bālā ca paṇḍitā ca kālavasena nibbeṭhiyamānā sukhadukkhaṃ palenti, yathāvuttena kālena atikkamantīti dasseti.

11-18. Antavāsuttādivaṇṇanā

216-223.Antavā lokoti ekato vaḍḍhitanimittaṃ lokoti gāhena vā takkena vā uppannadiṭṭhi. Anantavāti sabbato vaḍḍhitaṃ appamāṇanimittaṃ lokoti gāhena vā takkena vā uppannadiṭṭhi. Taṃ jīvaṃ taṃ sarīranti jīvañca sarīrañca ekamevāti uppannadiṭṭhi. Sesaṃ sabbattha uttānamevāti. Imāni tāva sotāpattimaggavasena aṭṭhārasa veyyākaraṇāni ekaṃ gamanaṃ.

  1. Dutiyagamanādivaggavaṇṇanā

224-301. Dutiyaṃ gamanaṃ dukkhavasena vuttaṃ. Tatrāpi aṭṭhāraseva veyyākaraṇāni, tato parāni 『『rūpī attā hotī』』tiādīni aṭṭha veyyākaraṇāni, tehi saddhiṃ taṃ dutiyapeyyāloti vutto.

Tattha rūpīti ārammaṇameva 『『attā』』ti gahitadiṭṭhi. Arūpīti jhānaṃ 『『attā』』ti gahitadiṭṭhi . Rūpī ca arūpī cāti ārammaṇañca jhānañca 『『attā』』ti gahitadiṭṭhi. Neva rūpī nārūpīti takkamattena gahitadiṭṭhi. Ekantasukhīti lābhītakkījātissarānaṃ uppannadiṭṭhi. Jhānalābhinopi hi atīte ekantasukhaṃ attabhāvaṃ manasikaroto evaṃ diṭṭhi uppajjati. Takkinopi 『『yathā etarahi ahaṃ ekantasukhī, evaṃ samparāyepi bhavissāmī』』ti uppajjati. Jātissarassapi sattaṭṭhabhave sukhitabhāvaṃ passantassa evaṃ uppajjati, ekantadukkhītiādīsupi eseva nayo.

Tatiyapeyyālo aniccadukkhavasena tehiyeva chabbīsatiyā suttehi vutto, catutthapeyyālo tiparivaṭṭavasenāti.

Diṭṭhisaṃyuttavaṇṇanā niṭṭhitā.

  1. Okkantasaṃyuttaṃ

1-10. Cakkhusuttādivaṇṇanā

302-311. Okkantasaṃyutte adhimuccatīti saddhādhimokkhaṃ paṭilabhati. Okkanto sammattaniyāmanti paviṭṭho ariyamaggaṃ. Abhabbo ca tāva kālaṃ kātunti iminā uppanne magge phalassa anantarāyataṃ dīpeti. Uppannasmiñhi magge phalassa antarāyakaraṇaṃ nāma natthi. Tenevāha – 『『ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī』』ti (pu. pa. 17). Mattaso nijjhānaṃ khamantīti pamāṇato olokanaṃ khamanti. Sesaṃ sabbattha uttānamevāti.

Okkantasaṃyuttavaṇṇanā niṭṭhitā.

  1. Uppādasaṃyuttavaṇṇanā

312-321. Uppādasaṃyutte sabbaṃ pākaṭameva.

Uppādasaṃyuttavaṇṇanā niṭṭhitā.

  1. Kilesasaṃyuttavaṇṇanā

322-

Sīlenavāti,指的是以戒律為基礎,或以其他任何方式,無論是通過何種方式。Vatenāti,指的是像這樣的話語。Tapenāti,指的是通過苦行。未成熟的,指的是那種認為「我很聰明」的人,在內心深處感到不安。成熟的,指的是那種認為「我很愚蠢」的人,超越了所說的時間。如此,便沒有了。因為兩者都無法做到。用船來比喻,像用船來比喻一樣。快樂與痛苦,指的是快樂與痛苦。根據所說的時間,已完成的事情。沒有減損與增長,意指沒有減損與增長的事物,智者的輪迴不會減損,愚者的輪迴不會增長。指的是減損與增長的狀態。現在,藉助比喻來說明,例如「如同」之類的說法。在這裡,指的是經過纏繞的束縛。被解脫的,指的是在山上或樹頂上,經過拋棄后,像被解脫一樣,經過睡眠后,停留在那兒,不再離開。愚者與智者也在時間的限制下,像被解脫一樣,快樂與痛苦也隨之消逝,正如所說的時間超越了。 11-18. 關於終結的部分 216-223. 終結的世界,指的是通過共同的增益所產生的世界,或是通過推理所產生的看法。無盡的,指的是從各個方面所擴充套件的無限世界,或是通過推理所產生的看法。那生命,那身體,指的是生命與身體是同一的看法。其餘的都是普遍的提升。以上是根據入流道的說法,十八種解釋中的一種。 第二部分,關於第二次的說法 224-301. 第二次的說法是以痛苦為基礎的。在這裡也有十八種解釋,之後還有「有形的自我」等八種解釋,和它們一起被稱為第二類的說法。 在這裡,有形的,指的是所依賴的「自我」的看法。無形的,指的是通過禪定而獲得的「自我」的看法。有形與無形,指的是所依賴的事物與禪定的「自我」的看法。既不是有形也不是無形,指的是通過推理所產生的看法。唯一的快樂,指的是獲得的快樂的狀態。即使是禪定的獲得者,若回憶起過去的快樂,便會產生這樣的看法。推理者也會想:「就像現在我很快樂,將來我也會如此。」對於已出生的,若看到快樂的狀態,這種看法也會產生,關於唯一的痛苦等的說法也是如此。 第三類的說法是以無常與痛苦為基礎,這在二十六種經典中已有說明,第四類的說法則是關於循環的。 關於看法的部分已結束。 關於進入的部分 1-10. 關於眼睛的經典 302-311. 在關於進入的部分,指的是信仰的獲得。進入了正道,意味著進入了聖者的道路。此時,無法在時間上完成,因此在所產生的道路上,果實的延續被說明。在所產生的道路上,果實的阻礙是不存在的。因此說:「這個人將會在入流果的實現中,達到時間的終點,直到這個人實現入流果,這個人被稱為站在時間的邊界。」稍微的觀察,便能看出其限度。其餘的都是普遍的提升。 關於進入的部分已結束。 關於產生的部分 312-321. 在關於產生的部分,所有的都顯而易見。 關於產生的部分已結束。 關於煩惱的部分。

  1. Kilesasaṃyutte cittasseso upakkilesoti kataracittassa? Catubhūmakacittassa. Tebhūmakacittassa tāva hotu, lokuttarassa kathaṃ upakkileso hotīti? Uppattinivāraṇato. So hi tassa uppajjituṃ appadānena upakkilesoti veditabbo. Nekkhammaninnanti navalokuttaradhammaninnaṃ. Cittanti samathavipassanācittaṃ. Abhiññā sacchikaraṇīyesu dhammesūti paccavekkhaṇañāṇena abhijānitvā sacchikātabbesu chaḷabhiññādhammesu, ekaṃ dhammaṃ vā gaṇhantena nekkhammanti gahetabbaṃ. Sesaṃ sabbattha uttānamevāti.

Kilesasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sāriputtasaṃyuttaṃ

1-9. Vivekajasuttādivaṇṇanā

332-340. Sāriputtasaṃyuttassa paṭhame na evaṃ hotīti ahaṅkāramamaṅkārānaṃ pahīnattā evaṃ na hoti. Dutiyādīsupi eseva nayo. Paṭhamādīni.

  1. Sucimukhīsuttavaṇṇanā

  2. Dasame sucimukhīti evaṃnāmikā. Upasaṅkamīti theraṃ abhirūpaṃ dassanīyaṃ suvaṇṇavaṇṇaṃ samantapāsādikaṃ disvā 『『iminā saddhiṃ parihāsaṃ karissāmī』』ti upasaṅkami. Atha therena tasmiṃ vacane paṭikkhitte 『『idānissa vādaṃ āropessāmī』』ti maññamānā tena hi, samaṇa, ubbhamukho bhuñjasīti āha. Disāmukhoti catuddisāmukho, catasso disā olokentoti attho. Vidisāmukhoti catasso vidisā olokento.

Vatthuvijjātiracchānavijjāyāti vatthuvijjāsaṅkhātāya tiracchānavijjāya. Vatthuvijjā nāma lābuvatthu-kumbhaṇḍavatthu-mūlakavatthu-ādīnaṃ vatthūnaṃ phalasampattikāraṇakālajānanupāyo. Micchājīvena jīvikaṃ kappentīti teneva vatthuvijjātiracchānavijjāsaṅkhātena micchājīvena jīvikaṃ kappenti, tesaṃ vatthūnaṃ sampādanena pasannehi manussehi dinne paccaye paribhuñjantā jīvantīti attho. Adhomukhāti vatthuṃ oloketvā bhuñjamānavasena adhomukhā bhuñjanti nāma. Evaṃ sabbattha yojanā kātabbā. Api cettha nakkhattavijjāti 『『ajja imaṃ nakkhattaṃ iminā nakkhattena gantabbaṃ, iminā idañcidañca kātabba』』nti evaṃ jānanavijjā. Dūteyyanti dūtakammaṃ, tesaṃ tesaṃ sāsanaṃ gahetvā tattha tattha gamanaṃ. Pahiṇagamananti ekagāmasmiṃyeva ekakulassa sāsanena aññakulaṃ upasaṅkamanaṃ. Aṅgavijjāti itthilakkhaṇapurisalakkhaṇavasena aṅgasampattiṃ ñatvā 『『tāya aṅgasampattiyā idaṃ nāma labbhatī』』ti evaṃ jānanavijjā. Vidisāmukhāti aṅgavijjā hi taṃ taṃ sarīrakoṭṭhāsaṃ ārabbha pavattattā vidisāya pavattā nāma, tasmā tāya vijjāya jīvikaṃ kappetvā bhuñjantā vidisāmukhā bhuñjanti nāma. Evamārocesīti 『『dhammikaṃ samaṇā』』tiādīni vadamānā sāsanassa niyyānikaṃ guṇaṃ kathesi. Tañca paribbājikāya kathaṃ sutvā pañcamattāni kulasatāni sāsane otariṃsūti.

Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.

  1. Nāgasaṃyuttaṃ

  2. Suddhikasuttavaṇṇanā

  3. Nāgasaṃyutte aṇḍajāti aṇḍe jātā. Jalābujāti vatthikose jātā. Saṃsedajāti saṃsede jātā. Opapātikāti upapatitvā viya jātā. Idañca pana suttaṃ aṭṭhuppattiyā vuttaṃ. Bhikkhūnañhi 『『kati nu kho nāgayoniyo』』ti kathā udapādi. Atha bhagavā puggalānaṃ nāgayonīhi uddharaṇatthaṃ nāgayoniyo āvikaronto imaṃ suttamāha.

2-50. Paṇītatarasuttādivaṇṇanā

343-

關於煩惱的部分,心的所有污染,指的是哪種心?四大元素的心。三大元素的心也可以這樣說,世俗的污染如何存在呢?因緣的阻礙。因為它確實是通過微小的因緣而產生的污染。出離的,指的是新生的超世間法。心,指的是靜止與觀照的心。通過觀察的智慧,知曉應當證得的法,六種神通的法也應當被視為出離。其餘的都是普遍的提升。 關於煩惱的部分已結束。 關於舍利弗的部分 1-9. 關於獨處的經典 332-340. 在舍利弗的經典中,初次並非如此,因自我與我所的消除而不是這樣。第二及其後也是如此。第一等。 關於清凈容顏的經典 第十,清凈容顏,指的是這樣命名的。走近,看到長者的美麗,金色的膚色,四周的莊嚴,便想:「我將與他開玩笑。」於是長者對此言辭反駁,心想:「我現在將把這個話題拋給他。」四面朝向,意指面向四個方向,觀察四個方向。朝向四個方向,意指觀察四個方向。 關於物質的智慧與動物的智慧,指的是物質智慧的智慧。物質智慧是指關於獲得物質、食物、根源等的智慧。物質智慧是指通過物質的獲得,依賴於人們的給予而生活。低頭,意指低頭觀察食物。如此,所有的聯繫

  1. Dutiyādīsu vossaṭṭhakāyāti ahituṇḍikaparibuddhaṃ agaṇetvā vissaṭṭhakāyā. Dvayakārinoti duvidhakārino, kusalākusalakārinoti attho. Sacajja mayanti sace ajja mayaṃ. Sahabyataṃ upapajjatīti sahabhāvaṃ āpajjati. Tatrassa akusalaṃ upapattiyā paccayo hoti, kusalaṃ upapannānaṃ sampattiyā. Annanti khādanīyabhojanīyaṃ. Pānanti yaṃkiñci pānakaṃ. Vatthanti nivāsanapārupanaṃ. Yānanti chattupāhanaṃ ādiṃ katvā yaṃkiñci gamanapaccayaṃ. Mālanti yaṃkiñci sumanamālādipupphaṃ. Gandhanti yaṃkiñci candanādigandhaṃ. Vilepananti yaṃkiñci chavirāgakaraṇaṃ. Seyyāvasathapadīpeyyanti mañcapīṭhādiseyyaṃ ekabhūmikādiāvasathaṃ vaṭṭitelādipadīpūpakaraṇañca detīti attho. Tesañhi dīghāyukatāya ca vaṇṇavantatāya ca sukhabahulatāya ca patthanaṃ katvā imaṃ dasavidhaṃ dānavatthuṃ datvā taṃ sampattiṃ anubhavituṃ tattha nibbattanti. Sesaṃ sabbattha uttānamevāti.

Nāgasaṃyuttavaṇṇanā niṭṭhitā.

  1. Supaṇṇasaṃyuttavaṇṇanā

392-437. Supaṇṇasaṃyutte pattānaṃ vaṇṇavantatāya garuḷā supaṇṇāti vuttā. Idhāpi paṭhamasuttaṃ purimanayeneva aṭṭhuppattiyaṃ vuttaṃ. Harantīti uddharanti. Uddharamānā ca pana te attanā hīne vā same vā uddharituṃ sakkonti, na attanā paṇītatare. Sattavidhā hi anuddharaṇīyanāgā nāma paṇītatarā kambalassatarā dhataraṭṭhā sattasīdantaravāsino pathaviṭṭhakā pabbataṭṭhakā vimānaṭṭhakāti. Tatra aṇḍajādīnaṃ jalābujādayo paṇītatarā , te tehi anuddharaṇīyā. Kambalassatarā pana nāgasenāpatino, te yattha katthaci disvā yo koci supaṇṇo uddharituṃ na sakkoti. Dhataraṭṭhā pana nāgarājāno, tepi koci uddharituṃ na sakkoti. Ye pana sattasīdantare mahāsamudde vasanti, te yasmā katthaci vikampanaṃ kātuṃ na sakkā, tasmā koci uddharituṃ na sakkoti. Pathaviṭṭhakādīnaṃ nilīyanokāso atthi, tasmā tepi uddharituṃ na sakkoti. Ye pana mahāsamudde ūmipiṭṭhe vasanti, te yo koci samo vā paṇītataro vā supaṇṇo uddharituṃ sakkoti. Sesaṃ nāgasaṃyutte vuttanayamevāti.

Supaṇṇasaṃyuttavaṇṇanā niṭṭhitā.

  1. Gandhabbakāyasaṃyuttavaṇṇanā

438-549. Gandhabbakāyasaṃyutte mūlagandhe adhivatthāti yassa rukkhassa mūle gandho atthi, taṃ nissāya nibbattā. So hi sakalopi rukkho tesaṃ upakappati. Sesapadesupi eseva nayo. Gandhagandheti mūlādigandhānaṃ gandhe. Yassa hi rukkhassa sabbesampi mūlādīnaṃ gandho atthi, so idha gandho nāma. Tassa gandhassa gandhe, tasmiṃ adhivatthā. Idha mūlādīni sabbāni tesaṃyeva upakappanti. So dātā hoti mūlagandhānanti so kāḷānusārikādīnaṃ mūlagandhānaṃ dātā hoti. Evaṃ sabbapadesu attho veditabbo. Evañhi sarikkhadānampi datvā patthanaṃ ṭhapenti, asarikkhadānampi. Taṃ dassetuṃ so annaṃ detītiādi dasavidhaṃ dānavatthu vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Gandhabbakāyasaṃyuttavaṇṇanā niṭṭhitā.

  1. Valāhakasaṃyuttavaṇṇanā

550-

在第二部分,關於放棄的身體,指的是不包括無頭鳥的身體。雙重的,指的是雙重的行為,善與惡的行為。若今天是我,指的是「若今天是我」。共生,指的是獲得共生的狀態。在那裡,惡的因緣成爲了因,善的因緣則是獲得的。食物,指的是可食用的食物。飲料,指的是任何飲品。衣物,指的是穿著與裝飾。交通工具,指的是傘、蓋等所需的出行條件。花,指的是任何美麗的花朵等。香氣,指的是任何香料的氣味。塗抹,指的是任何使面板光滑的物質。最好的住所,指的是床、坐墊等的住所,提供一個單層的住所以及點燃燈火的條件。因為它們在長久的存在、色彩的美麗和幸福的豐富中,渴望獲得這些十種施捨的對象,以便享受這些財富。其餘的都是普遍的提升。 關於龍的部分已結束。 關於善鳥的部分 392-437. 在善鳥的部分,因其羽毛的美麗而稱為善鳥。這裡的第一次經典也以相同的方式被提及。搬運,指的是提起。正在提起時,他們能夠以自己微小的力量或相同的力量進行搬運,而不能以更高的力量進行搬運。七種移動的蛇,稱為更為高貴的、比毯子更輕的、比大地更高的、比天空更高的。這裡的卵生等水生物比其他更高貴,因此它們被稱為不可搬運的。比毯子更輕的蛇的統帥,看到任何善鳥都無法搬運。大地的蛇王,也無法搬運。那些在大海中生活的生物,由於任何地方都無法動搖,因此也無法搬運。地面等的隱蔽之處存在,因此它們也無法搬運。那些在大海的波峰上生活的生物,任何相同或更高貴的善鳥都能搬運。其餘的都是在龍的部分所述的內容。 關於善鳥的部分已結束。 關於天人身體的部分 438-549. 在天人身體的部分,根本的香氣是指在樹根處的香氣,依此而生。整棵樹都因它而受益。其餘的內容也是如此。香氣,指的是根部等的香氣。若整棵樹的根部都有香氣,則這裡的香氣就是。其香氣的香氣,依此而存在。在這裡,根部的所有部分都因其而受益。這樣,給予根本香氣的給予者,指的是給予黑色等香氣的給予者。這樣,所有的部分都應被理解。這樣,確實給予了真實的施捨,渴望獲得不真實的施捨。為此,給予食物等十種施捨的對象被提及。其餘的都是普遍的提升。 關於天人身體的部分已結束。 關於云的部分。

  1. Valāhakasaṃyutte valāhakakāyikāti valāhakanāmake devakāye uppannā ākāsacārikadevā. Sītavalāhakāti sītakaraṇavalāhakā. Sesapadesupi eseva nayo. Cetopaṇidhimanvāyāti cittaṭṭhapanaṃ āgamma. Sītaṃ hotīti yaṃ vassāne vā hemante vā sītaṃ hoti, taṃ utusamuṭṭhānameva. Yaṃ pana sītepi atisītaṃ, gimhe ca uppannaṃ sītaṃ, taṃ devatānubhāvena nibbattaṃ sītaṃ nāma. Uṇhaṃ hotīti yaṃ gimhāne uṇhaṃ, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana uṇhepi atiuṇhaṃ, sītakāle ca uppannaṃ uṇhaṃ, taṃ devatānubhāvena nibbattaṃ uṇhaṃ nāma. Abbhaṃ hotīti abbhamaṇḍapo hoti. Idhāpi yaṃ vassāne ca sisire ca abbhaṃ uppajjati, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana abbheyeva atiabbhaṃ, sattasattāhampi candasūriye chādetvā ekandhakāraṃ karoti, yañca cittavesākhamāsesu abbhaṃ, taṃ devatānubhāvena uppannaṃ abbhaṃ nāma. Vāto hotīti yo tasmiṃ tasmiṃ utumhi uttaradakkhiṇādipakativāto hoti, ayaṃ utusamuṭṭhānova. Yopi pana rukkhakkhandhādipadālano ativāto nāma atthi, ayañceva, yo ca aññopi akālavāto, ayaṃ devatānubhāvanibbatto nāma. Devo vassatīti yaṃ vassike cattāro māse vassaṃ, taṃ utusamuṭṭhānameva. Yaṃ pana vasseyeva ativassaṃ, yañca cittavesākhamāsesu vassaṃ, taṃ devatānubhāvanibbattaṃ nāma.

Tatridaṃ vatthu – eko kira vassavalāhakadevaputto talakūṭakavāsi khīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero 『『kosi tva』』nti pucchi. 『『Ahaṃ, bhante, vassavalāhakadevaputto』』ti. 『『Tumhākaṃ kira cittena devo vassatī』』ti? 『『Āma, bhante』』ti. 『『Passitukāmā maya』』nti . 『『Temissatha, bhante』』ti. 『『Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmā』』ti? 『『Bhante, amhākaṃcittena devo vassati, tumhe paṇṇasālaṃ pavisathā』』ti . 『『Sādhu devaputtā』』ti so pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi. Samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero addhatinto paṇṇasālaṃ paviṭṭhoti. Apica devo nāmesa aṭṭhahi kāraṇehi vassati nāgānubhāvena supaṇṇānubhāvena devatānubhāvena saccakiriyāya utusamuṭṭhānena mārāvaṭṭanena iddhibalena vināsameghenāti.

Valāhakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vacchagottasaṃyuttavaṇṇanā

607-661. Vacchagottasaṃyutte aññāṇāti aññāṇena. Evaṃ sabbapadesu karaṇavaseneva attho veditabbo. Sabbāni cetāni aññamaññavevacanānevāti. Imasmiñca pana saṃyutte ekādasa suttāni pañcapaññāsa veyyākaraṇānīti veditabbāni.

Vacchagottasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jhānasaṃyuttaṃ

  2. Samādhimūlakasamāpattisuttavaṇṇanā

  3. Jhānasaṃyuttassa paṭhame samādhikusaloti paṭhamaṃ jhānaṃ pañcaṅgikaṃ dutiyaṃ tivaṅgikanti evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusaloti cittaṃ hāsetvā kallaṃ katvā jhānaṃ samāpajjituṃ na sakkoti. Iminā nayena sesapadānipi veditabbāni.

2-55. Samādhimūlakaṭhitisuttādivaṇṇanā

663-

在關於云的部分,云的身體,指的是名為云的天神所生的,在空中移動的神靈。寒云,指的是使人感到寒冷的云。其餘的內容也是如此。心的意願,意指心的安定。寒冷,指的是在雨季或冬季時的寒冷,這是由氣候所引起的。若在寒冷中仍然極其寒冷,或是在夏季中出現的寒冷,這種寒冷是由神的威力所產生的。溫暖,指的是在夏季的溫暖,這是由氣候所引起的。若在溫暖中仍然極其溫暖,或是在寒冷時出現的溫暖,這種溫暖是由神的威力所產生的。熱,指的是熱氣騰騰的狀態。在這裡,無論是在雨季或寒冷時出現的熱,都是由氣候所引起的。若在熱中仍然極其熱,覆蓋了七七四十九天的月光,使其變得黑暗,或是在心的意願中出現的熱,這種熱是由神的威力所產生的。風,指的是在各種氣候中存在的北南東西方向的風,這是由氣候所引起的。若有從樹木或其他地方吹來的強風,這種風是由神的威力所產生的。神在下雨,指的是在雨季的四個月中下雨,這也是由氣候所引起的。若在雨季中仍然極其下雨,或是在心的意願中出現的雨,這種雨是由神的威力所產生的。 在這裡有一個故事——有一個云神的兒子,名叫Talakūṭaka,前往已解脫的長老Khīṇāsava的身邊,恭敬地站立。長老問:「你是誰?」他說:「我,尊者,是云神的兒子。」長老問:「你的心中是否有神在下雨?」他說:「是的,尊者。」長老說:「我們想要看到。」他迴應:「那請您注意,尊者。」長老說:「我看不到云的頭或雷聲,怎麼能看到呢?」他說:「尊者,因我們的心神在下雨,您可以進入涼棚。」長老說:「好吧,神的兒子。」他洗凈雙腳後進入涼棚。神的兒子在進入時唱了一首歌,舉起手來。四面八方都聚集了一片云。長老剛剛進入涼棚。並且神確實因八種原因而降雨,因龍的威力、善鳥的威力、神的威力、真實的行為、氣候的形成、魔的輪迴、神通的力量而降下雨。 關於云的部分已結束。 關於Vacchagotta的部分 607-661. 在關於Vacchagotta的部分,指的是無知。所有的部分都應被理解為行為的意義。所有這些都是相互之間的說法。在這個部分中,有十一部經典和五十五種解釋應當被理解。 關於Vacchagotta的部分已結束。 關於禪定的部分 關於以禪定為基礎的定境經典 在關於禪定的部分,第一禪定是有五個因素的,第二禪定是有三個因素的,這樣的修行者是具備這些因素的。若在禪定中,無法通過心的放鬆而獲得定境,便無法進入禪定。以此方式,其餘的內容也應被理解。 2-55. 關於以禪定為基礎的堅持經典等。

  1. Dutiyādīsu na samādhismiṃ ṭhitikusaloti jhānaṃ ṭhapetuṃ akusalo, sattaṭṭhaaccharāmattaṃ jhānaṃ ṭhapetuṃ na sakkoti. Na samādhismiṃ vuṭṭhānakusaloti jhānato vuṭṭhātuṃ akusalo, yathāparicchedena vuṭṭhātuṃ na sakkoti. Na samādhismiṃ kallitakusaloti cittaṃ hāsetvā kallaṃ kātuṃ akusalo. Na samādhismiṃ ārammaṇakusaloti kasiṇārammaṇesu akusalo. Na samādhismiṃ gocarakusaloti kammaṭṭhānagocare ceva bhikkhācāragocare ca akusalo. Na samādhismiṃ abhinīhārakusaloti kammaṭṭhānaṃ abhinīharituṃ akusalo. Na samādhismiṃ sakkaccakārīti jhānaṃ appetuṃ sakkaccakārī na hoti. Na samādhismiṃ sātaccakārīti jhānappanāya satatakārī na hoti, kadācideva karoti. Na samādhismiṃ sappāyakārīti samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti. Tato paraṃ samāpattiādīhi padehi yojetvā catukkā vuttā. Tesaṃ attho vuttanayeneva veditabbo. Sakalaṃ panettha jhānasaṃyuttaṃ lokiyajjhānavaseneva kathitanti.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Khandhavaggavaṇṇanā niṭṭhitā.

Saṃyuttanikāya-aṭṭhakathāya dutiyo bhāgo.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Saḷāyatanavagga-aṭṭhakathā

  1. Saḷāyatanasaṃyuttaṃ

  2. Aniccavaggo

  3. Ajjhattāniccasuttavaṇṇanā

  4. Saḷāyatanavaggassa paṭhame cakkhunti dve cakkhūni – ñāṇacakkhu ceva maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu, paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ – 『『buddhacakkhunā lokaṃ volokento』』ti (mahāva. 9; ma. ni. 1.283; 2.338) āgataṃ . Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ – 『『virajaṃ vītamalaṃ dhammacakkhuṃ udapādī』』ti (mahāva. 16; ma. ni. 2.395) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ – 『『pāsādamāruyha samantacakkhū』』ti (mahāva. 8; ma. ni. 1.282; 2.338) āgataṃ. Dibbacakkhu nāma ālokapharaṇena uppannaṃ ñāṇaṃ, yaṃ – 『『dibbena cakkhunā visuddhenā』』ti (pārā. 13; ma. ni. 2.341) āgataṃ. Paññācakkhu nāma catusaccaparicchedakañāṇaṃ, yaṃ – 『『cakkhuṃ udapādī』』ti (sa. ni. 5.1081; mahāva. 15) āgataṃ.

Maṃsacakkhupi duvidhaṃ – sasambhāracakkhu, pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime kammasamuṭṭhānā tāva cattāroti cattārīsa sambhārā honti. Idaṃ sasambhāracakkhu nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhimaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ vitthārakathā visuddhimagge vuttāva.

Tattha yadidaṃ pasādacakkhu, taṃ gahetvā bhagavā – cakkhuṃ, bhikkhave, aniccantiādimāha. Tattha – 『『catūhi kāraṇehi aniccaṃ udayabbayavantatāyā』』tiādinā nayena vitthārakathā heṭṭhā pakāsitāyeva. Sotampi pasādasotameva adhippetaṃ, tathā ghānajivhākāyā. Manoti tebhūmakasammasanacāracittaṃ. Iti idaṃ suttaṃ chasu ajjhattikāyatanesu tīṇi lakkhaṇāni dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.

2-3. Ajjhattadukkhasuttādivaṇṇanā

2-3. Dutiyaṃ dve lakkhaṇāni, tatiyaṃ ekalakkhaṇaṃ dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ. Sesāni pana tehi sallakkhitāni vā ettakeneva vā sallakkhessantīti.

4-6. Bāhirāniccasuttādivaṇṇanā

4-

在第二部分,若在禪定中無法保持定力,指的是無法建立禪定的惡劣狀態,無法建立七十種禪定。若在禪定中無法從定中出離,指的是無法如其所限地從禪定中出離。若在禪定中無法安穩心,指的是無法放鬆心而獲得定境。若在禪定中無法專注于對象,指的是在色界對像上無法專注。若在禪定中無法進行行為,指的是在修行處和乞食時無法進行行為。若在禪定中無法專注于所需,指的是無法進行所需的行為來獲得禪定。若在禪定中無法認真努力,指的是無法努力獲得禪定。若在禪定中無法如實努力,指的是在禪定中很少努力。若在禪定中無法進行善行,指的是無法滿足禪定的善法。之後,結合定境等部分,提到四種狀態。它們的意義應當如上所述理解。整體而言,這裡所述的禪定部分是以世俗的禪定為基礎的。 關於禪定的部分已結束。 這是《大乘經》的《相應部》註釋的總結。 《相應部》第二部分。 愿敬禮于那位具足的、正覺的、無上的佛陀。 在《相應部》中 《六處部》註釋 關於六處的部分 無常部分 關於內在無常的經典註釋 在《六處部》的第一部分,眼,指的是兩種眼睛——智慧之眼和肉眼。在這裡,智慧之眼有五種——佛眼、法眼、無所不見之眼、天眼、智慧眼。在這些中,佛眼是指對根本、潛在的智慧,以及對感官的理解,正如「通過佛眼觀察世界」所說的那樣。法眼是指三條道路和三種果位,正如「無染、無污的法眼生起」所說的那樣。無所不見之眼是指全知的智慧,正如「升起于樓閣的無所不見之眼」所說的那樣。天眼是指通過光明的智慧而生起的智慧,正如「以純凈的天眼」所說的那樣。智慧眼是指對四聖諦的理解,正如「智慧生起」所說的那樣。 肉眼也分為兩類——具備條件的眼和清晰的眼。在這些中,具備條件的眼是指被眼球包圍的眼球,四種元素的色、香、味、觸,以及生命的存在和身體的清晰,簡而言之,有十三種條件。詳細來說,四種元素的色、香、味、觸是由九種因素組成的,生命的存在和身體的清晰是由四種因緣組成的,這樣總共是三十六種條件。這被稱為具備條件的眼。至於清晰的眼,是指被白色的圓圈包圍,黑色的圓圈圍繞著眼睛,能夠清晰地看到物體的眼,這被稱為清晰的眼。關於其他感官的詳細討論將在清凈道中說明。 在這裡,關於清晰的眼,佛陀說:「眼,修行者,是無常的。」在這裡,通過「四種因緣的無常性」進行詳細討論。耳朵、鼻子、舌頭、身體也是如此。心,指的是三種領域的心。這樣,這部經典通過六種內在的處所展示了三個特徵,說明了覺悟者的心意。 2-3. 關於內在苦的經典等。 2-3. 第二部分展示了兩個特徵,第三部分展示了一個特徵,說明了覺悟者的心意。其餘的則通過這些特徵進行觀察。

  1. Catutthe rūpagandharasaphoṭṭhabbā catusamuṭṭhānā, saddo dvisamuṭṭhāno, dhammāti tebhūmakadhammārammaṇaṃ. Idampi bāhiresu chasu āyatanesu tilakkhaṇaṃ dassetvā kathite bujjhanakānaṃ vasena vuttaṃ. Pañcame chaṭṭhe ca dutiyatatiyesu vuttasadisova nayo.

7-12. Ajjhattāniccātītānāgatasuttādivaṇṇanā

7-12. Sattamādīni atītānāgatesu cakkhādīsu aniccalakkhaṇādīni sallakkhetvā paccuppannesu balavagāhena kilamantānaṃ vasena vuttāni. Sesaṃ sabbattha heṭṭhā vuttanayamevāti.

Aniccavaggo paṭhamo.

  1. Yamakavaggo

1-4. Paṭhamapubbesambodhasuttādivaṇṇanā

13-16. Yamakavaggassa paṭhamadutiyesu ajjhattikānanti ajjhattajjhattavasena ajjhattikānaṃ. So pana nesaṃ ajjhattikabhāvo chandarāgassa adhimattabalavatāya veditabbo. Manussānañhi antogharaṃ viya cha ajjhattikāyatanāni, gharūpacāraṃ viya cha bāhirāyatanāni. Yathā nesaṃ puttadāradhanadhaññapuṇṇe antoghare chandarāgo adhimattabalavā hoti, tattha kassaci pavisituṃ na denti, appamattena bhājanasaddamattenāpi 『『kiṃ eta』』nti? Vattāro bhavanti. Evamevaṃ chasu ajjhattikesu āyatanesu adhimattabalavachandarāgoti. Iti imāya chandarāgabalavatāya tāni 『『ajjhattikānī』』ti vuttāni. Gharūpacāre pana no tathā balavā hoti, tattha carante manussepi catuppadānipi na sahasā nivārenti. Kiñcāpi na nivārenti, anicchantā pana pasupacchimattampi gahituṃ na denti. Iti nesaṃ tattha na adhimattabalavachandarāgo hoti. Rūpādīsupi tatheva na adhimattabalavachandarāgo, tasmā tāni 『『bāhirānī』』ti vuttāni. Vitthārato pana ajjhattikabāhirakathā visuddhimagge vuttāva. Sesaṃ dvīsupi suttesu heṭṭhā vuttanayameva. Tathā tatiyacatutthesu.

5-6. Paṭhamanoceassādasuttādivaṇṇanā

17-18. Pañcame nissaṭāti nikkhantā. Visaññuttāti nosaṃyuttā. Vippamuttāti no adhimuttā vimariyādīkatena cetasāti nimmariyādīkatena cetasā. Yañhi kilesajātaṃ vā vaṭṭaṃ vā appahīnaṃ hoti, tena sekhānaṃ cittaṃ samariyādīkataṃ nāma. Yaṃ pahīnaṃ, tena vimariyādīkataṃ. Idha pana sabbaso kilesānañceva vaṭṭassa ca pahīnattā vimariyādīkatena kilesavaṭṭamariyādaṃ atikkantena cittena vihariṃsūti attho. Chaṭṭhepi eseva nayo. Chasupi panetesu suttesu catusaccameva kathitanti veditabbaṃ.

7-10. Paṭhamābhinandasuttādivaṇṇanā

19-22. Sattamādīsu catūsu vaṭṭavivaṭṭameva kathitaṃ. Anupubbakathā pana nesaṃ heṭṭhā vuttanayeneva veditabbāti.

Yamakavaggo dutiyo.

  1. Sabbavaggo

  2. Sabbasuttavaṇṇanā

  3. Sabbavaggassa paṭhame sabbaṃ vo, bhikkhaveti sabbaṃ nāma catubbidhaṃ – sabbasabbaṃ, āyatanasabbaṃ, sakkāyasabbaṃ, padesasabbanti. Tattha –

『『Na tassa addiṭṭhamidhaatthi kiñci,

Atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ,

Tathāgato tena samantacakkhū』』ti. (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddeso 32; paṭi. ma. 1.121) –

Idaṃ sabbasabbaṃ nāma. 『『Sabbaṃ vo, bhikkhave, desessāmi, taṃ suṇāthā』』ti (saṃ. ni. 4.24) idaṃ āyatanasabbaṃ nāma. 『『Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī』』ti (ma. ni.

在第四部分,色、香、味、觸等四種條件,聲為兩種條件,法則為三種條件。這也顯示了外在的六處的三個特徵,說明了覺悟者的意圖。在第五和第六部分及第二、第三、第四部分中,所述內容的方式是相同的。 7-12. 關於內在無常的經典等 7-12. 從第七到第十二,提及的有關內在的眼等,都是無常的特徵,經過觀察后,發現是由現前的強大力量所引發的。其餘內容在下文中均有說明。 內無常部分已結束。 對偶部分 1-4. 關於初始覺悟的經典等 13-16. 在對偶部分的第一和第二部分,提到內在的,指的是內在的狀態。由於月亮的慾望的強烈,所以應當理解它們的內在狀態。人們的內心如同內宅一般,六個內在的處所如同外宅一般。正如他們的孩子、妻子、財富、糧食充盈的內宅,內心的慾望也極其強烈,因此不允許任何人進入,甚至以微小的份量也會問:「這是什麼?」因此產生了執著。如此這般,在六個內在的處所中,慾望是極其強烈的。這樣,因月亮的慾望的強烈而稱之為「內在的」。而在外宅中則沒有如此強烈,行走的人們甚至無法阻止四種慾望。儘管無法阻止,但對無常的追求卻不會輕易放下。因此在那兒慾望的強烈程度並不高。色等方面的慾望同樣不強烈,因此稱之為「外在的」。詳細的內外討論將在清凈道中說明。其餘的在這兩部分的經典中均有說明。同樣在第三和第四部分中。 5-6. 關於初始無常的經典等 17-18. 在第五部分,指的是已離開。無所依附,指的是不與之相連。解脫,指的是沒有執著的心,或是沒有強烈的心。若有因煩惱所生的輪迴,或未完全斷除的輪迴,則稱之為修行者的心是有執著的。若已斷除,則稱之為無執著。在這裡,因完全斷除了煩惱和輪迴,心所居住的地方超越了煩惱輪迴的限制。第六部分同樣如此。在這六部分的經典中,四聖諦被提及。 7-10. 關於初始歡喜的經典等 19-22. 從第七到第十,提及的四種輪迴的解脫。漸進的討論在下文中均有說明。 對偶部分已結束。 全部部分 關於全部的經典註釋 在全部部分的第一部分,所有的,尊者們,指的是四種類別——全體、處所、身心、區域。在其中— 「對此沒有任何可見的, 也沒有未知的可知之物; 一切都被全知所知, 如來因此被稱為全知者。」(《大乘經》156;《小乘經》32;《法集》1.121)— 這便是全體。 「我將向你們講述一切,請傾聽。」(《相應部》4.24)這便是處所的全體。 「我將向你們講述一切法的根本意義。」(《中部》)

1.1) idaṃ sakkāyasabbaṃ nāma. 『『Sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ…pe… tajjāmanodhātū』』ti idaṃ padesasabbaṃ nāma. Iti pañcārammaṇamattaṃ padesasabbaṃ. Tebhūmakadhammā sakkāyasabbaṃ. Catubhūmakadhammā āyatanasabbaṃ. Yaṃkiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti, sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti, āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Kasmā? Sabbaññutaññāṇassa ayaṃ nāma dhammo ārammaṇaṃ na hotīti natthitāya. Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ.

Paccakkhāyāti paṭikkhipitvā. Vācāvatthukamevassāti, vācāya vattabbavatthumattakameva bhaveyya. Imāni pana dvādasāyatanāni atikkamitvā ayaṃ nāma añño sabhāvadhammo atthīti dassetuṃ na sakkuṇeyya. Puṭṭho ca na sampāyeyyāti, 『『katamaṃ aññaṃ sabbaṃ nāmā』』ti? Pucchito, 『『idaṃ nāmā』』ti vacanena sampādetuṃ na sakkuṇeyya. Vighātaṃ āpajjeyyāti dukkhaṃ āpajjeyya. Yathā taṃ, bhikkhave, avisayasminti ettha tanti nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye puṭṭhoti attho. Avisayasmiñhi sattānaṃ vighātova hoti, kūṭāgāramattaṃ silaṃ sīsena ukkhipitvā gambhīre udake taraṇaṃ avisayo, tathā candimasūriyānaṃ ākaḍḍhitvā pātanaṃ, tasmiṃ avisaye vāyamanto vighātameva āpajjati, evaṃ imasmimpi avisaye vighātameva āpajjeyyāti adhippāyo.

  1. Pahānasuttavaṇṇanā

  2. Dutiye sabbappahānāyāti sabbassa pahānāya. Cakkhusamphassapaccayā uppajjati vedayitanti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanasantīraṇavoṭṭhabbanajavanavedanā. Cakkhuviññāṇasampayuttāya pana vattabbameva natthi. Sotadvārādivedanāpaccayādīsupi eseva nayo. Ettha pana manoti bhavaṅgacittaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti sahāvajjanakajavanaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti sahāvajjanavedanāya javanavedanā. Bhavaṅgasampayuttāya pana vattabbameva natthi. Āvajjanaṃ bhavaṅgato amocetvā manoti sahāvajjanena bhavaṅgaṃ daṭṭhabbaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti javanaviññāṇaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti javanasahajātā vedanā. Sahāvajjanena bhavaṅgasahajātāpi vaṭṭatiyeva. Yā panettha desanā anusiṭṭhiāṇā, ayaṃ paṇṇatti nāmāti.

  3. Abhiññāpariññāpahānasuttavaṇṇanā

  4. Tatiye sabbaṃ abhiññā pariññā pahānāyāti sabbaṃ abhijānitvā parijānitvā pajahanatthāya. Abhiññā pariññā pahātabbanti abhijānitvā parijānitvā pahātabbaṃ. Sesaṃ vuttanayeneva veditabbaṃ.

  5. Paṭhamaaparijānanasuttavaṇṇanā

  6. Catutthe anabhijānaṃ aparijānaṃ avirājayaṃ appajahanti anabhijānanto aparijānanto avirājento appajahanto. Ettha ca avirājentoti avigacchāpento. Iti imasmiṃ sutte tissopi pariññā kathitā honti. 『『Abhijāna』』nti hi vacanena ñātapariññā kathitā, 『『parijāna』』nti vacanena tīraṇapariññā, 『『virājayaṃ pajaha』』nti dvīhi pahānapariññāti.

  7. Dutiyaaparijānanasuttavaṇṇanā

  8. Pañcame cakkhuviññāṇaviññātabbā dhammāti heṭṭhā gahitarūpameva gahetvā dasseti. Heṭṭhā vā āpāthagataṃ gahitaṃ, idha anāpāthagataṃ. Idaṃ panettha sanniṭṭhānaṃ – heṭṭhā āpāthagatampi anāpāthagatampi gahitameva, idha pana cakkhuviññāṇasampayuttā tayo khandhā. Te hi cakkhuviññāṇena saha viññātabbattā 『『cakkhuviññāṇaviññātabbā』』ti vuttā. Sesapadesupi eseva nayo.

  9. Ādittasuttavaṇṇanā

這是全部的身心。 「在所有法中,第一的安住使心、意、思想生起……等」這稱為部分的全部。因此,五個對象的部分稱為部分的全部。三種根本法則是身心的全部。四種根本法則是處所的全部。任何可引導的事物都是全部的全部。部分的全部無法達到身心的全部,身心的全部無法達到處所的全部,處所的全部無法達到全部的全部。為什麼?因為對於全知的智慧來說,這種法則的對象並不存在。因此在這部經典中,意指處所的全部。 「被拒絕」意指拒絕。 「如同言辭的基礎」意指僅僅是言辭的基礎。 這些十二個處所超越了這一點,這稱為另一種性質的法則。若被問及「還有什麼其他的法則嗎?」被問時,無法用「這是法則」來回答。 「遭受痛苦」意指遭遇痛苦。正如「比丘們,這裡有一種無處可去的地方」,在這裡「如是」是因果的說法,因為在無處可去的地方被問及。無處可去的地方,眾生的痛苦就會顯現,就像將屋檐上的石頭提起,投放到深水中,或像將月亮和太陽拖下,落入無處可去的地方,努力在無處可去的地方就會遭受痛苦,這就是此處的含義。 關於放棄的經典註釋 在第二部分,意指全部的放棄。因眼觸而生起的感受,指的是以眼觸為根本因而生起的接受、審視、反應、意識的感受。與眼識相應的則沒有可言。耳、鼻、舌等的感受也同樣如此。在這裡,心指的是生起的心。法則是對象。心識則是指隨意的心。心的觸,是指與生起的心相伴隨的觸。感受是指與隨意的心相伴隨的感受。與生起的心相應的則沒有可言。意指不受生起的心所束縛。法則是對象。心識是指意識的心。心的觸,是指與生起的心相伴隨的觸。感受是指與生起的心相伴隨的感受。通過隨意的心與生起的心相應的也確實存在。這裡的教導是基於此。 關於超越的放棄的經典註釋 在第三部分,意指全部的超越和理解的放棄,意指完全瞭解並理解後放棄。超越和理解應當被放棄。其餘的應按所述的方式理解。 關於初步理解的經典註釋 在第四部分,意指未了解、未理解、未升起、未放棄,未了解、未理解、未升起、未放棄。在這裡,「未升起」意指未獲得。如此在這部經典中提到的三種理解。 「瞭解」一詞是指知曉的理解,「理解」是指解脫的理解,「升起放棄」是指兩種放棄的理解。 關於第二次理解的經典註釋 在第五部分,眼識應當被理解為法則,指的是下面所說的相似的形象。下面的或可見的被理解為,這裡不可見的。這裡的立場是——下面的可見和不可見都被理解,而在這裡與眼識相應的三種聚合體。它們因眼識而被理解為「眼識應當被理解」。其餘部分同樣如此。 關於燃燒的經典註釋。

  1. Chaṭṭhe gayāsīseti gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi atthi nadīpi, gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi, yattha bhikkhusahassassapi okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ 『『gayāsīse』』ti. Bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi.

Tatrāyaṃ anupubbikathā – ito kira dvānavutikappe mahindo nāma rājā ahosi. Tassa jeṭṭhaputto phusso nāma. So pūritapāramī pacchimabhavikasatto, paripākagate ñāṇe bodhimaṇḍaṃ āruyha sabbaññutaṃ paṭivijjhi . Rañño kaniṭṭhaputto tassa aggasāvako ahosi, purohitaputto dutiyasāvako. Rājā cintesi – 『『mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, kaniṭṭhaputto aggasāvako, purohitaputto dutiyasāvako』』ti. So 『『amhākaṃyeva buddho, amhākaṃ dhammo, amhākaṃ saṅgho』』ti vihāraṃ kāretvā vihāradvārakoṭṭhakato yāva attano gharadvārā ubhato veḷubhittikuṭikāhi parikkhipitvā matthake suvaṇṇatārakakhacitasamosaritagandhadāmamālādāmavitānaṃ bandhāpetvā heṭṭhā rajatavaṇṇaṃ vālukaṃ santharitvā pupphāni vikirāpetvā tena maggena bhagavato āgamanaṃ kāresi.

Satthā vihārasmiṃyeva ṭhito cīvaraṃ pārupitvā antosāṇiyāva saddhiṃ bhikkhusaṅghena rājagehaṃ āgacchati, katabhattakicco antosāṇiyāva gacchati. Koci kaṭacchubhikkhāmattampi dātuṃ na labhati. Tato nāgarā ujjhāyiṃsu, 『『buddho loke uppanno, na ca mayaṃ puññāni kātuṃ labhāma. Yathā hi candimasūriyā sabbesaṃ ālokaṃ karonti, evaṃ buddhā nāma sabbesaṃ hitatthāya uppajjanti, ayaṃ pana rājā sabbesaṃ puññacetanaṃ attanoyeva anto pavesetī』』ti.

Tassa ca rañño aññe tayo puttā atthi. Nāgarā tehi saddhiṃ ekato hutvā sammantayiṃsu, 『『rājakulehi saddhiṃ aṭṭo nāma natthi, ekaṃ upāyaṃ karomā』』ti. Te paccante core uṭṭhāpetvā, 『『katipayā gāmā pahaṭā』』ti sāsanaṃ āharāpetvā rañño ārocayiṃsu. Rājā putte pakkosāpetvā『『tātā, ahaṃ mahallako, gacchatha core vūpasamethā』』ti pesesi. Payuttacorā ito cito ca avippakiritvā tesaṃ santikameva āgacchiṃsu. Te anāvāse gāme vāsetvā 『『vūpasamitā corā』』ti āgantvā rājānaṃ vanditvā aṭṭhaṃsu.

Rājā tuṭṭho 『『tātā, varaṃ vo demī』』ti āha. Te adhivāsetvā gantvā nāgarehi saddhiṃ mantayiṃsu, 『『raññā amhākaṃ varo dinno. Kiṃ gaṇhāmā』』ti? Ayyaputtā, tumhākaṃ hatthiassādayo na dullabhā , buddharatanaṃ pana dullabhaṃ, na sabbakālaṃ uppajjati, tumhākaṃ jeṭṭhabhātikassa phussabuddhassa paṭijagganavaraṃ gaṇhathāti. Te 『『evaṃ karissāmā』』ti nāgarānaṃ paṭissuṇitvā katamassukammā sunhātā suvilittā rañño santikaṃ gantvā, 『『deva, no varaṃ dethā』』ti yāciṃsu. Kiṃ gaṇhissatha tātāti? Deva, amhākaṃ hatthiassādīhi attho natthi, jeṭṭhabhātikassa no phussabuddhassa paṭijagganavaraṃ dethāti. 『『Ayaṃ varo na sakkā mayā jīvamānena dātu』』nti dve kaṇṇe pidahi. 『『Deva, na tumhe amhehi balakkārena varaṃ dāpitā, tumhehi attano ruciyā tuṭṭhehi dinno. Kiṃ, deva, rājakulassa dve kathā vaṭṭantī』』ti? Saccavāditāya bhaṇiṃsu.

在第六部分,提到「在蓋雅的頂上」,因為在蓋雅村附近確實有一個池塘,還有一條河流,名為蓋雅的頂,像大象的背一樣的石頭也在那裡,那裡有成千上萬的比丘,佛陀就在那兒住。因此說「在蓋雅的頂上」。比丘們被召喚,經過思考後,準備講授對他們有益的法。 這裡有一段漸進的敘述——在兩萬四千個劫之前,有一位名為邁因多的國王。他的長子名為普蘇。他是圓滿具足的,經過修行后,登上菩提樹,證得了全知。國王的幼子是他的首席弟子,祭司的兒子是第二弟子。國王思考:「我的長子出家成為佛,幼子是首席弟子,祭司的兒子是第二弟子。」於是他建造了一座寺廟,稱為「我們的佛,我們的法,我們的僧團」,從寺廟的門口到他自己家門口,圍繞著兩邊的小屋,裝飾著金色的星星和香氣四溢的花環,鋪上銀色的沙子,灑下花瓣,準備迎接佛陀的到來。 佛陀在寺廟中,披上袈裟,和比丘僧團一起走向國王的家,完成了乞食的任務后,便進入內室。沒有人能給他一小口食物。於是,城裡的居民感到不安,「佛陀在世上出現,我們卻無法做善事。正如月亮和太陽為所有人帶來光明,佛陀也是爲了眾生的利益而出現,但這位國王卻將一切善行都歸於自己。」 國王還有另外三個兒子。居民們與他們一起商量,「王族之間沒有施捨的事情,我們該想個辦法。」他們將鄉村的盜賊們叫來,帶著「有些村莊被襲擊了」的訊息,向國王報告。國王召喚他的兒子們說:「孩子們,我年紀大了,你們去平息盜賊吧。」那些盜賊們從這邊到那邊,毫不猶豫地來到他們面前。他們在沒有住所的村莊里居住,前來報告說「盜賊們已經平息了」。 國王高興地說:「孩子們,我賜予你們一個恩典。」他們接受了恩典后,與城裡的居民商量:「國王給了我們恩典。我們該拿什麼?」「尊貴的兒子們,你們的象馬等並不稀有,但佛陀的寶藏卻是稀有的,永遠不會出現。你們應當接受長兄普蘇的恩典。」他們說:「我們會這樣做。」於是,城裡的居民們聽到了這個訊息,整理好衣物,整齊地前往國王那裡,懇求道:「陛下,請不要賜予我們恩典。」國王問:「你們想要什麼?」「陛下,我們的象馬等沒有意義,請不要給我們長兄普蘇的恩典。」國王回答:「這個恩典我無法在活著的時候給予。」於是他用雙手摀住耳朵,說:「陛下,你並沒有以強大的力量給予恩典,而是以您自己的喜好給予的。陛下,王族之間有兩種說法。」他們以真理的口吻說。

Rājā vinivattituṃ alabhanto – 『『tātā, satta saṃvacchare satta māse satta ca divase upaṭṭhahitvā tumhākaṃ dassāmī』』ti āha. 『『Sundaraṃ, deva, pāṭibhogaṃ dethā』』ti. 『『Kissa pāṭibhogaṃ tātā』』ti? 『『Ettakaṃ kālaṃ amaraṇapāṭibhogaṃ devā』』ti. 『『Tātā, ayuttaṃ pāṭibhogaṃ dāpetha, na sakkā evaṃ pāṭibhogaṃ dātuṃ, tiṇagge ussāvabindusadisaṃ sattānaṃ jīvita』』nti. 『『No ce, deva, pāṭibhogaṃ detha, mayaṃ antarā matā kiṃ kusalaṃ karissāmā』』ti? 『『Tena hi, tātā, cha saṃvaccharāni dethā』』ti. 『『Na sakkā, devā』』ti. 『『Tena hi pañca, cattāri, tīṇi, dve, ekaṃ saṃvaccharaṃ detha』』. 『『Satta, cha māse detha…pe… māsaḍḍhamattaṃ dethā』』ti. 『『Na sakkā, devā』』ti. 『『Tena hi sattadivasamattaṃ dethā』』ti. 『『Sādhu, devāti satta divase sampaṭicchiṃsu』』. Rājā satta saṃvacchare satta māse satta divase kattabbasakkāraṃ sattasuyeva divasesu akāsi.

Tato puttānaṃ vasanaṭṭhānaṃ satthāraṃ pesetuṃ aṭṭhausabhavitthataṃ maggaṃ alaṅkārāpesi, majjhaṭṭhāne catuusabhappamāṇaṃ padesaṃ hatthīhi maddāpetvā kasiṇamaṇḍalasadisaṃ katvā vālukāya santharāpetvā pupphābhikiṇṇamakāsi, tattha tattha kadaliyo ca puṇṇaghaṭe ca ṭhapāpetvā dhajapaṭākā ukkhipāpesi. Usabhe usabhe pokkharaṇiṃ khaṇāpesi, aparabhāge dvīsu passesu gandhamālāpupphāpaṇe pasārāpesi. Majjhaṭṭhāne catuusabhavitthārassa alaṅkatamaggassa ubhosu passesu dve dve usabhavitthāre magge khāṇukaṇṭake harāpetvā daṇḍadīpikāyo kārāpesi. Rājaputtāpi attano āṇāpavattiṭṭhāne soḷasausabhamaggaṃ tatheva alaṅkārāpesuṃ.

Rājā attano āṇāpavattiṭṭhānassa kedārasīmaṃ gantvā satthāraṃ vanditvā paridevamāno, 『『tātā, mayhaṃ dakkhiṇakkhiṃ uppāṭetvā gaṇhantā viya gacchatha, evaṃ gaṇhitvā gatā pana buddhānaṃ anucchavikaṃ kareyyātha. Mā surāsoṇḍā viya pamattā vicaritthā』』ti āha. Te 『『jānissāma mayaṃ, devā』』ti satthāraṃ gahetvā gatā, vihāraṃ kāretvā satthu niyyātetvā tattha satthāraṃ paṭijaggantā kālena therāsane, kālena majjhimāsane, kālena saṅghanavakāsane tiṭṭhanti. Dānaṃ upaparikkhamānānaṃ tiṇṇampi janānaṃ ekasadisameva ahosi. Te upakaṭṭhāya vassūpanāyikāya cintayiṃsu – 『『kathaṃ nu kho satthu ajjhāsayaṃ gaṇheyyāmā』』ti? Atha nesaṃ etadahosi – 『『buddhā nāma dhammagaruno, na āmisagaruno, sīle patiṭṭhamānā mayaṃ satthu ajjhāsayaṃ gahetuṃ sakkhissāmā』』ti dānasaṃvidhāyake manusse pakkosāpetvā, 『『tātā, imināva nīhārena yāgubhattakhādanīyādīni sampādentā dānaṃ pavattethā』』ti vatvā dānasaṃvidahanapalibodhaṃ chindiṃsu.

Atha nesaṃ jeṭṭhabhātā pañcasate purise ādāya dasasu sīlesu patiṭṭhāya dve kāsāyāni acchādetvā kappiyaṃ udakaṃ paribhuñjamāno vāsaṃ kappesi. Majjhimo tīhi, kaniṭṭho dvīhi purisasatehi saddhiṃ tatheva paṭipajji. Te yāvajīvaṃ satthāraṃ upaṭṭhahiṃsu. Satthā tesaṃyeva santike parinibbāyi.

Tepi kālaṃ katvā tato paṭṭhāya dvānavutikappe manussalokato devalokaṃ, devalokato ca manussalokaṃ saṃsarantā amhākaṃ satthukāle devalokā cavitvā manussaloke nibbattiṃsu. Tesaṃ dānagge byāvaṭo mahāamacco aṅgamagadhānaṃ rājā bimbisāro hutvā nibbatti. Te tasseva rañño raṭṭhe brāhmaṇamahāsālakule nibbattiṃsu. Jeṭṭhabhātā jeṭṭhova jāto, majjhimakaniṭṭhā majjhimakaniṭṭhāyeva. Yepi tesaṃ parivāramanussā, te parivāramanussāva jātā. Te vuddhimanvāya tayopi janā taṃ purisasahassaṃ ādāya nikkhamitvā tāpasā hutvā uruvelāyaṃ nadītīreyeva vasiṃsu. Aṅgamagadhavāsino māse māse tesaṃ mahāsakkāraṃ abhiharanti.

國王無法阻止,於是說:「孩子們,七個歲月、七個月、七天,我將給你們提供。」 「尊貴的陛下,請給予美好的供養。」 「什麼供養,孩子們?」 「這是死亡的供養,尊貴的天神。」 「孩子們,供養是不合適的,不能以這樣的供養給與眾生的生命,就像草上的露水。」 「如果您不提供供養,我們將會在中間死亡,您會做什麼善事呢?」 「那麼,孩子們,請給予六個歲月。」 「無法做到,尊貴的陛下。」 「那麼,請給予五、四、三、二、一個歲月。」 「七個,六個月……等……一個半月。」 「無法做到,尊貴的陛下。」 「那麼,請給予七天。」 「好的,尊貴的陛下。」於是七天被接受。國王在七個歲月、七個月、七天內為七個眾生進行了應做的供養。 然後,爲了使兒子們的住所適合師父,裝飾了一條寬廣的道路,把四頭牛的數量裝飾在中間,利用大象的力量鋪設沙子,像製作一個氣場般裝飾,撒下花瓣,放置香蕉和盛滿香水的瓶子,升起旗幟。為每頭牛挖掘池塘,最後在兩個方向上撒上香花。中間的寬廣道路裝飾著四頭牛的數量,在兩個方向上各有兩頭牛的裝飾,設定了火把。王子們也在他們的命令之下,同樣進行了裝飾。 國王在自己的命令之下,走到師父的面前,悲傷地說:「孩子們,像是有人抓住我的右眼一樣,走吧,抓住它們,像是抓住佛陀的隨意行事。不要像醉鬼一樣漫無目的。」他們說:「我們會知道的,尊貴的陛下。」於是抓住了師父,修建了寺廟,接送師父,時而在長者的座位上,時而在中間的座位上,時而在僧團的座位上站立。為準備施捨的三種人是相同的。他們思考著: 「我們該如何抓住師父的意圖呢?」然後他們想到了:「佛陀是法的守護者,而不是物質的守護者,我們建立在戒律上,能夠抓住師父的意圖。」於是召集施捨的眾人,告訴他們:「孩子們,以這種方式,準備供養米飯、菜餚等,進行施捨。」 於是,他們的長兄帶著五百人,依照十種戒律,穿著兩件袈裟,享用適量的水,準備住所。中間的兩頭牛和幼子也帶著兩百人,照樣前往。他們終生侍奉師父。師父在他們的陪伴下圓寂。 他們在那段時間之後,回到兩萬四千個劫的時間,從人間來到天界,從天界又回到人間,經歷了師父的時代,天界退去後轉世為人。那時的施捨者,成爲了大臣,名為賓比薩羅,轉世為王。他們在國王的國度中轉世為大姓的婆羅門。長兄轉世為長子,中間的和幼子也轉世為中間和幼子。那些陪伴他們的人,也轉世為陪伴他們的人。隨著時間的推移,這三個人帶著那一千人,出家成為苦行僧,住在烏魯韋拉河的岸邊。安哥瑪哈伽達的人們每個月都會為他們提供豐厚的供養。

Atha amhākaṃ bodhisatto katābhinikkhamano anupubbena sabbaññutaṃ patvā pavattitavaradhammacakko yasādayo kulaputte vinetvā saṭṭhi arahante dhammadesanatthāya disāsu uyyojetvā sayaṃ pattacīvaramādāya – 『『te tayo jaṭilabhātike damessāmī』』ti uruvelaṃ gantvā anekehi pāṭihāriyasatehi tesaṃ diṭṭhiṃ bhinditvā te pabbājesi. So taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā tehi parivārito nisīditvā, – 『『katarā nu kho etesaṃ dhammakathā sappāyā』』ti cintento, 『『ime sāyaṃpātaṃ aggiṃ paricaranti. Imesaṃ dvādasāyatanāni ādittāni sampajjalitāni viya katvā desessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī』』ti sanniṭṭhānamakāsi. Atha nesaṃ tathā dhammaṃ desetuṃ imaṃ ādittapariyāyaṃ abhāsi. Tena vuttaṃ – 『『bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesī』』ti. Tattha ādittanti padittaṃ sampajjalitaṃ. Sesaṃ vuttanayameva. Iti imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ.

  1. Addhabhūtasuttavaṇṇanā

  2. Sattame addhabhūtanti adhibhūtaṃ ajjhotthaṭaṃ, upaddutanti attho. Imasmimpi sutte dukkhalakkhaṇameva kathitaṃ.

  3. Samugghātasāruppasuttavaṇṇanā

  4. Aṭṭhame sabbamaññitasamugghātasāruppanti sabbesaṃ taṇhāmānadiṭṭhimaññitānaṃ samugghātāya anucchavikaṃ. Idhāti imasmiṃ sāsane. Cakkhuṃ na maññatīti cakkhuṃ ahanti vā mamanti vā paroti vā parassāti vā na maññati. Cakkhusmiṃ na maññatīti ahaṃ cakkhusmiṃ, mama kiñcanapalibodho cakkhusmiṃ paro cakkhusmiṃ, parassa kiñcanapalibodho cakkhusminti na maññati. Cakkhuto na maññatīti ahaṃ cakkhuto niggato, mama kiñcanapalibodho cakkhuto niggato, paro cakkhuto niggato, parassa kiñcanapalibodho cakkhuto niggatoti evampi na maññati, taṇhāmānadiṭṭhimaññanānaṃ ekampi na uppādetīti attho. Cakkhuṃ meti na maññatīti mama cakkhūti na maññati, mamattabhūtaṃ taṇhāmaññanaṃ na uppādetīti attho. Sesaṃ uttānamevāti. Imasmiṃ sutte catucattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

  5. Paṭhamasamugghātasappāyasuttavaṇṇanā

  6. Navame samugghātasappāyāti samugghātassa upakārabhūtā. Tato taṃ hoti aññathāti tato taṃ aññenākārena hoti. Aññathābhāvī bhavasatto loko bhavamevābhinandatīti aññathābhāvaṃ vipariṇāmaṃ upagamanena aññathābhāvī hutvāpi bhavesu satto laggo lagito palibuddho ayaṃ loko bhavaṃyeva abhinandati. Yāvatā, bhikkhave, khandhadhātuāyatananti, bhikkhave, yattakaṃ idaṃ khandhā ca dhātuyo ca āyatanāni cāti khandhadhātuāyatanaṃ. Tampi na maññatīti sabbampi na maññatīti heṭṭhā gahitameva saṃkaḍḍhitvā puna dasseti. Imasmiṃ sutte aṭṭhacattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

  7. Dutiyasamugghātasappāyasuttavaṇṇanā

  8. Dasame etaṃ mamātiādīhi tīhi tīhi padehi taṇhāmānadiṭṭhigāhe dassetvā tiparivaṭṭanayena desanā katā. Paṭipāṭiyā pana tīsupi imesu suttesu saha vipassanāya cattāropi maggā kathitāti.

Sabbavaggo tatiyo.

  1. Jātidhammavaggavaṇṇanā

33-42. Jātidhammavagge jātidhammanti jāyanadhammaṃ nibbattanasabhāvaṃ. Jarādhammanti jīraṇasabhāvaṃ. Byādhidhammanti byādhino uppattipaccayabhāvena byādhisabhāvaṃ. Maraṇadhammanti maraṇasabhāvaṃ . Sokadhammanti sokassa uppattipaccayabhāvena sokasabhāvaṃ. Saṃkilesikadhammanti saṃkilesikasabhāvaṃ. Khayadhammanti khayagamanasabhāvaṃ. Vayadhammādīsupi eseva nayoti.

Jātidhammavaggo catuttho.

  1. Sabbaaniccavaggavaṇṇanā

43-

於是我們的菩薩在完成出家后,逐漸證得了全知,轉動了卓越的法輪,教導了眾多的貴族子弟,調伏了六十位阿羅漢,以便為他們講授法,向四方傳播,自己帶著乞食袈裟,前往烏魯韋拉,破除了他們的見解,令他們出家。他帶著那一千位持袈裟的修行者,前往蓋雅的頂上,坐下,思考:「到底哪一種法教適合他們?」他想:「這些人早晨在火中修行。我要以這十二個處所的火焰為比喻來講授法,令他們能夠獲得阿羅漢果位。」於是,他開始講授這個火的教義。因此說:「比丘們,召喚他們,經過思考後,我將為他們講授有益的法。」在這裡,「火」意指燃燒的、明亮的。其餘的內容依然如前所述。因此在這部經典中講述了苦的特徵。 關於半物質的經典註釋 在第七部分,提到「半物質」,意指超越的、升起的,意指受困。這部經典中同樣講述了苦的特徵。 關於聚合的相似性的經典註釋 在第八部分,提到「所有的相似的聚合」,意指所有的渴望、驕傲、見解的聚合等。這裡指的是在這個教法中。眼睛不認為自己是眼睛,或是我的,或是他人的,或是他人的眼睛。眼睛中不認為自己是眼睛,我的任何東西在眼睛中是外來的,別人的任何東西在眼睛中也是外來的。眼睛不認為自己是眼睛,我是從眼睛中解脫出來的,我的任何東西在眼睛中是外來的,別人的任何東西在眼睛中也是外來的,這樣的想法不會產生,渴望、驕傲、見解的想法不會產生。我的眼睛不認為自己是眼睛,意指我的眼睛不會產生任何我執的想法。其餘的內容也是如此。因此在這部經典中講述了四十四個地方的阿羅漢果位,並講述了內觀。 關於首次聚合的適合性的經典註釋 在第九部分,提到「聚合的適合性」,意指聚合的有益之處。由此可知,它是以不同的方式存在。不同的存在的眾生,因轉變而變得不同,眾生在世間中執著於世間的存在。比丘們,聚合的法則,指的是所有的聚合、元素和處所等。所有的法則都不認為它們是法則,所有的法則都不認為它們是法則。於是這部經典中講述了四十八個地方的阿羅漢果位,並講述了內觀。 關於第二次聚合的適合性的經典註釋 在第十部分,提到「這是我的」,通過三種三種詞語,展示了對渴望、驕傲、見解的掌握。根據修行的方式,在這三部經典中,結合內觀,也講述了四條道路。 這一部分是第三卷。 關於生死法則的經典註釋 在生死法則部分,生死法則是生起的法則,具有生起的性質。衰老法則是衰減的性質。疾病法則是因病而生起的法則。死亡法則是死亡的性質。憂傷法則是因憂傷而生起的法則。污染法則是污染的性質。消亡法則是消亡的性質。衰老法則等同於此。 生死法則部分是第四卷。 關於一切無常的經典註釋

  1. Aniccavagge abhiññeyyanti pade ñātapariññā āgatā, itarā pana dve gahitāyevāti veditabbā. Pariññeyyapahātabbapadesupi tīraṇapahānapariññāva āgatā, itarāpi pana dve gahitāyevāti veditabbā. Sacchikātabbanti paccakkhaṃ kātabbaṃ. Abhiññāpariññeyyanti idhāpi pahānapariññā avuttāpi gahitāyevāti veditabbā. Upaddutanti anekaggaṭṭhena. Upassaṭṭhanti upahataṭṭhena. Sesaṃ uttānamevāti.

Sabbaaniccavaggo pañcamo.

Paṭhamo paṇṇāsako.

  1. Avijjāvaggavaṇṇanā

53-62. Avijjāvagge avijjāti catūsu saccesu aññāṇaṃ. Vijjāti arahattamaggavijjā. Aniccato jānato passatoti dukkhānattavasenāpi jānato passato pahīyatiyeva, idaṃ pana aniccavasena kathite bujjhanakapuggalassa ajjhāsayena vuttaṃ. Eseva nayo sabbattha. Api cettha saṃyojanāti dasa saṃyojanāni. Āsavāti cattāro āsavā. Anusayāti satta anusayā. Sabbupādānapariññāyāti sabbesaṃ catunnampi upādānānaṃ tīhi pariññāhi parijānanatthāya. Pariyādānāyāti khepanatthāya. Sesaṃ sabbattha uttānamevāti.

Avijjāvaggo chaṭṭho.

  1. Migajālavaggo

  2. Paṭhamamigajālasuttavaṇṇanā

  3. Migajālavaggassa paṭhame cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Sotaviññeyyādīsupi eseva nayo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho. Nandīti taṇhānandī. Saṃyogoti saṃyojanaṃ. Nandisaṃyojanasaṃyuttoti nandībandhanena baddho. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena 『『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti (vibha. 529) vuttaṃ, tathāpi yaṃ taṃ 『『pañcadhanusatikaṃ pacchima』』nti (pārā. 654) araññakaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Vuttampi cetaṃ –

『『Vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ. Vanapatthanti vanasaṇḍānametaṃ, vanapatthanti bhiṃsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti amanussūpacārānaṃ senāsanānametaṃ adhivacana』』nti (vibha. 531).

Ettha ca pariyantānanti imaṃ ekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi vanapatthāni veditabbāni. Pantānīti pariyantāni atidūrāni. Appasaddānīti udukkhalamusaladārakasaddādīnaṃ abhāvena appasaddāni. Appanigghosānīti tesaṃ tesaṃ ninnādamahānigghosassa abhāvena appanigghosāni. Vijanavātānīti sañcaraṇajanassa sarīravātavirahitāni. Manussarāhasseyyakānīti manussānaṃ rahokammassa anucchavikāni. Paṭisallānasāruppānīti nilīyanasāruppāni.

  1. Dutiyamigajālasuttavaṇṇanā

  2. Dutiye nandinirodhā dukkhanirodhoti taṇhānandiyā nirodhena vaṭṭadukkhassa nirodho.

3-5. Paṭhamasamiddhimārapañhāsuttādivaṇṇanā

65-67. Tatiye samiddhīti attabhāvassa samiddhatāya evaṃ laddhanāmo. Tassa kira therassa attabhāvo abhirūpo ahosi pāsādiko, ukkhittamālāpuṭo viya alaṅkatamālāgabbho viya ca sabbākārapāripūriyā samiddho. Tasmā samiddhitveva saṅkhaṃ gato. Māroti maraṇaṃ pucchati. Mārapaññattīti māroti paññatti nāmaṃ nāmadheyyaṃ. Atthi tattha māro vā mārapaññatti vāti tattha maraṇaṃ vā maraṇanti idaṃ nāmaṃ vā atthīti dasseti. Catutthaṃ uttānameva, tathā pañcamaṃ.

  1. Samiddhilokapañhāsuttavaṇṇanā

  2. Chaṭṭhe lokoti lujjanapalujjanaṭṭhena loko. Iti migajālattherassa āyācanasuttato paṭṭhāya pañcasupi suttesu vaṭṭavivaṭṭameva kathitaṃ.

  3. Upasenaāsīvisasuttavaṇṇanā

在無常的部分,提到「應知的」,是指已知的,另外兩者則應被視為被理解的。在被理解和放棄的地方,只有解脫和放棄的理解是到達的,其餘的兩者應被視為被理解的。「應證實的」是指應親自做的。「應知的」在這裡也是指放棄的理解,雖然未被表達,但也應被視為被理解的。「受困」意指多重的困擾。「受壓」意指被攻擊的狀態。其餘的內容依然如前所述。 無常的部分是第五卷。 第一部分五十。 關於無明的部分註釋 53-62. 在無明的部分,提到「無明」,意指在四種真理中無知。 「明」是指阿羅漢道的智慧。對無常的瞭解,雖然是以苦的特徵來理解,但這在無常的討論中是以覺悟者的心境所表達的。這個原則適用於所有情況。這裡提到的「束縛」是指十種束縛。 「污染」是指四種污染。 「潛伏」是指七種潛伏。 「對所有的執取的理解」是指對所有四種執取的三種理解。 「對所有的放棄」是指爲了推動解脫。其餘的內容在各處依然如前所述。 無明的部分是第六卷。 關於野兔的部分 關於第一野兔經典的註釋 在野兔的第一部分,提到「眼睛可知」,是指通過眼睛的智慧來觀察。耳朵可知等同的道理。 「所愿」是指所願望的狀態。 「可愛」是指可親近的。 「可喜」是指可愛的種類。 「慾望所依」是指以所依的對象所生的慾望,意指因慾望而生的可愛。 「樂」是指渴望的樂趣。 「結合」是指結合的狀態。 「樂的結合」是指因渴望的束縛而被束縛。 「森林的起點」是指森林和草地。這裡雖然在《阿毗達摩》中有提到「走出外面的印陀羅」,但仍然應理解為「以五種法為基礎的最後一處」。森林的起點是指超越村莊的地方,是人們不常去的地方,那裡不會耕種或播種。據說: 「森林的起點是遠離營地的地方。森林的起點是森林的邊緣,森林的起點是恐怖的地方,森林的起點是白鶴的棲息地,森林的起點是邊界的地方,森林的起點是非人類的棲息地。」 在這裡,邊界指的是以一種方式來理解的,其他的邊界也應被理解為森林的起點。小路是指邊界,遠離的地方。微小的聲音是指沒有牛犁、木槌等聲音的地方。微小的呼喊是指沒有那種大聲的呼喊的地方。風的聲音是指沒有移動的身體的風聲。人類的安靜是指人們在隱秘工作中的安靜。隱秘的相似性是指安靜的相似性。 關於第二野兔經典的註釋 在第二部分,提到「樂的止息是苦的止息」,是指通過渴望的樂趣的止息,止息了輪迴之苦。 3-5. 關於首次戰勝魔的經典的註釋 65-67. 在第三部分,提到「成功」,是指因自身的狀態而獲得的成功,因此得名。那位長者的狀態是美麗的,像是被裝飾的花環一樣,像是被裝飾的花瓶一樣,因其完美的狀態而被稱為成功。因此被稱為成功。魔是指死亡的提問。魔的定義是指魔的名號。那裡的魔或魔的定義是指死亡或死亡的名號。第四部分的內容依然如前所述,第五部分亦然。 關於成功的世間問題的經典註釋 在第六部分,提到「世界」,是指因動搖而動搖的地方。因此,從野兔長者的請求經典開始,在五部經典中都講述了輪迴與解脫的道理。 關於烏帕塞那的毒蛇經典的註釋

  1. Sattame sītavaneti evaṃnāmake susānavane. Sappasoṇḍikapabbhāreti sappaphaṇasadisatāya evaṃladdhanāme pabbhāre. Upasenassāti dhammasenāpatino kaniṭṭhabhātikaupasenattherassa. Āsīviso patito hotīti thero kira katabhattakicco mahācīvaraṃ gahetvā leṇacchāyāya mandamandena vātapānavātena bījiyamāno nisīditvā dupaṭṭanivāsane sūcikammaṃ karoti. Tasmiṃ khaṇe leṇacchadane dve āsīvisapotakā kīḷanti. Tesu eko patitvā therassa aṃsakūṭe avatthāsi. So ca phuṭṭhaviso hoti. Tasmā patitaṭṭhānato paṭṭhāya therassa kāye dīpasikhā viya vaṭṭiṃ pariyādiyamānamevassa visaṃ otiṇṇaṃ. Thero visassa tathāgamanaṃ disvā kiñcāpi taṃ patitamattameva yathāparicchedena gataṃ, attano pana iddhibalena 『『ayaṃ attabhāvo leṇe mā vinassatū』』ti adhiṭṭhahitvā bhikkhū āmantesi. Purāyaṃ kāyo idheva vikiratīti yāva na vikirati, tāva naṃ bahiddhā nīharathāti attho. Aññathattanti aññathābhāvaṃ. Indriyānaṃ vā vipariṇāmanti cakkhusotādīnaṃ indriyānaṃ pakativijahanabhāvaṃ. Tattheva vikirīti bahi nīharitvā ṭhapitaṭṭhāne mañcakasmiṃyeva vikiri.

  2. Upavāṇasandiṭṭhikasuttavaṇṇanā

  3. Aṭṭhame rūpappaṭisaṃvedīti nīlapītādibhedaṃ ārammaṇaṃ vavatthāpento rūpaṃ paṭisaṃviditaṃ karoti, tasmā rūpappaṭisaṃvedī nāma hoti. Rūparāgappaṭisaṃvedīti kilesassa atthibhāveneva pana rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā rūparāgappaṭisaṃvedīti vuccati. Sandiṭṭhikotiādīni visuddhimagge vuttatthāneva. Noca rūparāgappaṭisaṃvedīti kilesassa natthibhāveneva na rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā 『『no ca rūparāgappaṭisaṃvedī』』ti vuccati. Imasmiṃ sutte sekhāsekhānaṃ paccavekkhaṇā kathitā.

  4. Paṭhamachaphassāyatanasuttavaṇṇanā

  5. Navame phassāyatanānanti phassākarānaṃ. Avusitanti avuṭṭhaṃ. Ārakāti dūre. Etthāhaṃ, bhante, anassasanti, bhante, ahaṃ ettha anassasiṃ, naṭṭho nāma ahanti vadati. Bhagavā – 『『ayaṃ bhikkhu 『ahaṃ nāma imasmiṃ sāsane naṭṭho』ti vadati, kinnu khvassa aññesu dhātukammaṭṭhāna-kasiṇakammaṭṭhānādīsu abhiyogo atthī』』ti cintetvā, tampi apassanto – 『『kataraṃ nu kho kammaṭṭhānaṃ imassa sappāyaṃ bhavissatī』』ti cintesi. Tato 『『āyatanakammaṭṭhānameva sappāya』』nti disvā taṃ kathento taṃ kiṃ maññasi bhikkhūtiādimāha. Sādhūti tassa byākaraṇe sampahaṃsanaṃ. Esevanto dukkhassāti ayameva vaṭṭadukkhassanto paricchedo, nibbānanti attho.

  6. Dutiyachaphassāyatanasuttavaṇṇanā

  7. Dasame anassasanti nassasiṃ, naṭṭho nāmamhi icceva attho. Āyatiṃ apunabbhavāyāti ettha āyatiṃ apunabbhavo nāma nibbānaṃ, nibbānatthāya pahīnaṃ bhavissatīti attho.

  8. Tatiyachaphassāyatanasuttavaṇṇanā

  9. Ekādasame anassasanti naṭṭho, panassasanti atinaṭṭho. Sesaṃ vuttanayeneva veditabbanti.

Migajālavaggo sattamo.

  1. Gilānavaggo

1-5. Paṭhamagilānasuttādivaṇṇanā

74-78. Gilānavaggassa paṭhame amukasminti asukasmiṃ. Ayameva vā pāṭho. Appaññātoti aññāto apākaṭo. Navopi hi koci paññāto hoti rāhulatthero viya sumanasāmaṇero viya ca, ayaṃ pana navo ceva apaññāto ca. Sesamettha vuttanayamevāti. Tathā ito paresu catūsu.

  1. Paṭhamaavijjāpahānasuttavaṇṇanā

  2. Chaṭṭhe aniccato jānatoti dukkhānattavasena jānatopi pahīyatiyeva, idaṃ pana aniccalakkhaṇaṃ dassetvā vutte bujjhanakassa ajjhāsayena vuttaṃ.

  3. Dutiyaavijjāpahānasuttavaṇṇanā

在第七部分,提到「涼爽的森林」,這是一個名為「美麗的森林」的地方。提到「烏帕塞那」,是指法的將軍,年輕的弟子烏帕塞那長老。 「毒蛇落下」意指長老完成了乞食的職責,拿著大袈裟,在洞穴的陰影下,緩緩地被微風吹拂著,坐下進行清理工作。在這個時候,兩個毒蛇幼崽在玩耍。其中一個落下,停在了長老的肩膀上。於是他被觸碰了。因此,從落下的地方開始,像火焰一樣圍繞著長老的身體,毒蛇進入了他的身體。長老看到毒蛇如此進入,雖然只是落下而已,但他憑藉自己的神通,決心「這個身體在洞穴中不要被毀壞」。於是對比丘們說:「這個身體只要不被散亂,就不要把它帶走。」 「不同」意指不同的狀態。 「感官的變化」意指眼耳等感官的自然變化。那裡的散亂是指被帶走而停留在位置上的散亂。 關於指向可見的經典的註釋 在第八部分,提到「對形狀的感知」,是指對藍色、黃色等的對象進行的確認,因此稱為對形狀的感知。 「對形狀的渴望感知」意指以煩惱的存在為基礎,確認對形狀的渴望,因此稱為對形狀的渴望感知。 「可見的」意指在清凈道中所說的意義。 「不對形狀的渴望感知」意指以煩惱的不存在為基礎,不確認對形狀的渴望,因此稱為「不對形狀的渴望感知」。在這部經典中,討論了弟子與非弟子的反思。 關於首次接觸的感官的經典的註釋 在第九部分,提到「接觸的感官」,是指接觸的因緣。 「未出」是指未解脫。 「遠離」是指遠離。在這裡我說:「尊者,我在這裡沒有失去」,這是指失去的狀態。佛陀思考:「這個比丘說『我在這個教法中失去了』,那麼他在其他元素、心所等方面是否有任何的依賴呢?」他未能看到,於是思考:「到底哪個修行法對他有益呢?」然後看到「對感官的修行法是有益的」,於是開始講述:「你們認為怎樣,尊者們?」對此的解釋是贊同的。這就是苦的根源,這是輪迴之苦的根源,意指涅槃的意義。 關於第二次接觸的感官的經典的註釋 在第十部分,提到「沒有失去」,是指失去的狀態。 「永恒的無再生」是指這裡的「永恒的無再生」是指涅槃,意指為達到涅槃而放棄的狀態。 關於第三次接觸的感官的經典的註釋 在第十一部分,提到「沒有失去」,是指失去,而「有失去」是指非常失去。其餘的內容依然如前所述。 野兔的部分是第七卷。 關於病痛的部分 1-5. 關於首次病痛經典的註釋 74-78. 在病痛的部分,提到「在某個地方」,指的是在某個特定的地方。這是唯一的文字。 「不被知曉」意指未被識別。即使有某人被識別,如拉胡拉長老或善心的修行者,但此處指的是未被知曉的。其餘的內容依然如前所述。如此在其餘的四處也是如此。 關於首次無明的放棄的經典的註釋 在第六部分,提到「知無常」,是指通過苦的特徵來知曉,雖然是知曉無常的特徵,但這在講述無常的特徵時是以覺悟者的心境所表達的。 關於第二次無明的放棄的經典的註釋

  1. Sattame sabbe dhammāti sabbe tebhūmakadhammā. Nālaṃ abhinivesāyāti abhinivesaparāmāsaggāhena gaṇhituṃ na yuttā. Sabbanimittānīti sabbāni saṅkhāranimittāni. Aññato passatīti yathā apariññātābhiniveso jano passati, tato aññato passati. Apariññātābhiniveso hi jano sabbanimittānipi attato passati. Pariññātābhiniveso pana anattato passati, no attatoti evaṃ imasmiṃ sutte anattalakkhaṇameva kathitaṃ.

  2. Sambahulabhikkhusuttavaṇṇanā

  3. Aṭṭhame idha noti ettha no-kāro nipātamattameva. Sesaṃ uttānatthameva. Kevalaṃ idha dukkhalakkhaṇaṃ kathitanti veditabbaṃ.

  4. Lokapañhāsuttavaṇṇanā

  5. Navame lujjatīti palujjati bhijjati. Idha aniccalakkhaṇaṃ kathitaṃ.

  6. Phaggunapañhāsuttavaṇṇanā

  7. Dasame chinnapapañceti taṇhāpapañcassa chinnattā chinnapapañce. Chinnavaṭumeti taṇhāvaṭumasseva chinnattā chinnavaṭume. Kiṃ pucchāmīti pucchati? Atikkantabuddhehi pariharitāni cakkhusotādīni pucchāmīti pucchati. Atha vā sace magge bhāvitepi anāgate cakkhusotādivaṭṭaṃ vaḍḍheyya, taṃ pucchāmīti pucchatīti.

Gilānavaggo aṭṭhamo.

  1. Channavaggo

  2. Palokadhammasuttavaṇṇanā

  3. Channavaggassa paṭhame palokadhammanti bhijjanakasabhāvaṃ. Evamettha aniccalakkhaṇameva kathitaṃ.

  4. Suññatalokasuttavaṇṇanā

  5. Dutiye attaniyenāti attano santakena parikkhārena. Evamettha anattalakkhaṇameva kathitaṃ.

  6. Saṃkhittadhammasuttavaṇṇanā

  7. Tatiyaṃ khandhiyavagge ānandovāde (saṃ. ni. 3.83) vuttanayeneva veditabbaṃ.

  8. Channasuttavaṇṇanā

在第七部分,提到「所有的法」,指的是所有的三界法。 「不應執著」意指不應以執著的心態去理解。 「所有的跡象」指的是所有的因緣跡象。 「從他處觀察」意指像未能瞭解的執著者那樣觀察,因而從他處觀察。未能瞭解的執著者確實從自我中觀察到所有的跡象。而瞭解的執著者卻是從無我中觀察,不是從自我中觀察,因此在這部經典中只講述了無我的特徵。 關於眾多比丘的經典註釋 在第八部分,提到「這裡無」,此處的「無」只是一個語氣詞。其餘內容依然如前所述。應當理解為這裡只講述了苦的特徵。 關於世間問題的經典註釋 在第九部分,提到「動搖」,意指破裂、分裂。在這裡講述的是無常的特徵。 關於法輪的問題的經典註釋 在第十部分,提到「斷絕的煩惱」,是指因煩惱的斷絕而稱為斷絕的煩惱。 「斷絕的輪迴」是指因煩惱的斷絕而稱為斷絕的輪迴。 「我該問什麼?」是指詢問。 「通過超越的智慧而得到的眼耳等感官」是指詢問。或者,如果在道上修行時,未來的眼耳等感官的輪迴將會增加,那麼我就問這個。 病痛的部分是第八卷。 關於隱藏的部分 關於隱藏法的經典註釋 在第九部分,提到「隱藏的法」,是指破裂的性質。在這裡講述的是無常的特徵。 關於空的世界的經典註釋 在第二部分,提到「從自我中」,是指通過自我的存在來界定。在這裡講述的是無我的特徵。 關於集中的法的經典註釋 在第三部分,提到「在五蘊的部分」,應根據阿難的教導(《相應部·第3卷·83》)來理解。 關於隱藏的經典註釋

  1. Catutthe channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantathero. Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhākā. Gilānupaṭṭhānaṃ nāma buddhapasatthaṃ buddhavaṇṇitaṃ, tasmā evamāha. Sīsaveṭhaṃ dadeyyāti sīse veṭhanaṃ sīsaveṭhaṃ, tañca dadeyya. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti na icchāmi. Pariciṇṇoti paricarito. Manāpenāti manavaḍḍhanakena kāyakammādinā. Ettha ca satta sekhā paricaranti nāma, arahā paricārī nāma, bhagavā pariciṇṇo nāma.

Etañhi, āvuso, sāvakassa patirūpanti, āvuso, sāvakassa nāma etaṃ anucchavikaṃ. Anupavajjanti appavattikaṃ appaṭisandhikaṃ. Pucchāvuso sāriputta, sutvā vedissāmāti ayaṃ sāvakapavāraṇā nāma. Etaṃmamātiādīni taṇhāmānadiṭṭhiggāhavasena vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama, nesohamasmi, na meso attāti samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi. Ettakesu ṭhānesu channatthero sāriputtattherena pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi. Sāriputtatthero pana tassa puthujjanabhāvaṃ ñatvāpi taṃ 『『puthujjano』』ti vā 『『khīṇāsavo』』ti vā avatvā tuṇhīyeva ahosi. Cundatthero panassa puthujjanabhāvaṃ saññāpessāmīti cintetvā ovādaṃ adāsi.

Tattha tasmāti yasmā māraṇantikaṃ vedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā puthujjano āyasmā, tena idampi manasikarohīti dīpeti. Yasmā vā channaṃ āyatanānaṃ nirodhaṃ disvā cakkhādīni tiṇṇaṃ gāhānaṃ vasena na samanupassāmīti vadasi. Tasmā idampi tassa bhagavato sāsanaṃ āyasmatā manasikātabbantipi puthujjanabhāvameva dīpento vadati. Niccakappanti niccakālaṃ. Nissitassāti taṇhāmānadiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Yathayidaṃ āyasmato uppannaṃ vedanaṃ adhivāsetuṃ asakkontassa 『『ahaṃ vedayāmi, mama vedanā』』ti appahīnaggāhassa idāni vipphanditaṃ hoti, imināpi naṃ 『『puthujjanova tva』』nti vadati.

Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Natiyāti taṇhānatiyā. Asatīti bhavatthāya ālayanikantipariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena āgati nāma, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti na idhaloke na paraloke na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana 『『ubhayamantarenā』』ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ vacanaṃ niratthakaṃ. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva. 『『Antarenā』』ti vacanaṃ pana vikappantaradīpanaṃ. Tasmā ayamettha attho – neva idha na huraṃ, aparo vikappo na ubhayanti.

Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, āharitvā kaṇṭhanāḷaṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā, saṃviggacitto vipassanaṃ paṭṭhapetvā, saṅkhāre pariggaṇhanto arahattaṃ patvā, samasīsī hutvā parinibbuto. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti; etena pana byākaraṇena anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tadeva byākaraṇaṃ gahetvā kathesi.

Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero, 『『bhante, evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī』』ti pubbabhāgapaṭipattiyaṃ kulasaṃsaggadosaṃ dassento pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākaṭo ahosi. Sesaṃ sabbattha uttānameva.

5-6. Puṇṇasuttādivaṇṇanā

88-

在第四部分,提到「隱者」,這是一個名為「隱者」的長老,並非是出離的長老。 「歸隱」意指由果位的定境。 「病者詢問」是指對病者的照顧。 「對病者的照顧」是指佛陀所尊重、被佛陀稱讚的,因此如此說。 「應給予頭巾」是指在頭上加蓋頭巾,並應給予。 「教導」是指維持生命的教導。 「我不想要」是指不想要。 「已被照顧」是指被照顧過。 「以愛心」是指以愛心的身體行為等。這裡有七位弟子在照顧,阿羅漢是照顧者,佛陀是被照顧的。 這確實,朋友,這是對弟子的適當,朋友,這就是弟子的適當。 「不被責難」是指不常發生、不常聯繫。 「詢問,朋友,薩利普塔,聽說我會知道」是指這是弟子的請求。 「這就是」開頭的句子是指因渴望、驕傲、執著而說的。 「看到滅盡」是指了解消亡。 「這不是我的,這不是我,這不是我的身體」是指觀察無常、苦、無我。 在這些地方,隱者向薩利普塔長老提問,講述了阿羅漢的教義。薩利普塔長老雖然知道他的凡夫身份,但仍然保持沉默,不稱他為「凡夫」或「已滅者」。而昆達長老則思考要提醒他。 因此,那位長老說:「因為無法承受死亡的痛苦,我會帶來教導」,因此稱為「凡夫」,並指出「你也應當思考這一點」。因為他看到六個感官的滅盡,而說「眼耳等無法觀察」。因此,他也在講述佛陀的教法,提醒凡夫的身份。 「永恒的」意指永恒的時間。 「依賴」是指依賴於渴望、驕傲的觀點。 「動搖」是指顫動。就像那位長老感受到了出現的痛苦,無法承受時,便說「我有感覺,我的感覺」,這時他也被稱為「凡夫」。 「平靜」是指身體與心的平靜,意即煩惱的平靜。 「不動」是指不被貪慾所動。 「無來去」是指不因再生而來,不因死亡而去。 「死亡與再生」是指因死亡而去,因再生而來。 「無此、無彼、無兩者之間」是指在此世間、彼世間或兩者之間都不存在。 「這就是苦的根源」是指輪迴之苦與煩惱之苦,這就是根本的意義。確實,這裡就是這個意思。那些說「在兩者之間」的人,想要尋找中間的存在,他們的說法是無意義的。因為中間的存在在《阿毗達摩》中已被否定。「在其中」是指對概念的指引。因此,這裡的意思是——既不存在於此,也不存在於彼,或其他的概念。 「帶來教導」是指帶來維持生命的教導,帶來后就割斷了喉管。就在那一刻,死亡的恐懼降臨,生死的跡象顯現。他意識到自己的凡夫身份,心中震驚,開始修習內觀,觀察法的現象,最終達到阿羅漢,身心平等地圓滿涅槃。雖然在面前不被責難,但這在長老的凡夫階段的教導,因而通過這個教導,迅速達到了涅槃。因此,佛陀根據這個教導進行了講述。 「應被靠近的家族」是指應被接近的家族。長老以此問道:「尊者,在這些照顧者與照顧者中,有人會在你們的教法中圓滿涅槃嗎?」然後佛陀說明家族的聯繫缺失,指明是薩利普塔等。此處確實顯示了長老在家族中的不接觸狀態。其餘的內容依然如前所述。 5-6. 關於普納經典的註釋

  1. Pañcame tañceti taṃ cakkhuñceva rūpañca. Nandisamudayā dukkhasamudayoti taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu 『『nandisamudayā dukkhasamudayo』』ti iminā dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā tvantiādimāha.

Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā akkosissantīti dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti 『『kiṃ samaṇo nāma tvaṃ, idañcidañca te karissāmā』』ti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati. Daṇḍenāti catuhatthadaṇḍena vā khadiradaṇḍena vā ghaṭikamuggarena vā. Satthenāti ekatodhārādinā satthena. Satthahārakaṃ pariyesantīti jīvitahārakasatthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ.

『『Saccena danto damasā upeto,

Vedantagū vusitabrahmacariyo』』ti. (saṃ. ni. 1.195; su. ni. 467) –

Ettha hi indriyasaṃvaro damoti vutto. 『『Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī』』ti (su. ni. 191; saṃ. ni. 1.246) ettha paññā damoti vuttā. 『『Dānena damena saṃyamena saccavajjenā』』ti (dī. ni. 1.165; ma. ni.

在第五部分,提到「那眼」和「那形」,指的是眼和形。因歡喜的生起而苦的生起,指的是因渴望的聚合而形成的五蘊之苦的聚合。因此,在六個門中,以「因歡喜的生起而苦的生起」作為兩種真理的根本,顯示出輪迴的本質。第二種方式是「滅盡即是道路」,通過兩種真理的根本,顯示出解脫的本質。以此你獲得功德,作為單獨的因緣。這樣,通過輪迴與解脫的教導,講述了阿羅漢的教義,現在以此讓普納長老在七個地方發出獅吼聲。 「兇猛」是指惡劣的行為。 「粗暴」是指憤怒,十種侮辱的方式將會侮辱。 「會辱罵」是指「你這個修行者,我將會如此那樣對待你」,將會拒絕。 「如此說」是指「如此我將會在這裡存在」。 「用杖」是指用四肢的杖、或用木杖、或用陶器的錘子。 「用法」是指用單一的法器。 「尋求維持生命的法」是指尋求維持生命的法。這裡長老提到在第三條戒律中,聽到關於不凈的教導,指的是因身體的厭惡而提到尋求維持生命的法。 「以約束為安寧」是指約束感官等的行為。 「以真理約束,馴服者,」 「知者,住于清凈的修行者」—— 這裡提到的感官的約束即是約束。 「如果真理、約束、捨棄,忍耐更為顯著」——這裡提到的智慧即是約束。 「通過施捨、約束、節制、以真理為正直」——

2.226) ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbo. Upasamoti tasseva vevacanaṃ.

Atha kho āyasmā puṇṇoti ko panesa puṇṇo, kasmā ca panettha gantukāmo ahosīti? Sunāparantavāsiko eva esa, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi.

Tatrāyaṃ anuppubbikathā – sunāparantaraṭṭhe kira ekasmiṃ vāṇijagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā, jeṭṭhabhātiko pañca sakaṭasatāni gahetvā, janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā, jetavanassa nātidūre sakaṭasatthaṃ nivesetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.

Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā, dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā 『『kahaṃ ime gacchantī』』ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ, ayyo, na jānāsi? Loke buddhadhammasaṅgharatanāni nāma uppannāni, icceso mahājano satthu santikaṃ dhammakathaṃ sotuṃ gacchatīti. Tassa 『『buddho』』ti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. So attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā, satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito, dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā, vanditvā, svātanāya nimantetvā, dutiyadivase maṇḍapaṃ kāretvā, āsanāni paññāpetvā, buddhappamukhassa saṅghassa mahādānaṃ datvā, bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā, 『『ettakaṃ dhanaṃ vissajjitaṃ, ettakaṃ dhanaṃ na vissajjita』』nti sabbaṃ ācikkhitvā, 『『imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī』』ti sabbaṃ niyyātetvā, satthu santike pabbajitvā, kammaṭṭhānaparāyaṇo ahosi.

Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi – 『『ayaṃ janapado mayhaṃ asappāyo, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaraṭṭhameva gaccheyya』』nti. Atha pubbaṇhasamaye piṇḍāya caritvā, sāyanhe paṭisallānā vuṭṭhahitvā, bhagavantaṃ upasaṅkamitvā, kammaṭṭhānaṃ kathāpetvā, satta sīhanāde naditvā, pakkāmi. Tena vuttaṃ, 『『atha kho āyasmā puṇṇo…pe… viharatī』』ti.

Kattha panāyaṃ vihāsīti? Catūsu ṭhānesu vihāsi. Sunāparantaraṭṭhaṃ tāva pavisitvā ca abbuhatthapabbataṃ nāma patvā vāṇijagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā, 『『bhante, aññattha agantvā idheva vasathā』』ti paṭiññaṃ kāretvā tattheva vasāpesi.

Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, koci taṃ caṅkamituṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Thero 『『kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū』』ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi.

Tato mātulagiriṃ nāma agamāsi. Tatthapi sakuṇasaṅgho ussanno rattiñca divā ca saddo ekābaddhova ahosi. Thero 『『idaṃ ṭhānaṃ na phāsuka』』nti tato makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro naccāsanno gamanāgamanasampanno vivitto appasaddo. Thero 『『imaṃ ṭhānaṃ phāsuka』』nti tattha rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi.

2.226) 在這裡提到的「安居法」是指約束。在這部經典中,耐心是指耐心的約束。安寧是指其本義。 於是,尊者普納說:「這位普納是誰?他為何想要來這裡?」他正是來自蘇那帕蘭塔國的人,但在舍衛城卻因不善的居住環境而想要前往那裡。 這裡有一個前言——在蘇那帕蘭塔國的一個商人村莊里,有兩兄弟。有時,哥哥帶著五百輛車去城裡取貨,有時是弟弟。而在這時,弟弟被留在家中,哥哥則帶著五百輛車,慢慢地遊歷,最終到達舍衛城,在離精舍不遠的地方安頓下來,享受著豐盛的飲食,伴隨著眾人。 在那個時候,舍衛城的人們在享用豐盛的飲食,決定進行安居的儀式,手中拿著花朵,朝向佛、法、僧三寶,成爲了信徒,走出南門前往精舍。他看到他們,問:「他們要去哪裡?」一個人回答:「尊者,你不知道嗎?世間上出現了佛、法、僧三寶,許多人都想去聽法。」他聽到「佛」的名字,便割斷了自己的頭髮,站在那裡。他帶著自己的隨行人員,前往精舍,站在講法的佛陀面前,聽到法后,心中產生了出家之心。然後,見到如來知道時機已到,隨即向佛陀靠近,頂禮之後,邀請佛陀,第二天準備搭建殿堂,佈置坐具,給佛及其弟子們施以大供養,享用豐盛的飲食,決定進行安居的儀式,召喚儲藏室的管理員,告知「這些財物已支出,這些財物未支出」,並將所有物品都交給他,告知「把這份遺產給我的弟弟」,於是他在佛陀的教導下出家,成為修行的對象。 然而,當他專注于修行時,他的修行卻無法進行。於是他思考:「這個地方對我不善,或許我應該在佛陀的教導下去修行。」於是,他在早晨乞食,傍晚回家休息,前往佛陀那裡,談論修行,發出七聲獅吼,便離開了。因此說:「於是尊者普納……住著」。 那麼他住在哪裡呢?他在四個地方居住。首先他進入蘇那帕蘭塔國,經過阿布哈塔山,進入商人村乞食。然後他的弟弟認出他,給了施捨,並說:「尊者,請不要去別處,就住在這裡。」於是讓他留在那兒。 然後他去了名為「海山」的地方。在那裡,因石頭的阻隔,行走的地方很少,沒有人能在那兒行走。那裡的海浪沖擊著石頭,發出巨大的聲音。長老說:「愿修行者在這裡安寧。」於是他讓海面安靜下來。 然後他去了名為「舅舅山」的地方。在那裡,鳥群聚集,白天和夜晚的聲音連綿不絕。長老說:「這個地方不安寧。」於是他去了名為「花園山」的地方。那裡離商人村不遠,適合來去,安靜而少有聲音。長老說:「這個地方安寧。」於是他在那裡過夜,白天在此遊歷。這樣,他在四個地方住著。

Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni 『『parasamuddaṃ gacchāmā』』ti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā, therassa santike sikkhāpadāni gahetvā, vanditvā, 『『bhante, samuddo nāma asaddheyyo anekantarāyo, amhe āvajjeyyāthā』』ti vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā 『『pātarāsaṃ karissāmā』』ti dīpake uttiṇṇā. Tasmiṃ pana dīpake aññaṃ kiñci natthi, candanavanameva ahosi.

Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha – 『『bho, mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati. Hāretabbayuttakaṃ bhaṇḍaṃ hāretvā candanassa pūressāmā』』ti te tathā kariṃsu . Candanavane adhivatthā amanussā kujjhitvā, 『『imehi amhākaṃ candanavanaṃ nāsitaṃ ghātessāma ne』』ti cintetvā – 『『idheva ghātitesu sabbaṃ ekakuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā』』ti āhaṃsu. Atha nesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppātikaṃ uṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatānaṃ namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko 『『mayhaṃ bhātā avassayo hotū』』ti therassa namassamāno aṭṭhāsi.

Theropi kira tasmiṃyeva khaṇe āvajjetvā, tesaṃ byasanuppattiṃ ñatvā, vehāsaṃ uppatitvā, abhimukho aṭṭhāsi. Amanussā theraṃ disvāva 『『ayyo puṇṇatthero etī』』ti apakkamiṃsu, uppātikaṃ sannisīdi. Thero 『『mā bhāyathā』』ti te assāsetvā 『『kahaṃ gantukāmatthā』』ti pucchi. Bhante, amhākaṃ sakaṭṭhānameva gacchāmāti. Thero nāvaṅgaṇe akkamitvā 『『etesaṃ icchitaṭṭhānaṃ gacchatū』』ti adhiṭṭhāsi. Vāṇijā sakaṭṭhānaṃ gantvā, taṃ pavattiṃ puttadārassa ārocetvā, 『『etha theraṃ saraṇaṃ gacchāmā』』ti pañcasatāpi attano pañcahi mātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassa ekaṃ koṭṭhāsaṃ katvā, 『『ayaṃ, bhante, tumhākaṃ koṭṭhāso』』ti āhaṃsu. Thero mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi. Satthā pana tumhehi diṭṭhapubboti. Na diṭṭhapubbo, bhanteti. Tena hi iminā satthu maṇḍalamāḷaṃ karotha. Evaṃ satthāraṃ passissathāti. Te sādhu, bhanteti. Tena ca koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu.

Satthāpi kira taṃ āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ obhāsaṃ disvā, 『『mahesakkhā devatā atthī』』ti saññaṃ kariṃsu. Upāsakā maṇḍalamāḷañca bhikkhusaṅghassa ca senāsanāni niṭṭhāpetvā dānasambhāraṃ sajjetvā, 『『kataṃ, bhante, amhehi attano kiccaṃ, satthāraṃ pakkosathā』』ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ gantvā, 『『bhante, vāṇijagāmavāsino tumhe daṭṭhukāmā , tesaṃ anukampaṃ karothā』』ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero sakaṭṭhānameva paccāgato.

在某一天,他們在暴雨中將五百商人的貨物裝船,準備前往「外海」。在登船的日子,長老的弟弟請長老吃飯,接受了長老的教誨,禮拜后說:「尊者,海洋是不可思議的,有許多危險,我們應該小心。」於是他們登上了船。船在快速航行中,抵達了一個島嶼。人們說:「我們要準備豐盛的飲食。」在這個島上,什麼也沒有,只有檀香林。 有一個居民砸樹,知道了紅檀的價值,說:「朋友,我們爲了獲得利益而前往外海,從這裡得到的利益是沒有的,四指的重量價值十萬。我們應該帶走應得的貨物,填滿檀香。」於是他們這樣做了。在檀香林中,惡鬼們憤怒地說:「他們的檀香林被我們毀壞了,我們要殺了他們。」他們考慮:「在這裡被殺的所有東西都會變成一堆屍體,我們要在海中沉船。」於是他們登上船,片刻之後,惡鬼們展現了可怕的形象。害怕的人們向自己的神祇祈禱。長老的弟弟小普納爲了自己的兄弟,恭敬地站在那裡。 長老在那個時刻觀察到他們的情況,知道他們的恐懼,便升空,站在他們面前。惡鬼們看到長老,便說:「尊者普納來了。」於是他們逃跑了,長老則坐在空中。長老安慰他們說:「不要害怕。」並問:「你們要去哪裡?」他們回答:「尊者,我們要去自己的商人村。」長老不在船上,便說:「讓他們去他們想去的地方。」商人們前往商人村,向家人報告了這件事情,便說:「我們去投靠長老。」於是五百人和他們的五百位妻子一起,向三寶歸依。 然後他們將貨物從船上卸下,給長老一個地方,說:「這是,尊者,這是你的位置。」長老說:「我沒有特別的地方。」而佛陀則說:「你們曾經見過的。」他們說:「沒有見過,尊者。」因此,你們要為佛陀做一個圓圈。這樣你們就能見到佛陀了。他們回答:「好的,尊者。」於是他們開始用自己的位置和長老的地方做成一個圓圈。 佛陀從那時起開始享用供養。守護的人們在晚上看到光亮,便說:「有偉大的神靈在這裡。」信徒們完成了圓圈和僧團的安置,準備供養,便說:「尊者,我們已經完成了自己的工作,請召喚佛陀。」長老在傍晚時分,通過神通前往舍衛城,便說:「尊者,居住在商人村的人們想見你,請對他們施以慈悲。」佛陀同意了。長老便回到了商人村。

Bhagavāpi ānandattheraṃ āmantesi, 『『ānanda, sve sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī』』ti. Thero 『『sādhu, bhante』』ti bhikkhusaṅghassa tamatthaṃ ārocetvā, 『『ākāsacārī bhikkhū salākaṃ gaṇhantū』』ti āha. Taṃdivasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi 『『sve kira satthā āgamissatī』』ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, phalasamāpattiṃ appetvā, nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So 『『kiṃ ida』』nti āvajjetvā satthu sunāparantagamanaṃ disvā, vissakammaṃ āmantesi, 『『tāta, ajja bhagavā tiṃsamattāni yojanasatāni piṇḍacāraṃ gamissati. Pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhakamatthake gamanasajjāni katvā ṭhapehī』』ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni, satthā gandhakuṭito nikkhamitvā paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāragatāni ahesuṃ. Ekaṃ tucchaṃ kūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppattiṃsu.

Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati, abbhantare cassa antocāṭiyaṃ padīpo viya arahattaphalassa upanissayo jalati. Taṃ disvā 『『dhammamassa kathessāmī』』ti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi. Maggenevassa abhiññā āgatā. So ehibhikkhu hutvā iddhimayapattacīvaradharo tucchakūṭāgāraṃ pāvisi.

Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā, kūṭāgārāni adissamānakāni katvā, vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa saṅghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭippassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi.

Satthā mahājanassa saṅgahatthāya sattāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Sattāhampi dhammadesanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Tattha sattāhaṃ vasitvā, vāṇijagāme piṇḍāya caritvā, 『『tvaṃ idheva vasāhī』』ti puṇṇattheraṃ nivattetvā antare nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadā nāgarājā satthu paccuggamanaṃ katvā, nāgabhavanaṃ pavesetvā, tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So 『『mayhaṃ, bhante, paricaritabbaṃ dethā』』ti yāci. Bhagavā nammadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pidhīyati, gatāsu vivarīyati. Mahāsakkārapattaṃ ahosi. Satthā tato nikkhamitvā saccabandhapabbataṃ gantvā saccabandhaṃ āha – 『『tayā mahājano apāyamagge otārito. Tvaṃ idheva vasitvā, etesaṃ laddhiṃ vissajjāpetvā, nibbānamagge patiṭṭhāpehī』』ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi. Tato jetavanameva gato. Etamatthaṃ sandhāya teneva antaravassenātiādi vuttaṃ.

Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā, bahūni gandhakaṭṭhāni samodhānetvā, sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa āḷāhanaṭṭhāne ṭhitabhikkhū. Sesaṃ sabbattha uttānameva. Chaṭṭhaṃ uttānameva.

7-8. Paṭhamaejāsuttādivaṇṇanā

90-

佛陀也召喚了阿難尊者:「阿難,明天我們將在蘇那帕蘭塔的商人村乞食,你給一百二十五位比丘準備好一份食物。」尊者回答:「好的,尊者。」於是他向比丘僧團報告了此事,並說:「空中行者比丘們可以準備食物。」在那一天,庫達達長老首先準備了食物。商人村的人們認為:「明天佛陀會來。」於是他們在村中搭建了一個殿堂,準備供養。 佛陀在早晨完成了身體的清潔,進入香房,進入果位的定境,坐下。天帝的白色寶座變得溫暖。他看到:「這是怎麼回事?」於是他觀察到佛陀前往蘇那帕蘭塔,於是對維薩卡說:「孩子,今天佛陀將進行三十個由百個村莊組成的乞食。請在五百個屋舍的門口準備好。」他照辦了。 佛陀的屋舍有四個門,兩個主要弟子的屋舍有兩個門,其他的屋舍只有一個門,佛陀從香房走出來,進入了準備好的屋舍。以兩位主要弟子為首,其他一百二十五位比丘也進入了屋舍。一個屋舍是空的,五百個屋舍在空中升起。 佛陀來到名為「真理之山」的地方,將屋舍置於空中。在那座山上,名為真理之山的錯誤見解的修行者,向世人宣揚錯誤的見解,成爲了財富和安樂的擁有者,內部如同燈火般照亮著阿羅漢果的基礎。看到這一點,他說:「我將為法講解。」於是他去講法。修行者在講法結束后得到阿羅漢果。由此而來的神通也隨之而來。他成為出家人,持有神通的托缽和袈裟,進入了空屋舍。 佛陀與五百位比丘一起前往商人村,完成了屋舍的準備,進入商人村。商人們給佛陀及其弟子們施以豐盛的供養,佛陀則進入了殿堂。直到佛陀開始用餐,眾人都準備好了供養,帶著許多香花回到園中,準備聽法。佛陀開始講法。眾人得到了釋放,產生了巨大的佛教歡呼。 佛陀爲了眾人的聚集,在那裡住了七天,直到黎明時分才從偉大的香房中起床。七天的講法結束后,有八萬四千人獲得了法的領悟。在那裡住了七天,佛陀在商人村乞食,勸告普納長老:「你就住在這裡吧。」然後他前往名為南馬達河的地方,抵達河岸。南馬達的龍王迎接佛陀,將他引入龍宮,給予三種寶物的供養。佛陀講法后,離開了龍宮。龍王請求:「尊者,請告訴我應當侍奉的事。」佛陀在南馬達河的河岸展示了一個腳印,隨著波浪的到來,顯現出,隨著波浪的離去,隱沒了。成爲了偉大的供養者。 佛陀隨後離開,前往真理之山,稱為真理之山,佛陀說:「你們使世人墮入了惡道。你要在這裡住下,將他們的信仰拋棄,建立涅槃的道路。」他也請求侍奉。佛陀展示了腳印,如同標記在堅硬的石頭上。然後他回到了杰瓦那。 至於他涅槃的意義,是指無所依賴的涅槃法身的涅槃。眾人對尊者進行了七天的身體供養,收集了許多香木,火化了身體,帶著舍利建立了聖地。許多比丘在長老的安置處站立。其餘的部分在各處提升。第六部分則在各處提升。 7-8. 第一經的解說

  1. Sattame ejāti taṇhā. Sā hi calanaṭṭhena ejāti vuccati. Sāva ābādhanaṭṭhena rogo, anto dussanaṭṭhena gaṇḍo, nikantanaṭṭhena sallaṃ. Tasmāti yasmā ejā rogo ceva gaṇḍo ca sallañca, tasmā. Cakkhuṃ na maññeyyātiādi vuttanayameva, idhāpi sabbaṃ heṭṭhā gahitameva saṃkaḍḍhitvā dassitaṃ. Aṭṭhamaṃ vuttanayameva.

9-10. Paṭhamadvayasuttādivaṇṇanā

92-93. Navame dvayanti dve dve koṭṭhāse. Dasame itthetaṃ dvayanti evametaṃ dvayaṃ. Calañceva byathañcāti attano sabhāvena asaṇṭhahanato calati ceva byathati ca. Yopi hetu yopi paccayoti cakkhuviññāṇassa vatthārammaṇaṃ hetu ceva paccayo ca. Kuto niccaṃ bhavissatīti kena kāraṇena niccaṃ bhavissati. Yathā pana dāsassa dāsiyā kucchismiṃ jāto putto parova dāso hoti, evaṃ aniccameva hotīti attho. Saṅgatīti sahagati. Sannipātoti ekato sannipatanaṃ. Samavāyoti ekato samāgamo. Ayaṃ vuccati cakkhusamphassoti iminā saṅgatisannipātasamavāyasaṅkhātena paccayena uppannattā paccayanāmeneva saṅgati sannipāto samavāyoti ayaṃ vuccati cakkhusamphasso.

Sopi hetūti phassassa vatthu ārammaṇaṃ sahajātā tayo khandhāti ayaṃ hetu. Phuṭṭhoti upayogatthe paccattaṃ, phassena phuṭṭhameva gocaraṃ vedanā vedeti, cetanā ceteti, saññā sañjānātīti attho. Phuṭṭhoti vā phassasamaṅgīpuggalo , phassena phuṭṭhārammaṇameva vedanādīhi vedeti ceteti sañjānātītipi vuttaṃ hoti. Iti imasmiṃ sutte samatiṃsakkhandhā kathitā honti. Kathaṃ? Cakkhudvāre tāva vatthu ceva ārammaṇañca rūpakkhandho, phuṭṭho vedetīti vedanākkhandho, cetetīti saṅkhārakkhandho, sañjānātīti saññākkhandho, vijānātīti viññāṇakkhandhoti. Sesadvāresupi eseva nayo. Manodvārepi hi vatthurūpaṃ ekantato rūpakkhandho, rūpe pana ārammaṇe sati ārammaṇampi rūpakkhandhoti cha pañcakātiṃsa honti. Saṅkhepena panete chasupi dvāresu pañceva khandhāti sapaccaye pañcakkhandhe aniccāti vitthāretvā vuccamāne bujjhanakānaṃ ajjhāsayena idaṃ suttaṃ desitanti.

Channavaggo navamo.

  1. Saḷavaggo

  2. Adantaaguttavaṇṇanā

  3. Saḷavaggassa paṭhame adantāti adamitā. Aguttāti agopitā. Arakkhitāti na rakkhitā. Asaṃvutāti apihitā. Dukkhādhivāhā hontīti nerayikādibhedaṃ adhikadukkhaṃ āvahanakā honti. Sukhādhivāhā hontīti jhānamaggaphalapabhedaṃ adhikasukhaṃ āvahanakā honti. Adhivahātipi pāṭho, esevattho.

Saḷevāti cha eva. Asaṃvuto yattha dukkhaṃ nigacchatīti yesu āyatanesu saṃvaravirahito dukkhaṃ pāpuṇāti. Tesañca ye saṃvaraṇaṃ avedisunti ye tesaṃ āyatanānaṃ saṃvaraṃ vindiṃsu paṭilabhiṃsu. Viharantānavassutāti viharanti anavassutā atintā.

Asāditañca sādunti assādavantañca madhurañca. Phassadvayaṃ sukhadukkhe upekkheti sukhaphassañca dukkhaphassañcāti idaṃ phassadvayaṃ upekkhe, upekkhāmevettha uppādeyyāti attho. Phassadvayaṃ sukhadukkhaṃ upekkhoti vā pāṭho, phassahetukaṃ sukhadukkhaṃ upekkho, sukhe anurodhaṃ dukkhe ca virodhaṃ anuppādento upekkhako bhaveyyātipi attho. Anānuruddhoaviruddho kenacīti kenaci saddhiṃ neva anuruddho na viruddho bhaveyya.

Papañcasaññāti kilesasaññāya papañcasaññā nāma hutvā. Itarītarā narāti lāmakasattā papañcayantā upayantīti papañcayamānā vaṭṭaṃ upagacchanti. Saññinoti sasaññā sattā. Manomayaṃ gehasitañca sabbanti sabbameva pañcakāmaguṇagehanissitaṃ manomayaṃ vitakkaṃ. Panujjāti panuditvā nīharitvā. Nekkhammasitaṃ irīyatīti dabbajātiko bhikkhu nekkhammasitaṃ iriyena irīyati.

Chassu yadāsubhāvitoti chasu ārammaṇesu yadā suṭṭhu bhāvito. Phuṭṭhassa cittaṃ na vikampatekvacīti sukhaphassena vā dukkhaphassena vā phuṭṭhassa kismiñci cittaṃ na kampati na vedhati. Bhavattha jātimaraṇassa pāragāti jātimaraṇānaṃ pāraṃ nibbānaṃ gamakā hotha.

  1. Mālukyaputtasuttavaṇṇanā

第七章,慾望。它因其動搖而被稱為慾望。它是身體的疾病,內心的骯髒,刺痛的箭。因此,因慾望是疾病、骯髒和箭,所以。眼睛不應被認為是等同於此,正如前面所述,這裡也是將所有內容概括起來展示。第八章的內容也是如此。 92-93. 第九章,雙重的解釋。 第十章,這裡是雙重的,正如這段文字所述。動搖和痛苦,因其本質而動搖和痛苦。無論是因果,或是因緣,都是眼識的對象因和緣。何以常在?因為什麼原因而常在?就像奴隸的孩子在奴隸的肚子里出生,後來也是奴隸,這就是無常的意思。聚合是指相互的結合。聚集是指一起的集合。相應是指共同的集合。這被稱為眼觸,因其結合、聚集、相應的緣故而生起。此即為眼觸。 同樣的因是觸的對象,因緣是三種因緣的法。被觸及的意思是,因觸而被觸及的對象,感受感知,意念思維,識別識知。這也可以說是被觸及的,觸的相應者,因觸而觸及的對象,感受等也被觸及。如此,這部經典中提到的三十七個法。如何呢?在眼門,法和對象是色法,被觸及的感受是感受法,意念是行法,識別是識法。這種方式在其他門中也是如此。在心門中,法的形式是色法,若有形式的對象,則對象也為色法,因此六個根門中有三十七個法。簡而言之,在這六個門中都有五個法,稱為五個法的緣起,詳細闡述無常的法,便是為有覺悟的人所講解的。 第九章,六十章。 第六章 不馴的解釋。 在第六章的第一部分,不馴是指未被馴服。未保護是指未被保護。未守護是指未被守護。未控制是指未被控制。痛苦的承載者是指帶來痛苦的地獄等。快樂的承載者是指帶來快樂的禪定果等。承載的意思也是如此,這就是意思。 六個是指六個。未控制是指在痛苦中,未能控制的地方。那些未能控制的人,未能感知到控制的地方,便無法獲得快樂。住在不被雨水侵擾的地方,住在超越的地方。 未嘗試的意思是未嘗試的甜美。觸的雙重是指快樂和痛苦,分別是快樂的觸和痛苦的觸,這就是觸的雙重,觸的生起是指在這裡的意思。觸的雙重是指快樂和痛苦的觸,快樂是順應,痛苦是對立,未生起的便是中立。沒有順應,沒有對立,指的是與任何事物都沒有順應和對立。 多重的意識是指因煩惱而產生的多重意識。互相之間的人,作為低劣的生物,互相多重而陷入輪迴。意識是指有意識的生物。心所依賴的一切,都是由五種慾望所支配的心。放下是指放下和去除。出離是指出離的生物,出離的生物是指不貪的比丘。 當六個對像充分發展時,觸及的心不會動搖。因快樂的觸或痛苦的觸而觸及的心,心不會動搖。你們要超越生死,達到涅槃的彼岸。 瑪盧基雅的解釋。

  1. Dutiye mālukyaputtoti mālukyabrāhmaṇiyā putto. Etthāti etasmiṃ tava ovādāyācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? Ayaṃ kira daharakāle rūpādīsu pamajjitvā pacchā mahallakakāle araññavāsaṃ patthento kammaṭṭhānaṃ yācati. Atha bhagavā 『『ettha dahare kiṃ vakkhāma? Mālukyaputto viya tumhepi taruṇakāle pamajjitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā』』ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma.

Yasmā pana thero mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo, tasmā bhagavā 『『ettha dahare kiṃ vakkhāma? Ayaṃ amhākaṃ mālukyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kattukāmo kammaṭṭhānaṃ yācati, tumhe nāma taruṇakālepi vīriyaṃ na karothā』』ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāma.

Yatra hi nāmāti yo nāma. Kiñcāpāhanti kiñcāpi 『『ahaṃ mahallako』』ti ñātaṃ. Yadi ahaṃ mahallako, mahallako samānopi sakkhissāmi samaṇadhammaṃ kātuṃ, desetu me, bhante, bhagavāti adhippāyena mahallakabhāvaṃ anuggaṇhanto ovādañca pasaṃsanto evamāha.

Adiṭṭhā adiṭṭhapubbāti imasmiṃ attabhāve adiṭṭhā atītepi adiṭṭhapubbā. Na ca passasīti etarahipi na passasi. Na ca te hoti passeyyanti evaṃ samannāhāropi te yattha natthi, api nu te tattha chandādayo uppajjeyyunti pucchati.

Diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhe diṭṭhamattaṃ bhavissati. Cakkhuviññāṇañhi rūpe rūpamattameva passati, na niccādisabhāvaṃ, iti sesaviññāṇehipi me ettha diṭṭhamattameva cittaṃ bhavissatīti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇaṃ, rūpe rūpavijānananti attho. Mattāti pamāṇaṃ, diṭṭhaṃ mattā assāti diṭṭhamattaṃ, cittaṃ, cakkhuviññāṇamattameva me cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagatarūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva javanaṃ bhavissati, cakkhuviññāṇapamāṇeneva javanaṃ ṭhapessāmīti. Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭharūpaṃ, diṭṭhe diṭṭhamattaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati, na dussati, na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāhaṃ taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti ayamettha attho. Eseva nayo sutamutesu.

Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ, tasmiṃ viññāte viññātamattanti āvajjanapamāṇaṃ. Yathā āvajjanena na rajjati na dussati na muyhati, evaṃ rajjanādivasena uppajjituṃ adatvā āvajjanapamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho.

Yatoti yadā. Tatoti tadā. Na tenāti tena rāgena vā ratto, dosena vā duṭṭho, mohena vā mūḷho na bhavissati. Tato tvaṃ mālukyaputta na tatthāti yadā tvaṃ tena rāgena vā dosamohehi vā ratto vā duṭṭho vā mūḷho vā na bhavissasi, tadā tvaṃ na tattha tasmiṃ diṭṭhe vā sutamutaviññāte vā paṭibaddho allīno patiṭṭhito nāma bhavissasi. Nevidhātiādi vuttatthameva.

Sati muṭṭhāti sati naṭṭhā. Tañca ajjhosāti taṃ ārammaṇaṃ gilitvā. Abhijjhā ca vihesā cāti abhijjhāya ca vihiṃsāya ca. Atha vā 『『tassa vaḍḍhantī』』ti padenāpi saddhiṃ yojetabbaṃ, abhijjhā ca vihesā cāti imepi dve dhammā tassa vaḍḍhantīti attho.

第二部分,瑪盧基雅之子,是指瑪盧基雅的婆羅門之子。在這裡,是指在你這裡的教誨和請求。以此來貶低或激勵長老。如何呢?這個人年輕時沉迷於色等,後來在老年時渴望進入森林,懇求修行。於是佛陀說:「在這裡年輕時說什麼?你們也像瑪盧基雅之子一樣,年輕時沉迷,老年時想要進入森林,想要修行。」以此意圖來貶低長老。 然而,長老在老年時也想要進入森林修行,因此佛陀說:「在這裡年輕時說什麼?我們的瑪盧基雅之子在老年時也想要進入森林修行,懇求修行,你們年輕時卻不努力。」以此意圖來激勵長老。 「在哪裡有名?」是指「誰名」。「有些人」是指「我已年老」。如果我已年老,我也能像年老的人一樣修行,請告訴我,尊者,佛陀。」以此意圖承認年老的身份,並讚美教誨,如此說道。 「未曾見過,未曾見過」是指在這個身中未曾見過,過去也未曾見過。也不見得,因而未見得,是否在那兒會有貪慾等生起,便詢問。 「見到的只是見到的」是指在色法的對象上,眼識的見到僅是見到的。眼識僅見到色法的形式,而不是永恒的性質,因此在其他識中也僅是見到的意思。或者說,見到的就是眼識,色法是色的識別。見到的意思是量,見到的就是見到的,意指僅是眼識的意思。這裡的意思是——如同在道路上的色法,眼識不貪戀、不煩惱、不迷惑,眼識的運作,僅在無貪等的情況下,眼識的運作便會保持。或者說,見到的就是眼識所見的色法,見到的見到的便是那裡生起的,接受的、消除的心。正如它不貪戀、不煩惱、不迷惑,亦如在路上的色法,依此接受而生起的運作,我將以此量來生起運作,而不會因貪戀等而超出量的生起,這是這裡的意思。此法在經典中皆如此。 「知的只是知道」是指通過心門的所知,所知的對象,在所知中,所知的量。正如通過所知不貪戀、不煩惱、不迷惑,亦如不因貪戀等而生起運作,而是以所知的量來保持心。 「那時」是指「那時」。「那時」是指「那時」。不因那種貪慾或憤怒、愚癡而存在。因此,當你瑪盧基雅之子不因那種貪慾、憤怒、愚癡而存在時,你便不會在那兒,成為在見到或聽到的法中被束縛、被困住的存在。未曾得知的意思。 「念頭消失」是指念頭的消失。並且,執著於此,吞噬了此對象。貪慾和傷害,亦可理解為「因貪慾而增長」,貪慾和傷害,這兩種法是因其增長而生起的。

Cittamassūpahaññatīti abhijjhāvihesāhi assa cittaṃ upahaññati. Ācinatoti ācinantassa. Ārā nibbāna vuccatīti evarūpassa puggalassa nibbānaṃ nāma dūre pavuccati. Ghatvāti ghāyitvā. Bhotvāti bhutvā sāyitvā lehitvā. Phussāti phusitvā. Paṭissatoti paṭissatisaṅkhātāya satiyā yutto. Sevato cāpi vedananti catumaggasampayuttaṃ nibbattitalokuttaravedanaṃ sevantassa. Khīyatīti khayaṃ gacchati. Kiṃ taṃ? Dukkhampi kilesajātampi. Aññataroti asītiyā mahāsāvakānaṃ abbhantaro eko. Iti imasmiṃ sutte gāthāhipi vaṭṭavivaṭṭameva kathitaṃ.

  1. Parihānadhammasuttavaṇṇanā

  2. Tatiye parihānadhammanti parihānasabhāvaṃ. Abhibhāyatanānīti abhibhavitāni āyatanāni. Sarasaṅkappāti ettha sarantīti sarā, dhāvantīti attho. Sarā ca te saṅkappā ca sarasaṅkappā. Saṃyojaniyāti bandhaniyā bandhanassa paccayabhūtā. Tañce bhikkhūti taṃ evaṃ uppannaṃ kilesajātaṃ, taṃ vā ārammaṇaṃ. Adhivāsetīti citte āropetvā vāseti. Nappajahatīti chandarāgappahānena na pajahati. Evaṃ sabbapadehi yojetabbaṃ. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti etaṃ buddhena bhagavatā abhibhavitaṃ āyatananti kathitaṃ. Idha dhammaṃ pucchitvā vibhajantena puggalena dhammo dassito.

  3. Pamādavihārīsuttavaṇṇanā

  4. Catutthe asaṃvutassāti apihitassa na pidahitvā sañchāditvā ṭhapitassa. Byāsiñcatīti viāsiñcati, kilesatintaṃ hutvā vattati. Pāmojjanti dubbalapīti. Pītīti balavapīti. Passaddhīti darathapassaddhi. Dhammā na pātubhavantīti samathavipassanādhammā na uppajjanti. Imasmiṃ sutte puggalaṃ pucchitvā vibhajantena dhammena puggalo dassito.

  5. Saṃvarasuttavaṇṇanā

  6. Pañcame kathañca, bhikkhave, asaṃvaroti idaṃ maggakusalassa vāmaṃ muñcitvā dakkhiṇaṃ gaṇheyyāsīti paṭhamaṃ pahātabbamaggakkhānaṃ viya uddesakkamena avatvā desanākusalatāya paṭhamaṃ pahātabbadhammakkhānavasena vuttanti veditabbaṃ. Idha dhammaṃ pucchitvā dhammova vibhatto.

  7. Samādhisuttavaṇṇanā

  8. Chaṭṭhe samādhinti cittekaggataṃ. Idañhi suttaṃ cittekaggatāya parihāyamāne disvā, 『『imesaṃ cittekaggataṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā kathitaṃ.

  9. Paṭisallānasuttavaṇṇanā

  10. Sattame paṭisallānanti kāyavivekaṃ. Idañhi suttaṃ kāyavivekena parihāyamāne disvā, 『『imesaṃ kāyavivekaṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā kathitaṃ.

8-9. Paṭhamanatumhākaṃsuttādivaṇṇanā

101-102. Aṭṭhamaṃ upamāya parivāretvā kathite bujjhanakānaṃ, navamaṃ suddhikavaseneva bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Attho pana ubhayatthāpi khandhiyavagge vuttanayeneva veditabbo.

  1. Udakasuttavaṇṇanā

Cittamassūpahaññatīti,因貪慾和傷害而使心受到侵害。Ācinatoti,指的是積累。Ārā nibbāna vuccatīti,這樣的個體,涅槃被稱為遙遠的。Ghatvāti,指的是嗅覺。Bhotvāti,指的是存在、沉醉和享受。Phussāti,指的是觸及。Paṭissatoti,指的是與已知的存在相結合。Sevato cāpi vedananti,指的是與四聖道相關的、產生的超越世俗的感受。Khīyatīti,指的是走向消失。那是什麼呢?痛苦也是由煩惱所生。Aññataroti,指的是八十位大弟子中的一個。如此,在這部經中通過詩句講述了輪迴與解脫的道理。 關於衰退法的經文解釋 第三部分,衰退法,指的是衰退的本質。Abhibhāyatanānīti,指的是被征服的處所。Sarasaṅkappāti,指的是在此處流動,流動的意思。流動的意圖是流動的意圖。Saṃyojaniyāti,指的是因緣而生的束縛。Tañce bhikkhūti,指的是這種因煩惱而生的,或是這種對象。Adhivāsetīti,指的是將其放置於心中。Nappajahatīti,指的是通過放棄貪慾而不放棄。如此,所有方面都應如此理解。Abhibhāyatanañhetaṃ,佛陀所說的被征服的地方。這裡詢問法,並由分辨的個體展示了法。 關於懈怠生活的經文解釋 第四部分,未受控制,指的是未被遮蓋而放置。Byāsiñcatīti,指的是澆灌,經過煩惱的洗禮而運作。Pāmojjanti,指的是弱小。Pītīti,指的是強大。Passaddhīti,指的是堅固的安寧。法不顯現,指的是禪定和智慧的法不生起。在這部經中,通過詢問個體並分辨法,展示了個體。 關於自製的經文解釋 第五部分,如何,諸比丘,未受控制,指的是在放棄左邊的善法時,取右邊的善法,首要的應當放棄的法應當如同初步所述的。這裡詢問法,法被分辨。 關於定的經文解釋 第六部分,定,指的是心的專注。此經中,看到專注的流失,知道「那些獲得專注的人,修行的法會順利進行」,因此如此講述。 關於獨處的經文解釋 第七部分,獨處,指的是身體的獨立。在此經中,看到身體的獨立流失,知道「那些獲得身體獨立的人,修行的法會順利進行」,因此如此講述。 8-9. 關於第一部分的解釋 101-102. 第八部分,通過比喻講述的,指的是覺悟的, 第九部分則以清凈的方式講述覺悟的。其意義在於兩者都應當理解為與五蘊相關的法。 關於水的經文解釋。

  1. Dasame udako sudanti ettha sudanti nipātamattaṃ. Udakoti tassa nāmaṃ. Idaṃ jātu vedagūti ettha idanti nipātamattaṃ. Atha vā idaṃ mama vacanaṃ suṇāthāti dīpento evamāha. Jātu vedagūti ahaṃ ekaṃseneva vedagū, vedasaṅkhātena ñāṇena neyyesu gato, vedaṃ vā gato adhigato, paṇḍitohamasmīti attho. Sabbajīti ekaṃsena sabbavaṭṭaṃ jinitvā abhibhavitvā ṭhitosmīti vadati. Apalikhataṃ gaṇḍamūlanti apalikhataṃ dukkhamūlaṃ. Palikhaṇinti palikhataṃ mayā, khanitvā ṭhitosmīti dīpeti.

Mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo , duggandhavighātatthāya tanuvilepanena ucchādanadhammo, aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādīnaṃ vasena parimaddanadhammo, evaṃ pariharitopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho.

Tattha mātāpettikasambhavaodanakummāsūpacayaparimaddanapadehi vaḍḍhi kathitā, aniccabhedanaviddhaṃsanapadehi parihāni. Purimehi vā tīhi samudayo, pacchimehi atthaṅgamoti. Evaṃ cātumahābhūtikassa kāyassa vaḍḍhiparihāninibbattibhedā dassitā. Sesaṃ uttānatthamevāti.

Saḷavaggo dasamo.

Dutiyo paṇṇāsako.

  1. Yogakkhemivaggo

  2. Yogakkhemisuttavaṇṇanā

  3. Yogakkhemivaggassa paṭhame yogakkhemipariyāyanti catūhi yogehi khemino kāraṇabhūtaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Akkhāsi yoganti yuttiṃ kathesi. Tasmāti kasmā? Kiṃ akkhātattā, udāhu pahīnattāti? Pahīnattā. Na hi akkhānena yogakkhemi nāma hoti.

2-10. Upādāyasuttādivaṇṇanā

105-113. Dutiye vedanāsukhadukkhaṃ kathitaṃ, taṃ pana vipākasukhadukkhaṃ vaṭṭati. Tatiye dukkhassāti vaṭṭadukkhassa. Catutthe lokassāti saṅkhāralokassa. Pañcamādīsu yaṃ vattabbaṃ siyā, taṃ khandhiyavagge vuttanayameva.

Yogakkhemivaggo ekādasamo.

  1. Lokakāmaguṇavaggo

1-2. Paṭhamamārapāsasuttādivaṇṇanā

114-115. Lokakāmaguṇavaggassa paṭhame āvāsagatoti vasanaṭṭhānaṃ gato. Mārassa vasaṃ gatoti tividhassāpi mārassa vasaṃ gato. Paṭimukka』ssa mārapāsoti assa gīvāya mārapāso paṭimukko pavesito. Dutiyaṃ uttānameva.

  1. Lokantagamanasuttavaṇṇanā

第十部分,水,清澈的水,在這裡清澈是指水的流動。水是它的名字。這是「我曾經是智者」的意思,在這裡「我」是指流動的。或者說,這是我所說的,意在說明。曾經是智者,意指我以一部分的智慧,憑藉智慧的知識而進入了應當去的地方,或是已到達、獲得智慧的人。全知者,意指我已征服了所有的輪迴而站立。未被書寫的根源,意指未被書寫的痛苦根源。書寫是指我所書寫,挖掘后而存在。 由父母所生,指的是由母親和父親所生的,藉助母親的精血而生。由米和粥所積累,指的是藉助米和粥而增長的。無常的遮蓋、破壞、分裂、毀滅的性質,在這裡,這個身體因存在而無常,藉助細膩的塗抹來遮蓋惡臭,藉助身體的微小部分來避免障礙,藉助微小的部分來消除身體的障礙,藉助年輕時的臀部而進入母體而生的惡劣狀態,藉助每一個部分的安定而進行遮蓋,因而即使被保留也會被破壞和毀滅,這就是本質。 在這裡,藉助父母所生、米和粥的積累而增長的被提及,因無常的分裂和毀滅而衰退。前者有三種聚合,後者有消亡。這樣,四大元素的身體被顯示出增長、衰退、產生和分裂。其餘的則是顯而易見的。 第十章,六十章。 第二部分,第五十章。 關於安穩的解釋 關於安穩的經典的解釋 關於安穩的部分,指的是通過四種修行而成為安穩的原因。法的部分,指的是法的因緣。講述修行,意指講述方法。那麼,為什麼呢?是因為講述,還是因為放棄?因放棄。並非因講述而成安穩。 2-10. 關於執著的經典的解釋 105-113. 第二部分,感受的快樂和痛苦被講述,然而這是因果的快樂和痛苦。第三部分,痛苦是指輪迴中的痛苦。第四部分,世界是指因緣的世界。第五部分及後面的內容,應當如同五蘊的相關法所述。 關於安穩的部分,第十一章。 關於世俗慾望的解釋 1-2. 關於魔的束縛的經典的解釋 114-115. 關於世俗慾望的部分,首先是指居住的地方。被魔所控制,意指被三種魔所控制。關於抵抗的魔的束縛,意指被魔的束縛所阻擋。第二部分為顯而易見的。 關於進入世界的經典的解釋。

  1. Tatiye lokassāti cakkavāḷalokassa. Lokassa antanti saṅkhāralokassa antaṃ. Vihāraṃ pāvisīti 『『mayi vihāraṃ paviṭṭhe ime bhikkhū, imaṃ uddesaṃ ānandaṃ pucchissanti, so ca tesaṃ mama sabbaññutaññāṇena saṃsanditvā kathessati. Tato naṃ thomessāmi, mama thomanaṃ sutvā bhikkhū ānandaṃ upasaṅkamitabbaṃ, vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyā』』ti cintetvā saṃkhittena bhāsitassa vitthārena atthaṃ avibhajitvāva nisinnāsane antarahito gandhakuṭiyaṃ pāturahosi. Tena vuttaṃ 『『uṭṭhāyāsanā vihāraṃ pāvisī』』ti.

Satthu ceva saṃvaṇṇitoti satthārā ca pasattho. Viññūnanti idampi karaṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotīti sakkoti. Atikkammeva mūlaṃ atikkammeva khandhanti sāro nāma mūle vā khandhe vā bhaveyya, tampi atikkamitvāti attho. Evaṃsampadamidanti evaṃsampattikaṃ, īdisanti attho. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbameva jānāti. Passaṃ passatīti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana jānanto jānāti, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammapavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Evametesu padesu attho veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattanato pavattā. Atthaṃ nīharitvā nīharitvā dassanasamatthatāya atthassa ninnetā. Amatādhigamāya paṭipattiṃ desetīti amatassa dātā.

Agaruṃ karitvāti punappunaṃ yācāpentopi hi garuṃ karoti nāma. Attano sekkhapaṭisambhidāñāṇe ṭhatvā sinerupādato vālikaṃ uddharamāno viya dubbiññeyyaṃ katvā kathentopi garuṃ karotiyeva nāma. Evaṃ akatvā amhe punappunaṃ ayācāpetvā suviññeyyampi no katvā kathehīti vuttaṃ hoti.

Yaṃ kho voti yaṃ kho tumhākaṃ. Cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānīti cakkhuñhi loke appahīnadiṭṭhi puthujjano sattalokavasena lokoti sañjānāti ceva maññati ca, tathā cakkavāḷalokavasena. Na hi aññatra cakkhādīhi dvādasāyatanehi tassa sā saññā vā māno vā uppajjati. Tena vuttaṃ, 『『cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī』』ti. Imassa ca lokassa gamanena anto nāma ñātuṃ vā daṭṭhuṃ vā pattuṃ vā na sakkā. Lujjanaṭṭhena pana tasseva cakkhādibhedassa lokassa nibbānasaṅkhātaṃ antaṃ appatvā vaṭṭadukkhassa antakiriyā nāma natthīti veditabbā.

Evaṃ pañhaṃ vissajjetvā idāni 『『sāvakena pañho kathitoti mā nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutaññāṇatulaṃ gahetvā nisinno. Icchamānā tameva upasaṅkamitvā nikkaṅkhā hothā』』ti uyyojento ākaṅkhamānā panātiādimāha.

Imehi ākārehīti imehi kāraṇehi cakkavāḷalokassa antābhāvakāraṇehi ceva saṅkhāralokassa antāpattikāraṇehi ca. Imehi padehīti imehi akkharasampiṇḍanehi. Byañjanehīti pāṭiyekkaakkharehi.

Paṇḍitoti paṇḍiccena samannāgato. Catūhi kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpaññoti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni paṭiggaṇhanasamatthatāya mahāpaññāya samannāgato. Yathātaṃ ānandenāti yathā ānandena byākataṃ, taṃ sandhāya vuttaṃ. Yathā ānandena taṃ byākataṃ, ahampi taṃ evameva byākareyyanti attho.

  1. Kāmaguṇasuttavaṇṇanā

第三部分,世界,是指輪迴的世界。世界的盡頭,是指因緣的世界的盡頭。進入禪房,意指「當我進入禪房時,這些比丘會詢問安達,安達將與他們通過我的全知智慧進行交流。然後我將讚美他,聽到我的讚美后,比丘們將會接近安達,並且會相信他的話,這將對他們長久有益和快樂。」因此,簡要地說,長坐在座位上,隱秘地在香氣的房間中出現。故而說:「起身後進入禪房。」 老師的讚美,指的是老師的讚美。聰明的人,這也是一種稱謂,意指被智者和同伴們所尊重。能做到,意指能夠做到。超越根本,超越五蘊,意指在根本或五蘊中存在的本質,亦是超越的意思。如此的成就,意指如此的成就,或是類似的意思。超越,意指超越。知道,意指應當知道。看到,意指應當看到。或者,有人即使知道反而不知,看到卻不見,然而佛陀不是如此。佛陀則是,知道時便知道,看到時便看到。因自身的顯現而成為眼識。因知覺的產生而成為智慧。因不顛倒的本質而成為法的運作。因心而思維而以語言表達的法而成為法。作為最為卓越者而成為天人。或者說,像眼睛一樣的存在而成為眼識。如此,在這些方面的意義應當被理解。因自身法的運作而運作。因運作而運作。提取意義並提取,以便於顯現的適當性而提取意義。為獲得不死的道理而講授。 以香木為重,反覆乞求而使其變得沉重。基於自身的修行智慧,像從須彌山上提取土壤一樣,儘管是微不足道的,卻仍然是沉重的。如此,不這樣做,反覆乞求而不使其顯著,便是如此。 「你們的」,指的是「你們的」。「眼睛」,阿阇士,世界中是有世界的認知和世界的自尊,因眼睛而在世間有不被拋棄的見解,世俗人因而將其視為世界,亦如此,因輪迴的世界而被認知。沒有其他的,除了眼睛等十二個處所,便不會有那種認知或自尊產生。因此說:「眼睛,阿阇士,在世界中是有世界的認知和自尊。」而要了解這個世界的內在,或見到內部,或接觸內部是不可行的。然而,因其流動性,眼睛等的種類,世界的涅槃,指的是未能達到輪迴痛苦的內在。 如此解答問題后,現在說:「因為聽到弟子的提問而被講述,不要懷疑,我的佛陀坐在此,以全知的智慧為基礎。希望你們接近他而無所畏懼。」因此,期待的意思。 這些原因,指的是因緣的原因,既是輪迴世界的內在原因,也是因緣世界的內在原因。這些詞,指的是這些字母的組合。字母,指的是每個獨立的字母。 智者,指的是具備智慧的人。四種原因,指的是有能力的元素、有能力的處所、有能力的因緣和因緣的因緣。大智慧,指的是在重大意義、重大法、重大詞彙和重大宣講的能力上具備大智慧。正如安達所說,指的是以安達所說為依據,意指我也將如此表達。 關於慾望的法的解釋。

  1. Catutthe ye meti ye mama. Cetaso samphuṭṭhapubbāti cittena anubhūtapubbā. Tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyyāti tesu pāsādattayatividhanāṭakādibhedasampattivasena anubhūtapubbesu pañcasu kāmaguṇesu bahūsu vāresu uppajjamānaṃ uppajjeyyāti dīpeti. Paccuppannesu vāti idha padhānacariyakāle chabbassāni supupphitavanasaṇḍajātānaṃ dijagaṇādīnaṃ vasena diṭṭhasutādibhedaṃ manoramārammaṇaṃ kāmaguṇaṃ katvā dassento 『『evarūpesu paccuppannesu vā bahulaṃ uppajjeyyā』』ti dasseti. Appaṃ vā anāgatesūti anāgate 『『metteyyo nāma buddho bhavissati, saṅkho nāma rājā, ketumatī nāma rājadhānī』』tiādivasena (dī. ni. 3.106) parittakameva anāgatesu kāmaguṇesu uppajjeyyāti dasseti. Tatra me attarūpenāti tatra mayā attano hitakāmajātikena. Appamādoti sātaccakiriyā pañcasu kāmaguṇesu cittassa avossaggo. Satīti ārammaṇapariggahitasati. Ārakkhoti ayaṃ appamādo ca sati ca cetaso ārakkho karaṇīyo, evaṃ me ahosīti dasseti, ārakkhatthāya ime dve dhammā kātabbāti vuttaṃ hoti.

Tasmātiha, bhikkhave, se āyatane veditabbeti yasmā cetaso ārakkhatthāya appamādo ca sati ca kātabbā, yasmā tasmiṃ āyatane vidite appamādena vā satiyā vā kātabbaṃ natthi, tasmā se āyatane veditabbe, taṃ kāraṇaṃ jānitabbanti attho. Saḷāyatananirodhanti saḷāyatananirodho vuccati nibbānaṃ, taṃ sandhāya bhāsitanti attho. Nibbānasmiñhi cakkhuādīni ceva nirujjhanti rūpasaññādayo ca nirujjhantīti. Sesaṃ vuttanayameva.

5-6. Sakkapañhasuttādivaṇṇanā

118-119. Pañcame diṭṭheva dhammeti imasmiṃyeva attabhāve. Parinibbāyantīti kilesaparinibbānena parinibbāyanti. Tannissitaṃ viññāṇaṃ hotīti taṇhānissitaṃ kammaviññāṇaṃ hoti . Tadupādānanti taṃgahaṇaṃ, taṇhāgahaṇena sahagataṃ viññāṇaṃ hotīti attho. Chaṭṭhaṃ uttānameva.

  1. Sāriputtasaddhivihārikasuttavaṇṇanā

  2. Sattame santānessatīti ghaṭessati, yogavicchedamassa pāpuṇituṃ na dassati.

  3. Rāhulovādasuttavaṇṇanā

  4. Aṭṭhame vimuttiparipācaniyāti vimuttiṃ paripācentīti vimuttiparipācaniyā. Dhammāti pannarasa dhammā, te saddhindriyādīnaṃ visuddhikaraṇavasena veditabbā. Vuttañhetaṃ –

『『Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato, imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato, imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato , satipaṭṭhāne paccavekkhato, imehi tīhākārehi satindriyaṃ visujjhati. Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato, imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato, imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato , pañca suttante paccavekkhato, imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī』』ti (paṭi. ma.

第四部分,諸如「你們的」和「我的」。心靈的觸碰,是指心靈曾經的體驗。在此,我的心若是廣泛地流動,便會因這些諸多的美好而生起,因而在五種慾望中,或在許多的優越中生起。對於目前的,意指在精進修行的時刻,因六種優質的香氣而生的愉悅感,展現出「在這樣的當下,若是有廣泛的生起」。少許或在未來,意指在未來「將會有名為慈悲的佛,名為勝者的王,名為智慧的國都」等等(見《大念處經》第三卷106節)少許的慾望會生起。這裡是我所指的,意指我以自身的利益為出發點。精進,意指在五種慾望中,心靈不放逸。存在,意指對對象的把握的存在。保護,指的是精進和存在的心靈應當被保護,因此我如是說,保護的目標是這兩法應當被實施。 因此,諸比丘,這個處所應當被理解,因為心靈的保護,精進和存在應當被實施,因為在這個處所,若是知道了便沒有必要再實施精進或存在,因此這個處所應當被理解,其原因應當被知道。六處的消滅,稱為涅槃,故而說此意。在涅槃中,眼識等也會消失,形象的認知等也會消失。其餘的則是如前所述。 5-6. 關於問答的經典的解釋 118-119. 第五部分,所見的法,意指在此身體中。涅槃,意指因煩惱的消逝而涅槃。那依賴的意識,意指因渴望而依賴的業意識。那依附,意指對渴望的把握而伴隨的意識。第六部分為顯而易見的。 關於舍利弗的信士的經典的解釋 第七部分,安寧的狀態,意指將會引導,修行的中斷不被顯現。 關於拉胡拉的教誨的經典的解釋 第八部分,解脫的滋養,意指滋養解脫。法,意指十七種法,因其能清凈言辭的感官而被理解。此言已述: 「對於不信的人應當避免,對於信的人應當親近,參與、接近、尊重,反思那些令人愉悅的經典,因這三種方式而使信仰的感官清凈。對於懶惰的人應當避免,對於努力的人應當親近,參與、接近、尊重,反思正確的精進,因這三種方式而使精進的感官清凈。對於愚鈍的人應當避免,對於有智慧的人應當親近,參與、接近、尊重,反思正念的建立,因這三種方式而使正念的感官清凈。對於不專注的人應當避免,對於專注的人應當親近,參與、接近、尊重,反思禪定的解脫,因這三種方式而使禪定的感官清凈。對於愚笨的人應當避免,對於聰慧的人應當親近,參與、接近、尊重,反思深邃的智慧,因這三種方式而使智慧的感官清凈。如此,避免這五類愚鈍的人,親近這五類智慧的人,參與、接近、尊重,反思這五種經典,因這五種方式而使這五種感官清凈。」

1.184).

Aparepi pannarasa dhammā vimuttiparipācaniyā – saddhāpañcamāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañca dhammāti (udā. 31). Kāya pana velāya bhagavato etadahosīti? Paccūsasamaye lokaṃ volokentassa.

Anekāni devatāsahassānīti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāsu pana kāci bhūmaṭṭhakā devatā, kāci antalikkhaṭṭhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase sabbāpi tā ekaṭṭhāne andhavanasmiṃyeva sannipatitā, tā sandhāyāha – 『『anekāni devatāsahassānī』』ti. Dhammacakkhunti imasmiṃ sutte cattāro ca maggā cattāri ca phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānameva.

9-10. Saṃyojaniyadhammasuttādivaṇṇanā

122-123. Navamadasamāni iṭṭhārammaṇavasena kathiyamāne bujjhanakānaṃ vasena vuttānīti.

Lokakāmaguṇavaggo dvādasamo.

  1. Gahapativaggo

1-3. Vesālīsuttādivaṇṇanā

124-126. Gahapativaggassa paṭhame uggoti paṇītadāyakānaṃ aggauggo, so bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ paṇītadāyakānaṃ yadidaṃ uggo gahapatī』』ti evaṃ etadagge ṭhapito. Sesametesu ceva dvīsu, tatiye ca vuttatthameva.

4-5. Bhāradvājasuttādivaṇṇanā

127-

1.184) 此外,十七種法是解脫的滋養——信的五種感官, 無常的認知,對無常的痛苦的認知,對痛苦的無我認知,放棄的認知,厭離的認知,這五種是針對覺悟的認知,因梅吉雅長老所述的良友等五法(見《善生經》第31節)。那麼,身體在何時,佛陀是如何的?在黎明時分,觀察世界。 許多天神,意指在尊者拉胡拉的時代,在佛陀帕杜穆塔的腳下,建立了供養國王的願望,隨著願望的建立,供養的天神也隨之建立,或在地面上的天神,或在空中的天神,或在四大王天的天神,或在天界,或在梵天界出生。然而在這一天,所有的天神都聚集在同一個地方,彷彿在黑暗的森林中,故而說:「許多天神。」法輪,意指在此經典中,四條道路和四種果位應被理解為法輪。在那裡,有的天神是已入流者,有的是再來者,有的是不再來者,有的是已滅盡者。對於這些天神的數量,沒有界限。其餘的則是普遍的顯而易見。 9-10. 關於束縛法的經典的解釋 122-123. 第九和第十部分,以所欲的對象為基礎而被講述,意指在覺悟者的情況下所述。 關於世俗慾望的法的部分,第十二章。 關於家主的部分 1-3. 關於維薩利的經典的解釋 124-126. 關於家主的部分,首先是指最上等的供養者,佛陀說:「這是最上等的,諸比丘,我的弟子中最上等的供養者,即是這位家主。」因此,這位家主被置於最上等的位置。其餘的則是如前所述,在第二和第三部分中也有說明。 4-5. 關於巴拉達的經典的解釋 127-

  1. Catutthe piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo ahosi. Atha bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallapattaṃ gahetvā carati, tena kapallapūraṃ yāguṃ pivati, kapallapūre pūve khādati, kapallapūraṃ bhattaṃ bhuñjati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattatthavikaṃ nānujāni. Heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti. So ṭhapentopi ghaṃsantova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsantova ākaḍḍhitvā gaṇhāti. Taṃ gacchante kāle dhaṃsanena parikkhīṇaṃ nāḷikodanamattameva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvetvā aggaphale arahatte patiṭṭhāsi. Iti so piṇḍatthāya pabbajitattā piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā piṇḍolabhāradvājoti vuccati.

Upasaṅkamīti uggatuggatehi mahāamaccehi parivuto upasaṅkami. Thero kira ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā katabhattakicco nidāghasamaye sītaṭhāne divāvihāraṃ nisīdissāmīti ākāsena gantvā gaṅgātīre udenassa rañño udapānaṃ nāma uyyānaṃ atthi, tattha pavisitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi sītena udakavātena bījiyamāno.

Udenopi kho nāma rājā sattāhaṃ mahāpānaṃ pivitvā sattame divase uyyānaṃ paṭijaggāpetvā mahājanaparivāro uyyānaṃ gantvā maṅgalasilāpaṭṭe atthatāya seyyāya nipajji. Tassa ekā paricārikā pāde sambāhamānā nisinnā. Rājā kamena niddaṃ okkami. Tasmiṃ niddaṃ okkante nāṭakitthiyo 『『yassatthāya mayaṃ gītādīni payojeyyāma, so niddaṃ upagato, na ca niddākāle mahāsaddaṃ kātuṃ vaṭṭatī』』ti attano attano tūriyāni ṭhapetvā uyyānaṃ pakkantā. Tā tattha tattha phalāphalāni khādamānā pupphāni piḷandhamānā vicarantiyo theraṃ disvā 『『mā saddaṃ karitthā』』ti aññamaññaṃ nivārayamānā vanditvā nisīdiṃsu. Thero 『『issā pahātabbā, maccheraṃ vinodetabba』』ntiādinā nayena tāsaṃ anurūpaṃ dhammakathaṃ kathesi.

Sāpi kho rañño pāde sambāhamānā nisinnā itthī pāde cāletvā rājānaṃ pabodhesi. So 『『kahaṃ tā gatā』』ti pucchi. Kiṃ tāsaṃ tumhehi? Tā ekaṃ samaṇaṃ parivāretvā nisinnāti. Rājā kuddho uddhane pakkhittaloṇaṃ viya taṭataṭāyamāno uṭṭhahitvā 『『tambakipillikāhi naṃ khādāpessāmī』』ti gacchanto ekasmiṃ asokarukkhe tambakipillikānaṃ puṭaṃ disvā hatthenākaḍḍhitvā sākhaṃ gaṇhituṃ nāsakkhi. Kipillikapuṭo chijjitvā rañño sīse pati, sakalasarīraṃ sālithusehi parikiṇṇaṃ viya daṇḍadīpikāhi ḍayhamānaṃ viya ca ahosi. Thero rañño paduṭṭhabhāvaṃ ñatvā iddhiyā ākāsaṃ pakkhandi. Tāpi itthiyo uṭṭhāya rañño santikaṃ gantvā sarīraṃ puñchantiyo viya bhūmiyaṃ patitapatitā kipillikāyo gahetvā sarīre khipamānā sabbā mukhasattīhi vijjhiṃsu – 『『kiṃ nāmetaṃ, aññe rājāno pabbajite disvā vandanti, pañhaṃ pucchanti, ayaṃ pana rājā kipillikapuṭaṃ sīse bhinditukāmo jāto』』ti.

Rājā attano aparādhaṃ disvā uyyānapālaṃ pakkosāpetvā pucchi – 『『kiṃ esa pabbajito? Aññesupi divasesu idha āgacchatī』』ti? Āma, devāti. Idha tvaṃ āgatadivase mayhaṃ āroceyyāsīti. Theropi katipāheneva puna āgantvā rukkhamūle nisīdi. Uyyānapālo disvā – 『『mahanto me ayaṃ paṇṇākāro』』ti vegena gantvā rañño ārocesi. Rājā uṭṭhahitvā saṅkhapaṇavādisaddaṃ nivāretvā uggatuggatehi amaccehi saddhiṃ uyyānaṃ agamāsi. Tena vuttaṃ 『『upasaṅkamī』』ti.

第128部分,乞食者在尋找食物時,稱為乞食者。他確實是一個享受過的婆羅門。後來,他看到比丘僧團的供養,於是爲了乞食而出家。他手中拿著一個巨大的椰子殼,四處遊蕩,因而喝著椰子殼中的粥,吃著椰子殼中的米飯。於是,他的珍貴的本性被老師告知。老師不允許他在盛器的地方放置。即使他把盛器放下,也仍然是用手抓著放置,抓著的時候也都是用手拉扯著抓取。在他離開的時刻,因咬合而減少的脈管,便產生了抓取的情況。之後,老師被告知,於是老師允許他在盛器的地方放置。長老後來通過培養感官的修行,達到了最上果位的阿羅漢果。因此,他因乞食而出家,按姓氏則稱為巴拉達,而合在一起則稱為乞食者巴拉達。 他前往,意指被高高在上的大臣們圍繞著而前往。長老確實在某一天于舍衛城乞食,完成了乞食的任務,想在炎熱的季節里于涼爽的地方坐下,於是飛向空中,來到恒河邊,烏達納王的水池名為「優雅池」,進入后在一棵樹下坐下,因涼爽的水氣而感到舒適。 烏達納王在七天內飲用了大量的水,在第七天時,安排了人群前往優雅池,因其美好而躺下。此時有一位女僕,坐在他腳邊。王因疲倦而入睡。在他入睡時,演員們說:「我們可以在這裡唱歌等,然而他卻入睡了,且在睡覺時不應發出巨響。」於是她們各自拿起樂器,前往離開。她們在那兒吃著水果,采著花,看到長老時,便相互提醒:「不要發出聲音。」於是她們互相問候並坐下。 長老說:「嫉妒應當被放棄,貪婪應當被消除。」以此類推,他為她們講解了相應的法。 她們也坐在王的腳邊,輕輕移動腳,喚醒王。王問:「她們去哪兒了?」你們怎麼了?她們圍著一位修行者坐下。王憤怒地像被拋棄的毛毯一樣,站起來說:「我將讓這些螞蟻吃掉他。」於是他看到一棵無憂樹,便用手抓住樹枝,想要抓住它。螞蟻的巢被撕裂,落在王的頭上,像是全身被樹枝覆蓋一樣。長老見王憤怒,便用神通飛昇到空中。那些女人站起來,前往王的身邊,像是在地上散落的螞蟻一樣,抓住身體,扔掉螞蟻,所有的生物都用嘴巴咬著他:「這是什麼,其他的國王見到出家人都會敬禮,問問題,而這位國王卻想要打破螞蟻的巢。」 王見自己的過失,便召喚護衛問:「這人是出家人嗎?其他人也在日子裡來到這裡。」是的,尊者。你來到這裡的日子應告訴我。長老又經過一段時間,回到樹下坐下。護衛見到,便說:「這位長老的德行很高。」於是急忙去告知國王。國王站起來,阻止了樂器的聲音,和高高在上的大臣們一起前往。故而說:「他前往。」

Anikīḷitāvino kāmesūti yā kāmesu kāmakīḷā, taṃ akīḷitapubbā, aparibhuttakāmāti attho. Addhānañca āpādentīti paveṇiṃ paṭipādenti, dīgharattaṃ anubandhāpenti. Mātumattīsūti mātupamāṇāsu. Lokasmiñhi mātā bhaginī dhītāti idaṃ tividhaṃ garukārammaṇaṃ nāma , iti garukārammaṇe upanibandhaṃ cittaṃ vimocetuṃ na labhatīti dassento evamāha. Athassa tena pañhena cittaṃ anotarantaṃ disvā bhagavatā paṭikūlamanasikāravasena cittūpanibandhanatthaṃ vuttaṃ dvattiṃsākārakammaṭṭhānaṃ kathesi.

Abhāvitakāyāti abhāvitapañcadvārikakāyā. Tesaṃ taṃ dukkaraṃ hotīti tesaṃ taṃ asubhakammaṭṭhānaṃ bhāvetuṃ dukkaraṃ hoti. Itissa imināpi cittaṃ anotarantaṃ disvā indriyasaṃvarasīlaṃ kathesi . Indriyasaṃvarasmiñhi upanibandhacittaṃ viheṭhetuṃ na labhati. Rājā taṃ sutvā tattha otiṇṇacitto acchariyaṃ, bho bhāradvājātiādimāha.

Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento gīvaṃ parivattento kāyaṃ na rakkhati nāma, nānappakāraṃ duṭṭhullaṃ kathento vacanaṃ na rakkhati nāma, kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Rakkhiteneva kāyenātiādīsu vuttavipariyāyena attho veditabbo.

Ativiya maṃ tasmiṃ samaye lobhadhammā parisahantīti maṃ tasmiṃ samaye atikkamitvā lobho adhibhavatīti attho. Upaṭṭhitāya satiyāti kāyagatāya satiyā supaṭṭhitāya. Na maṃ tathā tasmiṃ samayeti tasmiṃ samaye maṃ yathā pubbe, na tathā lobho atikkamitvā uppajjatīti attho. Parisahantīti padassa uppajjantītipi atthoyeva. Iti imasmiṃ sutte tayo kāyā kathitā. Kathaṃ ? 『『Imameva kāya』』nti ettha hi karajakāyo kathito, 『『bhāvitakāyo』』ti ettha pañcadvārikakāyo, 『『rakkhiteneva kāyenā』』ti ettha copanakāyo, kāyaviññattīti attho. Pañcamaṃ uttānameva.

  1. Ghositasuttavaṇṇanā

  2. Chaṭṭhe rūpā ca manāpāti rūpā ca manāpā saṃvijjanti. Cakkhuviññāṇañcāti cakkhuviññāṇañca saṃvijjati. Sukhavedaniyaṃ phassanti cakkhuviññāṇasampayuttaṃ upanissayavasena javanakāle sukhavedanāya paccayabhūtaṃ phassaṃ. Sukhā vedanāti ekaṃ phassaṃ paṭicca javanavasena sukhavedanā uppajjati. Sesapadesupi eseva nayo.

Iti imasmiṃ sutte tevīsati dhātuyo kathitā. Kathaṃ? Ettha hi cakkhupasādo cakkhudhātu, tassa ārammaṇaṃ rūpadhātu, cakkhuviññāṇaṃ viññāṇadhātu, cakkhuviññāṇadhātuyā sahajātā tayo khandhā dhammadhātu, evaṃ pañcasu dvāresu catunnaṃ catunnaṃ vasena vīsati. Manodvāre 『『manodhātū』』ti āvajjanacittaṃ gahitaṃ, ārammaṇañceva hadayavatthu ca dhammadhātu, vatthunissitaṃ manoviññāṇadhātūti evaṃ tevīsati honti. Evaṃ tevīsatiyā dhātūnaṃ vasena dhātunānattaṃ vuttaṃ bhagavatāti dasseti.

7-8. Hāliddikānisuttādivaṇṇanā

130-131. Sattame manāpaṃ itthetanti pajānātīti yaṃ anena manāpaṃ rūpaṃ diṭṭhaṃ, taṃ itthetanti evametaṃ manāpameva tanti pajānāti. Cakkhuviññāṇaṃ sukhavedaniyañca phassaṃ paṭiccāti cakkhuviññāṇañceva, yo ca upanissayakoṭiyā vā anantarakoṭiyā vā samanantarakoṭiyā vā sampayuttakoṭiyā vā sukhavedanāya paccayo phasso, taṃ sukhavedaniyaṃ phassañca paṭicca uppajjati sukhavedanāti. Esa nayo sabbattha. Iti imesu dvīsu suttesu kiriyāmanoviññāṇadhātu āvajjanakiccā, manodhātuyeva vā samānā manodhātunāmena vuttāti veditabbā. Aṭṭhamaṃ uttānameva.

  1. Lohiccasuttavaṇṇanā

Anikīḷitāvino kāmesūti yā kāmesu kāmakīḷā, taṃ akīḷitapubbā, aparibhuttakāmāti attho。確實是指不沉迷於慾望的狀態,未被慾望所吞噬。至於「它們在某處被引導」,意指它們在某處被引導,長時間地被牽連。關於「如母親般的」,是指如母親的親密關係。在世間中,母親、姐妹、女兒等,這三種是重大的感受,因此在重大的感受上,心靈無法得到解脫,故而如是說。於是,看到他因這個問題而心靈受到牽連,佛陀便以對立的心態,講述了三十種法的修行。 「未開發的身體」,是指未開發的五蘊身體。對他們而言,這種事情是困難的,故而要修習不凈的法是困難的。為此,他以此心靈的狀況,講述了感官的控制。感官的控制上,心靈無法被牽連。國王聽到后,心中感到驚訝,便說:「哦,巴拉達!」 「未保護的身體」,意指在做手腳的同時,轉動脖子,身體並不保護,講述各種惡劣的言辭,言語並不保護,心靈在思維慾望等時也不保護。關於「保護的身體」,應當理解為與上述相反的意義。 「在那時,我被貪慾壓迫」,意指在那時,貪慾超過了我。關於「安住的正念」,是指身體的正念安住得很好。在那時,貪慾並沒有超越我,意指在那時,貪慾並沒有超越而生起。關於「壓迫」,也是指生起的意義。因此,在這部經典中提到三種身體。如何?「這是我的身體」,在這裡指的是勞動身體;「開發的身體」,指的是五蘊身體;「保護的身體」,指的是合併的身體,意指身體的存在。第五部分為顯而易見。 關於吼聲的經典的解釋 第六部分,形象和可愛的東西,形象和可愛的東西是存在的。眼識也是存在的。愉悅的觸覺,意指與眼識相伴的,因緣而生的愉悅感覺。愉悅的感覺,是因一個觸覺而生的,因緣而生的愉悅感覺。其餘的部分也是如此。 因此,在這部經典中提到三十七種元素。如何?在這裡,眼睛的清凈是眼的元素,其對象是形象的元素,眼識是意識的元素,眼識的元素與三個法的元素相伴,因此在五個門中,以四個作為基礎,形成二十個元素。在心門中,「心的元素」是指思維的心,所依的對象和心的場所是法的元素,所依的事物是心識的元素,因而形成三十七種元素。這樣,因三十七種元素的存在,佛陀說明了元素的多樣性。 7-8. 關於黃土的經典的解釋 130-131. 第七部分,愉悅的東西是這樣被理解的,所見的可愛形象,便是如此被理解的。眼識和愉悅的觸覺相依,眼識也是如此,因緣于依附或隨後的接觸或伴隨的接觸,因而生起愉悅的觸覺。這個原則在所有地方都是如此。因此,在這兩部經典中,行為的心識元素是思維的行為,心的元素是相同的,故應如此理解。第八部分為顯而易見。 關於羅希卡的經典的解釋

  1. Navame makkarakateti evaṃnāmake nagare araññakuṭikāyanti araññe katāya pāṭiyekkāya kuṭiyaṃ, na vihārapaccantakuṭiyaṃ. Māṇavakāti yepi tattha mahallakā, te mahallakakālepi antevāsikatāya māṇavakātveva vuttā. Tenupasaṅkamiṃsūti pāto sippaṃ uggaṇhitvā sāyaṃ 『『ācariyassa kaṭṭhāni āharissāmā』』ti araññaṃ pavisitvā vicarantā yena sā kuṭikā, tenupasaṅkamiṃsu. Parito parito kuṭikāyāti tassā kuṭikāya samantato samantato. Seleyyakānīti aññamaññassa piṭṭhiṃ gahetvā laṅghitvā ito cito caṅkamanakīḷanāni.

Muṇḍakātiādīsu muṇḍe muṇḍāti, samaṇe ca samaṇāti vattuṃ vaṭṭeyya, ime pana hīḷentā 『『muṇḍakā samaṇakā』』ti āhaṃsu. Ibbhāti gahapatikā. Kaṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi 『『brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato』』ti. Bharatakānanti kuṭimbikānaṃ. Kuṭimbikā hi yasmā raṭṭhaṃ bharanti, tasmā bharatāti vuccanti. Ime pana paribhavaṃ katvā vadamānā 『『bharatakāna』』nti āhaṃsu.

Vihārā nikkhamitvāti 『『rattiṭṭhakāparicchanne rajatapaṭṭasannibhasamavippakiṇṇavālike ramaṇīye pariveṇe kaṭṭhakalāpe bandhitvā khipamānā vālikaṃ āluḷetvā, hatthena hatthaṃ ādāya paṇṇakuṭiṃ pariyāyantā 『ime imesaṃ bharatakānaṃ sakkatā, ime imesaṃ bharatakānaṃ sakkatā』ti punappunaṃ viravantā ativiya ime māṇavakā kīḷaṃ karonti, vihāre bhikkhūnaṃ atthibhāvampi na jānanti, dassessāmi nesaṃ bhikkhūnaṃ atthibhāva』』nti cintetvā paṇṇakuṭito nikkhami.

Sīluttamā pubbatarā ahesunti guṇavantānaṃ guṇe kathite nigguṇānaṃ guṇābhāvo pākaṭova bhavissatīti porāṇakabrāhmaṇānaṃ guṇe kathento evamāha. Tattha sīluttamāti sīlajeṭṭhakā. Sīlañhi tesaṃ uttamaṃ, na jātigottaṃ. Ye purāṇaṃ sarantīti ye porāṇakaṃ brāhmaṇadhammaṃ saranti. Abhibhuyya kodhanti kodhaṃ abhibhavitvā tesaṃ dvārāni suguttāni surakkhitāni ahesuṃ. Dhamme ca jhāne ca ratāti dasavidhe kusalakammapathadhamme aṭṭhasamāpattijhānesu ca ratā.

Evaṃ porāṇānaṃ guṇaṃ kathetvā athetarahi brāhmaṇānaṃ mānaṃ nimmaddento ime ca vokkamma japāmasetiādimāha. Tattha vokkammāti etehi guṇehi apakkamitvā. Japāmaseti mayaṃ japāma sajjhāyāmāti ettakeneva brāhmaṇamhāti maññamānā brāhmaṇā mayanti iminā gottena mattā hutvā visamaṃ caranti, visamāni kāyakammādīni karontīti attho. Puthuattadaṇḍāti puthu attā daṇḍā etehīti puthuattadaṇḍā, gahitanānāvidhadaṇḍāti attho. Sataṇhātaṇhesūti sataṇhanittaṇhesu. Aguttadvārassa bhavanti moghāti asaṃvutadvārassa sabbepi vatasamādānā moghā bhavantīti dīpeti. Yathā kinti? Supineva laddhaṃ purisassa vittanti yathā supine purisassa laddhaṃ maṇimuttādinānāvidhaṃ vittaṃ moghaṃ hoti, pabujjhitvā kiñci na passati, evaṃ moghā bhavantīti attho.

第132部分,名為「馬卡拉卡」,是在這樣的城市中,指的是在荒野中建造的獨立小屋,而不是在僧院的偏遠小屋。關於「年輕人」,即使在那裡是年長者,他們在年長時期也僅僅是作為隨侍的年輕人。於是,他們前往,早上學習手藝,傍晚「我將去取老師的木材」,於是進入荒野,四處遊蕩,直到那間小屋,便前往那兒。四周的小屋,意指四面環繞的小屋。關於「玩耍」,是指抓住彼此的背部,跳躍、走動等嬉戲活動。 關於「剃光」,在這些地方,剃光是指剃光頭。關於「剃髮」,是指修行者。關於「黑色」,即是指黑色、暗色。關於「親屬」,這裡的親屬是指婆羅門。因為婆羅門被稱為祖父。關於「腳」,是指腳的下方,婆羅門的後背出生的意思。對於他們來說,這樣的信念是「婆羅門從嘴裡出生,士族從腿部出生,商人從肚臍出生,清白人從手指出生,修行者從背部出生」。關於「巴拉特人」,是指家庭的成員。家庭成員因為承擔國家的責任,因此被稱為巴拉特人。而那些在貶低的情況下說「巴拉特人」的人。 關於「從僧院離開」,是指「夜間被遮蔽,像銀色的布一樣的光輝灑落,裝飾得很美麗,綁住木材的地方,拋棄的草墊,手與手相握,圍繞著竹屋,反覆說『這些是巴拉特人的榮耀,這些是巴拉特人的榮耀』,不斷地玩耍,這些年輕人玩得異常開心,而在僧院中的比丘們卻不知其存在,想著『我將展示這些比丘的存在』」,於是從竹屋走出。 「最優秀的道德曾經存在」,意指在談論有德行的人時,無德行的人將顯得更加明顯,古老的婆羅門的德行被如此談論。在那裡,「最優秀的道德」是指最上等的道德。道德在他們中是最好的,而不是出身于種姓。那些記得古老的人,意指那些記得古老婆羅門法的人。通過克制憤怒,憤怒被克制得很好。因而,他們的門被很好地保護。關於法和禪定的喜悅,意指在十種善法的修行和八種定的禪定中,因而喜悅。 因此,在談論古老的德行時,婆羅門們的自尊心被抑制,便說「我們應當保持謙卑」。在這裡,「保持謙卑」是指遠離這些德行。我們應當進行誦唸和修習,婆羅門們因而認為自己是婆羅門,因而在這種姓氏下,迷失於不平等的行為,作出不平等的行為。關於「眾多的懲罰」,是指眾多的自我懲罰,意指各種各樣的懲罰。關於「在真正的門口」,是指在無節制的門口,所有的善法都將變得空虛。如何呢?如同在夢中獲得的財富,夢中獲得的財富如同各種各樣的珠寶等,都是空虛的,醒來后什麼也看不見,因此空虛的狀態便存在。

Anāsakāti ekāhadvīhādivasena anāhārakā. Thaṇḍilasāyikā cāti haritakusasanthate bhūmibhāge sayanaṃ, pāto sinānañcatayo ca vedāti pātova udakaṃ pavisitvā nhānañceva tayo ca vedā. Kharājinaṃ jaṭā paṅkoti kharasamphassaṃ ajinacammañceva jaṭākalāpo ca paṅko ca, paṅko nāma dantamalaṃ. Mantā sīlabbataṃ tapoti mantā ca ajasīlagosīlasaṅkhātaṃ sīlaṃ ajavatagovatasaṅkhātaṃ vatañca. Ayaṃ idāni brāhmaṇānaṃ tapoti vadati. Kuhanā vaṅkadaṇḍā cāti paṭicchannakūpo viya paṭicchannadosaṃ kohaññañceva vaṅkadaṇḍo, ca udumbarapalāsabeḷuvarukkhānaṃ aññatarato gahitaṃ vaṅkadaṇḍañcāti attho. Udakācamanāni cāti udakena mukhaparimajjanāni. Vaṇṇā ete brāhmaṇānanti ete brāhmaṇānaṃ parikkhārabhaṇḍakavaṇṇāti dasseti. Kata kiñcikkhabhāvanāti katā kiñcikkhabhāvanā. Ayameva vā pāṭho, āmisakiñcikkhassa vaḍḍhanatthāya katanti attho.

Evaṃ etarahi brāhmaṇānaṃ mānaṃ nimmadditvā puna porāṇakabrāhmaṇānaṃ vaṇṇaṃ kathento cittañca susamāhitantiādimāha. Tattha susamāhitanti tesaṃ brāhmaṇānaṃ cittaṃ upacārappanāsamādhīhi susamāhitaṃ ahosīti dasseti. Akhilanti mudu athaddhaṃ. So maggo brahmapattiyāti so seṭṭhapattiyā maggo, tumhe pana kiṃ brāhmaṇā nāmāti dīpento evamāha.

Āgamaṃsu nu khvidhāti āgamaṃsu nu kho idha. Adhimuccatīti kilesavasena adhimutto giddho hoti. Byāpajjatīti byāpādavasena pūticittaṃ hoti. Parittacetasoti anupaṭṭhitasatitāya saṃkilesacittena parittacitto. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalapaññaṃ. Appamāṇacetasoti upaṭṭhitasatitāya nikkilesacittena appamāṇacitto.

  1. Verahaccānisuttavaṇṇanā

  2. Dasame kāmaṇḍāyanti evaṃnāmake nagare. Yaggheti codanatthe nipāto. Sesaṃ uttānamevāti.

Gahapativaggo terasamo.

  1. Devadahavaggo

  2. Devadahasuttavaṇṇanā

  3. Devadahavaggassa paṭhame devadahanti napuṃsakaliṅgena laddhanāmo nigamo. Manoramāti manaṃ ramayantā, manāpāti attho. Amanoramāti amanāpā.

  4. Khaṇasuttavaṇṇanā

  5. Dutiye chaphassāyatanikā nāmāti visuṃ chaphassāyatanikā nāma nirayā natthi. Sabbesupi hi ekatiṃsamahānirayesu chadvāraphassāyatanapaññatti hotiyeva. Idaṃ pana avīcimahānirayaṃ sandhāya vuttaṃ. Saggāti idhāpi tāvatiṃsapurameva adhippetaṃ. Kāmāvacaradevaloke pana ekasmimpi chaphassāyatanapaññattiyā abhāvo nāma natthi. Iminā kiṃ dīpeti? Niraye ekantadukkhasamappitabhāvena, devaloke ca ekantasukhasamappitattā ekantakhiḍḍārativasena uppannapamādena maggabrahmacariyavāsaṃ vasituṃ na sakkā. Manussaloko pana vokiṇṇasukhadukkho, idheva apāyopi saggopi paññāyati. Ayaṃ maggabrahmacariyassa kammabhūmi nāma, sā tumhehi laddhā. Tasmā ye vo ime mānussakā khandhā laddhā, te vo lābhā. Yañca vo idaṃ manussattaṃ laddhaṃ, paṭiladdho vo brahmacariyavāsassa khaṇo samayoti. Vuttampi hetaṃ porāṇehi –

『『Ayaṃ kammabhūmi idha maggabhāvanā,

Ṭhānāni saṃvejaniyā bahū idha;

Saṃvegasaṃvejaniyesu vatthusu,

Saṃvegajātova payuñca yoniso』』ti.

  1. Paṭhamarūpārāmasuttavaṇṇanā

Anāsakāti ekāhadvīhādivasena anāhārakā。指的是不吃飯的狀態。Thaṇḍilasāyikā cāti haritakusasanthate bhūmibhāge sayanaṃ,pāto sinānañcatayo ca vedāti pātova udakaṃ pavisitvā nhānañceva tayo ca vedā。意指在綠色的草地上睡覺,早晨洗澡時進入水中,進行三次洗澡。Kharājinaṃ jaṭā paṅkoti kharasamphassaṃ ajinacammañceva jaṭākalāpo ca paṅko ca,paṅko nāma dantamalaṃ。關於「粗糙的頭髮」,是指粗糙的觸感、粗糙的面板、粗糙的頭髮,頭髮是指牙齒的污垢。Mantā sīlabbataṃ tapoti mantā ca ajasīlagosīlasaṅkhātaṃ sīlaṃ ajavatagovatasaṅkhātaṃ vatañca。意指道德、修行和苦行,稱為道德。現在他稱之為婆羅門的苦行。Kuhanā vaṅkadaṇḍā cāti paṭicchannakūpo viya paṭicchannadosaṃ kohaññañceva vaṅkadaṇḍo,ca udumbarapalāsabeḷuvarukkhānaṃ aññatarato gahitaṃ vaṅkadaṇḍañcāti attho。關於「隱蔽的樹根」,是指像隱蔽的井一樣,隱蔽的缺陷,以及從無花果樹、棕櫚樹或其他樹上抓住的樹根。Udakācamanāni cāti udakena mukhaparimajjanāni。指的是用水洗臉。Vaṇṇā ete brāhmaṇānanti ete brāhmaṇānaṃ parikkhārabhaṇḍakavaṇṇāti dasseti。意指這些婆羅門的外表。Kata kiñcikkhabhāvanāti katā kiñcikkhabhāvanā。指的是某種修行已經完成。這也意味著為增加飲食的修行而做的。 因此,現在在婆羅門的自尊心被抑制后,又談論古老婆羅門的德行,心靈也很專注。那裡「專注」是指這些婆羅門的心因修習的定而專注。關於「完全」,是指柔軟而堅定。那條道路是通往婆羅門的道路,然而你們又為何稱為婆羅門呢?他如此說。 Āgamaṃsu nu khvidhāti āgamaṃsu nu kho idha。意指「你們是否來到這裡」。Adhimuccatīti kilesavasena adhimutto giddho hoti。意指因煩惱而變得貪婪。Byāpajjatīti byāpādavasena pūticittaṃ hoti。意指因痛苦而生出污濁的心。Parittacetasoti anupaṭṭhitasatitāya saṃkilesacittena parittacitto。意指因不專注而污濁的心。Cetovimuttinti phalasamādhiṃ。意指心靈的解脫是果位的定。Paññāvimuttinti phalapaññaṃ。意指智慧的解脫是果位的智慧。Appamāṇacetasoti upaṭṭhitasatitāya nikkilesacittena appamāṇacitto。意指因專注而無污濁的心。 Verahaccānisuttavaṇṇanā 第十部分,指的是「卡曼達雅」,這是一個如此命名的城市。Yaggheti codanatthe nipāto。意指在勸導的情況下。Sesaṃ uttānamevāti。其餘的部分是顯而易見的。 Gahapativaggo terasamo。 Devadahavaggo Devadahasuttavaṇṇanā 關於Devadahavagga的第一部分,Devadaha是以中性名詞獲得的名號。Manoramāti manaṃ ramayantā,manāpāti attho。意指令人愉悅的,令人喜愛的。Amanoramāti amanāpā。意指不愉悅的,不可愛的。 Khaṇasuttavaṇṇanā 關於第二部分,chaphassāyatanikā nāmāti visuṃ chaphassāyatanikā nāma nirayā natthi。意指沒有名為「六種觸」的地獄。因為在所有的三十六個大地獄中,六種觸的定義是存在的。然而,這裡是指無間地獄。Saggāti idhāpi tāvatiṃsapurameva adhippetaṃ。意指這裡是指天界的。Kāmāvacaradevaloke pana ekasmimpi chaphassāyatanapaññattiyā abhāvo nāma natthi。意指在欲界天中,六種觸的定義是不存在的。Iminā kiṃ dīpeti?意指因地獄的極度痛苦而生,因天界的極度快樂而生,因極度的玩樂而無法住于修行的正道。人間的世界則是痛苦與快樂交織,因而在這裡,墮落與天界都顯而易見。這是修行的因果,正是你們所獲得的。因此,若你們這些人間的五蘊獲得了,你們便得到了利益。你們所獲得的人間身份,是你們所獲得的修行的時機。古老的經典中也曾如此說過: 「這是修行的因果,修行的修習之地, 在這裡有許多值得警覺的地方; 在值得警覺的事物中, 因警覺而生的智慧也應當被珍惜。」 Paṭhamarūpārāmasuttavaṇṇanā

  1. Tatiye rūpasammuditāti rūpe sammuditā pamoditā. Dukkhāti dukkhitā. Sukhoti nibbānasukhena sukhito. Kevalāti sakalā. Yāvatatthīti vuccatīti yattakā atthīti vuccati. Ete voti ettha vo-kāro nipātamattaṃ. Paccanīkamidaṃ hoti, sabbalokena passatanti yaṃ idaṃ passantānaṃ paṇḍitānaṃ dassanaṃ, taṃ sabbalokena paccanīkaṃ hoti viruddhaṃ. Loko hi pañcakkhandhe niccā sukhā attā subhāti maññati, paṇḍitā aniccā dukkhā anattā asubhāti. Sukhato āhūti sukhanti kathenti. Sukhato vidūti sukhanti jānanti. Sabbametaṃ nibbānameva sandhāya vuttaṃ.

Sammūḷhetthāti ettha nibbāne sammūḷhā. Aviddasūti bālā. Sabbepi hi channavutipāsaṇḍino 『『nibbānaṃ pāpuṇissāmā』』ti saññino honti, te pana 『『nibbānaṃ nāma ida』』ntipi na jānanti. Nivutānanti kilesanīvaraṇena nivutānaṃ pariyonaddhānaṃ. Andhakāro apassatanti apassantānaṃ andhakāro hoti. Kiṃ taṃ evaṃ hoti? Nibbānaṃ vā nibbānadassanaṃ vā apassantānañhi bālānaṃ nibbānampi nibbānadassanampi kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ kaṭāhena paṭikujjitapatto viya ca niccakālaṃ tamo ceva andhakāro ca sampajjati.

Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passantānaṃ nibbānaṃ āloko viya vivaṭaṃ hoti. Santike na vijānanti, magā dhammassa akovidāti yaṃ attano sarīre kese vā lomādīsu vā aññatarakoṭṭhāsaṃ paricchinditvā anantarameva adhigantabbato attano vā khandhānaṃ nirodhamaggato santike nibbānaṃ. Taṃ evaṃ santike samānampi maggabhūtā janā maggāmaggadhammassa catusaccadhammassa vā akovidā na jānanti.

Māradheyyānupannehīti tebhūmakavaṭṭaṃ mārassa nivāsaṭṭhānaṃ anupannehi. Konu aññatra ariyebhīti ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ arahati. Sammadaññāya parinibbantīti arahattapaññāya sammā jānitvā anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti. Atha vā sammadaññāya anāsavā hutvā ante khandhaparinibbānena parinibbāyanti.

4-12. Dutiyarūpārāmasuttādivaṇṇanā

137-145. Catutthaṃ suddhikaṃ katvā desiyamāne bujjhanakānaṃ ajjhāsayena vuttaṃ. Pañcamādīni tathā tathā bujjhantānaṃ ajjhāsayena vuttāni. Attho pana tesaṃ pākaṭoyevāti.

Devadahavaggo cuddasamo.

  1. Navapurāṇavaggo

  2. Kammanirodhasuttavaṇṇanā

  3. Navapurāṇavaggassa paṭhame navapurāṇānīti navāni ca purāṇāni ca. Cakkhu, bhikkhave, purāṇakammanti na cakkhu purāṇaṃ, kammameva purāṇaṃ, kammato pana nibbattattā paccayanāmena evaṃ vuttaṃ. Abhisaṅkhatanti paccayehi abhisamāgantvā kataṃ. Abhisañcetayitanti cetanāya pakappitaṃ. Vedaniyaṃ daṭṭhabbanti vedanāya vatthūti passitabbaṃ. Nirodhā vimuttiṃ phusatīti imassa tividhassa kammassa nirodhena vimuttiṃ phusati. Ayaṃ vuccatīti ayaṃ tassā vimuttiyā ārammaṇabhūto nirodho kammanirodhoti vuccati. Iti imasmiṃ sutte pubbabhāgavipassanā kathitā.

2-5. Aniccanibbānasappāyasuttādivaṇṇanā

147-150. Dutiye nibbānasappāyanti nibbānassa sappāyaṃ upakārapaṭipadaṃ. Tatiyādīsupi eseva nayo. Paṭipāṭiyā pana catūsupi etesu suttesu saha vipassanāya cattāro maggā kathitā.

6-7. Antevāsikasuttādivaṇṇanā

151-152. Chaṭṭhe anantevāsikanti anto vasanakakilesavirahitaṃ. Anācariyakanti ācaraṇakakilesavirahitaṃ . Antassa vasantīti anto assa vasanti. Te naṃ samudācarantīti te etaṃ adhibhavanti ajjhottharanti sikkhāpenti vā. 『『Evaṃ vejjakammaṃ karohi, evaṃ dūtakamma』』nti iti sikkhāpanasaṅkhātena samudācaraṇatthenassa te ācariyā nāma honti, tehi ācariyehi sācariyakoti vuccati. Sesamettha vuttanayeneva veditabbaṃ. Sattamaṃ heṭṭhā kathitanayameva.

  1. Atthinukhopariyāyasuttavaṇṇanā

第136部分,指的是「色的歡喜」,是指在色中歡喜而愉悅。痛苦是指痛苦的狀態。快樂是指以涅槃的快樂而快樂。完全是指一切。至於「至於多少」,是指在多少的地方。這裡的「你們」是指「你們」的音節僅是音節的意思。這是對立的,因為在所有的世間中,智慧的人看到的,這在所有世間中都是對立的。因為世間認為五蘊是永恒的、快樂的、我所的,智慧的人則認為是無常的、痛苦的、無我的、不潔的。關於快樂的,他們稱之為快樂,關於快樂的,他們知道快樂。所有這些都是指涅槃。 「在這裡被迷惑」,指的是在涅槃中被迷惑。關於「無知」,是指愚者。因為所有的愚者都認為「我們將獲得涅槃」,但他們卻不知道「涅槃就是這個」。關於「被遮蔽」,是指被煩惱所遮蔽。關於「黑暗」,是指那些看不到的人處於黑暗中。為何會這樣?因為愚者看不到涅槃或涅槃的見解,就像黑雲遮蔽了月亮,永恒的黑暗和黑暗的狀態便存在。 而智慧者則是明亮的,看到的如同光明。智慧者的智慧如同光明般明亮。關於「在此不明瞭」,是指在修行中,因而在身上或毛髮等的某一部分被遮蔽,立刻就能獲得自己的五蘊的消滅之道,因而在涅槃中。正是在這樣的情況下,跟隨修行的人們對於修行的法則、四聖諦的法則等卻不明瞭。 關於「魔的無處不在」,是指在三界中魔的棲息地不在於任何地方。除了聖者之外,誰能知道涅槃的境界?真正的知者是指阿羅漢,憑藉正確的智慧立刻無漏地得到解脫,因煩惱的消滅而得到解脫。或者說,憑藉正確的智慧無漏地得到解脫,因五蘊的消滅而得到解脫。 4-12. 關於第二部分的色的修行的解釋 137-145. 第四部分,經過凈化后,所說的是覺悟者的傾向。第五部分及其後面的部分也是如此,都是關於覺悟者的傾向。至於它們的意義,顯而易見。 Devadahavaggo cuddasamo。 Navapurāṇavaggo Kammanirodhasuttavaṇṇanā 關於Navapurāṇavagga的第一部分,指的是新的和古老的。眼睛,比丘們,古老的行為不是眼睛的古老,行為才是古老的,因為行為的產生而如此說。關於「被設定」,是指因緣而形成的。關於「被思維」,是指因思維而成的。關於「可見的」,是指可被觀察的對象。通過消滅,解脫的狀態顯現。這被稱為因果的消滅,因此被稱為「行為的消滅」。因此在這部經典中,關於前面的觀照被講述。 2-5. 關於無常、涅槃和適宜的解釋 147-150. 關於第二部分,指的是涅槃的適宜的輔助道路。第三部分及其後面的部分也是如此。關於修行的道路,在這幾部經典中與觀照相結合,講述了四條路徑。 6-7. 關於隨侍的經典的解釋 151-152. 第六部分,指的是隨侍者,沒有煩惱的生活。關於「無行為者」,是指沒有行為的煩惱。關於「內在的生活」,是指內在的存在。那些人並不讓他進行行為,或壓迫他,或教導他。關於「這樣做醫生的工作,這樣做使者的工作」,這是指教導的方式。由此可知,他們被稱為老師,因此被稱為有老師的。其餘的部分應依照上述意義理解。第七部分是以下所述的內容。 關於存在的解釋

  1. Aṭṭhame yaṃ pariyāyaṃ āgammāti yaṃ kāraṇaṃ āgamma. Aññatreva saddhāyāti vinā saddhāya saddhaṃ apanetvā. Ettha ca saddhāti na paccakkhā saddhā. Yo pana parassa evaṃ kira evaṃ kirāti kathentassa sutvā uppanno saddahanākāro, taṃ sandhāyetaṃ vuttaṃ. Ruciādīsupi rucāpetvā khamāpetvā atthetanti gahaṇākāro ruci nāma, evaṃ kira bhavissatīti anussavanaṃ anussavo, nisīditvā ekaṃ kāraṇaṃ cintentassa kāraṇaṃ upaṭṭhāti, evaṃ upaṭṭhitassa atthetanti gahaṇaṃ ākāraparivitakko nāma, kāraṇavitakkoti attho. Kāraṇaṃ cintentassa pāpikā laddhi uppajjati, taṃ atthesāti gahaṇākāro diṭṭhinijjhānakkhanti nāma. Aññaṃ byākareyyāti imāni pañca ṭhānāni muñcitvā arahattaṃ byākareyya. Imasmiṃ sutte sekhāsekhānaṃ paccavekkhaṇā kathitā.

9-10. Indriyasampannasuttādivaṇṇanā

154-155. Navame indriyasampannoti paripuṇṇindriyo. Tattha yena cha indriyāni sammasitvā arahattaṃ pattaṃ, so tehi nibbisevanehi indriyehi samannāgatattā, cakkhādīni vā cha indriyāni sammasantassa uppannehi saddhādīhi indriyehi samannāgatattā paripuṇṇindriyo nāma hoti, taṃ sandhāya bhagavā cakkhundriye cetiādinā nayena desanaṃ vitthāretvā ettāvatā kho bhikkhu indriyasampanno hotīti āha. Dasamaṃ heṭṭhā vuttanayamevāti.

Navapurāṇavaggo pañcadasamo.

Tatiyo paṇṇāsako.

  1. Nandikkhayavaggo

1-4. Ajjhattanandikkhayasuttādivaṇṇanā

156-159. Nandikkhayavaggassa paṭhame nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayoti nandiyā ca rāgassa ca atthato ekattā vuttaṃ. Suvimuttanti arahattaphalavimuttivasena suṭṭhu vimuttaṃ. Sesamettha dutiyādīsu ca uttānameva.

5-6. Jīvakambavanasamādhisuttādivaṇṇanā

160-161. Pañcamaṃ samādhivikalānaṃ, chaṭṭhaṃ paṭisallānavikalānaṃ cittekaggatañca kāyavivekañca labhantānaṃ etesaṃ kammaṭṭhānaṃ phātiṃ gamissatīti ñatvā kathitaṃ. Tattha okkhāyatīti (paccakkhāyati) paññāyati pākaṭaṃ hoti. Iti dvīsupi etesu saha vipassanāya cattāro maggā kathitā.

7-9. Koṭṭhikaaniccasuttādivaṇṇanā

162-164. Sattamādīsu tīsu therassa vimuttiparipācaniyā dhammāva kathitā.

10-12. Micchādiṭṭhipahānasuttādivaṇṇanā

165-167. Dasamādīni tīṇi pāṭiyekkena puggalajjhāsayavasena vuttāni. Tesaṃ attho vuttanayeneva veditabboti.

Nandikkhayavaggo solasamo.

  1. Saṭṭhipeyyālavaggo

1-60. Ajjhattaaniccachandasuttādivaṇṇanā

168-227. Tadanantaro saṭṭhipeyyālo nāma hoti, so uttānatthova. Yāni panettha saṭṭhi suttāni vuttāni, tāni 『『chando pahātabbo』』ti evaṃ tassa tasseva padassa vasena bujjhanakānaṃ ajjhāsayavasena vuttāni. Iti sabbāni tāni pāṭiyekkena puggalajjhāsayavasena kathitāni. Ekekasuttapariyosāne cettha saṭṭhi saṭṭhi bhikkhū arahattaṃ pattāti.

Saṭṭhipeyyālavaggo.

  1. Samuddavaggo

  2. Paṭhamasamuddasuttavaṇṇanā

第153部分,指的是「所到之處的緣故」,是指因緣而來的原因。除了信仰以外,信仰被拋棄。在這裡的信仰不是直接的信仰。若有人聽到他人如此說:「確實是這樣」,而產生的信仰的狀態,指的是這一點。關於「慾望」等等,通過慾望而得到的寬恕,稱為慾望,意指如此將會出現的,稱為回憶,回憶的狀態是指坐下思考一個原因時,所思考的原因會顯現,因而顯現的狀態稱為因緣的思考。思考原因時,邪見的信念會產生,指的是因緣的思考。若再說明其他的,指的是在這五個地方拋棄后,能夠說明阿羅漢的境界。在這部經典中,講述了修行者與非修行者的區別。 9-10. 關於感官具足的經典的解釋 154-155. 第九部分,指的是「具足感官」,即是指完全具足的感官。在這裡,通過六種感官的修習而達到阿羅漢的境界,因而因這些不受影響的感官而具足,因此稱為具足感官。對此,佛陀通過眼睛等的方式詳細闡述了這一點,因此比丘具足感官。第十部分的內容與上述相同。 Navapurāṇavaggo pañcadasamo。 第十五部分,指的是Navapurāṇavagga。 Nandikkhayavaggo 1-4. 關於內在的Nandikkhaya的經典的解釋 156-159. 關於Nandikkhayavagga的第一部分,指的是「內在的消除慾望」,消除慾望而得到的樂趣,指的是慾望與樂趣在意義上是合一的。關於「完全解脫」,是指通過阿羅漢的果位而完全解脫。其餘的部分在第二部分及之後的部分與此相同。 5-6. 關於Jīvakambavana的定的經典的解釋 160-161. 第五部分,指的是定的不同型別,第六部分,指的是內心的集聚與身體的分離,獲得這些作為修行的基礎,因而被稱為修行。這裡的「顯現」是指顯而易見。由此可知,這兩個部分與觀照相結合,講述了四條路徑。 7-9. 關於Koṭṭhikaanicca的經典的解釋 162-164. 第七部分及之後的部分,講述了三種修行者的解脫的相關法則。 10-12. 關於邪見的放棄的經典的解釋 165-167. 第十部分的內容,分別講述了三個不同的個體的傾向。它們的意義應依照上述內容理解。 Nandikkhayavaggo solasamo。 第十六部分,指的是Nandikkhayavagga。 Saṭṭhipeyyālavaggo 1-60. 關於內在的無常與慾望的經典的解釋 168-227. 緊接著是第六十部分,稱為Saṭṭhipeyyālo,內容顯而易見。在這裡提到的六十部經典,都是以「慾望應當被放棄」為主題,依照這些詞的意義與覺悟者的傾向而講述。因此,所有這些經典都是分別針對個體的傾向而講述的。在每一部經典的結尾,六十位比丘都獲得了阿羅漢的果位。 Saṭṭhipeyyālavaggo。 Samuddavaggo 關於第一部分的海洋的經典的解釋

  1. Samuddavaggassa paṭhame cakkhu, bhikkhave, purisassa samuddoti yadi duppūraṇaṭṭhena yadi vā samuddanaṭṭhena samuddo, cakkhumeva samuddo. Tassa hi pathavito yāva akaniṭṭhabrahmalokā nīlādiārammaṇaṃ samosarantaṃ paripuṇṇabhāvaṃ kātuṃ na sakkoti, evaṃ duppūraṇaṭṭhenapi samuddo. Cakkhu ca tesu tesu nīlādīsu ārammaṇesu samuddati, asaṃvutaṃ hutvā osaramānaṃ kilesuppattiyā kāraṇabhāvena sadosagamanena gacchatīti samuddanaṭṭhenapi samuddo. Tassa rūpamayo vegoti samuddassa appamāṇo ūmimayo vego viya tassāpi cakkhusamuddassa samosarantassa nīlādibhedassa ārammaṇassa vasena appameyyo rūpamayo vego veditabbo. Yo taṃ rūpamayaṃ vegaṃ sahatīti yo taṃ cakkhusamudde samosaṭaṃ rūpamayaṃ vegaṃ, manāpe rūpe rāgaṃ, amanāpe dosaṃ, asamapekkhite mohanti evaṃ rāgādikilese anuppādento upekkhakabhāvena sahati.

Saūmintiādīsu kilesaūmīhi saūmiṃ. Kilesāvaṭṭehi sāvaṭṭaṃ. Kilesagāhehi sagāhaṃ. Kilesarakkhasehi sarakkhasaṃ. Kodhūpāyāsassa ca vasena saūmiṃ. Vutañhetaṃ 『『ūmibhayanti kho, bhikkhave, kodhūpāyāsassetaṃ adhivacana』』nti (itivu. 109; ma. ni. 2.162; a. ni. 4.122). Kāmaguṇavasena sāvaṭṭaṃ. Vutañhetaṃ 『『āvaṭṭaggāhoti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacana』』nti (saṃ. ni. 4.241). Mātugāmavasena sagāhaṃ sarakkhasaṃ. Vuttañhetaṃ 『『gāharakkhasoti kho, bhikkhave, mātugāmassetaṃ adhivacana』』nti (itivu. 109). Sesavāresupi eseva nayo. Sabhayaṃ duttaraṃ accatarīti ūmibhayena sabhayaṃ duratikkamaṃ atikkami. Lokantagūti saṅkhāralokassa antaṃ gato. Pāragatoti vuccatīti nibbānaṃ gatoti kathīyati.

2-3. Dutiyasamuddasuttādivaṇṇanā

229-230. Dutiye samuddoti samuddanaṭṭhena samuddo, kiledanaṭṭhena temanaṭṭhenāti vuttaṃ hoti. Yebhuyyenāti ṭhapetvā ariyasāvake. Samunnāti kilinnā tintā nimuggā. Tantākulakajātātiādi heṭṭhā vitthāritameva. Maccujahoti tayo maccū jahitvā ṭhito. Nirupadhīti tīhi upadhīhi anupadhi. Apunabbhavāyāti nibbānatthāya. Amohayī maccurājanti yathā tassa gatiṃ na jānāti, evaṃ maccurājānaṃ mohetvā gato. Tatiyaṃ vuttanayameva.

4-6. Khīrarukkhopamasuttādivaṇṇanā

231-233. Catutthe appahīnaṭṭhena atthi, tenevāha so appahīnoti. Parittāti, pabbatamattampi rūpaṃ aniṭṭhaṃ arajanīyaṃ parittaṃ nāma hoti, evarūpāpissa rūpā cittaṃ pariyādiyantīti dasseti. Ko pana vādo adhimattānanti iṭṭhārammaṇaṃ panassa rajanīyaṃ vatthu cittaṃ pariyādiyatīti ettha kā kathā? Ettha ca nakhapiṭṭhipamāṇampi maṇimuttādi rajanīyaṃ vatthu adhimattārammaṇamevāti veditabbaṃ. Daharotiādīni tīṇipi aññamaññavevacanāneva. Ābhindeyyāti pahareyya padāleyya vā. Pañcame tadubhayanti taṃ ubhayaṃ. Chaṭṭhaṃ uttānameva.

  1. Udāyīsuttavaṇṇanā

  2. Sattame anekapariyāyenāti anekehi kāraṇehi. Itipāyanti itipi ayaṃ. Imasmiṃ sutte aniccena anattalakkhaṇaṃ kathitaṃ.

  3. Ādittapariyāyasuttavaṇṇanā

第228部分,關於海洋的經典,指的是「眼睛,比丘們,人的海洋」,無論是因難以填滿的地方,還是因海洋的地方,海洋就是眼睛。因為從地球到最高的梵天界,藍色等對像無法完全容納,因此海洋也因難以填滿而存在。眼睛在這些藍色等對像中流動,因未受控制而隨著煩惱的到來而流動,因此也因海洋的狀態而存在。其形狀如同海洋的速度,指的是海洋的無量的速度,像那樣的眼睛的海洋所流動的藍色對象的狀態應被理解為無量的形狀。誰能承受那樣的形狀?即是指在眼睛的海洋中所流動的形狀,所愛的形象,所厭惡的形象,所無所依的無明,因而不生起貪等煩惱,因而以無分別的心承受。 關於「輕鬆」等等,指的是煩惱的輕鬆。關於煩惱的影響,指的是煩惱的影響。關於煩惱的掌控,指的是煩惱的掌控。關於煩惱的保護,指的是煩惱的保護。關於憤怒與痛苦,指的是輕鬆。正如所說:「輕鬆是憤怒與痛苦的意思。」(引用自《法句經》109;《中部經典》2.162;《阿含經》4.122)。關於慾望的影響,指的是慾望的影響。正如所說:「慾望的掌控是五種慾望的意思。」(《相應部經典》4.241)。關於母親的影響,指的是母親的保護。正如所說:「母親的保護是指母親的意思。」(引用自《法句經》109)。其餘的部分也是如此。關於「恐懼」,因恐懼而難以逾越。關於「世間的盡頭」,指的是因緣的盡頭。關於「超越」,指的是涅槃的到達。 2-3. 關於第二部分海洋的經典的解釋 229-230. 關於第二部分,指的是海洋的狀態,因煩惱的狀態而存在。通常是指除了聖者之外的眾生。關於「被困」,是指因煩惱而被困。關於「種族的繁衍」等等,已在下面詳細闡述。關於「死亡的消逝」,是指三種死亡的消逝。關於「無依」,是指無三種依賴。關於「無再生」,是指爲了涅槃。關於「愚蠢的死亡之王」,就像他不知道去往何處一樣,也如同愚蠢的死亡之王被迷惑而去。第三部分的內容與上述相同。 4-6. 關於奶樹比喻的經典的解釋 231-233. 第四部分,指的是因難以消除而存在,因此說「他是難以消除的」。關於「微小」,即是指連山的形狀都不值得稱為微小,顯示了這樣的形狀的意圖。誰又能說得過分呢?關於所愛的對象,心意所向的對象是被認為值得的,因此在這裡有什麼說法呢?在這裡,即使是指指甲的大小,珠寶等所愛的對象也是被認為過分的對象。關於「年輕」等等,這三者之間只是相互的稱謂。關於「摧毀」,指的是打擊或擊打。關於第五部分,指的是兩者。第六部分的內容與上述相同。 關於Udāyi的經典的解釋 第七部分,指的是通過多種方式。關於「正是如此」,是指確實如此。在這部經典中,講述了無常與無我的特徵。 關於火焰的比喻的經典的解釋

  1. Aṭṭhame anubyañjanaso nimittaggāhoti 『『hatthā sobhanā pādā sobhanā』』ti evaṃ anubyañjanavasena nimittaggāho. Nimittaggāhoti hi saṃsandetvā gahaṇaṃ, anubyañjanaggāhoti vibhattigahaṇaṃ. Nimittaggāho kumbhīlasadiso sabbameva gaṇhāti, anubyañjanaggāho rattapāsadiso vibhajitvā hatthapādādīsu taṃ taṃ koṭṭhāsaṃ. Ime pana dve gāhā ekajavanavārepi labbhanti, nānājavanavāre vattabbameva natthi.

Nimittassādagathitanti nimittassādena ganthitaṃ baddhaṃ. Viññāṇanti kammaviññāṇaṃ. Tasmiṃ ce samaye kālaṃ kareyyāti na koci saṃkiliṭṭhena cittena kālaṃ karonto nāma atthi. Sabbasattānañhi bhavaṅgeneva kālakiriyā hoti. Kilesabhayaṃ pana dassento evamāha. Samayavasena vā evaṃ vuttaṃ. Cakkhudvārasmiñhi āpāthagate ārammaṇe rattacittaṃ vā duṭṭhacittaṃ vā mūḷhacittaṃ vā ārammaṇarasaṃ anubhavitvā bhavaṅgaṃ otarati, bhavaṅge ṭhatvā kālakiriyaṃ karoti. Tasmiṃ samaye kālaṃ karontassa dveva gatiyo pāṭikaṅkhā, imassa samayassa vasenetaṃ vuttaṃ.

Imaṃ khvāhaṃ, bhikkhave, ādīnavanti imaṃ anekāni vassasatasahassāni niraye anubhavitabbaṃ dukkhaṃ sampassamāno evaṃ vadāmi tattāya ayosalākāya akkhīni añjāpetukāmoti. Iminā nayena sabbattha attho veditabbo. Ayosaṅkunāti ayasūlena. Sampalimaṭṭhanti dvepi kaṇṇacchiddāni vinivijjhitvā pathaviyaṃ ākoṭanavasena sampalimaṭṭhaṃ.

Tatiyavāre sampalimaṭṭhanti nakhacchedanaṃ pavesetvā ukkhipitvā sahadhunaṭṭhena chinditvā pātanavasena sampalimaṭṭhaṃ. Catutthavāre sampalimaṭṭhanti bandhanamūlaṃ chetvā pātanavasena sampalimaṭṭhaṃ. Pañcamavāre sampalimaṭṭhanti tikhiṇāya sattiyā kāyapasādaṃ uppāṭetvā patanavasena sampalimaṭṭhaṃ. Sattiyāti ettha mahatī daṇḍakavāsi veditabbā. Sottanti nipajjitvā niddokkamanaṃ. Yathārūpānaṃ vitakkānaṃ vasaṃ gato saṅghaṃ bhindeyyāti iminā vitakkānaṃ yāva saṅghabhedā pāpakammāvahanatā dassitā. Sesamettha uttānameva.

9-10. Paṭhamahatthapādopamasuttādivaṇṇanā

236-237. Navame hatthesu, bhikkhave, satīti hatthesu vijjamānesu. Dasame na hotīti vuccamāne bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Dvīsupi cetesu vipākasukhadukkhameva dassetvā vaṭṭavivaṭṭaṃ kathitanti.

Samuddavaggo niṭṭhito.

  1. Āsīvisavaggo

  2. Āsīvisopamasuttavaṇṇanā

第235部分,關於「附加特徵的把握」,是指「手美麗,腳美麗」,這樣通過附加特徵的方式來把握。把握特徵是指通過細緻的理解來進行把握,附加特徵的把握是指通過分類的方式來進行把握。特徵的把握如同大象的把握,全部都被包含,而附加特徵的把握則如同紅色的寶石,通過手腳等各個部分進行分類。然這兩種把握在同一瞬間也能獲得,若在不同的瞬間則沒有必要進行描述。 關於「特徵的把握」,是指通過特徵的方式被纏繞。關於「意識」,是指行為意識。在那個時候若進行時間的操作,則沒有任何人能夠以混亂的心去操作時間。所有眾生的生死都是因緣而生起的。通過顯示煩惱的恐懼而如此說。也可以說是根據時間而如此說。在眼睛的門口,因進入的對象而流動的紅色心、噁心或愚癡心,體驗對象的滋味而沉入生死,停留在生死中進行時間的操作。在那個時候,進行時間操作的有兩種去向,因這個時間而如此說。 我確實如此說,比丘們,關於這種痛苦,觀察到在無數的千年中要經歷的痛苦,我希望用那種方式讓眼睛睜開。依此方式,所有的意義都應被理解。關於「鐵鉤」,是指用鐵鉤。關於「完全的」,是指通過打擊大地而完全的。 在第三部分,關於「完全的」,是指通過切割星星而引入的,抬起后通過共同的力量進行切割而完全的。關於第四部分,指的是通過切斷束縛的根本而完全的。關於第五部分,指的是通過尖銳的手段抬起身體的感覺而完全的。關於「感覺」,這裡應理解為強大的刑罰的居住。關於「耳朵」,是指趴下後能聽到的聲音。根據適當的思維,若進入思維的狀態則會分裂僧團,這樣通過思維的分裂而顯示了惡行的影響。其餘的部分也是如此。 9-10. 關於第一部分手腳比喻的經典的解釋 236-237. 第九部分,關於手的,指的是在手中存在的。第十部分,指的是沒有存在的,因而在覺悟者的傾向中被描述。在這兩部分中,通過顯示結果的快樂與痛苦而講述了生死的輪迴與解脫。 Samuddavaggo niṭṭhito。 第十八部分,指的是海洋的部分已結束。 Āsīvisavaggo 關於毒蛇的比喻的經典的解釋

  1. Āsīvisavaggassa paṭhame bhikkhū āmantesīti ekacārikadvicārikaticārikacatucārikapañcacārike sabhāgavuttino kārake yuttapayutte sabbepi dukkhalakkhaṇakammaṭṭhānike parivāretvā nisinne yogāvacare bhikkhū āmantesi. Idañhi suttaṃ puggalajjhāsayena vuttaṃ. Puggalesupi vipañcitaññūnaṃ disāvāsikānaṃ dukkhalakkhaṇakammaṭṭhānikānaṃ upaṭṭhānavelāya āgantvā satthāraṃ parivāretvā nisinnānaṃ vasena vuttaṃ. Evaṃ santepi ugghaṭitaññūādīnaṃ catunnampi puggalānaṃ paccayabhūtamevetaṃ. Ugghaṭitaññū puggalo hi imassa suttassa mātikānikkhepeneva arahattaṃ pāpuṇissati, vipañcitaññū mātikāya vitthārabhājanena, neyyapuggalo imameva suttaṃ sajjhāyanto paripucchanto yoniso manasikaronto kalyāṇamitte sevanto bhajanto payirupāsanto arahattaṃ pāpuṇissati. Padaparamassetaṃ suttaṃ anāgate vāsanā bhavissatīti evaṃ sabbesampi upakārabhāvaṃ ñatvā bhagavā sineruṃ ukkhipanto viya ākāsaṃ vitthārento viya cakkavāḷapabbataṃ kampento viya ca mahantena ussāhena seyyathāpi, bhikkhaveti imaṃ āsīvisopamasuttaṃ ārabhi.

Tattha cattāro āsīvisāti kaṭṭhamukho, pūtimukho, aggimukho, satthamukhoti ime cattāro. Tesu kaṭṭhamukhena daṭṭhassa sakalasarīraṃ sukkhakaṭṭhaṃ viya thaddhaṃ hoti, sandhipabbesu adhimattaṃ ayasūlasamappitaṃ viya tiṭṭhati. Pūtimukhena daṭṭhassa pakkapūtipanasaṃ viya vipubbakabhāvaṃ āpajjitvā paggharati , caṅgavāre pakkhittaudakaṃ viya hoti. Aggimukhena daṭṭhassa sakalasarīraṃ jhāyitvā bhasmamuṭṭhi viya thusamuṭṭhi viya ca vippakirīyati. Sattamukhena daṭṭhassa sakalasarīraṃ bhijjati, asanipātaṭṭhānaṃ viya mahānikhādanena khatasandhimukhaṃ viya ca hoti. Evaṃ visavasena vibhattā cattāro āsīvisā.

Visavegavikārena panete soḷasa honti. Kaṭṭhamukho hi daṭṭhaviso, diṭṭhaviso, phuṭṭhaviso, vātavisoti catubbidho hoti. Tena hi daṭṭhampi diṭṭhampi phuṭṭhampi tassa vātena pahaṭampi sarīraṃ vuttappakārena thaddhaṃ hoti. Sesesupi eseva nayoti. Evaṃ visavegavikāravasena soḷasa honti.

Puna puggalapaṇṇattivasena catusaṭṭhi honti. Kathaṃ? Kaṭṭhamukhesu tāva daṭṭhaviso ca āgataviso no ghoraviso, ghoraviso no āgataviso, āgataviso ceva ghoraviso ca, nevāgataviso na ghoravisoti catubbidho hoti. Tattha yassa visaṃ sampajjalitatiṇukkāya aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso no ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne pana ayaṃ sītaudakaṃ viya hoti udakasappādīnaṃ visaṃ viya, dvādasavassaccayenāpi kaṇṇapiṭṭhikhandhapiṭṭhikādīsu gaṇḍapiḷakādivasena paññāyati, mantaparivattanādīsu ca kayiramānāsu sīghaṃ na otarati, ayaṃ ghoraviso no āgataviso nāma. Yassa pana visaṃ sīghaṃ abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ceva ghoraviso ca. Yassa pana visaṃ mandaṃ hoti, otāriyamānampi sukheneva otarati nīlasappadhammanisappādīnaṃ visaṃ viya, ayaṃ nevāgataviso na ghoraviso nāma. Iminā upāyena kaṭṭhamukhe daṭṭhavisādayo pūtimukhādīsu ca daṭṭhavisādayo veditabbāti. Evaṃ puggalapaṇṇattivasena catusaṭṭhi.

Tesu 『『aṇḍajā nāgā』』tiādinā (saṃ. ni.

第238部分,關於毒蛇的經典,指的是「比丘們,召喚」,即是指單獨行走、雙獨行走、三獨行走、四獨行走、五獨行走的具足法則,圍繞著所有的苦的特徵,坐在修行的比丘們周圍。此經典是以個體的傾向所述。對於那些具有智慧的個體,居住在特定地區的苦的特徵的修行場所,因而在靠近老師坐下的緣故而被描述。即使如此,對於那些具有深刻理解的人來說,這也是四個個體的因緣。深刻理解的個體通過本經典的綱要即可獲得阿羅漢的果位,智慧的個體通過綱要的廣泛理解,適合的個體在閱讀此經典時,仔細詢問,善巧思維,交好朋友,恭敬修習,便能獲得阿羅漢的果位。關於這一經典的每個字句,未來的願望將會成為現實,因此,佛陀如同舉起須彌山般,擴充套件如同天空,震動如同世界之山,以偉大的精進開始了這部毒蛇的比喻經典。 在這裡,四種毒蛇是:頭朝木、頭朝腐臭、頭朝火、頭朝殺。對於被頭朝木的毒蛇所咬,整個身體如同干木般僵硬,像是被過度的鐵鉤所釘住。對於被頭朝腐臭的毒蛇所咬,身體如同腐爛的豬肉般變得惡臭,像是被水浸泡的樣子。對於被頭朝火的毒蛇所咬,整個身體如同燃燒般,化為灰燼,化為細粉般四散。對於被頭朝殺的毒蛇所咬,整個身體如同被巨大的挖掘機所擊中,像是被巨大的掘土機所摧毀。這樣四種毒蛇以毒素的方式被分類。 通過毒素的影響,這些毒蛇共有十六種。因為頭朝木的毒蛇被咬,分為被咬、被見、被觸、被風吹,四種狀態。因而被咬、被見、被觸,因風的影響,身體如同所述的那樣僵硬。其他的也是如此。這樣通過毒素的影響,共有十六種。 再者,按個體的分類,共有六十種。如何分類?在頭朝木的毒蛇中,分別有被咬的、到來的、非可怕的、可怕的,四種狀態。對於那種毒素,如同火焰迅速升起,抓住眼睛,抓住色蘊,抓住頭部,保持在可見的地方,如同寶石般,然而若轉動思維,給予耳朵的風,輕輕一擊而落,便保持在可見的地方,這便是到來的非可怕的毒蛇。對於那種毒素,若緩緩升起,保持在高處,如同冷水般,像水中的寶石,經過十二年的時間,耳朵、頭部等地方的腫塊等顯現,若在思維轉動等狀態下,快速不落,這便是可怕的到來的毒蛇。對於那種毒素,若快速升起,不會落下,如同無毒的蛇般,這便是到來的可怕的毒蛇。對於那種毒素,若緩慢,則即使在下降時也會輕鬆地落下,如同藍色蛇般,這便是既非到來的也非可怕的毒蛇。通過這種方式,頭朝木的毒蛇與其他毒蛇的被咬狀態應被理解。這樣按個體的分類,共有六十種。 在這些中,「卵生的蛇」等等(《相應部經典》...)。

3.342-344) yonivasena ekekaṃ catudhā vibhajitvā chapaṇṇāsādhikāni dve satāni honti. Te jalajāthalajāti dviguṇitā dvādasādhikāni pañcasatāni honti, te kāmarūpaakāmarūpānaṃ vasena dviguṇitā catuvīsādhikasahassasaṅkhā honti. Puna gatamaggassa paṭilomato saṃkhippamānā kaṭṭhamukhādivasena cattārova hontīti. Te sandhāya bhagavā 『『seyyathāpi, bhikkhave, cattāro āsīvisā』』ti āha. Kulavasena hi ete gahitā.

Tattha āsīvisāti āsittavisātipi āsīvisā, asitavisātipi āsīvisā, asisadisavisātipi āsīvisā. Āsittavisāti sakalakāye āsiñcitvā viya ṭhapitavisā, parassa ca attano sarīre ca āsiñcanavisāti attho. Asitavisāti yaṃ yaṃ etehi asitaṃ hoti paribhuttaṃ, taṃ taṃ visameva sampajjati, tasmā asitaṃ visaṃ hoti etesanti āsīvisā. Asisadisavisāti asiviya tikhiṇaṃ paramammacchedanasamatthaṃ visaṃ etesanti āsīvisāti evamettha vacanattho veditabbo. Uggatejāti uggatatejā balavatejā. Ghoravisāti dunnimmaddanavisā.

Evaṃ vadeyyunti paṭijaggāpanatthaṃ evaṃ vadeyyuṃ. Rājāno hi āsīvise gāhāpetvā – 『『tathārūpe core vā etehi ḍaṃsāpetvā māressāma, nagarūparodhakāle parasenāya vā taṃ khipissāma, parabalaṃ nimmaddetuṃ asakkontā subhojanaṃ bhuñjitvā varasayanaṃ āruyha etehi attānaṃ ḍaṃsāpetvā sattūnaṃ vasaṃ anāgacchantā attano ruciyā marissāmā』』ti āsīvise jaggāpenti. Te yaṃ coraṃ sahasāva māretuṃ na icchanti, 『『evamete dīgharattaṃ dukkhappatto hutvā marissantī』』ti icchantā taṃ purisaṃ evaṃ vadanti ime te ambho purisa cattāro āsīvisāti.

Tattha kālena kālanti kāle kāle. Saṃvesetabbāti nipajjāpetabbā. Aññataro vā aññataro vāti kaṭṭhamukhādīsu yo koci. Yaṃ te ambho purisa karaṇīyaṃ, taṃ karohīti idaṃ atthacarakassa vacanaṃ veditabbaṃ. Tassa kira purisassa evaṃ āsīvise paṭipādetvā 『ayaṃ vo upaṭṭhāko』ti catūsu peḷāsu ṭhapitānaṃ āsīvisānaṃ ārocenti. Atheko nikkhamitvā āgamma tassa purisassa dakkhiṇapādānusārena abhiruhitvā dakkhiṇahatthaṃ maṇibandhato paṭṭhāya veṭhetvā dakkhiṇakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji. Aparo vāmapādānusārena abhiruhitvā tatheva vāmahatthaṃ veṭhetvā vāmakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji, tatiyo nikkhamitvā abhimukhaṃ abhiruhitvā kucchiṃ veṭhetvā galavāṭakamūle phaṇaṃ katvā susūti karonto nipajji, catuttho piṭṭhibhāgena abhiruhitvā gīvaṃ veṭhetvā uparimuddhani phaṇaṃ ṭhapetvā susūti karonto nipajji.

Evaṃ catūsu āsīvisesu sarīraṭṭhakesuyeva jātesu eko tassa purisassa atthacarakapuriso taṃ disvā 『『kiṃ te, bho purisa, laddha』』nti, pucchi. Tato tena 『『ime me, bho, hatthesu hatthakaṭakaṃ viya bāhāsu keyūraṃ viya kucchimhi kucchiveṭhanasāṭako viya kaṇṇesu kaṇṇacūḷikā viya gale muttāvaliyo viya sīse sīsapasādhanaṃ viya keci alaṅkāravisesā raññā dinnā』』ti vutte so āha – 『『bho andhabāla, mā evaṃ maññittha 『raññā me tuṭṭhenetaṃ pasādhanaṃ dinna』nti. Tvaṃ rañño āgucārī coro, ime ca cattāro āsīvisā durupaṭṭhāhā duppaṭijaggiyā, ekasmiṃ uṭṭhātukāme eko nhāyitukāmo hoti, ekasmiṃ nhāyitukāme eko bhuñjitukāmo, ekasmiṃ bhuñjitukāme eko nipajjitukāmo. Tesu yasseva icchā na pūrati, so tattheva ḍaṃsitvā māretī』』ti. Atthi pana, bho, evaṃ sante koci sotthimaggoti? Āma, rājapurisānaṃ vikkhittabhāvaṃ ñatvā palāyanaṃ sotthibhāvoti vatvā 『『yaṃ te karaṇīyaṃ, taṃ karohī』』ti vadeyya.

3.342-344) 第3.342-344部分,關於毒蛇的經典,指的是「依靠生殖,單獨分為四類,超過五十個二百個」。它們是水生的、陸生的,因而雙倍增加,達到十二百五十個;它們在欲界與無慾界的方面,因而雙倍增加,達到二十四千個。再者,關於已走的道路,反向的簡略分類,四種毒蛇存在。對此,佛陀說:「比丘們,就如四種毒蛇。」 在這裡,毒蛇是指「被咬的毒蛇」,也可以說是「被咬的毒蛇」,也可以說是「像刀一樣鋒利的毒蛇」。被咬的毒蛇是指整個身體被毒素浸染,像是被他人和自己身體的毒素所覆蓋。被咬的毒蛇是指被這些毒蛇所咬的,因而在危險中出現,因此被稱為毒蛇。像刀一樣鋒利的毒蛇是指那些能切斷身體的毒蛇。強烈的毒蛇是指難以抵抗的毒蛇。 這樣說是爲了警示。因此,國王們命令毒蛇:「我們將讓這樣的盜賊被咬死,或者在城市被圍困時,或者在敵軍來襲時,我們將用這些毒蛇讓他們自食其果,享受美食,乘坐華麗的車,因而不再歸還給敵人。」他們不想讓盜賊輕易被殺死,「這樣他們將長久遭受痛苦而死去」,因此對那人說:「你們這四個毒蛇。」 在這裡,「時而時刻」是指每個時刻。「應當聚集」是指應當讓其坐下。「任何一個或其他一個」是指在頭朝木等方面的任何一種。你們這人應當做的事情,就去做吧,這就是對他所說的話的理解。因為那人被毒蛇引導著,「這是你的保護者」,在四個部分的毒蛇中被指引。於是,有一人走出去,依靠那人的右腳,爬上去,從右手的手腕開始,圍繞右耳的地方,發出聲音,安然入睡。另一個人則依靠左腳,照樣圍繞左手,發出聲音,安然入睡;第三個走出去,朝著面前爬去,圍繞腹部發出聲音,安然入睡;第四個則從後面爬上去,圍繞脖子發出聲音,安然入睡。 這樣,四種毒蛇在身體的關鍵部位出生時,其中一個人看到后問:「你,朋友,得到了什麼?」那人回答:「這些,朋友,像手上的手鐲,像手臂上的臂環,像肚子里的肚兜,像耳朵里的耳環,像脖子上的項鍊,像頭上的頭飾,都是國王所給予的特別裝飾。」聽到這話,他說:「朋友,愚蠢的傻瓜,不要這樣認為『這是國王所給予的特別裝飾』。你是國王的盜賊,這四種毒蛇難以抵擋,難以警惕,想要站起來的,想要洗澡的,想要吃的,想要睡覺的。對於那些不滿足於自己的願望,他就在這裡被咬死。」那麼,朋友,難道在這種情況下沒有安全的道路嗎?「是的,知道國王的混亂,逃避便是安全的道路。」他會這樣說:「你所要做的,就去做吧。」

Taṃ sutvā itaro catunnaṃ āsīvisānaṃ pamādakkhaṇaṃ rājapurisehi ca pavivittaṃ disvā, vāmahatthena dakkhiṇahatthaṃ veṭhetvā, dakkhiṇakaṇṇacūḷikāya phaṇaṃ ṭhapetvā, sayitāsīvisassa sarīraṃ parimajjanto viya saṇikaṃ taṃ apanetvā, eteneva upāyena sesepi apanetvā tesaṃ bhīto palāyeyya. Atha naṃ te āsīvisā 『『ayaṃ amhākaṃ raññā upaṭṭhāko dinno』』ti anubandhamānā āgaccheyyuṃ. Idaṃ sandhāya atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ…pe… palāyethāti vuttaṃ.

Tasmiṃ pana purise evaṃ āgatamaggaṃ oloketvā oloketvā palāyante rājā 『『palāto so puriso』』ti sutvā 『『ko nu kho taṃ anubandhitvā ghātetuṃ sakkhissatī』』ti vicinanto tasseva paccatthike pañca jane labhitvā 『『gacchatha naṃ anubandhitvā ghātethā』』ti peseyya. Athassa atthacarā purisā taṃ pavattiṃ ñatvā āroceyyuṃ. So bhiyyosomattāya bhīto palāyetha. Imamatthaṃ sandhāya tamenaṃ evaṃ vadeyyuntiādi vuttaṃ.

Chaṭṭho antaracaro vadhakoti 『『paṭhamaṃ āsīvisehi anubaddho ito cito ca te vañcento palāyi, idāni pañcahi paccatthikehi anubaddho suṭṭhutaraṃ palāyati, na sakkā so evaṃ gahetuṃ, upalāḷanāya pana sakkā, tasmā daharakālato paṭṭhāya ekato khāditvā ca pivitvā ca santhavaṃ antaracaraṃ vadhakamassa pesethā』』ti amaccehi vuttena raññā pariyesitvā pesito antaracaro vadhako.

So passeyya suññaṃ gāmanti nivattitvā olokento padaṃ ghāyitvā ghāyitvā vegenāgacchante cattāro āsīvise pañca vadhake paccatthike chaṭṭhañca antaracaraṃ vadhakaṃ 『『nivatta bho, mā palāyi, puttadārena saddhiṃ kāme paribhuñjanto sukhaṃ vasissasī』』ti vatvā āgacchantaṃ disvā, bhiyyosomattāya yena vā tena vā palāyanto paccantaraṭṭhe abhimukhagataṃ ekaṃ chakuṭikaṃ suññaṃ gāmaṃ passeyya. Rittakaññeva paviseyyāti dhanadhaññamañcapīṭhādīhi virahitattā rittakaññeva paviseyya. Tucchakaṃ suññakanti etasseva vevacanaṃ. Parimaseyyāti 『『sace pānīyaṃ bhavissati, pivissāmi, sace bhattaṃ bhavissati, bhuñjissāmī』』ti bhājanaṃ vivaritvā hatthaṃ anto pavesetvā parimaseyya.

Tamenaṃevaṃ vadeyyunti channaṃ gharānaṃ ekagharepi kiñci alabhitvā gāmamajjhe eko sandacchāyo rukkho atthi, tattha vaṅkaphalakaṃ atthataṃ disvā, 『『idha tāva nisīdissāmī』』ti gantvā, tattha nisinnaṃ mandamandena vātena bījiyamānaṃ tattakamattampi sukhaṃ santato assādayamānaṃ, tamenaṃ purisaṃ kecideva atthacarakā bahi pavattiṃ ñatvā āgatā evaṃ vadeyyuṃ. Idāni ambho purisāti ambho, purisa, idāni. Corā gāmaghātakāti 『『yadevettha labhissāma, taṃ gaṇhissāma vā ghātessāma vā』』ti āgatā cha gāmaghātakacorā.

Udakaṇṇavanti gambhīraṃ puthulaṃ udakaṃ. Gambhīrampi hi aputhulaṃ, puthulaṃ vā agambhīraṃ, na aṇṇavoti vuccati, yampana gambhīrañca puthulañca, tassevetaṃ nāmaṃ. Sāsaṅkaṃ sappaṭibhayanti catunnaṃ āsīvisānaṃ pañcannaṃ vadhakānaṃ chaṭṭhassa antaracarassa channañca gāmaghātakacorānaṃ vasena sāsaṅkaṃ sappaṭibhayaṃ. Khemaṃ appaṭibhayanti tesaṃyeva āsīvisādīnaṃ abhāvena khemañca nibbhayañca vicitrauyyānavaraṃ bahvannapānaṃ devanagarasadisaṃ. Na cassa nāvā santāraṇīti 『『imāya nāvāya orimatīrato paratīraṃ gamissantī』』ti evaṃ ṭhapitā ca santāraṇī nāvā na bhaveyya. Uttarasetu vāti rukkhasetu-jaṅghasetu-sakaṭasetūnaṃ aññataro uttarasetu vā na bhaveyya. Tiṭṭhati brāhmaṇoti na kho esa brāhmaṇo. Kasmā naṃ brāhmaṇoti āha? Ettakānaṃ paccatthikānaṃ bāhitattā, desanaṃ vā vinivattento ekaṃ khīṇāsavabrāhmaṇaṃ dassetumpi evamāha.

聽到這話,另一個人看到四條毒蛇的危險,看到王宮的侍衛們,便用左手捏住右手,放下右耳的毒蛇,像是擦拭著被咬的毒蛇的身體一樣,慢慢地將其移開。以此方式,其他的也都移開,因而他害怕逃避。於是,毒蛇們說:「這是我們的國王所給予的保護者。」對此,佛陀說:「比丘們,他因恐懼而逃避四條毒蛇……」 在那人看到這樣走來的路時,國王聽到「那個人逃跑了」,便尋思:「誰能追上他並殺了他呢?」於是找到了五個對立的人,命令他們:「去追上他,殺了他。」於是,那些隨行的人知道了這一情況,便告訴他。於是他更加恐懼而逃避。對此,佛陀說:「他因恐懼而逃避。」 第六個隱秘的殺手是「第一條被毒蛇纏住的,左顧右盼逃避,現在被五個對立者纏住,逃得更快,無法被抓住,但可以被圍捕,因此從小的時候開始,就可以一起吃喝,送給他隱秘的殺手。」 他看到空蕩蕩的村莊,回頭看著,聞著氣味,迅速走去,看到四條毒蛇和五個殺手,以及第六個隱秘的殺手,便說:「停下,別逃,與你的兒子一起享受快樂,你將會安穩地生活。」看到他這樣說,因而更加恐懼,逃向外地,看到一個空蕩蕩的村莊。因為沒有財富、糧食、蓆子等,便像是空蕩蕩的村莊。空蕩蕩的意思就是如此。若有水,他會說:「若有水,我就喝;若有飯,我就吃。」於是他打開容器,將手伸進去,去觸控。 於是他這樣說:「在六個房子里,即使在一個房間里沒有任何東西,在村子中有一棵樹,看到那棵樹的果實,便說:『我就在這裡坐下。』」於是他走到那裡,坐下,微風輕拂著,感到些許快樂,享受著那種安逸,便有人看到他,便這樣說:「現在,朋友。」那些盜賊是「我們在這裡能得到什麼,就抓住或者殺掉。」 水是深而寬的水。深而寬的意思是指不寬而深,或寬而不深,或又深又寬,這就是它的名稱。它是有危險的,因四條毒蛇和五個殺手的存在,以及第六個隱秘的殺手和那些盜賊的存在,都是有危險的。安全則沒有危險,因而那些毒蛇等的存在使得安全和無畏,像是美好的食物和飲料,像是天神之城。並且沒有船隻可以渡過,「這船將從岸邊渡到對岸」,因此設定的渡船並不存在。北岸的橋樑是指樹木、腿、車等的某種橋樑,或許並不存在。站著的並不是婆羅門。為什麼不稱他為婆羅門呢?因為這些對立者的存在,或者是爲了阻止教導,甚至顯示出一個已斷除煩惱的婆羅門。

Tasmiṃ pana evaṃ uttiṇṇe cattāro āsīvisā 『『na laddho vatāsi amhehi, ajja te murumurāya jīvitaṃ khāditvā chaḍḍeyyāma』』. Pañca paccatthikā 『『na laddho vatāsi amhehi, ajja te parivāretvā aṅgamaṅgāni chinditvā rañño santikaṃ gatā sataṃ vā sahassaṃ vā labheyyāma』』. Chaṭṭho antaracaro 『『na laddho vatāsi mayā, ajja te phalikavaṇṇena asinā sīsaṃ chinditvā, senāpatiṭṭhānaṃ labhitvā sampattiṃ anubhaveyyaṃ』』. Cha corā 『『na laddho vatāsi amhehi, ajja te vividhāni kammakāraṇāni kāretvā bahudhanaṃ āharāpessāmā』』ti cintetvā, udakaṇṇavaṃ otarituṃ asakkontā rañño āṇāya kopitattā parato gantumpi avisahantā tattheva sussitvā mareyyuṃ.

Upamā kho myāyanti ettha evaṃ ādito paṭṭhāya opammasaṃsandanaṃ veditabbaṃ – rājā viya hi kammaṃ daṭṭhabbaṃ, rājāparādhikapuriso viya vaṭṭanissito puthujjano. Cattāro āsīvisā viya cattāri mahābhūtāni, rañño tassa cattāro āsīvise paṭicchāpitakālo viya kammunā puthujjanassa paṭisandhikkhaṇeyeva catunnaṃ mahābhūtānaṃ dinnakālo. 『『Imesaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yaṃ te ambho, purisa, karaṇīyaṃ, taṃ karohī』』ti vacanena 『『palāyassū』』ti vuttakālo viya satthārā imassa bhikkhuno mahābhūtakammaṭṭhānaṃ kathetvā 『『imesu catūsu mahābhūtesu nibbinda virajja, evaṃ vaṭṭato parimuccissasī』』ti kathitakālo, tassa purisassa atthacarakavacanaṃ sutvā catunnaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yena vā tena vā palāyanaṃ viya imassa bhikkhuno satthu santike kammaṭṭhānaṃ labhitvā mahābhūtāsīvisehi parimuccanatthāya ñāṇapalāyanena palāyanaṃ.

Idāni catunnetaṃ mahābhūtānaṃ adhivacanaṃ pathavīdhātuyā āpodhātuyātiādīsu catumahābhūtakathā ca pañcupādānakkhandhakathā ca āyatanakathā ca visuddhimagge vitthāritanayeneva veditabbā. Ettha ca kaṭṭhamukhaāsīviso viya pathavīdhātu daṭṭhabbā, pūtimukhaaggimukhasatthamukhā viya sesadhātuyo. Yatheva hi kaṭṭhamukhena daṭṭhassa sakalakāyo thaddho hoti, evaṃ pathavīdhātupakopenāpi. Yathā ca pūtimukhādīhi daṭṭhassa paggharati ceva jhāyati ca chijjati ca, evaṃ āpodhātutejodhātuvāyodhātupakopenāpīti. Tenāhu aṭṭhakathācariyā –

『『Patthaddho bhavatī kāyo, daṭṭho kaṭṭhamukhena vā;

Pathavīdhātupakopena, hoti kaṭṭhamukheva so.

『『Pūtiko bhavatī kāyo, daṭṭho pūtimukhena vā;

Āpodhātupakopena, hoti pūtimukheva so.

『『Santatto bhavatī kāyo, daṭṭho aggimukhena vā;

Tejodhātupakopena, hoti aggimukheva so.

『『Sañchinno bhavatī kāyo, daṭṭho satthamukhena vā;

Vāyodhātupakopena, hoti satthamukheva so』』ti. –

Evaṃ tāvettha visesato sadisabhāvo veditabbo.

Avisesato pana āsayato visavegavikārato anatthaggahaṇato durupaṭṭhānato durāsadato akataññutato avisesakārito anantadosūpaddavatoti imehi kāraṇehi etesaṃ āsīvisasadisatā veditabbā. Tattha āsayatoti āsīvisānañhi vammiko āsayo, tattheva te vasanti. Mahābhūtānampi kāyavammiko āsayo . Āsīvisānañca rukkhasusiratiṇapaṇṇagahanasaṅkāraṭṭhānānipi āsayo. Etesupi hi te vasanti. Mahābhūtānampi kāyasusiraṃ kāyagahanaṃ kāyasaṅkāraṭṭhānaṃ āsayoti. Evaṃ tāva āsayato sadisatā veditabbā.

Visavegavikāratoti āsīvisā hi kulavasena kaṭṭhamukhādibhedato cattāro. Tattha ekeko visavikārato vibhajjamāno daṭṭhavisādivasena catubbidho hoti. Mahābhūtānipi paccattalakkhaṇavasena pathavīādibhedato cattāri. Ettha ekekaṃ kammasamuṭṭhānādivasena catubbidhaṃ hoti. Evaṃ visavegavikārato sadisatā veditabbā.

在這時,四條毒蛇說:「你果然沒有被我們抓住,今天我們就要吞噬你的生命。」五個對立者說:「你果然沒有被我們抓住,今天我們將圍住你,切斷你的四肢,帶到國王那裡,或許能得到一百或一千。」第六個隱秘的殺手說:「你果然沒有被我抓住,今天我將用鋒利的刀切下你的頭顱,獲得將軍的職位,享受財富。」六個盜賊則思考:「你果然沒有被我們抓住,今天我們將用各種手段獲取大量財富。」由於無法渡過水流,他們因國王的命令而憤怒,無法逃避,最終在那兒乾渴而死。 比喻在這裡應當從一開始就被理解——國王的行為應被視作一種行為,像國王的過失一樣,依賴於普通人的行為。四條毒蛇就像四種大元素,國王與這四條毒蛇的時間就像普通人再生的時刻。對於這些毒蛇的危險時刻,國王的侍衛在空曠的時刻逃離,因而說:「朋友,你應當做的事情,就去做吧。」因此,佛陀為這位比丘講解了大元素的修行法門:「在這四種大元素中,若能厭離、放下,便能從輪迴中解脫。」 現在關於這四種大元素的定義,土元素、水元素等四種大元素的討論,以及五蘊的討論和感官的討論,應當通過清凈道的詳細論述來理解。在這裡,頭朝木的毒蛇應被視作土元素,頭朝腐臭、火和殺的毒蛇應被視作其他元素。正如頭朝木的毒蛇被見到時,整個身體會變得僵硬,土元素也是如此。就如頭朝腐臭等的毒蛇被見到時,會變得鬆弛、燃燒和破裂,水元素、火元素和風元素也是如此。因此,註釋的老師們說: 「身體會變得僵硬,被頭朝木的毒蛇所見; 土元素的影響,正如頭朝木的毒蛇一樣。 身體會變得腐臭,被頭朝腐臭的毒蛇所見; 水元素的影響,正如頭朝腐臭的毒蛇一樣。 身體會變得鬆弛,被頭朝火的毒蛇所見; 火元素的影響,正如頭朝火的毒蛇一樣。 身體會變得破裂,被頭朝殺的毒蛇所見; 風元素的影響,正如頭朝殺的毒蛇一樣。」 因此,在這裡應當特別理解它們的相似性。 而在一般的情況下,因傾向、毒素的影響、無所作為、難以警覺、難以抵擋、無知、無差別等原因,這些毒蛇的相似性得以理解。這裡的「傾向」是指毒蛇的棲息地,正是在這裡它們棲息。大元素的棲息地也是如此。毒蛇的棲息地包括樹木、草叢、藤蔓等地方。它們也棲息於此。大元素的棲息地包括身體的細膩、身體的構造和身體的棲息地。由此可見,因傾向的相似性得以理解。 因毒素的影響,毒蛇的種類是根據其家庭的不同而分為四類。在這裡,每種毒蛇因其毒素的影響而被分為四類。大元素也同樣根據其特徵分為四類。在這裡,每種因其因緣而被分為四類。因此,因毒素的影響,得以理解它們的相似性。

Anatthaggahaṇatoti āsīvise gaṇhantā pañca anatthe gaṇhanti – duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, visaṃ gaṇhanti, maraṇaṃ gaṇhanti. Mahābhūtānipi gaṇhantā pañca anatthe gaṇhanti – duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, jaraṃ gaṇhanti, maraṇaṃ gaṇhanti. Tenāhu porāṇā –

『『Yekeci sappaṃ gaṇhanti, mīḷhalittaṃ mahāvisaṃ;

Pañca gaṇhantunatthāni, loke sappābhinandino.

『『Duggandhaṃ asuciṃ byādhiṃ, visaṃ maraṇapañcamaṃ;

Anatthā honti pañcete, mīḷhalitte bhujaṅgame.

『『Evamevaṃ akusalā, andhabālaputhujjanā;

Pañca gaṇhantunatthāni, bhave jātābhinandino.

『『Duggandhaṃ asuciṃ byādhiṃ, jaraṃ maraṇapañcamaṃ;

Anatthā honti pañcete, mīḷhalitteva pannage』』ti. –

Evaṃ anatthaggahaṇato sadisatā veditabbā.

Durupaṭṭhānatoti te āsīvisā durupaṭṭhānā, ekasmiṃ uṭṭhātukāme eko nhāyitukāmo hoti , tasmiṃ nhāyitukāme aparo bhuñjitukāmo, tasmiṃ bhuñjitukāme añño nipajjitukāmo hoti. Tesu yassa yasseva ajjhāsayo na pūrati, so tattheva ḍaṃsitvā māreti. Imehi pana āsīvisehi bhūtāneva durupaṭṭhānatarāni. Pathavīdhātuyā hi bhesajje kayiramāne āpodhātu kuppati, tasseva bhesajjaṃ karontassa tejodhātūti evaṃ ekissā bhesajje kayiramāne aparā kuppantīti. Evaṃ durupaṭṭhānato sadisatā veditabbā.

Durāsadatoti durāsadā hi āsīvisā, gehassa purimabhāge āsīvisaṃ disvā pacchimabhāgena palāyanti, pacchimabhāge disvā purimabhāgena, gehamajjhe disvā gabbhaṃ pavisanti, gabbhe disvā mañcapīṭhaṃ abhiruhanti. Mahābhūtāni tatopi durāsadatarāni. Tathārūpena hi kuṭṭharogena phuṭṭhassa kaṇṇanāsādīni chinditvā patanti, sarīraṃ samphuṭati nīlamakkhikā parivārenti, sarīragandho dūratova ubbāhati. Taṃ purisaṃ akkosamānampi paridevamānampi neva rosavasena, na kāruññena, upasaṅkamituṃ sakkonti, nāsikaṃ pidahitvā kheḷaṃ pātentā dūratova naṃ vivajjenti. Evaṃ aññesampi bhagandarakucchirogavātarogādīnaṃ bībhacchajegucchabhāvakarānañca rogānaṃ vasena ayamevattho vibhāvetabboti. Evaṃ durāsadato sadisatā veditabbā.

Akataññutatoti āsīvisā hi akataññuno honti, nhāpiyamānāpi bhojiyamānāpi gandhamālādīhi pūjiyamānāpi peḷāyaṃ pakkhipitvā parihariyamānāpi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva naṃ ḍaṃsitvā mārenti. Āsīvisehipi mahābhūtāneva akataññutarāni. Etesañhi kataṃ nāma natthi, sītena vā uṇhena vā nimmalena jalena nhāpiyamānānipi gandhamālādīhi sakkariyamānānipi muduvatthamudusayanamuduyānādīhi parihariyamānānipi, varabhojanaṃ bhojiyamānānipi, varapānaṃ pāyāpiyamānānipi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva kuppitvā anayabyasanaṃ pāpentīti. Evaṃ akataññutato sadisatā veditabbā.

Avisesakāritoti āsīvisā hi 『『ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā』』ti visesaṃ na karonti, sampattasampattameva ḍaṃsitvā mārenti. Mahābhūtānipi 『『ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā māro vā brahmā vā nigguṇo vā saguṇo vā』』ti visesaṃ na karonti . Yadi hi nesaṃ 『『ayaṃ guṇavā』』ti lajjā uppajjeyya, sadevake loke aggapuggale tathāgate lajjaṃ uppādeyyuṃ. Athāpi nesaṃ 『『ayaṃ mahāpañño ayaṃ mahiddhiko ayaṃ dhutavādo』』tiādinā nayena lajjā uppajjeyya, dhammasenāpatisāriputtattherādīsu lajjaṃ uppādeyyuṃ. Athāpi nesaṃ 『『ayaṃ nigguṇo dāruṇo thaddho』』ti bhayaṃ uppajjeyya, sadevake loke nigguṇathaddhadāruṇānaṃ aggassa devadattassa channaṃ vā satthārānaṃ bhāyeyyuṃ, na ca lajjanti na ca bhāyanti, kuppitvā yaṃkiñci anayabyasanaṃ āpādentiyeva. Evaṃ avisesakārito sadisatā veditabbā.

無益的把握是指毒蛇抓住五種無益的東西——抓住臭氣,抓住不潔,抓住疾病,抓住毒素,抓住死亡。大元素也抓住五種無益的東西——抓住臭氣,抓住不潔,抓住疾病,抓住衰老,抓住死亡。因此古人說: 「任何抓住蛇的人,抓住的是強烈的毒素; 五種無益的東西,世人讚美蛇的存在。 臭氣、不潔、疾病、毒素、死亡; 這五者無益,像是被強烈毒素纏繞的蛇。 「同樣,惡人、愚蠢的普通人; 五種無益的東西,生於世間的讚美。 臭氣、不潔、疾病、衰老、死亡; 這五者無益,像是被強烈毒素纏繞的草。」 因此,關於無益的把握應當被理解為相似性。 難以抵擋是指這些毒蛇難以抵擋,想要起身的一個想要洗澡,另一個想要吃飯,在想要吃飯時,另一個想要睡覺。那些對它們的傾向不滿足的人,就在那裡被咬死。與這些毒蛇相比,生物更難以抵擋。因為土元素在藥物作用下,水元素會憤怒,正在用藥物的火元素也會憤怒。由此可見,因難以抵擋的原因,應當被理解為相似性。 難以接近是指毒蛇難以接近,看到房屋的前面,便從後面逃跑;看到後面便從前面逃跑;在房屋中看到肚子便進入肚子;在肚子中看到床便爬上去。大元素也同樣難以接近。因為被疾病的影響,耳鼻等被切斷,身體被藍色的蒼蠅圍繞,身體的氣味從遠處散發。即使對那人進行辱罵或哀嘆,也無法憤怒,也無法憐憫,掩住鼻子遠離他。其他的也是如此,因恐懼而遠離那些被疾病、恐懼、噁心等影響的生物。因而應當理解為難以接近的原因。 無知是指毒蛇是無知的,即使被洗澡、被吃飯、被香花等供養,仍然會投身於深淵。在那裡找到機會,便會咬死他。與毒蛇相比,大元素更是無知。因為它們沒有做過任何事情,無論是被冷水、熱水、清水洗澡,還是被香花等供養,或是被柔軟的床、柔軟的坐墊等包圍,或是被美味的食物、飲料等供養,仍然會尋找機會。在那裡找到機會,便會憤怒並帶來毀滅。因此,應當理解為無知的原因。 無差別的性質是指毒蛇不區分「這是貴族、婆羅門、商人、平民、家庭主婦、出家人」等,都會抓住並咬死。大元素也不區分「這是貴族、婆羅門、商人、平民、家庭主婦、出家人、神、人、魔、梵天、無品、或有品」,都一樣。因為如果它們對「這是有德的」感到羞愧,世間的頂尖人物和如來都會感到羞愧。即使它們因「這是大智慧、這是大力量、這是持戒者」而感到羞愧,亦會在法軍的舍利弗長老等人中感到羞愧。即使它們因「這是無品、這是無情、這是僵硬」而感到恐懼,世間的無品、僵硬、無情的頂尖人物如德達等也會感到恐懼,但它們既不羞愧也不害怕,憤怒地做出任何毀滅性的事情。因此,應當理解為無差別的性質。

Anantadosūpaddavatoti āsīvise nissāya uppajjanakānañhi dosūpaddavānaṃ pamāṇaṃ natthi. Tathā hete ḍaṃsitvā kāṇampi karonti khujjampi pīṭhasappimpi ekapakkhalampīti evaṃ aparimāṇaṃ vippakāraṃ dassenti. Bhūtānipi kuppitāni na kāṇādibhāvesu na kiñci vippakāraṃ na karonti, appamāṇo etesaṃ dosūpaddavoti. Evaṃ anantadosūpaddavato sadisatā veditabbā.

Idānettha catumahābhūtavasena yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā, taṃ visuddhimagge catudhātuvavatthānaniddese kathitameva.

Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacananti ettha dvīhi ākārehi khandhānaṃ vadhakapaccatthikasadisatā veditabbā. Khandhā hi aññamaññañca vadhenti, tesu ca santesu vadho nāma paññāyati. Kathaṃ? Rūpaṃ tāva rūpampi vadheti arūpampi, tathā arūpaṃ arūpampi vadheti rūpampi. Kathaṃ? Ayañhi pathavīdhātu bhijjamānā itarā tisso dhātuyo gahetvāva bhijjati, āpodhātuādīsupi eseva nayo, evaṃ tāva rūpaṃ rūpameva vadheti. Rūpakkhandho pana bhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati, evaṃ rūpaṃ arūpampi vadheti. Vedanākkhandhopi bhijjamāno saññāsaṅkhāraviññāṇakkhandhe gahetvāva bhijjati. Saññākkhandhādīsupi eseva nayo. Evaṃ arūpaṃ arūpameva vadheti. Cutikkhaṇe pana cattāro arūpakkhandhā bhijjamānā vatthurūpampi gahetvāva bhijjanti, evaṃ arūpaṃ rūpampi vadheti. Evaṃ tāva aññamaññaṃ vadhentīti vadhakā. Yattha pana khandhā atthi, tattha chedanabhedanavadhabandhanādayo honti, na aññatthāti. Evaṃ khandhesu santesu vadho paññāyatītipi vadhakā.

Idāni pañcakkhandhe rūpārūpavasena dve koṭṭhāse katvā, rūpavasena vā nāmavasena vā rūpapariggahaṃ ādiṃ katvā, yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā tampi visuddhimagge kathitameva.

Chaṭṭho antaracaro vadhako ukkhittāsikoti kho, bhikkhave, nandīrāgassetaṃ adhivacananti ettha dvīhākārehi nandīrāgassa ukkhittāsikavadhakasadisatā veditabbā paññāsirapātanato ca yonisampaṭipādanato ca. Kathaṃ? Cakkhudvārasmiñhi iṭṭhārammaṇe āpāthagate taṃ ārammaṇaṃ nissāya lobho uppajjati, ettāvatā paññāsīsaṃ patitaṃ nāma hoti, sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato sadisatā veditabbā. Nandīrāgo panesa aṇḍajādibhedā catasso yoniyo upaneti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakāraṇāni ca āgatāneva hontīti evaṃ yonisampaṭipādanatopissa ukkhittāsikavadhakasadisatā veditabbā.

Iti nandīrāgavasenāpi ekassa bhikkhuno kammaṭṭhānaṃ kathitameva hoti. Kathaṃ? Ayañhi nandīrāgo saṅkhārakkhandho, taṃ saṅkhārakkhandhoti vavatthapetvā taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇaṃ rūpakkhandhoti, evaṃ pañcakkhandhe vavatthapeti. Idāni te pañcakkhandhe nāmarūpavasena vavatthapetvā, tesaṃ paccayapariyesanato paṭṭhāya vipassanaṃ vaḍḍhetvā, anupubbena eko arahattaṃ pāpuṇātīti evaṃ nandīrāgavasena kammaṭṭhānaṃ kathitaṃ hoti.

無限的痛苦是指毒蛇依賴的痛苦,沒有任何限制。因此,它們咬傷后,連盲人和瘸子也能使其受害,甚至連單腿的也會如此,因而展示出無量的破壞。生物在憤怒時,不會在盲人等的狀態下造成任何破壞,這對於它們來說是無量的痛苦。因此,關於無限的痛苦應當被理解為相似性。 現在關於四大元素的修行法門,直到達至阿羅漢果,應該在清凈道中進行闡述。 五個殺手對立者是指比丘們,這裡應當理解為五蘊的定義。在這裡,兩個方面的蘊應被理解為殺手的對立者。蘊是相互之間造成傷害的,在這些存在中,傷害的定義顯然存在。如何呢?色蘊會傷害色,非色也會如此;同樣非色也會傷害非色。如何呢?當土元素被破壞時,其他三種元素也會隨之破壞,水元素等也是如此,因此色蘊會傷害色蘊。色蘊被破壞時,四種非色蘊也會隨之破壞,因此色蘊也會傷害非色。感受蘊被破壞時,知覺、行、識蘊也會隨之破壞。知覺蘊等也是如此。因此,非色也會傷害非色。在生死的瞬間,四種非色蘊被破壞時,物質色蘊也會隨之破壞,因此非色也會傷害色。由此可見,相互之間造成傷害的就是殺手。蘊存在的地方,就會有切斷、分裂、傷害、束縛等,絕非其他地方。因此,在蘊的存在中,傷害顯然存在。 現在在五蘊中,基於色和非色分為兩個部分,無論是基於色還是基於名,或是色的把握等,直到阿羅漢果的修行法門,應當在清凈道中進行闡述。 第六個隱秘的殺手是「抬起頭的貪慾」,比丘們,這裡應當理解為貪慾的抬頭殺手的定義,基於兩個方面的貪慾的抬頭殺手的相似性。如何呢?在眼門中,慾望因所欲的對象而生起,因而稱為貪慾的落下,耳門等也是如此。因此,關於貪慾的落下,應當理解為相似性。貪慾則是由卵生等的型別產生的,因而貪慾的產生有二十四種重大恐懼和三十種因緣產生。因此,關於貪慾的抬頭殺手的相似性應當如此理解。 因此,基於貪慾的修行法門也應當如此理解。如何呢?貪慾是行蘊,基於行蘊,感受蘊、知覺蘊、心蘊和識蘊等,所有的物質蘊都是基於這些。現在,這五蘊基於名和色進行闡述,從它們的因緣開始,逐漸提升智慧,最終達到一個阿羅漢果。因此,基於貪慾的修行法門應當如此理解。

Channaṃ ajjhattikāyatanānaṃ suññagāmena sadisatā pāḷiyaṃyeva āgatā. Ayaṃ panettha kammaṭṭhānanayo – yathā ca te cha corā chakuṭikaṃ suññaṃ gāmaṃ pavisitvā aparāparaṃ vicarantā kiñci alabhitvā gāmena anatthikā honti, evamevaṃ bhikkhu chasu ajjhattikāyatanesu abhinivisitvā vicinanto 『『aha』』nti vā 『『mama』』nti vā gahetabbaṃ kiñci adisvā tehi anatthiko hoti. So 『『vipassanaṃ paṭṭhapessāmī』』ti upādārūpakammaṭṭhānavasena cakkhupasādādayo pariggahetvā 『『ayaṃ rūpakkhandho』』ti vavatthapeti, manāyatanaṃ 『『arūpakkhandho』』ti. Iti sabbānipetāni nāmañceva rūpañcāti nāmarūpavasena vavatthapetvā, tesaṃ paccayaṃ pariyesitvā vipassanaṃ vaḍḍhetvā , saṅkhāre sammasanto anupubbena arahatte patiṭṭhāti. Idaṃ ekassa bhikkhuno yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idāni bāhirānaṃ gāmaghātakacorehi sadisataṃ dassento corā gāmaghātakāti khotiādimāha. Tattha manāpāmanāpesūti karaṇatthe bhummaṃ, manāpāmanāpehīti attho. Tattha coresu gāmaṃ hanantesu pañca kiccāni vattanti – corā tāva gāmaṃ parivāretvā ṭhitā aggiṃ datvā kaṭakaṭasaddaṃ uṭṭhāpenti, tato manussā hatthasāraṃ gahetvā bahi nikkhamanti. Tato tehi saddhiṃ bhaṇḍakassa kāraṇā hatthaparāmāsaṃ karonti. Keci panettha pahāraṃ pāpuṇanti, keci pahāraṭṭhāne patanti, avasese pana arogajane bandhitvā attano vasanaṭṭhānaṃ netvā rajjubandhanādīhi bandhitvā dāsaparibhogena paribhuñjanti.

Tattha gāmaghātakacorānaṃ gāmaṃ parivāretvā aggidānaṃ viya chasu dvāresu ārammaṇe āpāthagate kilesapariḷāhuppatti veditabbā, hatthasāraṃ ādāya bahi nikkhamanaṃ viya. Taṅkhaṇe kusaladhammaṃ pahāya akusalasamaṅgitā, bhaṇḍakassa kāraṇā hatthaparāmasanāpajjanaṃ viya dukkaṭadubbhāsitapācittiyathullaccayānaṃ āpajjanakālo, pahāraladdhakālo viya saṅghādisesaṃ āpajjanakālo, pahāraṃ laddhā pana pahāraṭṭhāne patitakālo viya pārājikaṃ āpajjitvā assamaṇakālo, avasesajanassa bandhitvā vasanaṭṭhānaṃ netvā dāsaparibhogena paribhuñjanakālo viya tameva ārammaṇaṃ nissāya sabbesaṃ passantānaṃyeva cūḷasīlamajjhimasīlamahāsīlāni bhinditvā sikkhaṃ paccakkhāya gihibhāvaṃ āpajjanakālo. Tatrassa puttadāraṃ posentassa sandiṭṭhiko dukkhakkhandho veditabbo, kālaṃ katvā apāye nibbattassa samparāyiko.

Imānipi bāhirāyatanāni ekassa bhikkhuno kammaṭṭhānavaseneva kathitāni. Ettha hi rūpādīni cattāri upādārūpāni, phoṭṭhabbāyatanaṃ tisso dhātuyo, dhammāyatane āpodhātuyā saddhiṃ tā catassoti imāni cattāri bhūtāni, tesaṃ paricchedavasena ākāsadhātu, lahutādivasena lahutādayoti evamidaṃ sabbampi bhūtupādāyarūpaṃ rūpakkhandho, tadārammaṇā vedanādayo cattāro arūpakkhandhā. Tattha 『『rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāma』』nti. Nāmarūpaṃ vavatthapetvā purimanayeneva paṭipajjantassa yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Oghānanti ettha duruttaraṇaṭṭho oghaṭṭho. Ete hi 『『sīlasaṃvaraṃ pūretvā arahattaṃ pāpuṇissāmī』』ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya sammā vāyamantena taritabbā, yena vā tena vā duruttarā. Iminā duruttaraṇaṭṭhena oghāti vuccanti. Tepi ekassa bhikkhuno kammaṭṭhānavasena kathitā. Cattāropi hi ete eko saṅkhārakkhandho vāti. Sesaṃ nandīrāge vuttanayeneva yojetvā vitthāretabbaṃ.

Sakkāyassetaṃ adhivacananti, sakkāyopi hi āsīvisādīhi udakaṇṇavassa orimatīraṃ viya catumahābhūtādīhi sāsaṅko sappaṭibhayo, sopi ekassa bhikkhuno kammaṭṭhānavaseneva kathito. Sakkāyo hi tebhūmakapañcakkhandhā, te ca samāsato nāmarūpamevāti. Evamettha nāmarūpavavatthānaṃ ādiṃ katvā yāva arahattā kammaṭṭhānaṃ vitthāretabbanti.

內在的感官領域的空無是僅在經典中出現的。這是關於修行法門的闡述——就像六個盜賊進入空無的村莊,四處遊蕩卻一無所獲,村莊因此變得無益,正如比丘在六個內在感官中深入探索,若未能找到「我」或「我的」之類的東西,便會因此而無益。他將「我將建立正見」作為修行法門,瞭解眼睛的明亮等,便將其界定為「這是色蘊」,而意識的領域則稱為「這是非色蘊」。因此,所有這些都以名稱和色彩的方式被界定,追尋它們的因緣,增強智慧,正確理解緣起,逐漸達到阿羅漢果。這是關於一個比丘的修行法門,直到達至阿羅漢果。 現在爲了說明與外在的村莊毀滅者相似的情況,盜賊被稱為村莊毀滅者。在這裡,「可愛與不可愛的」是指在行動的意義上是相同的。盜賊在村莊中進行五項活動——盜賊圍繞村莊,點燃火焰,發出噼啪聲,隨後人們抓住手中的武器逃出村莊。然後,他們因盜賊的緣故進行打鬥。有人因此受傷,有人則被打倒,剩下的人則被綁架,帶到他們的住所,受到繩索等的束縛,享受奴役的生活。 在這裡,村莊毀滅者圍繞村莊,像點燃的火焰一樣,在六個門口的對象上,應該被理解為煩惱的發生,抓住手中的武器逃出村莊。此時,放棄善法,聚集惡法,因盜賊的緣故,進行打鬥的情況,像是因打鬥而產生的惡果,像是因被打而產生的過失,像是因被打而產生的比丘的過失,像是因受傷而產生的比丘的過失,像是因被綁架而產生的比丘的過失,像是因被帶走而產生的比丘的過失,像是因被奴役而產生的比丘的過失,像是因被束縛而產生的比丘的過失。此時,養活妻兒的痛苦是顯而易見的,因死亡而產生的痛苦也是顯而易見的。 這些外在的感官領域是關於一個比丘的修行法門。在這裡,色等四種是依賴的色,接觸的感官是三種元素,法的感官與水元素相結合,因此這四種元素是存在的,依其劃分而成的空中元素、輕盈等,因而所有這些都是基於物質的色蘊,隨之而來的感受等則是四種非色蘊。因此,「色蘊是色,四種非色的蘊是」可見的。以名稱和色的方式進行界定,直到達至阿羅漢果的修行法門應當如此闡述。 「流」的意思是指難以渡過的河流。它們以「我將通過持戒而達到阿羅漢果」的想法,依賴於善友,正確地努力渡過,因而稱為「流」。因此,這裡稱為流。它們也是關於一個比丘的修行法門。四者也都是一個行蘊。 「身」的定義是,身也是像水流的底部,像四大元素等,身也是一個比丘的修行法門。身是五蘊的總和,因而整體是名稱和色。因此,以名稱和色的方式進行界定,直到達至阿羅漢果的修行法門應當如此闡述。

Nibbānassetaṃ adhivacananti nibbānañhi udakaṇṇavassa pārimatīraṃ viya catumahābhūtādīhi khemaṃ appaṭibhayaṃ. Vīriyārambhassetaṃ adhivacananti ettha cittakiriyadassanatthaṃ heṭṭhā vuttavāyāmameva vīriyanti gaṇhitvā dasseti. Tiṇṇo pāraṅgatoti taritvā pāraṃ gato.

Tattha yathā sāsaṅkaorimatīre ṭhitena udakaṇṇavaṃ taritukāmena katipāhaṃ vasitvā saṇikaṃ nāvaṃ sajjetvā udakakīḷaṃ kīḷantena viya na nāvā abhiruhitabbā. Evaṃ karonto hi anāruḷhova byasanaṃ pāpuṇāti. Evameva kilesaṇṇavaṃ taritukāmena 『『taruṇo tāvamhi, mahallakakāle aṭṭhaṅgikamaggakullaṃ bandhissāmī』』ti papañco na kātabbo . Evaṃ karonto hi mahallakakālaṃ apatvāpi vināsaṃ pāpuṇāti, patvāpi kātuṃ na sakkoti. Bhaddekarattādīni pana anussaritvā vegeneva ayaṃ ariyamaggakullo bandhitabbo.

Yathā ca kullaṃ bandhantassa hatthapādapāripūri icchitabbā. Kuṇṭhapādo hi khañjapādo vā patiṭṭhātuṃ na sakkoti, phaṇahatthakādayo tiṇapaṇṇādīni gahetuṃ na sakkonti. Evamimampi ariyamaggakullaṃ bandhantassa sīlapādānañceva saddhāhatthassa ca pāripūri icchitabbā. Na hi dussīlo assaddho sāsane appatiṭṭhito paṭipattiṃ assaddahanto ariyamaggakullaṃ bandhituṃ sakkoti. Yathā ca paripuṇṇahatthapādopi dubbalo byādhipīḷito kullaṃ bandhituṃ na sakkoti, thāmasampannova sakkoti, evaṃ sīlavā saddhopi alaso kusīto imaṃ maggakullaṃ bandhituṃ na sakkoti , āraddhavīriyova sakkotīti imaṃ bandhitukāmena āraddhavīriyena bhavitabbaṃ. Yathā so puriso kullaṃ bandhitvā tīre ṭhatvā yojanavitthāraṃ udakaṇṇavaṃ 『『ayaṃ mayā paccattapurisakāraṃ nissāya nittharitabbo』』ti mānasaṃ bandhati, evaṃ yogināpi caṅkamā oruyha 『『ajja mayā catumaggavajjhaṃ kilesaṇṇavaṃ taritvā arahatte patiṭṭhātabba』』nti mānasaṃ bandhitabbaṃ.

Yathā ca so puriso kullaṃ nissāya udakaṇṇavaṃ taranto gāvutamattaṃ gantvā nivattitvā olokento 『『ekakoṭṭhāsaṃ atikkantomhi, aññe tayo sesā』』ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento 『『dve atikkantomhi, dve sesā』』ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento 『『tayo atikkantomhi, eko seso』』ti jānāti, tampi atikkamma nivattitvā olokento 『『cattāropi me koṭṭhasā atikkantā』』ti jānāti, tañca kullaṃ pādena akkamitvā sotābhimukhaṃ khipitvā uttaritvā tīre tiṭṭhati. Evaṃ ayampi bhikkhu ariyamaggakullaṃ nissāya kilesaṇṇavaṃ taranto sotāpattimaggena paṭhamamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento 『『catumaggavajjhānaṃ me kilesānaṃ eko koṭṭhāso pahīno , itare tayo sesā』』ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto sakadāgāmimaggena dutiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā, olokento 『『catumaggavajjhānaṃ me kilesānaṃ dve koṭṭhāsā pahīnā , itare dve sesā』』ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto anāgāmimaggena tatiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento 『『catumaggavajjhānaṃ me kilesānaṃ tayo koṭṭhāsā pahīnā, eko seso』』ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto arahattamaggena catutthamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento 『『sabbakilesā me pahīnā』』ti jānāti.

涅槃的定義是,涅槃如同水流的底部,依賴於四大元素等而安寧,無所畏懼。努力的定義是,這裡爲了說明心的行為,前面提到的努力即是努力的表現。已渡過的彼岸。 就像站在水流的岸邊的人,想要渡過水流,經過一段時間的停留,慢慢地準備船隻,像在玩水一樣,不應讓船隻停下來。這樣做的人,若不登船,便會遭遇災難。同樣,想要渡過煩惱的水流的人,若說「我在年輕時,到了老年時將要建立八正道的船」,則不應有這樣的想法。這樣做的人,即使沒有到達老年,也會遭遇毀滅,若已到達也無法做到。對於善法的記憶,應該迅速地將這條阿羅漢道路的船綁住。 就像在綁船時,手腳的完全性是應該的。跛腳或瘸腳的人無法站穩,無法抓住草木等。因此,綁這條阿羅漢道路的船時,應該有善行和信心的完全性。因為不善、不信的人在教法中不穩固,無法建立正道的船。就像完全的手腳也因疾病而虛弱,無法綁船,只有具備堅固的力量的人才能做到。同樣,具備善行和信心的人,若懶惰、懈怠,也無法綁這條道路的船,只有努力的人才能做到。因此,想要綁這條船的人應當具備努力。 就像那個人綁住船隻,站在岸邊,想要渡過水流,他心中想著「這是我所依賴的,必須完成的」,同樣,修行者也應當思考「今天我將渡過煩惱的水流,達到阿羅漢果」。 就像那個人依賴船隻渡過水流,走了一段距離后停下來,回頭看時,知道「我已經超過了一個部分,還有三個部分」。再走一段距離后停下來,回頭看時,知道「我已經超過了兩個部分,還有兩個部分」。再走一段距離后停下來,回頭看時,知道「我已經超過了三個部分,還有一個部分」。再走一段距離后停下來,回頭看時,知道「我已經超過了四個部分」。然後,他用腳踢打船隻,朝著水流的方向拋去,渡過後在岸邊停住。這樣,作為比丘,他依賴阿羅漢道路,渡過煩惱的水流,首先通過出道的果位,渡過了煩惱,處於道的果位上,反思時知道「在四個出道的煩惱中,我已經消除了一個部分,還有三個部分」。然後,繼續以同樣的方式,集合感官的力量,正確理解緣起,通過再生道的果位,渡過了煩惱,處於道的果位上,反思時知道「在四個出道的煩惱中,我已經消除了兩個部分,還有兩個部分」。再繼續以同樣的方式,集合感官的力量,正確理解緣起,通過不還道的果位,渡過了煩惱,處於道的果位上,反思時知道「在四個出道的煩惱中,我已經消除了三個部分,還有一個部分」。再繼續以同樣的方式,集合感官的力量,正確理解緣起,通過阿羅漢道,渡過了煩惱,處於道的果位上,反思時知道「我所有的煩惱都已消除」。

Yathā so puriso taṃ kullaṃ sote pavāhetvā uttaritvā thale ṭhito nagaraṃ pavisitvā uparipāsādavaragato 『『ettakena vatamhi anatthena mutto』』ti ekaggacitto tuṭṭhamānaso nisīdati, evaṃ tasmiṃyeva vā āsane aññesu vā rattiṭṭhānadivāṭṭhānādīsu yattha katthaci nisinno 『『ettakena vatamhi anatthena mutto』』ti nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekaggacitto tuṭṭhamānaso nisīdati. Idaṃ vā sandhāya vuttaṃ tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacananti. Evaṃ tāvettha nānākammaṭṭhānāni kathitāni, samodhānetvā pana sabbānipi ekameva katvā dassetabbāni. Ekaṃ katvā dassentenāpi pañcakkhandhavaseneva vinivattetabbāni.

Kathaṃ? Ettha hi cattāri mahābhūtāni ajjhattikāni pañcāyatanāni bāhirāni pañcāyatanāni dhammāyatane pannarasa sukhumarūpāni sakkāyassa ekadesoti ayaṃ rūpakkhandho, manāyatanaṃ viññāṇakkhandho dhammāyatanekadeso cattāro oghā sakkāyekadesoti ime cattāro arūpino khandhā. Tattha rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāmanti idaṃ nāmarūpaṃ. Tassa nandīrāgo kāmogho bhavogho dhammāyatanekadeso sakkāyekadesoti ime paccayā. Iti sappaccayaṃ nāmarūpaṃ vavatthapeti nāma. Sappaccayaṃ nāmarūpaṃ vavatthapetvā tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ pāpuṇātīti idaṃ ekassa bhikkhuno niyyānamukhaṃ.

Tattha cattāro mahābhūtā pañcupādānakkhandhā ajjhattikabāhirāni ekādasāyatanāni dhammāyatanekadeso diṭṭhogho avijjogho sakkāyekadesoti idaṃ dukkhasaccaṃ, nandīrāgo dhammāyatanekadeso kāmogho bhavogho sakkāyekadesoti idaṃ samudayasaccaṃ, pārimatīrasaṅkhātaṃ nibbānaṃ nirodhasaccaṃ, ariyamaggo maggasaccaṃ. Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, dve lokiyāni, dve lokuttarānīti cattāri saccāni soḷasahākārehi saṭṭhinayasahassehi vibhajitvā dassetabbānīti. Desanāpariyosāne vipañcitaññū pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Suttaṃ pana dukkhalakkhaṇavasena kathitaṃ.

  1. Rathopamasuttavaṇṇanā

就像那個人將船隻放入水中,渡過後停在岸邊,進入城市,登上上層樓閣時,心中想著「我已經因這點而解脫了」,他便專注而心滿意足地坐下。如此,在同樣的座位上,或在其他的夜間、白天的休息處,隨時隨地坐著,心中想著「我已經因這點而解脫了」,他便專注而心滿意足地坐下。對此可以說「已渡過彼岸,站在岸邊的婆羅門」,比丘們,這就是阿羅漢的定義。因此,這裡提到的各種修行法門,歸納起來應當被視為同一。 如何呢?在這裡,四大元素是內在的,五種感官是外在的,五種感官的法是與法相結合的,微細的色蘊是部分的,這就是色蘊,意識的領域是識蘊,法的領域是部分的,四種流是部分的,這四個非色的蘊。這裡,色蘊是色,四個非色的蘊則是名,這就是名色。它的貪慾、慾望的流、存在的流是部分的,這些是因緣。因此,名色被定義為有正當的因緣。以正當的因緣定義名色,附加特徵,增強智慧,正確理解緣起,最終達到阿羅漢果,這是一個比丘的出發點。 在這裡,四大元素是五個蘊的內外,十二個感官是與法相結合的,能見的流、無明的流是部分的,這就是苦的真理;貪慾是與法相結合的,慾望的流、存在的流是部分的,這就是集的真理;被稱為彼岸的涅槃是滅的真理;而聖道則是道的真理。在這裡,有兩個是真理是輪迴的,兩個是真理是解脫的,兩個是世俗的,兩個是超越世俗的,這四個真理應當以十六種方式進行劃分和展示。在教法的結束時,明智的五百比丘們達到了阿羅漢果。經文則是以苦的特徵進行闡述。 戰車比喻經的註釋

  1. Dutiye sukhasomanassabahuloti kāyikasukhañceva cetasikasomanassañca bahulaṃ assāti sukhasomanassabahulo. Yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti idha āsavakkhayoti arahattamaggo adhippeto, tadatthāyāti attho. Odhastapatodoti rathamajjhe tiriyaṃ ṭhapitapatodo. Yenicchakanti yena disābhāgena icchati. Yadicchakanti yaṃ yaṃ gamanaṃ icchati. Sāreyyāti peseyya. Paccāsāreyyāti paṭivinivatteyya. Ārakkhāyāti rakkhaṇatthāya. Saṃyamāyāti veganiggahaṇatthāya. Damāyāti nibbisevanatthāya. Upasamāyāti kilesūpasamatthāya.

Evameva khoti ettha yathā akusalassa sārathino adante sindhave yojetvā visamamaggena rathaṃ pesentassa cakkānipi bhijjanti, akkhopi sindhavānañca khurā, attanāpi anayabyasanaṃ pāpuṇāti, na ca icchiticchitena gamanena sāretuṃ sakkoti ; evaṃ chasu indriyesu aguttadvāro bhikkhu na icchiticchitaṃ samaṇaratiṃ anubhavituṃ sakkoti. Yathā pana cheko sārathi dante sindhave yojetvā, same bhūmibhāge rathaṃ otāretvā rasmiyo gahetvā, sindhavānaṃ khuresu satiṃ ṭhapetvā, patodaṃ ādāya nibbisevane katvā, pesento icchiticchitena gamanena sāreti. Evameva chasu indriyesu guttadvāro bhikkhu imasmiṃ sāsane icchiticchitaṃ samaṇaratiṃ anubhoti, sace aniccānupassanābhimukhaṃ ñāṇaṃ pesetukāmo hoti, tadabhimukhaṃ ñāṇaṃ gacchati. Dukkhānupassanādīsupi eseva nayo.

Bhojane mattaññūti bhojanamhi pamāṇaññū. Tattha dve pamāṇāni – paṭiggahaṇapamāṇañca paribhogapamāṇañca. Tattha paṭiggahaṇapamāṇe dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo jānitabbo. Evarūpo hi bhikkhu sace deyyadhammo bahuko hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇena gaṇhāti. So tāya paṭiggahaṇe mattaññutāya anuppannañca lābhaṃ uppādeti, uppannañca thāvaraṃ karoti dhammikatissamahārājakāle sattavassiko sāmaṇero viya.

Rañño kira pañcahi sakaṭasatehi guḷaṃ āhariṃsu. Rājā 『『manāpo paṇṇākāro, ayyehi vinā na khādissāmā』』ti aḍḍhateyyāni sakaṭasatāni mahāvihāraṃ pesetvā sayampi bhuttapātarāso agamāsi. Bheriyā pahaṭāya dvādasa bhikkhusahassāni sannipatiṃsu. Rājā ekamante ṭhito ārāmikaṃ pakkosāpetvā āha – 『『rañño nāma dāne pattapūrova pamāṇaṃ, gahitabhājanaṃ pūretvāva dehi, sace koci mattapaṭiggahaṇe ṭhito na gaṇhāti, mayhaṃ āroceyyāsī』』ti.

Atheko mahāthero 『『mahābodhimahācetiyāni vandissāmī』』ti cetiyapabbatā āgantvā, vihāraṃ pavisanto mahāmaṇḍapaṭṭhāne bhikkhū guḷaṃ gaṇhante disvā pacchato āgacchantaṃ sāmaṇeraṃ āha, 『『natthi te guḷena attho』』ti. 『『Āma, bhante, natthī』』ti. Sāmaṇera mayaṃ maggakilantā, ekena kapiṭṭhaphalamattena piṇḍakena amhākaṃ atthoti. Sāmaṇero thālakaṃ nīharitvā therassa vassaggapaṭipāṭiyaṃ aṭṭhāsi. Ārāmiko gahaṇamānaṃ pūretvā ukkhipi, sāmaṇero aṅguliṃ cālesi. Tāta sāmaṇera, rājakulānaṃ dāne bhājanapūrameva pamāṇaṃ, thālakapūraṃ gaṇhāhīti. Āma, upāsaka, rājāno nāma mahajjhāsayā honti, amhākaṃ pana upajjhāyassa ettakeneva atthoti.

第二,快樂和滿足的定義是,身體的快樂和心的滿足都很豐富。因緣的充足是因。此處的「煩惱的消滅」是指阿羅漢道,旨在此處。橫放的支架是指在車中橫放的支架。想要的方向是指他想要的方向。想要的行動是指他想要的任何行動。可送的意思是可以送出。反送是指可以撤回。保護的意思是爲了保護。節制的意思是爲了控制速度。馴服是指爲了不再依賴。安寧是指爲了平息煩惱。 如此,在這裡就像惡劣的車伕駕馭著不馴的馬,因而通過不平的道路使車輪破裂,馬的蹄子也會受傷,自己也會遭遇災難,無法通過想要的方式進行前進;同樣,六根不受控制的比丘無法獲得想要的出家樂趣。就像一個聰明的車伕駕馭著馴良的馬,適當地將車放到地面上,抓住韁繩,保持馬的蹄子,控制速度,進行馴服,按照想要的方式進行前進。同樣,六根受控制的比丘在這個教法中體驗到想要的出家樂趣,如果他想要專注于無常的觀察,智慧便會朝那個方向前進。關於苦的觀察等也是同樣的道理。 飲食有節制的人是指在飲食上有分寸。這裡有兩個分寸——接受的分寸和享用的分寸。在接受的分寸上,施主的分寸應當被理解,施捨的物品的分寸應當被理解,自己的能力應當被瞭解。這樣的比丘,如果施捨的物品很多,施主想要少給,便會根據施主的情況少接受;如果施捨的物品少,施主想要多給,便會根據施捨的物品少接受;如果施捨的物品很多,施主也想要多給,便會根據自己的能力接受。通過這樣的接受,因有節制而獲得的利益,便會使他在獲得的利益上安穩,像七歲的小比丘在法王時期一樣。 國王用五百輛馬車運送糖。國王說:「美味的食物,若沒有你們的幫助,我是無法吃的。」於是,他將一百輛馬車送往大寺院,自己也吃了飯。鼓聲響起,聚集了十二千比丘。國王一方面站著,召喚園丁,問道:「國王的施捨是滿滿的分寸,盛滿的容器應當給予,若有人在接受中不滿,便應告訴我。」 這時,一位大長老說:「我想要朝拜大菩提樹和大聖地。」於是,他來到聖地,進入寺院,見到比丘們在數糖,於是對後來的小比丘說:「你沒有糖的意義。」小比丘回答:「是的,尊者,沒有。」小比丘說:「我們在路上艱難,靠著一根香蕉的果實作為我們的食物。」小比丘拿起容器,站在長老面前。園丁滿滿地裝好,抬起容器,小比丘則搖動手指。小比丘說:「國王的施捨是盛滿的分寸,盛滿的容器應當接受。」小比丘回答:「是的,居士,國王的施捨是寬宏大量的,而我們只有這樣一點點的分寸。」

Rājā tassa kathaṃ sutvā, 『『kiṃ bho sāmaṇero bhaṇatī』』ti? Tassa santikaṃ gato. Ārāmiko āha – 『『sāmi, sāmaṇerassa bhājanaṃ khuddakaṃ, bahuṃ na gaṇhātī』』ti. Rājā āha, 『『ānītabhājanaṃ pūretvā gaṇhatha, bhante』』ti. Mahārāja, rājāno nāma mahajjhāsayā honti , ukkhittabhājanaṃ pūretvāva dātukāmā, amhākaṃ pana upajjhāyassa ettakeneva atthoti. Rājā cintesi – 『『ayaṃ sattavassikadārako, ajjāpissa mukhato khīragandho na muccati, gahetvā kuṭe vā kuṭumbe vā pūretvā svepi punadivasepi khādissāmāti na vadati, sakkā buddhasāsanaṃ pariggahetu』』nti purise āṇāpesi, 『『bho, pasannomhi sāmaṇerassa, itarānipi aḍḍhateyyāni sakaṭasatāni ānetvā saghaṃssa dethā』』ti.

Soyeva pana rājā ekadivasaṃ tittiramaṃsaṃ khāditukāmo cintesi – 『『sace ahaṃ aṅgārapakkaṃ tittiramaṃsaṃ khāditukāmosmīti aññassa kathessāmi, samantā yojanaṭṭhāne tittirasamugghātaṃ karissantī』』ti uppannaṃ pipāsaṃ adhivāsento tīṇi saṃvaccharāni vītināmesi. Athassa kaṇṇesu pubbo saṇṭhāsi, so adhivāsetuṃ asakkonto 『『atthi nu kho, bho, amhākaṃ koci upaṭṭhākupāsako sīlarakkhako』』ti pucchi . Āma, deva, atthi, tisso nāma so akhaṇḍasīlaṃ rakkhatīti. Atha naṃ vīmaṃsitukāmo pakkosāpesi. So āgantvā rājānaṃ vanditvā aṭṭhāsi. Tato naṃ āha – 『『tvaṃ, tāta, tisso nāmā』』ti? 『『Āma devā』』ti. Tena hi gacchāti. Tasmiṃ gate ekaṃ kukkuṭaṃ āharāpetvā ekaṃ purisaṃ āṇāpesi, 『『gaccha tissaṃ vadāhi, imaṃ tīhi pākehi pacitvā amhākaṃ upaṭṭhāpehī』』ti. So gantvā tathā avoca. So āha – 『『sace, bho, ayaṃ matako assa, yathā jānāmi, tathā pacitvā upaṭṭhaheyyaṃ. Pāṇātipātaṃ panāhaṃ na karomī』』ti. So āgantvā rañño ārocesi.

Rājā puna 『『ekavāraṃ gacchā』』ti pesesi. So gantvā, 『『bho, rājupaṭṭhānaṃ nāma bhāriyaṃ, mā evaṃ kari, punapi sīlaṃ sakkā samādātuṃ, paceta』』nti āha. Atha naṃ tisso avoca, 『『bho, ekasmiṃ nāma attabhāve dhuvaṃ ekaṃ maraṇaṃ, nāhaṃ pāṇātipātaṃ karissāmī』』ti. So punapi rañño ārocesi. Rājā tatiyampi pesetvā asampaṭicchantaṃ pakkosāpetvā attanā pucchi. Raññopi tatheva paṭivacanaṃ adāsi. Atha rājā purise āṇāpesi, 『『ayaṃ rañño āṇaṃ kopeti, gacchathetassa āghātanabhaṇḍikāyaṃ ṭhapetvā, sīsaṃ chindathā』』ti. Raho ca pana nesaṃ saññamadāsi – 『『imaṃ santajjayamānā netvā sīsamassa āghātanabhaṇḍikāyaṃ ṭhapetvā āgantvā mayhaṃ ārocethā』』ti.

Te taṃ āghātanabhaṇḍikāyaṃ nipajjāpetvā tamassa kukkuṭaṃ hatthesu ṭhapayiṃsu. So taṃ hadaye ṭhapetvā 『『ahaṃ, tāta, mama jīvitaṃ tuyhaṃ demi, tava jīvitaṃ ahaṃ gaṇhāmi, tvaṃ nibbhayo gacchā』』ti vissajjesi. Kukkuṭo pakkhe papphoṭetvā ākāsena gantvā vaṭarukkhe nilīyi. Tassa kukkuṭassa abhayadinnaṭṭhānaṃ kukkuṭagiri nāma jātaṃ.

Rājā taṃ pavattiṃ sutvā amaccaputtaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā āha – 『『tāta, mayā tvaṃ etadatthameva vīmaṃsito, mayhaṃ tittiramaṃsaṃ khāditukāmassa tīṇi saṃvaccharāni atikkantāni, sakkhissasi me tikoṭiparisuddhaṃ katvā upaṭṭhāpetu』』nti. 『『Etaṃ nāma, deva, mayhaṃ kamma』』nti nikkhamitvā dvārantare ṭhito ekaṃ purisaṃ pātova tayo tittire gahetvā pavisantaṃ disvā, dve kahāpaṇe datvā tittire ādāya parisodhetvā, jīrakādīhi vāsetvā, aṅgāresu supakke pacitvā rañño upaṭṭhāpesi. Rājā mahātale sirīpallaṅke nisinnova ekaṃ gahetvā thokaṃ chinditvā mukhe pakkhipi, tāvadevassa sattarasaharaṇīsahassāni pharitvā aṭṭhāsi.

國王聽到這些話,問道:「小比丘在說什麼?」於是他走到小比丘那裡。園丁說:「大人,小比丘的碗很小,不會接受太多。」國王說:「將帶來的碗裝滿,接受吧,尊者。」國王想:「這個七歲的孩子,今天他的嘴裡有奶香味不會消失,帶回家、放在家中,明天再吃也不說話,能夠理解佛法。」於是他命令侍者們:「夥計們,我對小比丘很有信心,將其他的一百輛馬車也帶來,給他。」 然而,國王有一天想吃鵪鶉肉,心想:「如果我說我想吃烤鵪鶉肉,其他人會在周圍製造鵪鶉的騷動。」於是他忍著產生的口渴,度過了三年。然後他在耳邊停留,無法忍耐地問道:「有沒有人能保護我們,守護我們的戒律?」「是的,陛下,有的,有一個叫做『三』的,他守護著無缺的戒律。」於是他想要考驗他,便召喚他。那人來到,向國王行禮,站在那裡。國王問他:「你叫三嗎?」「是的,陛下。」國王說:「好的,去吧。」當他離開時,國王命令他帶來一隻公雞,命令一個人:「去告訴他,把這隻雞用三種方式烹飪後送給我們。」他去後如是說道。他說:「如果這是我的死亡,照我所知,應該用三種方式烹飪。至於殺生,我是不會做的。」他回去向國王報告。 國王再次命令:「去一次。」他去後說:「大人,國王的施捨是重的,別這樣做,戒律可以再次保持,烹飪吧。」然後三人對他說:「大人,身體的存在是固定的,只有一次死亡,我不會殺生。」他再次向國王報告。國王第三次命令,召來不接受的他,親自詢問。國王也給了他同樣的回答。於是國王命令侍者們:「他在生氣,去把他放在打擊頭的地方,砍掉他的頭。」同時也給他們指示:「在安靜的情況下,帶著這個人到打擊頭的地方,回來后告訴我。」 他們把他放在打擊頭的地方,將那隻公雞放在他手中。他對他說:「我,夥計,把我的生命給你,你的生命我來接受,你去無畏。」公雞振翅飛起,向天空飛去,躲在一棵樹上。那隻公雞的無畏之地被稱為公雞山。 國王聽到這個事件后,召來大臣的兒子,裝飾得體地說:「夥計,我是爲了這個事來考驗你,想吃鵪鶉肉,已經過去三年了,你能為我準備一個乾淨的碗嗎?」「這件事,陛下,是我的責任。」他離開后,在門口看到一個人,趴著抓住三隻鵪鶉,給了兩枚銅錢,帶著鵪鶉回去,放在香料中,放在鍋里精心烹飪,供國王享用。國王坐在高座上,拿起一隻鵪鶉,稍微切下一塊放在嘴裡,正好吃了十七萬的美味。

Tasmiṃ samaye bhikkhusaṅghaṃ saritvā, 『『mādiso nāma pathavissaro rājā tittiramaṃsaṃ khāditukāmo tīṇi saṃvaccharāni na labhi, apaccamāno bhikkhusaṅgho kuto labhissatī』』ti? Mukhe pakkhittakkhaṇḍaṃ bhūmiyaṃ chaḍḍesi. Amaccaputto jaṇṇukehi patitvā mukhena gaṇhi. Rājā 『『apehi, tāta, jānāmahaṃ tava niddosabhāvaṃ, iminā nāma kāraṇena mayā etaṃ chaḍḍita』』nti kathetvā, 『『sesakaṃ tatheva saṅgopetvā ṭhapehī』』ti āha.

Punadivase rājakulūpako thero piṇḍāya pāvisi. Amaccaputto taṃ disvā pattaṃ gahetvā rājagehaṃ pavesesi. Aññataro vuḍḍhapabbajitopi therassa pacchāsamaṇo viya hutvā anubandhanto pāvisi. Thero 『『raññā pakkosāpitabhikkhu bhavissatī』』ti pamajji. Amaccaputtopi 『『therassa upaṭṭhāko bhavissatī』』ti pamādaṃ āpajji. Tesaṃ nisīdāpetvā yāguṃ adaṃsu. Yāguyā pītāya rājā tittire upanesi. Thero ekaṃ gaṇhi, itaropi ekaṃ gaṇhi. Rājā 『『anubhāgo atthi, anāpucchitvā khādituṃ na yutta』』nti mahātheraṃ āpucchi. Thero hatthaṃ pidahi, mahallakatthero sampaṭicchi. Rājā anattamano hutvā katabhattakiccaṃ theraṃ pattaṃ ādāya anugacchanto āha – 『『bhante, kulagehaṃ āgacchantehi uggahitavattaṃ bhikkhuṃ gahetvā āgantuṃ vaṭṭatī』』ti. Thero tasmiṃ khaṇe aññāsi 『『na esa raññā pakkosāpito』』ti.

Punadivase upaṭṭhākasāmaṇeraṃ gahetvā pāvisi. Rājā tadāpi yāguyā pītāya tittire upanāmesi. Thero ekaṃ aggahesi, sāmaṇero aṅguliṃ cāletvā majjhe chindāpetvā ekakoṭṭhāsameva aggahesi. Rājā taṃ koṭṭhāsaṃ mahātherassa upanāmesi. Mahāthero hatthaṃ pidahi, sāmaṇeropi pidahi. Rājā avidūre nisīditvā khaṇḍākhaṇḍaṃ chinditvā khādanto 『『uggahitavatte nissāya diyaḍḍhatittire khādituṃ labhimhā』』ti āha. Tassa maṃse khāditamatteva kaṇṇehi pubbo nikkhami. Tato mukhaṃ vikkhāletvā sāmaṇeraṃ upasaṅkamitvā, 『『pasannosmi, tāta, aṭṭha te dhuvabhattāni demī』』ti āha. Ahaṃ, mahārāja, upajjhāyassa dammīti. Aparāni aṭṭha demīti. Tāni amhākaṃ ācariyassa dammīti. Aparānipi aṭṭha demīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha demīti. Tāni bhikkhusaṅghassa dammīti. Aparānipi aṭṭha demīti. Sāmaṇero adhivāsesi. Evaṃ paṭiggahaṇamattaṃ jānanto anuppannañceva lābhaṃ uppādeti, uppannañca thāvaraṃ karoti. Idaṃ paṭiggahaṇapamāṇaṃ nāma. Tattha paribhogapamāṇaṃ paccavekkhaṇapayojanaṃ, 『『idamatthiyaṃ bhojanaṃ bhuñjāmī』』ti pana paccavekkhitaparibhogasseva payojanattā paribhogapamāṇaṃyeva nāma, taṃ idha adhippetaṃ. Teneva paṭisaṅkhā yonisotiādimāha, itarampi pana vaṭṭatiyeva.

Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha 『『yebhuyyena, bhikkhave, kāmabhogī vāmena passena sentī』』ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā. Tesañhi yebhuyyena dakkhiṇapassena sayāno nāma natthi.

『『Yebhuyyena , bhikkhave, petā uttānā sentī』』ti (a. ni.

在那個時候,想著比丘僧團:「這樣的地球之王,想吃鵪鶉肉,卻三年都得不到,若沒有比丘僧團,哪裡能得到呢?」他把嘴裡放著的東西扔在地上。大臣的兒子跌倒後用嘴巴抓住。國王說:「走吧,夥計,我知道你的無過失,因此才將這個扔掉。」並且說:「其餘的就這樣收起來放著。」 第二天,王子的比丘也來乞食。大臣的兒子看到后,拿著碗進入王宮。另一位年長的出家人也像跟在比丘後面一樣跟著進入。比丘想:「國王要召喚的比丘將會到來。」大臣的兒子也想:「比丘的侍者將會到場。」他們讓他們坐下,給他們粥。國王把粥端給鵪鶉。比丘抓了一隻,另一位也抓了一隻。國王問大長老:「是否有份,未經詢問就吃是不合適的?」比丘摀住手,年長的比丘接受了。國王心裡不快,完成了吃飯的事情,拿著碗跟隨比丘,說:「尊者,從家裡來的人,應該帶著分寸的比丘來。」比丘在那一瞬間明白:「這不是國王召喚的。」 第二天,拿著侍者比丘進入。國王那時也把粥端給鵪鶉。比丘抓了一隻,侍者用手指在中間切斷,單獨抓住一隻。國王把那個地方端給大長老。大長老摀住手,侍者也摀住。國王坐在不遠處,切割著碎片吃著,說:「依靠分寸的接收,能夠得到一半的鵪鶉肉。」他吃了肉后,耳朵里有聲音流出。然後他打開嘴巴,走向侍者,說:「我對你很滿意,夥計,給你八份固定的食物。」我說:「大王,我給我的老師八份。」再給八份。「這些是我老師的。」再給八份。「這些是同伴的老師的。」再給八份。「這些是比丘僧團的。」再給八份。侍者接受了。這樣,知道僅僅是接受的數量,獲得未曾獲得的利益,獲得的利益也穩定下來。這就是接受的分寸。在那裡,享用的分寸是考慮的目的,想說:「我在這方面吃飯。」但由於考慮的享用而成為享用的分寸,這裡所指的正是這個。因此,正如所說的,其他的也一樣。 獅子床是指慾望的床、鬼的床、獅子的床、如來床,共有四種床。在這裡,「大多數情況下,比丘們,慾望的享樂者一般是右邊的」(《阿含經》4.246),這是慾望的床。因為在他們那裡,大多數情況下,躺著的沒有。 「大多數情況下,比丘們,鬼魂是直立的」(《阿含經》…)。

4.246) ayaṃ petaseyyā. Petā hi appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva sayanti.

『『Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena sayatī』』ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati , divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, 『『nayidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpa』』nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana 『『tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida』』nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.

Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṃṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tasmā evaṃ seyyaṃ kappeti.

Sato sampajānoti satiyā ceva sampajaññena ca samannāgato. Kathaṃ niddāyanto sato sampajāno hotīti? Satisampajaññassa appahānena. Ayañhi divasañceva sakalayāmañca āvaraṇīyehi dhammehi cittaṃ parisodhetvā paṭhamayāmāvasāne caṅkamā oruyha pāde dhovantopi mūlakammaṭṭhānaṃ avijahantova dhovati, taṃ avijahantova dvāraṃ vivarati, mañce nisīdati, avijahantova niddaṃ okkamati. Pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno hoti. Evaṃ pana ñāṇadhātukanti na rocayiṃsu.

Vuttanayena panesa cittaṃ parisodhetvā paṭhamayāmāvasāne 『『upādinnakaṃ sarīraṃ niddāya samassāsessāmī』』ti caṅkamā oruyha mūlakammaṭṭhānaṃ avijahantova pāde dhovati, dvāraṃ vivarati, mañce pana nisīditvā mūlakammaṭṭhānaṃ pahāya, 『『khandhāva khandhesu, dhātuyova dhātūsu paṭihaññantī』』ti senāsanaṃ paccavekkhanto kamena niddaṃ okkamati, pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno nāma hotīti veditabbo.

Iti imasmiṃ sutte tivaṅgikā pubbabhāgavipassanāva kathitā. Ettakeneva pana vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā bhikkhu arahattaṃ pāpuṇātīti. Evaṃ yāva arahattā desanā kathetabbā.

  1. Kummopamasuttavaṇṇanā

這是鬼的床。鬼魂因身體微小而被骨架束縛,無法側臥,只有直立而臥。 「大多數情況下,比丘們,獅子王不將爪子放在中間的地方,而是側臥。」這是獅子的床。由於它的光輝,獅子王將前兩隻腳放在同一個地方,后兩隻腳放在同一個地方,將爪子放在中間的地方,注意到前腳和後腳的空間,頭部放在前腳和後腳的地方,白天也在睡覺,醒來時並不安寧,但抬起頭來,注意前腳和後腳的空間。如果有任何地方不穩固,他會感到不快,便在那裡睡覺,不會離開獵物。如果保持穩定,他會突然高興地站起來,舒展身體,抖動鬃毛,發出三聲獅吼,然後離開獵物。 第四禪的床被稱為如來的床。在這裡,獅子的床是到來的。這是因為它的光輝和威嚴而被稱為極好的床。 腳是指右腳和左腳。覆蓋是指超過,放下。因為在這個地方,腿與腿接觸時,常常會產生痛苦,心無法集中,床就不舒適。就像不接觸一樣,超過放下時,痛苦不會產生,心會集中,床就會舒適。因此,便能創造出這樣的舒適。 有覺知與明瞭是指具備覺知與明瞭。如何在睡覺時保持覺知與明瞭?是通過不放棄覺知與明瞭。因為在白天和晚上,依靠各種障礙,凈化心念,第一夜晚結束時,走動下來,洗腳時仍然不放棄根本的修行,便會打開門,坐在床上,仍然不放棄睡眠。醒來時,便會拿著根本的修行。即使在進入睡眠時,也要保持覺知與明瞭。這樣,便不會厭倦智慧的領域。 如上所述,經過心的凈化,在第一夜晚結束時,「我將以所接受的身體入睡」,走動下來,仍然不放棄根本的修行,洗腳,打開門,坐在床上,放下根本的修行,思考「諸法皆是無常,元素皆是無常」,便會輕鬆地進入睡眠,醒來時,便會拿著根本的修行。即使在進入睡眠時,也要保持覺知與明瞭。 因此,在這部經中,講述了三種分法的前分法的洞察。通過這樣,保持不放棄的覺知,收集這些感官力量,提升洞察,修行者便能獲得阿羅漢果。因此,在到達阿羅漢果之前的教法應當被講述。 《比喻經》的註釋

  1. Tatiye kummoti aṭṭhikummo. Kacchapoti tasseva vevacanaṃ. Anunadītīreti nadiyā anutīre. Gocarapasutoti 『『sace kiñci phalāphalaṃ labhissāmi, khādissāmī』』ti gocaratthāya pasuto ussukko tannibandho. Samodahitvāti samugge viya pakkhipitvā. Saṅkasāyatīti acchati. Samodahanti samodahanto ṭhapento. Idaṃ vuttaṃ hoti – yathā kummo aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, na ca naṃ siṅgālo pasahati, evaṃ bhikkhu attano manovitakke sake ārammaṇakapāle samodahanto kilesamārassa otāraṃ na deti, na ca naṃ māro pasahati.

Anissitoti taṇhādiṭṭhinissayehi anissito. Aññamaheṭhayānoti aññaṃ kañci puggalaṃ aviheṭhento. Parinibbutoti kilesaparinibbānena parinibbuto. Nūpavadeyya kañcīti aññaṃ kañci puggalaṃ sīlavipattiyā vā ācāravipattiyā vā attānaṃ ukkaṃsetukāmatāya vā paraṃ vambhetukāmatāya vā na upavadeyya, aññadatthu pañca dhamme ajjhattaṃ upaṭṭhapetvā, 『『kālena vakkhāmi, no akālena, bhūtena vakkhāmi , no abhūtena, saṇhena vakkhāmi, no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi, no dosantaro』』ti evaṃ ullumpanasabhāvasaṇṭhiteneva cittena viharati.

  1. Paṭhamadārukkhandhopamasuttavaṇṇanā

第三,龜是骨龜。烏龜是它的別名。被稱為「水流的」是因為它在河流的邊緣。被稱為「進入獵物」的是因為「如果我能得到任何果實,我就會吃」,因此爲了獵物而興奮,緊緊相連。被稱為「聚集」的是因為像在水中聚集一樣。被稱為「割裂」的是因為它被割斷。被稱為「聚集」的是因為聚集並放下。這裡所說的意思是——就像龜在自己的殼內聚集身體,不給狼的出口,狼也無法攻擊它,修行者在自己的心念中聚集自己的所緣,不給煩惱的出口,魔也無法攻擊他。 被稱為「無依賴」的是因為沒有依賴於慾望和見解。被稱為「不同於他人」的是因為不攻擊任何其他人。被稱為「涅槃」的是因為通過煩惱的涅槃而獲得的涅槃。不要對任何人進行指責,是因為不因他人的戒律或行為的失落而想要抬升自己,或是想要貶低他人,而是在其他地方建立五種內在的法,心中思考:「我會在適當的時候說,而不是不適當的時候,我會說真實的,而不是虛假的,我會溫和地說,而不是粗暴地,我會說有意義的,而不是無意義的,我會以慈悲的心說,而不是以敵意的心說。」就這樣以安住於心的狀態而生活。 《第一樹幹比喻經》的註釋

  1. Catutthe addasāti gaṅgātīre paññattavarabuddhāsane nisinno addasa. Vuyhamānanti caturassaṃ tacchetvā pabbatantare ṭhapitaṃ vātātapena suparisukkhaṃ pāvussake meghe vassante udakena uplavitvā anupubbena gaṅgāya nadiyā sote patitaṃ tena sotena vuyhamānaṃ. Bhikkhū āmantesīti 『『iminā dārukkhandhena sadisaṃ katvā mama sāsane saddhāpabbajitaṃ kulaputtaṃ dassessāmī』』ti dhammaṃ desetukāmatāya āmantesi. Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānanti idaṃ pana aṭṭhadosavimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ ārabhi.

Tatrassa evaṃ aṭṭhadosavimuttatā veditabbā – eko hi gaṅgāya nadiyā avidūre pabbatatale jāto nānāvallīhi paliveṭhito paṇḍupalāsataṃ āpajjitvā upacikādīhi khajjamāno tasmiṃyeva ṭhāne apaṇṇattikabhāvaṃ gacchati, ayaṃ dārukkhandho gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Aparo gaṅgātīre bahimūlo antosākho hutvā jāto, ayaṃ kiñcāpi kālena kālaṃ olambinīhi sākhāhi udakaṃ phusati, bahimūlattā pana gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Aparo majjhe gaṅgāya jāto, daḷhamūlena pana suppatiṭṭhito, bahi cassa gatā vaṅkasākhā nānāvallīhi ābaddhā, ayampi daḷhamūlattā bahiddhā vallīhi ābaddhattā ca gaṅgaṃ otaritvā…pe… sobhituṃ na labhati.

Aparo patitaṭṭhāneyeva vālikāya otthaṭo pūtibhāvaṃ āpajjati, ayampi gaṅgaṃ otaritvā…pe… na labhati.

Aparo dvinnaṃ pāsāṇānaṃ antare jātattā, sunikhāto viya niccalo ṭhito, āgatāgataṃ udakaṃ dvidhā phāleti, ayaṃ pāsāṇantare suṭṭhu patiṭṭhitattā gaṅgaṃ otaritvā…pe… na labhati.

Aparo abbhokāsaṭṭhāne nabhaṃ pūretvā vallīhi ābaddho ṭhito. Ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temeti, ayampi nabhaṃ pūretvā ṭhitatāya ceva ekassa vā dvinnaṃ vā saṃvaccharānaṃ accayena sakiṃ vā dvikkhattuṃ vā temanatāya ca gaṅgaṃ otaritvā…pe… na labhati.

Aparopi majjhe gaṅgāya dīpake jāto mudukkhandhasākho oghe āgate anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Yassatthāya sāgaro gaṅgaṃ evaṃ viya vadati, 『『bhoti gaṅge tvaṃ mayhaṃ candanasārasalaḷasārādīni nānādārūni āharasi, dārukkhandhaṃ pana nāharasī』』ti. Sulabho esa, deva, punavāre jānissāmīti. Punavāre tambavaṇṇena udakena āliṅgamānā viya āgacchati. Sopi tatheva anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Ayaṃ attano mudutāya gaṅgaṃ otaritvā…pe… na labhati.

Aparo gaṅgāya nadiyā tiriyaṃ patito vālikāya ottharito antarasetu viya bahūnaṃ paccayo jāto, ubhosu tīresu veḷunaḷakarañjakakudhādayo uplavitvā tattheva lagganti. Tathā nānāvidhā gacchā vuyhamānā bhinnamusalabhinnasuppaahikukkurahatthiassādikuṇapānipi tattheva lagganti. Mahāgaṅgāpi naṃ āsajja bhijjitvā dvidhā gacchati, macchakacchapakumbhīlamakarādayopi tattheva vāsaṃ kappenti. Ayampi tiriyaṃ patitvā mahājanassa paccayattakatabhāvena gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Iti bhagavā imehi aṭṭhahi dosehi vimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ amuṃmahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānantiādimāha. Tattha na thale ussīdissatīti thalaṃ nābhiruhissati. Na manussaggāho gahessatīti 『『mahā vatāyaṃ dārukkhandho』』ti disvā, uḷumpena taramānā gantvā, gopānasīādīnaṃ atthāya manussā na gaṇhissanti. Na amanussaggāho gahessatīti 『『mahaggho ayaṃ candanasāro, vimānadvāre naṃ ṭhapessāmā』』ti maññamānā na amanussā gaṇhissanti.

第四,看到的是在恒河岸邊,坐在最尊貴的佛座上。被涌動的水流衝擊著,四面八方的山脈被切割,安置在山間,因風和陽光而乾燥,雨季的雲層降下雨水,逐漸被恒河的水流衝擊,因而被涌動的水流所衝擊。比丘們對他說:「我將展示一個與這木頭相似的,信仰已入道的貴族子弟,以此教導法。」他開始展示這個巨大木頭,因恒河的水流而被衝擊,因而開始展示八種障礙,給那些已得道的木頭。 在這裡,八種障礙應當被理解——一個在恒河不遠處的山腳下,因各種藤蔓纏繞而被困,達到百千的地方,被各種樹木所侵擾,在那個地方他失去了安定的狀態,這個木頭在衝入恒河后,在險惡的地方遊蕩,無法在海洋的美麗表面上閃耀。 另一個在恒河岸邊,根部在外,枝幹在內,雖然時常與水接觸,但因根部在外,衝入恒河后,在險惡的地方遊蕩,無法在海洋的美麗表面上閃耀。 另一個在恒河中間出生,根部堅固地紮根,外面的枝幹被各種藤蔓纏繞,這個也是因根部堅固,外面的藤蔓纏繞,衝入恒河后……無法閃耀。 另一個在落水的地方,被泥土抬起,因而失去了清潔,這個也是衝入恒河后……無法閃耀。 另一個因在兩塊巖石之間出生,穩固而不動,水流分開流動,這個因巖石之間的穩固而衝入恒河后……無法閃耀。 另一個在開放的地方,天空被填滿,因而被藤蔓纏繞,經過一兩年,來時的洪水將他抬起,因而衝入恒河后……無法閃耀。 還有一個在恒河中間的島嶼出生,因柔軟的枝幹而被洪水沖擊,水流來時,他低下頭,像是在跳舞一樣站立。正因如此,海洋對恒河說:「你啊,恒河,你帶來了各種香木,然而卻沒有帶來這個木頭。」這很容易,天啊,我會在下一次知道。下一次,他像被紅色水流擁抱一樣到來。他也同樣低下頭,水流來時抬起頭,像是在跳舞一樣站立。這個因自身的柔軟而衝入恒河后……無法閃耀。 還有一個在恒河的水流中橫向落下,因泥土被抬起而成為許多的條件,兩個岸邊的樹木和藤蔓等被衝擊,留在那兒。這樣,種種的生物在被衝擊時,因而留在那兒。即使是大恒河也會因而被衝擊,分成兩部分,魚、龜、鱷魚等也會在那兒棲息。這個也是橫向落下,因而因眾生的條件而衝入恒河,漂浮在險惡的地方,無法在海洋的美麗表面上閃耀。 因此,佛陀說,由於這八種障礙的解脫,給那些已得道的木頭展示了其他海洋的八種障礙。那裡不會在地面上升起,也不會被人類所捕捉,看到「這根木頭太大了」,因而以輕鬆的方式離開,因而人們不會捕捉到。不會被非人所捕捉,看到「這根木頭太珍貴了,我會在天門前放下它」,因而認為非人不會捕捉到。

Evameva khoti ettha saddhiṃ bāhirehi aṭṭhahi dosehi evaṃ opammasaṃsandanaṃ veditabbaṃ – gaṅgāya avidūre pabbatatale jāto tattheva upacikādīhi khajjamāno apaṇṇattikabhāvaṃ gatadārukkhandho viya hi 『『natthi dinna』』ntiādikāya micchādiṭṭhiyā samannāgato puggalo veditabbo. Ayañhi sāsanassa dūrībhūtattā ariyamaggaṃ oruyha samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgātīre bahimūlo antosākho hutvā jāto viya acchinnagihibandhano samaṇakuṭimbikapuggalo daṭṭhabbo. Ayañhi 『『cittaṃ nāmetaṃ anibaddhaṃ, 『samaṇomhī』ti vadantova gihī hoti, 『gihīmhī』ti vadantova samaṇo hoti. Ko jānissati, kiṃ bhavissatī』』ti? Mahallakakāle pabbajantopi gihibandhanaṃ na vissajjeti. Mahallakapabbajitānañca sampatti nāma natthi. Tassa sace cīvaraṃ pāpuṇāti, antacchinnakaṃ vā jiṇṇadubbaṇṇaṃ vā pāpuṇāti. Senāsanampi vihārapaccante paṇṇasālā vā maṇḍapo vā pāpuṇāti. Piṇḍāya carantenāpi puttanattakānaṃ dārakānaṃ pacchato caritabbaṃ hoti, pariyante nisīditabbaṃ hoti. Tena so dukkhī dummano assūni muñcanto, 『『atthi me kulasantakaṃ dhanaṃ, kappati nu kho taṃ khādantena jīvitu』』nti cintetvā ekaṃ vinayadharaṃ pucchati – 『『kiṃ, bhante ācariya, attano santakaṃ vicāretvā khādituṃ kappati, no kappatī』』ti? 『『Natthettha doso, kappateta』』nti. So attano bhajamānake katipaye dubbace durācāre bhikkhū gahetvā, sāyanhasamaye antogāmaṃ gantvā, gāmamajjhe ṭhito gāmike pakkosāpetvā, 『『amhākaṃ payogato uṭṭhitaṃ āyaṃ kassa dethā』』ti āha. Bhante, tumhe pabbajitā, mayaṃ kassa dassāmāti? Kiṃ pabbajitānaṃ attano santakaṃ na vaṭṭatīti? Kuddāla-piṭakaṃ gahetvā, khettamariyādabandhanādīni karonto nānāppakāraṃ pubbaṇṇāparaṇṇañceva phalāphale ca saṅgaṇhitvā, hemantagimhavassānesu yaṃ yaṃ icchati, taṃ taṃ pacāpetvā khādanto samaṇakuṭumbiko hutvā jīvati. Kevalamassa pañcacūḷakena dārakena saddhiṃ pādaparicārikāva ekā natthi. Ayaṃ puggalo kiñcāpi olambinīhi sākhāhi udakaṃ phusamāno antosākho rukkho viya cetiyaṅgaṇabodhiyaṅgaṇādīsu bhikkhūnaṃ kāyasāmaggiṃ deti, gihibandhanassa pana acchinnatāya bahimūlattā ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgāya majjhe jāto bahiddhā vallīhi ābaddhavaṅkasākhā viya saṅghasantakaṃ nissāya jīvamāno bhinnājīvapuggalo daṭṭhabbo. Ekacco gihibandhanaṃ pahāya pabbajantopi sāruppaṭṭhāne pabbajjaṃ na labhati. Pabbajjā hi nāmesā paṭisandhiggahaṇasadisā. Yathā manussā yattha paṭisandhiṃ gaṇhanti, tesaṃyeva kulānaṃ ācāraṃ sikkhanti, evaṃ bhikkhūpi yesaṃ santike pabbajanti, tesaṃyeva ācāraṃ gaṇhanti. Tasmā ekacco asāruppaṭṭhāne pabbajitvā ovādānusāsanīuddesaparipucchādīhi paribāhiro hutvā pātova muṇḍaghaṭaṃ gahetvā udakatitthaṃ gacchati, ācariyupajjhāyānaṃ bhattatthāya khandhe pattaṃ katvā bhattasālaṃ gacchati, dubbacasāmaṇerehi saddhiṃ nānākīḷaṃ kīḷati, ārāmikadārakehi saṃsaṭṭho viharati.

So daharabhikkhukāle attano anurūpehi daharabhikkhūhi ceva ārāmikehi ca saddhiṃ saṅghabhogaṃ gantvā, 『『ayaṃ khīṇāsavehi asukarañño santikā paṭiggahitasaṅghabhogo, tumhe saṅghassa idañcidañca na detha, na hi tumhākaṃ pavattiṃ sutvā rājā vā rājamahāmattā vā attamanā bhavissanti, etha dāni idañcidañca karothā』』ti kuddāla-piṭakāni gāhāpetvā heṭṭhā taḷākamātikāsu kattabbakiccāni kārāpetvā bahuṃ pubbaṇṇāparaṇṇaṃ vihāraṃ pavesetvā ārāmikehi attano upakārabhāvaṃ saṅghassa ārocāpeti. Saṅgho 『『ayaṃ daharo bahūpakāro, imassa sataṃ vā dvisataṃ vā dethā』』ti dāpeti. Iti so ito cito ca saṅghasantakeneva vaḍḍhanto bahiddhā ekavīsatividhāhi anesanāhi baddho ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

如此,應該理解在這裡與外部的八種障礙相結合的比喻——在恒河不遠處的山腳下出生,因而被各種樹木纏繞,失去安定狀態的木頭,就像「沒有給予」這樣的錯誤見解所包圍的人。由於他遠離教法,坐在正道的邊緣,無法達到涅槃的海洋。 在恒河岸邊,根部在外,枝幹在內,像是被割斷的家庭束縛的修行者應當被看到。因為「心並非不受束縛,稱為『我是一名修行者』的同時也變成了家庭人士,稱為『我是一名家庭人士』的同時也變成了修行者。誰會知道,這將會如何?」即使在年老時,出家人也不會放棄家庭的束縛。年老出家的人的財富是不存在的。如果他能得到袈裟,得到的是破舊的或褐色的。如果他能得到住所,得到的是修行的地方、講堂或殿堂。即使在乞食時,也必須在孩子們的後面走動,必須在周圍坐著。因此,他痛苦而憂愁,流下眼淚,想著:「我家中是否有財富,是否能維持生活?」於是,他問一位持戒者:「尊者,老師,考慮到自己的財富,能否吃得起,不能吃得起?」「這裡沒有過失,可以吃得起。」於是,他帶著一些說話不清、行為不端的比丘,傍晚時分走入村莊,站在村中召喚村民:「我們從這裡起身,應該給誰?」「尊者,你們出家人,我們應該給誰?」難道出家人的財富不夠嗎?拿著鏟子,進行田地的限制等,聚集各種果實,隨著季節的變化,想要的東西,煮熟后吃,成為家庭的修行者。唯一與他一起的只有五個小孩,沒有其他。這個人雖然被藤蔓纏繞,像樹木一樣觸碰水流,卻給比丘們帶來了身體的和諧,但因家庭的束縛而無法進入正道,坐在正道的邊緣,無法達到涅槃的海洋。 在恒河中間出生,像是被外部的藤蔓纏繞的彎曲的枝幹,依靠僧團而活著的被割斷的生物應當被看到。某些人即使放棄家庭的束縛,出家后也無法得到適當的出家生活。出家生活的名稱與再生的把握相似。就像人們在何處把握再生,他們就學習那些家庭的行為,修行者也在他們的身邊出家,學習那些行為。因此,有些人在不適當的地方出家,因受教誨、勸誡、詢問等而被包圍,早晨拿著剃刀去洗水,準備給老師和上師的食物,去食堂,和說話不清的修行者一起進行各種遊戲,與小孩子們聚在一起生活。 在年輕的比丘時期,他與年輕比丘和小孩們一起去僧團,稱:「這些已證得滅盡的修行者在某個地方接受了僧團的供養,你們不要給僧團這個或那個,因為聽到你們的行為,國王或大臣們會感到滿意,現在請你們做這個或那個。」於是他讓他們拿起鏟子,去準備下面的池塘的工作,做許多的準備,進入修行的地方,向小孩們報告自己的幫助。僧團說:「這個年輕人很有幫助,給他一百或二百。」於是他在這裡和那裡,依靠僧團的支援,受到二十種不必要的束縛,坐在正道的邊緣,無法達到涅槃的海洋。

Patitaṭṭhāneyeva vālikāya ottharitvā pūtibhāvaṃ āpāditarukkho viya ālasiyamahagghaso veditabbo. Evarūpañhi puggalaṃ āmisacakkhuṃ paccayalolaṃ vissaṭṭhaācariyupajjhāyavattaṃ uddesaparipucchāyonisomanasikāravajjitaṃ sandhāya pañca nīvaraṇāni atthato evaṃ vadanti – 『『bho, kassa santikaṃ gacchāmā』』ti? Atha thinamiddhaṃ uṭṭhāya evamāha – 『『kiṃ na passatha? Eso asukavihāravāsī kusītapuggalo asukaṃ nāma gāmaṃ gantvā yāgumatthake yāguṃ, pūvamatthake pūvaṃ, bhattamatthake bhattaṃ ajjhoharitvā vihāraṃ āgamma vissaṭṭhasabbavatto uddesādivirahito mañcaṃ upagacchanto mayhaṃ okāsaṃ karotī』』ti.

Tato kāmacchandanīvaraṇaṃ uṭṭhāyāha – 『『bho, tava okāse kate mayhaṃ katova hoti, idāneva so niddāyitvā kilesānurañjitova pabujjhitvā kāmavitakkaṃ vitakkessatī』』ti. Tato byāpādanīvaraṇaṃ uṭṭhāyāha – 『『tumhākaṃ okāse kate mayhaṃ katova hoti. Idāneva niddāyitvā vuṭṭhito 『vattapaṭivattaṃ karohī』ti vuccamāno, 『bho, ime attano kammaṃ akatvā amhesu byāvaṭā』ti nānappakāraṃ pharusavacanaṃ vadanto akkhīni nīharitvā vicarissatī』』ti. Tato uddhaccanīvaraṇaṃ uṭṭhāyāha – 『『tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma vātāhato aggikkhandho viya uddhato hotī』』ti. Atha kukuccanīvaraṇaṃ uṭṭhāyāha – 『『tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma kukkuccapakatova hoti, akappiye kappiyasaññaṃ kappiye ca akappiyasaññaṃ uppādetī』』ti. Atha vicikicchānīvaraṇaṃ uṭṭhāyāha – 『『tumhākaṃ okāse kate mayhaṃ katova hoti. Evarūpo hi aṭṭhasu ṭhānesu mahāvicikicchaṃ uppādesī』』ti. Evaṃ ālasiyamahagghasaṃ pañca nīvaraṇāni caṇḍasunakhādayo viya siṅgacchinnaṃ jaraggavaṃ ajjhottharitvā gaṇhanti. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Dvinnaṃ pāsāṇānaṃ antare nikhātamūlākārena ṭhitarukkho viya diṭṭhiṃ uppādetvā ṭhito diṭṭhigatiko veditabbo. So hi 『『arūpabhave rūpaṃ atthi, asaññībhave cittaṃ pavattati, bahucittakkhaṇiko lokuttaramaggo, anusayo cittavippayutto, te ca sattā sandhāvanti saṃsarantī』』ti vadanto ariṭṭho viya kaṇṭakasāmaṇero viya ca vicarati. Pisuṇavāco pana hoti, upajjhāyādayo saddhivihārikādīhi bhindanto vicarati. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Abbhokāse nabhaṃ pūretvā vallīhi ābaddho ṭhito ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temanarukkho viya mahallakakāle pabbajitvā paccante vasamāno dullabhasaṅghadassano ceva dullabhadhammassavano ca puggalo veditabbo. Ekacco hi vuḍḍhakāle pabbajito katipāhena upasampadaṃ labhitvā pañcavassakāle pātimokkhaṃ paguṇaṃ katvā dasavassakāle vinayadharattherassa santike vinayakathākāle maricaṃ vā harītakakhaṇḍaṃ vā mukhe ṭhapetvā bījanena mukhaṃ pidhāya niddāyanto nisīditvā lesakappena katavinayo nāma hutvā pattacīvaraṃ ādāya paccantaṃ gacchati. Tatra naṃ manussā sakkaritvā bhikkhudassanassa dullabhatāya 『『idheva, bhante, vasathā』』ti vihāraṃ kāretvā pupphūpagaphalūpagarukkhe ropetvā tattha vāsenti.

Atha mahāvihārasadisavihārā bahussutā bhikkhū, 『『janapade cīvararajanādīni katvā āgamissāmā』』ti tattha gacchanti. So te disvā, haṭṭhatuṭṭho vattapaṭivattaṃ katvā, punadivase ādāya bhikkhācāragāmaṃ pavisitvā, 『『asuko thero suttantiko, asuko abhidhammiko, asuko vinayadharo, asuko tepiṭako, evarūpe there kadā labhissatha, dhammasavanaṃ kārethā』』ti vadati. Upāsakā 『『dhammassavanaṃ kāressāmā』』ti vihāramaggaṃ sodhetvā, sappitelādīni ādāya, mahātheraṃ upasaṅkamitvā, 『『bhante, dhammassavanaṃ kāressāma, dhammakathikānaṃ vicārethā』』ti vatvā punadivase āgantvā dhammaṃ suṇanti.

在落水的地方,被泥土抬起而成為腐敗狀態的木頭,像是懶惰的珍貴木頭,應當被理解。這樣的個人,因貪慾的眼而動搖,因不正當的老師和上師的行為而迷失,因詢問和教導而被包圍,五種障礙如是說:「朋友,我們應該去哪裡?」於是懶惰和昏沉抬起說道:「你們沒有看到嗎?這個在某個寺院居住的懶惰人,去某個村莊,取米、取麥、取飯後,回到寺院,坐在最好的座位上,脫離教導等而去坐下,給我留下了空間。」 然後,慾望的障礙抬起說道:「朋友,若是在你們的空間中,我的行為是怎樣的,現在他正沉睡,被煩惱所染污而醒來,將會思考慾望的想法。」接著,憂慮的障礙抬起說道:「在你們的空間中,我的行為是怎樣的?現在正沉睡醒來,被稱為『你會做事』的人,朋友,他會說『他們沒有做自己的事,而對我們發怒』。」然後,輕浮的障礙抬起說道:「在你們的空間中,我的行為是怎樣的?懶惰的人就像被風吹起的火焰。」接著,懊悔的障礙抬起說道:「在你們的空間中,我的行為是怎樣的?懶惰的人就像懊悔的狀態,產生對可接受的和不可接受的想法。」然後,懷疑的障礙抬起說道:「在你們的空間中,我的行為是怎樣的?這樣的狀態在八個地方產生了巨大的懷疑。」如此,懶惰的珍貴木頭和五種障礙就像兇猛的獅子一樣,抓住了他。這個人也因此無法達到涅槃的海洋,坐在正道的邊緣。 在兩塊巖石之間紮根而立的木頭,因而被認為是有見解的人。因為他會說:「在無色界中有色,非意識界中意識活動,許多意識瞬間的超凡之道,潛藏在意識中的習氣,這些眾生在流轉。」他像是被荊棘纏繞的苦行者一樣徘徊。然而,他的言辭尖刻,像是破壞了老師和同行的和諧。他也因此無法達到涅槃的海洋,坐在正道的邊緣。 在開放的地方,天空被填滿,因藤蔓纏繞而立,超過一兩年,來時的洪水將他抬起,像是年老時出家的木頭,住在偏僻的地方,難以見到僧團,難以聽到教法的人應當被理解。因為有些人,在年老時出家,短短幾天內獲得了出家資格,五年後完成了戒律,十年後在持戒長老的指導下,講法時將細沙或綠豆放在嘴裡,遮住嘴巴,沉睡而坐,因小的行為而被稱為有戒律,帶著托缽走向偏僻的地方。在那裡,人們因難得見到比丘而對他說:「就在這裡,尊者,請在寺院居住。」於是,他們種植花草樹木,讓他在那裡生活。 然後,像大寺院那樣的寺院,博學的比丘說:「我們將去村莊做袈裟等。」他看到他們,突然興奮,開始行動,第二天帶著他們進入乞食的村莊,稱:「某位長老是講經的,某位長老是法理的,某位長老是持戒的,某位長老是講論的,像這樣的長老們,你們什麼時候能得到,進行法的宣講。」信士們說:「我們將進行法的宣講。」於是,他們清理寺院的道路,帶著香料等,走向大長老,稱:「尊者,我們將進行法的宣講,請對法師們進行講解。」第二天再來聽法。

Nevāsikatthero āgantukānaṃ pattacīvarāni paṭisāmento antogabbheyeva divasabhāgaṃ vītināmeti. Divākathiko uṭṭhito sarabhāṇako ghaṭena udakaṃ vamento viya sarabhāṇaṃ bhaṇitvā uṭṭhito, tampi so na jānāti. Rattikathiko sāgaraṃ khobhento viya rattiṃ kathetvā uṭṭhito, tampi so na jānāti. Paccūsakathiko kathetvā uṭṭhāsi, tampi so na jānāti. Pātova pana uṭṭhāya mukhaṃ dhovitvā, therānaṃ pattacīvarāni upanāmetvā, bhikkhācāraṃ upagacchanto mahātheraṃ āha – 『『bhante, divākathiko kataraṃ jātakaṃ nāma kathesi, sarabhāṇako kataraṃ suttaṃ nāma bhaṇi, rattikathiko kataraṃ dhammakathaṃ nāma kathesi, paccūsakathiko kataraṃ jātakaṃ nāma kathesi, khandhā nāma kati, dhātuyo nāma kati, āyatanā nāma katī』』ti. Evarūpo ekaṃ dve saṃvaccharāni atikkamitvā bhikkhudassanañceva dhammassavanañca labhantopi oghe āgate udakena sakiṃ vā dvikkhattuṃ vā temitarukkhasadiso hoti. So evaṃ saṅghadassanato ca dhammassavanato ca paṭikkamma dūre vasanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Majjhe gaṅgāya dīpake jāto mudurukkho viya madhurassarabhāṇakapuggalo veditabbo. So hi abhiññātāni abhiññātāni vessantarādīni jātakāni uggaṇhitvā, dullabhabhikkhudassanaṃ paccantaṃ gantvā, tattha dhammakathāya pasāditahadayena janena upaṭṭhiyamāno attānaṃ uddissa kate sampannapupphaphalarukkhe nandanavanābhirāme vihāre vasati. Athassa bhārahārabhikkhū taṃ pavattiṃ sutvā, 『『asuko kira evaṃ upaṭṭhākesu paṭibaddhacitto viharati. Paṇḍito bhikkhu paṭibalo buddhavacanaṃ vā uggaṇhituṃ, kammaṭṭhānaṃ vā manasikātuṃ, ānetvā tena saddhiṃ asukattherassa santike dhammaṃ uggaṇhissāma, asukattherassa santike kammaṭṭhāna』』nti tattha gacchanti.

So tesaṃ vattaṃ katvā sāyanhasamayaṃ vihāracārikaṃ nikkhantehi tehi 『『imaṃ, āvuso, cetiyaṃ tayā kārita』』nti puṭṭho, 『『āma, bhante』』ti vadati. 『『Ayaṃ bodhi, ayaṃ maṇḍapo, idaṃ uposathāgāraṃ, esā aggisālā, ayaṃ caṅkamo tayā kārito. Ime rukkhe ropāpetvā tayā nandanavanābhirāmo vihāro kārito』』ti. 『『Āma, bhante』』ti, vadati.

So sāyaṃ therupaṭṭhānaṃ gantvā vanditvā pucchati – 『『kasmā, bhante, āgatatthā』』ti? 『『Āvuso, taṃ ādāya gantvā, asukattherassa santike dhammaṃ uggaṇhitvā, asukattherassa santike kammaṭṭhānaṃ, asukasmiṃ nāma araññe samaggā samaṇadhammaṃ karissāmāti iminā kāraṇena āgatamhā』』ti. Sādhu, bhante, tumhe nāma mayhaṃ atthāya āgatā, ahampi ciranivāsena idha ukkaṇṭhito gacchāmi, pattacīvaraṃ gaṇhāmi, bhanteti. Āvuso, sāmaṇeradaharā maggakilantā, ajja vasitvā sve pacchābhattaṃ gamissāmāti. Sādhu, bhanteti punadivase tehi saddhiṃ piṇḍāya pavisati. Gāmavāsino 『『amhākaṃ ayyo bahū āgantuke bhikkhū gahetvā āgato』』ti āsanāni paññāpetvā yāguṃ pāyetvā sukhanisinnakathaṃ sutvā bhattaṃ adaṃsu. Therā 『『tvaṃ, āvuso, anumodanaṃ katvā nikkhama, mayaṃ udakaphāsukaṭṭhāne bhattakiccaṃ karissāmā』』ti nikkhantā.

Gāmavāsino anumodanaṃ sutvā pucchiṃsu, 『『kuto, bhante, therā āgatā』』ti? Ete amhākaṃ ācariyupajjhāyā samānupajjhāyā sandiṭṭhā sambhattāti. Kasmā āgatāti? Maṃ gahetvā gantukāmatāyāti. Tumhe pana gantukāmāti? Āmāvusoti. Kiṃ vadetha, bhante, amhehi kassa uposathāgāraṃ kāritaṃ, kassa bhojanasālā, kassa aggisālādayo kāritā, mayaṃ maṅgalāmaṅgalesu kassa santikaṃ gamissāmāti? Mahāupāsikāyopi tattheva nisīditvā assūni pavattayiṃsu. Daharo 『『tumhesu evaṃ dukkhitesu ahaṃ gantvā kiṃ karissāmi? There uyyojessāmī』』ti vihāraṃ gato.

不知長老在來者面前,接受託缽,度過白天的一部分。白天的講述,像是被水罐傾倒而升起的白天,雖然他在這裡,但也不知道。夜晚的講述,像是攪動海洋的夜晚,雖然他在這裡,但也不知道。黎明的講述,講完後起身,雖然他在這裡,但也不知道。早晨起身後,洗臉,遞上長老的托缽,走向乞食,向大長老說道:「尊者,白天講述了哪個故事,夜晚講述了哪個經,夜晚講述了哪個法,黎明講述了哪個故事,五蘊有多少,元素有多少,感官有多少?」像這樣,超過一兩年,雖然獲得了比丘的見證和法的聽聞,但在洪水來臨時,像是被水淹沒的樹木一樣。他因此遠離了僧團的見證和法的聽聞,坐在正道的邊緣,無法達到涅槃的海洋。 在恒河中間的島嶼上出生,像是柔軟的樹木,像是溫和的白天者應當被理解。他確實掌握了《維薩達》及其他的故事,前往難得見到的比丘,心中充滿了法的喜悅,以此為基礎,住在豐盛的花果樹下,享受那美好的園林。於是,負責供養的比丘聽聞此事,便說:「某人確實在這樣的供養者中生活。聰明的比丘能夠記住佛陀的教誨,能夠專注于修行,帶著他一起去某位長老那裡學習法,去某位長老那裡學習修行。」於是,他們前往那裡。 他在他們的供養下,傍晚時分走出寺院時,被問:「這個,你們建造的舍利塔?」「是的,尊者。」他回答道:「這是菩提樹,這是講堂,這是安居室,這是火房,這是洗浴的地方,你們種植的樹木,修建的美麗園林。」他回答:「是的,尊者。」 他晚上去長老處,問道:「為什麼,尊者,您來到這裡?」「朋友,我帶著某位長老的教誨,學習法,學習修行,想在某個地方共同修行,因此來到這裡。」他回答:「好吧,尊者,您確實是爲了我而來,我也因長期居住而嚮往這裡,準備托缽。」他回答:「朋友,年輕的修行者們在修行的路上,今天住在這裡,明天會去吃飯。」他回答:「好吧,尊者。」於是第二天他與他們一起去乞食。村民們聽說:「我們的長老帶著許多來訪的比丘來了。」於是準備了座位,給他們米飯,聽到他們愉快的談話,便給他們飯吃。長老們說:「你,朋友,準備好后就離開,我們將在水邊做飯。」 村民們聽到讚美后問:「尊者,長老們從哪裡來?」「這些都是我們的老師和同伴。」為什麼會來?「因為我被帶走了。」你們想去嗎?「是的,朋友。」尊者,您說,給我們建造的安居室,哪個是食堂,哪個是火房等,我們要去哪個吉祥的地方?大信士們也在那兒坐著,流下眼淚。年輕的比丘說:「你們在痛苦中,我去那裡能做什麼?我會讓長老們去。」於是他回到了寺院。

Therāpi katabhattakiccā pattacīvarāni gahetvā nisinnā taṃ disvāva, 『『kiṃ, āvuso, cirāyasi, divā hoti, gacchāmā』』ti āhaṃsu. Āma, bhante, tumhe sukhitā, asukagehassa iṭṭhakāmūlaṃ ṭhitasaṇṭhāneneva ṭhitaṃ, asukagehādīnaṃ cittakammamūlādīni atthi, gatassāpi me cittavikkhepo bhavissati, tumhe purato gantvā asukavihāre cīvaradhovanarajanādīni karotha, ahaṃ tattha sampāpuṇissāmīti. Te tassa osakkitukāmataṃ ñatvā tvaṃ pacchā āgaccheyyāsīti pakkamiṃsu.

So there anugantvā nivatto vihārameva āgantvā bhojanasālādīni olokento vihāraṃ rāmaṇeyyakaṃ disvā cintesi – 『『sādhu vatamhi na gato. Sace agamissaṃ, koci, deva, dhammakathiko āgantvā , sabbesaṃ manaṃ bhinditvā, vihāraṃ attano nikāyasantakaṃ kareyya, atha mayā pacchā āgantvā etassa pacchato laddhapiṇḍaṃ bhuñjantena caritabbaṃ bhavissatī』』ti.

So aparena samayena suṇāti, 『『te kira bhikkhū gataṭṭhāne ekanikāyadvenikāyaekapiṭakadvepiṭakādivasena buddhavacanaṃ uggaṇhitvā aṭṭhakathācariyā jātā vinayadharā jātā sataparivārāpi sahassaparivārāpi caranti. Ye panettha samaṇadhammaṃ kātuṃ gatā, te ghaṭentā vāyamantā sotāpannā jātā, sakadāgāmino anāgāmino arahanto jātā, mahāsakkārena parinibbutā』』ti . So cintesi – 『『sace ahampi agamissaṃ, mayhampesā sampatti abhavissa, imaṃ pana ṭhānaṃ muñcituṃ asakkonto ativiya parihīnamhī』』ti. Ayaṃ puggalo attano mudutāya taṃ ṭhānaṃ amuñcanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgāya nadiyā tiriyaṃ patitvā, vālikāya otthaṭabhāvena antarasetu viya hutvā, bahūnaṃ paccayo jātarukkho viya rathavinītamahāariyavaṃsacandopamādipaṭipadāsu aññataraṃ paṭipadaṃ uggahetvā ṭhito olīnavuttiko puggalo veditabbo. So hi taṃ paṭipattinissitaṃ dhammaṃ uggahetvā pakatiyā mañjussaro cittalapabbatādisadisaṃ mahantaṃ ṭhānaṃ gantvā cetiyaṅgaṇavattādīni karoti. Atha naṃ dhammassavanaggaṃ pattaṃ āgantukā daharā 『『dhammaṃ kathehī』』ti vadanti. So sammā uggahitaṃ dhammaṃ paṭipadaṃ dīpetvā katheti. Athassa paṃsukūlikapiṇḍapātikādayo sabbe theranavamajjhimā bhikkhū 『『aho sappuriso』』ti attamanā bhavanti.

So kassaci nidānamattaṃ, kassaci upaḍḍhagāthaṃ, kassaci gāthaṃ upaṭṭhāpento ayapaṭṭakena ābandhanto viya daharasāmaṇere saṅgaṇhitvā mahāthere upasaṅkamitvā, 『『bhante, ayaṃ porāṇakavihāro atthi, ettha koci tatruppādo』』ti?, Pucchati. Therā – 『『kiṃ vadesi, āvuso, catuvīsati karīsasahassāni tatruppādo』』ti. Bhante, tumhe evaṃ vadetha, uddhane pana aggipi na jalatīti. Āvuso, mahāvihāravāsīhi laddhā nāma evameva nassanti, na koci saṇṭhapetīti. Bhante, porāṇakarājūhi dinnaṃ khīṇāsavehi paṭiggahitaṃ kasmā ete nāsentīti? Āvuso, tādisena dhammakathikena sakkā bhaveyya laddhunti. Bhante, mā evaṃ vadetha, amhe paṭipattidīpakadhammakathikā nāma, tumhe maṃ 『『saṅghakuṭumbiko vihārupaṭṭhāko』』ti maññamānā kātukāmāti. Kiṃ nu kho, āvuso, akappiyametaṃ, tumhādisehi pana kathite amhākaṃ uppajjeyyāti? Tena hi, bhante, ārāmikesu āgatesu amhākaṃ bhāraṃ karotha, ekaṃ kappiyadvāraṃ kathessāmāti.

So pātova gantvā, sannipātasālāyaṃ ṭhatvā, ārāmikesu āgatesu 『『upāsakā asukakhette bhāgo kuhiṃ, asukakhette kahāpaṇaṃ kuhi』』ntiādīni vatvā, aññassa khettaṃ gahetvā, aññassa deti. Evaṃ anukkamena taṃ taṃ paṭisedhento tassa tassa dento tathā akāsi , yathā yāguhatthā pūvahatthā bhattahatthā telamadhuphāṇitaghatādihatthā ca attanova santikaṃ āgacchanti. Sakalavihāro ekakolāhalo hoti, pesalā bhikkhū nibbijja apakkamiṃsu.

長老們完成了飯事,拿著托缽坐下,看到這一幕,他們說:「朋友,你在這裡待了很久,白天了,我們該去。」 「是的,尊者,你們安好,某個家庭的根基穩固,某個家庭的心念行為等都在,雖然我已離去,但我的心也會動搖,你們在前面去做洗衣等,我將在那裡趕上你們。」他們知道他想放棄,於是便離開了。 他跟隨他們,回到寺院,觀察食堂等,看到寺院美麗,心中思索:「我真幸運,沒有離開。如果我離開,若有佛法講師來到,打破所有人的心,建立自己的僧團,若我隨後回來,便會與他一起享用後來的食物。」 不久后,他聽說:「這些比丘在去的地方,依照某個教法,記住了佛陀的教誨,成爲了註釋的老師,成爲了持戒者,帶著七百或一千的隨行者在行走。而那些去做修行的人,努力修行,成爲了初果、二果、三果、阿羅漢,已經達到涅槃。」他思索:「如果我也離開,那我將失去這些財富,而在這裡無法放棄這個地方,實在是太過於失落。」這個人因自己的軟弱而無法放棄這個地方,坐在正道的邊緣,無法達到涅槃的海洋。 當他橫渡恒河,像是被泥土抬起的木頭,像是許多條件的樹木,像是被馬駕馭的高貴的王子,站在某條路徑上,像是溫柔的木頭。他確實掌握了依賴於那條路徑的法,前往自然的美麗之地,進行供養、建造等。於是,年輕的來訪者們說:「請講法。」於是他清晰地闡述了所掌握的法。隨後,所有的持缽者和中間的比丘們都感到非常高興,稱讚他為「好人」。 他以某人的因緣,某人的半句、某人的詩句為依託,像是用繩索綁住年輕的修行者,聚集在大長老面前,問道:「尊者,這裡有古老的寺院嗎?這裡是否有某種供養?」長老們說:「你說什麼,朋友,這裡有二十萬的供養。」 「尊者,你們這樣說,若是火焰在上升,豈不是會燒到?」 「朋友,若是從偉大的寺院獲得的,便會這樣消失,沒有人會維持。」 「尊者,古代的國王們給出的供養,已被滅盡,為什麼這些不消失?」 「朋友,像這樣的佛法講師,能讓人獲得供養。」 「尊者,請不要這樣說,我們是修行的明燈,您卻以為我是『僧團的支持者』。」 「那麼,朋友,你們說的可接受的事情,若是你們說的,我會產生。」因此,尊者,您在花園中來訪時,請承擔我們的重任,我們將講述某個可接受的事情。 他早晨離開,站在聚集的地方,問道:「某個信士在某個田地的份額在哪裡,某個田地的金錢在哪裡?」等問題,拿著別人的田地,給予他人。如此逐漸地,他逐一禁止,給予他人,像是米、麥、飯、油、蜜等,親自來到那裡。整個寺院熱鬧非凡,溫和的比丘們因而退去。

Sopi ācariyupajjhāyehi vissaṭṭhakānaṃ bahūnaṃ dubbacapuggalānaṃ upajjhaṃ dento vihāraṃ pūreti. Āgantukā bhikkhū vihāradvāre ṭhatvāva 『『vihāre ke vasantī』』ti, pucchitvā, 『『evarūpā nāma bhikkhū』』ti sutvā bāhireneva pakkamanti. Ayaṃ puggalo sāsane tiriyaṃ nipannatāya mahājanassa paccayabhāvaṃ upagato ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Bhagavantaṃ etadavocāti 『『nibbānapabbhārā』』ti padena osāpitaṃ dhammadesanaṃ ñatvā anusandhikusalatāya etaṃ 『『kiṃ nu kho, bhante』』tiādivacanaṃ avoca. Tathāgatopi hi imissaṃ parisati nisinno 『『anusandhikusalo bhikkhu atthi, so maṃ pañhaṃ pucchissatī』』ti tasseva okāsakaraṇatthāya imasmiṃ ṭhāne desanaṃ niṭṭhāpesi.

Idāni orimaṃ tīrantiādinā nayena vuttesu ajjhattikāyatanādīsu evaṃ upagamanānupagamanādīni veditabbāni. 『『Mayhaṃ cakkhu-pasannaṃ, ahaṃ appamattakampi rūpārammaṇaṃ paṭivijjhituṃ sakkomī』』ti etaṃ nissāya cakkhuṃ assādentopi timirakavātādīhi upahatapasādo 『『amanāpaṃ mayhaṃ cakkhu, mahantampi rūpārammaṇaṃ vibhāvetuṃ na sakkomī』』ti domanassaṃ āpajjantopi cakkhāyatanaṃ upagacchati nāma. Aniccaṃ dukkhaṃ anattāti tiṇṇaṃ lakkhaṇānaṃ vasena vipassanto pana na upagacchati nāma. Sotādīsupi eseva nayo.

Manāyatane pana 『『manāpaṃ vata me mano, kiñci vāmato aggahetvā sabbaṃ dakkhiṇatova gaṇhātī』』ti vā 『『manena me cintitacintitassa alābho nāma natthī』』ti vā evaṃ assādentopi, 『『ducintitacintitassa me mano appadakkhiṇaggāhī』』ti evaṃ domanassaṃ uppādentopi manāyatanaṃ upagacchati nāma. Iṭṭhe pana rūpe rāgaṃ, aniṭṭhe paṭighaṃ uppādento rūpāyatanaṃ upagacchati nāma. Saddāyatanādīsupi eseva nayo.

Nandīrāgassetaṃ adhivacananti yathā hi majjhe saṃsīditvā thalaṃ pattaṃ dārukkhandhaṃ saṇhathūlavālikā pidahati, so puna sīsaṃ ukkhipituṃ na sakkoti, evaṃ nandīrāgena ābaddho puggalo catūsu mahāapāyesu patito mahādukkhena pidhīyati, so anekehipi vassasahassehi puna sīsaṃ ukkhipituṃ na sakkoti. Tena vuttaṃ 『『nandīrāgassetaṃ adhivacana』』nti.

Asmimānassetaṃ adhivacananti yathā hi thale āruḷho dārukkhandho heṭṭhā gaṅgodakena ceva upari vassena ca temento anukkamena sevālapariyonaddho 『『pāsāṇo nu kho esa khāṇuko』』ti vattabbataṃ āpajjati, evameva asmimānena unnato puggalo paṃsukūlikaṭṭhāne paṃsukūliko hoti, dhammakathikaṭṭhāne dhammakathiko, bhaṇḍanakārakaṭṭhāne bhaṇḍanakārako, vejjaṭṭhāne vejjo, pisuṇaṭṭhāne pisuṇo. So nānappakāraṃ anesanaṃ āpajjanto tāhi tāhi āpattīhi paliveṭhito 『『atthi nu kho assa abbhantare kiñci sīlaṃ, udāhu natthī』』ti vattabbataṃ āpajjati. Tena vuttaṃ 『『asmimānassetaṃ adhivacana』』nti.

Pañcannetaṃkāmaguṇānaṃ adhivacananti yathā hi āvaṭṭe patitadārukhandho antoyeva pāsāṇādīsu āhatasamabbhāhato bhijjitvā cuṇṇavicuṇṇaṃ hoti, evaṃ pañcakāmaguṇāvaṭṭe patitapuggalo catūsu apāyesu kammakāraṇakhuppipāsādidukkhehi āhatasamabbhāhato dīgharattaṃ cuṇṇavicuṇṇataṃ āpajjati. Tena vuttaṃ 『『pañcannetaṃ kāmaguṇānaṃ adhivacana』』nti.

Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti na suci. Saṅkassarasamācāroti 『『imassa maññe imassa maññe idaṃ kamma』』nti evaṃ parehi saṅkāya saritabbasamācāro. Saṅkāya vā paresaṃ samācāraṃ saratītipi saṅkassarasamācāro. Tassa hi dve tayo jane kathente disvā, 『『mama dosaṃ maññe kathentī』』ti tesaṃ samācāraṃ saṅkassarati dhāvatīti saṅkassarasamācāro.

他以老師和上師們的名義,給予許多難以接近的人供養,充實寺院。來訪的比丘們在寺院門口站著,問道:「寺院裡住著誰?」聽到「是這樣的比丘」后,他們便從外面離開了。這個人因在教法中沉浸而獲得了大眾的支援,走上了正道,坐在禪定中,無法達到涅槃的海洋。 他對佛陀說:「這是『涅槃的涌流』」的教法,因而明白了,因而善於思維,便說:「那麼,尊者……」如是,世尊在這個地方坐著,想著:「會有善於思維的比丘來問我問題。」 現在,應當理解在內在感官等方面的進出。因「我眼睛清明,我可以稍微看見色法」,依此,他雖對眼睛感到愉悅,但因黑暗的風等的侵擾,眼睛的光明變得微弱,便會感到「我無法顯現出大的色法」的悲傷,最終眼睛的感官便會顯現出來。因無常、苦、無我這三種特質而觀察,但並不進入。 在心識方面,若是「我心愉快,什麼都不偏向,統統向右邊接受」,或是「我心所思所念的沒有失去」,即便愉悅,但若是「我心對不善的思念很少接受」,便會生起悲傷,最終心識的感官便會顯現出來。對於美好的色法生起貪慾,對於不美的色法生起厭惡,便會進入色法的感官。聲音等感官也是如此。 「貪慾的執著」就像在中間壓著木頭,柔軟的泥土將其覆蓋,無法再抬起頭來;同樣,被貪慾纏繞的人,墮入四種大苦中,因而無法再抬起頭來。因此說:「這就是貪慾的執著。」 「我執的執著」就像在地面上升起的木頭,下面被河水和上面被雨水淋濕,逐漸被泥土包裹,便會生起「這塊石頭是否被挖空」的念頭;同樣,因我執而高昇的人,在污垢的地方便是污垢,在教法的地方便是教法,在器具的地方便是器具,在醫生的地方便是醫生,在惡人的地方便是惡人。因而他會因各種因緣而受到包圍,生起「內心是否還有什麼戒律,或者沒有」的念頭。因此說:「這就是我執的執著。」 「五種慾望的執著」就像在輪迴中落下的木頭,最終在石頭等處被擊打而粉碎,便會在四種苦中,因業的因緣而遭受飢渴等痛苦,長久以來被擊打而粉碎。因此說:「這就是五種慾望的執著。」 「惡行者」即是不善的人。「惡法」即是卑劣的法。「不潔」即是不清凈。「思慮混亂的行為」即是「我認為這是那個,我認為這是這個」,以此與他人混淆而產生的行為。思慮混亂的行為,若是思考他人的行為,便是思慮混亂的行為。因為看到兩三個人在談論時,便會以為「他們在談論我的過失」,因而混淆他人的行為,便是思慮混亂的行為。

Samaṇapaṭiññoti salākaggahaṇādīsu 『『kittakā vihāre samaṇā』』ti gaṇanāya āraddhāya 『『ahampi samaṇo, ahampi samaṇo』』ti paṭiññaṃ deti, salākaggahaṇādīni karoti. Brahmacāripaṭiññoti uposathapavāraṇādīsu 『『ahampi brahmacārī』』ti paṭiññāya tāni kammāni pavisati . Antopūtīti vakkahadayādīsu apūtikassapi guṇānaṃ pūtibhāvena, antopūti. Avassutoti rāgena tinto. Kasambujātoti rāgādīhi kilesehi kacavarajāto.

Etadavocāti gogaṇaṃ gaṅgātīrābhimukhaṃ katvā parisapariyante ṭhito ādito paṭṭhāya yāva pariyosānā satthu dhammadesanaṃ sutvā, 『『satthā orimatīrādīnaṃ anupagacchantādivasena sakkā paṭipattiṃ pūretunti vadati. Yadi evaṃ pūretuṃ sakkā, ahaṃ pabbajitvā pūressāmī』』ti cintetvā etaṃ 『『ahaṃ kho, bhante』』tiādivacanaṃ avoca.

Vacchagiddhiniyoti vacchesu sasnehā thanehi khīraṃ paggharantehi vacchakasnehena sayameva gamissantīti. Niyyātehevāti niyyātehiyeva. Gāvīsu hi aniyyātitāsu gosāmikā āgantvā, 『『ekā gāvī na dissati, eko goṇo, eko vacchako na dissatī』』ti tuyhaṃ piṭṭhito piṭṭhito vicarissanti, iti te aphāsukaṃ bhavissati. Pabbajjā ca nāmesā saiṇassa na ruhati, aṇaṇā pabbajjā ca buddhādīhi saṃvaṇṇitāti dassanatthaṃ evamāha. Niyyātāti niyyātitā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

  1. Dutiyadārukkhandhopamasuttavaṇṇanā

  2. Pañcame kimilāyanti kimilānāmake nagare. Saṃkiliṭṭhanti paṭicchannakālato paṭṭhāya asaṃkiliṭṭhā nāma āpatti natthi, evarūpaṃ saṃkiliṭṭhaṃ āpattiṃ. Na vuṭṭhānaṃ paññāyatīti parivāsamānattaabbhānehi vuṭṭhānaṃ na dissati.

  3. Avassutapariyāyasuttavaṇṇanā

說到「出家人的承諾」,在持杖等方面,因「有多少出家人住在寺院裡」,他開始計算,便說:「我也是出家人,我也是出家人」,做出承諾,進行持杖等行為。說到「梵行的承諾」,在安居、布薩等方面,因「我也是梵行者」,他便進入那些行為。至於「內在的清凈」,在心臟等方面,即使是有污垢的人的特質,因而有內在的清凈。至於「無慾」,是因貪慾而被染污。至於「由克薩姆布」(Kasambujāto),是因貪慾等煩惱而被困擾。 他這樣說道,在將牛群引向恒河岸邊,站在群眾的周圍,從開始到結束,聽到佛陀的教法,便說:「佛陀說,未能走到對岸的人等,能夠完成修行。如果能夠完成,我便出家來完成。」他思索后,便說:「我確實如此,尊者。」 關於「牛群的情感」,在牛群之間,因有親密的關係,像牛奶流出般,因而牛群的親密關係便會自然而然地建立。至於「被引導的」,是被引導的。因為在牛群中,未被引導的牛主們會來到,便說:「一頭牛不見了,一隻牛群,一隻小牛不見了」,他們會在你身後四處遊蕩,因此這對他們而言會是令人不快的。出家人的名字並不常見,因而出家人也被佛陀等所稱讚。因此說:「被引導的,是被引導的。」在這部經中,已談論了輪迴與解脫。 第五章 第二木頭比喻經的釋義 在第五章中,提到「金米拉」這個城市。因而「骯髒」的,指的是從隱秘的時間開始,便沒有骯髒的障礙,像這樣的骯髒的障礙。並沒有起身的情況,因而在流亡的狀態中,因而沒有看到起身。 第六章 無慾的教法的釋義

  1. Chaṭṭhe navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā mahāsālāti attho. Uyyogakālādīsu hi rājāno tattha ṭhatvā, 『『ettakā purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthī abhiruhantu, ettakā asse, ettakā rathesu tiṭṭhantū』』ti evaṃ santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehesu allagomayaparibhaṇḍādīni kārenti, tāva dve tīṇi divasāni te rājāno tattha santharantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ kiccaṃ ekassa vasena na chijjati, sabbesaṃ chandopi laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ 『『saha atthānusāsanaṃ agārantipi santhāgāra』』nti. Yasmā pana te tattha sannipatitvā, 『『imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu』』nti evamādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santharantītipi, santhāgāraṃ. Acirakāritaṃ hotīti iṭṭhakakammasudhākammacittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ. Samaṇena vāti ettha yasmā gharavatthupariggahaṇakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti, tasmā 『『devena vā』』ti avatvā, 『『samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā』』ti vuttaṃ.

Yenabhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā 『『gacchāma naṃ passissāmā』』ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā 『『idaṃ santhāgāraṃ ativiya manoramaṃ sassirikaṃ. Kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā』』ti cintetvā – 『『amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā satthāraṃ paṭhamaṃ paribhuñjāpessāma, bhikkhusaṅghassa ca āgamanaṃ karissāma, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ pacchā mayaṃ paribhuñjissāma, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī』』ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu.

Yena navaṃ santhāgāraṃ tenupasaṅkamiṃsūti taṃdivasaṃ kira santhāgāraṃ kiñcāpi rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitaṃ hoti supaṭijaggitaṃ, buddhārahaṃ pana katvā apaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vā, tasmā 『『bhagavato manaṃ jānitvāva, paññāpessāmā』』ti cintetvā, te bhagavantaṃ upasaṅkamiṃsu, idāni pana manaṃ labhitvā paññāpetukāmā yena santhāgāraṃ tenupasaṅkamiṃsu.

Sabbasanthariṃ santhāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharāpetvā. Sabbapaṭhamaṃ tāva 『『gomayaṃ nāma sabbamaṅgalesu vaṭṭatī』』ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā, parisukkhabhāvaṃ ñatvā, yathā akkantaṭṭhāne padaṃ paññāyati, evaṃ catujjātiyagandhehi limpāpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā hatthattharaassattharasīhattharabyagghattharacandattharakasūriyattharakacittattharakādīhi nānāvaṇṇehi attharakehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ 『『sabbasanthariṃ santhāgāraṃ santharitvā』』ti.

第243節 在第六章中提到新的集會處,意指最近建立的集會所,是一個大堂。因為在出行時,國王們站在那裡,說:「讓這些人前往,讓這些人在後,讓這些人兩邊觀看,讓這些大象上去,讓這些馬匹,讓這些戰車停在那裡」,如是進行安排,設定界限,因此那個地方被稱為集會所。從出行地點到達家庭等,進行各種活動,國王們在那裡停留兩三天,也可以稱為集會所。與國王們一起的指示,亦可以稱為集會所。因為這些國王們,因此產生的工作不會因一個人而中斷,所有人都可以獲得,因而所有人聚集在那裡進行指示。因此說:「與指示一起,亦可以稱為集會所。」因為他們聚集在那裡,便會說:「在這個時候可以耕作,在這個時候可以播種」,以此類推,進行家庭的工作,因此也可以稱為集會所。因而它是新建成的,像是經過精心裝飾的天神宮殿,現已完成。至於「出家人」,因在家庭財物的把握時,天神們會抓住自己的居所,因此說:「不是天神,而是出家人、婆羅門或任何人類。」 他們聽到「集會所已完成」,便說:「我們去看看。」於是從門口出發,四處觀察,便說:「這個集會所實在是美麗且豐盈。是誰第一個享用我們的長久福祉?」思索后,便說:「我們應首先享用給親戚的供養,雖然是給老師的供養,但仍然是給老師的供養,因此我們應首先享用給老師的供養,接著為比丘僧團的到來而準備,等比丘僧團到來時,佛陀的教法便會到來,老師將會為我們講述三天的教法,故而我們將最後享用這三種珍寶,因而不會長久地為我們的福祉而感到幸福。」於是他們便做了安排,前往。 因新的集會所而前往,聽說那一天的集會所雖是爲了展示給王族們而精心裝飾,像是天神的宮殿,然而卻是爲了佛陀而設定的。因為佛陀的意圖是居住在森林中的修行者,或在內陸的村莊中,因此他們思索:「我們應當瞭解佛陀的心意。」於是他們前往佛陀那裡,現在他們已獲得了心意,想要了解佛陀的教法,因此前往集會所。 「所有的集會所都被維護」,如同所有的東西都被整理,因而將其整理。首先,因「牛糞在所有的吉祥事物中都適用」,便將其用牛糞覆蓋,知曉其乾淨的狀態,便如同在適當的地方顯現出腳印,因而用四種香料塗抹,覆蓋上各種顏色的花瓣,進行裝飾,並在其上方用大蓆子等進行裝飾,因而用各種顏色的裝飾物進行裝飾。因此說:「所有的集會所都被維護。」

Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalathambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā, tattha tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ , taṃ taṃ paccattharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā, tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā pācīnabhittiṃ nissāya attano attano mahāpiṭṭhikakojave paññāpetvā manoramāni haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ 『『evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā』』ti. Idaṃ sandhāya vuttaṃ 『『āsanāni paññāpetvā』』ti.

Udakamaṇikaṃ patiṭṭhāpetvāti mahākucchikaṃ udakacāṭiṃ patiṭṭhāpetvā 『『evaṃ bhagavā ca bhikkhusaṅgho ca yathāruciyā hatthe vā dhovissanti pāde vā, mukhaṃ vā vikkhālessantī』』ti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Idaṃ sandhāya vuttaṃ 『『udakamaṇikaṃ patiṭṭhāpetvā』』ti.

Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu yonakarūpakirātarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu ca telappadīpaṃ jālāpetvāti attho. Yenabhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno na kevalaṃ santhāgārameva, atha kho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetevā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā 『『khīrūpage dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī』』ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.

Athakho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamīti 『『yassa dāni, bhante, bhagavā kālaṃ maññatī』』ti evaṃ kira kāle ārocite bhagavā lākhārasatintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavaṇṇavalāhakena paṭicchādayamāno viya, kañcanapabbatamatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatāya parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpathaviṃ sañcāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā, gandhakuṭidvārato nikkhami kañcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā pana gandhakuṭipamukhe aṭṭhāsi.

設定座位,意指在中間設定吉祥的柱子,依此設定偉大的佛座,在那裡各處鋪上柔軟美麗的墊子,將它們一一鋪設,形成兩側可見的優雅座位,覆蓋上黃金、銀、各種裝飾的頂棚,裝飾以香花、香料、花瓣等,周圍佈置花環,覆蓋三十個座位的地方,依靠後墻為比丘僧團設定座位,設定靠背、坐墊等,覆蓋上白色的墊子,依靠東墻設定各自的高座,放置裝飾有優雅的孔雀毛等的座位,便說:「這樣我們將整夜聽聞教法。」因此說:「設定座位。」 設定水池,意指在大水池中設定「這樣,尊者和比丘僧團可以隨意洗手、洗腳、洗臉。」在這些地方,填滿寶石色的水,放入各種花朵和水池的細沙,覆蓋以香蕉葉。故而說:「設定水池。」 懸掛油燈,意指在銀、金等製成的燈具上,掛上油燈。因而,王族們不僅僅設定所,實際上在城鎮的街道上也進行清掃,升起旗幟,在家門口放置盛滿福德的器皿和香蕉,像是整個城市被裝飾得如星空般璀璨,便說:「在牛奶的地方,孩子們應喝牛奶,年輕的少年應輕輕餵養,別發出大的聲音,今天晚上老師將住在村中,佛陀們是喜愛安靜的。」於是,他們吹響了鼓聲,自己攜帶燈具,前往尊者那裡。 然後,尊者穿上袈裟,帶著缽,與比丘僧團一起前往新的所。因而,有人報告說:「尊者現在認為時間到了。」在這樣的時刻,尊者的身上閃耀著如同紅色的蓮花般的光輝,身披紅色的袈裟,彷彿在遮蔽光輝的天空,覆蓋著金色的蓮花,彷彿在捆綁閃爍的光芒,像是用紅色的毯子包裹著大象的身軀,像是將金色的網覆蓋在珍寶之上,像是遮住了行走的圓月,像是用金色的山水澆灌著美麗的花朵,像是用鮮花裝飾著金色的山峰,像是用紅色的塵土覆蓋在金色的山脈之上,像是用香氣從門口散發出來,像是從金色的洞穴中走出來的獅子,像是從日出之處升起的圓月。走出后,他站在香氣的門口。

Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalaviṭape viya ārāmarukkhe kariṃsu. Tāvadeva ca attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ – appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāvimuttivimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Sāriputtamoggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammikā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.

Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi , nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugāmimaggaṃ paṭipajji.

Athassa puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi pacchima-kāyato, dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesi. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviṃ asītihatthaṭṭhānaṃ aggahesi. Evaṃ samantā asītihatthaṭṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya cātuddīpikamahāmeghato nikkhantavijjulatā viya vidhāviṃsu. Sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamokiṇṇā viya vippabhāsiṃsu.

Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalasarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhi sammadeva pūritāhi samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve otaritvā vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhapattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekanāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekasakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ oghassa sambhijja mukhadvāre ekato rāsibhūtakālo viya ahosi.

然後,從身體上,如同雷電的光輝般,光芒從面部射出,像黃金色的雨滴,像繁花似錦的果樹般灑落在阿拉米樹上。此時,偉大的比丘僧團帶著自己的缽,圍繞著尊者。圍繞著尊者的比丘們,呈現出這樣的狀態——他們少欲知足,獨處不擾,努力精進,言辭得體,善於勸導,遠離惡行,具備戒律,具備定力,具備智慧解脫,具備解脫的知識與見解。被這些比丘圍繞的尊者,猶如被紅色的綢緞包裹,宛如美麗的紅蓮花盛開,猶如被珊瑚臺所環繞,光彩奪目。薩利菩提、摩訶迦葉等大長老們,也像大蛇一樣,披著雲彩般的色彩,圍繞著他,遠離貪慾,煩惱已斷,束縛已解,像是來自高貴的家族或團體,未被束縛。 因此,尊者自己無慾,與無慾者同在,遠離憤怒,與遠離憤怒者同在,遠離愚癡,與遠離愚癡者同在,清凈,與清凈者同在,脫離煩惱,與脫離煩惱者同在,自己是佛,被博學的智者所圍繞,猶如被花瓣包圍,猶如被金色的花瓣包圍,猶如被千頭象圍繞,猶如被千隻孔雀圍繞,猶如被千輛戰車圍繞,猶如被千位天王圍繞,猶如被千位大梵天圍繞,猶如被千顆星星圍繞,像無可比擬的佛陀般,走上卡皮拉瓦土(Kapilavatthu,現代的卡皮拉瓦圖)。 然後,從東方的身體上,黃金色的光輝升起,照亮了八十個手的位置;從西方的身體上、南方的身體上、北方的身體上,黃金色的光輝升起,照亮了八十個手的位置。從頭髮的根部開始,從所有的頭髮上,孔雀藍的光輝升起,照亮了八十個手的位置。從腳下,珊瑚色的光輝升起,照亮了八十個手的位置。如此,四面八方的八十個手的位置,佛的光輝閃耀,搖曳生姿,像金色的燈籠般,飛向天空,猶如四面八方的巨云般,灑落光輝。所有的方向,猶如金色的香花般,四散開來,猶如從金色的器皿中流出的金色液體般,灑落而出,猶如金色的帷幕般,輕輕展開,猶如被風吹起的金色花瓣般,四處飛舞。 尊者的身體,閃耀著三十種光輝的特徵,像星星般高掛在天空,彷彿盛開的蓮花,像盛開的花園般,閃耀著光輝,像廣袤的園林,像一百個園林般,光輝四射,猶如三十個明月、三十個太陽、三十個輪迴之王、三十個天神、三十個大梵天,像是光輝照耀著,正如那十種圓滿的功德,十種超越的功德,十種究竟的功德,正如那十種完美的功德,裝飾著他。超過千劫的四種無數的佈施、持戒、善行,在一個身上降臨,因而沒有地方可歸,像是失去了歸宿的船隻,像是失去了歸宿的車子,像是二十條恒河的洪流匯聚在一起,形成了一處。

Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato, vāmapasse, dakkhiṇapasse. Jātisumanacampakavanamallikārattuppala-nīluppala-bakulasinduvārapupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikameghavissaṭṭhā udakavuṭṭhiyo viya vippakiriyiṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇapaṭisaṃyuttā thutighosā ca sabbā disā pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ –

『『Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;

Aheṭhayanto pāṇāni, yāti lokavināyako.

『『Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho

Gacchanto sirisampanno, sobhate dvipaduttamo.

『『Gacchato buddhaseṭṭhassa, heṭṭhāpādatalaṃ mudu;

Samaṃ samphusate bhūmiṃ, rajasā nupalippati.

『『Ninnaṭṭhānaṃ unnamati, gacchante lokanāyake;

Unnatañca samaṃ hoti, pathavī ca acetanā.

『『Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;

Sabbe maggā vivajjanti, gacchante lokanāyake.

『『Nātidūre uddharati, naccāsanne ca nikkhipaṃ;

Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.

『『Nātisīghaṃ pakkamati, sampannacaraṇo muni;

Na cāpi saṇikaṃ yāti, gacchamāno samāhito.

『『Uddhaṃ adho ca tiriyañca, disañca vidisaṃ tathā;

Na pekkhamāno so yāti, yugamattañhi pekkhati.

『『Nāgavikkantacāro so, gamane sobhate jino;

Cāruṃ gacchati lokaggo, hāsayanto sadevake.

『『Uḷurājāva sobhanto, catucārīva kesarī;

Tosayanto bahū satte, puraṃ seṭṭhaṃ upāgamī』』ti.

Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi vā gāthābandhena vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukkathitanti na vattabbaṃ. Appamāṇavaṇṇā hi buddhā. Tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ sakyarājakulaṃ pavisitvā bhagavā pasannacittena janena gandhadhūmavāsacuṇṇādīhi pūjiyamāno santhāgāraṃ pāvisi. Tena vuttaṃ 『『atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamī』』ti.

Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –

『『Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;

Obhāsayanto lokaggo, nisīdi varamāsane.

『『Tahiṃ nisinno naradammasārathi,

Devātidevo satapuññalakkhaṇo;

Buddhāsane majjhagato virocati,

Suvaṇṇanekkhaṃ viya paṇḍukambale.

『『Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;

Virocati vītamalo, maṇiverocano yathā.

『『Mahāsālova samphullo, nerurājāva』laṅkato;

Suvaṇṇayūpasaṅkāso, padumo kokanado yathā.

『『Jalanto dīparukkhova, pabbatagge yathā sikhī;

Devānaṃ pāricchattova, sabbaphullo virocatī』』ti.

以佛陀的光輝照耀,尊者面前升起了無數的燈火,像這樣在後面、左側和右側。各種花朵,如出生的香花、白蓮花、藍蓮花、巴庫拉花、海灘花等,和藍色、黃色等各種芳香的香料,像四面八方的雲彩般灑落。五音的樂聲,以及與佛法、僧團的功德相聯繫的宏大聲音,充滿了所有的方向。天人、人類、龍、鳥、夜叉等的眼睛,如同飲用不死之酒般,愉悅地注視著。在這個地方,成千上萬的步伐聲響起。此時的聲音是: 「如是,身心完美,震動大地; 不傷生靈,走向世間的引導者。 「右腳首先抬起,抬起的如牛王, 走向尊貴的佛陀,顯得光輝照人。 「走向佛陀,腳下柔軟; 平坦的地面,不沾滿塵土。 「巖石、糖、黃瓜、草等; 走向世間的引導者,皆避開道路。 「未走多遠,抬起腳步,舞動著; 輕輕地走出,雙膝也不碰地。 「並不急促,行動穩重的聖者; 也不緩慢,走去時心中專注。 「向上、向下、向左右,四方皆有; 不看他處,唯獨注視前方。 「如同龍的優雅行走,走得光彩照人; 如同走向世間的最佳者,帶來歡笑。 「如同雄獅般的王者,光彩照人; 如同四處遊走的獅子,愉悅眾生,走向城市。」 在這種情況下,尊者的身體光輝,或佛的德行光輝,或佛法講解者的光輝,都是非常顯著的。用粉末或詩句所能表達的,便應如是。不能說「難以說」,因為佛陀的光輝是無量的。他們的光輝,佛陀也無法完全描述,正如其他眾生一般。以這種光輝裝飾的王族,因而尊者被眾人以香菸、花瓣等所供奉,進入集會所。因此說:「於是,尊者穿上袈裟,帶著缽,與比丘僧團一起前往新的集會所。」 尊者確實在前面。於是,尊者在比丘和居士之間坐下,先用香水洗凈,再用水洗凈,用紅色的綢緞覆蓋著,坐在紅色的座位上,顯得格外光輝。這裡的古老的光輝表達方式是: 「走到花環之中,像龍一般優雅; 照耀著世間的最佳者,坐在尊貴的座位上。 「坐在那裡的如同人間的駕馭者, 天人之中,具備善行的標誌; 坐在佛座中,顯得光輝照人, 如同金色的蓮花般盛開。 「如同金色的蓮花,盛開于白色的蓮花上; 光輝照耀,遠離污垢,像寶石般閃耀。 「如同大堂的裝飾,像王者的裝飾; 如同金色的蓮花,盛開如同美麗的花朵。 「如同水中的燈樹,像山頂的火焰; 如同天人的帕里查塔樹,盛開於四方。」

Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammakathā nāma santhāgārānumodanāpaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojanikaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya kapilavatthuvāsīnaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi. 『『Āvāsadānaṃ nāmetaṃ, mahārāja, mahantaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena ca paribhutto , mayā ca bhikkhusaṅghena ca paribhutto pana dhammaratanena paribhuttoyevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hoti. Bhummaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vāpi ānisaṃso nāma paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave bhave nibbattassāpi sambādhitagabbhavāso na hoti, dvādasahattho ovarako viya mātukucchi asambādhova hotī』』ti. Evaṃ nānānayavicittaṃ bahuṃ dhammiṃ kathaṃ kathetvā –

『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sirīsape ca makase, sisire cāpi vuṭṭhiyo.

『『Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

『『Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

『『Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

『『Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti. (cūḷava. 295) –

Evaṃ 『『ayampi āvāse ānisaṃso, ayampi āvāse ānisaṃso』』ti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā tāva gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni vuttatthāneva.

Abhikkantāti atikkantā dve yāmā gatā. Yassa dāni kālaṃ maññathāti yassa tumhe gamanassa kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Sukhumālā hi te, tiyāmarattiṃ nisīditvā vītināmentānaṃ sarīre ābādho uppajjeyya. Bhikkhusaṅghopi mahā, tassa ṭhānanisajjānaṃ okāso laddhuṃ vaṭṭatīti ubhayānukampāya uyyojesi.

Vigatathinamiddhoti tatra kira bhikkhū yāmadvayaṃ ṭhitāpi nisinnāpi acālayiṃsu, pacchimayāme pana āhāro pariṇamati, tassa pariṇatattā bhikkhusaṅgho vigatathinamiddho jātoti akāraṇametaṃ. Buddhānañhi kathaṃ suṇantassa kāyikacetasikadarathā na honti, kāyacittalahutādayo uppajjanti, tena tesaṃ dve yāme ṭhitānampi nisinnānampi dhammaṃ suṇantānaṃ thinamiddhaṃ vigataṃ, pacchimayāmepi sampatte tathā vigatameva jātaṃ. Tenāha 『『vigatathinamiddho』』ti.

Piṭṭhime āgilāyatīti kasmā āgilāyati? Bhagavato hi chabbassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajjīti. Akāraṇaṃ vā etaṃ. Pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhetvā ekampi dvepi sattāhāni ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi. Tattha pādadhovanaṭṭhānato yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ pattaṃ thokaṃ ṭhatvā nisīdi, ettake ṭhāne ṭhānaṃ nipphannaṃ. Dveyāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma 『『no āgilāyatī』』ti na vattabbaṃ, tasmā ciranisajjāya sañjātaṃ appakampi āgilāyanaṃ gahetvā evamāha.

在卡皮拉瓦土(Kapilavatthu,現代的卡皮拉瓦圖)中,許多夜晚,關於法的講述,意指法的講述是與所的讚歎相關的多樣話題。那時,尊者如同降下天空的河流,像拉扯大地的重物,像抓住大樹的頂端,像擠壓蜜罐般,向卡皮拉瓦土的釋迦族人講述有益幸福的多樣話題。「這並不是房屋的施捨,偉大的國王,你的住所被我所使用,也被比丘僧團所使用,而我和比丘僧團也被法寶所使用,正是因這三種寶物而被使用。」在施捨房屋時,所有的施捨都是施捨。無論是地面上的茅屋,還是樹枝下的涼亭,其利益是無法限制的。因房屋的施捨,生生世世的住處也不會被限制,猶如母親的懷抱未被束縛。 於是,講述多樣的法: 「寒冷與炎熱相對,野獸與蜜蜂; 在寒冷中也有雨水,水流也在涌動。 「然後,強烈的風與熱氣,開始相互抵抗; 適合住處的安樂,適合靜坐與觀察。 「給予住處的施捨,佛陀所稱讚的最上之處; 因此,聰明的人應當明白自己的利益。 「在美麗的住處修建,供養那些博學者; 他們的飲食、飲水、衣物和臥具。 「應當以正直的心給予,清凈的內心; 他們將教導他法,消除一切痛苦; 他所教導的法,能使他無漏地涅槃。」 如此,講述「這也是房屋的利益,這也是房屋的利益」,在許多夜晚,講述房屋的利益。這裡的這些詩句是總結,而關於多樣法的講述則不能總結。顯然,所提到的意義即是。 「絕妙的」,意指已超越的兩種夜晚。現在該認為時間到了,意指你們應該認為出發的時間到了,出發的時間是你們的,去吧。為何尊者要驅趕他們?是出於憐憫。因為他們很脆弱,坐在夜晚的時間過長,身體會感到不適。比丘僧團也很龐大,因此有必要給他們一個適當的地方。 「無沉睡與懈怠」,因為當時的比丘們,無論站或坐都未動搖,而在後半夜,食物逐漸到來,因而比丘僧團無沉睡與懈怠的狀態就產生了。這是因為佛陀的教法,聽聞時身體與心靈不會沉重,身體與心靈輕鬆等狀態就會出現,因此即使在兩種夜晚中,站著或坐著的聽聞者,沉睡與懈怠也會消失,後半夜也同樣如此。因此說「無沉睡與懈怠」。 「背部疼痛」,為何會疼痛?因為尊者在六個時段中,承受著巨大的身體痛苦,到了老年時也會感到背痛。這是無緣的。因為尊者能忍受產生的痛苦,能夠坐著一週或兩週,坐著不動。因而,他想要在所中用四種步態來享用。在那裡,從洗腳的地方到達法座,已經完成了這一段路程。法座上稍微停留,坐下,已完成這一段路程。兩人也在法座上坐下,已完成這一段路程。現在在右側稍微停留,坐下,已完成這一段路程,因此想要用四種步態來享用。對於獲得的身體,不能說「沒有疼痛」,因此在長時間坐下後,輕微的疼痛也會被接受。

Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno paṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu, 『『appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī』』ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasi karitvāti 『『ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmī』』ti vuṭṭhānasaññaṃ citte ṭhapetvā, tañca kho aniddāyantova therassa dhammakathaṃ suṇamāno.

Avassutapariyāyanti avassutassa pariyāyaṃ, avassutassa kāraṇanti attho. Adhimuccatīti kilesādhimuccanena adhimuccati, giddho hoti. Byāpajjatīti byāpādavasena pūticitto hoti. Cakkhutoti cakkhubhāvena. Māroti kilesamāropi devaputtamāropi. Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Naḷāgāratiṇāgāraṃ viya hi savisevanāni āyatanāni, tiṇukkā viya kilesuppattirahaṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne aṅgārassujjalanaṃ viya ārammaṇe āpāthamāgate kilesānaṃ uppatti. Tena vuttaṃ labhetha māro otāranti.

Sukkapakkhe bahalamattikapiṇḍāvalepanaṃ kūṭāgāraṃ viya nibbisevanāni āyatanāni, tiṇukkā viya vuttapakārārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne nibbāpanaṃ viya nibbisevanānaṃ āyatanānaṃ ārammaṇe āpāthamāgate kilesapariḷāhassa anuppatti. Tena vuttaṃ neva labhetha māro otāranti.

  1. Dukkhadhammasuttavaṇṇanā

將僧伽達提(Saṅghāṭi)設立在法會的地方,國王們在一側將座位鋪好,鋪上適合的座墊,鋪上適合的背墊,上面裝飾著金色的花環和香花的帳篷,點燃香油燈,心想:「如果尊者從法座上稍微休息一下,這樣的話,尊者的集會將會被四種步態所圍繞,長久以來將會帶來幸福與安樂。」尊者也因此而在此設立了僧伽達提,坐下。「我將會在這一段時間內起身」,心中想著「我會在此稍作停留」,而他在聽聞長老的法講時並未入睡。 「無沉睡的狀態」,意指無沉睡的狀態,意指無沉睡的原因。 「超越」,意指因煩惱的超越而超越,變得貪婪。「痛苦」,意指因痛苦而感到痛苦。 「眼睛」,意指因眼睛而存在。「魔」,意指煩惱的魔,或天神的魔。「落下」,意指開口。「對像」,意指因緣。就像水草的生長一樣,因緣的根基如同草木,煩惱的生起如同草木生長。因此說「魔會落下」。 「在陽光明媚的地方,像大屋一樣的地方,生長的地方,像草木一樣,因緣的根基如同草木,像草木的生長一樣,因緣的根基一旦出現,煩惱的痛苦不會生起。」因此說「魔不會落下」。 苦法經的解釋

  1. Sattame dukkhadhammānanti dukkhasambhavadhammānaṃ. Pañcasu hi khandhesu sati chedanavadhabandhanādibhedaṃ dukkhaṃ sambhavati, tasmā te dukkhasambhavadhammattā dukkhadhammāti vuccanti. Tathā kho panassāti tenākārenassa. Yathāssa kāme passatoti yenākārenassa kāme passantassa. Yathā carantanti yenākārena cārañca vihārañca anubandhitvā carantaṃ. Aṅgārakāsūpamākāmā diṭṭhā hontīti pariyeṭṭhimūlakassa ceva paṭisandhimūlakassa ca dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti. Kāme pariyesantānañhi nāvāya mahāsamuddogāhanaajapathasaṅkupathapaṭipajjanaubhatobyūḷhasaṅgāmapakkhandanādivasena pariyeṭṭhimūlakampi, kāme paribhuñjantānaṃ kāmaparibhogacetanāya catūsu apāyesu dinnapaṭisandhimūlakampi mahāpariḷāhadukkhaṃ uppajjati. Evametassa duvidhassāpi dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti.

Dāyanti aṭaviṃ. Puratopi kaṇṭakoti purimapasse vijjhitukāmo viya āsannaṭṭhāneyeva ṭhitakaṇṭako. Pacchatotiādīsupi eseva nayo. Heṭṭhā pana pādehi akkantaṭṭhānassa santike, na akkantaṭṭhāneyeva. Evaṃ so kaṇṭakagabbhaṃ paviṭṭho viya bhaveyya. Mā maṃ kaṇṭakoti mā maṃ kaṇṭako vijjhīti kaṇṭakavedhaṃ rakkhamāno.

Dandho, bhikkhave, satuppādoti satiyā uppādoyeva dandho, uppannamattāya pana tāya kāci kilesā niggahitāva honti, na saṇṭhātuṃ sakkonti. Cakkhudvārasmiñhi rāgādīsu uppannesu dutiyajavanavārena 『『kilesā me uppannā』』ti ñatvā tatiye javanavāre saṃvarajavanaṃyeva javati. Anacchariyañcetaṃ, yaṃ vipassako tatiyajavanavāre kilese niggaṇheyya. Cakkhudvāre pana iṭṭhārammaṇe āpāthagate bhavaṅgaṃ āvaṭṭetvā āvajjanādīsu uppannesu voṭṭhabbanānantaraṃ sampattakilesajavanavāraṃ nivattetvā kusalameva uppādeti. Āraddhavipassakānañhi ayamānisaṃso bhāvanāpaṭisaṅkhāne patiṭṭhitabhāvassa.

Abhihaṭṭhuṃpavāreyyunti sudinnattherassa viya raṭṭhapālakulaputtassa viya ca kāyena vā satta ratanāni abhiharitvā vācāya vā 『『amhākaṃ dhanato yattakaṃ icchasi, tattakaṃ gaṇhā』』ti vadantā pavāreyyuṃ. Anudahantīti sarīre paliveṭhitattā uṇhapariḷāhaṃ janetvā anudahanti. Sañjātasede vā sarīre laggantā anusentītipi attho. Yañhi taṃ, bhikkhave, cittanti idaṃ yasmā citte anāvaṭṭante puggalassa āvaṭṭanaṃ nāma natthi. Evarūpañhi cittaṃ anāvaṭṭanti, tasmā vuttaṃ. Iti imasmiṃ sutte vipassanābalameva dīpitaṃ.

  1. Kiṃsukopamasuttavaṇṇanā

第244節 七。苦法的解釋 苦法,意指因苦而生的法。在五蘊中,由於有切斷、束縛等不同形式的苦,因此它們因苦而生的特性被稱為苦法。正如是,因這原因而存在。就如同他看到慾望時的狀態。就如同他在行動時的狀態,伴隨著行走和居住。因慾望而生的狀態,正如在火焰中被看見的痛苦,因因緣的根本和再生的根本而生的苦,正如在火焰中被看見的巨大痛苦。追求慾望者的痛苦,正如在大海中乘船的艱難,因而在追求過程中,因慾望而享受者的慾望意識,導致在四種惡道中生起的因緣,因而也會生起巨大的痛苦。因此,就因這兩種痛苦的狀態,正如在火焰中被看見的巨大痛苦。 「給予森林」,意指給予森林的狀態。在前面,刺痛者如同想要刺破前面的刺,站在近處的刺。後面的也是同樣的道理。在下面的腳下,刺痛者站在不動的地方,而不是在動的地方。如此他如同陷入刺的懷抱中。不要讓我被刺痛,不要讓我被刺所刺,保護著刺的刺痛。 「盲者,尊者,因緣而生」,因緣而生的狀態是盲的,因而一旦生起,某些煩惱就會被抑制,而無法安定。因緣在眼門中生起的貪慾等煩惱,因而在第二次的意念中,知道「煩惱已生起」,在第三次的意念中,僅僅是抑制的意念而已。這並不奇怪,若有通達者在第三次的意念中能抑制煩惱。因緣在眼門中,若所欲的對象消失,因而在生起的意識中,生起的煩惱被抑制,善法得以生起。對於已開始修行的通達者,這就是修行的利益,因而在修行的過程中保持穩定。 「能夠打擊」,意指如同善良的長老或國王的兒子,能以身體或言語說:「我們所擁有的財富,想要多少,就拿多少。」因此,因身體被覆蓋而生起的熱痛,因而不再打擊。意指生起的狀態,或因身體的存在而生起的狀態。正因如此,尊者,心中沒有輪迴的狀態。若是如此的心,因而被稱為沒有輪迴的狀態,因此如此說。如此,在此經文中,唯有通達的力量被闡明。 第8節 金色比喻經的解釋

  1. Aṭṭhame dassananti paṭhamamaggassetaṃ adhivacanaṃ. Paṭhamamaggo hi kilesapahānakiccaṃ sādhento paṭhamaṃ nibbānaṃ passati, tasmā dassananti vuccati. Gotrabhuñāṇaṃ pana kiñcāpi maggato paṭhamataraṃ passati, passitvā pana kattabbakiccassa kilesapahānassa abhāvena na dassananti vuccati. Apica cattāropi maggā dassanameva. Kasmā? Sotāpattimaggakkhaṇe dassanaṃ visujjhati, phalakkhaṇe visuddhaṃ. Sakadāgāmianāgāmiarahattamaggakkhaṇe visujjhati, phalakkhaṇe visuddhanti evaṃ kathentānaṃ bhikkhūnaṃ sutvā so bhikkhu 『『ahampi dassanaṃ visodhetvā arahattaphale patiṭṭhito dassanavisuddhikaṃ nibbānaṃ sacchikatvā viharissāmī』』ti taṃ bhikkhuṃ upasaṅkamitvā evaṃ pucchi. So phassāyatanakammaṭṭhāniko channaṃ phassāyatanānaṃ vasena rūpārūpadhamme pariggahetvā arahattaṃ patto. Ettha hi purimāni pañca āyatanāni rūpaṃ, manāyatanaṃ arūpaṃ. Iti so attanā adhigatamaggameva kathesi.

Asantuṭṭhoti padesasaṅkhāresu ṭhatvā kathitattā asantuṭṭho. Evaṃ kirassa ahosi – 『『ayaṃ padesasaṅkhāresu ṭhatvā kathesi. Sakkā nu kho padesasaṅkhāresu ṭhatvā dassanavisuddhikaṃ nibbānaṃ pāpuṇitu』』nti? Tato naṃ pucchi – 『『āvuso, tvaṃyeva nu kho idaṃ dassanavisuddhikaṃ nibbānaṃ jānāsi, udāhu aññepi jānantā atthī』』ti. Atthāvuso, asukavihāre asukatthero nāmāti. So tampi upasaṅkamitvā pucchi. Etenupāyena aññampi aññampīti.

Ettha ca dutiyo pañcakkhandhakammaṭṭhāniko rūpakkhandhavasena rūpaṃ, sesakkhandhavasena nāmanti nāmarūpaṃ vavatthapetvā anukkamena arahattaṃ patto. Tasmā sopi attanā adhigatamaggameva kathesi. Ayaṃ pana 『『imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvāva kathitaṃ, iminā nippadesesū』』ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.

Tatiyo mahābhūtakammaṭṭhāniko cattāri mahābhūtāni saṅkhepato ca vitthārato ca pariggahetvā arahattaṃ patto, tasmā ayampi attanā adhigatamaggameva kathesi. Ayaṃ pana 『『imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, tatiyena atisappadesesū』』ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.

Catuttho tebhūmakakammaṭṭhāniko. Tassa kira samappavattā dhātuyo ahesuṃ, kallasarīraṃ balapattaṃ, kammaṭṭhānānipissa sabbāneva sappāyāni, atītā vā saṅkhārā hontu anāgatā vā paccuppannā vā kāmāvacarā vā rūpāvacarā vā arūpāvacarā vā, sabbepi sappāyāva. Asappāyakammaṭṭhānaṃ nāma natthi. Kālesupi purebhattaṃ vā hotu pacchābhattaṃ vā paṭhamayāmādayo vā, asappāyo kālo nāma natthi. Yathā nāma cāribhūmiṃ otiṇṇo mahāhatthī hatthena gahetabbaṃ hattheneva luñcitvā gaṇhāti, pādehi paharitvā gahetabbaṃ pādehi paharitvā gaṇhāti, evameva sakale tebhūmakadhamme kalāpaggāhena gahetvā sammasanto arahattaṃ patto, tasmā esopi attanā adhigatamaggameva kathesi. Ayaṃ pana 『『imesaṃ aññamaññaṃ na sameti. Paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, puna tatiyena sappadesesu, catutthena nippadesesuyevā』』ti asantuṭṭho hutvā taṃ pucchi – 『『kiṃ nu kho, āvuso, idaṃ dassanavisuddhikaṃ nibbānaṃ tumhehi attanova dhammatāya ñātaṃ, udāhu kenaci vo akkhāta』』nti? Āvuso, mayaṃ kiṃ jānāma? Atthi pana sadevake loke sammāsambuddho, taṃ nissāyetaṃ amhehi ñātanti. So cintesi – 『『ime bhikkhū mayhaṃ ajjhāsayaṃ gahetvā kathetuṃ na sakkonti, ahaṃ sabbaññubuddhameva pucchitvā nikkaṅkho bhavissāmī』』ti yena bhagavā tenupasaṅkami.

第245節 八。見的解釋 見,意指這是第一條道路的名稱。第一條道路是爲了消除煩惱而設,首先看到涅槃,因此被稱為見。然則,具足種姓智慧者,雖然比道路更早看到,但因沒有完成消除煩惱的任務,因此不被稱為見。此外,四條道路也僅是見。為何如此?在入流道的瞬間,見是清凈的,而在成果的瞬間則是清凈的。在再來道、非再來道和阿羅漢道的瞬間,見是清凈的。聽到這些話的比丘,便想:「我也要清凈見,安住于阿羅漢果,體驗清凈的涅槃。」於是他走近那位比丘,問道:「你是否知道這清凈的涅槃,還是其他人也知道?」他回答:「朋友,是否有某位長老在某個住處?」他也走近詢問。 因此,以此方法詢問他人。 這裡,第二條是五蘊的修行者,因色蘊而獲得色,因余蘊而獲得名色,逐步獲得阿羅漢果。因此他也僅是談論自己所獲得的道路。然而,他對「彼此之間並不相同,第一條是在有相的修行中談論,第二條是在無相的修行中談論」並不滿足,便這樣詢問后離去。 第三條是大地的修行者,概括四大元素,廣泛和簡略地理解,獲得阿羅漢果。因此他也僅是談論自己所獲得的道路。然而,他對「彼此之間並不相同,第一條是在有相的修行中談論,第二條是在無相的修行中談論,第三條是在過於有相的修行中談論」並不滿足,便這樣詢問后離去。 第四條是三大地的修行者。因為他所具備的元素是相應的,身體是堅固的,所有的修行都適合他,過去的、未來的、目前的慾望,或是色界的、無色界的,都是適合的。沒有不適合的修行。無論是早上的還是晚上的,無論是第一夜還是其他夜,均沒有不適合的時間。就如同一隻巨大的大象,抓住一根樹枝,或用手抓住,或用腳抓住,正如同全面理解大地的法則,獲得阿羅漢果,因此他也僅是談論自己所獲得的道路。然而,他對「彼此之間並不相同,第一條是在有相的修行中談論,第二條是在無相的修行中談論,第三條是在過於有相的修行中談論,第四條是在無相的修行中談論」並不滿足,便這樣詢問:「朋友,這清凈的涅槃是你們自己所知道的,還是其他人告訴你們的?」朋友,我們又知道什麼呢?在有神的世界中,確實有正覺者,依靠他我們得以知曉。於是他思考:「這些比丘無法理解我的意圖,我要去問全知的佛陀。」

Bhagavā tassa vacanaṃ sutvā 『『yehi te pañho kathito, te cattāropi khīṇāsavā, sukathitaṃ tehi, tvaṃ pana attano andhabālatāya taṃ na sallakkhesī』』ti na evaṃ vihesesi. Kārakabhāvaṃ panassa ñatvā 『『atthagavesako esa, dhammadesanāya eva naṃ bujjhāpessāmī』』ti kiṃsukopamaṃ āhari. Tattha bhūtaṃ vatthuṃ katvā evamattho vibhāvetabbo – ekasmiṃ kira mahānagare eko sabbaganthadharo brāhmaṇavejjo paṇḍito paṭivasati. Atheko nagarassa pācīnadvāragāmavāsī paṇḍurogapuriso tassa santikaṃ āgantvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā 『『kenatthena āgatosi bhadramukhā』』ti, pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathehīti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā, sosetvā jhāpetvā, tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā, ariṭṭhaṃ katvā piva, tena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.

Athañño dakkhiṇadvāragāmavāsī puriso teneva rogena āturo 『『asuko kira bhesajjaṃ katvā arogo jāto』』ti sutvā taṃ upasaṅkamitvā pucchi – 『『kena te, samma, phāsukaṃ jāta』』nti. Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.

Athañño pacchimadvāragāmavāsī…pe… uttaradvāragāmavāsī puriso teneva rogena āturo 『『asuko kira bhesajjaṃ katvā arogo jāto』』ti taṃ upasaṅkamitvā pucchi 『『kena te, samma, phāsukaṃ jāta』』nti? Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.

Athañño paccantavāsī adiṭṭhapubbakiṃsuko eko puriso teneva rogena āturo ciraṃ tāni tāni bhesajjāni katvā roge avūpasamamāne 『『asuko kira nagarassa pācīnadvāragāmavāsī puriso bhesajjaṃ katvā arogo jāto』』ti sutvā 『『gacchāmahampi, tena katabhesajjaṃ karissāmī』』ti daṇḍamolubbha anupubbena tassa santikaṃ gantvā, 『『kena te, samma, phāsukaṃ jāta』』nti pucchi. Kiṃsukāriṭṭhena sammāti. Kīdiso pana so kiṃsukoti. Jhāpitagāme ṭhitajhāmathūṇo viyāti. Iti so puriso attanā diṭṭhākārenava kiṃsukaṃ ācikkhi. Tena hi diṭṭhakāle kiṃsuko patitapatto khāṇukakāle diṭṭhattā tādisova hoti.

So pana puriso sutamaṅgalikattā 『『ayaṃ 『jhāpitagāme jhāmathūṇo viyā』ti āha, amaṅgalametaṃ . Etasmiñhi me bhesajje katepi rogo na vūpasamissatī』』ti tassa veyyākaraṇena asantuṭṭho taṃ pucchi – 『『kiṃ nu kho, bho, tvaññeva kiṃsukaṃ jānāsi, udāhu aññopi atthī』』ti. Atthi, bho, dakkhiṇadvāragāme asuko nāmāti. So taṃ upasaṅkamitvā pucchi, svāssa pupphitakāle diṭṭhattā attano dassanānurūpena 『『lohitako kiṃsuko』』ti āha. So 『『ayaṃ purimena viruddhaṃ āha, kāḷako lohitakato suvidūradūre』』ti tassapi veyyākaraṇena asantuṭṭho 『『atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo』』ti? Pucchitvā, 『『atthi pacchimadvāragāme asuko nāmā』』ti vutte tampi upasaṅkamitvā pucchi. Svāssa phalitakāle diṭṭhattā attano dassanānurūpena 『『ocirakajāto ādinnasipāṭiko』』ti āha. Phalitakālasmiñhi kiṃsuko olambamānacīrako viya adhomukhaṃ katvā gahitaasikoso viya ca sirīsarukkho viya ca lambamānaphalo hoti. So 『『ayaṃ purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetu』』nti tassapi veyyākaraṇena asantuṭṭho 『『atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo』』ti? Pucchitvā, 『『atthi uttaradvāragāme asuko nāmā』』ti vutte tampi upasaṅkamitvā pucchi. So assa sañchannapattakāle diṭṭhattā attano dassanānurūpena 『『bahalapattapalāso sandacchāyo』』ti āha. Sandacchāyo nāma saṃsanditvā ṭhitacchāyo.

佛陀聽到這番話后說:「你所說的那些問題,四位阿羅漢也都已解脫,與你討論這些,是因為你因盲目無知而未能覺察。」他意識到這一點后,便想:「這是一個尋求真理的人,我將以法的教導來啓發他。」於是他引用了金色比喻。這裡應當設定一個真實的背景:在某個大城市中,有一位通達的婆羅門醫生住在那裡。隨後,一位住在城市東門村的白癜風患者來到他面前,恭敬地站著。醫生與他交談后問道:「你是因何而來,尊者?」他回答:「我因病而困擾,懇請您告訴我藥方。」於是,醫生說:「那麼,去砍一棵金色的樹,燒掉它,取其灰燼,與此藥混合,服下後,你將會感到舒適。」他照此所做,病癒后變得強壯而快樂。 接著,另一位住在南門村的人,因同樣的病痛,聽說「某人因服用某種藥物而康復」,於是前往詢問:「你是如何康復的,尊者?」他回答:「因金色樹的藥方,去吧,你也照此做。」他也因此而愈。 又有一位住在西門村的人……又有一位住在北門村的人,因同樣的病痛,聽說「某人因服用某種藥物而康復」,於是前往詢問:「你是如何康復的,尊者?」他回答:「因金色樹的藥方,去吧,你也照此做。」他也因此而愈。 還有一位住在邊遠地區的未曾見過金色樹的人,因病痛長久未癒,聽說「某個城市東門村的居民因服用某種藥物而康復」,於是說:「我們也去吧,我也要服用那個藥。」於是他帶著工具逐步走近,詢問:「你是如何康復的,尊者?」他回答:「因金色樹的藥方。」他又問:「那是什麼樣的金色樹?」他回答:「如同被火燒過的村莊一樣。」於是他以自己所見的金色樹來描述。 這位患者因聽到金色樹的描述,便說:「他說『如同被火燒過的村莊』,這真是個不吉利的說法。即使我服用了這個藥,病也不會消失。」因此,他因這番話而不滿,再次詢問:「你難道只知道這金色樹,還是還有其他人也知道?」他回答:「在南門村確實有一棵金色樹。」於是他走去詢問,因其盛開的時節而描述:「這是紅色的金色樹。」他又說:「這與之前的描述相反,黑色的與紅色相差甚遠。」因此,他因這番話而不滿,問道:「難道還有其他人見過金色樹嗎?」他答道:「在西門村確實有一棵。」於是他又走去詢問。因其結果而描述:「這是短小的、被掠奪的金色樹。」在結果的時節,金色樹如同垂下的長枝,或如同被壓倒的樹木,或如同垂下的果實。因此,他說:「這與之前的描述相反,無法接受他的說法。」因此,他因這番話而不滿,再次詢問:「難道還有其他人見過金色樹嗎?」他答道:「在北門村確實有一棵。」於是他又走去詢問。因其覆蓋的葉子而描述:「這是繁盛的金色樹。」繁盛的葉子是指聚集在一起的葉子。

So 『『ayampi purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetu』』nti tassapi veyyākaraṇena asantuṭṭho taṃ āha, 『『kiṃ nu kho, bho, tumhe attanova dhammatāya kiṃsukaṃ jānātha, udāhu kenaci vo akkhāto』』ti? Kiṃ, bho, mayaṃ jānāma? Atthi pana mahānagarassa majjhe amhākaṃ ācariyo vejjapaṇḍito, taṃ nissāya amhehi ñātanti. 『『Tena hi ahampi ācariyameva upasaṅkamitvā nikkaṅkho bhavissāmī』』ti tassa santikaṃ upasaṅkamitvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā, 『『kenatthena āgatosi bhadramukhā』』ti pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathethāti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā ariṭṭhaṃ katvā piva, etena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.

Tattha mahānagaraṃ viya nibbānanagaraṃ daṭṭhabbaṃ. Vejjapaṇḍito viya sammāsambuddho. Vuttampi ce taṃ 『『bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (ma. ni.

所以他說:「這與之前的描述相反,無法接受他的話。」因此,他因這番話而不滿,問道:「朋友,你們是否知道這金色樹的真實本質,還是有其他人告訴你們的?」他說:「朋友,我們又知道什麼呢?在這個大城市的中央,確實有我們的老師,醫術高明的醫生,依靠他我們得以知曉。」於是,他想:「那麼,我也要去見老師,毫無疑慮。」於是他走近那位醫生,恭敬地站著。醫生與他交談后問道:「你因何而來,尊者?」他說:「我因病而困擾,懇請您告訴我藥方。」於是醫生說:「那麼,去砍一棵金色的樹,燒掉它,取其灰燼,與此藥混合,服下後,你將會感到舒適。」他照此所做,病癒后變得強壯而快樂。 在這裡,大城市可以被看作是涅槃之城。醫生可以被看作是正覺者。即使有人說:「醫者是良藥的象徵,尊者,這個名稱是指那位阿羅漢,正覺者。」

3.65) catūsu dvāragāmesu cattāro vejjantevāsikā viya cattāro dassanavisuddhipattā khīṇāsavā. Paccantavāsī paṭhamapuriso viya pañhapucchako bhikkhu. Paccantavāsino catunnaṃ vejjantevāsikānaṃ kathāya asantuṭṭhassa ācariyameva upasaṅkamitvā pucchanakālo viya imassa bhikkhuno catunnaṃ dassanavisuddhipattānaṃ khīṇāsavānaṃ kathāya asantuṭṭhassa satthāraṃ upasaṅkamitvā pucchanakālo.

Yathā yathā adhimuttānanti yena yenākārena adhimuttānaṃ. Dassanaṃ suvisuddhanti nibbānadassanaṃ suṭṭhu visuddhaṃ. Tathā tathā kho tehi sappurisehi byākatanti tena tenevākārena tuyhaṃ tehi sappurisehi kathitaṃ. Yathā hi 『『kāḷako kiṃsuko』』ti kathento na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva chaphassāyatanānaṃ vasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.

Yathā ca 『『lohitako ocirakajāto bahalapattapalāso kiṃsuko』』ti kathentopi na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.

Tattha yathā kāḷakakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva chaphassāyatanavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ. Yathā ca lohitakāle ocirakajātakāle bahalapattapalāsakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ.

Seyyathāpi, bhikkhu rañño paccantimaṃ nagaranti idaṃ kasmā āraddhaṃ? Sace tena bhikkhunā taṃ sallakkhitaṃ, athassa dhammadesanatthaṃ āraddhaṃ. Sace na sallakkhitaṃ, athassa iminā nagaropamena tassevatthassa dīpanatthāya āvibhāvanatthāya āraddhaṃ. Tattha yasmā majjhimapadese nagarassa pākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā mā hontu, corāsaṅkā na honti, tasmā taṃ aggahetvā 『『paccantimaṃ nagara』』nti āha. Daḷhuddhāpanti thirapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thiratoraṇañca. Toraṇāni nāma hi purisubbedhāni nagarassa alaṅkāratthaṃ karīyanti, coranivāraṇatthānipi hontiyeva. Atha vā toraṇanti piṭṭhasaṅghāṭassetaṃ nāmaṃ, thirapiṭṭhasaṅghāṭantipi attho. Chadvāranti nagaradvāraṃ nāma ekampi hoti dvepi satampi sahassampi, idha pana satthā chadvārikanagaraṃ dassento evamāha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato.

Puratthimāya disāyātiādimhi bhūtamatthaṃ katvā evamattho veditabbo – samiddhe kira mahānagare sattaratanasampanno rājā cakkavatti rajjaṃ anusāsati, tassetaṃ paccantanagaraṃ rājāyuttavirahitaṃ , atha purisā āgantvā 『『amhākaṃ, deva, nagare āyuttako natthi, dehi no kiñci āyuttaka』』nti āhaṃsu. Rājā ekaṃ puttaṃ datvā 『『gacchatha, etaṃ ādāya tattha abhisiñcitvā vinicchayaṭṭhānādīni katvā vasathā』』ti. Te tathā akaṃsu. Rājaputto pāpamittasaṃsaggena katipāheyeva surāsoṇḍo hutvā, sabbāni vinicchayaṭṭhānādīni hāretvā, nagaramajjhe dhuttehi parivārito suraṃ pivanto naccagītādiratiyā vītināmeti. Atha rañño āgantvā ārocayiṃsu.

第3.65節 在四個門村中,四位醫者如同四位見解清凈的阿羅漢。邊遠村的第一位居民,如同提問的比丘。邊遠村的居民因對四位醫者的談論不滿,因此前往老師那裡詢問,正如那位比丘因對四位見解清凈的阿羅漢的談論不滿而前往老師處詢問。 如同逐漸理解的那樣,依照不同的方式去理解。見是非常清凈的,涅槃的見非常清凈。正如這些善人所說的那樣,以不同的方式對你們講述。就如同在說「黑色的金色樹」時,不再談論其他,而是用自己的見解談論金色樹。同樣地,作為六種感觸的存在,見解清凈的阿羅漢在談論這個問題時也不再談論其他,而是用自己所獲得的道路談論涅槃的見。 同樣地,在說「紅色的、短小的、繁茂的金色樹」時,也不再談論其他,而是用自己的見解談論金色樹。同樣地,作為五蘊的存在、四大元素的存在、地球的存在,見解清凈的阿羅漢在談論這個問題時也不再談論其他,而是用自己所獲得的道路談論涅槃的見。 在這裡,如同在黑色時期的金色樹的見者所見的那樣,見是實在的,除了金色樹之外沒有其他;同樣地,作為六種感觸的存在,見解清凈的阿羅漢的見也是實在的,除了涅槃的見沒有其他。同樣地,在紅色時期、短小時期、繁茂時期的金色樹的見者所見的那樣,見是實在的,除了金色樹之外沒有其他;同樣地,作為五蘊的存在、四大元素的存在、地球的存在,見解清凈的阿羅漢的見也是實在的,除了涅槃的見沒有其他。 就如同比丘問:「為何在國王的邊遠城市中開始這個討論?」如果那位比丘已經覺察到,那麼這是爲了教導法。如果沒有覺察,那麼這是爲了闡明和展示這個地方的意義。因為在城市的中間,城墻等是堅固的,或是脆弱的,或者完全沒有,盜賊的恐懼不存在,因此稱之為「邊遠城市」。堅固的城墻是指堅固的城墻。堅固的城門是指堅固的城墻和堅固的門。城門是用來裝飾城市的,也用於防止盜賊的入侵。或者說,城門是指堅固的門,堅固的門也有這個意思。六個門是指城市的門,可能是一個、兩個、甚至是百千個,而這裡的老師在描述六個門城市時這樣說。智者是指具備智慧的人。清晰是指具備明晰的知識。聰明是指具備智慧的聰明人。 在東邊的方向,依據真實的事情應當這樣理解:在繁榮的大城市中,有一位擁有七種寶物的國王,他統治著國家,而這個邊遠城市則沒有國王的治理。於是,人民前來請求:「我們,陛下,城市中沒有國王,請給予我們一些治理。」國王將一個兒子派去:「去吧,帶著這個去那裡,進行治理。」他們如是而行。國王的兒子因與壞朋友交往,幾天後便沉迷於酒色,失去了所有的治理,沉浸在舞蹈和歌曲的樂趣中。於是國王前來告知。

Rājā ekaṃ paṇḍitaṃ amaccaṃ āṇāpesi – 『『gaccha kumāraṃ ovaditvā, vinicchayaṭṭhānādīni kāretvā, puna abhisekaṃ katvā, ehī』』ti. Na sakkā, deva, kumāraṃ ovadituṃ, caṇḍo kumāro ghāteyyāpi manti. Athekaṃ balasampannaṃ yodhaṃ āṇāpesi – 『『tvaṃ iminā saddhiṃ gantvā sace so ovāde na tiṭṭhati, sīsamassa chindāhī』』ti. Iti so amacco yodho cāti idaṃ sīghaṃ dūtayugaṃ tattha gantvā dovārikaṃ pucchi – 『『kahaṃ, bho, nagarassa sāmi kumāro』』ti. Esa majjhesiṅghāṭake suraṃ pivanto dhuttaparivārito gītādiratiṃ anubhonto nisinnoti. Atha taṃ dūtayugaṃ gantvā amacco tāvettha, 『『sāmi, vinicchayaṭṭhānādīni kira kāretvā sādhukaṃ rajjaṃ anusāsā』』ti āha. Kumāro asuṇanto viya nisīdi. Atha naṃ yodho sīse gahetvā, 『『sace rañño āṇaṃ karosi, kara, no ce, ettheva te sīsaṃ pātessāmī』』ti khaggaṃ abbāhi. Paricārakā dhuttā tāvadeva disāsu palāyiṃsu. Kumāro bhīto sāsanaṃ sampaṭicchi. Athassa te tattheva abhisekaṃ katvā setacchattaṃ ussāpetvā 『『sammā rajjaṃ anusāsāhī』』ti raññā vuttaṃ yathābhūtavacanaṃ niyyātetvā yathāgatamaggameva paṭipajjiṃsu. Imamatthaṃ āvikaronto bhagavā 『『puratthimāya disāyā』』ti āha.

Tatridaṃ opammasaṃsandanaṃ – samiddhamahānagaraṃ viya hi nibbānanagaraṃ daṭṭhabbaṃ, sattaratanasamannāgato rājā cakkavatti viya sattabojjhaṅgaratanasamannāgato dhammarājā sammāsambuddho, paccantimanagaraṃ viya sakkāyanagaraṃ, tasmiṃ nagare kūṭarājaputto viya imassa bhikkhuno kūṭacittuppādo, kūṭarājaputtassa dhuttehi parivāritakālo viya imassa bhikkhuno pañcahi nīvaraṇehi samaṅgikālo, dve sīghadūtā viya samathakammaṭṭhānañca vipassanākammaṭṭhānañca, mahāyodhena sīse gahitakālo viya uppannapaṭhamajjhānasamādhinā niccalaṃ katvā cittaggahitakālo, yodhena sīse gahitamatte dhuttānaṃ disāsu palāyitvā dūrībhāvo viya paṭhamajjhānamhi uppannamatte nīvaraṇānaṃ dūrībhāvo, 『『karissāmi rañño sāsana』』nti sampaṭicchitamatte vissaṭṭhakālo viya jhānato vuṭṭhitakālo, amaccena rañño sāsanaṃ ārocitakālo viya samādhinā cittaṃ kammaniyaṃ katvā vipassanākammaṭṭhānassa vaḍḍhitakālo, tatthevassa tehi dvīhi dūtehi katābhisekassa setacchattaussāpanaṃ viya samathavipassanākammaṭṭhānaṃ nissāya arahattappattassa vimuttisetacchattussāpanaṃ veditabbaṃ.

Nagaranti kho bhikkhu imassetaṃ cātumahābhūtikassa kāyassa adhivacanantiādīsu pana cātumahābhūtikassātiādīnaṃ padānaṃ attho heṭṭhā vitthāritova. Kevalaṃ pana viññāṇarājaputtassa nivāsaṭṭhānattā ettha kāyo 『『nagara』』nti vutto, tasseva dvārabhūtattā cha āyatanāni 『『dvārānī』』ti, tesu dvāresu niccaṃ suppatiṭṭhitattā sati 『『dovāriko』』ti, kammaṭṭhānaṃ ācikkhantena dhammarājena pesitattā samathavipassanā 『『sīghaṃ dūtayuga』』nti. Ettha mahāyodho viya samatho, paṇḍitāmacco viya vipassanā veditabbā.

Majjhe siṅghāṭakoti nagaramajjhe siṅghāṭako. Mahābhūtānanti hadayavatthussa nissayabhūtānaṃ mahābhūtānaṃ . Vatthurūpassa hi paccayadassanatthamevetaṃ catumahābhūtaggahaṇaṃ kataṃ. Nagaramajjhe pana so rājakumāro viya sarīramajjhe hadayarūpasiṅghāṭake nisinno samathavipassanādūtehi arahattābhisekena abhisiñcitabbo vipassanāviññāṇarājaputto daṭṭhabbo. Nibbānaṃ pana yathābhūtasabhāvaṃ akuppaṃ adhikārīti katvā yathābhūtaṃ vacananti vuttaṃ. Ariyamaggo pana yādisova pubbabhāgavipassanāmaggo, ayampi aṭṭhaṅgasamannāgatattā tādisoyevāti katvā yathāgatamaggoti vutto. Idaṃ tāvettha dhammadesanatthaṃ ābhatāya upamāya saṃsandanaṃ.

國王命令一位智者大臣:「去吧,勸導王子,進行治理的安排,然後再進行加冕,來吧。」大臣回答:「陛下,無法勸導王子,他憤怒時甚至會傷人。」於是,國王命令一位強壯的武士:「你跟隨他,如果他不聽勸,就砍掉他的頭。」於是,這位大臣與武士迅速前往,詢問:「朋友,王子在哪裡?」王子正坐在酒館中,周圍被無賴包圍,沉浸在歌舞的樂趣中。於是大臣對武士說:「王子,似乎正在進行治理的安排,確實在良好地統治國家。」王子似乎沒有聽見。於是,武士抓住他的頭髮,說:「如果你不聽從國王的命令,就在這裡砍掉你的頭。」那些無賴立刻四散逃跑。王子害怕地接受了命令。於是,那裡立即為他加冕,抬起白傘,並按照國王所說的進行良好的統治,像往常一樣開始了他的治理。爲了說明這一點,佛陀說:「在東邊的方向。」 這裡有一個比喻的聯繫——如同繁榮的大城市可以看作是涅槃之城,擁有七種寶物的國王如同正覺者,邊遠城市如同薩卡城,城中如同這位比丘的內心覺醒,正如王子被無賴包圍的時刻,正如這位比丘被五種障礙所困擾。兩位快速的使者如同禪定和智慧,強壯的武士抓住王子時如同初禪的安定,武士抓住他的頭髮時如同初禪中的障礙消失,接受國王的命令時如同從禪定中覺醒,向國王報告時如同將心安定於智慧,正如兩位使者為他加冕時如同依賴於禪定與智慧的結合,獲得阿羅漢果的涅槃。 在這裡,城市指的是這個由四大元素構成的身體等,四大元素的意義在前面已詳細說明。僅僅因為意識的王子在此居住,身體被稱為「城市」,因此有六個感官被稱為「門」,在這些門中,因其穩定而稱為「邊遠城市」,由國王的教導而被稱為「快速的使者」。在這裡,強壯的武士可以看作是禪定,智者大臣可以看作是智慧。 在城市的中央,王子如同坐在身體的心臟中,正如王子坐在城市的中心,依賴於禪定和智慧的教導,獲得阿羅漢果的加冕。涅槃正如真實的本質,不動的權威被稱為真實的言語。聖道正如以前的智慧之道,這也因其八正道的特性而被稱為真實的道路。這些比喻是爲了闡明教義而引入的。

Tassevatthassa pākaṭīkaraṇatthaṃ ābhatapakkhe pana idaṃ saṃsandanaṃ – ettha hi chadvārūpamā chaphassāyatanavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā, nagarasāmiupamā pañcakkhandhavasena, siṅghāṭakūpamā catumahābhūtavasena, nagarūpamā tebhūmakadhammavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Saṅkhepato panimasmiṃ sutte catusaccameva kathitaṃ. Sakalenapi hi nagarasambhārena dukkhasaccameva kathitaṃ, yathābhūtavacanena nirodhasaccaṃ, yathāgatamaggena maggasaccaṃ, dukkhassa pana pabhāvikā taṇhā samudayasaccaṃ. Desanāpariyosāne pañhapucchako bhikkhu sotāpattiphale patiṭṭhitoti.

  1. Vīṇopamasuttavaṇṇanā

爲了使其顯而易見,這裡引入了比喻——在這裡,六個門的比喻是爲了展示六種感觸的存在與見解清凈的阿羅漢,城市的比喻是爲了展示五蘊的存在,心臟的比喻是爲了展示四大元素的存在,城市的比喻是爲了展示地球的存在與見解清凈的阿羅漢。簡而言之,在這段經文中僅提到了四聖諦。因為整個城市的構成僅僅是痛苦的真諦被提及,真實的言語是滅的真諦,真實的道路是道的真諦,而痛苦的顯現是渴望的真諦。在教導的結尾,提問的比丘已達到流入道果。 琴喻經的註釋 provided by EasyChat

  1. Navame yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vāti idaṃ satthā yathā nāma mahākuṭumbiko mahantaṃ kasikammaṃ katvā, nipphannasasso gharadvāre maṇḍapaṃ katvā, ubhatosaṅghassa dānaṃ pavatteyya. Kiñcāpi tena ubhatosaṅghassa dānaṃ paṭṭhapitaṃ, dvīsu pana parisāsu santappitāsu sesajanampi santappetiyeva, evameva bhagavā samadhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā bodhimaṇḍe sabbaññutaññāṇaṃ adhigantvā pavattitavaradhammacakko jetavanamahāvihāre nisinno bhikkhuparisāya ceva bhikkhuniparisāya ca mahādhammayāgaṃ yajanto vīṇopamasuttaṃ ārabhi. Taṃ penetaṃ kiñcāpi dve parisā sandhāya āraddhaṃ, catunnampi pana parisānaṃ avāritaṃ. Tasmā sabbehipi sotabbañceva saddhātabbañca, pariyogāhitvā cassa attharaso vinditabboti.

Tattha chandotiādīsu chando nāma pubbuppattikā dubbalataṇhā, so rañjetuṃ na sakkoti . Aparāparaṃ uppajjamānā pana balavataṇhā rāgo nāma, so rañjetuṃ sakkoti. Daṇḍādānādīni kātuṃ asamattho pubbuppattiko dubbalakodho doso nāma. Tāni kātuṃ samattho aparāparuppattiko balavakodho paṭighaṃ nāma. Moho pana mohanasammohanavasena uppannaṃ aññāṇaṃ. Evamettha pañcahipi padehi tīṇi akusalamūlāni gahitāni. Tesu gahitesu sabbepi tammūlakā kilesā gahitāva honti. 『『Chando rāgo』』ti vā padadvayena aṭṭhalobhasahagatacittuppādā, 『『doso paṭigha』』nti padadvayena dve domanassasahagatacittuppādā, mohapadena lobhadosarahitā dve uddhaccavicikicchāsahagatacittuppādā gahitāti. Evaṃ sabbepi dvādasa cittuppādā dassitāva honti.

Sabhayoti kilesacorānaṃ nivāsaṭṭhānattā sabhayo. Sappaṭibhayoti vadhabandhanādīnaṃ kāraṇattā sappaṭibhayo. Sakaṇṭakoti rāgādīhi kaṇṭakehi sakaṇṭako. Sagahanoti rāgagahanādīhi sagahano. Ummaggoti devalokaṃ vā manussalokaṃ vā nibbānaṃ vā gacchantassa amaggo. Kummaggoti kucchitajegucchibhūtaṭṭhānagamanaekapadikamaggo viya apāyasampāpakattā kummaggo. Duhitikoti ettha ihitīti iriyanā, dukkhā ihiti etthāti, duhitiko. Yasmiñhi magge mūlaphalādikhādanīyaṃ vā sāyanīyaṃ vā natthi, tasmiṃ iriyanā dukkhā hoti, na sakkā taṃ paṭipajjitvā icchitaṭṭhānaṃ gantuṃ. Kilesamaggampi paṭipajjitvā na sakkā sampattibhavaṃ gantunti kilesamaggo duhitikoti vutto. Dvīhitikotipi pāṭho, esevattho. Asappurisasevitoti kokālikādīhi asappurisehi sevito.

Tato cittaṃ nivārayeti tehi cakkhuviññeyyehi rūpehi taṃ chandādivasena pavattacittaṃ asubhāvajjanādīhi upāyehi nivāraye. Cakkhudvārasmiñhi iṭṭhārammaṇe rāge uppanne asubhato āvajjantassa cittaṃ nivattati, aniṭṭhārammaṇe dose uppanne mettato āvajjantassa cittaṃ nivattati, majjhattārammaṇe mohe uppanne uddesaparipucchaṃ garuvāsaṃ āvajjantassa cittaṃ nivattati. Evaṃ asakkontena pana satthumahattataṃ dhammassa svākkhātatā saṅghassa suppaṭipatti ca āvajjitabbā. Satthumahattataṃ paccavekkhatopi hi dhammassa svākkhātataṃ saṅghassa suppaṭipattiṃ paccavekkhatopi cittaṃ nivattati. Tena vuttaṃ 『『asubhāvajjanādīhi upāyehi nivāraye』』ti.

Kiṭṭhanti kiṭṭhaṭṭhāne uppannasassaṃ. Sampannanti paripuṇṇaṃ sunipphannaṃ. Kiṭṭhādoti sassakhādako . Evameva khoti ettha sampannakiṭṭhaṃ viya pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo goṇo viya kūṭacittaṃ, kiṭṭhārakkhassa pamādakālo viya bhikkhuno chasu dvāresu satiṃ pahāya vicaraṇakālo, kiṭṭhārakkhassa pamādamāgamma goṇena gahitagabbhassa kiṭṭhassa khāditattā sassasāmino sassaphalānadhigamo viya chadvārarakkhikāya satiyā vippavāsamāgamma pañcakāmaguṇaṃ assādentena cittena kusalapakkhassa nāsitattā bhikkhuno sāmaññaphalādhigamābhāvo veditabbo.

有一個比喻,佛陀說:「比丘們,正如一個大家族的大家長,在進行大量的農業工作后,在家門口設立一個帳篷,向兩方的僧眾施捨。」雖然他為兩方的僧眾施捨,但在兩個聚會中,其他人也被吸引。因此,正如佛陀在圓滿了眾多的無量功德后,獲得了無上的智慧,坐在杰瓦那大寺中,向比丘和比丘尼的群體進行偉大的法事,開始講述《琴喻經》。雖然這裡提到的是兩個群體,但實際上是涵蓋了四個群體。因此,所有人都應當傾聽和信仰,深入理解其深意。 在這裡,慾望等的比喻中,慾望是指早期的微弱的貪慾,它無法使人感到憤怒。而不斷升起的強烈貪慾是指強烈的慾望,它能夠使人感到憤怒。由於不善的根源,早期的微弱憤怒是指無法做出懲罰等的惡,而能夠做出這些的強烈憤怒是指強烈的抵抗。無明則是由於無知而產生的迷惑。這樣,在這裡就抓住了五個不善的根源。在這些根源被抓住時,所有的根源的煩惱也會被抓住。「慾望和貪慾」是指由貪婪所帶來的心的產生,「憤怒和抵抗」是指由痛苦所帶來的心的產生,而「無明」則是指沒有貪慾的心的產生。這樣,所有的十二種心的產生都被展示出來。 「有恐懼」是指由於煩惱之賊的存在而有的恐懼。「有極大的恐懼」是指由於殺戮和束縛等原因而有的極大恐懼。「有刺」是指由於貪慾等的刺而有的刺。「有把握」是指由於貪慾的把握而有的把握。「迷路」是指去往天界或人間或涅槃的無路可走。「惡路」是指由於墮落而去往痛苦的道路。「苦路」是指在這裡的痛苦,因而稱之為苦路。在哪條路上沒有根本的果實或其他的安樂,那裡就有痛苦的存在,無法走向所欲的地方。即使是走上煩惱的道路,也無法達到所欲的境地,因此煩惱的道路被稱為苦路。也有「二苦路」的說法,這裡是同樣的意思。被不善人所接納的意思是被如同烏鴉等不善的人所接納。 因此,心應當被這些眼睛所認識的形象所引導,運用不凈觀的手段來制止由貪慾等引起的心的產生。在眼門中,若因所欲的對象而產生貪慾時,若以不凈觀來觀察,心會轉移;若因不欲的對象而產生憤怒時,若以慈心來觀察,心會轉移;若因中立的對象而產生無明時,若進行問題的思考,心會轉移。這樣,無法做到的情況下,應當關注佛的偉大、法的清晰、僧的善行。即使在思考佛的偉大、法的清晰、僧的善行時,心也會轉移。因此說:「以不凈觀的手段來制止。」 「微小」是指在微小的地方產生的。「豐盈」是指充滿的、圓滿的。「微小的」是指種子和收成的關係。同樣,這裡應當看到五種慾望就如同豐盈的微小,微小的種子就如同心的產生,微小的收成就如同比丘在六個門中放棄了正念而遊蕩,微小的收成就如同因貪慾而被捕獲的種子,因而在六個門中失去正念的比丘應當理解為失去的善果。

Uparighaṭāyanti dvinnaṃ siṅgānaṃ antare. Suniggahitaṃ niggaṇheyyāti ghaṭāyaṃ patiṭṭhite nāsārajjuke suṭṭhu niggahitaṃ katvā niggaṇheyya. Daṇḍenāti muggarasadisena thūladaṇḍakena. Evañhi so bhikkhave goṇoti evaṃ so kiṭṭhārakkhassa pamādamanvāya yasmiṃ yasmiṃ khaṇe kiṭṭhaṃ otaritukāmo hoti, tasmiṃ tasmiṃ khaṇe evaṃ niggaṇhitvā tāḷetvā osajjanena nibbisevanabhāvaṃ upanīto goṇo.

Evameva khoti idhāpi sampannakiṭṭhamiva pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo viya kūṭacittaṃ, kiṭṭhārakkhassa appamādo viya imassa bhikkhuno chasu dvāresu satiyā avissajjanaṃ, daṇḍo viya suttanto, goṇassa kiṭṭhābhimukhakāle daṇḍena tāḷanaṃ viya cittassa bahiddhā puthuttārammaṇābhimukhakāle anamataggiyadevadūtaādittaāsīvisūpamaanāgatabhayādīsu taṃ taṃ suttaṃ āvajjetvā cittuppādassa puthuttārammaṇato nivāretvā mūlakammaṭṭhāne otāraṇaṃ veditabbaṃ. Tenāhu porāṇā –

『『Subhāsitaṃ sutvā mano pasīdati,

Dameti naṃ pītisukhañca vindati;

Tadassa ārammaṇe tiṭṭhate mano,

Goṇova kiṭṭhādako daṇḍatajjito』』ti.

Udujitanti tajjitaṃ. Sudujitanti sutajjitaṃ, sujitantipi attho. Udu, sudūti idaṃ pana nipātamattameva. Ajjhattanti gocarajjhattaṃ. Santiṭṭhatītiādīsu paṭhamajjhānavasena santiṭṭhati, dutiyajjhānavasena sannisīdati, tatiyajjhānavasena ekodi hoti, catutthajjhānavasena samādhiyati. Sabbampi vā etaṃ paṭhamajjhānavasena veditabbaṃ. Ettāvatā hi sammāsambuddhena samathānurakkhaṇaindriyasaṃvarasīlaṃ nāma kathitaṃ.

Rañño vāti kassacideva paccantarañño vā. Saddaṃ suṇeyyāti paccūsakāle pabuddho kusalena vīṇāvādakena vādiyamānāya madhurasaddaṃ suṇeyya. Rajanīyotiādīsu cittaṃ rañjetīti rajanīyo. Kāmetabbatāya kamanīyo. Cittaṃ madayatīti madanīyo. Cittaṃ mucchitaṃ viya karaṇato mucchiyatīti mucchanīyo. Ābandhitvā viya gahaṇato bandhatīti bandhanīyo. Alaṃ me, bhoti vīṇāya saṇṭhānaṃ disvā taṃ anicchanto evamāha. Upadhāraṇeti veṭṭhake. Koṇanti caturassaṃ sāradaṇḍakaṃ.

So taṃ vīṇanti so rājā 『『āharatha naṃ vīṇaṃ, ahamassā saddaṃ pasissāmī』』ti taṃ vīṇaṃ gahetvā. Dasadhā vātiādīsu paṭhamaṃ tāva dasadhā phāleyya, athassā saddaṃ apassanto satadhā phāleyya, tathāpi apassanto sakalikaṃ sakalikaṃ kareyya, tathāpi apassanto 『『sakalikā jhāyissanti, saddo pana nikkhamitvā palāyissati, tadā naṃ passissāmī』』ti agginā ḍaheyya. Tathāpi apassanto 『『sallahukāni masicuṇṇāni vātena bhassissanti, saddo sāradhaññaṃ viya pādamūle patissati, tadā naṃ passissāmī』』ti mahāvāte vā ophuneyya. Tathāpi apassanto 『『masicuṇṇāni yathodakaṃ gamissanti, saddo pana pāraṃ gacchanto puriso viya nikkhamitvā tarissati, tadā naṃ passissāmī』』ti nadiyā vā sīghasotāya pavāheyya.

Evaṃ vadeyyāti sabbehipimehi upāyehi apassanto te manusse evaṃ vadeyya. Asatī kirāyanti asatī kira ayaṃ vīṇā, lāmikāti attho. Asatīti lāmakādhivacanametaṃ. Yathāha –

『『Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā』』ti. (jā. 1.

「上方的擊打」是指兩隻獅子之間。若要「妥善控制」,則在設立的容器上,鼻子應當被很好地控制並加以管理。用「杖」來比喻如同粗大的木杖。正如比丘們所說,這隻牛在警惕中,若在任何時刻想要逃脫,就應在此時此刻進行控制並用杖擊打,避免在放鬆時產生逃避的狀態。 同樣,在這裡應當將五種慾望視為豐盈的微小,微小的種子如同心的產生,微小的防護如同比丘在六個門中保持正念不放棄,杖如同保持清醒,牛在微小的目標面前如同用杖擊打,心在外部的多重對像面前如同在無量的天神、火焰、毒蛇等恐懼中,藉此反思而避免從外部對象的產生中偏離根本的修行。這就是古人所說的—— 「聽到善言,心便歡喜, 制伏慾望,獲得快樂; 心常駐于所緣之處, 如同牛被杖控制。」 「被擊打」是指被懲罰。「十分被擊打」是指非常被懲罰,或是指被懲罰的意思。這裡的「被擊打」和「非常被擊打」僅僅是語氣上的不同。「內部」是指內心的領域。根據初禪的狀態,心是安住的;根據第二禪的狀態,心是安靜的;根據第三禪的狀態,心是獨處的;根據第四禪的狀態,心是專注的。所有這些都應當理解為初禪的狀態。至此,正如正覺者所說,修持的根本在於內心的控制與守護。 「對國王」是指某位國王或外來的國王。若在黎明時分醒來,善於演奏樂器的演奏者將會聽到美妙的聲音。「令人愉悅」是指心因而感到歡愉。「因欲而激動」是指因慾望而激動的心。「因醉而迷失」的心是指因醉酒而迷失的心。「因束縛而被束縛」是指因被束縛而被束縛的心。「夠了,我的朋友」是指看到樂器的狀態而不想要它,因此說出這句話。「保持警覺」是指保持警覺的狀態。「角」是指四個角的支撐。 於是,國王對樂器說:「拿來樂器,我想聽到它的聲音。」若要「十次」,首先可以聽到十次,若聽不到聲音,則可以聽到一百次,即便如此,若聽不到聲音,仍然可以一遍又一遍地進行,即便如此,若聽不到聲音,則可以用火燒它。即便如此,若聽不到聲音,則可以用大風將其吹散。即便如此,若聽不到聲音,則可以用水將其沖走。 因此,若如此說,所有人都將如此說。若說「這樂器是無用的」,則是指這樂器是無用的。無用的意思是指無用的代名詞。正如所說—— 「那些不受歡迎的女子,潮水不會給她們帶來; 她們的美麗和聰慧,如同火焰般閃耀。」

1.61);

Yathevaṃ yaṃkiñci vīṇā nāmāti na kevalañca vīṇāyeva lāmikā, yatheva pana ayaṃ vīṇā nāma, evaṃ yaṃkiñci aññampi tantibaddhaṃ, sabbaṃ taṃ lāmakamevāti attho. Evameva khoti ettha vīṇā viya pañcakkhandhā daṭṭhabbā, rājā viya yogāvacaro. Yathā so rājā taṃ vīṇaṃ dasadhā phālanato paṭṭhāya vicinanto saddaṃ adisvā vīṇāya anatthiko hoti, evaṃ yogāvacaro pañcakkhandhe sammasanto ahanti vā mamanti vā gahetabbaṃ apassanto khandhehi anatthiko hoti. Tenassa taṃ khandhasammasanaṃ dassento rūpaṃ samanvesati yāvatā rūpassa gatītiādimāha.

Tattha samanvesatīti pariyesati. Yāvatā rūpassa gatīti yattakā rūpassa gati. Tattha gatīti gatigati, sañjātigati, salakkhaṇagati, vibhavagati, bhedagatīti pañcavidhā honti. Tattha idaṃ rūpaṃ nāma heṭṭhā avīcipariyantaṃ katvā upari akaniṭṭhabrahmalokaṃ anto katvā etthantare saṃsarati vattati, ayamassa gatigati nāma.

Ayaṃ pana kāyo neva padumagabbhe, na puṇḍarīkanīluppalādīsu sañjāyati, āmāsayapakkāsayānaṃ pana antare bahalandhakāre duggandhapavanavicarite paramajegucche okāse pūtimacchādīsu kimi viya sañjāyati , ayaṃ rūpassa sañjātigati nāma.

Duvidhaṃ pana rūpassa lakkhaṇaṃ, 『『ruppatīti kho, bhikkhave, tasmā rūpa』』nti (saṃ. ni. 3.79) evaṃ vutta ruppanasaṅkhātaṃ paccattalakkhaṇañca aniccādibhedaṃ sāmaññalakkhaṇañca, ayamassa salakkhaṇagati nāma.

『『Gati migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;

Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī』』ti. (pari. 339) –

Evaṃ vutto rūpassa abhāvo vibhavagati nāma. Yo panassa bhedo, ayaṃ bhedagati nāma. Vedanādīsupi eseva nayo. Kevalañhettha upari yāva bhavaggā tesaṃ sañjātigati, salakkhaṇagatiyañca vedayitasañjānanaabhisaṅkharaṇavijānanavasena paccattalakkhaṇaṃ veditabbaṃ.

Tampi tassa na hotīti yadetaṃ rūpādīsu ahanti vā mamanti vā asmīti vā evaṃ niddiṭṭhaṃ diṭṭhitaṇhāmānaggāhattayaṃ, tampi tassa khīṇāsavassa na hotīti yathānusandhināva suttāgataṃ. Tena vuttaṃ mahāaṭṭhakathāyaṃ –

『『Ādimhi sīlaṃ kathitaṃ, majjhe samādhibhāvanā;

Pariyosāne ca nibbānaṃ, esā vīṇopamā kathā』』ti.

  1. Chappāṇakopamasuttavaṇṇanā

1.61) 如此,任何被稱為「琴」的東西,不僅僅是琴而已,正如這把琴一樣,任何其他的絃樂器,所有這些都被視為無用的。因此,這裡應當將五蘊視為琴,將修行者視為國王。就如國王在尋求聲音時,若未聽到琴聲,則琴對他而言是沒有用的;同樣,修行者若未能正確理解五蘊,或是執著于「我」或「我的」,則在五蘊面前也是無用的。因此,爲了讓他能夠理解五蘊的本質,便會追尋色法,直至「色法的去處」。 在這裡,「追尋」是指探索。「直至色法的去處」是指色法的去向。「去處」有五種:去向、產生的去向、特徵的去向、分離的去向、分裂的去向。在這裡,這個色法是指在無間地獄的底部到達最上層的梵天界之間的存在,這就是它的去向。 然而,這具身體既不在蓮花中,也不在白色睡蓮等中生起,而是在惡劣的環境中,在惡臭的風中游蕩,像是被困在極度的黑暗中,這就是色法的產生去向。 色法的特徵有兩種:「如是,比丘們,這就是色法」(《相應部·中卷》第79經),因此可分為產生的特徵和自性特徵,以及無常等的分類,這就是它的特徵去向。 「動物的去向是風,天空的去向是鳥;法的去向是解脫,阿羅漢的去向是涅槃。」(《大品經》第339經)——如是所述,色法的缺失被稱為分離的去向。若有分離,這就是分裂的去向。感受等也遵循同樣的原則。這裡僅提到在生死輪迴中,至於產生的去向和特徵的去向,依賴於感受、知覺、思維和識別的自性特徵應當被理解。 但對他來說這並不成立,因為在色法等中,若是「我」或「我的」或「存在」之類的執著,這種執著並不適用於已斷除煩惱的人,因此如同經文所述。因此在《大論》中說: 「起初講述戒律,中間講述禪定的修習; 最終講述涅槃,這就是琴喻的教義。」 六比喻經的註釋

  1. Dasame arugattoti vaṇasarīro. Tesaṃyeva arūnaṃ pakkattā pakkagatto. Saravananti kaṇḍavanaṃ. Evameva khoti arugatto puriso viya dussīlapuggalo veditabbo. Tassa kusakaṇṭakehi viddhassa sarapattehi ca asidhārūpamehi vilikhitagattassa bhiyyosomattāya dukkhadomanassaṃ viya tattha tattha sabrahmacārīhi 『『ayaṃ so imesañca imesañca kammānaṃ kārako』』ti vuccamānassa uppajjanadukkhaṃ veditabbaṃ.

Labhati vattāranti labhati codakaṃ. Evaṃkārīti evarūpānaṃ vejjakammadūtakammādīnaṃ kārako. Evaṃsamācāroti vidhavā gocarādivasena evarūpagocaro. Asucigāmakaṇṭakoti asuddhaṭṭhena asuci, gāmavāsīnaṃ vijjhanaṭṭhena kaṇṭakoti gāmakaṇṭako.

Pakkhinti hatthisoṇḍasakuṇaṃ. Ossajjeyyāti vissajjeyya. Āviñcheyyunti ākaḍḍheyyuṃ. Pavekkhāmīti pavisissāmi. Ākāsaṃ ḍessāmīti ākāsaṃ uppatissāmi.

Etesu pana ahi 『『bhogehi maṇḍalaṃ bandhitvā supissāmī』』ti vammikaṃ pavisitukāmo hoti. Susumāro 『『dūre bilaṃ pavisitvā nipajjissāmī』』ti udakaṃ pavisitukāmo hoti. Pakkhī 『『ajaṭākāse sukhaṃ vicarissāmī』』ti ākāsaṃ ḍetukāmo hoti. Kukkuro 『『uddhanaṭṭhāne chārikaṃ byūhitvā usumaṃ gaṇhanto nipajjissāmī』』ti gāmaṃ pavisitukāmo hoti. Siṅgālo 『『manussamaṃsaṃ khāditvā piṭṭhiṃ pasāretvā sayissāmī』』ti āmakasusānaṃ pavisitukāmo hoti. Makkaṭo 『『ucce rukkhe abhiruhitvā disādisaṃ pakkhandissāmī』』ti vanaṃ pavisitukāmo hoti.

Anuvidhāyeyyunti anugaccheyyuṃ, anuvidhiyeyyuntipi pāṭho, anuvidhānaṃ āpajjeyyunti attho. Yattha so yāti, tattheva gaccheyyunti vuttaṃ hoti. Evamevāti ettha cha pāṇakā viya chāyatanāni daṭṭhabbāni, daḷharajju viya taṇhā, majjhe gaṇṭhi viya avijjā. Yasmiṃ yasmiṃ dvāre ārammaṇaṃ balavaṃ hoti, taṃ taṃ āyatanaṃ tasmiṃ tasmiṃ ārammaṇe āviñchati.

Imaṃ pana upamaṃ bhagavā sarikkhakena vā āhareyya āyatanānaṃ vā nānattadassanavasena. Tattha sarikkhakena tāva visuṃ appanākiccaṃ natthi, pāḷiyaṃyeva appitā. Āyatanānaṃ nānattadassanena pana ayaṃ appanā – ahi nāmesa bahi sittasammaṭṭhe ṭhāne nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati. Evameva cakkhupetaṃ visamajjhāsayaṃ, maṭṭhāsu suvaṇṇabhittiādīsu nābhiramati, oloketumpi na icchati, rūpacittapupphalatādivicittesuyeva pana abhiramati. Tādisesu hi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā oloketukāmo hoti.

Susumāropi bahi nikkhanto gahetabbaṃ na passati, akkhiṃ nimīletvā carati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno hoti, tadā tassa cittaṃ ekaggaṃ hoti, sukhaṃ supati. Evameva sotampetaṃ bilajjhāsayaṃ ākāsasannissitaṃ, kaṇṇacchiddakūpakeyeva ajjhāsayaṃ karoti, kaṇṇacchiddākāsoyeva tassa saddasavane paccayo hoti. Ajaṭākāsopi vaṭṭatiyeva. Antoleṇasmiñhi sajjhāye kayiramāne na leṇacchadanaṃ bhinditvā saddo bahi nikkhamati, dvāravātapānachiddehi pana nikkhamitvā dhātuparamparā ghaṭṭento āgantvā sotapasādaṃ ghaṭṭeti. Atha tasmiṃ kāle 『『asukaṃ nāma sajjhāyatī』』ti leṇapiṭṭhe nisinnā jānanti.

Evaṃ sante sampattagocaratā hoti, kiṃ panetaṃ sampattagocaranti? Āma sampattagocaraṃ. Yadi evaṃ dūre bheriādīsu vajjamānesu 『『dūre saddo』』ti jānanaṃ na bhaveyyāti. No na bhavati. Sotapasādasmiñhi ghaṭṭite 『『dūre saddo, āsanne saddo, paratīre orimatīre』』ti tathā tathā jānanākāro hoti, dhammatā esāti. Kiṃ etāya dhammatāya? Yato yato chiddaṃ, tato tato savanaṃ hoti candimasūriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ.

第十,苦澀的比喻是指色法的身體。正因如此,紅色的色法被視為色法。沙拉瓦那是指沙地。如此,正如一個身處苦澀中的人,惡劣的品行者應被理解為如此。他因被善根刺穿,因被沙拉法的身體所覆蓋,正如被刀刺一般,因而產生極大的痛苦和煩惱,這種痛苦被稱為「因他人所做的工作」。 「獲得所做的工作」是指獲得指引。如此的工作是指這類醫生、藥劑師等的工作。如此的行為是指如同寡婦、牧民等的行為。污穢的村莊是指因污穢而被稱為污穢,因村民的行為而被稱為村莊。 「翅膀」是指大象和鳥類。若「放棄」,是指放棄。若「被吸引」,是指被吸引。若「進入」,是指進入。若「看見天空」,是指飛向天空。 在這些情況下,蛇會想要進入洞穴,認為「我會在這裡舒服地休息」。狡猾的動物會想要「遠離洞穴,安靜地躺下」,而進入水中。鳥類會想要「在空中快樂地飛翔」,而飛向空中。狗會想要「在高處安靜地躺下,捕捉熱氣」,而進入村莊。狼會想要「吃掉人肉,伸展背部」,而進入人類的墳墓。猴子會想要「爬上高樹,尋找同類」,而進入森林。 「跟隨」是指跟隨,或是指跟隨的意思。無論他去哪裡,都會去那裡。如此,六種生物應被視為六種狀態,貪慾如同堅固的繩索,無明如同中心的結。在每個門口,若所緣強烈,則在每個狀態中都會被吸引。 而這比喻,佛陀會以真實的方式引入,或是以狀態的多樣性來引入。在這裡,真實的狀態是指沒有特別的行為,只有在巴利文中才有。狀態的多樣性是指,蛇不喜歡在外面熾熱的地方停留,只有在陰涼的地方,進入洞穴后才會感到舒適,達到專注的狀態。如此,眼睛在不平衡的狀態中,不喜歡在金色的墻壁等地方,甚至不想看,而只在色法的多樣性中感到舒適。在這樣的地方,眼睛似乎不太清晰,嘴巴也會想要看。 狡猾的動物在外面,不被看到,眼睛閉著遊蕩。當它在水中,進入洞穴后安靜地躺下時,心會專注,安穩地入睡。如此,耳朵也在洞穴的深處,耳朵的開口也會在心中形成,耳朵的開口會成為聽到聲音的條件。狡猾的動物也一樣。在洞穴的深處,聲音不會穿透,聲音會從外面出來,但通過門窗等會穿透而進入耳朵的感受。然後在這個時候,坐在洞穴里的動物會知道「某個聲音在響」。 如此,若有適合的狀態,便會有適合的狀態。那何為適合的狀態呢?是的,適合的狀態。若如此,在遠處的鼓聲等響起時,不會知道「遠處的聲音」。不會有這樣的狀態。在耳朵被擊打時,知道「遠處的聲音,近處的聲音,彼岸的聲音」,這樣才能理解事物的本質。這種本質是什麼?就是每當有裂縫時,就會有聲音,如同月亮和太陽的出現,這便是適合的狀態。

Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā leḍḍupāte atikkamma ajaṭākāsaṃ pakkhando hoti, tadā ekaggacittataṃ āpajjati. Evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathā hi gāvo navavuṭṭhe deve bhūmiṃ ghāyitvā ghāyitvā ākāsābhimukho hutvā vātaṃ ākaḍḍhanti. Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhanto neva tassa gandhaṃ jānāti.

Kukkuropi bahi caranto khemaṭṭhānaṃ na passati, leḍḍudaṇḍādīhi upadduto hoti. Antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa panassa phāsu hoti. Evameva jivhāpi gāmajjhāsayā āposannissitarasārammaṇā. Tathā hi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaramādāya gāmaṃ pavisitabbaṃ hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ.

Siṅgālopi bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā nipannasseva panassa phāsu hoti. Evameva kāyopi upādiṇṇakajjhāsayo pathavīsannissitaphoṭṭhabbārammaṇo. Tathā hi aññaṃ upādiṇṇakaṃ alabhamānā sattā attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa pathavī ārammaṇaggahaṇe paccayo hoti. Susanthatassāpi hi sayanassa heṭṭhāṭhitānampi vā phalakānaṃ na sakkā anisīdantena vā anuppīḷantena vā thaddhamudubhāvo jānitunti ajjhattikabāhirā pathavī etassa phoṭṭhabbajānane paccayo hoti.

Makkaṭopi bhūmiyaṃ vicaranto nābhiramati, hatthasatubbedhaṃ panassa rukkhaṃ āruyha viṭapapiṭṭhe nisīditvā disāvidisā olokentasseva phāsuko hoti. Evaṃ manopi nānajjhāsayo bhavaṅgapaccayo, diṭṭhapubbepi nānārammaṇajjhāsayaṃ karotiyeva mūlabhavaṅgaṃ panassa paccayo hotīti ayamettha saṅkhepo, vitthārena pana āyatanānaṃ nānattaṃ visuddhimagge āyatananiddese vuttameva.

Taṃ cakkhu nāviñchatīti taṇhārajjukānaṃ āyatanapāṇakānaṃ kāyagatāsatithambhe baddhānaṃ nibbisevanabhāvaṃ āpannattā nākaḍḍhatīti imasmiṃ sutte pubbabhāgavipassanāva kathitā.

  1. Yavakalāpisuttavaṇṇanā

鳥類在樹上或地面上並不感到愉悅。當一隻或兩隻飛過懸崖,進入空中時,它們會獲得專注的心態。同樣,嗅覺也與空中相關,依賴於風的氣味。因此,牛在九天的神靈下,嗅著大地的氣味,朝向天空,拉動風。即便是用手指抓住香球,在嗅的時候也無法識別那種氣味。 狗在外面遊蕩時並不看到安全的地方,受到懸崖等的困擾。進入村莊后,安靜地躺下時,便會感到舒適。同樣,舌頭也依賴於村莊的水分。正如在夜晚,修行者完成修行后,早晨帶著托缽進入村莊。對於乾燥的食物,無法通過玩耍來識別其味道。 狐貍在外面遊蕩時並不感到快樂,只有在吃掉人肉后安靜地躺下時才感到舒適。同樣,身體也依賴於接觸地面的感覺。就如同其他生物在沒有找到其他依託時,往往會將頭放在手掌上安靜地入睡。內外的土地在接觸的過程中成為條件。即使是安靜地躺著,身體也會在下面的地面上感受到壓力。 猴子在地面上遊蕩時並不感到快樂,爬上樹幹后,坐在樹枝上眺望四方時才感到舒適。如此,心靈也依賴於生死的狀態,雖然曾經有所見,但仍然會因各種對像而感到不安。根本的生死狀態是它的條件。 因此,眼睛不會被遮蔽,因而不被束縛,因而不會被困擾。它們依賴於渴望的對象,若被束縛,則會感到不安。這在此經文中,前面的部分已闡述了內觀的修行。 大麥種子的比喻經的註釋

  1. Ekādasame yavakalāpīti lāyitvā ṭhapitayavapuñjo. Byābhaṅgihatthāti kājahatthā. Chahi byābhaṅgīhi haneyyunti chahi puthulakājadaṇḍakehi potheyyuṃ. Sattamoti tesu chasu janesu yave pothetvā pasibbake pūretvā ādāya gatesu añño sattamo āgaccheyya. Suhatatarā assāti yaṃ tattha avasiṭṭhaṃ atthi bhusapalāpamattampi, tassa gahaṇatthaṃ suṭṭhutaraṃ hatā.

Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni, catumahāpathe nikkhittayavakalāpī viya satto, cha byābhaṅgiyo viya iṭṭhāniṭṭhamajjhattavasena aṭṭhārasa ārammaṇāni, sattamā byābhaṅgī viya bhavapatthanā kilesā. Yathā catumahāpathe ṭhapitā yavakalāpī chahi byābhaṅgīhi haññati, evamime sattā aṭṭhārasahi ārammaṇadaṇḍakehi chasu āyatanesu haññanti. Yathā sattamena suhatatarā honti, evaṃ sattā bhavapatthanakilesehi suhatatarā honti bhavemūlakaṃ dukkhaṃ anubhavamānā.

Idāni nesaṃ taṃ bhavapatthanakilesaṃ dassetuṃ bhūtapubbaṃ, bhikkhavetiādimāha. Tatrāti sudhammāyaṃ bhummaṃ, sudhammāya devasabhāya dvāreti attho. Dhammikā kho devāti dhammikā ete devā nāma, yehi mādisaṃ asurādhipatiṃ gahetvā mayhaṃ bhedanamattampi na katanti sandhāya vadati. Adhammikā devāti adhammikā ete devā nāma, ye mādisaṃ asurādhipatiṃ navagūthasūkaraṃ viya kaṇṭhapañcamehi bandhanehi bandhitvā nisīdāpenti. Evaṃ sukhumaṃ kho, bhikkhave, vepacittibandhananti taṃ kira padumanāḷasuttaṃ viya makkaṭajālasuttaṃ viya ca sukhumaṃ hoti, chettuṃ pana neva vāsiyā na pharasunā sakkā. Yasmā pana citteneva bajjhati, cittena muccati, tasmā 『『vepacittibandhana』』nti vuttaṃ.

Tato sukhumataraṃ mārabandhananti kilesabandhanaṃ panesaṃ tatopi sukhumataraṃ, neva cakkhussa āpāthaṃ gacchati, na iriyāpathaṃ nivāreti. Tena hi baddhā sattā pathavitalepi ākāsepi yojanasatampi yojanasahassampi gacchantipi āgacchantipi. Chijjamānaṃ panetaṃ ñāṇeneva chijjati, na aññenāti 『『ñāṇamokkhaṃ bandhana』』ntipi vuccati.

Maññamānoti taṇhādiṭṭhimānānaṃ vasena khandhe maññanto. Baddho mārassāti mārabandhanena baddho. Karaṇatthe vā etaṃ sāmivacanaṃ, kilesamārena baddhoti attho. Mutto pāpimatoti mārassa bandhanena mutto. Karaṇattheyeva vā idaṃ sāmivacanaṃ, pāpimatā kilesabandhanena muttoti attho.

Asmīti padena taṇhāmaññitaṃ vuttaṃ. Ayamahasmīti diṭṭhimaññitaṃ. Bhavissanti sassatavasena diṭṭhimaññitameva. Na bhavissanti ucchedavasena. Rūpītiādīni sassatasseva pabhedadīpanāni. Tasmāti yasmā maññitaṃ ābādhaṃ antodosanikantanavasena rogo ceva gaṇḍo ca sallañca, tasmā. Iñjitantiādīni yasmā imehi kilesehi sattā iñjanti ceva phandanti ca papañcitā ca honti pamattākārapattā, tasmā tesaṃ ākāradassanatthaṃ vuttāni.

Mānagatavāre pana mānassa gataṃ mānagataṃ, mānapavattīti attho. Mānoyeva mānagataṃ gūthagataṃ muttagataṃ viya. Tattha asmīti idaṃ taṇhāya sampayuttamānavasena vuttaṃ. Ayamahamasmīti diṭṭhivasena. Nanu ca diṭṭhisampayutto nāma māno natthīti? Āma natthi, mānassa pana appahīnattā diṭṭhi nāma hoti. Mānamūlakaṃ diṭṭhiṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Āsīvisavaggo.

Catuttho paṇṇāsako.

Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vedanāsaṃyuttaṃ

  2. Sagāthāvaggo

  3. Samādhisuttavaṇṇanā

第十一,大麥種子是指經過壓制而放置的大麥穗。被稱為「被打破的手」的是指身體的手。用六根打破的意思是指用六根的棍子來打擊。第七個是指在這六個人中,打破了大麥而將其放入袋中,帶走後,另一個第七個會到來。若有剩餘的,則更為豐厚,若僅有一小部分,則更為珍貴。 如此,這裡應當將六個感官視為四大通道,正如在四大通道中丟棄的大麥種子一樣,眾生如同六個被打破的,依賴於慾望的中間狀態而有十八種所緣,依賴於第七個被打破的狀態而生起的煩惱。就如在四大通道中放置的大麥種子被六個打破的所傷害一樣,這些眾生也會因十八根棍子而在六個感官中受到傷害。正如第七個更為豐厚一樣,眾生在經歷生死的煩惱時也會更為豐厚,體驗到根本的痛苦。 現在,爲了展現這些生死的煩惱,便說「比丘們」。在此,指的是在善法的環境中,善法的天神的領域。善法的天神是指這些天神,他們不會對如阿修羅王那樣的存在施加傷害。惡法的天神是指這些惡法的天神,他們會像被綁住的野豬一樣,被五個繩索束縛而坐著。因此,這種微妙的束縛,正如在《蓮花經》或《猴子網經》中所述,微妙得無法被切斷,無法用刀斬斷。因為它僅僅是通過心靈而存在,心靈的解脫,因此被稱為「微妙的束縛」。 因此,煩惱的束縛比這些束縛更為微妙,它不會影響眼睛的視力,也不會阻礙行動的方式。因此,被束縛的眾生即使在地面上或空中,行走一百或一千的距離,也會前往。被切斷的只是通過智慧而被切斷,不能通過其他方式,因此被稱為「智慧解脫的束縛」。 「認為」是指以貪慾和見解的方式,認為五蘊是存在的。被束縛的生靈是被煩惱所束縛。此處可理解為,因煩惱而被束縛。解脫的惡人是指因煩惱的束縛而解脫。此處可理解為,這是一種解脫的說法,因而從惡法的束縛中解脫。 「我」是指被貪慾所認為的存在。「這是我」是指被見解所認為的存在。「將會存在」是指永恒的見解。「不會存在」是指毀滅的見解。「色法」等是指永恒的不同。正因如此,因認為存在的障礙而產生的病痛、腫塊和刺痛,因此被稱為。因而,由於這些煩惱,眾生受到影響,因而被稱為煩惱的影響。 在有關驕傲的部分,驕傲被稱為「驕傲的去處」,意指驕傲的行為。驕傲本身就是驕傲的去處,如同被束縛的狀態。此處的「我」是指與貪慾相連的狀態。「這是我」是指與見解相連的狀態。難道與見解相連的驕傲並不存在嗎?是的,不存在,但由於驕傲未被完全放棄,因此見解仍然存在。此處指的是以驕傲為根本的見解。其餘部分在各處都可理解為相同。 這是關於蛇的部分。 第四十章。 六根的相關注釋已完成。 感受的相關內容 詩句部分 禪定經的註釋

  1. Vedanāsaṃyutte sagāthāvaggassa paṭhame samāhitoti upacārena vā appanāya vā samāhito. Vedanā ca pajānātīti vedanā dukkhasaccavasena pajānāti. Vedanānañca sambhavanti tāsaṃyeva sambhavaṃ samudayasaccavasena pajānāti. Yattha cetāti yatthetā vedanā nirujjhanti, taṃ nibbānaṃ nirodhasaccavasena pajānāti. Khayagāminanti tāsaṃyeva vedanānaṃ khayagāminaṃ maggaṃ maggasaccavasena pajānāti. Nicchāto parinibbutoti nittaṇho hutvā kilesaparinibbānena parinibbuto. Evamettha sutte sammasanacāravedanā kathitā. Gāthāsu dvīhi padehi samathavipassanā kathitā, sesehi catusaccaṃ kathitaṃ. Evamettha sabbasaṅgāhiko catubhūmakadhammaparicchedo vutto.

  2. Sukhasuttavaṇṇanā

  3. Dutiye adukkhamasukhaṃ sahāti adukkhamasukhañca sukhadukkhehi saha. Ajjhattañca bahiddhā cāti attano ca parassa ca. Mosadhammanti nassanasabhāvaṃ. Palokinanti palujjanakaṃ bhijjanasabhāvaṃ. Phussa phussa vayaṃ passanti ñāṇena phusitvā phusitvā vayaṃ passanto. Evaṃ tattha virajjatīti evaṃ tāsu vedanāsu virajjati. Idhāpi sutte sammasanacāravedanā kathitā, gāthāsu ñāṇaphusanaṃ.

  4. Pahānasuttavaṇṇanā

  5. Tatiye acchecchi taṇhanti sabbampi taṇhaṃ chindi samucchindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmūlakamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā, pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ sampassati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati, diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.

Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā ca pahīnattā ca ye ime 『『kāyabandhanassa anto jīrati (cūḷava. 278) haritantaṃ vā』』ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, 『『antamidaṃ, bhikkhave, jīvikāna』』nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, 『『sakkāyo eko anto』』ti (a. ni. 6.61; cūḷani. tissametteyyamāṇavapucchāniddesa 11) evaṃ vuttakoṭṭhāsanto ca, 『『esevanto dukkhassa sabbapaccayasaṅkhayā』』ti (saṃ ni. 2.51; 2.4.71; udā. 71) evaṃ vuttakoṭanto cāti cattāro antā, tesu sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ akāsi, antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti.

Sampajaññaṃ na riñcatīti sampajaññaṃ na jahati. Saṅkhyaṃ nopetīti ratto duṭṭho mūḷhoti paññattiṃ na upeti, taṃ paññattiṃ pahāya khīṇāsavo nāma hotīti attho. Imasmiṃ sutte ārammaṇānusayo kathito.

  1. Pātālasuttavaṇṇanā

第四十九,感受的相關內容,第一部分,專注是指通過修習或專注而獲得的。感受的理解是指通過痛苦的真實而理解感受。感受的生起是指通過生起的真實而理解這些感受的生起。若這些感受消失,則是通過滅的真實而理解涅槃。消亡的道路是指通過消亡的真實而理解這些感受的消亡。徹底解脫是指通過無慾而徹底解脫,因而通過煩惱的徹底解脫而得到解脫。如此,在此經文中,關於理解行為的感受已被闡述。詩句中提到的兩個詞是指止息與觀察,其餘部分則是指四真理的闡述。因此,這裡提到的包括所有的四大地法的界限。 快樂的經文註釋 第二,痛苦與快樂是共存的,痛苦與快樂也互相交織。內在與外在是指自身與他人。消失的法是指消亡的特性。破裂的法是指破裂的特性。觸碰時,智慧會觸及並看見生滅。如此,在這些感受中會生起無慾的狀態。在此經文中,關於理解行為的感受已被闡述,詩句中提到的智慧觸碰。 放棄的經文註釋 第三,切斷慾望,完全斬斷所有的慾望。轉變了束縛,徹底根除十種束縛。通過因果的緣故而聚集。通過對驕傲的理解而放棄,放棄的理解也是如此。因為阿羅漢的道路是通過功能上理解驕傲,這是他的理解。因此,他在此被視為已放棄,視為生存的眾生。對於他而言,這是放棄的理解。 「痛苦的終結」是指通過阿羅漢的道路而對驕傲的觀察和放棄,正如這些「身體的束縛在內衰竭」所說的那樣,正如「這是眾生的生存」所說的那樣,正如「一個人的內在」所說的那樣,正如「這是痛苦的終結,所有因緣的終結」所說的那樣,正如「這是痛苦的終極界限」所說的那樣,四個終點,所有的痛苦的輪迴在此終止,形成了一個界限,指向最後的痛苦的消逝。 「明覺」不會被遺棄。不會被計數,是指憤怒與愚癡的狀態,不會被計數,拋棄這種狀態的就是解脫者。此經文中提到的是關於所緣的依賴。 地獄的經文註釋

  1. Catutthe pātāloti pātassa alaṃ pariyatto, natthi ettha patiṭṭhāti pātālo. Asantaṃ avijjamānanti asambhūtattaṃ apaññāyamānattaṃ. Evaṃ vācaṃ bhāsatīti atthi mahāsamudde pātāloti evaṃ vācaṃ. So hi yaṃ taṃ balavāmukhaṃ mahāsamuddassa udakaṃ vegena pakkhanditvā cakkavāḷaṃ vā sineruṃ vā āhacca yojanadviyojanadasayojanappamāṇampi uggantvā puna mahāsamudde patati, yassa patitaṭṭhāne mahānarakapapāto viya hoti, yaṃ loke balavāmukhanti vuccati. Taṃ sandhāya evaṃ vadati.

Yasmā pana tattha tathārūpānaṃ macchakacchapadevadānavānaṃ patiṭṭhāpi hoti sukhanivāsopi, tasmā asantaṃ asaṃvijjamānaṃ taṃ taṃ vācaṃ bhāsati nāma. Yasmā pana sabbaputhujjanā sārīrikāya dukkhavedanāya patiṭṭhātuṃ na sakkonti, tasmā pātassa alanti atthena ayameva pātāloti dassento sārīrikānaṃ kho etaṃ bhikkhavetiādimāha.

Pātālena paccuṭṭhāsīti pātālasmiṃ na patiṭṭhāsi. Gādhanti patiṭṭhaṃ. Akkandatīti anibaddhaṃ vippalāpaṃ vilapanto kandati. Dubbaloti dubbalañāṇo. Appathāmakoti ñāṇathāmassa parittatāya parittathāmako. Imasmiṃ sutte ariyasāvakoti sotāpanno. Sotāpanno hi ettha dhuraṃ, balavavipassako na tikkhabuddhi uppannaṃ vedanaṃ ananuvattitvā patiṭṭhātuṃ samattho yogāvacaropi vaṭṭati.

  1. Daṭṭhabbasuttavaṇṇanā

  2. Pañcame dukkhato daṭṭhabbāti vipariṇāmanavasena dukkhato daṭṭhabbā. Sallatoti dukkhāpanavinivijjhanaṭṭhena sallāti daṭṭhabbā. Aniccatoti adukkhamasukhā hutvā abhāvākārena aniccato daṭṭhabbā. Addāti addasa. Santanti santasabhāvaṃ.

  3. Sallasuttavaṇṇanā

  4. Chaṭṭhe tatrāti tesu dvīsu janesu. Anuvedhaṃ vijjheyyāti tasseva vaṇamukhassa aṅgulantare vā dvaṅgulantare vā āsannapadese anugatavedhaṃ. Evaṃ viddhassa hi sā anuvedhā vedanā paṭhamavedanāya balavatarā hoti, pacchā uppajjamānā domanassavedanāpi evameva purimavedanāya balavatarā hoti. Dukkhāya vedanāya nissaraṇanti dukkhāya vedanāya hi samādhimaggaphalāni nissaraṇaṃ, taṃ so na jānāti, kāmasukhameva nissaraṇanti jānāti. Tāsaṃ vedanānanti tāsaṃ sukhadukkhavedanānaṃ. Saññutto naṃ vedayatīti kilesehi sampayuttova hutvā taṃ vedanaṃ vedayati, na vippayutto. Saññutto dukkhasmāti karaṇatthe nissakkaṃ, dukkhena sampayuttoti attho. Saṅkhātadhammassāti viditadhammassa tulitadhammassa. Bahussutassāti pariyattibahussutassa paṭivedhabahussutassa ca. Sammā pajānāti bhavassa pāragūti bhavassa pāraṃ nibbānaṃ gato, tadeva nibbānaṃ sammā pajānāti. Imasmimpi sutte ārammaṇānusayova kathito. Ariyasāvakesu ca khīṇāsavo ettha dhuraṃ, anāgāmīpi vaṭṭatīti vadanti.

  5. Paṭhamagelaññasuttavaṇṇanā

  6. Sattame yena gilānasālā tenupasaṅkamīti 『『sadevake loke aggapuggalo tathāgatopi gilānupaṭṭhānaṃ gacchati, upaṭṭhātabbayuttakā nāma gilānāti bhikkhū saddahitvā okappetvā gilāne upaṭṭhātabbe maññissantī』』ti ca 『『ye tattha kammaṭṭhānasappāyā, tesaṃ kammaṭṭhānaṃ kathessāmī』』ti ca cintetvā upasaṅkami. Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma. Aniccānupassīti aniccataṃ anupassanto. Vayānupassīti vayaṃ anupassanto. Virāgānupassīti virāgaṃ anupassanto. Nirodhānupassīti nirodhaṃ anupassanto. Paṭinissaggānupassīti paṭinissaggaṃ anupassanto.

Ettāvatā kiṃ dassitaṃ hoti? Imassa bhikkhuno āgamanīyapaṭipadā, satipaṭṭhānāpi hi pubbabhāgāyeva, sampajaññepi aniccānupassanā vayānupassanā virāgānupassanāti ca imāpi tisso anupassanā pubbabhāgāyeva, nirodhānupassanāpi paṭinissaggānupassanāpi imā dve missakā. Ettāvatā imassa bhikkhuno bhāvanākālo dassitoti. Sesaṃ vuttanayameva.

8-9. Dutiyagelaññasuttādivaṇṇanā

256-

第五十二,地獄是指地的深處,那裡沒有安穩的立足點。無常是指無法被感知的狀態,不存在的狀態。正如所說的,地獄是指在大海中,地獄的狀態。因為他從強烈的水流中衝向大海,靠近天輪或須彌山,縱使是兩到十由旬的距離,也會再次落入大海,落下的地方如同大地獄的深淵,正是世人所稱之為強烈的水流。因此,特意如此說。 因為在那裡,有魚、龜、天神和惡魔的棲息地,因而無法被感知的狀態被稱為。因為所有的普通人無法承受身體的痛苦,因此以「地獄的深處」來說明,正如「比丘們」所說的,正是身體的痛苦。 在地獄中被壓迫的,是指在地獄中沒有安穩的立足點。穩固是指有立足點。哭泣是指無拘無束的哀嚎。軟弱是指智慧的無知。微小是指智慧的微薄。在此經文中,聖弟子是指已入流者。已入流者在此承擔重任,強烈的觀察者,若未生起敏銳的智慧,則無法承受。 可見的經文的註釋 第五,痛苦的可見性是指通過變易的特性而可見。箭是指通過痛苦的消除而可見。無常是指通過痛苦與快樂的交替而可見。看見是指看見。安寧是指安寧的狀態。 箭的註釋 第六,那裡是指這兩個人。觸碰是指在那根手指與那根手指之間或兩根手指之間的接觸。如此,觸碰到的痛苦感受比第一次的感受更為強烈,隨後生起的痛苦感受也同樣比之前的感受更為強烈。對於痛苦的感受,解脫是指通過痛苦的感受而獲得的,然而他並不理解,只有對慾望的快樂才理解為解脫。關於這些感受,是指關於快樂與痛苦的感受。與煩惱相連的感受是指由煩惱所引起的感受,而不是無關的。與痛苦相連的感受是指在行動上無法脫離,痛苦的感受是相連的。關於已知的法是指已知的法與相應的法。博聞的人是指擁有廣泛的學習與實踐的知識。正確理解的是指對生死的彼岸,即涅槃的理解,這正是涅槃的正確理解。在此經文中提到的是關於所緣的依賴。對於聖弟子,已斷的者在此承擔重任,即使是未入流者也能如此。 第一段關於病者的經文的註釋 第七,前往病者的住所,正如「在有天的世界中,最傑出的人,如來,也會前去照顧病人,照顧病人的比丘們會因而感到安慰」,因而思考「那些適合的修行法,我將為他們講解」。對身體的觀察是指身體的觀察。無常的觀察是指對無常的觀察。衰敗的觀察是指對衰敗的觀察。厭離的觀察是指對厭離的觀察。滅的觀察是指對滅的觀察。放棄的觀察是指對放棄的觀察。 到此為止,已展示了什麼?這是指比丘的應當修行的道路,正如正念的基礎也在於早期的修行,正念的覺知也在於無常的觀察、衰敗的觀察、厭離的觀察,這三種觀察在早期的修行中已包含,而滅的觀察與放棄的觀察則是兩者的結合。到此為止,已展示了比丘的修行時間。其餘部分則如前所述。 8-9. 第二段關於病者的經文等的註釋 256-

  1. Aṭṭhame imameva phassaṃ paṭiccāti vutte bujjhanakānaṃ ajjhāsayena vuttaṃ, atthato panetaṃ ninnānākaraṇaṃ. Kāyova hi ettha phassoti vutto. Navamaṃ uttānameva.

  2. Phassamūlakasuttavaṇṇanā

  3. Dasame sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo. Anupadavaṇṇanā panettha heṭṭhā vitthāritāva. Imasmiṃ suttadvaye sammasanacāravedanā kathitā.

Sagāthāvaggo paṭhamo.

  1. Rahogatavaggo

  2. Rahogatasuttavaṇṇanā

  3. Rahogatavaggassa paṭhame yaṃ kiñci vedayitaṃ, taṃ dukkhasminti yaṃ kiñci vedayitaṃ, taṃ sabbaṃ dukkhanti attho. Saṅkhārānaṃyeva aniccatantiādīsu yā esā saṅkhārānaṃ aniccatā khayadhammatā vayadhammatā vipariṇāmadhammatā, etaṃ sandhāya yaṃ kiñci vedayitaṃ, taṃ dukkhanti mayā bhāsitanti dīpeti. Yā hi saṅkhārānaṃ aniccatā, vedanānampi sā aniccatā eva. Aniccatā ca nāmesā maraṇaṃ, maraṇato uttari dukkhaṃ nāma natthīti iminā adhippāyena sabbā vedanā dukkhāti vuttā. Atha kho pana bhikkhu mayāti idaṃ na kevalaṃ ahaṃ vedanānaṃyeva nirodhaṃ paññāpemi, imesampi dhammānaṃ nirodhaṃ paññāpemīti dassanatthaṃ āraddhaṃ. Vūpasamo ca passaddhiyo ca evarūpāya desanāya bujjhanakānaṃ ajjhāsayena vuttā. Saññāvedayitanirodhaggahaṇena cettha cattāro āruppā gahitāva hontīti veditabbā.

2-3. Paṭhamaākāsasuttādivaṇṇanā

260-261. Dutiye puthū vāyanti mālutāti bahū vātā vāyanti. Sesaṃ uttānatthamevāti. Tatiyaṃ vinā gāthāhi bujjhantānaṃ ajjhāsayena vuttaṃ.

  1. Agārasuttavaṇṇanā

  2. Catutthe puratthimāti puratthimāya. Evaṃ sabbattha. Sāmisāpi sukhā vedanātiādīsu sāmisā sukhā nāma kāmāmisapaṭisaṃyuttā vedanā. Nirāmisā sukhā nāma paṭhamajjhānādivasena vipassanāvasena anussativasena ca uppannā vedanā. Sāmisā dukkhā nāma kāmāmiseneva sāmisā vedanā, nirāmisā dukkhā nāma anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato pihapaccayā uppannadomanassavedanā. Sāmisā adukkhamasukhā nāma kāmāmiseneva sāmisā vedanā. Nirāmisā adukkhamasukhā nāma catutthajjhānavasena uppannā adukkhamasukhā vedanā.

5-8. Paṭhamaānandasuttādivaṇṇanā

263-266. Pañcamādīni cattāri heṭṭhā kathitanayāneva. Purimāni panettha dve paripuṇṇapassaddhikāni, pacchimāni upaḍḍhapassaddhikāni. Desanāya bujjhanakānaṃ ajjhāsayena vuttāni.

9-10. Pañcakaṅgasuttādivaṇṇanā

267-

第五十三,關於觸的依賴,正如所述,是指覺悟者的內心所言,實際上這是細微的引導。身體在此被稱為觸。第九是指要點。 觸根本的經文註釋 第十,快樂的感受是指作為快樂感受的因緣。其他的也同樣如此。關於無依的闡述在前面已詳細說明。在這兩段經文中,關於理解行為的感受已被闡述。 第一部分,詩句部分。 隱秘的部分 隱秘的經文註釋 在隱秘部分的第一段,任何感受都是痛苦的,任何感受都是痛苦的,意指所有的痛苦。關於行法的無常,所說的行法的無常、消亡的特性、衰敗的特性、變易的特性,意指任何感受都是痛苦的,這正是我所說的。因行法的無常,感受的無常也是如此。無常是指死亡,超越死亡沒有痛苦,因此所有的感受被稱為痛苦。然後,僧人說:「這不僅是我對感受的滅盡而作的說明,也包括這些法的滅盡。」因此,安寧與寧靜是爲了覺悟者的內心所說的。通過對感知與感受的滅盡,四種出世法被理解為顯而易見。 2-3. 第一空的經文註釋 260-261. 第二段,許多風吹拂著,許多風在吹拂。其他的則是要點。第三段是通過詩句來表達覺悟者的內心所言。 無家可歸的經文註釋 第四,向東方。如此在所有地方。關於有為的快樂感受,所謂有為的快樂是指與慾望相連的感受。無為的快樂是指通過初禪等的觀察、正念等而生起的感受。有為的痛苦是指通過慾望而生起的感受,無為的痛苦是指在更高的解脫中引發的痛苦感受。無為的痛苦是指通過第四禪而生起的無痛苦感受。 5-8. 第一安那達的經文註釋 263-266. 第五及後面的部分與下文所述的相同。前面的兩個是完全的安寧,後面的兩個是部分的安寧。關於講解的內容是爲了覺悟者的內心所說。

  1. Navame pañcakaṅgo thapatīti pañcakaṅgoti tassa nāmaṃ, vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi vā pañcahi aṅgehi samannāgatattā so pañcakaṅgoti paññāto. Thapatīti vaḍḍhakījeṭṭhako. Udāyīti paṇḍitaudāyitthero. Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi, ānanda, pariyāyenāti kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā, sukhādivasena tissopi, indriyavasena sukhindriyādikā pañca, dvāravasena cakkhusamphassajādikā cha, upavicāravasena 『『cakkhunā rūpaṃ disvā somanassaṭhāniyaṃ rūpaṃ upavicaratī』』tiādikā aṭṭhārasa, cha gehasitāni somanassāni, cha nekkhammasitāni, cha gehasitāni domanassāni, cha nekkhammasitāni, cha gehasitā upekkhā, cha nekkhammasitāti evaṃ chattiṃsa. Tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasataṃ vedanā veditabbā.

Pañcimeānanda kāmaguṇāti ayaṃ pāṭiyekko anusandhi. Na kevalañhi dve ādiṃ katvā vedanā bhagavatā paññattā, pariyāyena ekāpi vedanā kathitā, taṃ dassento pañcakaṅgassa thapatino vādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi. Abhikkantataranti sundarataraṃ. Paṇītataranti atappakataraṃ. Ettha ca catutthajjhānato paṭṭhāya adukkhamasukhā vedanā, sāpi santaṭṭhena paṇītaṭṭhena ca sukhanti vuttā. Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ vedayitaṃ sukhaṃ nāma, nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, niddukkhabhāvasaṅkhātena sukhaṭṭhena ekantasukhameva jātaṃ.

Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitaṃ sukhaṃ vā avedayitaṃ sukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ paññapeti, taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti idha bhagavā nirodhasamāpattiṃ sīsaṃ katvā neyyapuggalassa vasena arahattanikūṭeneva desanaṃ niṭṭhāpesi. Dasamaṃ uttānatthamevāti.

Rahogatavaggo dutiyo.

  1. Aṭṭhasatapariyāyavaggo

  2. Sīvakasuttavaṇṇanā

第五十四,第九,五根是指五種根本,因其具備如同繩索、鐵釘、木槌、黑色的繩索、以及各種工具等五種成分,因此被稱為五根。根本是指最重要的部分。烏達依是指智者烏達依長老。因緣是指因果關係。兩個安達是指兩個安達,安達,因緣。這裡的身體與心靈應被理解為兩種,快樂等方面則是三種,感官方面則是快樂感官等五種,門方面則是眼觸等六種,細微方面則是「通過眼睛看到形狀,心中生起愉悅的形狀」之類的十八種,六種與家相關的愉悅,六種與出離相關的愉悅,六種與家相關的痛苦,六種與出離相關的痛苦,六種與家相關的平等心,六種與出離相關的平等心,因而總共三十六種。過去的三十六種,未來的三十六種,目前的三十六種,總共應理解為八十種感受。 這五種是安達的慾望,指的是這一個特定的聯繫。並非僅僅是這兩種,因而感受是佛所宣說的,依次也有一種感受被闡述。爲了說明五根的重要性,開始了這段教導。極其美麗是指極其美麗。極其高貴是指極其珍貴。在此,從第四禪開始,無痛苦與快樂的感受,也因其安寧與珍貴而被稱為快樂。滅盡的無感受的快樂是指快樂的出生。因五欲而生起的感受,因八種定而生起的快樂,滅盡的無感受的快樂。無論是感受的快樂還是無感受的快樂,因無痛苦的存在而生起的快樂,完全是快樂的。 無論在何處,快樂都能被感知,無論是感受的快樂還是無感受的快樂都能被感知。所有這些,正如如來所說的快樂,所有的如來都在快樂中宣說無痛苦的狀態,因此在這裡,佛陀以滅盡的定為主題,結束了關於可引導者的教導。第十是要點。 隱秘的部分,第二部分。 八十種關係的部分 關於牦牛的**註釋

  1. Tatiyavaggassa paṭhame moḷiyasīvakoti sīvakoti tassa nāmaṃ. Cūḷā panassa atthi, tasmā moḷiyasīvakoti vuccati. Paribbājakoti channaparibbājako. Pittasamuṭṭhānānīti pittapaccayāni. Vedayitānīti vedanā. Tattha pittapaccayā tisso vedanā uppajjanti. Kathaṃ? Ekacco hi 『『pittaṃ me kupitaṃ dujjānaṃ kho pana jīvita』』nti dānaṃ deti, sīlaṃ samādiyati uposathakammaṃ karoti, evamassa kusalavedanā uppajjati. Ekacco 『『pittabhesajjaṃ karissāmī』』ti pāṇaṃ hanati, adinnaṃ ādiyati, musā bhaṇati, dasa dussīlyakammāni karoti, evamassa akusalavedanā uppajjati. Ekacco 『『ettakenapi me bhesajjakaraṇena pittaṃ na vūpasammati, alaṃ yaṃ hoti. taṃ hotū』』ti majjhatto kāyikavedanaṃ adhivāsento nipajjati, evaṃ assa abyākatavedanā uppajjati.

Sāmampi kho etanti taṃ taṃ pittavikāraṃ disvā attanāpi etaṃ veditabbaṃ. Saccasammatanti bhūtasammataṃ. Lokopi hissa sarīre sabalavaṇṇatādipittavikāraṃ disvā 『『pittamassa kupita』』nti jānāti. Tasmāti yasmā sāmañca viditaṃ lokassa ca saccasammataṃ atidhāvanti, tasmā. Semhasamuṭṭhānādīsupi eseva nayo. Ettha pana sannipātikānīti tiṇṇampi pittādīnaṃ kopena samuṭṭhitāni. Utupariṇāmajānīti visabhāgaututo jātāni. Jaṅgaladesavāsīnañhi anupadese vasantānaṃ visabhāgo utu uppajjati, anupadesavāsīnañca jaṅgaladeseti evaṃ malayasamuddatīrādivasenāpi utuvisabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajātāni nāma.

Visamaparihārajānīti mahābhāravahanasudhākoṭṭanādito vā avelāya carantassa sappaḍaṃsakūpapātādito vā visamaparihārato jātāni. Opakkamikānīti 『『ayaṃ coro vā pāradāriko vā』』ti gahetvā jaṇṇukakapparamuggarādīhi nippothanaupakkamaṃ paccayaṃ katvā uppannāni. Etaṃ bahi upakkamaṃ labhitvā koci vuttanayeneva kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Kammavipākajānīti kevalaṃ kammavipākato, jātāni. Tesupi hi uppannesu vuttanayeneva koci kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Evaṃ sabbavāresu tividhāva vedanā honti.

Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ paṭighātāya. Imasmiṃ sutte lokavohāro nāma kathitoti.

2-10. Aṭṭhasatasuttādivaṇṇanā

270-278. Dutiye aṭṭhasatapariyāyanti aṭṭhasatassa kāraṇabhūtaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Kāyikā ca cetasikā cāti ettha kāyikā kāmāvacareyeva labbhanti, cetasikā catubhūmikāpi . Sukhātiādīsu sukhā vedanā arūpāvacare natthi, sesāsu tīsu bhūmīsu labbhanti, dukkhā kāmāvacarāva, itarā catubhūmikā. Pañcake sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Chakke pañcasu dvāresu vedanā kāmāvacarāva, manodvāre catubhūmikā, aṭṭhārasake chasu iṭṭhārammaṇesu somanassena saha upavicarantīti somanassūpavicārā. Sesadvayepi eseva nayo. Iti ayaṃ desanā vicāravasena āgatā, taṃsampayuttānaṃ pana somanassādīnaṃ vasena idha aṭṭhārasa vedanā veditabbā.

Cha gehasitāni somanassānītiādīsu 『『cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassa』』nti (ma. ni.

第五十五,第三部分的第一段,摩利耶牦牛是指牦牛,因其有小型的特徵,因此被稱為摩利耶牦牛。出家人是指隱士。因膽汁而生起的是因膽汁而生的。感受是指感受。在那裡,因膽汁而生起三種感受。如何生起?有些人說:「我的膽汁憤怒,真是難以忍受」,於是施捨,持戒,做安居法,因此他生起了善的感受。有些人說:「我將用膽汁的藥來醫治」,於是傷害生命,奪取他物,妄語,做十種惡行,因此他生起了惡的感受。有些人則說:「即使通過這種藥物,我的膽汁也無法平息,隨它去吧。」於是他在醉酒中沉迷,因而生起了未分類的感受。 因此,看到膽汁的變化,自己也應當理解。真實的適應是指真實的適應。世人也在身體中看到膽汁的變化,便知道「膽汁憤怒」。因此,由於瞭解了世人和真實的適應,因此。關於其他的變化也是如此。在這裡,因膽汁等三種的憤怒而生起的感受。氣候變化是指由於氣候的不同而生起的變化。在叢林地區居住的人,因氣候的變化而生起的變化,因而在無地居住的人也因氣候的變化而生起。由此而生的氣候變化就是氣候變化所生起的。 不均勻的變化是指因大風、洪水等而生起的變化。外部的變化是指「這個人是小偷或是破壞者」,因而通過各種手段而生起的變化。通過外部的變化,有人依照所說的去做善事,有人做惡事,有人則沉迷於醉酒。因果變化是指僅僅因果的變化。因而在生起的變化中,依照所說的去做善事、惡事或沉迷於醉酒。這樣,在所有的分類中,感受有三種。 在這裡,前面所述的七種原因生起的身體感受是可以被排除的,而因果變化的感受則無論如何無法阻止。在此經文中,世俗的名稱被提及。 2-10. 八十種關係的經文註釋 270-278. 第二段的八十種關係是指八十種的因緣。法的關係是指法的因緣。身體和心靈是指身體的感受僅能在欲界中獲得,而心靈的感受則在四個層次中也能獲得。快樂等方面的感受在無色界中不存在,而在其他三個界中則能獲得,痛苦是欲界的,其他則是四個層次的。五種快樂感官、痛苦感官、煩惱感官僅能在欲界中獲得,愉悅感官在三界中獲得,平等感官在四個層次中獲得。在六個門中,感受僅能在欲界中獲得,而在心門中則在四個層次中獲得,十八種感受則與愉悅一起存在。其他兩種情況也是如此。因此,這段教導是從思維的角度出發,因而與之相關的愉悅等共計應理解為十八種感受。 六種與家相關的愉悅是指「眼睛所見的形象,令人愉悅,令人喜愛,令人心醉,是與世俗相關的獲得」,因此生起愉悅的感受。這樣的愉悅被稱為家中的愉悅。

3.306). Evaṃ chasu dvāresu vuttakāmaguṇanissitāni somanassāni cha gehasitasomanassāni nāma.

『『Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ 『pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā』ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassa』』nti (ma. ni. 3.306) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa 『『ussukkitā me vipassanā』』ti somanassajātassa uppannasomanassāni cha nekkhammasitasomanassāni nāma.

『『Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassa』』nti. Evaṃ chasu dvāresu 『『iṭṭhārammaṇaṃ nānubhavissāmi nānubhavāmī』』ti vitakkayato uppannāni kāmaguṇanissitadomanassāni cha gehasitadomanassāni nāma.

『『Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ 『pubbe ceva rūpā etarahi ca , sabbe te rūpā aniccā dukkhā vipariṇāmadhammā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti 『kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī』』ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassanti; evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhāpetvā tadadhigamāya aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ asakkontassa 『『imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhi』』nti anusocato uppannāni domanassāni cha nekkhammasitadomanassāni nāma.

『『Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa . Yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī』』ti; evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannakāmaguṇanissitā upekkhā cha gehasitaupekkhā nāma.

『『Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca, 『sabbe te rūpā aniccā dukkhā vipariṇāmadhammā』ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī』』ti; evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa asamapekkhane amuyhantassa uppannā vipassanāñāṇasampayuttā upekkhā nekkhammasitaupekkhā nāma. Imasmiṃ sutte sabbasaṅgāhako catubhūmakadhammaparicchedo kathito. Tatiyādīni uttānatthāneva.

  1. Nirāmisasuttavaṇṇanā

3.306). 如此在六個門中,所述的依賴於慾望的愉悅,稱為六種與家相關的愉悅。 「瞭解形狀的無常,看到變化的消失,『過去的形狀和現在的形狀,所有這些形狀都是無常、痛苦、變化的法』,如是以正智觀察后,生起愉悅。這樣的愉悅被稱為出離的愉悅。」(ma. ni. 3.306)如是,在六個門中,因所欲的對象而生起的愉悅,若能通過觀察無常等而生起,便稱為出離的愉悅。 「對於眼識所知的形狀,所欲的、可愛的、令人愉悅的、迷人的、與世俗相關的,若是微小的獲得,或從微小的獲得中觀察,過去獲得的、現在的、被抑制的、變化的,生起痛苦。這樣的痛苦被稱為與家相關的痛苦。」如此,在六個門中,若思維「我不會體驗所欲的對象」,便生起依賴於慾望的痛苦,稱為六種與家相關的痛苦。 「瞭解形狀的無常,看到變化的消失,『過去的形狀和現在的形狀,所有這些形狀都是無常、痛苦、變化的法』,如是以正智觀察后,生起對更高解脫的渴望,『我何時能進入那個境界,住在那裡?』因此,因對更高解脫的渴望而生起的痛苦被稱為出離的痛苦;如此,在六個門中,因所欲的對象而生起的渴望,若能通過觀察無常等而生起,便稱為出離的痛苦。 「通過眼睛看到形狀,生起的平等心是無知者、愚者、普通人、未覺悟者的特徵。這樣的平等心,形狀不會超越,因此稱為與家相關的平等心。」如此,在六個門中,因所欲的對象而生起的平等心,如同被困在黑暗中的蒼蠅,無法超越,因而生起依賴於慾望的平等心,稱為六種與家相關的平等心。 「瞭解形狀的無常,看到變化的消失,過去的形狀和現在的形狀,『所有這些形狀都是無常、痛苦、變化的法』,如是以正智觀察后,生起的平等心。這樣的平等心,形狀會超越,因此稱為出離的平等心。」如此,在六個門中,因所欲的對象而生起的平等心,若因所欲的對象而生起的觀察與智慧相結合,便稱為出離的平等心。在此經文中,所有的總結性闡述已被講解,關於四個層次的法則也已被提及。第三及後面的要點。 無為的經文註釋

  1. Ekādasame sāmisāti kilesāmisena sāmisā. Nirāmisatarāti nirāmisāyapi jhānapītiyā nirāmisatarāva. Nanu ca dvīsu jhānesu pīti mahaggatāpi hoti lokuttarāpi, paccavekkhaṇapīti lokiyāva, sā kasmā nirāmisatarā jātāti? Santapaṇītadhammapaccavekkhaṇavasena uppannattā. Yathā hi rājavallabho cūḷupaṭṭhāko appaṭihārikaṃ yathāsukhaṃ rājakulaṃ pavisanto seṭṭhisenāpatiādayo pādena paharantopi na gaṇeti. Kasmā? Rañño āsannaparicārakattā. Iti so tehi uttaritaro hoti, evamayampi santapaṇītadhammapaccavekkhaṇavasena uppannattā lokuttarapītitopi uttaritarāti veditabbā. Sesavāresupi eseva nayo.

Vimokkhavāre pana rūpapaṭisaṃyutto vimokkho attano ārammaṇabhūtena rūpāmisavaseneva sāmiso nāma, arūpapaṭisaṃyutto rūpāmisābhāvena nirāmiso nāmāti.

Vedanāsaṃyuttavaṇṇanā niṭṭhitā.

  1. Mātugāmasaṃyuttaṃ

  2. Paṭhamapeyyālavaggo

1-2. Mātugāmasuttādivaṇṇanā

280-281. Mātugāmasaṃyuttassa paṭhame aṅgehīti aguṇaṅgehi. Na ca rūpavāti na rūpasampanno virūpo duddasiko. Na ca bhogavāti na bhogasampanno niddhano. Na ca sīlavāti na sīlasampanno dussīlo. Alaso cāti kantanapacanādīni kammāni kātuṃ na sakkoti, kusīto ālasiyo nisinnaṭṭhāne nisinnova, ṭhitaṭhāne ṭhitova niddāyati eva. Pajañcassa na labhatīti assa purisassa kulavaṃsapatiṭṭhāpakaṃ puttaṃ na labhati, vañjhitthī nāma hoti. Sukkapakkho vuttavipariyāyena veditabbo. Dutiyaṃ paṭhame vuttanayeneva parivattetabbaṃ.

  1. Āveṇikadukkhasuttavaṇṇanā

  2. Tatiye āveṇikānīti pāṭipuggalikāni purisehi asādhāraṇāni. Pāricariyanti paricārikabhāvaṃ.

  3. Tīhidhammehisuttādivaṇṇanā

283-303. Catutthe maccheramalapariyuṭṭhitenāti pubbaṇhasamayasmiñhi mātugāmo khīradadhisaṅgopanarandhanapacanādīni kātuṃ āraddho, puttakehipi yāciyamāno kiñci dātuṃ na icchati. Tenetaṃ vuttaṃ 『『pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā』』ti. Majjhanhikasamaye pana mātugāmo kodhābhibhūtova hoti, antoghare kalahaṃ alabhanto paṭivissakagharampi gantvā kalahaṃ karoti, sāmikassa ca ṭhitanisinnaṭṭhānāni vilokento vicarati. Tena vuttaṃ 『『majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā』』ti. Sāyanhe panassā asaddhammapaṭisevanāya cittaṃ namati. Tena vuttaṃ 『『sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā』』ti. Pañcamādīni uttānatthāneva.

  1. Balavaggo

  2. Visāradasuttavaṇṇanā

  3. Dasame rūpabalantiādīsu rūpasampatti rūpabalaṃ, bhogasampatti bhogabalaṃ, ñātisampatti ñātibalaṃ, puttasampatti puttabalaṃ, sīlasampatti sīlabalaṃ. Pañcasīladasasīlāni akhaṇḍāni katvā rakkhantassa hi sīlasampattiyeva sīlabalaṃ nāma hoti. Imāni kho bhikkhave pañca balānīti imāni pañca upatthambhanaṭṭhena balāni nāma vuccanti.

2-10. Pasayhasuttādivaṇṇanā

305-313.Pasayhāti abhibhavitvā. Abhibhuyya vattatīti abhibhavati ajjhottharati. Neva rūpabalaṃ tāyatīti neva rūpabalaṃ tāyituṃ rakkhituṃ sakkoti. Nāsenteva naṃ, kule na vāsentīti 『『dussīlā saṃbhinnācārā atikkantamariyādā』』ti gīvāyaṃ gahetvā nīharanti, na tasmiṃ kule vāsenti. Vāsenteva naṃ kule, na nāsentīti 『『kiṃ rūpena bhogādīhi vā, parisuddhasīlā esā ācārasampannā』』ti ñatvā ñātakā tasmiṃ kule vāsentiyeva, na nāsenti. Sesaṃ sabbattha uttānatthamevāti.

Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jambukhādakasaṃyuttaṃ

  2. Nibbānapañhāsuttavaṇṇanā

第十一,世俗的,指的是因煩惱的世俗。更無煩惱者,指的是因無煩惱的禪定而更無煩惱。難道在兩個禪定中,愉悅既是高尚的也是超世俗的,思維的愉悅是世俗的,為什麼更無煩惱呢?因其生起于安寧的法的思維。就像國王的寵臣,雖是小的隨侍,隨意進入王宮,即使被首領等人用腳踢也不計較。為什麼?因為他是國王身邊的侍衛。因此,他因他們而更高貴,同樣的,這種安寧的法的思維所生起的超世俗的愉悅也應被理解為更高貴。其他的情況也是如此。 而在解脫的情況下,形狀的解脫則因其作為自身的對象而具備形狀的世俗,因無形狀的解脫而無形狀的無世俗。 感受的相關部分已完成。 母親的集合 第一段的註釋 1-2. 關於母親的集合的第一段,指的是沒有優點的部分。並非形狀,亦非具備形狀的醜陋而難以理解。並非財富,亦非具備財富的貧困。並非道德,亦非具備道德的惡劣。懶惰是指無法做出如引導、烹飪等工作,懶惰的人在坐著的地方坐著,站著的地方站著,沉沉入睡。無法獲得子嗣,因而這個人不被稱為家族的繼承者,稱為被拋棄者。幸福的方面應被理解為所述的相反。第二段應依照第一段的所述進行調整。 關於非難的痛苦的註釋 第三段的非難,指的是與一般人不同的個體。服務是指服務的狀態。 關於三種法的註釋 283-303. 第四段的因貪婪的污垢而生起,指的是在早晨時,母親的集合因準備牛奶、酸奶等而努力,求子時也不願給予任何東西。因此說,「在早晨時,因貪婪的污垢而生起的心」。而在中午時,母親的集合則被憤怒所支配,因在家中無法爭吵,便去鄰居家爭吵,觀察丈夫的坐臥之處。因而說,「在中午時,因嫉妒而生起的心」。而在傍晚時,則因不信而心生沉重。因而說,「在傍晚時,因慾望而生起的心」。第五及後面的要點已明確。 力量的部分 關於力量的註釋 第十段中,形狀的力量等,指的是形狀的財富,財富的力量,親屬的財富,子女的財富,道德的財富。五戒的十戒應被完整地守護,因此道德的財富便是道德的力量。這些,諸比丘,稱為五種力量,因而稱為五種支撐的力量。 2-10. 關於勝利的註釋 305-313. 勝利是指徵服。征服后存在,是指徵服並超越。既無法守護形狀的力量,也無法維持形狀的力量。若不在家中居住,便是「惡劣的人,行為不端,超越了界限」,因而被牽引出家,便不在那個家中居住。若在家中居住,便不被驅逐,因而「以什麼形狀或財富,清凈的道德,行為端正」,親屬便會在那個家中居住,而不被驅逐。其他的情況在各處皆是如此。 關於母親的集合的註釋已完成。 關於果樹的集合 關於涅槃問題的註釋

  1. Jambukhādakasaṃyutte jambukhādako paribbājakoti evaṃnāmo therassa bhāgineyyo channaparibbājako. Yo kho āvuso rāgakkhayoti nibbānaṃ āgamma rāgo khīyati, tasmā nibbānaṃ rāgakkhayoti vuccati. Dosamohakkhayesupi eseva nayo.

Yo pana imināva suttena kilesakkhayamattaṃ nibbānanti vadeyya, so vattabbo 『『kassa kilesānaṃ khayo, kiṃ attano, udāhu paresa』』nti? Addhā 『『attano』』ti vakkhati. Tato pucchitabbo 『『gotrabhuñāṇassa kiṃ ārammaṇa』』nti? Jānamāno 『『nibbāna』』nti vakkhati. Kiṃ pana gotrabhuñāṇakkhaṇe kilesā khīṇā khīyanti khīyissantīti? 『『Khīṇā』』ti vā 『『khīyantī』』ti vā na vattabbā, 『『khīyissantī』』ti pana vattabbāti. Kiṃ pana tesu akhīṇesuyeva kilesesu gotrabhuñāṇaṃ kilesakkhayaṃ ārammaṇaṃ karotīti? Addhā evaṃ vutte niruttaro bhavissati.

Maggañāṇenāpi cetaṃ yojetabbaṃ. Maggakkhaṇepi hi kilesā 『『khīṇā』』ti vā 『『khīyissantī』』ti vā na vattabbā, 『『khīyantī』』ti pana vattabbā, na ca akhīṇesuyeva kilesesu kilesakkhayo ārammaṇaṃ hoti, tasmā sampaṭicchitabbametaṃ. Yaṃ āgamma rāgādayo khīyanti, taṃ nibbānaṃ. Taṃ panetaṃ 『『rūpino dhammā arūpino dhammā』』tiādīsu (dha. sa. dukamātikā 11) dukesu arūpino dhammāti saṅgahitattā na kilesakkhayamattamevāti.

  1. Arahattapañhāsuttavaṇṇanā

  2. Arahattapañhabyākaraṇe yasmā arahattaṃ rāgadosamohānaṃ khīṇante uppajjati, tasmā 『『rāgakkhayo dosakkhayo mohakkhayo』』ti vuttaṃ.

3-15. Dhammavādīpañhāsuttādivaṇṇanā

316-328.Teloke sugatāti te rāgādayo pahāya gatattā suṭṭhu gatāti sugatā. Dukkhassa kho āvuso pariññatthanti vaṭṭadukkhassa parijānanatthaṃ. Dukkhatāti dukkhasabhāvo. Dukkhadukkhatātiādīsu dukkhasaṅkhāto dukkhasabhāvo dukkhadukkhatā. Sesapadadvayepi eseva nayo.

  1. Dukkarapañhāsuttavaṇṇanā

329.Abhiratīti pabbajjāya anukkaṇṭhanatā. Naciraṃ āvusoti āvuso dhammānudhammappaṭipanno bhikkhu 『『pāto anusiṭṭho sāyaṃ visesamadhigamissati, sāyaṃ anusiṭṭho pāto visesamadhigamissatī』』ti (ma. ni. 2.345) vuttattā ghaṭento vāyamanto nacirassaṃ lahuyeva arahaṃ assa, arahatte patiṭṭhaheyyāti dasseti. Sesaṃ sabbattha uttānatthamevāti.

Jambukhādakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sāmaṇḍakasaṃyuttavaṇṇanā

330-331. Sāmaṇḍakasaṃyuttepi imināva nayena attho veditabbo.

Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Moggallānasaṃyuttaṃ

1-8. Paṭhamajhānapañhāsuttādivaṇṇanā

332-339. Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānavuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi. Taṃ pamādaṃ ñatvā satthā 『『mā pamādo』』ti ovādaṃ adāsi. Dutiyajjhānādīsupi imināva nayena attho veditabbo. Ārammaṇasahagatameva hettha 『『sahagata』』nti vuttaṃ.

  1. Animittapañhāsuttavaṇṇanā

340.Animittaṃ cetosamādhinti niccanimittādīni pahāya pavattaṃ vipassanāsamādhiṃyeva sandhāyetaṃ vuttanti. Nimittānusāri viññāṇaṃ hotīti evaṃ iminā vipassanāsamādhivihārena viharato vipassanāñāṇe tikkhe sūre vahamāne. Yathā nāma purisassa tikhiṇena pharasunā rukkhaṃ chindantassa 『『suṭṭhu vata me pharasu vahatī』』ti khaṇe khaṇe pharasudhāraṃ olokentassa chejjakiccaṃ na nipphajjati, evaṃ therassāpi 『『sūraṃ vata me hutvā ñāṇaṃ vahatī』』ti vipassanaṃ ārabbha nikanti uppajjati. Atha vipassanākiccaṃ sādhetuṃ nāsakkhi. Taṃ sandhāya vuttaṃ 『『nimittānusāri viññāṇaṃ hotī』』ti. Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsinti sabbesaṃ niccasukhaattanimittānaṃ amanasikārena animittaṃ vuṭṭhānagāminivipassanāsampayuttaṃ cetosamādhiṃ nibbānārammaṇaṃ uparimaggaphalasamādhiṃ upasampajja vihāsiṃ.

10-11. Sakkasuttādivaṇṇanā

341-

第三百一十四,關於果樹的,果樹的出家人是如此名為長老的親屬,隱士。若有人說:「因消滅貪慾而達到涅槃,因而貪慾消失」,因此涅槃被稱為消滅貪慾。對惱怒和無明的消滅也是如此。 若有人通過這部經文說:「涅槃僅僅是煩惱的消滅」,則應問:「煩惱的消滅是誰的,是自己的,還是他人的?」確實是「自己的」。然後應問:「對於有種姓的智慧,什麼是其對像?」知道是「涅槃」。那麼在有種姓的智慧的時刻,煩惱是否消失?是否說「消失」或「正在消失」不合適,而應說「將要消失」?在那些未消失的煩惱中,有種姓的智慧是否作為煩惱的消滅的對象?確實如此,若如此說則將是無可爭辯的。 通過道路的智慧也應如此理解。在道路的時刻,煩惱不會說「消失」或「正在消失」,而應說「將要消失」,而且在未消失的煩惱中,煩惱的消滅並不是其對象,因此應當被接受。因而達到貪慾等消失的,是涅槃。而這被稱為「有形法與無形法」等等(dha. sa. dukamātikā 11),因而無形法的集合並非僅僅是煩惱的消滅。 關於阿羅漢的問題的註釋 在關於阿羅漢的問題的闡述中,因阿羅漢消滅了貪、惱、無明,因此說:「貪的消滅、惱的消滅、無明的消滅」。 3-15. 關於法的說法的問題的註釋 316-328. 在世間,善者是指因放棄貪慾等而獲得的,故稱為善者。對於痛苦的理解,指的是對輪迴的痛苦的瞭解。痛苦是指痛苦的本質。痛苦的痛苦等,痛苦的定義是痛苦的本質。其他的兩個詞也是如此。 關於困難的問題的註釋 喜悅是指出家時的樂趣。並非長久的,因而說到:「若遵循法則的比丘,早晨的修行,傍晚將會有所成就,傍晚的修行,早晨將會有所成就」(ma. ni. 2.345),因此顯示出努力或努力不懈,便會很快成為阿羅漢,獲得阿羅漢的地位。其他的情況在各處皆是如此。 關於果樹的的註釋已完成。 關於薩曼達的 330-331. 關於薩曼達的,也應依照這樣的方式理解其意義。 關於薩曼達的的註釋已完成。 關於摩訶迦的 1-8. 關於第一次禪定的問題的註釋 332-339. 在摩訶迦的中,因慾望而生,指的是五種障礙的伴隨。對他而言,第一次禪定的狀態下,五種障礙保持不變。因此,這被稱為第一次禪定的失去。知曉這種懈怠,師父給予了「不要懈怠」的教導。第二次禪定等的情況也應如此理解。這裡僅提到伴隨對象。 關於無象的問題的註釋 無象的心定,指的是放棄常見的象等,指的是進入觀察的心定。因象而生的意識,因而在這樣的觀察的心定中,智慧的流動是敏銳的。如同一個人用鋒利的刀砍樹時,若每時每刻都在關注刀的鋒利,便無法完成砍樹的工作。同樣地,長老也因開始觀察而生起了敏銳的智慧。然後無法完成觀察的工作。因此說:「因象而生的意識」。所有的象都不被注意,進入了無象的心定,達到了涅槃的對象,進入了上行的果位的心定。 10-11. 關於可行的的註釋

342.Aveccappasādenāti acalappasādena. Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti abhibhavanti, atikkamitvā tiṭṭhanti. Sesaṃ sabbattha uttānatthamevāti.

Moggallānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Cittasaṃyuttaṃ

  2. Saṃyojanasuttavaṇṇanā

  3. Cittasaṃyuttassa paṭhame macchikāsaṇḍeti evaṃnāmake vanasaṇḍe. Ayamantarākathā udapādīti porāṇakattherā atiracchānakathā honti, nisinnanisinnaṭṭhāne pañhaṃ samuṭṭhāpetvā ajānantā pucchanti, jānantā vissajjenti, tena nesaṃ ayaṃ kathā udapādi. Migapathakanti evaṃnāmakaṃ attano bhogagāmaṃ. So kira ambāṭakārāmassa piṭṭhibhāge hoti. Tenupasaṅkamīti 『『therānaṃ pañhaṃ vissajjetvā phāsuvihāraṃ katvā dassāmī』』ti cintetvā upasaṅkami. Gambhīre buddhavacaneti atthagambhīre ceva dhammagambhīre ca buddhavacane. Paññācakkhu kamatīti ñāṇacakkhu vahati pavattati.

  4. Paṭhamaisidattasuttavaṇṇanā

  5. Dutiye āyasmantaṃ theranti tesu theresu jeṭṭhakaṃ mahātheraṃ. Tuṇhī ahosīti jānantopi avisāradattā na kiñci byāhari. Byākaromahaṃ bhanteti 『『ayaṃ thero neva attanā byākaroti, na aññe ajjhesati, upāsakopi bhikkhusaṅghaṃ viheseti, ahametaṃ byākaritvā phāsuvihāraṃ katvā dassāmī』』ti cintetvā āsanato vuṭṭhāya therassa santikaṃ gantvā evaṃ okāsamakāsi, katāvakāso pana attano āsane nisīditvā byākāsi.

Sahatthāti sahatthena. Santappesīti yāvadicchakaṃ dento suṭṭhu tappesi. Sampavāresīti 『『alaṃ ala』』nti hatthasaññāya ceva vācāya ca paṭikkhipāpesi. Onītapattapāṇinoti pāṇito apanītapattā dhovitvā thavikāya osāpetvā aṃse laggitapattāti attho.

  1. Dutiyaisidattasuttavaṇṇanā

  2. Tatiye avantiyāti dakkhiṇāpathe avantiraṭṭhe. Kalyāṇaṃ vuccatīti 『『catūhi paccayehi paṭijaggissāmī』』ti vacanaṃ niddosaṃ anavajjaṃ vuccati tayā upāsakāti adhippāyena vadati.

  3. Mahakapāṭihāriyasuttavaṇṇanā

  4. Catutthe sesakaṃ vissajjethāti tassa kira therehi saddhiṃyeva kaṃsathālaṃ pamajjitvā pāyāsaṃ vaḍḍhetvā adaṃsu. So bhuttapāyāso therehiyeva saddhiṃ gantukāmo cintesi 『『ghare tāva upāsikā sesakaṃ vicāreti, idha panime dāsakammakārā mayā avuttā na vicāressanti, evāyaṃ paṇītapāyāso nassissatī』』ti tesaṃ anujānanto evamāha. Kuthitanti kudhitaṃ, heṭṭhā santattāya vālikāya upari ātapena ca atitikhiṇanti attho. Idaṃ pana tepiṭake buddhavacane asambhinnapadaṃ. Paveliyamānenāti paṭiliyamānena sādhu khvassa bhanteti 『『phāsuvihāraṃ karissāmi nesa』』nti cintetvā evamāha.

Iddhābhisaṅkhāraṃ abhisaṅkharīti adhiṭṭhāniddhiṃ akāsi. Ettha ca 『『mandamando sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū』』ti evaṃ nānāparikammaṃ – 『『savāto devo vassatū』』ti evaṃ adhiṭṭhānaṃ ekatopi hoti. 『『Savāto devo vassatūti ekatoparikammaṃ, mandamando sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū』』ti evaṃ nānāadhiṭṭhānaṃ hoti. Vuttanayeneva nānāparikammaṃ nānādhiṭṭhānaṃ, ekato parikammaṃ ekato adhiṭṭhānampi hotiyeva. Yathā tathā karontassa pana pādakajjhānato vuṭṭhāya kataparikammassa parikammānantarena mahaggataadhiṭṭhānacitteneva taṃ ijjhati. Okāsesīti vippakiri.

  1. Paṭhamakāmabhūsuttavaṇṇanā

  2. Pañcame nelaṅgoti niddoso. Setapacchādoti setapaṭicchādano. Anīghanti niddukkhaṃ. Muhuttaṃ tuṇhī hutvāti tassa atthapekkhanatthaṃ tīṇi piṭakāni kaṇṇe kuṇḍalaṃ viya sañcālento 『『ayaṃ imassa attho, ayaṃ imassa attho』』ti upaparikkhaṇatthaṃ muhuttaṃ tuṇhī hutvā. Vimuttiyāti arahattaphalavimuttiyā. Imaṃ pana pañhaṃ kathento upāsako dukkaraṃ akāsi. Sammāsambuddho hi 『『passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātakaṃ tanukaṃ tuṅganāsika』』nti (saṃ. ni. 2.245) attano diṭṭhena kathesi. Ayaṃ pana nayaggāhena 『『arahato etaṃ adhivacana』』nti āha.

第三百四十二,關於無可動搖的信心,指的是堅定的信心。在十個地方,指的是十種原因。抓住的意思是征服,超越而立。其他的情況在各處皆是如此。 關於摩訶迦的**的註釋已完成。 關於心的集合 關於束縛的經文的註釋 在心的集合中,指的是名為「魚」的森林。此中所述的古老長老們是極其稀有的,坐著或躺著的地方,提出問題而不知,知道后則回答,因此這些話是由他們所生起的。關於「野獸的路」,指的是他自己的財富村莊。此地似乎在芒果園的後面。因此,思考「我將回答長老的問題,創造舒適的居所」,於是他走近了。深邃的佛語,既有深義也有法義。智慧之眼運作,指的是知識之眼的運轉。 關於第一次施捨的經文的註釋 在第二段中,尊者長老,指的是在這些長老中最年長的偉大長老。沉默是指即使知道也因不熟練而不說。師父說:「這位長老既不為自己說,也不為他人講解,甚至不讓信徒們干擾僧團,我將回答這個問題,創造舒適的居所。」於是他從坐著的地方站起來,前往長老的身邊,便如此做了,然而他坐在自己的地方回答。 手中是指用手。施捨是指在所愿的情況下給予,給予時十分熱情。止住是指「足夠了,足夠了」,通過手的意識和言語來阻止。拿著未放下的碗,指的是用手拿著未放下的碗,洗凈後放在手臂上。 關於第二次施捨的經文的註釋 在第三段中,指的是在南方的阿萬提國。美好是指「我將以四種條件來保護」,此言是無瑕疵的,因而被稱為無可指責,正是你所說的。 關於大奇蹟的經文的註釋 在第四段中,指的是要與長老們一起分享,因而將米粥增大。吃過米粥后,他想:「信徒們在家中共享,而在這裡的工人們不會分享我所說的,因此這美味的米粥將會消失。」因此,他允許他們這樣做。攪拌是指攪拌,因著下方的泥土而在陽光下變得極其溫暖。此為佛言中不被打斷的部分。因而說:「我將創造舒適的居所。」 他做了關於奇蹟的決定。在這裡,「溫和的溫和的涼風吹拂,遮蓋屋頂的神靈單獨接觸」,如此各種準備,「愿神靈降雨」,因此有各種決定。根據所說的,準備和決定是多樣的。如此做的人的禪定是從腳的禪定中起身,經過準備后,因著高尚的決心而實現。空間是指分散。 關於第一次慾望的經文的註釋 在第五段中,指的是無瑕疵。白色覆蓋是指白色的遮蓋物。無苦是指無痛苦。片刻的沉默是指爲了理解其意義而在耳邊轉動三部經典,如同耳環一般,思考「這是這個的意義,那是那個的意義」,因而片刻的沉默。解脫是指因阿羅漢果的解脫。此時,信徒在討論這個問題時做得很困難。真正的覺者曾說:「你們看,這位比丘正在走來,膚色白皙,身材纖細,鼻子高挺」(saṃ. ni. 2.245),以自己的見解來講述。然而這則是從某種意義上說「這是阿羅漢的稱謂」。

  1. Dutiyakāmabhūsuttavaṇṇanā

關於第二次慾望的**的註釋 provided by EasyChat

  1. Chaṭṭhe kati nu kho bhante saṅkhārāti ayaṃ kira, gahapati, nirodhaṃ valañjeti, tasmā 『『nirodhapādake saṅkhāre pucchissāmī』』ti cintetvā evamāha. Theropissa adhippāyaṃ ñatvā puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi kāyasaṅkhārādayova ācikkhanto tayo kho gahapatītiādimāha. Tattha kāyappaṭibaddhattā kāyena saṅkharīyati nibbattīyatīti kāyasaṅkhāro. Vācāya saṅkharoti nibbattetīti vacīsaṅkhāro. Cittappaṭibaddhattā cittena saṅkharīyati nibbattīyatīti cittasaṅkhāro.

Katamopana bhanteti idha kiṃ pucchati? 『『Ime saṅkhārā aññamaññaṃ missā āluḷitā avibhūtā duddīpanā. Tathā hi kāyadvāre ādānaggahaṇamuñcanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi, assāsapassāsāpi kāyasaṅkhārotveva vuccanti. Vacīdvāre hanusañcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ apatvā raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsacetanāpi, saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhārotveva vuccanti. Evaṃ ime saṅkhārā aññamaññaṃ missā āluḷitā avibhūtā duddīpanā, te pākaṭe vibhūte katvā kathāpessāmī』』ti pucchi.

Kasmā pana bhanteti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa vissajjane kāyappaṭibaddhāti kāyanissitā. Kāye sati honti, asati na honti. Cittappaṭibaddhāti cittanissitā. Citte sati honti, asati na honti.

Idāni 『『kiṃ nu kho esa saññāvedayitanirodhaṃ valañjeti, no valañjeti, ciṇṇavasī vā tattha no ciṇṇavasī』』ti jānanatthaṃ pucchanto kathaṃ pana bhante saññāvedayitanirodhasamāpatti hotīti āha. Tassa vissajjane samāpajjissanti vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito. Samāpannoti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo.

Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva 『『ettakaṃ kālaṃ acittako bhavissāmī』』ti addhānaparicchedaṃ cittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ pana evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti. Vacīsaṅkhāro paṭhamaṃ nirujjhatīti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Āyūti rūpajīvitindriyaṃ. Viparibhinnānīti upahatāni vinaṭṭhāni.

Tattha keci 『『nirodhasamāpannassa 『cittasaṅkhāro ca niruddho』ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakāpi ayaṃ samāpattī』』ti vadanti. Te vattabbā – 『『vacīsaṅkhāropissa niruddho』』ti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena dhammampi kathentena sajjhāyampi karontena nisīditabbaṃ siyā. Yo cāyaṃ mato kālaṅkato, tassāpi cittasaṅkhāro niruddhoti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālaṅkate mātāpitaro vā arahante vā jhāpentena ānantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ.

Indriyāni vippasannānīti kiriyamayapavattasmiñhi vattamāne bahiddhārammaṇesu pasāde ghaṭṭentesu indriyāni kilamanti, upahatāni makkhittāni viya honti vātādīhi uṭṭhitarajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāya pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti. Tena vuttaṃ 『『indriyāni vippasannānī』』ti.

第三百四十八,問道:「長老,什麼是因緣?」這是因為,居士,消滅是指止息,因此「我將詢問關於止息的因緣。」長老知道他的意圖,便在許多善業等各種因緣中,提到身體的因緣等。這裡,因身體的緣故,故稱為身體因緣。因言語的因緣,故稱為言語因緣。因心的緣故,故稱為心因緣。 「問什麼呢,長老?」這裡詢問的是:「這些因緣相互交織,混雜不清,難以分辨。確實,因身體之門所引起的,產生了八種慾望的善意,十二種惡意,正如這樣,善惡之意二十種,呼吸也稱為身體因緣。」因言語之門所引起的,產生的二十種意念,也稱為言語因緣。身體與言語之門所引起的,坐著思考時產生的善惡之意三十種,以及意識和感覺等這兩種法,也稱為心因緣。因此,這些因緣相互交織,混雜不清,難以分辨,我將闡明這些已被明確分辨的因緣。 「為什麼,長老?」這裡詢問的是關於身體因緣等的字面意思。其解釋是:身體所依,身體存在時有,身體不存在時無。心所依,心存在時有,心不存在時無。 現在,「這個感覺與感受的止息是否止息,是否不止息,是否在那兒是已斷的,還是未斷的?」因此詢問:「長老,感覺與感受的止息是如何的?」對此的解釋是:「是否會進入止息,或是進入止息的狀態。」止息是指內在的止息。與前面兩個詞相比,內在的止息被闡明,後面的則是無心的止息。 早已如此,心被培養,指的是在止息的狀態之前,心在那時已被培養為「我將會在這段時間內無心」。那被培養的心,便以此人而為心的無心。言語因緣首先被斷除,因此其他因緣在第二次禪定中被斷除。然後是身體因緣,接著身體因緣在第四次禪定中被斷除。然後是心因緣,接著心因緣在內在的止息中被斷除。生命是指身體的生命力。被分散的是受損的、被摧毀的。 在此,有人說:「對於已止息者,『心因緣也已止息』的說法,心便不再止息,因此此時的止息也是有心的。」他們應當說:「言語因緣已止息」,因此言語並未止息,因此在止息的狀態中,法也應當被講解,若有講解則應當坐下。此時若是死亡,心因緣也會止息,因此心便不再止息,因此在死亡時,父母或阿羅漢若進入禪定,則會產生不可逆轉的業。這樣,若不執著于字面,依照老師的教導思考其意義。意義是歸宿,而非文字。 「感官清凈」是指在有行為的狀態下,外在的對象引起的迷惑,感官受損,像是被風吹動的塵埃,或是被拋入盒子中的塵埃。正如將堅固的物體放入盒子中,內部便會發光,止息的比丘在內在的止息中,五種感官的清凈便會顯現。因此說:「感官清凈」。

Vuṭṭhahissanti vā vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito, vuṭṭhitoti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva 『『ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmī』』ti addhānaparicchedaṃ cittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā nirodhasamāpajjannakālo gahito, idha nirodhato vuṭṭhānakālo.

Idāni nirodhakathaṃ kathetuṃ kāloti nirodhakathā kathetabbā siyā. Sā panesā 『『dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭipassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyaṃ ñāṇa』』nti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā, tasmā tattha kathitanayeneva gahetabbā. Ko panāyaṃ nirodho nāma? Catunnaṃ khandhānaṃ paṭisaṅkhā appavatti. Atha kimatthametaṃ samāpajjantīti? Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ yadidaṃ nirodhoti etadatthaṃ samāpajjanti.

Cittasaṅkhāro paṭhamaṃ uppajjatīti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati. Taṃsampayuttaṃ saññañca vedanañca sandhāya 『『cittasaṅkhāro paṭhamaṃ uppajjatī』』ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati.

Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti? Samuṭṭhāpeti. Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti. Kiṃ vā etena? Phalasamāpatti paṭhamajjhānikā vā hotu dutiyatatiyacatutthajjhānikā vā, santasamāpattito vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti, tesaṃ abbohārikabhāvo sañjīvattheravatthunā veditabbo. Sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vītaccitaṅgāre maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usmākāramattampi nāhosi. Samāpattibalaṃ nāmetanti vadanti. Evameva santāya phalasamāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.

Tatovacīsaṅkhāroti tato paraṃ kiriyamayapavattavalañjanakāle vacīsaṅkhāro uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? Samuṭṭhāpeti. Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayapavattavalañjanakālenevetaṃ kathitaṃ.

Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaphassaṃ sandhāya 『『suññato phasso』』ti vuttaṃ. Animittappaṇihitesupi eseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññatā nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ abhāvā appaṇihitaṃ, suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattisamphasso suññato nāma. Animittappaṇihitesupi eseva nayo.

以下是巴利文的完整直譯: 從"將起來"或"我將起來"這兩個詞語中,已經說明了內在止息的時刻。通過"起來"這個詞語,說明了果定的時刻。同樣,通過前面兩個詞語,已經說明了無心的時刻,而後面的詞語則說明了有心的時刻。在先前,心已經被培養,這是在滅盡定之前的時間段內,心被培養為"我將在這段時間內無心,此後將有心"。那個如此被培養的心,將個人引向那種狀態。這樣,下文中已經確定了進入滅盡定的時刻,這裡則是從滅盡定中出定的時刻。 現在要說明滅盡定的話題。關於這個話題,可以這樣說。這個(滅盡定)已經在《清凈道論》中以各種方式詳細闡述,因為它具有兩種力量,並且通過三種心行的平息,以十六種智慧行為,九種定行為,以及獲得自在的智慧而進入滅盡定。因此,應該按照那裡闡述的方法來理解。什麼是滅盡定呢?這是四蘊的停止。那麼他們進入這個定有什麼目的呢?因為對心行感到厭倦,(他們想)"我們將在七天內無心而安住,這就是現世涅槃"。 從滅盡定出定時,首先升起的是心行。因為出定後首先升起果定心。爲了說明與之相應的想和受,所以說"心行首先升起"。然後是身行,此後在有分心時升起身行。 果定是否不激發呼吸?它確實會激發。但是對於第四禪的果定,它不會激發。這是什麼意思呢?無論果定是初禪、第二禪、第三禪還是第四禪,從定中出定的比丘的呼吸是不可覺察的。關於這種不可覺察的特性,可以從僧只(Sañjīva)長老的故事中理解。僧只長老從定中出定后,在行走時,即使在衣服上也沒有一絲熱度,甚至沒有溫度跡象。人們說這就是定的力量。同樣地,從果定出定的比丘的呼吸在有分心時是不可覺察的。 然後是語行,此後在動作表現的時刻升起語行。有分心是否不激發尋伺?它確實會激發。但是尋伺不能在動作表現的時刻引發語言,這一點應該在動作表現的時刻理解。 "空性觸"等應該從有功德和所緣兩個方面來說。從有功德的角度來說,空性是果定。爲了說明與之俱生的觸,所以說"空性觸"。在無相和無愿中也是同樣的道理。從所緣的角度來說,涅槃因為遠離貪等而稱為空性,因為沒有貪的對象所以是無相,因為沒有貪瞋癡的追求所以是無愿。以涅槃為所緣而升起的果定觸,稱為空性觸。在無相和無愿中也是同樣的道理。

Aparā āgamaniyakathā nāma hoti. Suññataanimittaappaṇihitāti hi vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahetvā aniccato disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti. Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma. Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa suññatā nāma. Tattha animittavipassanāya maggo animitto nāma, animittamaggassa phalaṃ animittaṃ nāma, animittaphalasamāpattisahajāte phasse phusante 『『animitto phasso phusatī』』ti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamaniyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ. Evañhi tayo phassā phusantīti sameti.

Vivekaninnantiādīsu nibbānaṃ viveko nāma. Tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ. Vivekapoṇanti aññato agantvā yena viveko, tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.

  1. Godattasuttavaṇṇanā

以下是巴利文的完整直譯: 接下來稱為到達的談論。空性、無相和無愿也被稱為內觀。在那裡,若比丘把行法理解為無常,看到無常而從中出定,那麼他的出定所行的內觀稱為無相。若把苦理解為苦,看到苦而從中出定,那麼他的出定所行稱為無愿。若把無我理解為無我,看到無我而從中出定,那麼他的出定所行稱為空性。在這裡,內觀的路徑稱為無相,內觀路徑的果實稱為無愿,內觀果定的觸碰稱為「無相觸」。在無愿的空性中也是如此。根據到達的說明,空性觸、無相觸或無愿觸都可能被誤解,因此應該從有功德和所緣兩個方面來說明。確實,這三種觸碰是相互聯繫的。 在「離別的觸」等中,涅槃被稱為離別。在這個離別中,觸碰是沉重的。離別的支撐是指不從他處而來的離別,因此離別支撐就像是傾斜的。那個離別就像是下落的。 《戈達塔經》的註釋

  1. Sattame nānatthā ceva nānābyañjanā cāti byañjanampi nesaṃ nānaṃ, atthopi. Tattha byañjanassa nānatā pākaṭā. Attho pana appamāṇā cetovimutti bhūmantarato mahaggatā hoti rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhūmantarato mahaggatā arūpāvacarā, ārammaṇato navattabbārammaṇā. Suññatā bhūmantarato kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhūmantarato lokuttarā, ārammaṇato nibbānārammaṇā.

Rāgo kho bhante pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇakasaṭaudakaṃ nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattampi na hoti; evameva yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti te 『『ettako aya』』nti puggalassa pamāṇaṃ dassentāva uppajjantīti pamāṇakaraṇā nāma vuttā.

Yāvatā kho bhante appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? Cattāro brahmavihārā, cattāro maggā, cattāri phalānīti dvādasa. Tatra brahmavihārā pharaṇaappamāṇatāya appamāṇā, sesā pamāṇakārakānaṃ kilesānaṃ abhāvena nibbānampi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti. Sā hi tāsaṃ sabbajeṭṭhikā, tasmā 『『aggamakkhāyatī』』ti vuttā. Rāgokho bhante kiñcananti rāgo uppajjitvā puggalaṃ kiñcati maddati palibundhati, tasmā kiñcananti vutto. Manussā kira goṇehi khalaṃ maddāpentā 『『kiñcehi kapila kiñcehi kāḷakā』』ti vadanti. Evaṃ maddanaṭṭho kiñcanaṭṭhoti veditabbo. Dosamohesupieseva nayo.

Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanaṃ maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ. Maggaphalāni kiñcanānaṃ maddanapalibundhanakilesānaṃ natthitāya ākiñcaññāni, nibbānampi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.

Rāgo kho bhante nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva 『『ayaṃ asukakulassa vacchako, ayaṃ asukakulassā』』ti na sakkā hoti jānituṃ. Yadā pana tesaṃ tisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā hoti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ 『『ariyo vā puthujjano vā』』ti. Rāgo panassa uppajjamānova 『『sarāgo nāma ayaṃ puggalo』』ti sañjānananimittaṃ karonto viya uppajjati, tasmā nimittakaraṇoti vutto. Dosamohesupi eseva nayo.

Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā, cattāro maggā, cattāri phalāni. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvā animittā nāma. Maggaphalāni nimittakarānaṃ kilesānaṃ abhāvena animittāni, nibbānampi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? Sā 『『suññā rāgenā』』tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitāti.

Ekatthāti ārammaṇavasena ekatthā 『『appamāṇaṃ ākiñcaññaṃ suññataṃ animitta』』nti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena ekatthā. Aññasmiṃ pana ṭhāne appamāṇāpi hoti, aññasmiṃ ākiñcaññā, aññasmiṃ suññatā, aññasmiṃ animittāti iminā pariyāyena nānābyañjanāti.

  1. Nigaṇṭhanāṭaputtasuttavaṇṇanā

以下是巴利文的完整直譯: 在第七章中,"多種意義"和"多種特徵"是說特徵也有多種,意義也是如此。在這裡,特徵的多樣性是顯而易見的。而意義則是無量的心解脫,從世俗的角度是高尚的,屬於色界的,因所緣而有七種所緣。無所有的從世俗的角度是高尚的,屬於無色界的,因所緣而有九種所緣。空性從世俗的角度是欲界的,因所緣而有行法所緣。內觀在這裡被意指為空性。無相的從世俗的角度是出世的,因所緣而有涅槃所緣。 貪慾,尊者,像山腳下的污泥水一樣,呈現出黑色,像觀察者的眼睛深邃而渾濁,拿著棍子或繩子也無法將其排除;同樣地,在貪慾等未生起之前,無法認知這個人,像是初果者、二果者、三果者一樣顯現。當貪慾等生起時,便顯得昏暗、愚癡。因此,這些被稱為「這是如此的」是爲了顯示人的標準。 只要,尊者,所說的無量心解脫是指那些無量的心解脫。那麼有多少呢?有四種梵住,四種路徑,四種果實,共十二種。在這裡,梵住因其無量的特性而是無量的,其餘的因無量的煩惱而涅槃也是無量的,然而心解脫卻不是,因此不被接受。無動搖是指阿羅漢果的心解脫。因為它是所有中最優越的,所以被稱為「最上」。 貪慾,尊者,什麼是貪慾?貪慾生起后,便使人有所束縛,因此被稱為有所束縛。人們似乎在用牛來驅趕時說:「用一些東西來驅趕,用一些黑色的東西來驅趕。」因此,這種驅趕的狀態被理解為有所束縛。對於憤怒和愚癡也是同樣的道理。 無所有的心解脫是指九種法,無所有的所緣、路徑和果實。在這裡,無所有的所緣是指沒有任何所緣的狀態。路徑和果實因沒有煩惱的束縛而是無所有的,涅槃也是無所有的,但心解脫卻不是,因此不被接受。 貪慾,尊者,什麼是象徵性的?就像兩個家族的牛犢一樣。只要它們的特徵未被確立,就無法說「這是某個家族的牛犢」。當它們的特徵在三根針等中被確立時,便可以被識別。同樣地,只要人的貪慾未生起,就無法知道「是高尚者還是平常人」。而貪慾生起時,便像是「這個人是貪慾的」,因此被稱為象徵性的。對於憤怒和愚癡也是同樣的道理。 無相的心解脫是指十三種法,包括內觀、四種無色界、四種路徑和四種果實。在這裡,內觀是指破除常、樂、自我所的象徵,因此被稱為無相。四種無色界是因缺乏色的象徵而被稱為無相。路徑和果實因煩惱的缺失而被稱為無相,涅槃也是無相的,但心解脫卻不是,因此不被接受。那麼,為什麼空性心解脫不被接受呢?因為「空性因貪而生」等的說法,故而在任何地方都不被接受,因此不被完全接受。 在一個地方,因所緣而稱為一個地方的「無量的無所有的空性和無相」,所有這些都是涅槃的名稱。因此,從這個意義上說是一個地方。在其他地方,無量的也存在,在其他地方無所有的也存在,在其他地方空性也存在,在其他地方無相也存在,因此從這個意義上說是多種特徵。 《尼干陀那·那塔普特經》的註釋

  1. Aṭṭhame tenupasaṅkamīti sayaṃ āgatāgamo viññātasāsano anāgāmī ariyasāvako samāno kasmā naggabhoggaṃ nissirikaṃ nigaṇṭhaṃ upasaṅkamīti? Upavādamocanatthañceva vādāropanatthañca. Nigaṇṭhā kira 『『samaṇassa gotamassa sāvakā thaddhakhadirakhāṇukasadisā, kenaci saddhiṃ paṭisanthārampi na karontī』』ti upavadanti, tassa upavādassa mocanatthañca, 『『vādañcassa āropessāmī』』ti upasaṅkami. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmīti yassa ñāṇena asacchikataṃ hoti. So 『『evaṃ kireta』』nti aññassa saddhāya gaccheyya, mayā pana ñāṇenetaṃ sacchikataṃ, tasmā nāhaṃ ettha bhagavato saddhāya gacchāmīti dīpento evamāha.

Ulloketvāti kāyaṃ unnāmetvā kucchiṃ nīharitvā gīvaṃ paggayha sabbaṃ disaṃ pekkhamāno ulloketvā. Bādhetabbaṃ maññeyyāti yathā vinivijjhitvā na nikkhamati, evaṃ paṭibāhitabbaṃ maññeyya bandhitabbaṃ vā. Sahadhammikāti sakāraṇā. Atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāyāti etesaṃ atthe ñāte atha me nigaṇṭhaparisāya saddhiṃ abhigaccheyyāsi, patīhārassa me santikaṃ āgantvā attano āgatabhāvaṃ jānāpeyyāsīti attho. Eko pañhoti eko pañhamaggo, ekaṃ pañhagavesananti attho. Eko uddesoti ekaṃ nāma kinti? Ayaṃ eko uddeso. Ekaṃ veyyākaraṇanti 『『sabbe sattā āhāraṭṭhitikā』』ti (khu. pā. 4.1; a. ni. 10.27) idaṃ ekaṃ veyyākaraṇaṃ. Evaṃ sabbattha attho veditabbo.

  1. Acelakassapasuttavaṇṇanā

  2. Navame kīvaciraṃ pabbajitassāti kīvaciro kālo pabbajitassāti attho. Uttari manussadhammāti manussadhammo nāma dasakusalakammapathā, tato manussadhammato uttari. Alamariyañāṇadassanavisesoti ariyabhāvaṃ kātuṃ samatthatāya alamariyoti saṅkhāto ñāṇadassanaviseso. Naggeyyāti naggabhāvato. Muṇḍeyyāti muṇḍabhāvato. Pavāḷanipphoṭanāyāti pāvaḷanipphoṭanato, bhūmiyaṃ nisīdantassa ānisadaṭṭhāne laggānaṃ paṃsurajavālikānaṃ phoṭanatthaṃ gahitamorapiñchamattatoti attho.

  3. Gilānadassanasuttavaṇṇanā

  4. Dasame ārāmadevatāti pupphārāmaphalārāmesu adhivatthā devatā. Vanadevatāti vanasaṇḍesu adhivatthā devatā. Rukkhadevatāti mattarājakāle vessavaṇo ca devatāti evaṃ tesu tesu rukkhesu adhivatthā devatā. Osadhitiṇavanappatīsūti harītakāmalakīādīsu muñjapabbajādīsu vanajeṭṭharukkhesu ca adhivatthā devatā. Saṃgammāti sannipatitvā. Samāgammāti tato tato samāgantvā. Paṇidhehīti patthanāvasena ṭhapehi. Ijjhissati sīlavato cetopaṇidhīti samijjhissati sīlavantassa cittapatthanā. Dhammikoti dasakusaladhammasamannāgato agatigamanarahito. Dhammarājāti tasseva vevacanaṃ, dhammena vā laddharajjattā dhammarājā. Tasmāti 『『yasmā tena hi, ayyaputta, amhepi ovadāhī』』ti vadatha, tasmā. Appaṭivibhattanti 『『idaṃ bhikkhūnaṃ dassāma, idaṃ attanā bhuñjissāmā』』ti evaṃ avibhattaṃ bhikkhūhi saddhiṃ sādhāraṇameva bhavissatīti.

Cittasaṃyuttavaṇṇanā niṭṭhitā.

  1. Gāmaṇisaṃyuttaṃ

  2. Caṇḍasuttavaṇṇanā

  3. Gāmaṇisaṃyuttassa paṭhame caṇḍo gāmaṇīti dhammasaṅgāhakattherehi caṇḍoti gahitanāmo eko gāmaṇi. Pātukarotīti bhaṇḍantaṃ paṭibhaṇḍanto akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto pākaṭaṃ karotīti dasseti. Na pātukarotīti akkuṭṭhopi pahaṭopi kiñci paccanīkaṃ akarontoti dasseti.

  4. Tālapuṭasuttavaṇṇanā

在第八章中,「因此他走近」是指自我到達的,知識的教導,非來世者的高尚弟子,為什麼要接近裸露的、無依無靠的苦行者?是爲了釋放誹謗和指責。苦行者確實說:「佛陀的弟子像堅韌的木材一樣,不與任何人交談」,因此他走近是爲了釋放誹謗,並說:「我將指責他。」我不想因為信賴佛陀而來這裡,因為憑藉他的智慧而變得不真實。他會說:「這樣確實是的」,他會因他人的信賴而來,但我則是憑藉智慧而證知,因此我不想依賴佛陀而來,這樣解釋。 「抬起身體」是指抬起身體,取出腹部,抓住脖子,觀察各個方向,抬起身體。認為應該被阻止,認為應該被束縛,就像被壓制而不離開。與他人一起的,指的是有原因的。因此,您將會與苦行者的團體一起走近,瞭解這些的意義,您將會來我這裡,來告訴我您到達的情況。一個問題是一個問題的道路,尋找一個問題的道路。一個定義是一個名稱的定義,這個是一個定義。一個闡釋是「所有眾生都依賴飲食」(《大藏經》4.1;《阿含經》10.27)這是一個闡釋。這樣在各處的意義都應被理解。 《阿切拉卡薩帕經》的註釋 在第九章中,「多久以來剃髮出家?」是指剃髮出家的時間。超越人間法是指人間法即十種善業,而超越人間法。足夠的高尚智慧的特殊見解是指爲了成就高尚的狀態,足夠的高尚被稱為智慧的特殊見解。無衣是指無衣的狀態。剃髮是指剃髮的狀態。爲了揭開紅色的花瓣,是爲了揭開紅色的花瓣,坐在地上,像是被固定在安樂處的沙土的黏土。 《病者見證經》的註釋 在第十章中,「園中的神」是指在花園和果園中居住的神。林中的神是指在森林中的神。樹中的神是指在樹木中居住的神,如馬達王的時代,維薩瓦那神等。在草藥和樹木中,是指在綠色的香果等,蘆葦等,草木中的神。聚集是指集合。聚合是指從各處匯聚。請祈求是指以願望的方式設定。對於有道德的人,心的願望將會成就。道德是指具備十種善法,且不受阻礙。法王是指他自己的稱謂,因法而獲得王位。因此「正因為如此,尊者,您也會教導我們」,所以說。沒有分配是指「我們將展示給比丘們,這將是我們自己享用」,因此與比丘們共同成為一種普遍的存在。 心的結合的註釋已完成。 《村莊的結合》 《憤怒經》的註釋 在《村莊的結合》中,第一章中,憤怒的村民是指由法的集合者所稱的憤怒的村民。顯現是指對食物的劈斬、對辱罵的反駁、對攻擊的反擊、對襲擊的反擊,顯示出明顯的行為。並非顯現是指即使被打擊或攻擊,也不會做任何反抗的行為。 《樹葉經》的註釋

  1. Dutiye tālapuṭoti evaṃnāmako. Tassa kira bandhanā pamuttatālapakkavaṇṇo viya mukhavaṇṇo vippasanno ahosi, tenassa tālapuṭoti nāmaṃ akaṃsu. Svāyaṃ abhinīhārasampanno pacchimabhavikapuggalo. Yasmā pana paṭisandhi nāma aniyatā ākāse khittadaṇḍasadisā, tasmā esa naṭakule nibbatti. Vuḍḍhippatto pana naṭasippe aggo hutvā sakalajambudīpe pākaṭo jāto. Tassa pañca sakaṭasatāni pañca mātugāmasatāni parivāro, bhariyāyapissa tāvatakāvāti mātugāmasahassena ceva sakaṭasahassena ca saddhiṃ yaṃ yaṃ nagaraṃ vā nigamaṃ vā pavisati, tatthassa puretarameva satasahassaṃ denti. Samajjavesaṃ gaṇhitvā pana mātugāmasahassena saddhiṃ kīḷaṃ karontassa yaṃ hatthūpagapādūpagādiābharaṇajātaṃ khipanti, tassa pariyanto natthi. So taṃdivasaṃ mātugāmasahassaparivārito rājagahe kīḷaṃ katvā paripakkañāṇattā saparivārova yena bhagavā tenupasaṅkami.

Saccālikenāti saccena ca alikena ca. Tiṭṭhatetanti tiṭṭhatu etaṃ. Rajanīyāti rāgappaccayā mukhato pañcavaṇṇasuttanīharaṇavātavuṭṭhidassanādayo aññe ca kāmassādasaṃyuttākāradassanakā abhinayā. Bhiyyosomattāyāti adhikappamāṇattāya. Dosanīyāti dosappaccayā hatthapādacchedādidassanākārā. Mohanīyāti mohappaccayā udakaṃ gahetvā telakaraṇaṃ, telaṃ gahetvā udakakaraṇanti evamādayo māyāpabhedā.

Pahāsonāma nirayoti visuṃ pahāsanāmako nirayo nāma natthi, avīcisseva pana ekasmiṃ koṭṭhāse naccantā viya gāyantā viya ca naṭavesaṃ gahetvāva paccanti, taṃ sandhāyetaṃ vuttaṃ. Nāhaṃ, bhante, etaṃ rodāmīti ahaṃ, bhante, etaṃ bhagavato byākaraṇaṃ na rodāmīti evaṃ sakammakavasenettha attho veditabbo, na assuvimocanamattena. 『『Mataṃ vā ammarodantī』』tiādayo cettha aññepi vohārā veditabbā.

3-5. Yodhājīvasuttādivaṇṇanā

355-357. Tatiye yodhājīvoti yuddhena jīvikaṃ kappanako dhammasaṅgāhakattherehi evaṃ gahitanāmo. Ussahati vāyamatīti ussāhaṃ vāyāmaṃ karoti. Pariyāpādentīti maraṇaṃ paṭipajjāpenti. Dukkaṭanti duṭṭhu kataṃ. Duppaṇihitanti duṭṭhu ṭhapitaṃ. Parajito nāma nirayoti ayampi na visuṃ eko nirayo, avīcisseva pana ekasmiṃ koṭṭhāse pañcāvudhasannaddhā phalakahatthā hatthiassarathe āruyha saṅgāme yujjhantā viya paccanti, taṃ sandhāyetaṃ vuttaṃ. Catutthapañcamesupi eseva nayo.

  1. Asibandhakaputtasuttavaṇṇanā

  2. Chaṭṭhe pacchābhūmakāti pacchābhūmivāsino. Kāmaṇḍalukāti sakamaṇḍaluno. Sevālamālikāti pātova udakato sevālañceva uppalādīni ca gahetvā udakasuddhikabhāvajānanatthāya mālaṃ katvā piḷandhanakā. Udakorohakāti sāyaṃpātaṃ udakaṃ orohanakā. Uyyāpentīti upari yāpenti. Saññāpentīti sammā ñāpenti. Saggaṃ nāma okkāmentīti parivāretvā ṭhitā 『『gaccha, bho, brahmalokaṃ, gaccha, bho, brahmaloka』』nti vadantā saggaṃ pavesenti. Anuparisakkeyyāti anuparigaccheyya. Ummujjāti ummujja uṭṭhaha. Thalamuplavāti thalamabhiruha. Tatra yāssāti tatra yā bhaveyya. Sakkharā vā kaṭhalā vāti sakkharā ca kaṭhalā ca . Sā adhogāmī assāti sā adho gaccheyya, heṭṭhāgāmī bhaveyya. Adhogacchāti heṭṭhā gaccha.

  3. Khettūpamasuttavaṇṇanā

在第二章中,「塔拉布托」是這樣命名的。因為他的束縛被解脫后,臉色如同被解脫的塔拉般明亮,因此給他起了這個名字。他本身具備自我引導的能力,成爲了後世的高尚者。由於再生的因緣如同不確定的天空中的拋擲木棒,因此他在戲劇家族中出生。然而,隨著他在戲劇技藝上有所成就,他在整個占婆地區變得聞名。圍繞著他有五百輛車和五百位女性,他的妻子數量正好是那樣,因此每當他進入某個城市或村莊時,總會有人提前給他一千個。計算好之後,圍繞著他玩耍的那些女性會將手上的裝飾品如手鐲等扔給他,因此他的範圍沒有盡頭。那一天,他被五百位女性圍繞,在羅睺城中玩耍,由於智慧的成熟,便帶著隨行的人走近了佛陀。 「以真理為根本」是指以真理和非虛假為根本。要站住,便是要站住。因為慾望而來的,是指因貪慾而從嘴裡流出的五種顏色的清水和其他與慾望相關的各種現象。由於過於強烈,是指具有過度的特性。因憤怒而來的,是指因憤怒而導致的手腳被截斷等現象。因愚癡而來的,是指因愚癡而抓住水並製作油,抓住油並製作水等,這樣的種種幻象。 「被嘲笑的地獄」是指無論如何都不存在被嘲笑的地獄,而是如同無間地獄中在一個地方跳舞、歌唱的那些苦行者,這樣說是爲了指代它。我不哭,尊者,我不因佛陀的教導而哭泣,這裡的意義應被理解為因做工而非僅僅因流淚而解脫。關於「死去的眾生在哭泣」等等,其他的說法也應被理解。 3-5. 《勇士生存經》等的註釋 355-357. 在第三章中,「勇士生存」是指通過戰鬥謀生的法的集合者所稱的。努力是指努力與奮鬥。引導是指引導人們走向死亡。惡行是指做惡的行為。難以控制是指難以保持的狀態。被擊敗的地獄也是如此,並非單一的地獄,而是如同無間地獄中在一個地方五種武器齊備,騎著馬和戰車在戰鬥中相互攻擊,因此這樣說是爲了指代它。在第四和第五章中也是如此。 《刀綁兒子經》的註釋 在第六章中,「後生者」是指住在後生的。水罐是指有水罐的。用水草編織花環是爲了從早上獲得水草和蓮花等,以便知道水的潔凈狀態而編成花環。水的下降是指早上的水下降。引導是指向上引導。提醒是指正確地提醒。天界是指圍繞著站立的人說:「去吧,尊者,去天界,去吧,尊者,去天界」,因此他們進入天界。跟隨是指跟隨而去。升起是指抬起身體。穩固是指穩固地坐著。那裡有的就是在那裡應有的。糖和榴蓮是指糖和榴蓮。那是向下走的,那是向下走的,應當在下面。向下走是指向下走。 《田地比喻經》的註釋

  1. Sattame jaṅgalanti thaddhaṃ na mudu. Ūsaranti sañjātaloṇaṃ. Pāpabhūmīti lāmakabhūmibhāgaṃ. Maṃdīpātiādīsu ahaṃ dīpo patiṭṭhā etesanti maṃdīpā. Ahaṃ leṇo allīyanaṭṭhānaṃ etesanti maṃleṇā. Ahaṃ tāṇaṃ rakkhā etesanti maṃtāṇā. Ahaṃ saraṇaṃ bhayanāsanaṃ etesanti maṃsaraṇā. Viharantīti maṃ evaṃ katvā viharanti.

Gobhattampīti dhaññaphalassa abhāvena lāyitvā kalāpakalāpaṃ bandhitvā ṭhapitaṃ gimhakāle gunnampi khādanaṃ bhavissatīti attho. Udakamaṇikoti kucchiyaṃ maṇikamekhalāya evaṃ laddhanāmo bhājanaviseso. Ahārī aparihārīti udakaṃ na harati na pariharati, na pariyādiyatīti attho. Iti imasmiṃ sutte sakkaccadhammadesanāva kathitā. Buddhānañhi asakkaccadhammadesanā nāma natthi. Sīhasamānavuttino hi buddhā, yathā sīho pabhinnavaravāraṇassapi sasabiḷārādīnampi gahaṇatthāya ekasadisameva vegaṃ karoti, evaṃ buddhāpi ekassa desentāpi dvinnaṃ bahūnaṃ bhikkhuparisāya bhikkhuniupāsakaupāsikāparisāyapi titthiyānampi desentā sakkaccameva desenti. Catasso pana parisā saddahitvā okappetvā suṇantīti tāsaṃ desanā sakkaccadesanā nāma jātā.

  1. Saṅkhadhamasuttavaṇṇanā

  2. Aṭṭhame yaṃbahulaṃ yaṃbahulanti iminā nigaṇṭho attanāva attano vādaṃ bhindati. Tasmā bhagavā evaṃ sante na koci āpāyikotiādimāha. Purimāni pana cattāri padāni diṭṭhiyā paccayā honti. Tasmā tesupi ādīnavaṃ dassento idha, gāmaṇi, ekacco satthā evaṃvādī hotītiādimāha. Tattha ahampamhīti ahampi amhi.

Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttameva. Seyyathāpi, gāmaṇi, balavā saṅkhadhamotiādi pana idha apubbaṃ. Tattha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati, balavato pana vipphāriko hoti, tasmā 『『balavā』』ti āha.

Mettāya cetovimuttiyāti ettha 『『mettā』』ti vutte upacāropi appanāpi vaṭṭati, 『『cetovimuttī』』ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpāvacaraṃ. Tañhi pamāṇaṃ atikkamitvā odhisakaanodhisakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati.

Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. Kiṃ vuttaṃ hoti? Taṃ kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti. Atha kho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ katvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Iti idaṃ suttaṃ ādimhi kilesavasena vuṭṭhāya avasāne brahmavihāravasena gahitattā yathānusandhināva gataṃ.

  1. Kulasuttavaṇṇanā

在第七章中,「叢林」是指堅固而非柔軟。荒地是指生長出雜草的地方。惡地是指惡劣的土地。慢慢來等,都是我作為燈火而存在的。這是我作為洞穴的,作為棲息之地的。這是我作為庇護的,作為保護的。這是我作為避難所的,作為消除恐懼的。這是我這樣生活的。 「牛飼料」是指沒有穀物和果實的地方,因而被捆綁,放置在炎熱的季節,因而食用的食物將會存在。水晶石是指在肚子上的水晶腰帶,因此得名的特定容器。食物不被攜帶和不被保留,意指不被限制和不被包圍。因此在這部經中,確實講述了正確的法。佛陀沒有不正確的法。佛陀像獅子一樣,以獅子般的方式迅速捕捉,如同獅子在捕捉優質大象等時所表現出的速度一樣,佛陀在對單一或雙多的比丘團體、比丘尼、居士和信士團體,甚至對異教徒進行講法時,也確實是這樣講法的。四個團體圍繞著並傾聽,因此他們的講法被稱為確實的講法。 《法的比喻經》的註釋 在第八章中,「多麼多」是指苦行者自己打破自己的主張。因此,佛陀說:「既然如此,沒有人會墮落。」然而,前面的四個詞是因見而存在的。因此,爲了顯示這些的缺陷,佛陀在這裡說:「村民,有些老師確實是這樣說的。」在這裡,我也是。 「與慈悲相伴」是指應當說的所有內容,都是與修行的道路和清凈的法相結合而說的。就像,村民,強大的法的比喻等,在這裡是前所未有的。在那裡,強大是指擁有力量的。法的比喻是指擁有法的比喻。微不足道是指沒有什麼事情。脆弱的法的比喻,儘管在說法時也無法讓四個方向的眾生明白,且他的聲音不會在各個地方傳播,但強大的法的比喻卻會廣泛傳播,因此說:「強大」是這樣說的。 「慈悲的心解脫」在這裡提到「慈悲」時,既可以是近似的,也可以是深入的,而提到「心解脫」時,則僅限於深入的。所說的量的行為,指的是欲界的行為,所說的無量的行為,指的是色界的行為。因為它超越了量的限制,以至於廣泛傳播,因而被稱為無量的行為。 它不會在那個地方停留,也不會在那個地方停住,欲界的行為在色界和無色界的行為中不會被拋棄或停留。那是什麼意思呢?欲界的行為無法附著或停留在色界和無色界的行為中,無法將欲界行為轉移、包圍、保持自己的空間並停留。相反,色界和無色界的行為就像大洪水一樣,覆蓋了小水流,轉移、包圍並保持自己的空間而停留,因而其果報被阻止,最終將自己帶入天界。因此,這部經在開頭講述了因煩惱而生起的狀態,最後講述了因慈悲而獲得的狀態。 《家族經》的註釋

  1. Navame dubbhikkhāti dullabhabhikkhā. Dvīhitikāti 『『jīvissāma nu kho na nu kho』』ti evaṃ pavattaīhitikā. 『『Duhitikā』』tipi pāṭho. Ayameva attho. Dukkhā īhiti ettha na sakkā koci payogo sukhena kātunti duhitikā. Tattha tattha matamanussānaṃ vippakiṇṇāni setāni aṭṭhikāni etthāti setaṭṭhikā. Salākāvuttāti salākamattavuttā, yaṃ tattha vuttaṃ vāpitaṃ, taṃ salākamattameva ahosi, phale na janayatīti attho.

Uggilitunti dve ante mocetvā kathetuṃ asakkonto uggilituṃ bahi nīharituṃ na sakkhīti . Ogilitunti pucchāya dosaṃ disvā hāretuṃ asakkonto ogilituṃ anto pavesetuṃ na sakkhīti.

Ito so gāmaṇi ekanavutikappeti bhagavā kathayamānova yāva nikkhanto nāsikavāto na puna pavisati, tāvatakena kālena ekanavutikappe anussari 『『atthi nu kho kiñci kule pakkabhikkhādānena upahatapubba』』nti parijānanatthaṃ. Athekampi apassanto 『『ito so, gāmaṇī』』tiādimāha. Idāni dānādīnaṃ ānisaṃsaṃ kathento atha kho yāni tāni kulāni aḍḍhānīti dhammadesanaṃ ārabhi. Tattha dānasambhūtānīti dānena sambhūtāni nibbattāni. Sesapadadvayepi eseva nayo. Ettha pana saccaṃ nāma saccavāditā. Sāmaññaṃ nāma sesasīlaṃ. Vikiratīti ayogena vaḷañjento vippakirati. Vidhamatīti dhamento viya nāseti. Viddhaṃsetīti nāseti. Aniccatāti hutvā abhāvo bahunāpi kālena saṅgatānaṃ khaṇeneva antaradhānaṃ.

  1. Maṇicūḷakasuttavaṇṇanā

  2. Dasame taṃ parisaṃ etadavocāti tassa kira evaṃ ahosi 『『kulaputtā pabbajantā puttadārañceva jātarūparajatañca pahāyeva pabbajanti, na ca sakkā yaṃ pahāya pabbajitā, taṃ tehi gahetu』』nti nayaggāhe ṭhatvā 『『mā ayyo』』tiādivacanaṃ avoca. Ekaṃsenetanti etaṃ pañcakāmaguṇakappanaṃ assamaṇadhammo asakyaputtiyadhammoti ekaṃsena dhāreyyāsi.

Tiṇanti senāsanacchadanatiṇaṃ. Pariyesitabbanti tiṇacchadane vā iṭṭhakacchadane vā gehe palujjante yehi taṃ kāritaṃ, tesaṃ santikaṃ gantvā 『『tumhehi kāritasenāsanaṃ ovassati, na sakkā tattha vasitu』』nti ācikkhitabbaṃ. Manussā sakkontā karissanti, asakkontā 『『tumhe vaḍḍhakiṃ gahetvā kārāpetha, mayaṃ te saññāpessāmā』』ti vakkhanti. Evaṃ vutte kāretvā tesaṃ ācikkhitabbaṃ. Manussā vaḍḍhakīnaṃ dātabbaṃ dassanti. Sace āvāsasāmikā natthi, aññesampi bhikkhācāravattena ārocetvā kāretuṃ vaṭṭati. Idaṃ sandhāya 『『pariyesitabba』』nti vuttaṃ.

Dārunti senāsane gopānasiādīsu palujjamānesu tadatthāya dāruṃ. Sakaṭanti gihivikataṃ katvā tāvakālikasakaṭaṃ. Na kevalañca sakaṭameva, aññampi vāsipharasukuddālādiupakaraṇaṃ evaṃ pariyesituṃ vaṭṭati. Purisoti hatthakammavasena puriso pariyesitabbo. Yaṃkiñci hi purisaṃ 『『hatthakammaṃ , āvuso, katvā dassasī』』ti vatvā 『『dassāmi, bhante,』』ti vutte 『『idañcidañca karohī』』ti yaṃ icchati, taṃ kāretuṃ vaṭṭati. Na tvevāhaṃ, gāmaṇi, kenaci pariyāyenāti jātarūparajataṃ panāhaṃ kenacipi kāraṇena pariyesitabbanti na vadāmi.

  1. Bhadrakasuttavaṇṇanā

  2. Ekādasame mallesūti evaṃnāmake janapade. Vadhenāti māraṇena. Jāniyāti dhanajāniyā. Akālikena pattenāti na kālantarena pattena, kālaṃ anatikkamitvāva pattenāti attho. Ciravāsī nāma kumāroti evaṃnāmako tassa putto. Bahi āvasathe paṭivasatīti bahinagare kiñcideva sippaṃ uggaṇhanto vasati. Imasmiṃ sutte vaṭṭadukkhaṃ kathitaṃ.

  3. Rāsiyasuttavaṇṇanā

在第九章中,「難以乞討」是指難以獲得的乞討。二次乞討是指「我們是否能活下去?」因此產生的二次乞討。「難以乞討」也是這樣解讀。這裡的意思是,因乞討而產生的痛苦,沒有人能以快樂的方式進行乞討。在那裡,眾生的意念被散佈,白色的骨頭被稱為白骨。細小的物體是指細小的物體,那裡的描述是,所說的只是細小的物體,果實不會生長。 「被拋棄」是指在兩個極端中無法說出,無法抬起而被拋棄。被吞噬是指看到缺點而無法消除,無法進入而被吞噬。 因此,佛陀在說話時,直到他離開鼻息風時,經過一段時間的反思,回憶道:「是否有任何家族因乞討而受到傷害?」在此,他沒有看到一個人,便說:「這裡的村民。」現在在講述施捨等的好處時,佛陀開始講解那些家族的教法。在那裡,因施捨而生的,因施捨而產生的。其他的詞彙也是如此。在這裡,真理是指真理的主張。一般是指其他的道德。散佈是指不被引導而散佈。毀滅是指像被摧毀一樣消失。被毀滅是指被摧毀。無常是指經過許多時間的聚合而瞬間消失。 《寶冠經》的註釋 在第十章中,「他對那個團體說」是指他這樣說:「家族的孩子們出家時,放棄了妻子和金銀,無法再繼續出家,因此無法再拿走。」他站在某個地方說:「不要這樣,尊者。」單一的意思是指這是五種慾望的特性,是無法被稱為出家的。 「草」是指用來遮蓋住所的草。應當尋找的是指在草覆蓋和泥土覆蓋的家中被損壞的地方,前往那裡說:「你們所做的住所將會被淹沒,無法在那裡居住。」人們會說:「我們會盡力去做,如果無法做到,你們就拿走我們所做的。」這樣說后,應該告知他們。人們會給那些庇護者施捨。如果沒有住所的主人,也可以通過其他的乞討方式告知並進行施捨。因此這裡提到「應當尋找」。 「木材」是指在住所、圍墻等被損壞時所用的木材。車是指在家中所用的車。並不僅僅是車,其他的如房屋、工具等也應當進行尋找。人是指通過手工藝而應當被尋找。無論如何,如果有人說:「你做了手工,朋友,能給我看嗎?」當他回答:「我會給你看,尊者。」時,「你做了這個和那個」是他想要的,因此應當進行尋找。但我不這樣認為,村民,我認為金銀等應當被尋找。 《吉祥經》的註釋 在第十一章中,「在馬爾族」是指這樣命名的國家。殺戮是指死亡。知道是指財富的知識。通過不超越時間而獲得的,意指在不超過時間的情況下獲得。長期居住的年輕人是指這樣命名的他的兒子。住在外面的房子里,意指在外城中學習某種技能而居住。在這部經中講述了輪迴的痛苦。 《星座經》的註釋

  1. Dvādasame rāsiyoti rāsiṃ katvā pañhassa pucchitattā rāsiyoti evaṃ dhammasaṅgāhakattherehi gahitanāmo. Tapassinti tapanissitakaṃ. Lūkhajīvinti lūkhajīvikaṃ. Antāti koṭṭhāsā. Gāmoti gāmmo. Gammotipi pāṭho, gāmavāsīnaṃ dhammoti attho. Attakilamathānuyogoti attano kilamathānuyogo, sarīradukkhakaraṇanti attho.

Kasmā panettha kāmasukhallikānuyogo gahito, kasmā attakilamathānuyogo, kasmā majjhimā paṭipadāti? Kāmasukhallikānuyogo tāva kāmabhogīnaṃ dassanatthaṃ gahito, attakilamathānuyogo tapanissitakānaṃ, majjhimā paṭipadā tiṇṇaṃ nijjaravatthūnaṃ dassanatthaṃ gahitā. Kiṃ etesaṃ dassane payojananti? Ime dve ante pahāya tathāgato majjhimāya paṭipadāya sammāsambodhiṃ patto. So kāmabhoginopi na sabbe garahati na pasaṃsati, tapanissitakepi na sabbe garahati na pasaṃsati, garahitabbayuttakeyeva garahati, pasaṃsitabbayuttake pasaṃsatīti imassatthassa pakāsanaṃ etesaṃ dassane payojananti veditabbaṃ.

Idāni tamatthaṃ pakāsento tayo khome, gāmaṇi, kāmabhoginotiādimāha. Tattha sāhasenāti sāhasikakammena. Na saṃvibhajatīti mittasahāyasandiṭṭhasambhattānaṃ saṃvibhāgaṃ na karoti. Na puññāni karotīti anāgatabhavassa paccayabhūtāni puññāni na karoti. Dhammādhammenāti dhammena ca adhammena ca. Ṭhānehīti kāraṇehi. Sacchikarotīti kathaṃ attānaṃ ātāpento paritāpento sacchikaroti? Caturaṅgavīriyavasena ca dhutaṅgavasena ca. Tisso sandiṭṭhikā nijjarāti ettha ekopi maggo tiṇṇaṃ kilesānaṃ nijjaraṇatāya tisso nijjarāti vuttoti.

  1. Pāṭaliyasuttavaṇṇanā

  2. Terasame dūteyyānīti dūtakammāni paṇṇāni ceva mukhasāsanāni ca. Pāṇātipātañcāhanti idaṃ kasmā āraddhaṃ? Na kevalaṃ ahaṃ māyaṃ jānāmi, aññampi idañcidañca jānāmīti sabbaññubhāvadassanatthaṃ āraddhaṃ. Santi hi, gāmaṇi, eke samaṇabrāhmaṇāti idaṃ sesasamaṇabrāhmaṇānaṃ laddhiṃ dassetvā tassā pajahāpanatthaṃ āraddhaṃ.

Mālī kuṇḍalīti mālāya mālī, kuṇḍalehi kuṇḍalī. Itthikāmehīti itthīhi saddhiṃ kāmā itthikāmā, tehi itthikāmehi. Āvasathāgāranti kulagharassa ekasmiṃ ṭhāne ekekasseva sukhanivāsatthāya kataṃ vāsāgāraṃ. Tenāhaṃ yathāsatti yathābalaṃ saṃvibhajāmīti tassāhaṃ attano sattianurūpena ceva balānurūpena ca saṃvibhāgaṃ karomi. Alanti yuttaṃ. Kaṅkhaniye ṭhāneti kaṅkhitabbe kāraṇe. Cittasamādhinti tasmiṃ dhammasamādhismiṃ ṭhito tvaṃ saha vipassanāya catunnaṃ maggānaṃ vasena cittasamādhiṃ sace paṭilabheyyāsīti dasseti. Apaṇṇakatāyamayhanti ayaṃ paṭipadā mayhaṃ apaṇṇakatāya anaparādhakatāya eva saṃvattatīti attho. Kaṭaggāhoti jayaggāho.

Ayaṃ kho, gāmaṇi, dhammasamādhi, tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsīti ettha dhammasamādhīti dasakusalakammapathadhammā, cittasamādhīti saha vipassanāya cattāro maggā. Atha vā 『『pāmojjaṃ jāyati, pamuditassa pīti jāyatī』』ti (a. ni. 5.26) evaṃ vuttā pāmojjapītipassaddhisukhasamādhisaṅkhātā pañca dhammā dhammasamādhi nāma, cittasamādhi pana saha vipassanāya cattāro maggāva. Atha vā dasakusalakammapathā cattāro brahmavihārā cāti ayaṃ dhammasamādhi nāma, taṃ dhammasamādhiṃ pūrentassa uppannā cittekaggatā cittasamādhi nāma. Evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsīti evaṃ tvaṃ imasmiṃ vuttappabhede dhammasamādhismiṃ ṭhito sace evaṃ cittasamādhiṃ paṭilabheyyāsi, ekaṃsenetaṃ kaṅkhaṃ pajaheyyāsīti attho. Sesaṃ sabbattha vuttanayamevāti.

Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā.

  1. Asaṅkhatasaṃyuttaṃ

  2. Paṭhamavaggo

1-11. Kāyagatāsatisuttādivaṇṇanā

366-

在第十二章中,「星座」是指因提問而形成的狀態,因此被稱為星座。苦行是指承受痛苦的。粗糙的生活是指粗糙的生活方式。邊界是指區域。村莊是指村落。村莊的意思是指村民的教法。自我修行的追求是指自我修行的追求,意指導致身體痛苦的。 為什麼這裡提到慾望的快樂追求,為什麼提到自我苦行的追求,為什麼提到中道的修行?慾望的快樂追求是爲了顯示享樂者,苦行的追求是爲了顯示苦行者,中道的修行是爲了顯示三種解脫的狀態。這樣的展示有什麼用處?這兩者被拋棄后,正如如來通過中道的修行達到了正等覺。他不全然指責享樂者,也不全然指責苦行者,只是指責那些應當被指責的,稱讚那些應當被稱讚的,因此應理解為這些展示的目的。 現在爲了說明這一點,我說,村民,享樂者等。這裡的「勇敢」是指勇敢的行為。不分配是指不進行分配給朋友和夥伴的。沒有善行是指不做未來生的因緣。以法和非法的方式。因緣是指原因。因此,如何內心努力地使自己真實?通過四種努力和苦行的方式。這裡提到的三種可見的解脫是指在這裡提到的一個方法,因而被稱為三種解脫。 《帕利亞經》的註釋 在第十三章中,「使者」是指使者的工作以及口頭的教導。這一段為什麼被提及?不僅僅是我知道這件事,我也知道其他的事情,這一切都是爲了顯示一切知者的狀態。因為確實有,村民,某些修行者和婆羅門,這一段是爲了顯示其他修行者的信仰而提及的。 「花匠」是指用花環裝飾的人,耳環是指用耳環裝飾的人。與女性的關係是指與女性的慾望,慾望與女性相結合。住所是指在家族的一個地方,爲了每個人的舒適而建造的住所。因此我根據我的能力和力量進行分配。合適的。可疑的地方是指可疑的原因。心的定力是指在那個法的定力中,若能與四種道路的智慧相結合,若能獲得心的定力則顯示出來。此修行是爲了我而進行的,意指此修行是爲了我而進行的。掌握是指掌握勝利。 「村民,這就是法的定力」,如果你能獲得心的定力,那麼這裡提到的法的定力是十種善行的法,心的定力則與四種智慧相結合。或者說「喜悅出現,歡喜的喜悅出現」(《阿毗達摩·尼卡亞》5.26),如是提到的喜悅、歡喜、安樂、定力等五種法被稱為法的定力,而心的定力則與四種智慧相結合。或者說十種善行的法與四種慈心相結合,這就是法的定力,因而獲得的心的專注被稱為心的定力。這樣你應當拋棄這個可疑的法,因此在這裡提到的法的定力中,如果你能獲得心的定力,意指你應當拋棄這個可疑的法。其他的內容在各處都有提到。 村民相關的註釋已完成。 《無形法的相關》 第一卷 1-11. 《身念處經》等的註釋 366-

  1. Asaṅkhatasaṃyutte asaṅkhatanti akataṃ. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā imaṃ asaṅkhatañca asaṅkhatamaggañca desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni, bhikkhave, rukkhamūlāni…pe… amhākaṃ anusāsanīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṃ ṭhānaṃ. Ubhayena ca yogānurūpaṃ senāsanaṃ ācikkhati, dāyajjaṃ niyyāteti.

Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle arogakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikārarahitā rattindivaṃ maṅkulabhattaṃ hutvā seyyasukhaṃ middhasukhaṃ anubhontā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti dassento āha 『『mā pacchā vippaṭisārino ahuvatthā』』ti.

Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā 『『jhāyatha mā pamādatthā』』ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.

  1. Dutiyavaggo

1-33. Asaṅkhatasuttādivaṇṇanā

377-409.Kāyekāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma.

Anatantiādīsu taṇhānatiyā abhāvena anataṃ. Catunnaṃ āsavānaṃ abhāvena anāsavaṃ. Paramatthasaccatāya saccaṃ. Vaṭṭassa parabhāgaṭṭhena pāraṃ. Saṇhaṭṭhena nipuṇaṃ. Suṭṭhu duddasatāya sududdasaṃ. Jarāya ajaritattā ajajjaraṃ. Thiraṭṭhena dhuvaṃ. Apalujjanatāya apalokitaṃ. Cakkhuviññāṇena apassitabbattā anidassanaṃ. Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ.

Santabhāvaṭṭhena santaṃ. Maraṇābhāvena amataṃ. Uttamaṭṭhena paṇītaṃ. Sassirikaṭṭhena sivaṃ. Nirupaddavatāya khemaṃ. Taṇhākkhayassa paccayattā taṇhakkhayaṃ.

Vimhāpanīyaṭṭhena accharaṃ paharitabbayuttakanti acchariyaṃ. Abhūtameva bhūtaṃ ajātaṃ hutvā atthīti vā abbhutaṃ. Niddukkhattā anītikaṃ. Niddukkhasabhāvattā anītikadhammaṃ. Vānābhāvena nibbānaṃ. Byābajjhābhāveneva abyābajjhaṃ. Virāgādhigamassa paccayato virāgaṃ. Paramatthasuddhitāya suddhi. Tīhi bhavehi muttatāya mutti. Kāmālayānaṃ abhāvena anālayaṃ. Patiṭṭhaṭṭhena dīpaṃ. Allīyitabbayuttaṭṭhena leṇaṃ. Tāyanaṭṭhena tāṇaṃ. Bhayasaraṇaṭṭhena saraṇaṃ, bhayanāsananti attho. Paraṃ ayanaṃ gati patiṭṭhāti parāyaṇaṃ. Sesamettha vuttanayamevāti.

Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā.

  1. Abyākatasaṃyuttaṃ

  2. Khemāsuttavaṇṇanā

在第十六章中,「無形法的相關」是指未被造作的。爲了有利於他人,是指爲了他人而尋求利益。因慈悲而生,是指通過內心的慈悲來理解,亦可說是因緣而生。你們所做的,我所做的,是通過講解這無形法和無形道路而對你們所做的進行說明。確實,這就是慈悲的佛陀的職責,即無偏差的法教導。至於後來的修行,是聲聞的職責。因此,我說這些,比丘們,樹根……等,顯示了樹根的居所。空房是指人煙稀少的地方。兩者都適合修行的居所。 「冥想」是指通過對境的專注,專注於三十種境界,通過特徵的專注,專注于無常等的五蘊、感官等,且應當增進靜慮和觀照。不要懈怠,是指不要放鬆。不要在晚年、疾病、死亡、災難和佛陀涅槃時,回想起早年、健康、幸福、佛陀在世時的安樂而懈怠。你們不要成為那樣的人,因此佛陀說:「不要在後期懈怠。」 這就是我們的教導,這是我們的教導:「冥想,不要懈怠」,是對你們的教導。 第二卷 1-33. 《無形法的經》等的註釋 377-409. 關於「觀察身」的內容,我們將在後面討論。 「非存在」是指因渴望的消失而無存在。四種流的消失是指無流。究竟真實的存在是真實。輪迴的邊界是指彼岸。細膩的狀態是指精細的。極難觀察是指極其難以觀察。因衰老而無衰老是指不衰老。因穩定而恒常是指不變。因不流失而不被見是指不可見。因眼識而不可見是指無形。因渴望、名和見的消失而無分別。 安寧的狀態是指安寧。因死亡而不死是指不死。至高的狀態是指極致的。因有而善是指善。因無障礙而安寧是指安寧。因渴望的滅盡而無渴望是指渴望的滅盡。 因難以想像而令人驚奇的是,令人驚奇。存在的非存在是指未生。無苦是指無痛苦。因無痛苦的本質而無痛苦的法。因無而無涅槃。因無障礙而無障礙。因離欲的緣故而離欲。究竟的純凈是指純凈。通過三種存在的解脫是指解脫。因慾望的消失而無慾望。因立足而有光明。因依靠而有庇護。因恐懼的依靠而有避難,意指消除恐懼。另一種依靠是指另一種去向。 其他的內容在各處都有提到。 無形法的相關注釋已完成。 《未說明的相關》 《安寧經》的註釋

  1. Abyākatasaṃyuttassa paṭhame khemāti gihikāle bimbisārassa upāsikā saddhāpabbajitā mahātherī 『『etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā』』ti evaṃ bhagavatā mahāpaññatāya etadagge ṭhapitā. Paṇḍitāti paṇḍiccena samannāgatā. Viyattāti veyyattiyena samannāgatā. Medhāvinīti medhāya paññāya samannāgatā. Bahussutāti pariyattibāhusaccenapi paṭivedhabāhusaccenapi samannāgatā.

Gaṇakoti acchiddakagaṇanāya kusalo. Muddikoti aṅgulimuddāya gaṇanāya kusalo. Saṅkhāyakoti piṇḍagaṇanāya kusalo. Gambhīroti caturāsītiyojanasahassagambhīro. Appameyyoti āḷhakagaṇanāya appameyyo. Duppariyogāhoti āḷhakagaṇanāya pamāṇagahaṇatthaṃ durogāho. Yena rūpena tathāgatanti yena rūpena dīgho rasso sāmo odātoti sattasaṅkhātaṃ tathāgataṃ paññapeyya. Taṃ rūpaṃ tathāgatassa pahīnanti taṃ vuttappakārarūpaṃ samudayappahānena sabbaññutathāgatassa pahīnaṃ. Rūpasaṅkhāya vimuttoti āyatiṃ rūpassa anuppattiyā rūpārūpakoṭṭhāsenapi evarūpo nāma bhavissatīti vohārassapi paṭipassaddhattā rūpapaṇṇattiyāpi vimutto. Gambhīroti ajjhāsaya gambhīratāya ca guṇagambhīratāya ca gambhīro. Tassa evaṃ guṇagambhīrassa sato sabbaññutathāgatassa yaṃ upādāya sattasaṅkhāto tathāgatoti paññatti hoti, tadabhāvena tassā paññattiyā abhāvaṃ passantassa ayaṃ sattasaṅkhāto hoti tathāgato paraṃ maraṇāti idaṃ vacanaṃ na upeti na yujjati, na hoti tathāgato paraṃ maraṇātiādivacanampi na upeti na yujjatīti attho.

Saṃsandissatīti ekaṃ bhavissati. Samessatīti nirantaraṃ bhavissati. Na virodhayissatīti na viruddhaṃ padaṃ bhavissati. Aggapadasminti desanāya. Desanā hi idha aggapadanti adhippetā.

  1. Anurādhasuttavaṇṇanā

  2. Dutiyaṃ khandhiyavagge vitthāritameva, abyākatādhikārato pana idha vuttaṃ.

3-8. Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā

412-417. Tatiye rūpagatametanti rūpamattametaṃ. Ettha rūpato añño koci satto nāma na upalabbhati, rūpe pana sati nāmamattaṃ etaṃ hotīti dasseti. Vedanāgatametantiādīsupi eseva nayo. Ayaṃ kho āvuso hetūti ayaṃ rūpādīni muñcitvā anupalabbhiyasabhāvo hetu, yenetaṃ abyākataṃ bhagavatāti. Catutthādīni uttānatthāneva.

  1. Kutūhalasālāsuttavaṇṇanā

  2. Navame kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ 『『ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī』』ti kutūhaluppavattiṭṭhānato kutūhalasālāti vuccati. Dūrampi gacchatīti yāva ābhassarabrahmalokā gacchati. Imañca kāyaṃ nikkhipatīti cuticittena nikkhipati. Anupapanno hotīti cutikkhaṇeyeva paṭisandhicittassa anuppannattā anupapanno hoti.

  3. Ānandasuttavaṇṇanā

  4. Dasame tesametaṃ saddhiṃ abhavissāti tesaṃ laddhiyā saddhiṃ etaṃ abhavissa. Anulomaṃ abhavissa ñāṇassa uppādāya sabbe dhammā anattāti yaṃ etaṃ 『『sabbe dhammā anattā』』ti vipassanāñāṇaṃ uppajjati, api nu me tassa anulomaṃ abhavissāti attho.

  5. Sabhiyakaccānasuttavaṇṇanā

  6. Ekādasame etamettakena ettakamevāti āvuso yassāpi etaṃ ettakena kālena 『『hetumhi sati rūpītiādi paññāpanā hoti, asati na hotī』』ti byākaraṇaṃ bhaveyya, tassa ettakameva bahu. Ko pana vādo atikkanteti atikkante pana atimanāpe dhammadesanānaye vādoyeva ko, natthi vādo, chinnā kathāti.

Abyākatasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Saḷāyatanavaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Mahāvagga-aṭṭhakathā

  1. Maggasaṃyuttaṃ

  2. Avijjāvaggo

1-2. Avijjāsuttādivaṇṇanā

1-

在第十七章中,「未說明的相關」的第一部分中,克亨是指在家庭生活中,賓夕法尼亞的信士比米薩拉的信士,偉大的長老說:「這是最好的,比丘們,這是我的弟子中最有智慧的,名為克亨。」因此,佛陀以其偉大的智慧將其置於最上之位。智者是指具備智慧的人。顯著者是指顯著的。聰慧者是指有聰慧和智慧的人。廣博者是指在經典和實際知識上都很淵博的人。 「計算者」是指擅長不被打斷的計算。 「指掌者」是指擅長用手指進行計算。 「總計者」是指擅長進行整體計算。 「深邃者」是指深邃到四十八千的深度。 「不計者」是指擅長粗略計算的人。 「難以獲得者」是指在粗略計算中難以獲得的。 「以何種形態的如來」是指以何種形態的長短、寬窄、潔白等七種形態的如來。那種形態是如來所棄的,意指通過所述的特定形態的生起與消失,所有的如來都已被棄。以形態為名的解脫是指因未達到形態而獲得的解脫,因而在世俗上也被稱為解脫。深邃者是指因內心的深邃和特質的深邃而深邃。因而,深邃的如來是以七種形態的如來的名義被稱為如來,因而看見這一特質的缺失,這種說法並不適用,也不合理,亦不適用于如來死亡的說法。 「將會相聚」是指將會成為一個。 「將會相合」是指將會持續相合。 「不會相違」是指不會有相悖之言。 「最上之言」是指教導。這裡的教導指的是最上之言。 《阿努拉達經》的註釋 第二部分的色法部分已詳細展開,未說明的部分在此提及。 3-8. 《首席舍利弗的經》等的註釋 412-417. 第三部分中,「色法的到達」是指僅僅是色法。在這裡,沒有其他的存在被稱為存在,而在有色法的情況下,名法僅僅是這個。對於感覺法的到達也是如此,方法相同。確實,這是因果法則,因而被稱為未說明的。 《好奇堂經》的註釋 第九部分中,「好奇堂」是指沒有獨立的堂屋,而是眾多不同的宗教徒和婆羅門在此進行各種討論,因此被稱為好奇堂。即使遠離,也會到達阿毗舍那的天界。通過思維的意識將身體拋下。未出生是指在死亡的瞬間,因而未出生。 《阿難經》的註釋 第十部分中,因他們的獲得而此事將會發生。因順應的原因而所有法皆無我,這就是「所有法皆無我」所生起的觀照智慧,是否我對此順應的理解正確? 《薩比哈卡查那經》的註釋 第十一部分中,「以此為基礎」是指在某個時刻,若有因果的存在,便會有「因存在而有色法」的說法,若不存在,則不會有。對於這個,若有爭論,爭論便是爭論,若無爭論,則無爭論,若有爭論,便是爭論。 未說明的相關注釋已完成。 因此,依據《大義顯明的經註釋》中的《集合經》註釋已完成。 愿讚美那位尊者,阿拉漢,正覺的佛陀。 在《集合經》中 《大經註釋》 《道的相關》 無明部分 1-2. 《無明經》等的註釋 1-

  1. Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamā. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, uppattiyāti attho. Anvadeva ahirikaṃ anottappanti sā panesā yadetaṃ alajjanākārasaṇṭhikaṃ ahirikaṃ, abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ anudeva saheva ekatova, na vinā tena uppajjatīti attho. Avijjāgatassāti avijjāya upagatassa samannāgatassa. Micchādiṭṭhīti ayāthāvadiṭṭhi aniyyānikadiṭṭhi. Pahotīti hoti uppajjati. Micchāsaṅkappādīsupi ayāthāvaaniyyānikavaseneva micchābhāvo veditabbo. Iti imāni aṭṭhapi akusaladhammasamāpattiyā micchattaaṅgāni nāma honti. Tāni pana na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhanti.

Kathaṃ? Yadā hi diṭṭhisampayuttacittaṃ kāyaviññattiṃ samuṭṭhāpentaṃ uppajjati, tadā micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsati micchāsamādhi micchākammantoti cha aṅgāni honti. Yadā diṭṭhivippayuttaṃ, tadā micchādiṭṭhivajjāni pañca. Yadā tāneva dve vacīviññattiṃ samuṭṭhāpenti, tadā micchākammantaṭṭhāne micchāvācāya saddhiṃ tāneva cha vā pañca vā. Ayaṃ ājīvo nāma kuppamāno kāyavacīdvāresuyeva aññatarasmiṃ kuppati, na manodvāre. Tasmā yadā ājīvasīsena tāneva cittāni kāyavacīviññattiyo samuṭṭhāpenti, tadā kāyakammaṃ micchājīvo nāma hoti, tathā vacīkammanti micchājīvassa vasena tāneva cha vā pañca vā. Yadā pana viññattiṃ asamuṭṭhāpetvā tāni cittāni uppajjanti , tadā micchādiṭṭhimicchāsaṅkappamicchāvāyāmamicchāsatimicchāsamādhivasena pañca vā, micchāsaṅkappādivasena cattāri vā hontīti evaṃ na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhantīti.

Sukkapakkhe vijjāti kammassakatañāṇaṃ. Ihāpi sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamatā veditabbā. Hirottappanti hirī ca ottappañca. Tattha lajjanākārasaṇṭhitā hirī, bhāyanākārasaṇṭhitaṃ ottappaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttova. Vijjāgatassāti vijjāya upagatassa samannāgatassa. Viddasunoti viduno paṇḍitassa. Sammādiṭṭhīti yāthāvadiṭṭhi niyyānikadiṭṭhi. Sammākammantādīsupi eseva nayo. Iti kusaladhammasamāpattiyā imāni aṭṭhaṅgāni honti, tāni lokiyamaggakkhaṇe na ekato sabbāni labbhanti, lokuttaramaggakkhaṇe pana labbhanti. Tāni ca kho paṭhamajjhānikamagge, dutiyajjhānikādīsu pana sammāsaṅkappavajjāni satteva honti.

Tattha yo evaṃ vadeyya 『『yasmā majjhimanikāyamhi mahāsaḷāyatanikasutte (ma. ni.

在《大經》的第一部分中,「前行」是指以自然產生和因緣產生兩種方式的前行。 「定」是指爲了達到定的本質而進行的努力, 「獲得」是其意。 「無慚無愧」是指這是一種不正當的、無恥的狀態,因而被稱為無慚,而無愧則是指無愧於心的狀態,這種狀態是相互依存的,無法單獨存在。 「無明」是指被無明所覆蓋、被無明所包圍的。 「錯誤的見解」是指不正當的見解、不合理的見解。 「出現」是指生起。 「錯誤的思維」等同於錯誤的狀態。由此可知,這些都是與不善法的定相關的六種狀態。它們並非在同一時刻全部存在,而是在不同的時刻存在。 如何呢?當與見相應的心識生起身體的表現時,此時錯誤的見解、錯誤的思維、錯誤的言語、錯誤的念、錯誤的定、錯誤的行為等六種狀態便會出現。當與見相對立時,則五種錯誤的見解會出現。當這兩種言語表現生起時,便會與錯誤的行為相互關聯,形成六種或五種狀態。這種生計是指身體和言語的表現之一,而不涉及意念。因此,當以生計為主的心識生起身體和言語的表現時,此時的身體行為便稱為錯誤的生計,同樣言語行為也因錯誤的生計而形成六種或五種狀態。若心識不生起這些表現時,則錯誤的見解、錯誤的思維、錯誤的言語、錯誤的念、錯誤的定等五種狀態,或是錯誤的思維等四種狀態同樣不在同一時刻全部存在,而是在不同的時刻存在。 在善的方面,智慧是指對因果法則的理解。在這裡也應理解為以自然產生和因緣產生兩種方式的前行。 「羞恥」和「愧疚」是指羞恥和愧疚的狀態。在這裡,羞恥是指因不當行為而感到的羞恥,愧疚是指因恐懼而產生的愧疚。這是簡要概述,詳細內容在《清凈道》中已有說明。 「有智慧」是指因智慧而生的。 「有學識」是指有學識的智者。 「正見」是指合理的見解、能引導的見解。正行為等同於此。因此,這些都是與善法的定相關的八種狀態,在世俗的道路上並非全部同時存在,而在出世的道路上則可以存在。它們在第一禪的道路上、第二禪等中,正思維是一定存在的。 在這裡,若有人這樣說:「因為在《中部經典》中有偉大的沙彌道的教導(《中部經典》)。

3.431) 『yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa, saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, svāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho』ti vuttaṃ tasmā pañcaṅgikopi lokuttaramaggo hotī』』ti so vattabbo – tasmiṃyeva sutte 『『evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī』』ti idaṃ kasmā na passasi ? Yaṃ panetaṃ 『『pubbeva kho panassā』』ti vuttaṃ, taṃ pabbajitadivasato paṭṭhāya parisuddhabhāvadassanatthaṃ. Pabbajitadivasato paṭṭhāya hi parisuddhāni kāyakammādīni lokuttaramaggakkhaṇe atiparisuddhāni hontīti ayamattho dīpito.

Yampi abhidhamme vuttaṃ 『『tasmiṃ kho pana samaye pañcaṅgiko maggo hotī』』ti (vibha. 212), taṃ ekaṃ kiccantaraṃ dassetuṃ vuttaṃ. Yasmiñhi kāle micchākammantaṃ pahāya sammākammantaṃ pūreti, tasmiṃ kāle micchāvācā vā micchājīvo vā na hoti, diṭṭhi saṅkappo vāyāmo sati samādhīti imesuyeva pañcasu kārakaṅgesu sammākammanto pūrati. Virativasena hi sammākammanto pūrati nāma. Sammāvācāsammāājīvesupi eseva nayo. Iti imaṃ kiccantaraṃ dassetuṃ evaṃ vuttaṃ. Lokiyamaggakkhaṇe ca pañceva honti, virati pana aniyatā. Tasmā 『『chaaṅgiko』』ti avatvā 『『pañcaṅgiko』』tveva vuttaṃ. 『『Yā ca, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ, ayaṃ bhikkhave sammākammanto ariyo anāsavo lokuttaramaggo』』ti (ma. ni. 3.139). Evaṃ pana mahācattālīsakasuttādīsu anekesu suttesu sammākammantādīnañca lokuttaramaggassa aṅgabhāvasiddhito aṭṭhaṅgikova lokuttaramaggo hotīti veditabboti. Imasmiṃ sutte ayaṃ aṭṭhaṅgiko maggo lokiyalokuttaramissakova kathito. Dutiyaṃ kosalasaṃyutte vuttameva.

  1. Sāriputtasuttavaṇṇanā

  2. Tatiye sakalamidaṃ bhanteti ānandatthero sāvakapāramīñāṇassa matthakaṃ appattatāya sakalampi maggabrahmacariyaṃ kalyāṇamittasannissayena labbhatīti na aññāsi, dhammasenāpati pana sāvakapāramīñāṇassa matthake ṭhitattā aññāsi, tasmā evamāha. Tenevassa bhagavā sādhu sādhūti sādhukāramadāsi.

  3. Jāṇussoṇibrāhmaṇasuttavaṇṇanā

3.431)「如是的見解,便是正見。 如是之思維,便是正思維。 如是之精進,便是正精進。 如是之念,便是正念。 如是之定,便是正定。 先前他的身體行為、言語行為以及生計都是非常清凈的」,因此五根本的出世道路是這樣的——在同一部經典中說:「如此,聖者的八正道將達到修習的圓滿。」這是為何你看不見的?而「先前他的」是指從出家之日開始,顯示出清凈的狀態。從出家之日開始,身體的行為等在出世道路的階段是極其清凈的,這個意思已被闡明。 在《阿毗達摩》中也有提到「在那個時候五根本的出世道路是這樣的」(《阿毗達摩》212),這是爲了顯示一個不同的功能。在哪個時候,放棄錯誤的行為而成就正行為,在那個時候,錯誤的言語或錯誤的生計不存在,見、思維、精進、念、定這五個方面的正行為得以成就。因為正行為是以斷絕為基礎而得以成就的。正言語和正生計也是同樣的道理。因此,爲了顯示這個不同的功能如此表述。在世俗道路的階段也有五個方面,而斷絕則是不確定的。因此,除了「六根本」外,僅稱為「五根本」。 「比丘們,任何聖者的心識、無流的心識、與聖道相應的,修習聖道的人,因三種身體的不善行為而感到厭惡,因而斷絕、放棄、避免、停止、無所作為,這便是正行為,聖者的無流的出世道路」(《中部經典》3.139)。這樣在《大四十經》等多個經典中,正行為等的出世道路的屬性得以證實,八正道便是出世道路。因此,在這部經典中,八正道是世俗與出世的混合。第二部《善巧的經典》中已有說明。 《舍利弗經》的註釋 在第三部分中,阿難尊者所說的這一切,因其對聲聞的圓滿理解,因而全盤接受了整個道的修習,因善友的依靠而得以獲得,故而他不知其他,而法軍首領因其對聲聞的圓滿理解而知曉,因此如此說。於是,佛陀讚歎道:「很好,非常好。」 《賈努索尼婆羅門經》的註釋

  1. Catutthe sabbasetena vaḷavābhirathenāti sakalasetena catūhi vaḷavāhi yuttarathena. So kira sabbo sacakkapañjarakubbaro rajataparikkhitto hoti. Ratho ca nāmesa duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti dīghato dīgho puthulato puthulo ca, tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukheneva ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti. Ayampi alaṅkārarathoyeva.

Setā sudaṃ assāti tā vaḷavā pakatiyā setavaṇṇāva. Setālaṅkārāti pasādhanaṃ tāsaṃ rajatamayaṃ ahosi. Seto rathoti rathopi vuttanayeneva rajataparikkhittattā tattha tattha dantakammakhacitattā ca setova. Setaparivāroti yathā aññe rathā sīhacammaparivārāpi honti, byagghacammaparivārāpi paṇḍukambalaparivārāpi honti, na evaṃ esa. Esa pana ghanadukūlena parivārito ahosi. Setā rasmiyoti rasmiyopi rajatapanāḷisuparikkhittā. Setā patodalaṭṭhīti patodalaṭṭhipi rajataparikkhittā.

Setaṃ chattanti rathamajjhe ussāpitachattampi setameva ahosi. Setaṃ uṇhīsanti aṭṭhaṅgulavitthāro rajatamayo uṇhīsapaṭṭo seto. Setāni vatthānīti vatthānipi setāni pheṇapuñjavaṇṇāni. Tesu nivāsanaṃ pañcasatagghanakaṃ, uttarāsaṅgo sahassagghanako. Setā upāhanāti upāhanā nāma maggāruḷhassa vā honti aṭaviṃ vā pavisantassa. Ayaṃ pana rathaṃ abhiruḷho, tenassa tadanucchaviko rajatapaṭisevito pādālaṅkāro nāma esa evaṃ vuttoti veditabbo. Setāya sudaṃ vālabījaniyāti phalikamayadaṇḍāya setacamaravālabījaniyā. Na kevalañca ettakamevassa setaṃ ahosi, so pana brāhmaṇo setavilepanaṃ vilimpi, setamālaṃ piḷandhi, dasasu aṅgulīsu aṅgulimuddikā kaṇṇesu kuṇḍalānīti evamādi alaṅkāropissa rajatamayova ahosi . Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ.

Yaṃ panetaṃ sāvatthiyā niyyāyantanti vuttaṃ, tatrāyaṃ niyyāyanavibhāvanā – so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti – 『『ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatī』』ti puretarameva ghosanā kayirati. Taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Yepi pakkantā, tepi 『『puññavato sirisampattiṃ passissāmā』』ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi vippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti.

Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti. Tato mahājanassa sannipātatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiranti, tadanantaraṃ māsakarūpādīni, tadanantaraṃ kahāpaṇe vikiranti. Mahājano sannipatati, ukkuṭṭhiyo ceva celukkhepā ca vattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmikādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Taṃ sandhāyetaṃ vuttaṃ.

在第四部分中,「以所有的車輪為基礎」是指以四個車輪的整體為基礎。那輛車確實是由所有的輪子、銀色的裝飾所包裹。車分為兩類——戰車和裝飾車。在這裡,戰車是指四輪的設定,能夠容納兩到三個人。裝飾車則是指大型的、長的、寬的,能夠輕鬆地停留或坐下,或是躺下。這個裝飾車也是如此。 白色的馬確實是指那些自然白色的馬。白色的裝飾是指它們的裝飾物是由銀製成的。白色的車是指車子也是如此,因為它被銀色的裝飾所包裹,並且在各個地方都有牙齒的裝飾。白色的圍繞是指其他的車子,如獅子皮圍繞的車、老虎皮圍繞的車、黃色的毯子圍繞的車等,而這輛車並非如此。它是被厚重的黑色帷幕所包圍的。白色的光線是指光線被銀色的帷幕所覆蓋。白色的帷幕是指帷幕也是銀色的。 白色的傘是指在車中升起的傘也是白色的。白色的頭巾是指寬八指的銀色頭巾。白色的衣物是指衣物也是白色的,像泡沫般的光澤。在這些衣物中,居住的地方是五百個單位,外衣是千個單位。白色的護膝是指護膝是由銀製成的,適合坐在車上或進入森林。這個車是被裝飾的,因此它的裝飾是銀色的,腳部裝飾是這樣的。白色的馬尾是指馬尾是由銀製成的。並不僅僅是這樣,它還用白色的塗料裝飾,白色的花環也被裝飾,十個手指上有指環,耳朵上有耳環等,這些裝飾都是由銀製成的。圍繞著它的婆羅門有十萬的數量,裝飾的衣物和白色的塗料也都是如此。 關於「在薩瓦提的出行」,這裡有關於出行的描述——他每六個月一次環繞城市一次——「在這幾天內將環繞城市」,在之前就有這樣的宣告。聽到這個訊息的人,如果沒有離開城市,他們就不會離開。即使離開的人,他們也會說「我們將看到有福的財富」。當婆羅門在城市遊蕩時,早上他會清掃城市的街道,撒上花瓣,把花放在盛滿福氣的罈子里,抬起香蕉和旗幟,使整個城市充滿香氣。 婆羅門早上洗頭,吃完早飯後,按照上述的方式裝飾自己,從樓上下來,騎上馬車。然後這些婆羅門拿著所有的白色衣物和裝飾的傘,圍繞著他。於是,許多年輕的孩子們開始撒下各種果實,接著是米、麥和錢幣。大夥聚集在一起,吵吵鬧鬧地進行著。然後婆羅門在吉祥的衣物等方面做出吉祥的舉動,遊蕩在富饒的城市中。善良的人們在單層建築上,打開窗戶,向外張望。婆羅門因自己的名聲和財富,朝著南門的方向走去。對此有這樣的描述。

Tamenaṃ jano disvāti mahājano taṃ rathaṃ disvā. Brahmanti seṭṭhādhivacanametaṃ. Brahmaṃ vata bho yānanti seṭṭhayānasadisaṃ vata bho yānanti ayamettha attho. Imasseva kho etanti, ānanda, manussā nāma vaṇṇabhāṇakānaṃ dhanaṃ datvā attano dārikānaṃ vaṇṇagītaṃ gāyāpenti 『『abhirūpo hoti dassanīyo mahaddhano mahābhogo』』ti, na ca tena vaṇṇabhaṇanamattena abhirūpā vā honti mahaddhanā vā, evameva mahājano brāhmaṇassa rathaṃ disvā – 『『brahmaṃ vata bho yāna』』nti kiñcāpi evaṃ vaṇṇaṃ bhaṇati, na panetaṃ yānaṃ vaṇṇabhaṇanamatteneva brahmayānaṃ nāma hoti. Lāmakañhi etaṃ chavaṃ. Paramatthena pana imasseva kho etaṃ, ānanda, ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ. Ayañhi sabbadosavigamena seṭṭho, iminā ca ariyā nibbānaṃ yantīti brahmayānaṃ itipi, dhammabhūtattā yānattā ca dhammayānaṃ itipi, anuttarattā kilesasaṅgāmassa ca vijitattā anuttaro saṅgāmavijayo itipi vattuṃ vaṭṭati.

Idānissa niddosabhāvañceva saṅgāmavijayabhāvañca dassento rāgavinayapariyosānātiādimāha. Tattha rāgaṃ vinayamānā pariyosāpeti pariyosānaṃ gacchati nipphajjatīti rāgavinayapariyosānā. Esa nayo sabbattha.

Yassa saddhā ca paññā cāti yassa ariyamaggayānassa saddhānusārivasena saddhā, dhammānusārivasena paññāti ime dve dhammā sadā dhuraṃ yuttā, tatramajjhattatāyuge yuttāti attho. Hirī īsāti attanā saddhiṃ adhiviṭṭhena bahiddhāsamuṭṭhānena ottappena saddhiṃ ajjhattasamuṭṭhānā hirī yassa maggarathassa īsā. Mano yottanti vipassanācittañca maggacittañca yottaṃ. Yathā hi rathassa vākādimayaṃ yottaṃ goṇe ekābaddhe karoti ekasaṅgahite, evaṃ maggarathassa lokiyavipassanācittaṃ atirekapaññāsa, lokuttaravipassanācittaṃ atirekasaṭṭhi kusaladhamme ekābaddhe ekasaṅgahe karoti. Tena vuttaṃ 『『mano yotta』』nti. Sati ārakkhasārathīti maggasampayuttā sati ārakkhasārathi. Yathā hi rathassa ārakkho sārathi nāma yoggiyo. Dhuraṃ vāheti yojeti akkhaṃ abbhañjati rathaṃ peseti rathayuttake nibbisevane karoti, evaṃ maggarathassa sati. Ayañhi ārakkhapaccupaṭṭhānā ceva kusalākusalānañca dhammānaṃ gatiyo samanvesatīti vuttā.

Rathoti ariyaaṭṭhaṅgikamaggaratho. Sīlaparikkhāroti catupārisuddhisīlālaṅkāro. Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyoti vīriyacakko, kāyikacetasikasaṅkhātāni dve vīriyāni assa cakkānīti attho. Upekkhā dhurasamādhīti dhurassa samādhi, unnatonatākārassa abhāvena dvinnampi yugapadesānaṃ samatāti attho. Ayañhi tatramajjhattupekkhā cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti, tasmā imassa maggarathassa 『『dhurasamādhī』』ti vuttā. Anicchā parivāraṇanti bāhirakarathassa sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ nāma.

Tamenaṃ jano disvāti mahājano taṃ rathaṃ disvā。人們看到那輛車時,便是大眾看到那輛車。 Brahmanti seṭṭhādhivacanametaṃ。 「婆羅門」是指最高的稱謂。 Brahmaṃ vata bho yānanti seṭṭhayānasadisaṃ vata bho yānanti ayamettha attho。 「確實是婆羅門的車」是指與最高的車相似的車,這裡的意思是如此。 Imasseva kho etanti,ānanda,manussā nāma vaṇṇabhāṇakānaṃ dhanaṃ datvā attano dārikānaṃ vaṇṇagītaṃ gāyāpenti 「abhirūpo hoti dassanīyo mahaddhano mahābhogo」ti,na ca tena vaṇṇabhaṇanamattena abhirūpā vā honti mahaddhanā vā,evameva mahājano brāhmaṇassa rathaṃ disvā——「brahmaṃ vata bho yāna」nti kiñcāpi evaṃ vaṇṇaṃ bhaṇati,na panetaṃ yānaṃ vaṇṇabhaṇanamatteneva brahmayānaṃ nāma hoti。人們確實是如此,阿難,眾生因給予財富而歌頌自己的孩子,唱著「他是美麗的、值得一看、非常富有、非常享受」,而不是僅僅因為這種稱頌而成為美麗或富有。同樣,當大眾看到婆羅門的車時,他們會說「確實是婆羅門的車」,但這輛車並不僅僅因為稱頌而被稱為婆羅門的車。 Lāmakañhi etaṃ chavaṃ。 這是貶義的。 Paramatthena pana imasseva kho etaṃ,ānanda,ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ。 從究竟的意義來看,這確實是指聖者的八正道的稱謂。 Ayañhi sabbadosavigamena seṭṭho,iminā ca ariyā nibbānaṃ yantīti brahmayānaṃ itipi,dhammabhūtattā yānattā ca dhammayānaṃ itipi,anuttarattā kilesasaṅgāmassa ca vijitattā anuttaro saṅgāmavijayo itipi vattuṃ vaṭṭati。 這確實是最好的,因而被稱為婆羅門的車,因其是通向涅槃的聖道而被稱為婆羅門的車,因其是法的本質而被稱為法的車,因其是無上的、勝利于煩惱的戰爭而被稱為無上的勝利之車。 Idānissa niddosabhāvañceva saṅgāmavijayabhāvañca dassento rāgavinayapariyosānātiādimāha。 現在,爲了顯示這輛車的無缺和勝利的狀態,提到「以克服貪慾為終」。 Tattha rāgaṃ vinayamānā pariyosāpeti pariyosānaṃ gacchati nipphajjatīti rāgavinayapariyosānā。 在那裡,克服貪慾的過程是指克服貪慾,達到終點,達到解脫的狀態。 Esa nayo sabbattha。 這個道理在各處都是如此。 Yassa saddhā ca paññā cāti yassa ariyamaggayānassa saddhānusārivasena saddhā,dhammānusārivasena paññāti ime dve dhammā sadā dhuraṃ yuttā,tatramajjhattatāyuge yuttāti attho。 「他擁有信心與智慧」,這是指根據聖道的車,信心是基於信仰的,智慧是基於法的,這兩者總是合適的,意指在中道中。 Hirī īsāti attanā saddhiṃ adhiviṭṭhena bahiddhāsamuṭṭhānena ottappena saddhiṃ ajjhattasamuṭṭhānā hirī yassa maggarathassa īsā。 「羞恥和愧疚」是指內心的羞恥與外在的羞恥相結合,形成一種羞恥感,屬於那輛車的引導。 Mano yottanti vipassanācittañca maggacittañca yottaṃ。 「心是引導」,是指內觀的心與道的心的引導。 Yathā hi rathassa vākādimayaṃ yottaṃ goṇe ekābaddhe karoti ekasaṅgahite,evaṃ maggarathassa lokiyavipassanācittaṃ atirekapaññāsa,lokuttaravipassanācittaṃ atirekasaṭṭhi kusaladhamme ekābaddhe ekasaṅgahe karoti。 就像車的引導是由牛所拉的,結合在一起一樣,這輛車的世俗內觀的心與超世俗內觀的心,超越六十種善法,結合在一起。 Tena vuttaṃ 「mano yotta」nti。 因此說「心是引導」。 Sati ārakkhasārathīti maggasampayuttā sati ārakkhasārathi。 「正念是保護者的駕馭」,是指與道相應的正念是保護者的駕馭。 Yathā hi rathassa ārakkho sārathi nāma yoggiyo。 就像車的保護者是名副其實的。 Dhuraṃ vāheti yojeti akkhaṃ abbhañjati rathaṃ peseti rathayuttake nibbisevane karoti,evaṃ maggarathassa sati。 「他擔負重任,駕馭、引導、推動車」,這就是道的正念。 Ayañhi ārakkhapaccupaṭṭhānā ceva kusalākusalānañca dhammānaṃ gatiyo samanvesatīti vuttā。 這確實是指保護的建立和善法與不善法的方向。 Rathoti ariyaaṭṭhaṅgikamaggaratho。 「車」是指聖者的八正道的車。 Sīlaparikkhāroti catupārisuddhisīlālaṅkāro。 「持戒的裝飾」是指四種清凈的持戒的裝飾。 Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho。 「禪定的裝飾」是指與內觀相應的五種禪定的特質。 Cakkavīriyoti vīriyacakko,kāyikacetasikasaṅkhātāni dve vīriyāni assa cakkānīti attho。 「勇氣的輪子」是指力量的輪子,身體和心智的力量。 Upekkhā dhurasamādhīti dhurassa samādhi,unnatonatākārassa abhāvena dvinnampi yugapadesānaṃ samatāti attho。 「平等心的重擔」是指重擔的定,因其沒有高低的狀態而在兩者之間保持平衡。 Ayañhi tatramajjhattupekkhā cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti,tasmā imassa maggarathassa 「dhurasamādhī」ti vuttā。 這確實是指在中道的平等心中,保持心的穩定,因此這輛車被稱為「重擔的定」。 Anicchā parivāraṇanti bāhirakarathassa sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ nāma。 「無慾的圍繞」是指外在的車子如獅子皮等,而這輛聖者的八正道的車則是無慾的圍繞。

Abyāpādoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Vivekoti kāyavivekādi tividhaviveko. Yassa āvudhanti yassa ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ. Yathā hi rathe ṭhito pañcahi āvudhehi sapatte vijjhati, evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe ṭhito mettāya dosaṃ vijjhati, karuṇāya vihiṃsaṃ , kāyavivekena gaṇasaṅgaṇikaṃ, cittavivekena kilesasaṅgaṇikaṃ, upadhivivekena sabbākusalaṃ vijjhati. Tenassetaṃ pañcavidhaṃ 『『āvudha』』nti vuttaṃ. Titikkhāti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti. Cammasannāhoti sannaddhacammo. Yathā hi rathe ṭhito rathiko paṭimukkacammo āgatāgate sare khamati, na naṃ te vijjhanti, evaṃ adhivāsanakkhantisamannāgato bhikkhu āgatāgate vacanapathe khamati, na naṃ te vijjhanti. Tasmā 『『titikkhā cammasannāho』』ti vutto. Yogakkhemāya vattatīti catūhi yogehi khemāya nibbānāya vattati, nibbānābhimukho gacchatiyeva, na tiṭṭhati na bhijjatīti attho.

Etadattani sambhūtanti etaṃ maggayānaṃ attano purisakāraṃ nissāya laddhattā attani sambhūtaṃ nāma hoti. Brahmayānaṃ anuttaranti asadisaṃ seṭṭhayānaṃ. Niyyanti dhīrā lokamhāti yesaṃ etaṃ yānaṃ atthi, te dhīrā paṇḍitapurisā lokamhā niyyanti gacchanti. Aññadatthūti ekaṃsena. Jayaṃ jayanti rāgādayo sapatte jinantā jinantā.

5-6. Kimatthiyasuttādivaṇṇanā

5-6. Pañcame ayamevāti evasaddo niyamattho. Tena aññaṃ maggaṃ paṭikkhipati. Imasmiṃ sutte vaṭṭadukkhañceva missakamaggo ca kathito. Chaṭṭhaṃ uttānameva.

  1. Dutiyaaññatarabhikkhusuttavaṇṇanā

  2. Sattame nibbānadhātuyā kho etaṃ bhikkhu adhivacananti asaṅkhatāya amatāya nibbānadhātuyā etaṃ adhivacanaṃ. Āsavānaṃ khayo tena vuccatīti apica tena rāgādivinayena āsavānaṃ khayotipi vuccati. Āsavakkhayo nāma arahattaṃ, arahattassāpi etaṃ rāgavinayotiādi nāmamevāti dīpeti. Etadavocāti 『『satthārā nibbānadhātūti vadantena amataṃ nibbānaṃ kathitaṃ, maggo panassa na kathito. Taṃ kathāpessāmī』』ti anusandhikusalatāya pucchanto etaṃ avoca.

  3. Vibhaṅgasuttavaṇṇanā

Abyāpādoti mettā ca mettāpubbabhāgo ca。無害是指慈愛及其前半部分。 Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca。無傷害是指悲憫及其前半部分。 Vivekoti kāyavivekādi tividhaviveko。離欲是指身體的離欲等三種離欲。 Yassa āvudhanti yassa ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ。對於站在聖道上的貴族子弟而言,這五種武器是他的武器。 Yathā hi rathe ṭhito pañcahi āvudhehi sapatte vijjhati,evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe ṭhito mettāya dosaṃ vijjhati,karuṇāya vihiṃsaṃ,kāyavivekena gaṇasaṅgaṇikaṃ,cittavivekena kilesasaṅgaṇikaṃ,upadhivivekena sabbākusalaṃ vijjhati。就像在車上站著的人用五種武器刺擊敵人一樣,修行者在這世俗與出世的道路上,運用慈愛刺擊過失,運用悲憫避免傷害,運用身體的離欲去超越眾生的束縛,運用心的離欲去超越煩惱的束縛,運用對五蘊的離欲去刺擊一切善法。因此,這五種被稱為「武器」。 Tenassetaṃ pañcavidhaṃ 「āvudha」nti vuttaṃ。故而稱之為「五種武器」。 Titikkhāti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti。忍耐是指對惡劣的、難以接受的言辭的忍耐。 Cammasannāhoti sannaddhacammo。身披皮甲。 Yathā hi rathe ṭhito rathiko paṭimukkacammo āgatāgate sare khamati,na naṃ te vijjhanti,evaṃ adhivāsanakkhantisamannāgato bhikkhu āgatāgate vacanapathe khamati,na naṃ te vijjhanti。就像在車上站著的車伕面對來往的箭矢能夠忍耐一樣,具備忍耐的修行者也能忍耐來往的言辭,因此稱為「忍耐的皮甲」。 Tasmā 「titikkhā cammasannāho」ti vutto。故而說「忍耐是皮甲」。 Yogakkhemāya vattatīti catūhi yogehi khemāya nibbānāya vattati,nibbānābhimukho gacchatiyeva,na tiṭṭhati na bhijjatīti attho。爲了安全而修行,意指通過四種修行通向安全的涅槃,朝向涅槃而前進,既不停留也不破裂。 Etadattani sambhūtanti etaṃ maggayānaṃ attano purisakāraṃ nissāya laddhattā attani sambhūtaṃ nāma hoti。這確實是指依靠自己的努力而獲得的修行之道。 Brahmayānaṃ anuttaranti asadisaṃ seṭṭhayānaṃ。婆羅門的車是無上的,非同尋常的最高之車。 Niyyanti dhīrā lokamhāti yesaṃ etaṃ yānaṃ atthi,te dhīrā paṇḍitapurisā lokamhā niyyanti gacchanti。明智的人能夠引導那些有此車的人,聰明的人從世間引導他們。 Aññadatthūti ekaṃsena。其他的意義是單一的。 Jayaṃ jayanti rāgādayo sapatte jinantā jinantā。勝利者勝利,征服貪慾等敵人。 5-6. Kimatthiyasuttādivaṇṇanā 5-6. Pañcame ayamevāti evasaddo niyamattho。第五部分中「正是如此」是個限制的詞。 Tena aññaṃ maggaṃ paṭikkhipati。由此排除其他的道路。 Imasmiṃ sutte vaṭṭadukkhañceva missakamaggo ca kathito。此經典中提到輪迴之苦與混合之道。 Chaṭṭhaṃ uttānameva。第六部分為總結。 Dutiyaaññatarabhikkhusuttavaṇṇanā Sattame nibbānadhātuyā kho etaṃ bhikkhu adhivacananti asaṅkhatāya amatāya nibbānadhātuyā etaṃ adhivacanaṃ。第七部分中,這位比丘的稱謂是指無形的、無生的涅槃界。 Āsavānaṃ khayo tena vuccatīti apica tena rāgādivinayena āsavānaṃ khayotipi vuccati。因而,因貪慾等的消除而稱之為「無流的消亡」。 Āsavakkhayo nāma arahattaṃ,arahattassāpi etaṃ rāgavinayotiādi nāmamevāti dīpeti。無流的消亡即是阿羅漢的狀態,阿羅漢的狀態也被稱為「貪慾的消除」等等。 Etadavocāti 「satthārā nibbānadhātūti vadantena amataṃ nibbānaṃ kathitaṃ,maggo panassa na kathito。對此他這樣說:「老師們所說的涅槃界是無生的涅槃,然而道路卻未被討論。 Taṃ kathāpessāmī」ti anusandhikusalatāya pucchanto etaṃ avoca。對此他詢問:「我將要談論這個道理。」 Vibhaṅgasuttavaṇṇanā

  1. Aṭṭhame katamā ca bhikkhave sammādiṭṭhīti ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvā puna aparena pariyāyena vibhajitukāmo idaṃ desanaṃ ārabhi. Tattha dukkhe ñāṇanti savanasammasanapaṭivedhapaccavekkhaṇavasena catūhākārehi uppannaṃ ñāṇaṃ. Samudayepi eseva nayo. Sesesu pana dvīsu sammasanassa abhāvā tividhameva vaṭṭati. Evametaṃ 『『dukkhe ñāṇa』』ntiādinā catusaccakammaṭṭhānaṃ dassitaṃ.

Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni 『『pañcakkhandhā dukkhaṃ, taṇhā samudayo』』ti evaṃ saṅkhepena ca, 『『katame pañcakkhandhā rūpakkhandho』』tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu – 『『nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpa』』nti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti . Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyapaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti.

Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Imassa bhikkhuno pubbe pariggahato – 『『dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī』』ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti.

Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu 『『aho dukkha』』nti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ dvinnaṃ dassanatthāya payogo bhavaggaggahaṇatthaṃ hatthapasāraṇaṃ viya avīciphusanatthaṃ pādapasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena idaṃ 『『dukkhe ñāṇa』』ntiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā , kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi ca te nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Musāvādā veramaṇīādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma.

Pāṇātipātā veramaṇī ādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma.

Aṭṭhame katamā ca bhikkhave sammādiṭṭhīti ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvā puna aparena pariyāyena vibhajitukāmo idaṃ desanaṃ ārabhi。第八部分中,尊敬的比丘們,什麼是正確的見解?他將八正道分開,然後想要再次分開地講解這個教導。 Tattha dukkhe ñāṇanti savanasammasanapaṭivedhapaccavekkhaṇavasena catūhākārehi uppannaṃ ñāṇaṃ。那裡所說的「對苦的知識」是指通過聽聞、思維、觀察和反思這四種方式而生起的知識。 Samudayepi eseva nayo。對於「集」的理解也是如此。 Sesesu pana dvīsu sammasanassa abhāvā tividhameva vaṭṭati。至於其他兩個,因缺乏思維而僅存在三種。 Evametaṃ 「dukkhe ñāṇa」ntiādinā catusaccakammaṭṭhānaṃ dassitaṃ。由此以「對苦的知識」等四聖諦的實踐而顯現。 Tattha purimāni dve saccāni vaṭṭaṃ,pacchimāni vivaṭṭaṃ。那裡前兩個真理是輪迴,后兩個是真解脫。 Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti,vivaṭṭe natthi abhiniveso。對比丘而言,在輪迴中有對修行的執著,而在解脫中則沒有執著。 Purimāni hi dve saccāni 「pañcakkhandhā dukkhaṃ,taṇhā samudayo」ti evaṃ saṅkhepena ca,「katame pañcakkhandhā rūpakkhandho」tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti。前兩個真理是「五蘊是苦,渴望是集」,以此為概括,或是以「什麼是五蘊?色蘊」等詳細的方式在老師面前學習,反覆地言說,修行者便在實踐。 Itaresu pana dvīsu saccesu – 「nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ,maggasaccaṃ iṭṭhaṃ kantaṃ manāpa」nti evaṃ savaneneva kammaṃ karoti。至於其餘兩個真理——「滅是可喜的,道是可喜的」,他以聽聞的方式進行實踐。 So evaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati,ekābhisamayena abhisameti。如此行之,他便以一種直接的理解來領悟四聖諦,以一種統一的領悟來達到。 Dukkhaṃ pariññāpaṭivedhena paṭivijjhati,samudayaṃ pahānapaṭivedhena,nirodhaṃ sacchikiriyapaṭivedhena,maggaṃ bhāvanāpaṭivedhena paṭivijjhati。對苦的理解是通過徹底的認識,集的理解是通過放棄,滅的理解是通過真實的體驗,道的理解是通過修習。 Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti。對苦的理解通過徹底的領悟……道的理解通過修習而達到。 Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti,dvīsu savanapaṭivedhoyeva。由此,在前兩個真理中有對學習、提問、聽聞和思維的理解,后兩個則僅有聽聞的理解。 Aparabhāge tīsu kiccato paṭivedho hoti,nirodhe ārammaṇapaṭivedho。後面的部分則是對三種事業的理解,對滅的理解是對對象的理解。 Paccavekkhaṇā pana pattasaccassa hoti。反思則是對已得真理的理解。 Imassa bhikkhuno pubbe pariggahato – 「dukkhaṃ parijānāmi,samudayaṃ pajahāmi,nirodhaṃ sacchikaromi,maggaṃ bhāvemī」ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi,pariggahato paṭṭhāya hoti。對於這位比丘而言,早先的理解是「我認識苦,放棄集,體驗滅,修習道」,而沒有基於感受的反思,反思是基於理解而生的。 Aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti。至於後面的部分,苦是被徹底理解的……道是被修習的。 Tattha dve saccāni duddasattā gambhīrāni,dve gambhīrattā duddasāni。那裡有兩個真理是難以理解的,深奧的,有兩個深奧的是真難以理解的。 Dukkhasaccañhi uppattito pākaṭaṃ,khāṇukaṇṭakapahārādīsu 「aho dukkha」nti vattabbatampi āpajjati。苦的真理顯而易見,因而在某些情況下,如在尖銳的刺痛等,便會說「多麼痛苦啊」。 Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ。集的真理同樣顯而易見,因為它是渴望食物、享受等的生起。 Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ。就特徵的理解而言,這兩者都是深奧的。 Iti tāni duddasattā gambhīrāni。如此,這些真理是難以理解的,深奧的。 Itaresaṃ dvinnaṃ dassanatthāya payogo bhavaggaggahaṇatthaṃ hatthapasāraṇaṃ viya avīciphusanatthaṃ pādapasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭipādanaṃ viya ca hoti。其他兩個的顯現是爲了顯示,像手的伸展,像腳的伸展,像一千條不同的道路的開闢。 Iti tāni gambhīrattā duddasāni。如此,這兩個真理是深奧的,難以理解的。 Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena idaṃ 「dukkhe ñāṇa」ntiādi vuttaṃ。由此,在四個真理中,因理解而顯現的「對苦的知識」等被提及。 Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti。對於理解的瞬間,這種知識是唯一的。 Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā,kāmaṃ sammasantassa uppannoti vā,kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā,kāmavivittante uppannoti vā nekkhammasaṅkappo。在放棄的意圖中,因對慾望的厭離而生,或是因思維慾望而生,或是因克制慾望而生,或是因遠離慾望而生的放棄的意圖。 Sesapadadvayepi eseva nayo。其他的兩個詞也有同樣的道理。 Sabbepi ca te nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā,maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati。所有這些放棄的意圖都與對慾望的無害、無傷害的思維不同,然而在道路的時刻,在這三處地方中,因不善的意圖的分離而生的,滿足的條件下,唯有一種善的意圖生起。這就是正確的放棄意圖。 Musāvādā veramaṇīādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā,maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati。關於不妨害的言辭,諸如不妨害的言辭等,所有這些在早期都是不同的,而在道路的時刻,在這四個地方中,因不善的、惡劣的意圖的分離而生的,滿足的條件下,唯有一種善的不妨害的思維生起。這就是正確的言辭。 Pāṇātipātā veramaṇī ādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā,maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati。關於不殺生的思維,諸如不殺生等,所有這些在早期都是不同的,而在道路的時刻,在這三處地方中,因不善的、惡劣的意圖的缺失而生的,滿足的條件下,唯有一種善的不殺生的思維生起。這就是正確的行為。

Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvikaṃ kappetīti jīvitavuttiṃ pavatteti. Sammājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma.

Anuppannānanti ekasmiṃ bhave tathārūpe vā ārammaṇe attano na uppannānaṃ, parassa pana uppajjamāne disvā – 『『aho vata me evarūpā pāpakā dhammā na uppajjeyyu』』nti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandanti tesaṃ akusalānaṃ anuppādakapaṭipattisādhakaṃ vīriyacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti vīriyena cittaṃ paggahitaṃ karoti. Padahatīti 『『kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū』』ti (ma. ni. 2.184) padhānaṃ pavatteti . Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti.

Anuppannānaṃ kusalānanti apaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti avināsatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittanānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.

Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekā sati uppajjati. Ayaṃ sammāsati nāma.

Jhānādīni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti.

Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko, maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā .

Āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, no lokiyanti vuttaṃ. Ettha kathanti? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā – 『『vipassanāya ārammaṇabhūtā khandhā niyamentī』』ti vadanti . Keci 『『puggalajjhāsayo niyametī』』ti vadanti. Keci 『『vuṭṭhānagāminīvipassanā niyametī』』ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo. Ayaṃ vuccati, bhikkhave, sammāsamādhīti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhīti vuccati.

  1. Sūkasuttavaṇṇanā

Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ。錯誤的生計是指爲了食物、飲食等而進行的身體和言語的惡行。 Pahāyāti vajjetvā。放棄是指拋棄。 Sammāājīvenāti buddhapasatthena ājīvena。正確的生計是指依照佛陀的教導而進行的生計。 Jīvikaṃ kappetīti jīvitavuttiṃ pavatteti。生計是指維持生活的方式。 Sammājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā。正確的生計也有不同的思維方式,在早期有不同的表現。 Maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati。 然而在道路的時刻,在這七個地方中,由於不善的、惡劣的意圖的分離而生起的,滿足的條件下,唯有一種善的不妨害的思維生起。這就是正確的生計。 Anuppannānanti ekasmiṃ bhave tathārūpe vā ārammaṇe attano na uppannānaṃ,parassa pana uppajjamāne disvā – 「aho vata me evarūpā pāpakā dhammā na uppajjeyyu」nti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya。未生起是指在某種狀態中未生起的,或在某種對像上未生起的,看到他人正在生起時,便會想:「真希望這些惡法不會生起。」因此是爲了不生起那些未生起的惡法。 Chandanti tesaṃ akusalānaṃ anuppādakapaṭipattisādhakaṃ vīriyacchandaṃ janeti。渴望是指為不善法的生起而產生的努力的渴望。 Vāyamatīti vāyāmaṃ karoti。努力是指努力去做。 Vīriyaṃ ārabhatīti vīriyaṃ pavatteti。努力是指開始努力。 Cittaṃ paggaṇhātīti vīriyena cittaṃ paggahitaṃ karoti。心是指通過努力而掌握的心。 Padahatīti 「kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū」ti (ma. ni. 2.184) padhānaṃ pavatteti。努力是指「愿慾望的肉體、面板和骨頭得以存在」(《中部尼柯經》2.184)而進行的努力。 Uppannānanti samudācāravasena attano uppannapubbānaṃ。生起是指因集而生起的。 Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti。現在是爲了避免那樣的生起而產生的渴望。 Anuppannānaṃ kusalānanti apaṭiladdhānaṃ paṭhamajjhānādīnaṃ。未生起的善法是指未獲得的初禪等。 Uppannānanti tesaṃyeva paṭiladdhānaṃ。生起是指那些已獲得的。 Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ。站立是指因反覆的生起而站立。 Asammosāyāti avināsatthaṃ。無忘是指爲了不滅。 Bhiyyobhāvāyāti uparibhāvāya。更高是指更高的狀態。 Vepullāyāti vipulabhāvāya。廣闊是指寬廣的狀態。 Pāripūriyāti bhāvanāya paripūraṇatthaṃ。圓滿是指爲了修習而圓滿。 Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittanānattā pubbabhāge nānā。這個正確的努力也是未生起的惡法的生起等,早期有不同的表現。 Maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati。 然而在道路的時刻,在這四個地方中,由於事業的滿足而生起的,唯有一種善的努力生起。這就是正確的努力。 Ayaṃ sammāvāyāmo nāma。這個就是正確的努力。 Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā,maggakkhaṇe pana imesu catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekā sati uppajjati。正確的念也是身體等的掌握的心中有不同的表現,在早期有不同的表現,而在道路的時刻,在這四個地方中,由於事業的滿足而生起的,唯有一種念生起。這就是正確的念。 Ayaṃ sammāsati nāma。這個就是正確的念。 Jhānādīni pubbabhāgepi maggakkhaṇepi nānā,pubbabhāge samāpattivasena nānā,maggakkhaṇe nānāmaggavasena。禪定等在早期和道路的時刻都有不同的表現,在早期以定的狀態而有不同的表現,而在道路的時刻則以不同的道路而有不同的表現。 Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti,dutiyamaggādayopi paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā。對於一個人來說,初道是初禪的,第二道等也可能是初禪的或在第二道中是某種禪的。 Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti,dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā。對於一個人來說,初道是第二道中某種禪的,第二道等也可能是第二道中的某種禪或初禪。 Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti。這樣四條道路在禪的方面可能是相似的或不同的,或某些方面相似。 Ayaṃ panassa viseso pādakajjhānaniyamena hoti。這個特別之處在於它是基於初禪的限制。 Pādakajjhānaniyamena hi paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti,maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti。根據初禪的限制,初禪獲得后,若從初禪中出離並進行內觀,所生的道便是初禪的,且此處的道的因素是完全的。 Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti,maggaṅgāni panettha satta honti。若從第二禪中出離並進行內觀所生的便是第二禪的,且此處的道的因素是七個。 Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko,maggaṅgāni panettha satta,bojjhaṅgāni cha honti。若從第三禪中出離並進行內觀所生的便是第三禪的,且此處的道的因素是七個,覺支是六個。 Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā。此法則適用於第四禪及至無想無邊處。 Āruppe catukkapañcakajjhānaṃ uppajjati,tañca lokuttaraṃ,no lokiyanti vuttaṃ。 在無色界中生起的四禪和五禪是出世的,不是世俗的。 Ettha kathanti? 在這裡如何呢? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno,taṃjhānikāvassa tattha tayo maggā uppajjanti。在這裡也是,從初禪等中出離后,若獲得了入流道而修習無色的定,便會生起那種無色的道。 Evaṃ pādakajjhānameva niyameti。這樣便限制了初禪。 Keci pana therā – 「vipassanāya ārammaṇabhūtā khandhā niyamentī」ti vadanti。某些長老說:「內觀的對象是五蘊。」 Keci 「puggalajjhāsayo niyametī」ti vadanti。某些長老說:「個人的心態是限制。」 Keci 「vuṭṭhānagāminīvipassanā niyametī」ti vadanti。某些長老說:「出離的內觀是限制。」 Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo。對於他們的爭論,應當根據清凈道中關於出離內觀的定義來理解。 Ayaṃ vuccati,bhikkhave,sammāsamādhīti ayaṃ pubbabhāge lokiyo,aparabhāge lokuttaro sammāsamādhīti vuccati。這稱為,尊敬的比丘們,正確的定;在早期是世俗的,在後期是出世的。 Sūkasuttavaṇṇanā

  1. Navame micchāpaṇihitanti sūkaṃ nāma uddhaggaṃ katvā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindati, tathā aṭṭhapitaṃ pana micchāpaṇihitaṃ nāma. Micchāpaṇihitāya diṭṭhiyāti micchāṭhapitāya kammassakatapaññāya. Avijjaṃ bhindissatīti catusaccapaṭicchādakaṃ avijjaṃ bhindissati. Vijjaṃ uppādessatīti arahattamaggavijjaṃ uppādessati. Micchāpaṇihitattā, bhikkhave, diṭṭhiyāti kammassakatapaññāya ceva maggabhāvanāya ca micchā ṭhapitattā, appavattitattāti attho. Imasmiṃ sutte kammassakatañāṇaṃ magganissitaṃ katvā missakamaggo kathito.

  2. Nandiyasuttavaṇṇanā

  3. Dasame paribbājakoti channaparibbājako. Sesamettha uttānamevāti.

Avijjāvaggo paṭhamo.

  1. Vihāravaggo

  2. Paṭhamavihārasuttavaṇṇanā

Navame micchāpaṇihitanti sūkaṃ nāma uddhaggaṃ katvā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindati,tathā aṭṭhapitaṃ pana micchāpaṇihitaṃ nāma。第九部分中,錯誤的執著是指將手或腳抬起後放下,或是放置的錯誤執著。 Micchāpaṇihitāya diṭṭhiyāti micchāṭhapitāya kammassakatapaññāya。錯誤的執著的見解是指錯誤放置的對業的理解。 Avijjaṃ bhindissatīti catusaccapaṭicchādakaṃ avijjaṃ bhindissati。無明將會破除,這是遮蔽四聖諦的無明。 Vijjaṃ uppādessatīti arahattamaggavijjaṃ uppādessati。智慧將會生起,指的是通向阿羅漢果的智慧。 Micchāpaṇihitattā,bhikkhave,diṭṭhiyāti kammassakatapaññāya ceva maggabhāvanāya ca micchā ṭhapitattā,appavattitattāti attho。因錯誤的執著,尊敬的比丘們,見解是指對業的理解和對道的修習的錯誤放置,或是對少量的修習的理解。 Imasmiṃ sutte kammassakatañāṇaṃ magganissitaṃ katvā missakamaggo kathito。此經典中提到的業的知識是以道為依託的混合之道。 Nandiyasuttavaṇṇanā Dasame paribbājakoti channaparibbājako。第十部分中,遊行者是指隱蔽的遊行者。 Sesamettha uttānamevāti。其他部分同樣是總結。 Avijjāvaggo paṭhamo。無明章節第一。 Vihāravaggo Paṭhamavihārasuttavaṇṇanā

  1. Dutiyavaggassa paṭhame icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekova hutvā viharituṃ icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeyya, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Tasmiṃ kira aḍḍhamāse vinetabbo satto nāhosi. Atha satthā – 『『imaṃ aḍḍhamāsaṃ phalasamāpattisukheneva vītināmessāmi, iti mayhañceva sukhavihāro bhavissati, anāgate ca pacchimā janatā 『satthāpi gaṇaṃ vihāya ekako vihāsi, kimaṅgaṃ pana maya』nti diṭṭhānugatiṃ āpajjissati, tadassā bhavissati dīgharattaṃ hitāya sukhāyā』』ti iminā kāraṇena evamāha. Bhikkhusaṅghopi satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi. So pātova gandhakuṭipariveṇasammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ khaṇe katvā apagacchati.

Yena svāhanti yena so ahaṃ. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃyeva ekūnapaññāsadivasabbhantare. Viharāmīti idaṃ atītatthe vattamānavacanaṃ. Tassa padesena vihāsinti tassa paṭhamābhisambuddhavihārassa padesena. Tattha padeso nāma khandhapadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhānanāmarūpapadeso dhammapadesoti nānāvidho. Taṃ sabbampi sandhāya – 『『tassa padesena vihāsi』』nti āha. Bhagavā hi paṭhamabodhiyaṃ ekūnapaññāsadivasabbhantare yathā nāma pattarajjo rājā attano vibhavasāradassanatthaṃ taṃ taṃ gabbhaṃ vivarāpetvā suvaṇṇarajatamuttāmaṇiādīni ratanāni paccavekkhanto vihareyya, evameva pañcakkhandhe nippadese katvā sammasanto paccavekkhanto vihāsi . Imasmiṃ pana aḍḍhamāse tesaṃ khandhānaṃ padesaṃ vedanākkhandhameva paccavekkhanto vihāsi. Tassa 『『ime sattā evarūpaṃ nāma sukhaṃ paṭisaṃvedenti, evarūpaṃ dukkha』』nti olokayato yāva bhavaggā pavattā sukhavedanā, yāva avīcito pavattā dukkhavedanā, sabbā sabbākārena upaṭṭhāsi. Atha naṃ 『『micchādiṭṭhipaccayāpi vedayita』』ntiādinā nayena pariggaṇhanto vihāsi.

Tathā paṭhamabodhiyaṃ dvādasāyatanāni nippadesāneva katvā vihāsi, imasmiṃ pana aḍḍhamāse tesaṃ āyatanānaṃ padesaṃ vedanāvasena dhammāyatanekadesaṃ, dhātūnaṃ padesaṃ vedanāvasena dhammadhātuekadesaṃ, saccānaṃ padesaṃ vedanākkhandhavaseneva dukkhasaccekadesaṃ, paccayānaṃ padesaṃ phassapaccayā vedanāvasena paccayekadesaṃ jhānānaṃ padesaṃ vedanāvaseneva jhānaṅgekadesaṃ, nāmarūpānaṃ padesaṃ vedanāvaseneva nāmekadesaṃ paccavekkhanto vihāsi. Paṭhamabodhiyañhi ekūnapaññāsadivasabbhantare kusalādidhamme nippadese katvā anantanayāni satta pakaraṇāni paccavekkhanto vihāsi. Imasmiṃ pana aḍḍhamāse sabbadhammānaṃ padesaṃ vedanāttikameva paccavekkhanto vihāsi. Tasmiṃ tasmiṃ ṭhāne sā sā ca vihārasamāpatti vedanānubhāvena jātā.

Dutiyavaggassa paṭhame icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekova hutvā viharituṃ icchāmīti attho。第二章節的第一部分中,我想,尊敬的比丘們,安住一個半月,意思是我想獨自安住一個半月。 Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeyya,taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti。除非有一個乞食的比丘來,否則我不想被任何人接近;也就是說,若沒有人以我為目的而不說話,若他從我所依賴的家中取走乞食,我將不想被任何其他比丘或在家人接近。 Kasmā pana evamāhāti?為什麼會這樣說呢? Tasmiṃ kira aḍḍhamāse vinetabbo satto nāhosi。因為在這個半月中,沒有應當被訓導的眾生。 Atha satthā – 『『imaṃ aḍḍhamāsaṃ phalasamāpattisukheneva vītināmessāmi,iti mayhañceva sukhavihāro bhavissati,anāgate ca pacchimā janatā 『satthāpi gaṇaṃ vihāya ekako vihāsi,kimaṅgaṃ pana maya』nti diṭṭhānugatiṃ āpajjissati,tadassā bhavissati dīgharattaṃ hitāya sukhāyā』』ti iminā kāraṇena evamāha。於是,佛陀說:「我將在這個半月中以果位的安樂來度過,這樣我自己也將會有快樂的安住,而未來的後世眾生將會說『老師離開群體獨自安住,究竟對我們有什麼好處呢?』因此,這樣做將會對他們長久的利益和快樂。」 Bhikkhusaṅghopi satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi。比丘僧團也接受了老師的教誨,給予了一位比丘。 So pātova gandhakuṭipariveṇasammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ khaṇe katvā apagacchati。那位比丘早晨在香房、洗手、漱口、刷牙等所有的事情都做完后便離開了。 Yena svāhanti yena so ahaṃ。由此可知,正是因為我。 Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃyeva ekūnapaññāsadivasabbhantare。作為第一位完全覺悟者,在第一的五十天之內。 Viharāmīti idaṃ atītatthe vattamānavacanaṃ。安住是指在過去的狀態中所說的話。 Tassa padesena vihāsinti tassa paṭhamābhisambuddhavihārassa padesena。以此為基礎的安住,指的是第一位完全覺悟者的安住。 Tattha padeso nāma khandhapadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhānanāmarūpapadeso dhammapadesoti nānāvidho。那裡所說的「地方」是指諸法的地方、諸根的地方、真實的地方、條件的地方、安住的地方、禪定的地方、名色的地方、法的地方等多種不同的地方。 Taṃ sabbampi sandhāya – 『『tassa padesena vihāsi』』nti āha。對此全部而言,稱為「他在那地方安住」。 Bhagavā hi paṭhamabodhiyaṃ ekūnapaññāsadivasabbhantare yathā nāma pattarajjo rājā attano vibhavasāradassanatthaṃ taṃ taṃ gabbhaṃ vivarāpetvā suvaṇṇarajatamuttāmaṇiādīni ratanāni paccavekkhanto vihareyya,evameva pañcakkhandhe nippadese katvā sammasanto paccavekkhanto vihāsi。正如佛陀在第一覺悟的五十天之內,像國王爲了顯示自己的財富而打開各種寶藏,檢查黃金、白銀、珍珠等寶物一樣,他在五蘊中安住,觀察並反思。 Imasmiṃ pana aḍḍhamāse tesaṃ khandhānaṃ padesaṃ vedanākkhandhameva paccavekkhanto vihāsi。然在這個半月中,他只觀察感受的五蘊。 Tassa 『『ime sattā evarūpaṃ nāma sukhaṃ paṭisaṃvedenti,evarūpaṃ dukkha』』nti olokayato yāva bhavaggā pavattā sukhavedanā,yāva avīcito pavattā dukkhavedanā,sabbā sabbākārena upaṭṭhāsi。對此他觀察:「這些眾生體驗到的快樂是這樣的,這樣的痛苦」,直到生死輪迴中的快樂感受,以及生死輪迴中的痛苦感受,所有的感受都是以不同的方式存在。 Atha naṃ 『『micchādiṭṭhipaccayāpi vedayita』』ntiādinā nayena pariggaṇhanto vihāsi。然後,他以「因錯誤見解而生起的感受」等方式進行觀察。 Tathā paṭhamabodhiyaṃ dvādasāyatanāni nippadesāneva katvā vihāsi,imasmiṃ pana aḍḍhamāse tesaṃ āyatanānaṃ padesaṃ vedanāvasena dhammāyatanekadesaṃ,dhātūnaṃ padesaṃ vedanāvasena dhammadhātuekadesaṃ,saccānaṃ padesaṃ vedanākkhandhavaseneva dukkhasaccekadesaṃ,paccayānaṃ padesaṃ phassapaccayā vedanāvasena paccayekadesaṃ jhānānaṃ padesaṃ vedanāvaseneva jhānaṅgekadesaṃ,nāmarūpānaṃ padesaṃ vedanāvaseneva nāmekadesaṃ paccavekkhanto vihāsi。就如在第一覺悟中,他安住在無所依的十二處,而在這個半月中,他則觀察這些處的感受,觀察法處的部分,觀察元素的部分,觀察真理的部分,觀察因緣的部分,觀察觸的部分,觀察禪定的部分,觀察名色的部分。 Paṭhamabodhiyañhi ekūnapaññāsadivasabbhantare kusalādidhamme nippadese katvā anantanayāni satta pakaraṇāni paccavekkhanto vihāsi。因為在第一覺悟的五十天之內,他安住于各種善法中,觀察七種無盡的法。 Imasmiṃ pana aḍḍhamāse sabbadhammānaṃ padesaṃ vedanāttikameva paccavekkhanto vihāsi。而在這個半月中,他則只觀察所有法的感受。 Tasmiṃ tasmiṃ ṭhāne sā sā ca vihārasamāpatti vedanānubhāvena jātā。於是,在這些地方,因感受的影響而生起了安住的狀態。

Idāni yenākārena vihāsi, taṃ dassento micchādiṭṭhipaccayāpītiādimāha. Tattha micchādiṭṭhipaccayāpīti diṭṭhisampayuttā vedanāpi vaṭṭati. Diṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vaṭṭati vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva hoti, diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti, addhikādīnaṃ vaṭṭaṃ paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇiñca khaṇāpenti, devakulādīsu mālāgacchaṃ ropenti, nadīviduggādīsu setuṃ attharanti, visamaṃ samaṃ karonti, iti nesaṃ kusalavedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti paribhāsanti, vadhabandhanādīni karonti, pāṇaṃ vadhitvā devatānaṃ upahāraṃ upaharanti , iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti.

Sammādiṭṭhipaccayāti etthāpi sammādiṭṭhisampayuttā vedanāpi vaṭṭati, sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha sammādiṭṭhisampayuttā kusalāva hoti, sammādiṭṭhiṃ pana upanissāya buddhapūjaṃ dīpamālaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti, iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhiṃyeva nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsenti, paraṃ vambhenti, iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti. Micchāsaṅkappapaccayātiādīsupi eseva nayo. Chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā, vitakkapaccayā paṭhamajjhānavedanāva. Saññā paccayā ṭhapetvā paṭhamajjhānaṃ sesā cha saññāsamāpattivedanā.

Chando ca avūpasantotiādīsu tiṇṇaṃ avūpasame aṭṭhalobhasahagatacittasampayuttā vedanā hoti, chandamattassa vūpasame paṭhamajjhānavedanāva. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā, tiṇṇampi vūpasame nevasaññānāsaññāyatanavedanā. Appattassa pattiyāti arahattaphalassa pattatthāya. Atthi āyāmanti atthi vīriyaṃ. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena tassa arahattaphalassa kāraṇe anuppatte. Tappaccayāpi vedayitanti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanāva gahitā.

  1. Dutiyavihārasuttavaṇṇanā

  2. Dutiye paṭisallānakāraṇaṃ vuttanayeneva veditabbaṃ. Micchādiṭṭhivūpasamapaccayāti micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva micchādiṭṭhivūpasamapaccayā veditabbaṃ. Imasmiṃ pana sutte vipākavedanaṃ atidūreti maññamānā na gaṇhantīti vuttaṃ. Iminā nayena sabbattha attho veditabbo. Yassa yassa hi vūpasamapaccayāti vuccati, tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ. Chandavūpasamapaccayātiādīsu pana chandavūpasamapaccayā tāva paṭhamajjhānavedanā veditabbā. Vitakkavūpasamapaccayā dutiyajjhānavedanā. Saññāpaccayā chasamāpattivedanā. Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā. Chando ca vūpasantotiādīni vuttatthāneva.

3-7. Sekkhasuttādivaṇṇanā

13-17. Tatiye sekkhoti sikkhanasīlo. Kiṃ sikkhatīti? Tisso sikkhā. Sekkhāyāti tīhi phalehi catūhi ca maggehi saddhiṃ uppannāya. Sāpi hi aniṭṭhitakiccattā attano kiccaṃ sikkhatevāti sekkhā. Catutthapañcamachaṭṭhasattamāni uttānatthānevāti.

8-10. Paṭhamakukkuṭārāmasuttādivaṇṇanā

18-20. Aṭṭhame ummaṅgoti paññāummaṅgo, paññāvīmaṃsanaṃ, paññāgavesananti attho. Evañhi tvaṃ āvusoti idaṃ tassa pucchāpatiṭṭhāpanatthāya āha. Navamadasamāni uttānatthāmevāti.

Vihāravaggo dutiyo.

  1. Micchattavaggavaṇṇanā

21-

Idāni yenākārena vihāsi, taṃ dassento micchādiṭṭhipaccayāpītiādimāha。現在以何種方式安住,便說明了因錯誤見解所生的感受等。 Tattha micchādiṭṭhipaccayāpīti diṭṭhisampayuttā vedanāpi vaṭṭati。此處,因錯誤見解而生的感受也會存在。 Diṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vaṭṭati vipākavedanāpi。因見解而生的善、惡感受以及果報感受也會存在。 Tattha micchādiṭṭhisampayuttā akusalāva hoti,diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi。此處,因錯誤見解而生的感受是惡的,然而因見解而生的感受則可能是善的,也可能是惡的。 Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti,addhikādīnaṃ vaṭṭaṃ paṭṭhapenti,catumahāpathe sālaṃ karonti,pokkharaṇiñca khaṇāpenti,devakulādīsu mālāgacchaṃ ropenti,nadīviduggādīsu setuṃ attharanti,visamaṃ samaṃ karonti,iti nesaṃ kusalavedanā uppajjati。因錯誤見解而生的感受使他們在各處施捨食物、建立廟宇、開鑿水池、在天神的花園中種植花卉、在河流的險灘上架設橋樑、使不平的變為平等,因此生起善的感受。 Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti paribhāsanti,vadhabandhanādīni karonti,pāṇaṃ vadhitvā devatānaṃ upahāraṃ upaharanti,iti nesaṃ akusalavedanā uppajjati。然因錯誤見解而生的感受使他們侮辱、誹謗正確見解,施加暴力、束縛生靈,甚至殺生以供奉天神,因此生起惡的感受。 Vipākavedanā pana bhavantaragatānaṃyeva hoti。果報感受則僅存在於生死輪迴中。 Sammādiṭṭhipaccayāti etthāpi sammādiṭṭhisampayuttā vedanāpi vaṭṭati,sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi。正確見解所生的感受在此也會存在,因正確見解而生的善、惡感受以及果報感受也會存在。 Tattha sammādiṭṭhisampayuttā kusalāva hoti,sammādiṭṭhiṃ pana upanissāya buddhapūjaṃ dīpamālaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti,iti nesaṃ kusalā vedanā uppajjati。此處,因正確見解而生的感受是善的,因正確見解而生的則是施捨、供養佛陀、點燈、聽聞大法、在不穩固的方向上建立聖地等善行,因此生起善的感受。 Sammādiṭṭhiṃyeva nissāya micchādiṭṭhike akkosanti paribhāsanti,attānaṃ ukkaṃsenti,paraṃ vambhenti,iti nesaṃ akusalavedanā uppajjati。因正確見解而生的感受使他們侮辱、誹謗錯誤見解,抬高自己,貶低他人,因此生起惡的感受。 Vipākavedanā pana bhavantaragatānaṃyeva hoti。果報感受則僅存在於生死輪迴中。 Micchāsaṅkappapaccayātiādīsupi eseva nayo。因錯誤思維而生的感受等同於此。 Chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā,vitakkapaccayā paṭhamajjhānavedanāva。因渴望而生的感受應當理解為與貪慾相伴的心所生的感受,因思維而生的感受則是初禪的感受。 Saññā paccayā ṭhapetvā paṭhamajjhānaṃ sesā cha saññāsamāpattivedanā。除了因覺知而生的感受外,初禪的其餘六種覺知的禪定感受。 Chando ca avūpasantotiādīsu tiṇṇaṃ avūpasame aṭṭhalobhasahagatacittasampayuttā vedanā hoti,chandamattassa vūpasame paṭhamajjhānavedanāva。因渴望而生的感受在三種安住中是與貪慾相伴的心所生的感受,若只是少量的安住則是初禪的感受。 Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā,tiṇṇaampi vūpasame nevasaññānāsaññāyatanavedanā。因思維而生的安住則指的是第二禪等的感受,三種安住中則是無想無邊處的感受。 Appattassa pattiyāti arahattaphalassa pattatthāya。未獲得的則是指爲了獲得阿羅漢果而未獲得。 Atthi āyāmanti atthi vīriyaṃ。此處有力量。 Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena tassa arahattaphalassa kāraṇe anuppatte。因此在此處因力量的開始而未獲得阿羅漢果。 Tappaccayāpi vedayitanti arahattassa ṭhānapaccayā vedayitaṃ。因阿羅漢果的條件而生的感受。 Etena catumaggasahajātā nibbattitalokuttaravedanāva gahitā。由此可見,四道所生的超世間感受被理解為存在。 Dutiyavihārasuttavaṇṇanā Dutiye paṭisallānakāraṇaṃ vuttanayeneva veditabbaṃ。第二部分的安住原因應當以所說的方式理解。 Micchādiṭṭthivūpasamapaccayāti micchādiṭṭṭhivūpasamo nāma sammādiṭṭhi。因錯誤見解的安住所生的感受是指正確見解。 Tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ,tadeva micchādiṭṭhivūpasamapaccayā veditabbaṃ。故而,因正確見解所生的感受所說的,亦應當理解為因錯誤見解的安住所生的感受。 Imasmiṃ pana sutte vipākavedanaṃ atidūreti maññamānā na gaṇhantīti vuttaṃ。此處提到的因果感受是被認為是極少的,因此不被計算。 Iminā nayena sabbattha attho veditabbo。由此可知,所有地方的意義應當理解為如此。 Yassa yassa hi vūpasamapaccayāti vuccati,tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ。因安住而生的感受,指的是相對應的對立法所生的感受。 Chandavūpasamapaccayātiādīsu pana chandavūpasamapaccayā tāva paṭhamajjhānavedanā veditabbā。因渴望的安住所生的感受應當理解為初禪的感受。 Vitakkavūpasamapaccayā dutiyajjhānavedanā。因思維的安住所生的感受則是第二禪的感受。 Saññāpaccayā chasamāpattivedanā。因覺知的條件所生的感受則是六種禪定的感受。 Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā。因覺知的安住所生的感受則是無想無邊處的感受。 Chando ca vūpasantotiādīni vuttatthāneva。因渴望而生的感受等同於所說的地方。 3-7. Sekkhasuttādivaṇṇanā 13-17. Tatiye sekkhoti sikkhanasīlo。第三部分中的「修行者」是指修習戒律的人。 Kiṃ sikkhatīti?在修習什麼呢? Tisso sikkhā。三種修習。 Sekkhāyāti tīhi phalehi catūhi ca maggehi saddhiṃ uppannāya。因三種果位和四種道路而生的。 Sāpi hi aniṭṭhitakiccattā attano kiccaṃ sikkhatevāti sekkhā。它們因未完成的事業而修習自己的事業,因此稱為修行者。 Catutthapañcamachaṭṭhasattamāni uttānatthānevāti。第四、第五、第六、第七部分的意義同樣如此。 8-10. Paṭhamakukkuṭārāmasuttādivaṇṇanā 18-20. Aṭṭhame ummaṅgoti paññāummaṅgo,paññāvīmaṃsanaṃ,paññāgavesananti attho。第八部分中的「智慧的升起」是指智慧的升起、智慧的思考、智慧的探求。 Evañhi tvaṃ āvusoti idaṃ tassa pucchāpatiṭṭhāpanatthāya āha。確實如此,你問這個是爲了建立基礎。 Navamadasamāni uttānatthāmevāti。第九和第十部分的意義同樣如此。 Vihāravaggo dutiyo。第二部分的安住章節。 Micchattavaggavaṇṇanā 21-

  1. Tatiyavaggassa paṭhame micchattanti micchāsabhāvaṃ. Sammattanti sammāsabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti micchāpaṭipattikaraṇahetu. Yasmā micchāpaṭipattiṃ karoti, tasmāti attho. Nārādhakoti na sampādako. Ñāyaṃ dhammanti ariyamaggadhammaṃ. Micchāñāṇīti micchāviññāṇo micchāpaccavekkhaṇo. Micchāvimuttīti ayāthāvavimutti, aniyyānikavimutti. Imesu tatiyādīsu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ, pacchimesu panettha dvīsu puggalo pucchito dhammo vibhatto, evaṃ dhammena puggalo dassitoti. Suppavattiyoti suppavattaniyo. Yathā icchiticchitaṃ disaṃ pavattento dhāvati, evaṃ pavattetuṃ sakkā hotīti attho. Saupanisaṃ saparikkhāranti sappaccayaṃ saparivāraṃ. Sesaṃ sabbattha uttānatthamevāti.

Micchattavaggo tatiyo.

  1. Paṭipattivaggavaṇṇanā

31-40. Catutthe micchāpaṭipattinti ayāthāvapaṭipattiṃ. Micchāpaṭipannanti ayāthāvapaṭipannaṃ. Iti ekaṃ suttaṃ dhammavasena kathitaṃ, ekaṃ puggalavasena. Apārā pāranti vaṭṭato nibbānaṃ. Pāragāminoti ettha yepi pāraṅgatā, yepi gacchanti, yepi gamissanti, sabbe pāragāminotveva veditabbā.

Tīramevānudhāvatīti vaṭṭameva anudhāvati, vaṭṭe vicarati. Kaṇhanti akusaladhammaṃ. Sukkanti kusaladhammaṃ. Okā anokanti vaṭṭato nibbānaṃ. Āgammāti ārabbha sandhāya paṭicca. Pariyodapeyyāti parisuddhaṃ kareyya. Cittaklesehīti cittaṃ kilissāpentehi nīvaraṇehi. Sambodhiyaṅgesūti sattasu bojjhaṅgesu.

Sāmaññatthanti nibbānaṃ. Tañhi sāmaññena upagantabbato sāmaññatthoti vuccati. Brahmaññanti seṭṭhabhāvaṃ. Brahmaññatthanti nibbānaṃ brahmaññena upagantabbato. Yattha yattha pana heṭṭhā ca imesu ca tīsu suttesu 『『rāgakkhayo』』ti āgataṃ, tattha tattha arahattampi vaṭṭatiyevāti vadanti.

Paṭipattivaggo catuttho.

  1. Aññatitthiyapeyyālavaggavaṇṇanā

41-48. Aññatitthiyapeyyāle addhānapariññatthanti saṃsāraddhānaṃ nibbānaṃ patvā pariññātaṃ nāma hoti. Tasmā nibbānaṃ 『『addhānapariññā』』ti vuccati, tadatthanti attho. Anupādāparinibbānatthanti apaccayaparinibbānatthaṃ. Iti imasmiṃ peyyāle vijjāvimuttiphalena arahattaṃ kathitaṃ. Ñāṇadassanena paccavekkhaṇā, sesehi nibbānanti.

Aññatitthiyapeyyālavaggo.

  1. Sūriyapeyyālavaggavaṇṇanā

49-62. Sūriyapeyyāle aruṇuggaṃ viya kalyāṇamittattā, kalyāṇamittatāya ṭhatvā nibbattito savipassanaariyamaggo sūriyapātubhāvo viyāti evaṃ sabbattha attho veditabbo. Sīlasampadāti catupārisuddhisīlaṃ. Chandasampadāti kusalakattukamyatāchando. Attasampadāti sampannacittatā. Diṭṭhisampadāti ñāṇasampatti. Appamādasampadāti kārāpakaappamādasampatti. Yonisomanasikārasampadāti upāyamanasikārasampatti. Puna kalyāṇamittatātiādīni sammādiṭṭhiādīnaṃ aññenapi ākārena bhāvadassanatthaṃ vuttāni. Sabbāneva cetāni suttāni pāṭiyekkaṃ puggalajjhāsayavasena vuttānīti.

Sūriyapeyyālavaggo.

  1. Ekadhammapeyyālavaggādivaṇṇanā

63-138. Ekadhammapeyyālopi gaṅgāpeyyālopi pāṭiyekkaṃ puggalajjhāsayavaseneva tathā tathā vutte bujjhanakānaṃ ajjhāsayavasena kathito.

  1. Appamādapeyyālavaggo

  2. Tathāgatasuttavaṇṇanā

  3. Appamādapeyyāle evameva khoti ettha yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakaṭṭhena. Appamādena hi te paṭilabbhanti, tasmā so tesaṃ aggo. Tenetaṃ vuttaṃ sabbe te appamādamūlakātiādi.

  4. Padasuttavaṇṇanā

Tatiyavaggassa paṭhame micchattanti micchāsabhāvaṃ。第三部分的第一段中,錯誤是指錯誤的性質。 Sammattanti sammāsabhāvaṃ。正確是指正確的性質。 Micchāpaṭipattādhikaraṇahetūti micchāpaṭipattikaraṇahetu。錯誤的修行是指導致錯誤修行的原因。 Yasmā micchāpaṭipattiṃ karoti, tasmāti attho。因為他進行錯誤的修行,所以有此意義。 Nārādhakoti na sampādako。無法達到的意思是沒有成就。 Ñāyaṃ dhammanti ariyamaggadhammaṃ。法的意義是指聖道的法。 Micchāñāṇīti micchāviññāṇo micchāpaccavekkhaṇo。錯誤的知識是指錯誤的理解和錯誤的反思。 Micchāvimuttīti ayāthāvavimutti, aniyyānikavimutti。錯誤的解脫是指不如法的解脫和不受控制的解脫。 Imesu tatiyādīsu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ,pacchimesu panettha dvīsu puggalo pucchito dhammo vibhatto,evaṃ dhammena puggalo dassitoti。此處在前三部經典中講述了輪迴的解脫,最後兩部經典中則提到被問及的法被闡述,因此以此法顯示了眾生。 Suppavattiyoti suppavattaniyo。良好發展是指良好的發展。 Yathā icchiticchitaṃ disaṃ pavattento dhāvati,evaṃ pavattetuṃ sakkā hotīti attho。就如同他所希望的方向奔跑,意指他能夠如此發展。 Saupanisaṃ saparikkhāranti sappaccayaṃ saparivāraṃ。帶有依靠和附屬的意思是指有良好原因和隨行的。 Sesaṃ sabbattha uttānatthamevāti。其餘部分在各處的意義同樣如此。 Micchattavaggo tatiyo。第三部分的錯誤章節。 Paṭipattivaggavaṇṇanā 31-40. Catutthe micchāpaṭipattinti ayāthāvapaṭipattiṃ。第四部分中的錯誤修行是指不如法的修行。 Micchāpaṭipannanti ayāthāvapaṭipannaṃ。錯誤的修行者是指不如法的修行者。 Iti ekaṃ suttaṃ dhammavasena kathitaṃ,ekaṃ puggalavasena。故而這是以法為基礎所講述的一部經典,也是以眾生為基礎所講述的。 Apārā pāranti vaṭṭato nibbānaṃ。無邊的彼岸是指從輪迴中解脫的涅槃。 Pāragāminoti ettha yepi pāraṅgatā,yepi gacchanti,yepi gamissanti,sabbe pāragāminotveva veditabbā。彼岸行者是指無論是已經到達彼岸,正在前往,還是將要前往的,皆應理解為彼岸行者。 Tīramevānudhāvatīti vaṭṭameva anudhāvati,vaṭṭe vicarati。確實是如此,輪迴中不斷奔跑,徘徊於輪迴之中。 Kaṇhanti akusaladhammaṃ。黑暗是指惡法。 Sukkanti kusaladhammaṃ。光明是指善法。 Okā anokanti vaṭṭato nibbānaṃ。有處與無處是指從輪迴中解脫的涅槃。 Āgammāti ārabbha sandhāya paṭicca。進入是指以此為基礎的聯繫。 Pariyodapeyyāti parisuddhaṃ kareyya。應當清凈是指應當使其清凈。 Cittaklesehīti cittaṃ kilissāpentehi nīvaraṇehi。因心的污垢而生的障礙。 Sambodhiyaṅgesūti sattasu bojjhaṅgesu。覺悟的部分是指七種覺醒的因素。 Sāmaññatthanti nibbānaṃ。此處的共同意義是指涅槃。 Tañhi sāmaññena upagantabbato sāmaññatthoti vuccati。因其共同的特性而被稱為共同意義。 Brahmaññanti seṭṭhabhāvaṃ。最上是指最好的狀態。 Brahmaññatthanti nibbānaṃ brahmaññena upagantabbato。因其最上而被稱為涅槃。 Yattha yattha pana heṭṭhā ca imesu ca tīsu suttesu 『『rāgakkhayo』』ti āgataṃ,tattha tattha arahattampi vaṭṭatiyevāti vadanti。無論在何處,在這三部經典中提到的「貪慾的消失」都可被認為是阿羅漢果的存在。 Paṭipattivaggo catuttho。第四部分的修行章節。 Aññatitthiyapeyyālavaggavaṇṇanā 41-48. Aññatitthiyapeyyāle addhānapariññatthanti saṃsāraddhānaṃ nibbānaṃ patvā pariññātaṃ nāma hoti。在其他地方的經典中,達到涅槃被稱為「完全的理解」。 Tasmā nibbānaṃ 『『addhānapariññā』』ti vuccati,tadatthanti attho。故而,涅槃被稱為「完全的理解」,此即其意義。 Anupādāparinibbānatthanti apaccayaparinibbānatthaṃ。無依無著的解脫是指無條件的解脫。 Iti imasmiṃ peyyāle vijjāvimuttiphalena arahattaṃ kathitaṃ。故而在此經典中以智慧解脫的果作為阿羅漢的闡述。 Ñāṇadassanena paccavekkhaṇā,sesehi nibbānanti。以知識的視角進行反思,其他則是涅槃。 Aññatitthiyapeyyālavaggo。其他地方的經典章節。 Sūriyapeyyālavaggavaṇṇanā 49-62. Sūriyapeyyāle aruṇuggaṃ viya kalyāṇamittattā,kalyāṇamittatāya ṭhatvā nibbattito savipassanaariyamaggo sūriyapātubhāvo viyāti evaṃ sabbattha attho veditabbo。在陽光的經典中,正如日出一樣,因良友而生,因良友而安住,正如光明顯現的聖道應當被理解。 Sīlasampadāti catupārisuddhisīlaṃ。善法的成就指的是四種清凈的戒律。 Chandasampadāti kusalakattukamyatāchando。善法的渴望指的是對善法的渴望。 Attasampadāti sampannacittatā。自我成就指的是心的圓滿。 Diṭṭhisampadāti ñāṇasampatti。見解的成就指的是智慧的豐盈。 Appamādasampadāti kārāpakaappamādasampatti。精進的成就指的是對行動的精進。 Yonisomanasikārasampadāti upāyamanasikārasampatti。正思維的成就指的是對方法的思維。 Puna kalyāṇamittatātiādīni sammādiṭṭhiādīnaṃ aññenapi ākārena bhāvadassanatthaṃ vuttāni。再次提到的良友等是以其他方式說明的,意在闡述正確見解等。 Sabbāneva cetāni suttāni pāṭiyekkaṃ puggalajjhāsayavasena vuttānīti。所有這些經典都是以個別眾生的心願為基礎所講述的。 Sūriyapeyyālavaggo。陽光經典章節。 Ekadhammapeyyālavaggādivaṇṇanā 63-138. Ekadhammapeyyālopi gaṅgāpeyyālopi pāṭiyekkaṃ puggalajjhāsayavaseneva tathā tathā vutte bujjhanakānaṃ ajjhāsayavasena kathito。單一法的經典與恒河的經典都是以個別眾生的心願為基礎所講述的。 Appamādapeyyālavaggo Tathāgatasuttavaṇṇanā Appamādapeyyāle evameva khoti ettha yathā sabbasattānaṃ sammāsambuddho aggo,evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo。在精進經典中,確實如此,正如所有眾生的完全覺悟者是最上者,所有善法的精進也是最上者。 Nanu cesa lokiyova,kusaladhammā pana lokuttarāpi。難道這不是世間的,然而善法也具備超世間的特性。 Ayañca kāmāvacarova,kusaladhammā pana catubhūmakā。此法是欲界的,而善法則是四地的。 Kathamesa tesaṃ aggoti?如何能說它是最上者? Paṭilābhakaṭṭhena。因其獲得的地位。 Appamādena hi te paṭilabbhanti,tasmā so tesaṃ aggo。因精進而獲得,因此他是他們的最上者。 Tenetaṃ vuttaṃ sabbe te appamādamūlakātiādi。故而說「所有這些皆以精進為根本」等。 Padasuttavaṇṇanā

140.Jaṅgalānanti pathavītalavāsīnaṃ. Pāṇānanti sapādakapāṇānaṃ . Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho.

3-10. Kūṭasuttādivaṇṇanā

141-148.Vassikanti sumanapupphaṃ. Imaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ kāretvā sugandhāni pupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhimuṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā – 『『vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā』』ti cetiyaṃ vandi. Kuṭṭarājānoti khuddakarājāno. 『『Khuddarājāno』』tipi pāṭho. Tantāvutānanti tante āvutānaṃ, tantaṃ āropetvā vāyitānanti attho. Idañca paccatte sāmivacanaṃ. Yāni kānici tantāvutāni vatthānīti ayañhettha attho. Atha vā tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti evaṃ sāvasesapāṭhanayenapettha attho daṭṭhabbo. Sesaṃ sabbattha uttānamevāti.

Appamādavaggo aṭṭhamo.

  1. Balakaraṇīyavaggo

  2. Balasuttavaṇṇanā

  3. Balakaraṇīyavagge balakaraṇīyāti ūrubalabāhubalena kattabbā dhāvanalaṅghanatāpanavahanādayo kammantā. Sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Aṭṭhaṅgikaṃ magganti sahavipassanaṃ ariyamaggaṃ.

  4. Bījasuttavaṇṇanā

150.Bījagāmabhūtagāmāti ettha pañcavidhampi bījaṃ bījagāmo nāma, tadeva paṇṇasampannaṃ nīlabhāvato paṭṭhāya bhūtagāmoti veditabbaṃ.

  1. Nāgasuttavaṇṇanā

151.Balaṃgāhentīti balaṃ gaṇhanti, gahitabalā thirasarīrā honti. Kusobbhe otarantītiādīsu ayamanupubbikathā – nāginiyo kira utusamaye patiṭṭhitagabbhā cintenti – 『『sace mayaṃ idha vijāyissāma, evaṃ no dārakā ūmivegañca supaṇṇassa ca pakkhanditvā āgatassa vegaṃ sahituṃ na sakkhissantī』』ti tā mahāsamudde nimujjitvā sambhajjamukhadvāraṃ patvā pañca mahānadiyo pavisitvā himavantaṃ gacchanti. Tattha supaṇṇehi apakkhandanīyāsu suvaṇṇarajatamaṇiguhāsu vasamānā vijāyitvā nāgapotake gopphakādipamāṇesu udakesu otāretvā udakataraṇaṃ sikkhāpenti.

Atha yadā anukkamena te nāgā gaṅgādīnaṃ nadīnaṃ orimatīrato paratīraṃ, paratīrato orimatīranti taraṇapaṭitaraṇaṃ kātuṃ sakkonti, tadā 『『idāni no dārakā ūmivegañca garuḷavegañca sahituṃ sakkhissantī』』ti ñatvā attano ānubhāvena mahāmeghaṃ samuṭṭhāpetvā sakalahimavantaṃ ekodakaṃ viya kurumānā devaṃ vassāpetvā suvaṇṇarajatādimayā nāvā māpetvā upari suvaṇṇatārakavicittaṃ samosaritagandhapupphadāmaṃ celavitānaṃ bandhitvā surabhicandanagandhapupphādīni ādāya tāhi nāvāhi pañca mahānadiyo ogāhitvā anukkamena mahāsamuddaṃ pāpuṇanti. Tattha ca vasantā dasabyāma-satabyāma-sahassabyāma-satasahassabyāma-pamāṇataṃ āpajjantā mahantattaṃ vepullattaṃ āpajjanti nāma.

Evameva khoti ettha himavantapabbato viya catupārisuddhisīlaṃ daṭṭhabbaṃ, nāgapotakā viya yogāvacarā, kusobbhādayo viya ariyamaggo, mahāsamuddo viya nibbānaṃ. Yathā nāgapotakā himavante patiṭṭhāya kusobbhādīhi mahāsamuddaṃ patvā kāyamahantattaṃ āpajjanti, evaṃ yogino sīlaṃ nissāya sīle patiṭṭhāya ariyamaggena nibbānaṃ patvā arahattamaggeneva āgatesu chasu abhiññādhammesu guṇasarīramahantattaṃ pāpuṇantīti.

  1. Kumbhasuttavaṇṇanā

153.Kumbhoti udakaghaṭo. No paccāvamatīti na patiāvamati, na anto pavesetīti attho.

  1. Ākāsasuttavaṇṇanā

Jaṅgalānanti pathavītalavāsīnaṃ。叢林是指生活在土地上的眾生。 Pāṇānanti sapādakapāṇānaṃ。生靈是指有四足的生物。 Padajātānīti padāni。腳是指腳的種類。 Samodhānaṃ gacchantīti odhānaṃ upakkhepaṃ gacchanti。聚集是指將物體聚集在一起。 Aggamakkhāyatīti seṭṭhaṃ akkhāyati。最上是指最好的。 Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho。此乃因其巨大而被稱為最上,並非因其品質。 3-10. Kūṭasuttādivaṇṇanā 141-148. Vassikanti sumanapupphaṃ。雨季是指美麗的花朵。 Imaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ kāretvā sugandhāni pupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhimuṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto。此經典是指,在聽聞此經典后,偉大的國王因想要思考而在一個子宮中準備了四種香氣的佈置,拿來芬芳的花朵,放置在一位眾生的中央,其他花朵則圍繞著它,之後把門關上,走了出去。 Athassa muhuttaṃ vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari。然後他過了一會兒,打開門進入時,最初的芬芳花香撲鼻而來。 So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā – 『『vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā』』ti cetiyaṃ vandi。於是他在大地上朝向偉大的聖地跪下,稱讚道:「雨季的花香是最好的,正如完全覺悟者所說的。」 Kuṭṭarājānoti khuddakarājāno。小國王是指小的國王。 『『Khuddarājāno』』tipi pāṭho。也有「小國王」的說法。 Tantāvutānanti tante āvutānaṃ,tantaṃ āropetvā vāyitānanti attho。纏繞是指纏繞的繩索,意即將繩索纏繞后再放出。 Idañca paccatte sāmivacanaṃ。此處是指特定的稱謂。 Yāni kānici tantāvutāni vatthānīti ayañhettha attho。那些纏繞的東西是指特定的物品。 Atha vā tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti evaṃ sāvasesapāṭhanayenapettha attho daṭṭhabbo。或者說,纏繞的物品是指那些物品,以此方式可見其意義。 Sesaṃ sabbattha uttānamevāti。其餘部分在各處的意義同樣如此。 Appamādavaggo aṭṭhamo。第八部分的精進章節。 Balakaraṇīyavaggo Balasuttavaṇṇanā Balakaraṇīyavagge balakaraṇīyāti ūrubalabāhubalena kattabbā dhāvanalaṅghanatāpanavahanādayo kammantā。力量的章節中,力量的行為是指需要用身體、手臂的力量來進行的行動,如奔跑、跳躍、搬運等。 Sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā。以戒為基礎,站立於四種清凈的戒律。 Aṭṭhaṅgikaṃ magganti sahavipassanaṃ ariyamaggaṃ。八正道是指與正念同在的聖道。 Bījasuttavaṇṇanā Bījagāmabhūtagāmāti ettha pañcavidhampi bījaṃ bījagāmo nāma,tadeva paṇṇasampannaṃ nīlabhāvato paṭṭhāya bhūtagāmoti veditabbaṃ。種子的經典中,種子是指五種類的種子,稱為種子之鄉,這個地方因豐盛的植物而被稱為種子之鄉。 Nāgasuttavaṇṇanā Balaṃgāhentīti balaṃ gaṇhanti,gahita-balā thirasarīrā honti。抓住力量是指抓住力量,抓住的力量是指身體堅固。 Kusobbhe otarantītiādīsu ayamanupubbikathā – nāginiyo kira utusamaye patiṭṭhitagabbhā cintenti – 『『sace mayaṃ idha vijāyissāma,evaṃ no dārakā ūmivegañca supaṇṇassa ca pakkhanditvā āgatassa vegaṃ sahituṃ na sakkhissantī』』ti tā mahāsamudde nimujjitvā sambhajjamukhadvāraṃ patvā pañca mahānadiyo pavisitvā himavantaṃ gacchanti。正如在這些地方所述,龍女們在季節中懷孕,思考著:「如果我們在這裡出生,那麼孩子們的速度將無法承受從天上飛來的巨鳥的速度。」於是她們在大海中沉沒,進入五條大河,前往喜馬拉雅山。 Tattha supaṇṇehi apakkhandanīyāsu suvaṇṇarajatamaṇiguhāsu vasamānā vijāyitvā nāgapotake gopphakādipamāṇesu udakesu otāretvā udakataraṇaṃ sikkhāpenti。她們在飛鳥的洞穴中生下孩子,並在水中如金銀寶石般生存,學習游泳。 Atha yadā anukkamena te nāgā gaṅgādīnaṃ nadīnaṃ orimatīrato paratīraṃ,paratīrato orimatīranti taraṇapaṭitaraṇaṃ kātuṃ sakkonti,tadā 『『idāni no dārakā ūmivegañca garuḷavegañca sahituṃ sakkhissantī』』ti ñatvā attano ānubhāvena mahāmeghaṃ samuṭṭhāpetvā sakalahimavantaṃ ekodakaṃ viya kurumānā devaṃ vassāpetvā suvaṇṇarajatādimayā nāvā māpetvā upari suvaṇṇatārakavicittaṃ samosaritagandhapupphadāmaṃ celavitānaṃ bandhitvā surabhicandanagandhapupphādīni ādāya tāhi nāvāhi pañca mahānadiyo ogāhitvā anukkamena mahāsamuddaṃ pāpuṇanti。然後,當她們漸漸地游向恒河等河流的對岸時,能夠從對岸游回到岸邊時,她們便意識到:「現在孩子們的速度將無法承受飛鳥與龍的速度。」於是她們憑藉自身的力量,聚集起大雨,像一體的水流一樣,開始降雨,用金銀等材料造船,裝飾上芬芳的花朵,以此乘船渡過五條大河,逐漸到達大海。 Tattha ca vasantā dasabyāma-satabyāma-sahassabyāma-satasahassabyāma-pamāṇataṃ āpajjantā mahantattaṃ vepullattaṃ āpajjanti nāma。她們在那裡的數量達到十倍、百倍、千倍、十千倍,獲得了極大的廣闊。 Evameva khoti ettha himavantapabbato viya catupārisuddhisīlaṃ daṭṭhabbaṃ,nāgapotakā viya yogāvacarā,kusobbhādayo viya ariyamaggo,mahāsamuddo viya nibbānaṃ。正如在這裡可見,喜馬拉雅山的四種清凈戒律,龍子們如同修行者,正如美麗的善法,涅槃如同大海。 Yathā nāgapotakā himavante patiṭṭhāya kusobbhādīhi mahāsamuddaṃ patvā kāyamahantattaṃ āpajjanti,evaṃ yogino sīlaṃ nissāya sīle patiṭṭhāya ariyamaggena nibbānaṃ patvā arahattamaggeneva āgatesu chasu abhiññādhammesu guṇasarīramahantattaṃ pāpuṇantīti。正如龍子們在喜馬拉雅山立足,藉助美麗的善法,達到大海的廣闊,修行者依靠戒律,站穩于戒律之上,通過聖道到達涅槃,獲得阿羅漢果的六種超凡智慧。 Kumbhasuttavaṇṇanā Kumbhoti udakaghaṭo。水壺是指盛水的器具。 No paccāvamatīti na patiāvamati,na anto pavesetīti attho。沒有反彈的意思是指不會反彈,也不會進入內部。 Ākāsasuttavaṇṇanā

155.Puratthimāti puratthimadisato āgatavātā. Pacchimadisādīsupi eseva nayo. Cattāropi satipaṭṭhānāti yatheva hi etesaṃ puratthimādibhedānaṃ vātānaṃ sannipāto ākāse ijjhati, evaṃ idhāpi 『『cattāro satipaṭṭhānā』』tiādinā nayena vuttā bodhipakkhiyadhammā sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ.

8-9. Paṭhamameghasuttādivaṇṇanā

156-157.Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhatanti dvipadacatuppadānaṃ pādappahārena pathavītale uṭṭhahitvā uddhaṃ gataṃ vaṭṭivaṭṭi hutvā ākāse pakkhantaṃ. Rajojallanti paṃsurajojallaṃ.

  1. Nāvāsuttavaṇṇanā

158.Sāmuddikāyanāvāyātiādi heṭṭhā vāṇijakopame vitthāritameva.

11-12. Āgantukasuttādivaṇṇanā

159-160.Āgantukāgāranti puññatthikehi nagaramajjhe kataṃ āgantukagharaṃ, yattha rājarājamahāmattehipi sakkā hoti nivāsaṃ upagantuṃ. Abhiññā pariññeyyāti yatheva hi tesaṃ puratthimadisādīhi āgatānaṃ khattiyādīnaṃ vāso āgantukāgāre ijjhati, evaṃ imesaṃ abhiññāpariññeyyātiādīnaṃ dhammānaṃ abhiññāparijānanādīhi sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ. Nadīsuttaṃ heṭṭhā vuttanayamevāti.

Balakaraṇīyavaggo navamo.

  1. Esanāvaggo

  2. Esanāsuttavaṇṇanā

  3. Esanāvagge kāmesanāti kāmānaṃ esanā gavesanā magganā patthanā. Bhavesanāti bhavānaṃ esanā. Brahmacariyesanāti micchādiṭṭhisaṅkhātassa brahmacariyassa esanā.

2-11. Vidhāsuttādivaṇṇanā

162-171.Vidhāti mānakoṭṭhāsā mānaṭhapanā vā. Seyyohamasmīti vidhāti ahamasmi seyyoti evaṃ mānakoṭṭhāso mānaṭhapanā vā. Nīghāti dukkhā. Vacanattho panettha yassa uppajjanti, taṃ purisaṃ nīhanantīti nīghā. Sesamettha uttānamevāti.

Esanāvaggo dasamo.

  1. Oghavaggo

1-2. Oghasuttādivaṇṇanā

172-173. Oghavagge kāmoghoti pañcasu kāmaguṇesu chandarāgo. Bhavoghoti rūpārūpabhavesu chandarāgo. Diṭṭhoghoti dvāsaṭṭhi diṭṭhiyo. Avijjoghoti catūsu saccesu aññāṇaṃ. Kāmayogādīsupi eseva nayo.

3-4. Upādānasuttādivaṇṇanā

174-175.Kāmupādānanti kāmaggahaṇaṃ. Diṭṭhupādānādīsupi eseva nayo. Ganthāti ganthanā ghaṭanā. Kāyaganthoti nāmakāyassa gantho ganthanaghaṭanakileso. Idaṃsaccābhinivesoti antaggāhikadiṭṭhivasena uppanno 『『idameva sacca』』nti evaṃ abhiniveso.

5-10. Anusayasuttādivaṇṇanā

176-181.Kāmarāgānusayoti thāmagataṭṭhena kāmarāgova anusayo kāmarāgānusayo. Sesesupi eseva nayo. Orambhāgiyānīti heṭṭhākoṭṭhāsiyāni. Saṃyojanānīti bandhanāni. Uddhambhāgiyānīti uparikoṭṭhāsiyāni. Sesaṃ sabbattha uttānatthamevāti.

Oghavaggo ekādasamo.

Maggasaṃyuttavaṇṇanā niṭṭhitā.

  1. Bojjhaṅgasaṃyuttaṃ

  2. Pabbatavaggo

  3. Himavantasuttavaṇṇanā

  4. Bojjhaṅgasaṃyuttassa paṭhame nāgāti imepi mahāsamuddapiṭṭhe ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādisabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bojjhaṅgeti ettha bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana kāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha 『『satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho』』ti (saṃ. ni. 5.378; dī. ni.

以下是巴利文的中文直譯: 東方:從東方來的風。在西方等其他方向也是同樣的道理。四種念處:正如這些來自東方等方向的風在空中集合一樣,這裡所說的"四種念處"等菩提分法,與毗婆舍那和聖道的修習一起,也在空中集合。因此這樣說。 8-9. 第一部分:云經等的解釋 156-157. 夏季末月:在阿沙陀月。飛起:兩足和四足動物被踢起,從地面上升,旋轉著飛向空中。塵土:塵土飛揚。 船經的解釋 海上航船等,在下文商人的比喻中已詳細解釋。 11-12. 來客經等的解釋 159-160. 來客住所:由善愿者在城市中心建造的來客房屋,王、大臣們也可以在此居住。勝智和應了知:正如這些從東方等方向來的剎帝利等人可以在來客住所居住,同樣,這些"勝智和應了知"等法,通過勝智的了知等,與毗婆舍那和聖道的修習一起實現。因此這樣說。河經在下文已說明。 力行品第九。 尋求品 尋求經的解釋 在尋求品中,欲求:對慾望的尋求、追求、探索、渴望。有求:對有的尋求。梵行求:對被稱為邪見的梵行的尋求。 2-11. 分別經等的解釋 162-171. 分別:我慢的部分或確立。我更優:以"我是更優"的方式確立我慢。苦:痛苦。其語義在於:對於生起的人,將其摧毀,因此為苦。其餘部分在此已明確。 尋求品第十。 洪流品 1-2. 洪流經等的解釋 172-173. 在洪流品中,欲洪流:對五種欲境的貪慾。有洪流:對色和無色有的貪慾。見洪流:六十二種見。無明洪流:對四聖諦的無知。在欲軛等處也是同樣的道理。 3-4. 執取經等的解釋 174-175. 欲執取:對欲的執取。在見執取等處也是同樣的道理。結:繫縛、聯繫。身結:名身的結、繫縛的煩惱。此為真實之執:由於執取極端的見,生起"唯有此為真實"的堅執。 5-10. 潛隨眠經等的解釋 176-181. 欲貪潛隨眠:以力量停留的狀態,即欲貪本身為潛隨眠。其餘部分也是同樣的道理。下分:下部分。繫縛:束縛。上分:上部分。其餘部分在各處都已明確。 洪流品第十一。 道品註釋完成。 覺支品 山品 雪山經的解釋 在覺支品的開始,龍:這些也是生活在大海表面浪間的,不是宮殿八龍。關於他們依靠雪山的身體生長等,應按照之前所說的方式瞭解。覺支:這裡的"覺"是指菩提,或菩提的支分。意思是:這種法的集合,在世間和出世間道的剎那生起,對抗沉沒、掉舉、依賴、追求感官快樂、疲憊等眾多障礙,聖弟子通過念、法、精進、喜、輕安、定、舍等法的集合而覺悟,因此稱為菩提。覺悟:從煩惱的種子中醒來,或通達四聖諦,或直接證悟涅槃。正如所說:"修習七覺支,證得無上正等正覺"。

3.143). Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – 『『bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā』』ti.

Apica 『『bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā』』iccādinā (paṭi. ma. 2.17) paṭisambhidānayenāpi bojjhaṅgattho veditabbo.

Satisambojjhaṅgantiādīsu pana pasattho sundaro ca bojjhaṅgoti sambojjhaṅgo. Satiyeva sambojjhaṅgoti satisambojjhaṅgo, taṃ satisambojjhaṅganti evaṃ sabbattha attho veditabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitantiādīni kosalasaṃyutte 『『sammādiṭṭhiṃ bhāveti vivekanissita』』nti ettha vuttanayeneva veditabbāni.

Ayaṃ pana viseso – tattha tadaṅgavivekanissitaṃ, samucchedavivekanissitaṃ, nissaraṇavivekanissitanti, vivekattayameva vuttaṃ, bojjhaṅgabhāvanaṃ patvā pana pañcavidhavivekanissitampi eke vaṇṇayanti. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti vipassanāpādaka-kasiṇajjhāna-ānāpānāsubha-brahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca vipassanākkhaṇe 『『ajjhāsayato nissaraṇavivekanissita』』nti vuttaṃ, evaṃ paṭipassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Sesamettha heṭṭhā vuttanayameva.

  1. Kāyasuttavaṇṇanā

以下是巴利文的中文直譯: 3.143). 這些被稱為法的總和的菩提的支分,即覺支,正如禪那、道等。這個人正是通過這些法的總和而覺悟,因此被稱為聖者的菩提,菩提的支分也如覺支、禪那等。因此,註釋師們說:「覺悟者的支分即覺支」。 此外,「覺支的定義是什麼?是指通向覺悟的原因,是覺悟的、覺悟者的、被覺悟的、被覺悟者的、完全覺悟的」,通過這樣的定義(見《法集》2.17)也應理解覺支的意義。 在「正念覺支」等的表達中,覺支是清凈美好的。正念即是覺支,因此應理解為正念覺支。發展即是增進,反覆在自己的心中生起,意為再生。與「依賴於離」的相關內容,應根據所述的方式理解。 然而,這裡有一個特別之處——在此提到的離有三種:部分離、根本離、解脫離,正是提到這三種離。達到覺支的修習中,有些人甚至描述為五種離。他們不僅在強大的毗婆舍那的道的特徵中提升覺支,在毗婆舍那的基礎上、色界的禪那、安那般那的修習、善心的禪那中也提升覺支,而這些並沒有被註釋師們所承認。因此,按照他們的看法,在這些禪那的運作時,必然是依賴於離的。正如在毗婆舍那的時刻中所說的「基於內心的解脫」,同樣也可以說是基於安寧的離而發展。其餘部分在此已說明。

  1. Dutiye āhāraṭṭhitikoti paccayaṭṭhitiko. Āhāraṃ paṭiccāti paccayaṃ paṭicca. Subhanimittanti subhampi subhanimittaṃ, subhassa ārammaṇampi subhanimittaṃ. Ayonisomanasikāroti anupāyamanasikāro uppathamanasikāro anicce 『『nicca』』nti vā, dukkhe 『『sukha』』nti, anattani 『『attā』』ti vā, asubhe 『『subha』』nti vā, manasikāro. Taṃ tasmiṃ subhārammaṇe bahulaṃ pavattayato kāmacchando uppajjati. Tena vuttaṃ 『『atthi, bhikkhave, subhanimitta』』ntiādi. Evaṃ sabbanīvaraṇesu yojanā veditabbā.

Paṭighanimittantiādīsu pana paṭighopi paṭighanimittaṃ paṭighārammaṇampi. Aratīti ukkaṇṭhitā. Yaṃ sandhāya vuttaṃ – 『『tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā paritassitā, ayaṃ vuccati aratī』』ti (vibha. 856).

Tandīti atisītādipaccayā uppannaṃ āgantukakāyālasiyaṃ. Yasmiṃ uppanne 『『atisītaṃ atiuṇhaṃ aticchātosmi atidhātosmi atidūramaggaṃ gatosmī』』ti vadati, yaṃ sandhāya vuttaṃ 『『tattha katamā tandi , yā tandī tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī』』ti (vibha. 857).

Vijambhitāti kilesavasena kāyavinamanā. Yaṃ sandhāya vuttaṃ – 『『tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ, ayaṃ vuccati vijambhitā』』ti (vibha. 858).

Bhattasammadoti bhattapariḷāho. Yaṃ sandhāya vuttaṃ – 『『tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado』』ti (vibha. 859).

Cetaso ca līnattanti cittassa līyanākāro, yaṃ sandhāya vuttaṃ – 『『tattha katamaṃ cetaso līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso līnatta』』nti (vibha. 860).

Cetaso avūpasamoti yathā nāma vītaccikopi aṅgāro neva tāva sannisīdati patāpaṃ karotiyeva, yathā ca pattapacanaṭṭhāne neva tāva sannisīdati patāpaṃ karotiyeva, evaṃ cittassa avūpasantākāro, atthato panetaṃ uddhaccakukkuccameva hoti.

Vicikicchaṭṭhānīyā dhammāti vicikicchāya ārammaṇadhammā. Ayonisomanasikāro sabbattha vuttanayova. Evamettha kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā, byāpādo ārammaṇena ca upanissayena ca, sesā sahajātena ca upanissayena cāti.

Satisambojjhaṅgaṭṭhānīyā dhammāti satiyā ārammaṇadhammā sattatiṃsa bodhipakkhiyā ca nava lokuttaradhammā ca. Tattha yonisomanasikārabahulīkāroti tattha upāyamanasikārassa punappunaṃ karaṇaṃ.

Kusalākusalā dhammātiādīsu kusalāti kosallasambhūtā anavajjasukhavipākā. Akusalāti akosallasambhūtā sāvajjadukkhavipākā. Sāvajjāti akusalā. Anavajjāti kusalā. Hīnapaṇītakaṇhasukkesupi eseva nayo. Sappaṭibhāgāti kaṇhasukkāyeva. Kaṇhā hi kaṇhavipākadānato , sukkā ca sukkavipākadānato sappaṭibhāgā nāma, sadisavipākakoṭṭhāsāti attho. Paṭipakkhabhūtassa vā bhāgassa atthitāya sappaṭibhāgā. Kaṇhānañhi sukkā paṭipakkhabhāgā, sukkānañca kaṇhā paṭipakkhabhāgāti evampi sappaṭibhāgā. Sappaṭibāhitaṭṭhena vā sappaṭibhāgā. Akusalañhi kusalaṃ paṭibāhitvā attano vipākaṃ deti, kusalañca akusalaṃ paṭibāhitvāti evampi kaṇhasukkā sappaṭibhāgā.

Ārambhadhātūti paṭhamārambhavīriyaṃ. Nikkamadhātūti kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavataranti tīhipi padehi vīriyameva kathitaṃ.

第二種食物的穩定性是指因緣的穩定性。依靠食物而存在,即因緣而存在。美好的象徵是美好的,好的對象也是美好的象徵。無正念的思維是指沒有方法的思維,偏離正道的思維,認為無常是「常」,認為苦是「樂」,認為無我為「我」,認為不凈為「凈」的思維。因而在這個美好的對象上,慾望大量生起。因此說:「有,比丘們,有美好的象徵」等等。這樣,所有障礙都應理解為相關的。 對於反擊的象徵等,反擊也是反擊的象徵,也是反擊的對象。厭倦是指對某事物的厭煩。關於此所說的:「那裡什麼是厭倦?在山崖或宿營地的某一處或其他更高的地方,或在某些更優秀的法上,厭倦、無厭、無喜、無樂、厭煩、心神不寧,這稱為厭倦」(《分別論》856)。 寒冷是由於過冷等因緣而生起的外來的身體疲倦。對此生起時,說:「我感到過冷、過熱、過於沉重、過於疲憊、過於遠行」,關於此所說的:「那裡什麼是寒冷?是指寒冷、疲倦、懶惰、懶散、懶惰的狀態,這稱為寒冷」(《分別論》857)。 震動是指因煩惱而導致的身體的顫動。對此所說的:「那裡什麼是震動?是身體的顫動、晃動、抖動、振動、屈曲,這稱為震動」(《分別論》858)。 飯的煩惱是指飲食的煩惱。對此所說的:「那裡什麼是飯的煩惱?是指吃過後飲食的迷惑、飲食的困擾、飲食的煩惱、身體的污穢,這稱為飯的煩惱」(《分別論》859)。 心的懶惰是指心的懶散狀態。對此所說的:「那裡什麼是心的懶惰?是指心的不清凈、不行動、懶散、鬆弛、懶惰、昏沉,這稱為心的懶惰」(《分別論》860)。 心的無安寧是指就像火焰一樣,根本不安靜、也不平靜,正如在食物的消化處根本不安靜、也不平靜,這樣心的無安寧狀態,實際上是動亂和煩惱。 疑惑的法是指由疑惑所生的法。無正念的思維在各處都有所說。這樣,慾望和疑惑這兩種法是通過對像而提到的,煩惱是通過對像和因緣提到的,其餘的則是通過自然和因緣提到的。 正念覺支的法是指正念的對象,三十七種菩提分法和九種出世間法。在此,正念的思維是指不斷地進行方法的思維。 善法和惡法等,善是指由善所生的,無過失的快樂的結果。惡是指由惡所生的,有過失的痛苦的結果。有過失的是惡法。無過失的是善法。無論是低劣的、優秀的、黑色的、白色的,都是同樣的道理。相同的結果是指黑色的結果。黑色是由於黑色的結果而生,白色是由於白色的結果而生,相同的結果是指同類的結果。反對的法則是指相同的結果。黑色的與白色的相對,白色的與黑色的相對,這樣也稱為相同的結果。相同的結果是指相同的存在。惡法通過善法而阻止自己得到結果,善法也通過惡法而阻止自己得到結果,這樣的黑色和白色是相同的結果。 開始的元素是指第一種開始的精進。離開的元素是由於懶惰而離開的,因此更為強大。努力的元素是指一個地方一個地方的前進,因而更為強大,這三種狀態都是指精進。

Pītisambojjhaṅgaṭṭhānīyāti pītiyā ārammaṇadhammā. Kāyapassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittapassaddhīti viññāṇakkhandhassa darathapassaddhi. Samathanimittanti samathopi samathanimittaṃ, ārammaṇampi. Abyagganimittanti tasseva vevacanaṃ.

Upekkhāsambojjhaṅgaṭṭhānīyāti upekkhāya ārammaṇadhammā, atthato pana majjhattākāro upekkhāṭṭhānīyā dhammoti veditabbo. Evamettha satidhammavicayaupekkhāsambojjhaṅgā ārammaṇena kathitā, sesā ārammaṇenapi upanissayenapi.

  1. Sīlasuttavaṇṇanā

正念覺支的法是指快樂的對象。身體的安寧是指三法印的安寧。心的安寧是指識法的安寧。安住的象徵是安住的象徵,也是對象。無礙的象徵是指它的定義。 正念覺支的法是指正念的對象,從意義上講,正念的狀態應理解為中道的法。因此,在這裡,正念、法的觀察和無分別的正念覺支是通過對像提到的,其餘的則是通過對像和因緣提到的。 倫理經的解釋 provided by EasyChat

  1. Tatiye sīlasampannāti ettha khīṇāsavassa lokiyalokuttarasīlaṃ kathitaṃ, tena sampannāti attho. Samādhipaññāsupi eseva nayo. Vimutti pana phalavimuttiyeva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva.

Dassanampāhanti dassanampi ahaṃ. Taṃ panetaṃ dassanaṃ – cakkhudassanaṃ, ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ dassanaṃ olokanaṃ cakkhudassanaṃ nāma. Ariyehi pana diṭṭhassa lakkhaṇassa dassanaṃ, paṭividdhassa ca paṭivijjhanaṃ jhānena vā vipassanāya vā maggaphalehi vā ñāṇadassanaṃ nāma. Imasmiṃ panettha cakkhudassanaṃ adhippetaṃ. Ariyānañhi pasannehi cakkhūhi olokanampi bahukārameva. Savananti 『『asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī』』ti kathentānaṃ sotena savanaṃ, etampi bahukārameva. Upasaṅkamananti 『『dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī』』ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhāpayirupāsanaṃ. Ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ datvā 『『kiṃ, bhante, kusala』』ntiādinā nayena pañhapucchananti attho.

Anussatinti rattiṭṭhānadivāṭṭhānesu nisinnassa 『『idāni ariyā leṇaguhamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī』』ti anussaraṇaṃ. Yo vā tesaṃ santike ovādo laddho hoti, taṃ āvajjitvā 『『imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phala』』nti evaṃ anussaraṇaṃ. Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyānañhi santike cittaṃ pasādetvā tesaṃyeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma. Ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsīsamānassa carato pabbajjāpi anupabbajjā nāma. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsīsamānassa carato pabbajjā anupabbajjā nāma na hoti.

Evaṃ pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa ca candaguttattherassa, tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa , tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi, tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Mahindattherassa anupabbajitānaṃ gaṇanaparicchedo natthi. Yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahindattherasseva pabbajjaṃ anupabbajanti nāma.

Taṃdhammanti taṃ tesaṃ ovādānusāsanīdhammaṃ. Anussaratīti sarati. Anuvitakketīti vitakkāhataṃ karoti. Āraddho hotīti paripuṇṇo hoti. Pavicinatītiādi sabbaṃ tattha ñāṇacāravaseneva vuttaṃ. Atha vā pavicinatīti tesaṃ tesaṃ dhammānaṃ lakkhaṇaṃ vicinati. Pavicaratīti tattha ñāṇaṃ carāpeti. Parivīmaṃsamāpajjatīti vīmaṃsanaṃ olokanaṃ gavesanaṃ āpajjati.

Satta phalā sattānisaṃsāti ubhayampetaṃ atthato ekaṃ. Diṭṭheva dhamme paṭikacca aññaṃ ārādhetīti arahattaṃ ārādhento imasmiṃyeva attabhāve ārādheti, tañca kho paṭikacca, asampatteyeva maraṇakāleti attho. Atha maraṇakāleti atha maraṇassa āsannakāle.

第三種是具備倫理的,指的是已滅盡的者的世俗和出世間的倫理,因此「具備」是其意思。對於定和智慧也是如此。解脫則是果味的解脫。解脫的智慧和見解是反思的智慧。因此,在這裡,倫理等三種是世俗和出世間的,解脫是出世間的,解脫的智慧和見解是世俗的。 見解的內涵是指見解的內容。這裡的見解是指眼見的見解和智慧的見解,這兩種。在這裡,清凈的眼睛所見的聖者的見解是觀察,稱為眼見的見解。聖者所見的特徵的見解,理解的見解,或通過禪那或通過智慧的果實的見解稱為智慧的見解。在這裡,眼見的見解是指眼見的內容。聖者通過清凈的眼睛觀察的內容是非常多的。聽聞是指「某位已滅盡的者,住在某個國家、城鎮、村莊、聚落、寺院或洞穴中」,通過耳朵的聽聞,聽聞的內容也是非常多的。接近是指「我將施捨、我將詢問、我將聽聞法、我將進行供養」,通過這樣的心思接近聖者。詢問是指提問的詢問。聽聞聖者的優點后,接近他們,邀請他們,施捨后以「尊者,什麼是善法?」等方式提問。 記憶是指在夜間或白天坐著時的「現在聖者在洞穴、山間、禪那、智慧、果實的快樂中度過」。對於他們所獲得的教誨,思考道:「在這個地方講述倫理,在這個地方講述定,在這個地方講述智慧,在這個地方講述道,在這個地方講述果」。不出家是指對聖者的心靈感到歡喜,離開家而出家。對於聖者,心靈感到歡喜后,出家於他們的身邊,跟隨他們的教誨和指導,仍然以出家者的身份行走,稱為不出家。對於聖者,因歡喜而在其他地方出家,跟隨聖者的教誨和指導,仍然以出家者的身份行走,稱為不出家。而在其他地方因歡喜而出家,跟隨其他人的教誨和指導,仍然以出家者的身份行走,則不算不出家。 因此,在出家者中,偉大的迦葉尊者的出家者人數曾達到十萬,此外還有偉大的信士、月光尊者、日光尊者、馬尊者、種姓保護尊者等,此外還有阿索卡王的小弟弟提薩尊者,出家者人數曾達到五十萬。偉大的敏達尊者的出家者人數無法統計。自從佛陀在斯里蘭卡的教導下,出家者的數量以敏達尊者的出家者為不出家者。 那些法是指他們的教誨和指導。記憶是指思考。思考是指進行思考。努力是指充滿。思考是指思考的內容。或者,思考是指尋求那些法的特徵。思考是指使智慧在其中游走。反思是指觀察和尋找的過程。 七種果實和七種利益,這兩者的意思是相同的。在現世中,通過相應的其他法來達到涅槃,正是在這個身上達到,而這也正是相應的,未達到死亡的時刻。然後是死亡,指的是死亡的臨近時刻。

Antarāparinibbāyīti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana kappasatassa matthake pāpuṇāti. Ayameko antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī.

Pañcamaṃ pana kappasataṃ atikkamitvā arahattaṃ patto upahaccaparinibbāyī nāma hoti. Atappādīsupi eseva nayo. Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma, asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma. Avihādīsupi nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ patto uddhaṃsoto akaniṭṭhagāmī nāma.

Imasmiṃ pana ṭhāne aṭṭhacattārīsa anāgāmino kathetabbā. Avihesu hi tayo antarāparinibbāyī, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti pañca honti. Te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭhāti evaṃ aṭṭhacattālīsa honti. Tesaṃ uddhaṃsoto akaniṭṭhagāmī sabbajeṭṭho ceva hoti sabbakaniṭṭho ca. Kathaṃ? So hi soḷasakappasahassāyukattā āyunā sabbesaṃ jeṭṭho, sabbapacchā arahattaṃ pāpuṇīti sabbesaṃ kaniṭṭho. Imasmiṃ sutte apubbaṃ acarimaṃ ekacittakkhaṇikā nānālakkhaṇā arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā.

  1. Vatthasuttavaṇṇanā

  2. Catutthe satisambojjhaṅgo iti ce me hotīti satisambojjhaṅgoti evaṃ ce mayhaṃ hoti. Appamāṇoti me hotīti appamāṇoti evaṃ me hoti. Susamāraddhoti suparipuṇṇo. Tiṭṭhatīti ettha aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati – uppādaṃ anāvajjitattā anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ, appavattaṃ, nimittaṃ, animittaṃ saṅkhāre anāvajjitattā, visaṅkhāraṃ āvajjitattā satisambojjhaṅgo tiṭṭhatīti. Imehi aṭṭhahākārehi tiṭṭhatīti thero jānāti, vuttākāraviparīteheva aṭṭhahākārehi cavantaṃ cavatīti pajānāti. Sesabojjhaṅgesupi eseva nayo.

Iti imasmiṃ sutte therassa phalabojjhaṅgā kathitā. Yadā hi thero satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare cha tadanvayā honti. Yadā dhammavicayādīsu aññataraṃ, tadāpi sesā tadanvayā hontīti evaṃ phalasamāpattiyaṃ attano ciṇṇavasitaṃ dassento thero imaṃ suttaṃ kathesīti.

  1. Bhikkhusuttavaṇṇanā

  2. Pañcame bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Kiṃ bujjhanatthāya? Maggena asaṅkhataṃ nibbānaṃ, paccavekkhaṇāya katakiccataṃ, maggena vā kilesaniddāto pabujjhanatthāya, phalena pabujjhanabhāvatthāyātipi vuttaṃ hoti. Tenevettha nibbānasacchikiriyā kilesapahānapaccavekkhaṇāti sabbaṃ dassitaṃ.

6-7. Kuṇḍaliyasuttādivaṇṇanā

187-

Antarā涅槃者是指在生命的中間而不超越生命而涅槃者,此類有三種。首先,在一千劫的生命中,經過無數劫的生死輪迴,只有在涅槃的那一天才能獲得阿羅漢果。如果沒有在涅槃的那一天獲得,則在第一個劫的終點獲得。這個人是第一種中間涅槃者。第二種是由於無法做到,達到兩千劫的終點。這個人是第二種。第三種是由於無法做到,達到四千劫的終點。這個人是第三種中間涅槃者。 第五種是超越一百劫而獲得阿羅漢果的,稱為破壞涅槃者。對於無礙者也是如此。無論是在任何地方出生,若以有分別的方式獲得阿羅漢果,稱為有分別涅槃者;若以無分別的方式獲得,稱為無分別涅槃者。對於無礙者,若在那兒停留一段時間,反覆出生,最終獲得無下者,稱為上升的無下者。 在這一處,四十六種非來世者應被提及。在無礙者中,三種中間涅槃者,一個是破壞涅槃者,一個是上升的無下者,共有五種。他們中有五種是無分別涅槃者,還有五種是有分別涅槃者,總共有十種,此外在破壞者中也是如此。在無下者中沒有上升的,因此在那兒有四個有分別涅槃者和四個無分別涅槃者,共八種,因此四十六種是這樣。至於他們中上升的無下者,既是所有中的長者,也是所有中的下者。為什麼呢?因為他以十六劫的生命為長者,所有的後者都在他之後獲得阿羅漢果,因此他是所有的下者。在這部經中,前所未有的最後一種瞬間的多樣性被稱為阿羅漢道的前因觀察的覺支。 法具經的解釋 第四種是正念覺支,若如此我將具備正念覺支。微小的則是我將具備微小的。良好地準備是指良好地充滿。站立是指在這裡以八種方式正念覺支站立——因生起而不受影響,因不生起而受影響,正念覺支站立,因生起而不受影響,因不生起而受影響,因緣而不受影響,因緣而受影響,正念覺支站立。以這八種方式站立,長老知道,反之也知道在八種方式中離開是離開的。其餘的覺支也是如此。 因此,在這部經中提到長老的果覺支。當長老以正念覺支為首,獲得果的定時,他的其餘六種也隨之而來。當在法的觀察等中有任何一種時,其餘的也隨之而來。因此,長老以果的定時顯示自己所修習的。 比丘經的解釋 第五種是指爲了覺悟而生起。爲了覺悟什麼呢?是爲了通過無為的涅槃,反思已做的事情,或者是爲了從煩惱的沉睡中覺醒,或者是爲了通過果的覺醒而覺醒,這也可以說是。正因如此,在這裡涅槃的真實實現是通過對煩惱的斷除和反思而顯示的。 6-7. 輪迴經等的解釋 187-

  1. Chaṭṭhe ārāmanissayīti ārāmaṃ nissāya vasanabhāvena ārāmanissayī. Parisāvacaroti parisāya avacaro. Parisaṃ nāma bālāpi, paṇḍitāpi osaranti, yo pana parappavādaṃ madditvā attano vādaṃ dīpetuṃ sakkoti, ayaṃ parisāvacaro nāma. Ārāmena ārāmanti ārāmeneva ārāmaṃ anucaṅkamāmi, na bāhirenāti attho. Uyyānena uyyānanti etthāpi eseva nayo. Aññena vā ārāmena pavisitvā aññaṃ ārāmaṃ, aññena uyyānena aññaṃ uyyānanti ayamettha attho. Itivādappamokkhānisaṃsanti 『『evaṃ pucchā hoti, evaṃ vissajjanaṃ, evaṃ gahaṇaṃ, evaṃ nibbeṭhana』』nti iminā nayena itivādo hoti itivādappamokkhoti etaṃ ānisaṃsaṃ. Upārambhānisaṃsanti 『『ayaṃ pucchāya doso, ayaṃ vissajjane』』ti evaṃ vādadosānisaṃsaṃ.

Kathaṃ bhāvito ca, kuṇḍaliya, indriyasaṃvaroti satthā 『『ettakaṃ ṭhānaṃ paribbājakena pucchitaṃ, idāni pucchituṃ na sakkotī』』ti ñatvā 『『na tāva ayaṃ desanā yathānusandhiṃ gatā. Idāni naṃ yathānusandhiṃ pāpessāmī』』ti sayameva pucchanto imaṃ desanaṃ ārabhi. Tattha manāpaṃ nābhijjhatīti iṭṭhārammaṇaṃ nābhijjhāyati. Nābhihaṃsatīti na sāmisāya tuṭṭhiyā abhihaṃsati. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ ajjhattanti tassa nāmakāyo ca cittañca gocarajjhatte ṭhitaṃ hoti. Susaṇṭhitanti kammaṭṭhānavasena suṭṭhu saṇṭhitaṃ. Suvimuttanti kammaṭṭhānavimuttiyā suvimuttaṃ. Amanāpanti aniṭṭhārammaṇaṃ. Na maṅku hotīti tasmiṃ na maṅku hoti. Appatiṭṭhitacittoti kilesavasena aṭṭhitacitto. Adīnamānasoti domanassavasena adīnacitto. Abyāpannacetasoti dosavasena apūticitto.

Evaṃ bhāvito kho, kuṇḍaliya, indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni paripūretīti ettha evaṃ sucaritapūraṇaṃ veditabbaṃ – imesu tāva chasu dvāresu aṭṭhārasa duccaritāni honti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acopetvā tasmiṃ ārammaṇe lobhaṃ uppādentassa manoduccaritaṃ hoti. Lobhasahagatena cittena 『『aho vatidaṃ iṭṭhaṃ kantaṃ manāpa』』nti bhaṇantassa vacīduccaritaṃ, tadeva hatthena parāmasantassa kāyaduccaritaṃ. Sesadvāresupi eseva nayo.

Ayaṃ pana viseso – sotadvārasmiñhi saddārammaṇassa vatthubhūtaṃ saṅkhapaṇavāditūriyabhaṇḍaṃ anāmāsaṃ āmasantassa, ghānadvāre gandhārammaṇassa vatthubhūtaṃ gandhamālādiṃ, jivhādvāre rasārammaṇassa vatthubhūtaṃ macchamaṃsādiṃ, kāyadvāre phoṭṭhabbārammaṇassa vatthubhūtaṃ vatthatūlakapāvārādiṃ, manodvāre paññattivasena dhammārammaṇabhūtaṃ sappitelamadhuphāṇitādiṃ āmasantassa kāyaduccaritaṃ veditabbaṃ. Saṅkhepato panettha chasu dvāresu kāyavītikkamo kāyaduccaritaṃ, vacīvītikkamo vacīduccaritaṃ, manovītikkamo manoduccaritanti tīṇeva duccaritāni honti.

Ayaṃ pana bhikkhu attano bhāvanāpaṭisaṅkhāne ṭhito imāni duccaritāni sucaritaṃ katvā vipariṇāmeti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acāletvā rūpārammaṇaṃ vipassanaṃ paṭṭhāpayato manosucaritaṃ hoti, vipassanāsahagatena cittena khayadhammaṃ vayadhammanti bhaṇantassa vacīsucaritaṃ, 『『anāmāsabhaṇḍaṃ eta』』nti anāmasantassa kāyasucaritaṃ. Sesadvāresupi eseva nayo. Evaṃ imāni vitthārato aṭṭhārasa sucaritāni honti. Saṅkhepato panetthāpi chasu dvāresu kāyasaṃvaro kāyasucaritaṃ, vacīsaṃvaro vacīsucaritaṃ, manosaṃvaro manosucaritanti tīṇeva sucaritāni honti. Evaṃ indriyasaṃvaro tīṇi sucaritāni paripūretīti veditabbo. Ettāvatā sīlānurakkhitaṃ indriyasaṃvarasīlaṃ kathitaṃ.

第六種是依靠環境者,指的是依賴於環境而棲息的人。與群體相關者,指的是在群體中活動的人。群體是指愚者和智者都能融入其中,能夠駁斥他人的言論並表達自己的觀點的人,稱為與群體相關者。依靠環境而活動,意指我在依靠環境的情況下活動,而不是外在的意思。在這裡,依靠園林而活動也是同樣的道理。通過其他的環境進入其他的環境,通過其他的園林進入其他的園林,這就是這裡的意思。關於「如此提問、如此回答、如此接受、如此引導」的說法,稱為如此的解脫之法的益處。關於「這在提問中有過失,這在回答中有過失」的說法,稱為有過失的爭論的益處。 如何修習呢,尊者,佛陀說:「這地方被乞士詢問,現在無法再詢問了。」因此「這次的教導沒有遵循順序。現在我將按照順序來教導他。」於是他自己開始詢問,進行這次的教導。在那裡,不貪戀美好的事物,即不貪戀所欲的對象。沒有貪慾,即不因世俗的滿足而貪戀。此時身體保持穩定,內心保持安定,名色和心也在心的對象上保持穩定。良好地安排是指根據修行的地點良好地安排。良好地解脫是指根據修行的解脫而良好地解脫。不愉快是指不喜歡的對象。不懈怠是指在此不懈怠。心不穩定是指因煩惱而不安定的心。心不安定是指因憂愁而不安定的心。心不惡是指因憤怒而不惡的心。 如此修習,尊者,感知控制就是如此,三種善行得以圓滿。因此,這裡應理解為善行的圓滿——在這六個門中,有十八種惡行。如何呢?在眼門中,當慾望對像出現時,身體和言語的行為不受影響,而在慾望對像中產生貪慾的心則是心的惡行。因貪慾而生起的心說:「多麼美好的事物!」而言語的惡行則是用手去觸碰。其他五個門也是如此。 然而,這裡有一個特別之處——在耳門中,聲音對象的存在是聲樂器的存在,若因聲音而觸碰,鼻門中香味對象的存在是香花等的存在,舌門中味道對象的存在是魚肉等的存在,身體門中觸覺對象的存在是觸草和觸物等的存在,心門中法的對象的存在是蜜蜂等的存在。此時觸碰身體的惡行應被理解。簡而言之,在這六個門中,身體的越界是身體的惡行,言語的越界是言語的惡行,心的越界是心的惡行,這三種都是惡行。 然而,修行者在自己的修習中,站立於此,轉變這些惡行為善行。如何呢?在眼門中,當慾望對像出現時,身體和言語的行為不受影響,觀察色的對象,心則是善行,因觀察而生起的心言說:「這是不可觸碰的物品。」則是觸碰的善行。其他五個門也是如此。如此,十八種善行得以詳細列出。簡而言之,在這六個門中,身體的控制是身體的善行,言語的控制是言語的善行,心的控制是心的善行,這三種都是善行。因此,感知控制應被理解為三種善行的圓滿。至此,倫理保護的感知控制倫理已被提及。

Kāyaduccaritaṃ pahāyātiādīsu tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ, tividhaṃ manoduccaritaṃ. Tassa paṭipakkhavasena kāyasucaritādīni veditabbāni. Ettāvatā kāyasaṃvaravacīsaṃvarehi pātimokkhasīlaṃ, manosaṃvarena tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Sakale pana imasmiṃ sutte sucaritamūlakā satipaṭṭhānā lokuttaramissakā, sattannaṃ bojjhaṅgānaṃ mūlabhūtā satipaṭṭhānā pubbabhāgā, tepi satipaṭṭhānamūlakā bojjhaṅgā pubbabhāgāva. Vijjāvimuttimūlakā pana lokuttarāva kathitāti veditabbā. Sattamaṃ uttānameva.

  1. Upavānasuttavaṇṇanā

  2. Aṭṭhame paccattanti attanāva. Yonisomanasikārāti yoniso manasikārena. Ārabbhamānovāti kurumānoyeva. Suvimuttanti kammaṭṭhānavimuttiyā suṭṭhu vimuttaṃ. Aṭṭhiṃkatvāti atthaṃ karitvā, atthiko hutvāti vuttaṃ hoti.

  3. Paṭhamauppannasuttavaṇṇanā

  4. Navame nāññatra tathāgatassa pātubhāvāti tathāgatassa pātubhāvaṃ vinā na aññasmiṃ kāle uppajjantīti attho.

  5. Dutiyauppannasuttavaṇṇanā

  6. Dasame nāññatra sugatavinayāti sugatovādaṃ vinā na uppajjantīti.

Pabbatavaggo.

  1. Gilānavaggo

1-3. Pāṇasuttādivaṇṇanā

192-194. Dutiyavaggassa paṭhame cattāro iriyāpathe kappentīti yesaṃ cattāro iriyāpathā atthi, tesaṃyeva vasenetaṃ vuttaṃ. Sīlaṃ nissāyāti catupārisuddhisīlaṃ nissayaṃ katvā. Satta bojjhaṅgeti sahavipassanake maggabojjhaṅge. Dutiyatatiyāni uttānatthāneva.

4-10. Paṭhamagilānasuttādivaṇṇanā

195-201. Catutthe tathā pahīno cāyasmato mahākassapassa so ābādho ahosīti therassa kira imaṃ bojjhaṅgabhāvanaṃ sādhukaṃ suṇantassa etadahosi 『『mayhaṃ pabbajitadivasato sattame divase saccāni paṭivijjhantassa ime bojjhaṅgā pātubhūtā』』ti. Athassa 『『niyyānikaṃ vata satthusāsana』』nti cintayato lohitaṃ pasīdi, upādārūpaṃ visuddhaṃ ahosi, pokkharapatte patitaudakabindu viya sarīrato rogo vinivattitvā gato. Tena vuttaṃ 『『tathā pahīno cāyasmato mahākassapassa so ābādho ahosī』』ti. Pañcamachaṭṭhesupi eseva nayo. Imesaṃ pana tiṇṇampi janānaṃ pabbatapāde pupphitavisarukkhavātasamphassena uppanno mandasītajaro ābādhoti veditabbo. Sesaṃ sabbattha uttānamevāti.

Gilānavaggo.

  1. Udāyivaggo

1-2. Bodhāyasuttādivaṇṇanā

202-203. Tatiyavaggassa paṭhame kittāvatā nu kho, bhante, bojjhaṅgāti vuccantīti bhante, kittakena nu kho bujjhanakaaṅgā nāma vuccantīti pucchati. Bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Imasmiṃ sutte missakabojjhaṅgā kathitā. Dutiye dhammaparicchedo kathito.

3-5. Ṭhāniyasuttādivaṇṇanā

204-206. Tatiye kāmarāgaṭṭhāniyānanti kāmarāgassa kāraṇabhūtānaṃ ārammaṇadhammānaṃ. Byāpādaṭṭhāniyādīsupi eseva nayo. Sakalañhi idaṃ suttaṃ ārammaṇeneva kathitaṃ. Paṭhamavaggassa dutiyasutte vuttaparicchedopettha labbhateva. Catutthe missakabojjhaṅgā kathitā. Pañcame aparihāniye dhammeti aparihānikare sabhāvadhamme.

6-7. Taṇhakkhayasuttādivaṇṇanā

207-

Kāyaduccarita是指身體的惡行,pahāyāti等同於三種身體的惡行,vacīduccarita是指四種言語的惡行,tividhaṃ manoduccarita是指三種心的惡行。根據其對立面,應理解為身體的善行等。因此,藉助於身體的控制和言語的控制,pātimokkhasīla(戒律),以及通過心的控制的三種戒律,稱為四種純凈的戒律。在這部經中,善行的基礎是正念的修習,屬於出世間的,七種覺支的根本是正念的修習,這些也是正念的基礎的覺支的前因。智慧與解脫的根本是出世間的應被理解。第七種則是直接的。 依止經的解釋 第八種是指依靠自己。正思惟是指以正確的方式思惟。開始的心是指僅僅是心。良好地解脫是指通過修行的解脫而完全解脫。存在的意思是指有意義的存在。 第一齣現經的解釋 第九種是指在無他處的如來出現,意指沒有其他時間的出現。 第二齣現經的解釋 第十種是指在無他處的善者的教導,意指沒有其他的教導出現。 山的章節。 病者的章節 1-3. 生命經等的解釋 192-194. 第二章節的第一部分提到四種行走,指的是有四種行走方式的人,依此而述。依賴戒律是指以四種純凈的戒律為依賴。七種覺支是指與修習的道的覺支相伴隨。第二和第三種則是直接的。 4-10. 第一病者經等的解釋 195-201. 第四種是指,正如被稱為大迦葉的長老所說的,疾病的消失是因為他聽聞了這覺支的修習,而在他思考「自從我出家以來,第七天時我證得了真理」的時候,這些覺支顯現出來。然後他思考「這是老師的教導」,因此他感到歡喜,身體變得清凈,像是水滴落入水瓶中,身體的病痛得以消除。因此說「正如被稱為大迦葉的長老所說,疾病的消失是因為他聽聞了這覺支的修習」。第五和第六種也是如此。這些人被稱為在山腳下因花香的觸碰而生起的輕微的病痛。其餘的均為直接的。 病者的章節。 烏達依的章節 1-2. 覺醒經等的解釋 202-203. 第三章節的第一部分是詢問「尊者,覺支究竟是什麼?」因此,尊者詢問「覺醒的因是什麼?」覺醒是指爲了覺醒而生起的。在這部經中提到了混合的覺支。第二部分講述了法的分類。 3-5. 地方經等的解釋 204-206. 第三種是指慾望的根源,指的是與慾望相關的法。關於敵意的根源等也是如此。整體而言,這部經是通過對像來講述的。在第一章節的第二經中提到的內容也在此可得。第四種提到混合的覺支。第五種是指無損的法,指的是無損的本質法。 6-7. 渴望消滅經等的解釋 207-

  1. Chaṭṭhe etadavocāti 『『imissaṃ parisati nisinno udāyitthero nāma anusandhikusalo bhikkhu atthi, so maṃ pucchissatīti bhagavatā osāpitadesanaṃ ñatvā desanānusandhiṃ ghaṭessāmī』』ti pucchanto etaṃ avoca. Vipulantiādi sabbaṃ subhāvitattaṃ sandhāya vuttaṃ. Subhāvito hi satisambojjhaṅgo vipulo ca mahaggato ca appamāṇo ca abyāpajjo ca nāma hoti. So hi patthaṭattā vipulo, mahantabhāvaṃ gatattā mahaggato, vaḍḍhipamāṇattā appamāṇo, nīvaraṇānaṃ dūrībhāvena byāpādarahitattā abyāpajjho nāma hoti. Taṇhāya pahānā kammaṃ pahīyatīti yaṃ taṇhāmūlakaṃ kammaṃ uppajjeyya, taṃ taṇhāpahānena pahīyati. Kammassa pahānā dukkhanti yampi kammamūlakaṃ vaṭṭadukkhaṃ uppajjeyya, taṃ kammapahānena pahīyati. Taṇhakkhayādayo taṇhādīnaṃyeva khayā, atthato panetehi nibbānaṃ kathitanti veditabbaṃ. Sattamaṃ uttānameva.

  2. Nibbedhabhāgiyasuttavaṇṇanā

  3. Aṭṭhame nibbedhabhāgiyanti nibbijjhanakoṭṭhāsiyaṃ. Satisambojjhaṅgaṃ bhāvitenāti satisambojjhaṅgena bhāvitena, satisambojjhaṅgaṃ vā bhāvetvā ṭhitena, evamettha maggabojjhaṅgā missakā. Tehi bhāvitaṃ, te vā bhāvetvā ṭhitaṃ cittaṃ nibbattitalokuttarameva. Tampi pana magganissitaṃ katvā missakameva kathetuṃ vaṭṭati.

  4. Ekadhammasuttavaṇṇanā

  5. Navame saṃyojanavinibandhāti saṃyojanasaṅkhātā vinibandhā. Ajjhosānāti pariniṭṭhapetvā gahaṇā.

  6. Udāyisuttavaṇṇanā

  7. Dasame abahukatoti akatabahumāno. Ukkujjāvakujjanti ettha ukkujjaṃ vuccati udayo, avakujjaṃ vayoti udayabbayavasena parivattento sammasantoti dīpeti. Dhammo ca me, bhante, abhisamitoti vipassanādhammo abhisamāgato. Maggoti vipassanāmaggova. Sace hi thero tasmiṃ samaye sotāpanno, upari tiṇṇaṃ maggānaṃ atthāya, sace anāgāmī, arahattamaggassa atthāya ayaṃ vipassanā veditabbā. Tathā tathā viharantanti tena tenākārena viharantaṃ. Tathattāyāti tathābhāvāya. Khīṇā jātītiādīhi tathattāyāti adhippetaṃ tathābhāvaṃ dasseti. Paccavekkhaṇatthāya upanīyatīti hi ettha adhippāyo, taṃ dassento evamāha. Sesaṃ sabbattha uttānamevāti.

Udāyivaggo.

  1. Nīvaraṇavaggo

3-4. Upakkilesasuttādivaṇṇanā

214-215. Catutthavaggassa tatiye na ca pabhassaranti na ca pabhāvantaṃ. Pabhaṅgu cāti pabhijjanasabhāvaṃ. Ayoti kāḷalohaṃ. Ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ nāma. Sajjhūti rajataṃ. Cittassāti catubhūmakacittassa. Lokiyassa tāva upakkileso hotu , lokuttarassa kathaṃ hotīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassāpi lokuttarassāpi upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Anāvaraṇā anīvaraṇāti kusaladhamme na āvarantīti anāvaraṇā, na nīvaranti na paṭicchādentīti anīvaraṇā. Cetaso anupakkilesāti catubhūmakacittassa anupakkilesā.

  1. Āvaraṇanīvaraṇasuttavaṇṇanā

第六種是指「我這樣說」,意即「在這個群體中,坐著的烏達依長老是一個善於推理的比丘,他知道佛陀所說的教導,因此我將詢問他以便理解教導的內容。」廣泛的意思是指所有的善行。善行的正念覺支是廣泛、偉大、無量、無害的。因為他是追求的,所以稱為廣泛;因其偉大而稱為偉大;因其增長的程度而稱為無量;因其遠離障礙而稱為無害。慾望的放棄是指根植于慾望的行為會因放棄慾望而消失。行為的放棄是指若產生根植於行為的輪迴痛苦,則因放棄行為而消失。關於慾望的消滅等,實際上是指涅槃應被理解。第七種則是直接的。 涅槃分節經的解釋 第八種是指涅槃分節,意指涅槃的根本。正念覺支的修習是通過正念覺支的修習、或通過修習而保持的,因此在這裡混合的覺支是存在的。通過這些修習,心是產生出世間的。即使如此,仍然可以說是混合的。 單一法經的解釋 第九種是指因緣的束縛,稱為因緣的束縛。依賴是指通過完成而抓住。 烏達依經的解釋 第十種是指不被重視,不受重視。起伏的意思是指上升和下降,因上升而變化,因下降而消亡,意指反覆變化。法則對我來說,尊者,是透徹的,指的是透徹的正念法。道路是指透徹的正念之道。如果長老在那個時候是入流者,爲了三種道路的利益;如果是無流者,則應理解為阿羅漢之道的利益。如此如此地生活,意指以那種方式生活。如此之法是指如此的存在。通過「已滅」的等語,展示瞭如此的存在。爲了反思而被引導,因此這裡的意思是展示這一點。其餘的均為直接的。 烏達依的章節。 障礙的章節 3-4. 誤導經等的解釋 214-215. 第四章節的第三部分提到「不明亮」,也就是說不顯現。破損的意思是指破裂的性質。此處的黑鐵是指黑色的金屬。除去這裡提到的四種,其餘的金屬是指其他金屬。美好的意思是指銀。關於心的,指的是四種元素的心。世俗的誤導是如何,出世間的又如何?是通過微小的產生而生起。因為通過微小的產生而不給予,所以它們的誤導被稱為世俗和出世間的。破損的意思是指因對象的分散而產生的破裂性質。無障礙和非障礙是指善法不被遮蔽的意思,非障礙是指不遮蔽、不遮擋。心的無誤導是指四種元素的心沒有誤導。 遮蔽與非遮蔽經的解釋

  1. Aṭṭhame paññāya dubbalīkaraṇāti paññāya mandabhāvakarā. Nīvaraṇānañhi abhiṇhuppāde sati antarantarā uppajjamānā paññā dubbalā hoti mandā avisadā.

Pañca nīvaraṇā tasmiṃ samaye na honti. Sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantīti ariyasāvakassa hi sappāyadhammassavanaṃ suṇantassa pañca nīvaraṇā dūre honti. So sace tasmiṃyeva ṭhāne visesaṃ nibbattetuṃ sakkoti, evamassa satta bojjhaṅgā bhāvanāpāripūriṃ gacchanti. No ce sakkoti, tato vuṭṭhāya rattiṭṭhānadivāṭṭhānaṃ gato tameva pītiṃ avijahanto pañca nīvaraṇe vikkhambhetvā visesaṃ nibbattessati. Tattha asakkontopi yāva sattadivasabbhantarā tameva pītiṃ avijahanto nīvaraṇe vikkhambhetvā visesaṃ nibbattessatīti idaṃ sandhāyetaṃ vuttaṃ. Dhammassavanavasena sakiṃ pītipāmojjapakkhiyā paṭiladdhabojjhaṅgā hi kammārāmatādīni āgamma nassanti, tathārūpaṃ pana utusappāyādiṃ labhitvā puna uppajjantāpi tasmiṃ samaye bhāvanāpāripūriṃ gacchanti icceva vuccati.

  1. Rukkhasuttavaṇṇanā

  2. Navame ajjhāruhāti abhiruhanakā. Kacchakoti aṭṭhikacchako. Kapitthanoti makkaṭathanasadisaphalo vijātapilakkho.

  3. Nīvaraṇasuttavaṇṇanā

  4. Dasame andhakaraṇāti andhabhāvakaraṇā. Acakkhukaraṇāti paññācakkhussa akaraṇā. Paññānirodhikāti paññāya nirodhanā. Vighātapakkhiyāti dukkhapakkhikā. Anibbānasaṃvattanikāti nibbānatthāya asaṃvattanikā. Sesaṃ sabbattha uttānatthameva. Sakalepi imasmiṃ vagge missakabojjhaṅgāva kathitāti.

Nīvaraṇavaggo.

  1. Cakkavattivaggo

  2. Vidhāsuttavaṇṇanā

  3. Pañcamavaggassa paṭhame tisso vidhāti tayo mānakoṭṭhāsā, mānoyeva vā. Tathā tathā vidahanato hi mānova vidhāti vuccati.

  4. Cakkavattisuttavaṇṇanā

第八種是指「智慧的削弱」,意即智慧因愚鈍而減弱。在障礙的影響下,內心的智慧因不斷生起而變得微弱,模糊不清。 在那時五種障礙並不存在。七種覺支在那時達到修習的圓滿,因為對於正法的聽聞,善於聽聞的上座弟子,五種障礙遠離他。如果他能夠在那個地方產生特別的覺醒,那麼七種覺支將達到修習的圓滿。如果不能,則離開那個地方,進入夜間或白天的狀態,保持那種喜悅,克服五種障礙,產生特別的覺醒。即使無法做到,直到七天的時間內,保持那種喜悅,克服障礙,產生特別的覺醒,這一點是指的。通過聽聞法的緣故,因喜悅和歡喜而獲得的覺支,若經過善行等而消失,然而在那種情況下,獲得的狀態也會再次生起,仍然達到修習的圓滿。 樹經的解釋 第九種是指「攀登」,意即上升。蟹是指骨頭的蟹。猴子是指與獼猴相似的果實。 障礙經的解釋 第十種是指「黑暗」,意指造成黑暗的狀態。失明是指智慧之眼的失去。智慧的消滅是指智慧的滅亡。痛苦的相關是指與痛苦相關的。無涅槃的因是指不通向涅槃的因。其餘的均為直接的。在這一章節中,混合的覺支被提到。 障礙的章節。 轉輪王的章節 施法經的解釋 第五章節的第一部分提到三種施法,指的是三個標準的地方,或稱為標準。如此如此地施法,正是因為如此,故稱為標準。

  1. Dutiye rañño, bhikkhave, cakkavattissāti ettha attano sirisampattiyā rājati, catūhi vā saṅgahavatthūhi lokaṃ rañjetīti rājā, tassa rañño. 『『Pavattatu bhavaṃ cakkaratana』』nti puññānubhāvena abbhuggatāya vācāya codento cakkaṃ vattetīti cakkavattī, tassa cakkavattissa. Pātubhāvāti pātubhāvena. Sattannanti gaṇanaparicchedo. Ratanānanti paricchinnaatthadassanaṃ. Vacanattho panettha ratijananaṭṭhena ratanaṃ. Apica –

『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti.

Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbeva gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca 『『ettakaṃ nāma dhanaṃ agghatī』』ti aggho natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti , tasmiṃyeva cakkavattino, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhena ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipīti. Tena vuttaṃ –

『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti.

Pātubhāvo hotīti nibbatti hoti. Tatrāyaṃ yojanā – cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvoti ayuttaṃ. Uppannañhi cakkaṃ vattetvā so cakkavattī nāma hotīti nāyuttaṃ. Kasmā? Cakkavattananiyamāpekkhatāya. Yo hi niyamena cakkaṃ vattessati, so paṭisandhito pabhuti 『『cakkavatti pātubhūto』』ti vattabbataṃ āpajjati. Laddhanāmassa ca purisassa mūluppattivacanatopi yuttamevetaṃ. Yo hi esa cakkavattīti laddhanāmo sattaviseso, tassa paṭisandhisaṅkhāto pātubhāvoti ayamettha attho. Tassa hi pātubhāvā ratanāni pātubhavanti. Pātubhūtehi pana tehi saddhiṃ paripakke puññasambhāre so saṃyujjati, tadā lokassa tesu pātubhāvacittaṃ uppajjati. Bahulavacanato cāpi yuttamevetaṃ. Yadā hi lokassa tesu pātubhāvasaññā uppajjati, tadā ekameva paṭhamaṃ, pacchā itarāni cha pātubhavantīti bahulavacanato cāpi etaṃ yuttaṃ. Pātubhāvassa ca atthabhedatopi yuttamevetaṃ. Na kevalañhi pātubhūtameva pātubhāvo, pātubhāvayatīti pātubhāvo. Ayaṃ pātubhāvassa atthabhedo. Yasmā yo so puññasambhāro rājānaṃ cakkavattiṃ paṭisandhivasena pātubhāvayati, tasmā rañño cakkavattissa pātubhāvā. Na kevalañhi cakkavattiyeva, imāni pana satta ratanānipi pātubhavantīti ayamettha attho. Yatheva hi so puññasambhāro rañño janakahetu, evaṃ ratanānampi pariyāyena upanissayahetūti yuttamevetaṃ 『『rañño, bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hotī』』ti.

第二種是指「國王,尊者們,轉輪王」,在這裡是指因其自身的豐盈而統治,或通過四種聚合的條件來統治世界,因此稱為國王,屬於該國王。「愿轉動法輪」,因其功德而升起的聲音,促使轉輪,因此稱為轉輪王,屬於該轉輪王。顯現是指以顯現的方式。七種是指數量的界定。寶物是指特定意義的顯現。此處的意義是指因生起而稱為寶物。此外— 「心所造的珍貴而偉大,稀有而難得的顯現; 無上的存在的享受,因而被稱為寶物。」 轉輪王的誕生之時,沒有其他神的存在,所有的香花等都在向其敬拜和致敬,因此稱為心所造的寶物。轉輪王的「這就是所謂的財富」沒有其他的價值,因此在偉大的意義上也是寶物。轉輪王與世間其他存在的寶物相比,因其獨特而被稱為稀有的寶物。因為在某個時代佛陀出生時,轉輪王也會出生,因此在稀有的顯現上稱為寶物。此種存在因其無上的地位而生起,而不是其他,因此在無上的存在的享受上也被稱為寶物。正如轉輪王一樣,其他的也是如此。因此說— 「心所造的珍貴而偉大,稀有而難得的顯現; 無上的存在的享受,因而被稱為寶物。」 顯現是指產生。在這裡的意思是——轉輪王的顯現是七種寶物的顯現,這是不合理的。因為生起了轉輪,所以稱為轉輪王,這也是不合理的。為什麼?因為轉輪的法則是有規定的。誰若按照法則轉動輪子,他便會被稱為「轉輪王」。因此,獲得的名字也是合理的。誰被稱為轉輪王,他是七種特殊的存在,因此被稱為顯現的意思。因其顯現而與成熟的功德相結合,此時世間的顯現意識便會生起。由於頻繁的說法,這也是合理的。因為當世間的顯現意識生起時,首先出現的是一種,隨後其他六種也會顯現,因此頻繁的說法也是合理的。顯現的意義上也合理。顯現不僅僅是顯現的顯現,而是顯現的意義。這是顯現的意義。因為那種功德因國王的轉輪王的顯現而生起,因此國王的轉輪王的顯現。顯現的不僅僅是轉輪王,還有這七種寶物的顯現,這也是此處的意思。正如那種功德是國王的因緣,寶物也同樣因緣而生起,因此合理地說「國王,尊者們,轉輪王的顯現是七種寶物的顯現。」

Idāni tesaṃ ratanānaṃ sarūpavasena dassanatthaṃ katamesaṃ sattannaṃ cakkaratanassātiādimāha. Tattha cakkaratanassātiādīsu ayaṃ saṅkhepādhippāyo – dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthassa cakkaratanassa pātubhāvo hoti, tathā purebhattameva sāgarapariyantaṃ pathaviṃ anupariyāyanasamatthassa vehāsaṅgamassa hatthiratanassa, tādisasseva assaratanassa, caturaṅgasamannāgatepi andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthassa maṇiratanassa, chabbidhaṃ dosaṃ vivajjetvā manāpacārino itthiratanassa, yojanappamāṇe padese antopathavigatānaṃ nidhīnaṃ dassanasamatthassa gahapatiratanassa, aggamahesiyā kucchimhi nibbattitvā sakalarajjānusāsanasamatthassa jeṭṭhaputtasaṅkhātassa pariṇāyakaratanassa ca pātubhāvo hotīti . Ayamettha saṅkhepo. Vitthārato pana tesaṃ cakkaratanādīnaṃ pātubhāvavidhānaṃ mahāsudassanādīsu suttesu āgatameva. Atthopissa tesaṃ vaṇṇanāya saṃvaṇṇitoyeva.

Satisambojjhaṅgaratanassātiādīsu sarikkhakatā evaṃ veditabbā – yatheva hi cakkavattino cakkaratanaṃ sabbaratanānaṃ purecaraṃ, evaṃ satisambojjhaṅgaratanaṃ sabbesaṃ catubhūmakadhammānaṃ purecaranti, purecaraṇaṭṭhena cakkavattirañño cakkaratanasadisaṃ hoti. Cakkavattino ca ratanesu mahākāyūpapannaṃ accuggataṃ vipulaṃ mahantaṃ hatthiratanaṃ, idampi dhammavicayasambojjhaṅgaratanaṃ mahantaṃ dhammakāyūpapannaṃ accuggataṃ vipulaṃ mahantanti hatthiratanasadisaṃ hoti. Cakkavattino assaratanaṃ sīghaṃ lahu javaṃ, idampi vīriyasambojjhaṅgaratanaṃ sīghaṃ lahu javanti imāya sīghalahujavatāya assaratanasadisaṃ hoti. Cakkavattino maṇiratanaṃ andhakāraṃ vidhamati, ālokaṃ dasseti, idampi pītisambojjhaṅgaratanaṃ tāya ekantakusalattā kilesandhakāraṃ vidhamati, sahajātapaccayādivasena ñāṇālokaṃ dassetīti iminā andhakāravidhamanaālokadassanabhāvena maṇiratanasadisaṃ hoti.

Cakkavattino itthiratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasameti. Idampi passaddhisambojjhaṅgaratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasametīti itthiratanasadisaṃ hoti. Cakkavattino gahapatiratanaṃ icchiticchitakkhaṇe dhanadānena vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karoti, idampi samādhisambojjhaṅgaratanaṃ yathicchitādivasena appanaṃ sampādeti, vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karotīti gahapatiratanasadisaṃ hoti. Cakkavattino ca pariṇāyakaratanaṃ sabbatthakiccasampādanena appossukkataṃ karoti. Idampi upekkhāsambojjhaṅgaratanaṃ cittuppādaṃ līnuddhaccato mocetvā payogamajjhatte ṭhapayamānaṃ appossukkataṃ karotīti pariṇāyakaratanasadisaṃ hoti. Iti imasmiṃ sutte catubhūmako sabbasaṅgāhikadhammaparicchedo kathitoti veditabbo.

4-10. Duppaññasuttādivaṇṇanā

225-231. Catutthe eḷamūgoti mukhena vācaṃ nicchāretuṃ sakkontopi dosehi mūgo asampannavacano. Sesaṃ sabbattha uttānatthamevāti.

Cakkavattivaggo.

  1. Sākacchavaggo

  2. Āhārasuttavaṇṇanā

現在爲了展示這些寶物的本質,哪些是七種轉輪寶物,作如下說明。在這裡,轉輪寶物是指:擁有兩千個島嶼的四個大島的繁榮,能夠給予的轉輪寶物的顯現;以及在早晨時分,能夠覆蓋整個大地的海洋,能夠與天上的大象相結合的象寶物,類似的馬寶物,能夠在黑暗中消滅黑暗、顯現光明的寶石寶物,能夠避開六種過失的女性寶物,能夠在一段距離內顯現的家庭寶物,能夠在大貴族的母胎中出生、能夠統治整個王國的長子寶物的顯現。這是此處的簡要概述。詳細而言,這些轉輪寶物的顯現的描述來自大善見等的經典。 關於正念覺支寶物的部分應當這樣理解——正如轉輪王的轉輪寶物是所有寶物中的先行者,正念覺支寶物也是所有四種元素法的先行者。因其先行的特性,轉輪王的轉輪寶物與轉輪王相似。轉輪王的寶物中,巨大的象寶物、顯赫的、廣大的、重要的,與法的覺支相似,都是巨大的法身。轉輪王的馬寶物迅速而輕盈,正念覺支寶物也迅速而輕盈,因其迅速和輕盈的特性,故與馬寶物相似。轉輪王的寶石寶物能夠驅散黑暗,顯現光明,正念覺支寶物也因其極高的善行而驅散煩惱的黑暗,通過自然而然的因緣顯現智慧的光明,因此在驅散黑暗和顯現光明的方面與寶石寶物相似。 轉輪王的女性寶物能夠使身體和心靈的痛苦得到安寧,正念覺支寶物也能夠使身體和心靈的痛苦得到安寧,因此與女性寶物相似。轉輪王的家庭寶物在想要的時候,能夠通過施捨來消除分散的心念,正念覺支寶物也能夠通過適當的方式來實現集中,因此與家庭寶物相似。轉輪王的長子寶物通過完成所有的責任而使安寧得到減輕,正念覺支寶物也能夠通過解除心念的束縛而使安寧得到減輕,因此與長子寶物相似。如此,這一部經典應當被理解為包含所有四種元素的全面法的界定。 4-10. 乏智經等的解釋 225-231. 第四部分提到「愚者」,指的是即便能用嘴巴說話,但因愚昧而不能說出真理。其餘部分均為直接的。 轉輪王的章節。 交談的章節 食物經的解釋

  1. Chaṭṭhavaggassa paṭhame ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāyātiādīsu ayaṃ purimanayato viseso. Na kevalañhi satisambojjhaṅgādīnaṃ ete vuttappakārāva uppādāya, uppannānaṃ vā bhāvanāya pāripūriyā paccayā honti, aññepi pana evaṃ veditabbā. Aparepi hi cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.

Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikavatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ aparisuddhaṃ hoti aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – 『『vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī』』ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti . Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikaraṇena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatthāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

第六章的第一部分提到「食物」,是指爲了使未生起的正念覺支生起的原因。這是與之前的論述的特別之處。不僅是正念覺支等這些所述的方式生起,或是已生起的通過修習的圓滿而成就的,其他的也應如此理解。還有其他四種法則也與正念覺支的生起相關,如對正念的明瞭、避免愚者、接近智慧者、對其所知的理解等。在七個地方,正念的明瞭通過對食物的適當攝取而生起,通過避開愚者而生起,通過接近智慧者而生起,通過適當的地方的選擇等,正念覺支也因此生起。因而,通過這四個原因,已生起的正念覺支通過阿羅漢道的修習而達到圓滿。 七種法則是指「法的覺支」,是爲了使法的覺支生起而存在的——詢問的能力、明確的行為、感官的適當運用、避免愚者、接近智慧者、深刻的智慧修行的反思等。在這裡,詢問的能力是指與五蘊、元素、處所、感官、覺支、禪定、智慧等相關的,基於意義的頻繁詢問。 明確的行為是指內外對象的明確化。當身體上的毛髮長得很長時,身體上有污垢和臟物時,內在的對象就會變得不清晰、不純凈。而當僧袍破舊骯髒時,臥具不整潔時,外在的對象也會變得不清晰、不純凈。因此,應該通過剪髮、洗身、清潔等方式使內在的對象變得清晰;通過清洗衣物、清理居住環境等方式使外在的對象變得清晰。在這種情況下,內外對像不清晰時,心識的智慧也會變得不清晰、不純凈,像是依靠不純凈的燈光而生起的火焰。而當內外對像變得清晰時,心識的智慧也會變得清晰,像是依靠純凈的燈光而生起的火焰。因此說——「明確的行為是爲了使法的覺支生起而存在的。」 感官的適當運用是指信等感官的適當運作。如果信的感官強大,而其他感官微弱,那麼精進的感官無法發揮作用,正念的感官無法保持,定的感官無法穩定,慧的感官無法顯現。因此,應通過對法的本質的反思,或通過專注的方式來消除這種情況。這裡提到的瓦克利長老的情況是一個例證。如果精進的感官強大,那麼信的感官也無法發揮作用,其他感官也無法發揮各自的作用。因此,應通過平靜等修行來消除這種情況。在這方面,所言的索那長老的情況也應被視為例證。其他的也是如此,當一個感官強大時,其他感官在各自的作用上會顯得無能。

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño pana mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Api ca samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato , kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha 『『sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī』』ti.

Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā, gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā, dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā, sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.

Tattha 『『nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo』』ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

『『Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā』』ti evaṃ ānisaṃsadassāvinopi uppajjati. 『『Sabbabuddha-paccekabuddha-mahāsāvakeheva gatamaggo te gantabbo. So ca na sakkā kusītena gantu』』nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati.

這裡特別提到信和智慧、定和精進的平衡。強大的信心配合懦弱的智慧,會導致心態的消沉,處於不適當的狀態。強大的智慧配合懦弱的信心,如同因病而產生的無所作為的狀態。僅僅依靠心的生起而獲得善法,會導致在地獄中再生。只有在兩者平衡的情況下,心態才會安寧。強大的定力配合懦弱的精進,因懈怠的緣故會導致懈怠的生起。強大的精進配合懦弱的定力,因急躁的緣故會導致急躁的生起。定力與精進相結合,懈怠的生起無法發生,精進與定力相結合,急躁的生起也無法發生。因此,兩者的平衡是必須的。只有在兩者平衡的情況下,心態才能安寧。 此外,修習定的人的強大信心也是適用的。如此懷有信心,努力向上,便能達到安寧。修習定與智慧時,專注的力量是強大的。這樣他便能達到安寧。修習觀的人的智慧是強大的。如此他便能領悟特徵。即使在兩者平衡的情況下,安寧的狀態也是存在的。正念在各個方面都是強大的。正念能夠保護心免於因信、精進、智慧而生起的急躁,也能保護心免於因懈怠而生起的懈怠。因此,正念如同鹽和香料一樣,在所有的行為中都應被重視。正因如此,佛陀說「正念在各個方面都是被提到的。為什麼呢?因為正念是心的保護,正念的建立,若沒有正念,心的把握就無法實現。」 避免愚者是指在五蘊等的界定中,避免愚鈍者的保護。接近智慧者是指具備智慧特徵的、能夠領悟生滅法的智慧者。深刻的智慧修行的反思是指在深刻的五蘊等中,運用深刻的智慧進行細分的反思。思想的明確性是指在選擇地點等方面,通過法的覺支的生起而產生的心的清晰。如此已生起的,便通過阿羅漢道的修習而達到圓滿。 十一種法則是指為生起精進覺支而存在的——對地獄恐懼的反思、對利益的觀察、對行進道路的反思、對乞食的觀察、對遺產的重視、對導師的重視、對種族的重視、對同修的重視、對懶惰者的避免、對精進者的接近等。 在這裡提到「因五種束縛的因緣,在經歷極大的痛苦時,即使在地獄中被困時,或者在動物界被捕時,或者在痛苦的情況下,甚至在飢渴的狀態下,或在鬼道中經歷數千年,甚至在死亡的狀態中,因身體的微薄而經歷風、熱等的痛苦時,無法生起精進覺支。正因如此,修行者在思考地獄的恐懼時,精進覺支便會生起。 「不能因懶惰而獲得超凡的法,只有通過精進才能獲得利益。」因此在觀察利益時,精進覺支也會生起。「所有的佛、獨覺佛、大聲聞弟子們所走的道路,是無法因懶惰而走的。」因此在思考行進道路時,精進覺支也會生起。

『『Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi 『taṃ nissāya jīvissāmā』ti te paṇītāni piṇḍapātādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi 『『ayaṃ ime paccaye paribhuñjitvā kāyadaḷhibahulo sukhaṃ viharissatī』』ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho 『『ayaṃ ime paribhuñjamānova samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī』ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī』』ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tasseva gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – 『『amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttāmhī』』ti. 『『Divā kiṃ bhuñjissasi, ammā』』ti? 『『Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammā』』ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi 『『mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñjitvā divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi , na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu』』nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvaraṃ cīvaravaṃse ṭhapetvā 『『arahattaṃ apāpuṇitvā na nikkhamissāmī』』ti vīriyaṃ adhiṭṭhahitvā nisīdi . Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –

『『Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā』』ti. –

Udānaṃ udānetvā 『『bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī』』ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento 『『pātoyevā』』ti ñatvā pattacīvaraṃ ādāya gāmaṃ pāvisi.

Dārikāpi bhattaṃ sampādetvā 『『idāni me bhātā āgamissati, idāni āgamissatī』』ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero 『『sukhaṃ hotū』』ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha.

Mahāupāsikā araññato āgantvā 『『kiṃ, amma, bhātiko te āgato』』ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā 『『ajja me puttassa pabbajitakiccaṃ matthakaṃ patta』』nti ñatvā 『『abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī』』ti āha.

『『Mahantaṃ kho panetaṃ satthudāyajjaṃ, yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro 『ayaṃ amhākaṃ aputto』ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati , āraddhavīriyova labhatī』』ti dāyajjamahattaṃ paccavekkhatopi uppajjati.

「那些依賴乞食等而供養的人,這些人既不是親屬,也不是僕人,亦不是『依靠他們生活』的人,他們給予的乞食等都是珍貴的。他們因自身的原因給予豐厚的回報。佛陀也說:『這些人享用這些供養,身體健壯地快樂地生活。』並非是因為你們的供養被允許,而是因為他們在享用這些供養后,能夠通過修行解脫于輪迴之苦。現在你若懶惰地生活,就無法獲得這些食物,只有精進的人才能獲得乞食的供養。」在思考乞食的供養時,精進覺支便會生起,如同偉大的友人所說。 有位長老名叫卡薩卡萊納,他在一個村莊居住。在他的採集村莊里,有一位偉大的居士照顧著長老的兒子。一天,她在去森林的路上對女兒說:「媽媽,在某個地方有舊的稻穀,在某個地方有牛奶,在某個地方有酥油,在某個地方有美味的食物,等你哥哥到的時候,給他煮熟的飯和牛奶、酥油一起吃,你也可以享用。而我今天只吃熟的米飯。」女兒問:「白天你吃什麼,媽媽?」她回答:「把香菜放入米飯中煮熟後放置。」 長老穿上袈裟,正準備取食,聽到這個聲音,心中自我警醒:「偉大的居士今天只吃米飯,白天也只吃米飯,你爲了我而告訴我這些舊的稻穀等,但她並不依賴於田地、物品、食物和衣物。她渴望三種財富,你能給予她這些財富嗎?你無法獲取這些食物。」於是,他將食物放入器皿中,放下包袱,回到卡薩卡萊納的地方,將器皿放在地上,放下袈裟,心中下定決心:「在獲得阿羅漢果之前,我不會離開。」他長久以來保持警覺,修習觀察,最終在吃過早飯後,獲得了阿羅漢果,如同盛開的蓮花般離開。 在山洞的門口,樹上有一位天神說:「向你致敬,勇敢的人,向你致敬,最優秀的人;因你已斷盡煩惱,成爲了值得尊敬的。」他讚歎道:「尊者,依靠你們這樣的阿羅漢者施捨,年長的女性將會解脫于苦難。」長老站起身,打開門,觀察時機,知道「是早晨。」於是,他拿起器皿和袈裟,進入村莊。 小女孩也準備好食物,心想:「我的哥哥現在就要來了。」她坐在門口,觀察著。她在長老到達家門時,拿起器皿,裝滿牛奶的食物,放在手中。長老祝願她:「愿你幸福。」然後離開。她也在觀察他。那時,長老的面容極為清凈,五官端正,面色光亮,像是被陽光照耀著。 偉大的居士從森林回來,問:「媽媽,你的哥哥來了沒有?」她將一切事情告訴她。居士說:「今天我的兒子完成了出家之事。」她知道:「你哥哥在佛法中安住,心中不會煩惱。」 「這真是偉大的法,七種高貴的財富,懶惰的人無法獲得。就像父母對失去的孩子感到悲傷一樣,懶惰的人無法獲得這些高貴的財富,只有精進的人才能獲得。」在思考遺產的重要性時,精進覺支便會生起。

『『Mahā kho pana te satthā, satthuno hi te mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattana-yamakapāṭihāriya-devorohana-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha. Yuttaṃ nu kho te evarūpassa satthu sāsane pabbajitvā kusītena bhavitu』』nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

『『Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataukkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu』』nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.

『『Sāriputtamoggallānā ceva asīti mahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu. Tvaṃ pana etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī』』ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati dhammo, saṅgho, sīlaṃ, cāgo, devatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlāni paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā 『『evaṃ nāma adamhā』』ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā, tathārūpānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭharajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāya-puggalasevanatā, tadadhimuttatāti.

Paṇītañhi siniddhaṃ bhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyapuggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

「然而,你的老師是偉大的,因為在你母親的懷胎之中,甚至在你出生、出家、成道、轉法輪、施行神通、降神、生命的造作、離世的時刻,十千個世界都不曾動搖。你在這樣的老師的教法中出家,難道可以懶惰地生活嗎?」這樣思考老師的偉大時,便會生起。 「你如今並非卑微的種族,而是來自於無缺陷的偉大王族,正如蘇達多大王與摩耶女的兒子,拉胡拉的弟弟;以這樣的身份成為釋迦族的子孫,難道可以懶惰地生活嗎?」這樣思考出生的偉大時,便會生起。 「舍利弗和目犍連以及八十位大聲聞,皆因精進而證得出世法。而你卻與這些同修們的道路相背,不走這條路。」這樣思考同修的偉大時,便會生起。 在懷孕期間,心如大蛇般保持警覺,避免懶惰者的侵擾;而在精進者身邊,修習的心態也因精進而生起。如此已生起的,便通過阿羅漢道的修習而達到圓滿。 十一種法則是爲了生起快樂覺支而存在的——佛陀的唸唸、法、僧、戒、舍、天神的唸唸、安樂的唸唸、避免愚者、接近智慧者、觀察可愛的教法、對這些有所理解。 當思念佛的功德時,身體的每一個部分都會因喜悅而顫動;當思念法和僧的功德時,長久以來保持的四種清凈戒律也會顯現;當思念家庭的十種戒律時,也會顯現;在饑荒等恐懼中,給予同修們美味的食物時,思念舍的功德也會顯現;在家庭中給予正直者施捨時,思念這些功德也會顯現;通過這些功德,天神也會到達;在思念這些人時,內心的煩惱會被制止,六十或七十年都不會再出現。思念佛的身、法、僧等時,避免懶惰者的心態也會生起;在思念佛的功德時,接近智慧者的心態也會生起;在思念三寶的功德時,觀察可愛的教法時,心的狀態也會因喜悅而生起。如此已生起的,便通過阿羅漢道的修習而達到圓滿。 七種法則是爲了生起安寧覺支而存在的——美味食物的享用、舒適氣候的享用、適當的行動方式的享用、中庸的修習、避免懶惰者的接近、接近安寧者、以及對這些的理解。 享用美味的食物時,身心的安寧便會生起,無論是在寒冷或炎熱的地方,適當的行動方式也會帶來安寧。若是偉大的修行者,能夠適應所有的行動方式,這並不適用於此。若具備適應能力,便會在適應的行動方式中生起安寧。中庸的修習是指對自身和他人行為的反思。通過這樣的中庸修習而生起安寧。若以棍棒等攻擊他人,避免這樣的精進者;而接近安寧的修行者,適度的心態也會因安寧而生起。如此已生起的,便通過阿羅漢道的修習而達到圓滿。

Dasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā, indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggaṇhanatā, samaye sampahaṃsanatā, samaye ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggaṇhanatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati 『『samaye sampahaṃsanatā』』ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati 『『samaye ajjhupekkhanatā』』ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthameva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – 『『tvaṃ attanova kammena āgantvā attanova kammena gamissasi, esopi attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī』』ti evaṃ kammassakatapaccavekkhaṇena ca – 『『paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī』』ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – 『『idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya , nāyaṃ evaṃ vinassituṃ dadeyyā』』ti evaṃ assāmikabhāvapaccavekkhaṇena ca, 『『anaddhaniyaṃ idaṃ tāvakālika』』nti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

十種法則是爲了生起定覺支而存在的——清晰的對象、感官的適當運用、對象的熟練掌握、適當時機的心態把握、適當時機的心態控制、適當時機的心態調和、適當時機的心態觀察、避免不專注者、接近專注者、以及對這些的理解。在這裡,清晰的對象和感官的適當運用應按所述的方式理解。 對象的熟練掌握是指對色界的掌握。適當時機的心態把握是指在心因過於鬆懈等原因而沉淪時,通過法的觀察、精進、喜悅覺支的生起來把握心態。適當時機的心態控制是指在心因過於精進等原因而振奮時,通過安寧、定力、觀察覺支的生起來控制心態。適當時機的心態調和是指當心因智慧的缺乏或安寧的缺失而感到不適時,通過對八種覺醒的反思而產生的覺醒。八種覺醒的對象是:生、老、病、死、地獄的苦、過去的輪迴苦、未來的輪迴苦、現在的因飲食而生的苦。通過思念三寶的功德而生起安寧,這稱之為「適當時機的心態調和」。 適當時機的心態觀察是指在適當的修行中,心不懈怠、不振奮、不不適,心的運作是穩定的,此時心的把握、控制、調和不會生起,就像駕馭馬車時,馬匹的運作是穩定的。這稱之為「適當時機的心態觀察」。避免不專注者是指避免那些未能達到定或專注的心態的人。接近專注者是指接近那些已達到定或專注的心態的人。對這些的理解是指在選擇地點等方面,心的狀態是爲了生起定力。如此修行,便會生起。如此已生起的,便通過阿羅漢道的修習而達到圓滿。 五種法則是爲了生起平等心覺支而存在的——中道的狀態、因緣的適度、避免不專注者、接近專注者、以及對這些的理解。在這裡,通過兩種方式生起中道的狀態——「你將通過自己的行為來來去去,別人也將通過自己的行為來來去去,你在做什麼呢?」通過對行為的反思,「從究竟的角度來看,眾生並不存在,你在做什麼呢?」通過對無我狀態的反思。 通過兩種方式生起因緣的適度——「這件袈裟隨著顏色的變化和衰老而逐漸變得破舊,若他是你的主人,他也不會讓其如此破損。」通過對無主狀態的反思,「這是暫時的。」通過對暫時狀態的反思。正如袈裟,器皿等也應如此處理。

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahatthāva nesaṃ kesacchedana-sūcikamma-cīvaradhovana-rajana-pattapacanādīni karoti, muhuttampi apassanto 『『asuko sāmaṇero kuhiṃ, asuko daharo kuhi』』nti bhantamigo viya ito cito ca āloketi, aññena kesacchedanādīnaṃ atthāya 『『muhuttaṃ tāva asukaṃ pesethā』』ti yāciyamānopi 『『amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā』』ti na deti, ayaṃ sattakelāyano nāma. Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācitopi 『『mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā』』ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Asubhanimittanti uddhumātakādibhedā dasa asubhārammaṇā dhammā. Yonisomanasikārabahulīkāroti ettha pana yonisomanasikāro nāma upāyamanasikāro, pathamanasikāro, uppādakamanasikāro. Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti.

Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu guttadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

『『Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanimittāya-sappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā kāmacchandassa pahānāya saṃvattantī』』ti . Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hoti.

Mettā cetovimuttīti ettha mettāti vutte appanāpi upacāropi vaṭṭati, cetovimuttīti appanāyeva. Yonisomanasikāro vuttalakkhaṇova. Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti.

Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, tathā odhisoanodhisodisāpharaṇavasena mettaṃ bhāventassāpi. 『『Tvaṃ etassa kuddho kiṃ karissasi? Kimassa sīlādīni nāsetuṃ sakkhissasi? Nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccikaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati? Kiṃ te sīlādīni vināsetuṃ sakkhissati? Esa attano kammena āgantvā attano kammeneva gamissati? Appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī』』ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā byāpādassa pahānāya saṃvattantī』』ti . Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hoti.

七種因緣的避免者是指那些在家人或自己的兒女、女兒等身邊,或是出家人或自己的弟子、同修等身邊,心中執著的人。他們手中進行剃髮、縫衣、洗衣、清洗器皿等工作,片刻不離開,像一隻狗一樣東張西望,尋找「某位小沙彌在哪裡,某位年輕人在哪裡」。即使被請求:「請暫時寄送某物」,也會說:「我們也無法做自己的事情,你們拿了它會感到疲憊。」這就是七種因緣的避免者。若是對衣物、器皿、食物等執著的人,哪怕是用他人的手來觸碰,也不會給予;即使被請求片刻的施捨,也會說:「我們也不會享用這些財物,你們想給我什麼呢?」這就是因緣的執著者。若是在這兩種情況下對衣物等處於中道而無動於衷,這就是七種因緣的中道者。因此,這種平等心覺支也會因避免七種因緣者而生起,也會因接近七種因緣的中道者而生起,在選擇地點等方面,爲了生起心態而生起。如此已生起的,便通過阿羅漢道的修習而達到圓滿。 不凈的對象是指十種不凈的法則,如屍體等。正念的增多是指以正念為基礎的思維、初步思維、產生思維。此外,六種法則是爲了斷除慾望而存在的——不凈對象的掌握、不凈觀的修習、對感官的守護、飲食的適度、善友的陪伴、可愛的言論。 十種不凈的對象被掌握時,慾望會減少;在修習時,慾望也會減少;在感官守護時,慾望也會減少;在飲食適度時,慾望也會減少。因此有云: 「四種五種飲水,飲水而不飽; 適合安樂的生活,精進的比丘。」 如同不凈的行為者,修習不凈觀的善友也會減少慾望,在選擇地點等方面,十種不凈的對象和可愛的言論也會減少。因此有云:「六種法則是爲了斷除慾望而存在的。」通過這六種法則的斷除,慾望的阿羅漢道將會生起。 慈心的心解放是指慈心的安住,無論是初步的還是漸進的。正念的思維則是指正念的表現。此外,六種法則是爲了斷除瞋恨而存在的——慈心的掌握、慈心的修習、對行為的反思、思維的增多、善友的陪伴、可愛的言論。 在各個方向上施行慈心時,瞋恨會減少;同樣,在各個方向上修習慈心時,瞋恨也會減少。「你對這個人憤怒有什麼用?你能摧毀他的戒律等嗎?難道你不是通過自己的行為來來去去嗎?對他人的憤怒就像抓住憤怒的草屑,想要傷害他人。你的憤怒有什麼用?你能摧毀他的戒律等嗎?他也是通過自己的行為來來去去的。」在反思自身和他人的行為時,憤怒也會減少;在選擇地點等方面,慈心的修習也會減少。因此有云:「六種法則是爲了斷除瞋恨而存在的。」通過這六種法則的斷除,瞋恨的阿羅漢道將會生起。

Atthi bhikkhave aratītiādi vuttatthameva. Api ca cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti.

Āharahatthakaṃ, bhuttavamitakaṃ, tatravaṭṭakaṃ, alaṃsāṭakaṃ, kākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā thinamiddhassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hoti.

Atthi bhikkhave cetaso vūpasamotiādīni vuttatthāneva. Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuddhasevitatā, kalyāṇamittatā, sappāyakathāti.

Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi, uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena, kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti.

Kusalākusalā dhammātiādīnipi vuttatthāneva. Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti.

Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi , vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā vicikicchāya pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hoti. Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi nivattetvā arahattena kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.

  1. Pariyāyasuttavaṇṇanā

有,僧人們,所說的「遠離」的意思是如此。並且有六種法則是爲了斷除懈怠而存在的——過度飲食的對象、行動方式的改變、光明的覺知、在空中居住、善友的陪伴、可愛的言論。 在飲食方面,若是吃了過多的食物,坐在夜間和白天的地方,若是進行修行,懈怠就像一頭大象般降臨;然而,除了四種五種飲食的場合,若是喝水而有飲食的適度,懈怠就不會降臨。因此,過度飲食的對象被掌握時,懈怠會減少。若在行動的過程中懈怠降臨,若是轉換其他的行動方式,在夜晚注視月光、燈光、星光,白天注視陽光時,若是在空中居住,像大迦葉尊者那樣,若是接近善友,懈怠也會減少,在選擇地點等方面,爲了生起清凈的行為,懈怠也會減少。因此有云:「六種法則是爲了斷除懈怠而存在的。」通過這六種法則的斷除,懈怠的阿羅漢道將會生起。 有,僧人們,所說的「心的安寧」是如此。並且有六種法則是爲了斷除不安而存在的——廣博的知識、善於提問、對戒律的瞭解、對長者的尊敬、善友的陪伴、可愛的言論。 通過廣博的知識,若是掌握一部或兩部或三部或四部或五部經文的內容,若是從意義和文字上理解,若是進行適當的提問,若是對戒律有了解,若是接近年長的長者,若是接近善友,若是接近善友,若是在選擇地點等方面,心的安寧也會減少。因此有云:「六種法則是爲了斷除不安而存在的。」通過這六種法則的斷除,心的不安的阿羅漢道將會生起。 善與惡的法則是如此。並且有六種法則是爲了斷除疑慮而存在的——廣博的知識、善於提問、對戒律的瞭解、對意志的堅定、善友的陪伴、可愛的言論。 通過廣博的知識,若是掌握一部或兩部或三部或四部或五部經文的內容,若是圍繞三寶進行適當的提問,若是對戒律有了解,若是對三寶有堅定的信心,若是接近善友,若是在選擇地點等方面,疑慮也會減少。因此有云:「六種法則是爲了斷除疑慮而存在的。」通過這六種法則的斷除,疑慮的阿羅漢道將會生起。於是,佛陀在這部經中將教義歸結為三種存在,抓住了阿羅漢的根本。教義結束時,五百位比丘達到了阿羅漢果。 義釋經文的解釋

  1. Dutiye sambahulāti vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulā. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pavisiṃsūti piṇḍāya paviṭṭhā. Te pana na tāva paviṭṭhā, 『『pavisissāmā』』ti nikkhantattā pana pavisiṃsūti vuttā. Yathā kiṃ? Yathā 『『gāmaṃ gamissāmī』』ti nikkhantapuriso taṃ gāmaṃ apattopi 『『kahaṃ itthannāmo』』ti vutte 『『gāmaṃ gato』』ti vuccati, evaṃ. Paribbājakānaṃ ārāmoti jetavanassa avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāyetaṃ vuttaṃ. Samaṇo āvusoti āvuso tumhākaṃ satthā samaṇo gotamo.

Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desemāti titthiyānaṃ samaye 『『pañca nīvaraṇā pahātabbā, satta bojjhaṅgā bhāvetabbā』』ti etaṃ natthi . Te pana ārāmaṃ gantvā parisapariyante ṭhatvā aññaṃ olokento viya aññavihitakā viya hutvā bhagavato dhammadesanaṃ suṇanti. Tato 『『samaṇo gotamo 『idaṃ pajahatha idaṃ bhāvethā』ti vadatī』』ti sallakkhetvā attano ārāmaṃ gantvā ārāmamajjhe āsanaṃ paññāpetvā upaṭṭhāyakaupaṭṭhāyikāhi parivutā sīsaṃ ukkhipitvā kāyaṃ unnāmetvā attano sayambhūñāṇena paṭividdhākāraṃ dassentā – 『『pañca nīvaraṇā nāma pahātabbā, satta bojjhaṅgā nāma bhāvetabbā』』ti kathenti.

Idha no āvusoti ettha idhāti imasmiṃ paññāpane. Ko visesoti kiṃ adhikaṃ? Ko adhippayāsoti ko adhikappayogo? Kiṃ nānākaraṇanti kiṃ nānattaṃ? Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vucceyya, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo.

Neva abhinandiṃsūti 『『evameva』』nti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti 『『nayidaṃ eva』』nti na paṭisedhiṃsu. Kiṃ pana te pahontā evaṃ akaṃsu, udāhu appahontāti? Pahontā. Na hi te ettakaṃ kathaṃ kathetuṃ na sakkonti 『『āvuso tumhākaṃ samaye pañca nīvaraṇā pahātabbā nāma natthi, satta bojjhaṅgā bhāvetabbā nāma natthī』』ti. Evaṃ pana tesaṃ ahosi – 『『atthi no etaṃ kathāpābhataṃ, mayaṃ etaṃ satthu ārocessāma, atha no satthā madhuradhammadesanaṃ desessatī』』ti.

Pariyāyoti kāraṇaṃ. Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānañhi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha tanti nipātamattaṃ, yathāti kāraṇavacanaṃ, yasmā avisaye pañho pucchitoti attho. Sadevaketi saha devehi sadevake. Samārakādīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti, pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke devaṃ vā manussaṃ vā na samanupassāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā. Ito sutvā hi tathāgato tathāgatasāvakopi ārādheyya, paritoseyya, aññathā ārādhanā nāma natthīti dasseti.

Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento katamo ca bhikkhave pariyāyotiādimāha. Tattha ajjhattaṃ kāmacchandoti attano pañcakkhandhe ārabbha uppannachandarāgo . Bahiddhā kāmacchandoti paresaṃ pañcakkhandhe ārabbha uppannachandarāgo. Uddesaṃ gacchatīti gaṇanaṃ gacchati. Ajjhattaṃ byāpādoti attano hatthapādādīsu uppannapaṭigho. Bahiddhā byāpādoti paresaṃ tesu uppannapaṭigho. Ajjhattaṃ dhammesu vicikicchāti attano khandhesu vimati. Bahiddhā dhammesu vicikicchāti bahiddhā aṭṭhasu ṭhānesu mahāvicikicchā. Ajjhattaṃ dhammesu satīti ajjhattike saṅkhāre paṭiggaṇhantassa uppannā sati. Bahiddhā dhammesu satīti bahiddhā saṅkhāre pariggaṇhantassa uppannā sati. Dhammavicayasambojjhaṅgepi eseva nayo.

第二,眾多的意思是通過戒律的分類來理解,三類人被稱為眾多,之後是僧團。通過經典的分類也是三三相應,之後是眾多。在這裡,眾多的意思應如此理解。 「我進入乞食」是指進入乞食。可是他們並未真正進入,因為他們說「我們將進入」,而是因為離開而被稱為進入。怎麼說呢?就像說「我將去村莊」的人,雖然已經離開村莊,但若有人問「他去哪裡了」,就會說「他去村莊了」,同樣的道理。關於外道的園林,是指在杰瓦那(Jetavana)不遠處,有外道的園林,這裡是指這個。 「尊者,您說的正是我們的老師,釋迦牟尼。」 「我們也是,尊者,向弟子們傳授這樣的法。」 在外道的場合,沒有「應當斷除五種障礙,應該修習七種覺支」的說法。他們到達園林,圍繞著聽眾,像是環顧四周,像是做其他事情一樣,聽佛陀的法教。然後,他們「釋迦牟尼說『應當放棄這個,修習那個』」這樣思考,回到自己的園林,準備好座位,圍繞著侍者、隨侍,抬起頭,身體挺直,展示出自己所理解的法,討論「應當放棄五種障礙,修習七種覺支」。 「這裡沒有,尊者」,這裡的「這裡」是指在這個法教中。什麼特別的呢?什麼是優越的呢?什麼是優越的行為呢?什麼是多樣的呢?法教的內容,或是與法教相關的內容,若是與釋迦牟尼的法教相關,我們的法教與釋迦牟尼的法教相結合,稱之為多樣的內容,這是什麼呢?他們說。 在第二句中也是同樣的道理。 「他們沒有歡喜」是指「他們並不接受」。「他們沒有拒絕」是指「他們並不排斥」。那麼,他們是如何放棄的呢?還是少放棄呢?是放棄的。他們確實無法這樣說:「尊者,您所說的『應當放棄五種障礙,修習七種覺支』並不存在。」這樣他們就會想:「這是一種對話,我們將其傳達給老師,老師將會講授甘美的法教。」 「分類」是指原因。他們也無法進行詳細的討論。若是這樣,他們就會遭遇更大的痛苦。因為無法詳細討論而產生的痛苦就會降臨。就像這樣,僧人們,在這裡「非領域」是指一個名詞,「如是」是原因的說法,因為在非領域中被提問。 「與天神一起」是指與天神同在。關於諸如天神等的情況也是同樣的道理。這樣三個地方被包含在內,兩個種族被生出,五個眾生被包圍,在這個有天神等的領域中,天神或人類都無法看到。因此,他們說:「從這裡聽到」或「從我這裡的教法中聽到」。從這裡聽到的話,正如如來和如來的弟子也應當受到尊重、感到滿足,除了其他的尊重是沒有的。 現在,展示他們的問題的解釋,如何是僧人們的分類。這裡「內部的慾望」是指根據自己的五蘊產生的慾望。外部的慾望是指根據他人的五蘊產生的慾望。去到定義的地方是指進行計算。內部的瞋恨是指在自己的手足等中產生的反感。外部的瞋恨是指在他人身上產生的反感。內部的疑慮是指在自己的五蘊中產生的懷疑。外部的疑慮是指在八個地方產生的重大懷疑。內部的存在是指在內部的現象中所產生的存在。外部的存在是指在外部的現象中所產生的存在。關於法的觀察覺支也是同樣的道理。

Kāyikanti caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ. Cetasikanti – 『『na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ vimuccissatī』』ti evaṃ kāyapayogaṃ vinā uppannavīriyaṃ. Kāyappassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittappassaddhīti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge satisambojjhaṅgasadisova vinicchayo.

Imasmiṃ sutte missakasambojjhaṅgā kathitā. Etesu hi ajjhattadhammesu sati, pavicayo, upekkhāti ime attano khandhārammaṇattā lokiyāva honti, tathā maggaṃ apattaṃ kāyikavīriyaṃ. Avitakkaavicārā pana pītisamādhī kiñcāpi rūpāvacarā honti, rūpāvacare pana bojjhaṅgā na labbhantīti lokuttarāva honti. Ye ca therā brahmavihāravipassanāpādakajjhānādīsu bojjhaṅge uddharanti, tesaṃ matena rūpāvacarāpi arūpāvacarāpi honti. Bojjhaṅgesu hi arūpāvacare pītiyeva ekantena na labbhati, sesā cha missakāva hontīti. Desanāpariyosāne keci bhikkhū sotāpannā jātā, keci sakadāgāmī, keci anāgāmī, keci arahantoti.

  1. Aggisuttavaṇṇanā

  2. Tatiye satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmīti loṇadhūpanaṃ viya sabbakammikāmaccaṃ viya ca sabbattha icchitabbaṃ vadāmīti attho. Yathā hi loṇadhūpanaṃ sabbabyañjanesupi nivisati, yathā ca sabbakammiko amacco yodhakammampi karoti mantakammampi paṭihārakammampīti sabbakiccāni sādheti, evaṃ uddhatassa cittassa niggaṇhanaṃ, līnassa paggaṇhananti sabbametaṃ satiyā ijjhati, na sakkā vinā satiyā etaṃ sampādetuṃ, tasmā evamāha. Imasmiṃ sutte pubbabhāgavipassanā bojjhaṅgāva kathitā.

  3. Mettāsahagatasuttavaṇṇanā

  4. Catutthe mettāsahagatena cetasātiādi sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.240-241) vitthāritameva. Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desemāti idampi te purimanayeneva satthu dhammadesanaṃ sutvā vadanti. Titthiyānañhi samaye pañcanīvaraṇappahānaṃ vā mettādibrahmavihārabhāvanā vā natthi. Kiṃ gatikā hotīti kiṃ nipphatti hoti. Kiṃ paramāti kiṃ uttamā. Kiṃ phalāti kiṃ ānisaṃsā. Kiṃ pariyosānāti kiṃ niṭṭhā. Mettāsahagatanti mettāya sahagataṃ saṃsaṭṭhaṃ sampayuttaṃ. Eseva nayo sabbattha. Vivekanissitādīni vuttatthāneva.

Appaṭikūlanti duvidhaṃ appaṭikūlaṃ – sattaappaṭikūlañca, saṅkhāraappaṭikūlañca. Tasmiṃ appaṭikūle iṭṭhe vatthusminti attho. Paṭikūlasaññīti aniṭṭhasaññī. Kathaṃ panettha evaṃ viharati? Asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto. Vuttañhetaṃ paṭisambhidāyaṃ 『『kathaṃ appaṭikūle paṭikūlasaññī viharati. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī』』ti. Paṭikūle pana aniṭṭhe vatthusmiṃ mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. Yathāha 『『kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharatī』』ti (paṭi. ma. 2.17). Ubhayamissakapadesupi eseva nayo. Appaṭikūlappaṭikūlesu hi tadeva asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto paṭikūlasaññī viharati nāma. Paṭikūlāpaṭikūlesu ca tadeva mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. 『『Cakkhunā rūpaṃ disvā neva sumano hotī』』tiādinā (paṭi. ma.

身體的意志是指在行走時產生的勇氣。精神的意志是指「我不會破壞這個座位,直到我的心因無所依而從煩惱中解脫」。這種勇氣是在沒有身體的修行中產生的。身體的安寧是指三蘊的安寧。心的安寧是指意識蘊的安寧。平等心覺支的判斷就像是正念覺支。 在這部經中,混合的覺支被提到。在這些內在的法中,正念、觀察、平等心,這些是由於自身的蘊而存在的,屬於世俗的,此外,達到道的身體的勇氣。雖然無思無慮的禪定確實屬於色界,但在色界的覺支是無法獲得的,因此屬於出世的。那些長老通過慈悲、觀察、禪定等覺支提升他們的修行,依他們的理解,色界與無色界的覺支都存在。在覺支中,無色界的喜悅是無法完全獲得的,其餘六種則是混合的。因此,在教義結束時,有些比丘成爲了初果,有些成爲了二果,有些成爲了三果,有些成爲了阿羅漢。 火經的解釋 第三,我說,僧人們,正念是無處不在的,像鹽和香料一樣,像所有的事情一樣,正念是應當被追求的。就像鹽和香料能滲入所有的調味品,像所有的公務員能完成所有的工作一樣,正念的培養、心的控制,所有這些都依賴於正念,沒有正念就無法完成,因此如此說。在這部經中,初步的觀察覺支被提到。 帶有慈心的經文解釋 第四,帶有慈心的心是指在所有方面的純凈之道(純凈道1.240-241)被廣泛闡述。我也是,尊者,向弟子們傳授這樣的法,這也是他們聽到老師的法教后所說的。在外道的場合,沒有「應當斷除五種障礙,修習慈心等四種慈悲的修行」。那麼,什麼是結果呢?什麼是最終的呢?什麼是果實呢?什麼是結局呢?帶有慈心的就是與慈心相伴、相結合的。這種道理在各處都是相同的。與孤獨相關的內容也是如此。 「小的非惡」是指兩類小的非惡——七種非惡和因緣非惡。在這個小的非惡中,意指在可愛的地方。非惡的感覺是指不喜歡的感覺。如何才能這樣生活呢?是通過觀察不凈或無常來進行思維。這裡提到的「如何在小的非惡中生活,非惡的感覺在可愛的地方,觀察不凈或無常」是如此。在非惡的地方,若在不喜歡的地方,帶有慈心或關注元素的思維,便是非惡的感覺。就像說「如何在非惡中生活,若在不喜歡的地方,帶有慈心或關注元素的思維」。在兩者混合的地方也是如此。在小的非惡與非惡的地方,帶有不凈或無常的思維,便是非惡的感覺。而在非惡與非惡的地方,帶有慈心或關注元素的思維,便是非惡的感覺。「用眼睛看到的形象不會令人愉快」這樣的道理也同樣適用。

2.17) nayena vuttaṃ pana chaḷaṅgupekkhaṃ pavattayamāno 『『appaṭikūle ca paṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako tattha viharati sato sampajāno』』ti veditabbo.

Ettāvatā ca imassa bhikkhuno mettāya tikacatukkajjhānaṃ nibbattetvā tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa saha vipassanāya maggasambojjhaṅgānaṃ ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā siyā. Idaṃ pana mettājhānaṃ pādakaṃ katvā saṅkhāre sammasantopi yo arahattaṃ pāpuṇituṃ na sakkoti, yasmā tassa arahattaparamā mettā na hoti. Yaṃparamā pana hoti, taṃ dassetabbaṃ. Tasmā tassa dassanatthaṃ ayaṃ desanā āraddhā. Parato sabbaso vā pana rūpasaññānaṃ samatikkamātiādīsupi iminā nayena puna desanārambhapayojanaṃ veditabbaṃ.

Subhaparamanti subhaniṭṭhaṃ, subhakoṭikaṃ, subhanipphattiṃ. Idhapaññassāti idheva paññā assa, nayimaṃ lokaṃ atikkamatīti idhapañño, tassa idhapaññassa, lokiyapaññassāti attho. Uttarivimuttiṃ appaṭivijjhatoti lokuttaradhammaṃ appaṭivijjhantassa. Yo pana paṭivijjhituṃ sakkoti, tassa arahattaparamāva mettā hotīti attho. Karuṇādīsupi eseva nayo.

Kasmā panetāsaṃ mettādīnaṃ subhaparamāditā vuttā bhagavatāti? Sabhāgavasena tassa tassa upanissayattā. Mettāvihārissa hi sattā appaṭikūlā honti, athassa appaṭikūlaparicayā appaṭikūlesu parisuddhavaṇṇesu nīlādīsu cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti mettā subhavimokkhassa upanissayo hoti, na tato paraṃ, tasmā subhaparamāti vuttā.

Karuṇāvihārissa uṇhābhighātādirūpanimittaṃ sattadukkhaṃ samanupassantassa karuṇāya pavattisambhavato rūpe ādīnavo parividito hoti , athassa parividitarūpādīnavattā pathavīkasiṇādīsu aññataraṃ ugghāṭetvā rūpanissaraṇe ākāse cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti karuṇā ākāsānañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākāsānañcāyatanaparamāti vuttā.

Muditāvihārissa pana tena tena pāmojjakāraṇena uppannapāmojjasattānaṃ viññāṇaṃ samanupassantassa muditāya pavattisambhavato viññāṇaggahaṇaparicitaṃ hoti, athassa anukkamādhigataṃ ākāsānañcāyatanaṃ atikkamma ākāsanimittagocare viññāṇe cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti muditā viññāṇañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā viññāṇañcāyatanaparamāti vuttā.

Upekkhāvihārissa pana 『『sattā sukhitā vā hontu, dukkhato vā vimuccantu, sampattasukhato vā mā vigacchantū』』ti ābhogābhāvato sukhadukkhādiparamatthagāhavimukhasambhavato avijjamānaggahaṇadukkhacittaṃ hoti. Athassa paramatthagāhato vimukhabhāvaparicitacittassa paramatthato avijjamānaggahaṇadukkhacittassa ca anukkamādhigataṃ viññāṇāñcāyatanaṃ samatikkammasambhavato avijjamāne paramatthabhūtassa viññāṇassa abhāve cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti upekkhā ākiñcaññāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākiñcaññāyatanaparamāti vuttā. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattāti.

  1. Saṅgāravasuttavaṇṇanā

2.17)如是所說的六種平等是指「在非惡和惡的兩者中,放下這兩者的執著,保持平等心,安住於此,保持覺知與正念」。 至此,通過對這位比丘的慈心,生起三種禪定,成為基礎,進一步發展觀察,獲得阿羅漢果,顯示出與觀察覺支的高貴力量,因此教義應當停止。而這是因為,若通過慈心的禪定成為基礎,儘管對法的理解正確,若無法獲得阿羅漢果,則他所獲得的阿羅漢果的最高境界便不再是慈心。因此,必須展示出這一點。因此,教義的開始是爲了展示這一點。而在其他方面,例如超越所有的形象等,也應以此方式理解教義的開始。 善的最高境界是指良好的結果、良好的成就、良好的結果。在這裡的智慧是指此處的智慧,意指不超越此世;這裡的智慧,是指世俗的智慧。對出世解脫的理解是指對出世法的理解較少。若能理解,則他的阿羅漢果的最高境界便是慈心。 為何提到這些慈心等的善的最高境界呢?是因為它們的因緣關係。因為在慈心的修行中,眾生是非惡的,因此在非惡的積累中,心會因純凈而升起,心會輕易地向那裡傾斜。因此,慈心成爲了善的解脫的因緣,而不是其他的,因此稱之為善的最高境界。 在悲心的修行中,由於觀察眾生的痛苦,悲心的生起是可能的,因此對形象的痛苦有了深刻的理解。由於對形象的痛苦的深刻理解,若在地界、元素等中,抬起心,心會輕易地向那裡傾斜。因此,悲心成爲了空間的因緣,而不是其他的,因此稱之為空間的最高境界。 在喜心的修行中,由於觀察到眾生因某種原因而生起的喜悅,喜心的生起是可能的,因此對意識的把握是熟悉的。若超越逐漸獲得的空間,向空間的對象的意識抬起心,心會輕易地向那裡傾斜。因此,喜心成爲了意識的因緣,而不是其他的,因此稱之為意識的最高境界。 在平等心的修行中,「愿眾生幸福,愿眾生從痛苦中解脫,愿眾生的幸福不消失」,由於對幸福和痛苦的根本理解,心會因對絕對的把握而生起。由於對絕對的把握而解脫的心,若超越絕對的存在,心會輕易地向那裡傾斜。因此,平等心成爲了無所依的因緣,而不是其他的,因此稱之為無所依的最高境界。教義結束時,五百位比丘達到了阿羅漢果。 震動經的解釋

  1. Pañcame pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgagahitena. Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ tadaṅganissaraṇaṃ samucchedanissaraṇanti . Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampītiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidhopi ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.

Ayaṃ pana viseso – byāpādassa nissaraṇantiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ, anāgāmimaggo samucchedanissaraṇaṃ. Thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.

Yā panettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vātiādikā upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Pakkuthitoti kuthito. Usmudakajātoti usumajāto. Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattapaṇakena pariyonaddho. Vāteritoti vātena erito kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamībhūto. Andhakāre nikkhittoti koṭṭhantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi, brāhmaṇo pana saraṇamatte patiṭṭhito.

  1. Abhayasuttavaṇṇanā

  2. Chaṭṭhe aññāṇāya adassanāyāti aññāṇatthāya adassanatthāya. Taggha bhagavā nīvaraṇāti ekaṃsena bhagavā nīvaraṇā. Kāyakilamathoti kāyadaratho. Cittakilamathoti cittadaratho. Sopi me paṭippassaddhoti tassa kira satthu santike sītalaṃ utusappāyaṭṭhānaṃ pavisitvā nisinnassa kāyadaratho paṭipassambhi, tasmiṃ paṭipassaddhe tadanvayeneva cittadarathopi. Apica maggenevassa etaṃ ubhayampi passaddhanti veditabbaṃ.

  3. Ānāpānavaggo

  4. Aṭṭhikamahapphalasuttādivaṇṇanā

  5. Sattamādīsu aṭṭhikasaññāti aṭṭhikaṃ aṭṭhikanti bhāventassa uppannasaññā. Taṃ panetaṃ bhāvayato yāva nimittaṃ na uppajjati, tāva chavipi cammampi upaṭṭhāti. Nimitte pana uppanne chavicammāni neva upaṭṭhahanti, saṅkhavaṇṇo suddhaaṭṭhikasaṅghāṭova upaṭṭhāti hatthikkhandhagataṃ dhammikatissarājānaṃ olokentassa sāmaṇerassa viya, paṭimagge hasamānaṃ itthiṃ olokentassa cetiyapabbatavāsino tissattherassa viya cāti. Vatthūni visuddhimagge (visuddhi. 1.15) vitthāritāni. Sati vā upādiseseti gahaṇasese upādānasese vijjamānamhi.

2-10. Puḷavakasuttādivaṇṇanā

239-247.Puḷavakasaññāti puḷavaṃ puḷavanti bhāventassa uppannasaññā. Vinīlakasaññādīsupi eseva nayo. Vinicchayakathā panettha saddhiṃ bhāvanānayena visuddhimagge (visuddhi. 1.102) vuttā. Mettādayo tikacatukkajjhānavasena veditabbā, upekkhā catutthajjhānavaseneva.

  1. Nirodhavaggo

1-10. Asubhasuttādivaṇṇanā

248-

第五,所說的「首先」是指第一。被慾望所纏繞是指被慾望所掌控。被慾望所引導是指被慾望所引導。解脫是指慾望的三種解脫:抑制的解脫、隨伴的解脫、根本的解脫。這裡,非凈的初禪是抑制的解脫,觀察是隨伴的解脫,阿羅漢道是根本的解脫。此三種解脫的意義並不被理解。 「自我之意」等等,所指的是與阿羅漢相關的自我之意,因緣的給予者的意義是指他者之意,自己和他者的意義是指雙重的意義。按照這種方式,所有的意義都應被理解。 然而,這裡有個特殊之處——在憤怒的解脫中,實際上有兩種解脫:抑制的解脫和根本的解脫。在這裡,憤怒的抑制的解脫是通過慈心的初禪,而根本的解脫是通過無漏道。懈怠的抑制的解脫是通過光明的覺知,而根本的解脫是通過阿羅漢道。對於憂慮和疑慮,抑制的解脫是通過任何的平靜,而憂慮的根本解脫是通過阿羅漢道,疑慮的根本解脫是通過初果道。 在這裡所說的比喻,例如「像是佈施的婆羅門」等等,所提到的比喻是指裝滿水的容器。被纏繞是指因色相的分裂而被纏繞。被擊打是指被打擊。由於水的性質而生起的,因而被稱為「水生」。被種子等所包圍,或是用青蛙的顏色覆蓋的,或者用水覆蓋的,因而被稱為「水的覆蓋」。被風所推動的是被風所搖動。被壓迫的是被壓迫。被泥土所覆蓋的是被泥土所覆蓋。被黑暗所掩蓋的是被放置於無光的地方。在這部經中,佛陀通過三種存在的教義,結束了關於阿羅漢的教義,而婆羅門則僅僅是依靠保護而立足。 無畏經的解釋 第六,所說的「因無知而不見」是指因無知的目的而不見。這裡佛陀提到的障礙是指單一的障礙。身體的煩惱是指身體的痛苦。心的煩惱是指心的痛苦。也就是說,對我來說,身體的痛苦是通過進入老師的涼爽的氣候而坐下時,身體的痛苦得以平息,在這種平息中,心的痛苦也隨之平息。此外,這兩者的平息也應被理解為通過道而平息。 呼吸經 骨果的經文解釋 在第七中,所說的「骨」的意義是指「骨」的意識的生起。若在此生起意識,直到現象未生起之前,面板和肉體也會保持。若現象生起,面板和肉體則不會保持,色相的清凈如同清澈的骨架,保持如同看到手中持有的法王的樣子,或是看到微笑的女人,或是看到在寺廟山中居住的長老的樣子等。物體在清凈道中(清凈道1.15)被廣泛闡述。正念或是依附的狀態是指在存在的狀態中顯現。 2-10. 普拉瓦卡經的解釋 239-247. 所說的「普拉瓦卡」的意義是指「普拉瓦」。在「維尼拉卡」的意義等方面也是如此。關於判斷的討論,在此與修行的方式結合在清凈道中(清凈道1.102)提到。慈心等應通過三種禪定來理解,而平等心則應通過第四禪定來理解。 消滅經 1-10. 非凈經的解釋 248-

257.Asubhasaññāti asubhe paṭhamajjhānasaññā. Maraṇasaññāti 『『avassaṃ maritabbaṃ, maraṇapaṭibaddhaṃ me jīvita』』nti abhiṇhaṃ paccavekkhantassa uppannasaññā . Āhāre paṭikūlasaññāti odanakummāsādimhi ajjhoharaṇīye paṭikūlasaññā. Sabbaloke anabhiratisaññāti sakalalokasmiṃ anabhiratiṃ uppādentassa uppannasaññā. Pahānasaññāvirāgasaññāti dve pubbabhāgā. Nirodhasaññā missakā. Evametāni aṭṭhikasaññādīni vīsati kammaṭṭhānāni niddiṭṭhāni. Tesaṃ navasu appanā honti, ekādasa upacārajjhānikā. Sesā panettha vinicchayakathā visuddhimagge (visuddhi. 1.294) āgatāva. Gaṅgāpeyyālādayo maggasaṃyutte vuttanayeneva veditabbā.

Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.

  1. Satipaṭṭhānasaṃyuttaṃ

  2. Ambapālivaggo

  3. Ambapālisuttavaṇṇanā

  4. Satipaṭṭhānasaṃyuttassa paṭhame ambapālivaneti ambapāliyā nāma rūpūpajīviniyā ropite ambavane. Taṃ kira tassā uyyānaṃ ahosi. Sā satthu dhammadesanaṃ sutvā pasannacittā tattha vihāraṃ kāretvā tathāgatassa niyyātesi. Taṃ sandhāyetaṃ vuttaṃ. Ekāyanvāyanti ekāyano ayaṃ. Tattha ekāyanoti ekamaggo. Maggassa hi –

『『Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisi saṅkamo』』ti. (cūḷani. pārāyanatthutigāthāniddeso 101) –

Bahūni nāmāni. Svāyaṃ idha ayananāmena vutto. Tasmā ekāyanvāyaṃ, bhikkhave, maggoti ettha ekamaggo. Ayaṃ, bhikkhave, maggo, na dvedhāpathabhūtoti evamattho daṭṭhabbo. Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena ca.

Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi saṃkiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya, pahānāyāti attho. Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttaramaggassa adhigamāya saṃvattati . Tenāha 『『ñāyassa adhigamāyā』』ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha 『『nibbānassa sacchikiriyāyā』』ti.

Evaṃ bhagavatā sattahi padehi ekāyanamaggassa vaṇṇo bhāsito, so kasmāti ce? Bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū – 『『ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave harati. Visuddhiṃ, ñāyaṃ, nibbānanti tayo visese āvahatī』』ti ussāhajātā imaṃ desanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ, dhāretabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo. Tena 『『na tato heṭṭhā, na uddha』』nti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. 『『Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi taṃ suṇātha. Ko ca, bhikkhave, kāyassa samudayo? Āharasamudayā kāyasamudayo』』tiādīsu (saṃ. ni. 5.408) hi satigocaro satipaṭṭhānanti vutto. Tathā 『『kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati cā』』tiādīsupi (paṭi. ma.

非凈的意識是指非凈的初禪意識。死亡的意識是指「必然會死,生存與死亡相連」的不斷思考所生起的意識。對食物的反感意識是指在米飯和粥等可食用的食物中生起的反感意識。對整個世界的不滿足意識是指在整個世界中生起的不滿足意識。放棄的意識與無慾的意識是兩個先前的部分。滅盡的意識是混合的。如此,這些非凈的意識等共計二十種修行方法已被列出。在這些中,有九種是專注的,十一種是隨唸的。其餘的討論則在清凈道中(清凈道1.294)已述及。關於恒河的水等應依照所述的方式理解。 覺支的相關解釋已完成。 正念所依的經 阿姆巴帕利經的解釋 在正念所依的經中,所說的「阿姆巴帕利」是指阿姆巴帕利所生的與樹木相關的生物。那是她的園子。她在聽到老師的教法后,心中歡喜,於是在那裡建立了住處。為此而提到的。單一的道路是指單一的路徑。在這裡,單一的道路是指一條道路。因為道路是—— 「道路是路徑,通向彼岸; 船隻越過河流,橋樑架起溝通。」 有許多名稱。這裡是以「單一路徑」來稱呼。因此,這裡說的「單一的道路」是指一條道路。這裡的道路,尊者們,應當理解為不是兩條道路。道路是指什麼地方的道路?是指通往涅槃的道路,是指應當通往涅槃的道路。 眾生的凈化是指因慾望等污垢而被污染的眾生的凈化。爲了超越悲傷和哀悼,是指爲了超越悲傷和哀悼,放棄的意義。爲了消除痛苦與煩惱,是指身體的痛苦和心的煩惱的消除,是爲了超越這兩者的痛苦,意指消亡。爲了獲得智慧,是指八正道被稱為智慧,爲了獲得它而說。因為這在某種程度上是世俗的正念所依的道路,最終通向出世的道路。因此說「爲了獲得智慧」。 爲了實現涅槃的真實,是指因無慾而獲得的涅槃的真實,因而被稱為不死的真實。因為這條道路逐漸通向涅槃的真實。因此說「爲了實現涅槃的真實」。 因此,佛陀以七個方面描述了單一路徑的特徵,問道:為什麼呢?是爲了激勵比丘們。因為聽到特徵的描述,他們會想到:「這條道路確實是帶走了心中的痛苦、言語中的哀嘆、身體中的苦痛、心中的煩惱,這四種苦難都被帶走。清凈、智慧、涅槃這三種特性被帶走。」因此,他們會激勵自己去理解、去掌握、去保持,並認為這條道路應當被髮展。因此,爲了激勵這些比丘,描述了特徵,如同商人對商品的描述。 所說的「即是」是指引導,所指的是這一點。四個是指計算的界限。由此可見「沒有下面,沒有上面」是指正念的界限。正念是指三種正念,正念的對象也是如此,三者都在修行的比丘中,老師的教導也在其中,正念也是如此。「比丘們,我將教導四種正念的生起與消失,請聽。」那麼,身體的生起是什麼?是指飲食的生起。

2.35). Tassa attho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṃ ṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ hatthiṭṭhānaassaṭṭhānādīni viya.

『『Tayo satipaṭṭhānā, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī』』ti (ma. ni. 3.311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā satipaṭṭhānanti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabboti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti.

『『Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī』』tiādīsu (ma. ni. 3.147; saṃ. ni. 5.989) pana satiyeva satipaṭṭhānanti vuttā. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ, iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ.

Yadi evaṃ kasmā 『『satipaṭṭhānā』』ti bahuvacanaṃ katanti? Satīnaṃ bahuttā. Ārammaṇabhedena hi bahukā satiyo. Atha 『『maggo』』ti kasmā ekavacananti? Magganaṭṭhena ekattā. Catassopi hi etā satiyo magganaṭṭhena ekattaṃ gacchanti. Vutañhetaṃ 『『maggoti kenaṭṭhena maggo? Nibbānamagganaṭṭhena, nibbānatthikehi magganīyaṭṭhena cā』』ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti, ādito paṭṭhāya ca nibbānatthikehi maggiyantīti tasmā catassopi eko maggoti vuttā. Evañca sati vacanānusandhinā sānusandhikāva desanā hoti.

Katame cattāroti kathetukamyatāpucchā. Kāyeti rūpakāye. Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. Ayañhi bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato, dukkhato anupassati, no sukhato, anattato anupassati, no attato, nibbindati, no nandati, virajjati, no rajjati, nirodheti, no samudeti, paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati , anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

Viharatīti irīyati. Ātāpīti tīsu bhavesu kilese ātapatīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati. Na hi sativirahitassa anupassanā nāma atthi, tenevāha 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni.

2.35)其意是——「建立在存在之上」,即是基礎。什麼是基礎?是正念。正念的基礎是正念的建立。正念的基礎與身心的狀態等同。 「三種正念,若有修行者修習,導師有能力進行引導」(《中部·尼柯羅經》3.311),在這裡提到的正念是指在三種修行者中,導師的教導與反應的作用。其意是——因需要建立而建立,因需要引導而引導。什麼需要建立?是正念。正念的基礎是正念的建立。 「四種正念的培養,廣泛的修習,充滿七種覺支」(《中部·尼柯羅經》3.147;《相應部·尼柯羅經》5.989),在這裡同樣是指正念的基礎。其意是——建立在存在之上,保持並通過觀察而生起。正念的基礎是正念的基礎。或者說,作為依靠的正念,作為維持的基礎,因此正念也可稱為基礎。這是這裡的意圖。 如果是這樣,為什麼要用複數「正念」呢?因為正念有很多。因對象的不同,正念也有很多。若說「道路」,為何用單數呢?因為在道路的意義上是統一的。因為這四種正念在道路的意義上是統一的。這裡提到的「道路」是指什麼地方的道路?是指通往涅槃的道路,是指應當通往涅槃的道路。 這四種正念在後面也在身體等方面的對象中,努力達成涅槃,從一開始便是爲了涅槃的目的,因此這四種正念也被稱為統一的道路。因此,正念的教導是有其關聯的。 那麼,哪四種呢?是爲了說明而詢問的。身體是指物質的身體。身體的觀察是指觀察身體的修行者,或觀察身體。這個比丘通過觀察身體的無常等,觀察到七種觀察的狀態,觀察到無常,而不是常,觀察到痛苦,而不是樂,觀察到無我,而不是我,因而生起厭離,而不是歡喜,生起厭棄,而不是執著,滅盡而不是生起,放棄而不是獲取。他在觀察無常時,放棄了常的觀念;在觀察痛苦時,放棄了樂的觀念;在觀察無我時,放棄了我的觀念;在厭離時,放棄了歡喜;在厭棄時,放棄了貪慾;在滅盡時,放棄了生起;在放棄時,放棄了執著。 「居住」是指行走。「精進」是指在三種存在中,努力克服煩惱,精進的名稱。精進是指有意義的努力。保持正念是指以身體為基礎的正念。這裡是因為正念通過對象的把握而以智慧觀察。因為沒有正念的觀察是不存在的,因此說:「我說正念是無處不在的」(《相應部·尼柯羅經》)。

5.234). Tasmā ettha 『『kāye kāyānupassī viharatī』』ti ettāvatā kāyānupassanāsatipaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, tesaṃ dassanatthaṃ 『『ātāpī sampajāno satimā』』ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañjassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyati eva. Tasmā 『『pañcapi upādānakkhandhā loko』』ti vibhaṅge (vibha. 362) vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha 『『tattha katamo loko, sveva kāyo loko』』ti, ayamevettha attho. Tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo.

Vedanāsūti ettha tisso vedanā, tā ca lokiyā eva, cittampi lokiyaṃ, tathā dhammā. Yathā pana vedanā anupassitabbā, tathā anupassanto esa vedanānupassīti veditabbo. Esa nayo cittadhammesu. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, upasanto carissatī』』ti.

Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañhetaṃ 『『yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī』』ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā, yathāha – 『『sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā』』ti (ma. ni. 1.465) sabbaṃ vitthāretabbaṃ. Apica aniccādisattaanupassanāvasenapi anupassitabbā.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādianupassanānaṃ sarāgādīnañca bhedānaṃ vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattaanupassanānaṃ 『『santaṃ vā ajjhattaṃ kāmacchanda』』ntiādīnañca pabhedānaṃ vasena anupassitabbā. Sesaṃ vuttanayameva. Ayamettha saṅkhepo, vitthāro pana dīghamajjhimaṭṭhakathāsu (dī. ni. aṭṭha. 2.373 ādayo; ma. ni. aṭṭha. 1.105 ādayo) satipaṭṭhānavaṇṇanāyaṃ vuttanayeneva veditabbo.

  1. Satisuttavaṇṇanā

5.234)因此這裡所說的「身體觀察者在其中安住」,就是指身體觀察的正念基礎。或者說,由於沒有煩惱的內在概念,造成了障礙,未能明瞭方法的把握與避免,因此在方法的選擇上無能為力,因此他無法獲得這一修行方法。因此,因緣的法則使他能夠獲得,故此應理解為「精進、明瞭、正念」。 因此,顯示身體觀察的正念基礎后,現在要顯示放棄的特徵,放棄對世俗的貪慾與煩惱。在這裡,放棄是指通過放棄的方式或通過抑制的方式進行放棄。世俗是指在此身體中。身體在這裡是指因搖動與不搖動而被稱為世俗。因為對他而言,不僅僅是在身體上放棄貪慾與煩惱,而是在感受等方面也同樣放棄。因此說「五蘊皆是世俗」(《分別論》362)。因世俗的意義,因而以此法則來說明。若問「那裡是什麼世俗?就是身體是世俗」,這就是這裡的意義。在這個世俗中,放棄貪慾與煩惱應被如此理解。 在感受方面,這裡有三種感受,且這些都是世俗的,心也是世俗的,法也是如此。就如同感受應被觀察,觀察不到的就是感受觀察。這個法則也適用於心法。那麼,感受應如何被觀察呢?快樂的感受是從痛苦中生起的,痛苦的感受是從刺痛中生起的,無痛無樂的感受是從無常中生起的。如所說: 「誰從痛苦中見快樂, 誰從痛苦中見痛苦; 無痛無樂的安寧, 從無常中見其無常; 他確實是明瞭的比丘, 安住於此行走。」 所有這些都應被觀察為痛苦。正如所說:「無論何種感受,皆應稱之為痛苦」(《相應部·尼柯羅經》4.259)。快樂與痛苦也應被觀察,如所說:「快樂啊,朋友維薩卡,感受是安穩的快樂,是變遷的痛苦」(《中部·尼柯羅經》1.465),所有這些都應被詳細闡述。此外,因無常等的觀察也應被觀察。 在心法方面,心應從對象的主導、共生的狀態、因果的作用等不同的方面進行觀察,因無常等的觀察也應被觀察。法則應從特徵的共同性、空性法的無常等的觀察,以及「內心的慾望」之類的不同方面進行觀察。其餘的則是已述的內容。這裡是概述,詳細內容可參見長中、短中論述(《長部·尼柯羅經》2.373等;《中部·尼柯羅經》1.105等)中的正念基礎的論述。 正念經的解釋

  1. Dutiye satoti kāyādianupassanāsatiyā samannāgato. Sampajānoti catusampajaññapaññāya samannāgato. Abhikkante paṭikkanteti ettha abhikkantaṃ vuccati gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma, paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaaṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti.

Tattha sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā 『『kiṃ nu me ettha gatena attho atthi, natthī』』ti atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi . Cetiyaṃ disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Mahāvihārasmiñhi dakkhiṇadvāre ṭhatvā mahācetiyaṃ olokentā tiṃsasahassabhikkhū arahattaṃ pāpuṇiṃsu, tathā pacchimadvāre uttaradvāre pācīnadvāre ca, tathā pañhamaṇḍapaṭṭhāne abhayavāpipāḷiyaṃ, thūpārāmadvāre nagarassa dakkhiṇadvāre anurādhavāpipāḷiyaṃ.

Mahāariyavaṃsabhāṇakatthero panāha 『『kiṃ tumhe vadatha, mahācetiyassa samantā kucchivedikāya heṭṭhimabhāgato paṭṭhāya paññāyanaṭṭhāne yattha yattha dve pādā sakkā honti samaṃ patiṭṭhāpetuṃ, tattha tattha ekapaduddhāre tiṃsatiṃsa bhikkhusahassāni arahattaṃ pāpuṇiṃsūti sakkā vatu』』nti . Aparo pana mahāthero āha – 『『mahācetiyatale ākiṇṇavālikāya bahutarā bhikkhū arahattaṃ pattā』』ti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamaṃ jhānaṃ uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthaṃ. Keci pana – 『『āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattā』』ti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ? Cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsagge kāyasaṃsaggāpattiṃ āpajjati, jīvitabrahmacariyānaṃ vā antarāyo ca hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve sappāyaṃ. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ, antarāyābhāve sappāyaṃ. Mahāparivārānaṃ therānaṃ dassanepi eseva nayo.

在第二次中,正念是指對身體等的觀察所具備的狀態。明瞭是指具備四種明瞭的智慧。前行的行為稱為前行,回退的行為稱為回退,這兩者在四種行走方式中都可獲得。前行時,身體向前移動,稱為前行;回退時,身體向後退,稱為回退。在站立時,身體向前傾斜移動,稱為前行;向後傾斜移動,稱為回退。在坐下時,身體面向座位的前方移動,稱為前行;向後方移動,稱為回退。在躺下時也是如此。 具備明瞭的行為是指以明瞭進行一切行為,或是以明瞭作為行為的基礎。因為他在前行等方面都在進行明瞭的觀察,任何地方都不可缺少明瞭。 在這裡,明瞭有四種:有益的明瞭、適宜的明瞭、對象的明瞭、無迷的明瞭。在前行的心中,因心的作用而生起的意識,未能抵達的就是「我在這裡有什麼意義,是否存在」的思考,因而對意義的把握就是有益的明瞭。在這裡,意義是指對聖地的觀察、對覺悟的觀察、對僧團的觀察、對長老的觀察、對非凈的觀察等方面的法則。即使看到聖地,因看到佛的法則、因看到僧團的法則而生起歡喜,最終理解到這一切的滅盡而獲得阿羅漢果。在大寺院的南門站立,觀看大聖地時,三萬三千比丘獲得了阿羅漢果,此外在西門、北門、東門,及在第一講堂的無畏池、佛塔的大門,阿羅漢果也同樣獲得。 大尊貴的長老說:「你們說什麼?在大聖地周圍的地方,從底部開始,智慧的地方,在那裡兩隻腳可以平穩站立,在那裡可以使三十個比丘獲得阿羅漢果。」另一個大長老說:「在大聖地的地方,聚集了很多比丘獲得了阿羅漢果。」在此看到他們的教導,觀察非凈,生起初禪,最終理解到這一切的滅盡而獲得阿羅漢果。因此,這些觀察是有意義的。然而,有人說:「即使是世俗的增長,意義依然存在,因此依賴於出家修行的生活。」 在這裡,前行的行為是指適宜與不適宜的明瞭。有適宜的明瞭是指對聖地的觀察。如果在聖地進行大供養時,十個或十二個單位的聚會,依照自己的財富,男女都裝飾得像藝術品一樣。在那裡,因對美好的對象,貪慾生起;因對不美好的對象,反感生起;因對無所求的對象,迷惑生起;因身體的接觸,身體的接觸就會導致障礙,生起對生命的出家生活的障礙。因此,這個地方就變得不適宜,若沒有所述的障礙則適宜。對僧團的觀察也是有意義的。如果在內村建造大講堂,整夜聽法的人們,就會因所述的方式而有聚會和障礙,因此這個地方就變得不適宜,若沒有障礙則適宜。對於大陪伴的長老們的觀察也是如此。

Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto 『『sāmaṇerā』』ti pakkosi . So – 『『mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā, aññasmimpi divase uparivisesaṃ nibbattessāmī』』ti cintetvā 『『kiṃ, bhante,』』ti paṭivacanaṃ adāsi. 『『Ehī』』ti vutte ekavacaneneva āgantvā – 『『bhante, iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukhā hutvā olokethā』』ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ, sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ.

Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsakammaṭṭhānesu attano cittarucikaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma.

Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ – idhekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco pana neva harati na paccāharati, ekacco harati ca paccāharati ca.

Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamaṃ yāmaṃ majjhimayāme seyyaṃ kappetvā, pacchimayāmepi nisajjācaṅkamehi vītināmetvā, pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānamanuyuñjitvā bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ, khuddakaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā bodhi vanditabbā. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati.

Atha naṃ manussā disvā 『『ayyo no āgato』』ti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahaṇatthaṃ dhammakathā nāma kātabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi, tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.

Asubhadassanampi sātthaṃ。為此,關於那個目的的說明是——有一個年輕的比丘,帶著小沙彌去潔凈牙齒的地方。小沙彌在走路時看到非凈,生起了初禪,作為基礎,觀察到三種果實,獲得了上升的修行方法,便停住了。年輕的比丘沒有看到這一點,於是叫道:「小沙彌。」小沙彌回答:「自從我出家以來,與比丘之間從未有過兩次對話,其他日子我也會生起特別的狀態。」於是他思考:「那麼,尊者,」便回答。聽到「來吧」后,他便單獨前來——「尊者,請允許我在這個修行的地方,面朝前方觀察一會兒。」他這樣做后,便達到了那個特殊的果位。由此,一個非凈的觀察為兩人所生。因此,這對於人來說,女人的非凈是不可取的,男人的非凈也是如此,所有的法皆是適宜的,因此適宜的觀察是適宜的明瞭。 因此,關於適宜的明瞭,若在三十個修行方法中,依據自己的心情,選擇名為修行的方法,依賴於乞食的修行,便稱為對象的適宜明瞭。 爲了闡明這一點,應理解這四種情況——有的比丘只帶走,不帶回;有的比丘帶回而不帶走;有的比丘既不帶走也不帶回;有的比丘既帶走又帶回。 在這裡,有的比丘白天在散步和坐下時,通過障礙法凈化心念,而在夜間的第一時段,適當地安排中間時段的安寧,最後時段也通過坐下散步度過,正如在聖地、菩提樹旁灑水,準備飲水和食物,進行教師和導師的工作。他在完成身體的準備后,進入寢處,抓住兩個或三個坐墊,選擇修行方法,待到乞食的時間,站起身來,帶著修行的方法,走出寢處,心中思維著修行的方法,前往聖地,如果是佛的回憶修行,他便不放棄,繼續進入聖地。如果是其他的修行方法,他便在樓梯的根部站立,像抓住物品一樣保持,抓住對佛的歡喜,走上聖地。如果是大的聖地,他便三次轉身,向四個方向禮拜;如果是小的聖地,也同樣轉身,向八個地方禮拜。禮拜聖地后,面對菩提樹,像面對佛陀般展現出虔誠的行為,禮拜菩提樹。因此,他這樣禮拜聖地和菩提樹后,便走向安住的地方,像抓住放棄的修行方法一樣,穿上袈裟,進入村莊去乞食。 然後,人們看到他,便說:「尊者來了。」於是迎接他,拿著碗,邀請他在座位上或家中坐下,給他粥,直到飯未結束,他的雙足被洗凈,擦乾,坐在前面,或詢問問題,或想聽法。如果他們不交談,爲了聚集人群,便應當講法。講法是與修行方法解脫的,沒有修行方法的講法是不存在的,因此以修行方法講法,享用食物,讚歎之後,即使在被人們引導下離開村莊,他仍然走上那條路。

Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira na 『『amhākaṃ upajjhāyo ācariyo』』ti mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva karonti. Te taṃ pucchanti – 『『bhante, ete manussā tumhākaṃ kiṃ honti, mātipakkhato sambandhā pitipakkhato』』ti? Kiṃ disvā pucchathāti? Tumhesu etesaṃ pemaṃ bahumānanti. 『『Āvuso, yaṃ mātāpitūhipi dukkarataraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthī』』ti tesaṃ guṇe kathayanto gacchati. Ayaṃ vuccati harati na paccāharatīti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādiṇṇakaṃ muñcitvā upādiṇṇakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati. Athassa dvittikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādiṇṇakaṃ muñcitvā anupādiṇṇakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātupariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati. Ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanamatthi, yattha yāguṃ pivitvā arahattaṃ pattā bhikkhū natthīti.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetovinibandhabaddhacitto viharanto 『『kammaṭṭhānaṃ nāma atthī』』tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati. Ayaṃ vuccati neva harati na paccāharatīti.

Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti 『『āvuso, tumhe na iṇaṭṭā, na bhayaṭṭā, na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathā』』ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati, so 『『ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta』』nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati, tathā asakkonto nisīdatīti so eva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi, taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimapadesaṃyeva eti ālindakavāsī mahāphussadevatthero viya.

於是,當年輕的比丘和小沙彌完成了乞食的工作,走出村莊時,看到他們的同伴,便迎接他們,抓住他們的碗和袈裟。古老的比丘們並不注視「我們的老師、導師」,而是根據情況進行交談。他們問道:「尊者,這些人對你們來說是什麼,是否是母親和父親的關係?」看到什麼而詢問呢?你們對這些人有很大的愛與尊重。「朋友,母親和父親所難以做到的,這些人卻為我們所做,連碗和袈裟也不是他們的所有,因他們的因緣,沒有恐懼的恐懼,我們並不知道這些人是我們的恩人。」他在講述他們的優點時走開了。這被稱為抓住而不放下。 而對於那些如前所述的,進行行為的比丘,因其修行的光輝而閃耀,放下了執著的,而抓住了非執著的,身體的汗水得以釋放,未能升起修行的路徑,他便帶著碗和袈裟,急忙去禮拜聖地,進入村莊乞食,獲得了粥,前往坐處飲用。然後,他在僅僅兩次的吸收中,放下執著而抓住非執著,彷彿沐浴在百桶水中,獲得了光明的解脫,隨即以修行的方法享用粥,清洗碗和麵孔,在中餐時,思維著修行的法則,繼續在其他地方以修行的方法享用食物,之後便抓住修行的方法,返回。此被稱為放下而不抓住。這樣的比丘在飲用粥后,開始修習內觀,獲得阿羅漢果的比丘是無法計算的。在錫蘭島的這些村莊中,沒有這樣的坐處,在哪些地方飲用粥后獲得阿羅漢果的比丘是不存在的。 而那些沉迷於懈怠、放棄責任、破壞一切的比丘,心被五種心念所束縛,生活時不知「修行的方法存在」,進入村莊乞食,因不合適的接觸而混亂,吃完后便空手離開。這被稱為既不抓住也不放下。 而被稱為抓住與放下的比丘,應被理解為根據其行為的前後。那些有慾望的家族子弟,出家后與十個、二十個、三十個、四十個、五十個同住,進行修行時,便說:「朋友,你們不應放縱,不應恐懼,不應因謀生而出家,想要解脫痛苦的便出家,因此在行走時若出現煩惱,應在行走時放下,在站立、坐下、躺下時出現煩惱時,也應在相應的狀態下放下。」他們這樣做后,進行乞食時,便在石頭上停住,因而觀察修行的方法。若在行走中出現煩惱,便在那時放下。若無法做到,便停住。然後,即使在後面跟隨的人也停住,他便想:「這位比丘知道你們的生起的思維,這對你們並無益處。」於是他鼓勵自己,增進內觀,便進入了聖地。如果無法做到,便坐下。即使無法進入聖地,便放下煩惱,繼續思維修行的方法,而不以修行的方法的心去提升步伐。若提升步伐,便轉身返回,回到原來的地方,像阿林卡的居士大佛那樣。

So kira ekūnavīsati vassāni gatapaccāgatikavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathā gacchantaṃ disvā – 『『ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho』』ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamaṃsu. Tañca obhāsaṃ disvā vanavāsīmahātissatthero taṃ dutiyadivase pucchi – 『『rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso』』ti? Thero vikkhepaṃ karonto 『『obhāso nāma dīpobhāsopi hoti, maṇiobhāsopī』』ti evamādimāha. Tato 『『paṭicchādetha tumhe』』ti nibaddho āmāti paṭijānitvā ārocesi.

Kāḷavallimaṇḍapavāsīmahānāgatthero viya ca. Sopi kira gatapaccāgatikavattaṃ pūrento paṭhamaṃ tāva 『『bhagavato mahāpadhānaṃ pūjessāmī』』ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena uddhaṭe paṭinivattanto gāmasamīpaṃ gantvā 『『gāvī nu pabbajito nū』』ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakarakato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? 『『Mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse 『dīghāyukā hothā』ti vacanamattenāpi kammaṭṭhānavikkhepo ahosī』』ti 『『ajja, bhante, katimī』』ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā āroceti. Sace divasādipucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvā yāti.

Kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira āsāḷhipuṇṇamiyaṃ katikavattaṃ akaṃsu – 『『arahattaṃ apatvā aññamaññaṃ nālapissāmā』』ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu – 『『ajjeko āgato, ajja dve』』ti. Evañca cintesuṃ – 『『kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi. Yadi aññamaññaṃ na sallapanti, addhā vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā』』ti sabbe vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha – 『『na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, supaṭṭhitaṃ pānīyaṃ paribhojanīya』』nti . Te tatova nivattā. Tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāyaṃ visuddhipavāraṇaṃ pavāresuṃ.

他在過去的二十九年中一直這樣生活。人們在中途耕作、播種和收割,看見這位長老如此往來,便議論道:「這位長老似乎反覆往返,難道是迷路了,還是有什麼緣故?」他對此不以為然,專注于修行的心,最終在二十年間獲得了阿羅漢果。在獲得阿羅漢果的那一天,天神在他的散步處點亮了光明。四位大王,薩克(天帝)、天神之王、梵天和薩漢帕提也前來侍奉他。看到這光輝,森林中的大象長老在第二天問道:「在夜間,尊者的身邊是否有光輝,是什麼光輝?」長老在解釋時說:「光輝是指燈光的光輝,也可以是寶石的光輝。」然後他迴應道:「請你們遮住。」並表示接受。 如同卡拉瓦利曼達帕的偉大長老一樣。他也在過去的二十九年中,首先決定「我要供奉佛陀的偉大修行」,便在七年間只在指定的地方散步。然後在十六年中完成了過去的修行,獲得了阿羅漢果。他在心中專注于修行,抬起腳步,放下執著,前往村莊,心中想著「是否有牛被出家」,便在適合的地方站立,披上袈裟,用水清洗碗,準備飲水。為什麼呢?「我不希望人們因我而乞討或禮拜,僅僅因為『愿你們長命百歲』的話語就讓我分心。」於是他回答:「今天,尊者,多少?」如果被問到當天的乞討人數,他便喝水並告訴他們。如果當天沒有人問他,他便在出門時經過村莊的門口離開。 在卡蘭巴提寺,五十位比丘也如同他們一樣。他們在阿薩利普爾那日進行修行,互相說:「在沒有獲得阿羅漢果之前,我們不會互相交談。」他們在乞討時清洗了水碗,進入村莊。被問到當天的情況時,他們如是回答。人們看到他人不交談,便知道:「有一個人來了,今天來了兩個。」於是他們思考:「難道他們與我們沒有交談,還是互相交談?如果他們不互相交談,必定會產生爭執。我們應該互相寬恕。」於是,他們都走向寺院,五十位比丘中也沒有看到那兩位比丘。於是其中一位聰明的人說:「沒有爭執的機會,應該有條理的聖地、菩提樹,清潔的飲水和食物。」他們便從那裡返回。那些比丘在這幾個月中也獲得了阿羅漢果,參與了偉大的凈化儀式。

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya, kalambatitthavihāre vassūpagatā bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātikadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgapattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭipassambhetvā yathā purebhattaṃ , evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva manasikaroti. Ayaṃ vuccati harati ca paccāharati cāti.

Imaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha pacchimavaye pāpuṇāti, no ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti, seyyathāpi thero bāhiyo dārucīriyo mahāpañño vā, seyyathāpi thero sāriputto, mahiddhiko vā, seyyathāpi thero mahāmoggallāno, dhutavādo vā, seyyathāpi thero mahākassapo, dibbacakkhuko vā, seyyathāpi thero anuruddho, vinayadharo vā, seyyathāpi thero upāli, dhammakathiko vā, seyyathāpi thero puṇṇo mantāṇiputto, āraññiko vā, seyyathāpi thero revato, bahussuto vā, seyyathāpi thero ānando, sikkhākāmo vā, seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu – 『『attā abhikkamati, attanā abhikkamo nibbattito』』ti vā 『『ahaṃ abhikkamāmi, mayā abhikkamo nibbattito』』ti vā sammuyhanti, tathā asammuyhanto abhikkamāmīti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāṭo abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā atiharaṇavītiharaṇesu, vossajjane tejodhātu vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā sannikkhepanasannirumbhanesu.

如同卡拉瓦利曼達帕的偉大長老一樣,像在卡蘭巴提寺的比丘們一樣,他專注于修行,抬起腳步,走向村莊,清洗水碗,觀察道路,確保沒有酒鬼、爭吵者、狂暴的大象和馬等,便走上那條路。在那裡乞討時,他並不急匆匆地走。他的乞食並不是以快速為名。相反,他像在平坦的土地上行走一樣,穩穩地走著。進入村莊后,他想要給予或不想給予,便根據合適的時間,抓住乞討的機會,進入內村或外村,或寺院,隨意地坐下,專注于修行,保持對食物的厭惡感,觀察食物如同眼藥膏、彩繪、肉類等,思維著八種食物的特性,享用食物,不因貪慾、醉酒、裝飾或美化而享用……吃完后,清洗水碗,片刻安靜后,像之前吃飯一樣,也像之後的飯一樣,專注于修行的方法。此被稱為抓住和放下。 而對於這種抓住與放下的行為,如果他具備條件,便在初期獲得阿羅漢果。如果在初期未能獲得,則在中期獲得。如果在中期未能獲得,則在後期獲得,如果在後期未能獲得,則在臨終時獲得。如果在臨終時未能獲得,則轉生為天人。如果轉生為天人未能獲得,則在未出現的佛陀面前,證得獨覺智。如果未能證得獨覺智,則在佛陀面前迅速覺悟,就像長老巴希約、達魯奇里、偉大的智者,或長老薩利普、偉大的摩訶摩羯陀、持戒的摩哈卡薩帕、具天眼的阿努魯達、持戒的優波離、講法的普納、住在森林的雷瓦托、博學的阿難、渴望學習的拉胡拉佛子一樣。如此,這一四項的抓住與放下,便是他的修行的適宜明瞭。 在前行等方面,保持專注和不迷失的明瞭。應當如此理解:在這裡,比丘在前進或退後時,像盲目的人一樣,前進等——「自我前進,由自我前進而生」或「我前進,由我前進而生」之類的思維,便會在此時產生。如此,保持專注的心念,便會產生與心相伴的心念的表現,因而身體的動作便會隨著心的活動而前進。如此,前進時,單腳抬起,地元素和水元素便會相應地變化,兩個元素的力量便會減弱,其他兩個元素則會增強,因而在抓取和放下時,火元素和氣元素也會相應地變化,兩個元素的力量便會減弱,其他兩個元素則會增強,因而在接近和遠離時也會如此。

Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti, tattha tattheva pabbapabbaṃ sandhisandhi odhiodhi hutvā tattakapāle pakkhittatilāni viya taṭataṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjā, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –

『『Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatī』』ti. –

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.

Niṭṭhito 『『abhikkante paṭikkante sampajānakārī hotī』』tipadassa attho.

Ālokitevilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ, vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato anupekkhanavasena olokitaullokitāpalokitāni nāma honti. Tāni idha na gahitāni, sāruppavasena pana imāneva dve gahitāni. Iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha 『『ālokessāmī』』ti citte uppanne cittavaseneva anoloketvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā –

『『Sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi 『evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāsavissantī』ti. Itiha tattha sampajāno hoti. Sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ āloketi 『evaṃ me anudisaṃ ālokayato』…pe… sampajāno hotī』』ti (a. ni.

在那裡,進行抬起的形態和非形態的事物並不達到超越,因此在超越的過程中,進行放下的事物,放下的過程中,進行聚集的事物,聚集的過程中,進行收縮的事物並不達到。在那裡,逐漸地像被放置的水草一樣,隨著每一個地方的變化而變化,便如同被插入的草莖一樣,隨之而斷裂。在那裡,誰在前進,或者誰的前進?從究竟的意義上講,只有元素的移動,元素的所在,元素的坐落,元素的臥躺。在這個或那個地方,形態的結合與分離就如同水流的流動。 「另一個心生起,另一個心消失;如同無間地獄的關係,像河流的水流一樣執行。」——如此,在前進等方面保持專注和不迷失的明瞭。 結束時「在前進和退後時要保持覺察」的意思。 在觀察和看見方面,這裡所說的觀察是指向前看,所說的看見是指向各個方向的觀察。其他的在下面、上面、後面觀察的,也稱為觀察和看見。它們在這裡並未被抓住,而是以相似的方式抓住這兩者。或者通過這個面,所有的都被抓住。 在這裡「我將觀察」的念頭在心中生起,便是通過心的方式不觀察而進行意義的理解。應當以阿難尊者為例。佛陀曾這樣說: 「如果,比丘們,阿難的前方需要觀察,阿難便會將所有的心集中在一起,觀察前方的方向,『在我觀察前方時,惡劣的、不善的事物不會隨之而生』。在這裡,他便保持了覺察。如果,比丘們,阿難的後方、北方、南方、上方、下方、各個方向需要觀察,阿難便會集中所有的心,觀察各個方向,『在我觀察各個方向時』……保持覺察。」

8.9).

Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ, tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kamaṭṭhānavaseneva kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ.

『『Abbhantare attā nāma āloketā vā viloketā vā natthi, 『ālokessāmī』ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, koci yantakena vivaranto nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatī』』ti evaṃ pajānanaṃ panettha asammohasampajaññaṃ nāma.

Apica mūlapariññāāgantukatāvakālikabhāvavasenapettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

『『Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ』』.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ, tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti, dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ sakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati, taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passanti, ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇaṃyeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇaṃyeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

此外,在這裡也應當通過之前所述的聖地的觀察等來理解其意義和適當性。關於修行的場所,必須保持對其的覺察,因此對於色法、無色法的修行,或對於以元素、感受、觀念為基礎的修行,必須進行觀察與觀看。 「內心中沒有自我觀察或觀看,但在『我將觀察』的念頭生起時,便會與此心相伴,產生心的表現。如此,因心的作用而向下沉落,向上升起,沒有任何東西在此時被打開,因此,眼識的作用便會生起。」這便是對保持專注和不迷失的理解。 此外,從根本的理解、具現的狀態來看,也應當理解保持專注和不迷失的意義。根本的理解是: 「生起的心流與眼識的接受;聚集與放下的過程,生起的心是第七。」 在這裡,生起的心流在投生的過程中發生,經過這一過程,心的活動便會生起;由於此,眼識的作用便會生起;由於此,結果心流的接受作用便會生起;由於此,結果心的表現便會生起;由於此,心的活動便會生起七次。在這裡,第一次的活動並未因「這是女人,這是男人」而受到影響,第二次的活動……直到第七次的活動。在這些情況下,像戰場上的戰士一樣,因下落而斷裂,便會因「這是女人,這是男人」的念頭而受到影響。由此,從根本的理解來看,保持專注和不迷失的意義便應當如此理解。 在眼識的門口,形態的到來因生起的心流而生起,因自我作用的完成而生起,因觀察等過程而生起。若心流在此被阻止,便會生起心的活動,這就像是一個外來者進入一個家庭。對於外來者來說,在他人的家中請求什麼是不合適的,因此,在觀察等過程中,因不被影響、不被迷惑、不被迷失而產生的心的活動也是不合適的,因此,這應當被理解為外來者的狀態。 那些在眼識的門口所生起的心流,會因與之相伴的事物而斷裂,彼此之間不相互看見,而其他的則是暫時的。在這裡,就像在一個家中,對於所有的人來說,只有在某一時刻,死亡的法則是不適合的,因此,在此也同樣,對於同一扇門的伴隨事物,因觀察等過程中,彼此之間在某一時刻,死亡的法則的活動也是不適合的,因此,這應當被理解為暫時的狀態。

Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpā ca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārā saṅkhārakkhandho, evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ, evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammā dhammadhātu, evametesaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo, vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjitvā vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjantassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggaṇhanaṃ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tattheko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu – 『『kasmā, bhante, sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthā』』ti. Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

Abbhantare attā nāma koci samiñjanto vā pasārento vā natthi, vuttappakāracittakiriyavāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa hatthapādalaḷanaṃ viya samiñjanapasāraṇaṃ hotīti parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena, pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya carato āmisalābho, 『『sītassa paṭighātāyā』』tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

此外,關於五蘊、感官、元素的因緣觀察,也應當理解。在這裡,眼睛和色法是色蘊,眼識是認識蘊,伴隨的感覺是感覺蘊,意識是意識蘊,觸及等法是行蘊,這樣五蘊的相互關係中,觀察與觀看是顯而易見的。在這裡,誰在觀察,誰在觀看?同樣,眼睛是眼根,色法是色根,眼識是眼識根,伴隨的感覺等法是法根,這樣四個根的相互關係中,觀察與觀看是顯而易見的。在這裡,誰在觀察,誰在觀看?同樣,眼睛是元素的依賴,色法是對象的依賴,觀察是相繼的依賴,光明是依賴的依賴,感覺等法是自然生起的依賴。這樣,因緣的相互關係中,觀察與觀看是顯而易見的。在這裡,誰在觀察,誰在觀看?因此,從五蘊、感官、元素的因緣觀察來看,也應當理解保持專注和不迷失的意義。 在收縮與擴充套件方面,是指對身體的收縮與擴充套件。在這裡,因心的作用而進行的收縮與擴充套件,若不進行手腳的收縮與擴充套件,則應當考慮到其意義的理解。若手腳在某一時刻收縮或擴充套件,感覺便會生起,心無法集中,修行便會動搖,無法獲得特別的成就。若在收縮與擴充套件的過程中,感覺便不會生起,心會集中,修行會順利進行,能夠獲得特定的成就。因此,應當理解其意義的理解。 在意義方面,即使有善與不善的理解,也應當理解善的理解。在這裡,若在大聖地的地方,年輕的比丘們會進行修行。他們的背後,年輕的比丘們會聽聞法義。在這裡,有一位年輕的比丘在伸手觸碰時,因而與身體接觸而生起。另一位比丘在伸腳時,觸及火焰,腳趾觸及而入定。還有一位比丘在伸展時,被毒蛇咬傷。因此,在這種情況下,若是有不善的情況,應當避免,而應當伸展善的情況。這就是在這裡善的理解。 關於對修行的理解,應當以大長老的例子來說明——大長老在白天坐著,與弟子們交談時,突然收縮手,然後再放回原處,慢慢地收縮。弟子們問:「為什麼,尊者,您突然收縮手,然後再放回原處,慢慢地收縮?」他答道:「從那時起,我開始專注于修行,若不放下手,便無法專注于修行。現在與你們交談時,放下手,故而再放回原處,收縮。」弟子們迴應:「好,尊者,比丘們應當如此。」因此,這裡也應當理解為對修行的關注。 在內心中,沒有人進行收縮或擴充套件,而是通過前述的心的表現,像木頭在手腳的觸碰中進行收縮與擴充套件。因此,這裡應當理解為保持專注和不迷失的意義。 關於持有纏衣與缽,纏衣的持有是指纏衣的穿戴,缽的持有是指接受乞食等的使用。在這裡,持有纏衣時,穿戴並在乞討中獲得食物,因「抵禦寒冷」等理由,佛陀所說的意義便是顯而易見的。因此,應當理解其意義的理解。

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidānena hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ , jīvitantarāyakarañcāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti , taṃ asappāyaṃ. Viparītaṃ sappāyaṃ, tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupanto natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti 『『mayā kāyo pārupito』』ti. Kāyopi na jānāti 『『ahaṃ cīvarena pārupito』』ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthapahārādīhi asakkāraṃ. Na tehi nāgavammikarukkhādayo somanassaṃ vā karonti domanassaṃ vā. Evamevaṃ neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā – 『『imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmī』』ti evaṃ pattaggahaṇapaccayā paṭilabhitabbaatthavasena sātthakasampajaññaṃ veditabbaṃ. Kisadubbalasarīrassa pana garupatto asappāyo. Yassa kassaci catupañcagaṇṭhikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho, pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti 『『ahaṃ hatthehi gahito』』ti. Hatthāpi na jānanti 『『patto amhehi gahito』』ti. Dhātuyova dhātusamūhaṃ gaṇhanti, saṇḍāsena aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāya anāthamanusse disvā dayālukā purisā tesaṃ vaṇapaṭṭacoḷakāni ceva kapālādīhi bhesajjāni ca upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti, bhesajjakapālānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇapaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhabhikkhaṃ sallakkheti. Ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha 『『neva davāyā』』tiādinā nayena vutto aṭṭhavidhopi attho attho nāma, tassa vasena sātthakasampajaññaṃ veditabbaṃ.

以下是巴利文的全文直譯: 對於熱性體質且虛弱的人,細軟的衣服適合;對於畏寒體質的人,厚重的雙層衣服適合。相反則不適合。任何人的舊衣服都不適合。由於給予等事物,這對他構成障礙。同樣,如絲絨等可愛的衣服。這種衣服在森林中獨自居住時會成為生活的障礙,甚至可能危及生命。無論如何,凡是由於不正當的職業等錯誤生活而產生的,以及他在實踐中會使不善法增長、善法衰退的,都是不適合的。相反則是適合的。因此在此應了知適合的正念,以及依照離開工作場所的方式了知行走的正念。 在內在,沒有任何人披著衣服,而是通過所述的心意行為和風界的擴散而披衣。在此,衣服是無生命的,身體也是無生命的。衣服不知"我被身體披著",身體也不知"我被衣服披著"。只有界元素覆蓋界元素集合,如用遮蓋布遮蓋物品一樣。因此,既不應因獲得美麗的衣服而歡喜,也不應因獲得不美的衣服而憂愁。正如有些人用花環、香、煙、衣物等供奉那伽(Naga)土墩(Vammika)、聖蹟樹等,有些人則用糞便、尿、泥、棍棒、刀劍等攻擊。那伽土墩等既不因此而歡喜,也不因此而憂愁。同樣,既不應因獲得美麗的衣服而歡喜,也不應因獲得不美的衣服而憂愁。因此在此應了知不迷惑的正念。 在持缽時,不要急忙拿取缽——"拿了它,我將去乞食並獲得食物"——基於拿取缽的目的,應了知有意義的正念。對於瘦弱身體的人來說,重缽是不適合的。任何人被四五個結結實實地擊打的缽都是難以清洗的,不適合。被污穢的缽是不允許的,清洗時反而會成為障礙。像寶石色的缽在衣服上如前所述是可愛的,但不適合。由於職業等原因獲得,以及在實踐中會使不善法增長、善法衰退的,這完全是不適合的。相反則是適合的。因此在此應了知適合的正念,以及依照離開工作場所的方式了知行走的正念。 在內在,沒有任何人拿取缽,而是通過所述的心意行為和風界的擴散而拿取。在此,缽是無生命的,手也是無生命的。缽不知"我被手拿著",手也不知"缽被我們拿著"。只有界元素抓取界元素集合,如用鉗子夾取火紅的缽一樣。因此在此應了知不迷惑的正念。 此外,就像被砍斷手腳、傷口流出陳舊的血、被藍蠅環繞、在無主的大廳里,沒有主人的人們看到時,慈悲的人們會給他們傷口的布條和從頭蓋骨等得到的藥物。在那裡,有些布條對某些人柔軟,對某些人粗糙;有些藥物頭蓋骨對某些人形狀良好,對某些人形狀不佳。他們對此既不歡喜也不憂愁。因為布條僅僅用於遮蓋傷口,頭蓋骨僅僅用於接受藥物。同樣,比丘應像傷口的布條一樣看待衣服,像藥物頭蓋骨一樣看待缽,像頭蓋骨中的藥物一樣看待獲得的食物。這在穿僧伽梨、拿缽、穿衣時,應以不迷惑的正念被了知為最高的有意識行為。 關於吃等,"吃"是指乞食用餐。"喝"是指喝粥等。"咀嚼"是指咀嚼麵包等。"嘗"是指嘗蜜糖等。在此,如"非為醫治"等所說的八種意義,應根據其意義了知有意義的正念。

Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattapaṭiggahaṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopuddharaṇaṃ mukhavivaraṇañca hoti. Na koci kuñcikāya na yantakena hanukaṭṭhīni vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ uparidantānaṃ musalakiccasādhanaṃ heṭṭhādantānaṃ udukkhalakiccasādhanaṃ jivhāya hatthakiccasādhanañca hoti. Iti naṃ tattha aggajivhāya tanukakheḷo, mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā anto pavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā yaṭṭhiyā vā bahi nīharako nāma natthi, vāyodhātuyeva nīharati. Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca nīharati ca; pathavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca; āpodhātu sineheti ca allattañca anupāleti; tejodhātu antopaviṭṭhaṃ paripāceti; ākāsadhātu añjaso hoti; viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica gamanato, pariyesanato, paribhogato, āsayato, nidhānato, aparipakkato, paripakkato, phalato, nissandato, sammakkhanatoti evaṃ dasavidhaṃ paṭikūlabhāvaṃ paccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge (visuddhi.

以下是巴利文的中文直譯: 3.143). 這些被稱為法的總和的菩提的支分,即覺支,正如禪那、道等。這個人正是通過這些法的總和而覺悟,因此被稱為聖者的菩提,菩提的支分也如覺支、禪那等。因此,註釋師們說:「覺悟者的支分即覺支」。 此外,「覺支的定義是什麼?是指通向覺悟的原因,是覺悟的、覺悟者的、被覺悟的、被覺悟者的、完全覺悟的」,通過這樣的定義(見《法集》2.17)也應理解覺支的意義。 在「正念覺支」等的表達中,覺支是清凈美好的。正念即是覺支,因此應理解為正念覺支。發展即是增進,反覆在自己的心中生起,意為再生。與「依賴於離」的相關內容,應根據所述的方式理解。 然而,這裡有一個特別之處——在此提到的離有三種:部分離、根本離、解脫離,正是提到這三種離。達到覺支的修習中,有些人甚至描述為五種離。他們不僅在強大的毗婆舍那的道的特徵中提升覺支,在毗婆舍那的基礎上、色界的禪那、安那般那的修習、善心的禪那中也提升覺支,而這些並沒有被註釋師們所承認。因此,按照他們的看法,在這些禪那的運作時,必然是依賴於離的。正如在毗婆舍那的時刻中所說的「基於內心的解脫」,同樣也可以說是基於安寧的離而發展。其餘部分在此已說明。

1.294 ādayo) āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyopi hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ. Tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavasena ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci uccārapassāvakammaṃ karonto natthi, cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti na parassa, kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakatumbato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti na paresaṃ, kevalaṃ paṭijagganamattameva hoti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgarite ti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. Ettha ca yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati 『『caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ gate sampajānakārī nāma.

Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati 『『ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ ṭhite sampajānakārī nāma.

Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge nipanno iti paṭisañcikkhati – 『『nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ nisinne sampajānakārī nāma.

Yo pana nipannakova sajjhāyaṃ karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge uṭṭhāya iti paṭisañcikkhati – 『『sayanakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ sutte ca jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti.

Yo pana bhāsamāno – 『『ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca jivhañca tāluñca paṭicca cittassa ca tadanurūpaṃ payogaṃ paṭicca jāyatī』』ti sato sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ katvā dhammaṃ vā kathetvā kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti paṭisañcikkhati 『『bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā』』ti ayaṃ bhāsite sampajānakārī nāma.

Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati – 『『tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti. Upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmāti, ayaṃ tuṇhībhāve sampajānakārī nāmāti. Evamettha asammohasampajaññaṃ tassa vasena sampajānakāritā veditabbā. Imasmiṃ sutte satipaṭṭhānamissakasampajaññaṃ pubbabhāgaṃ kathitaṃ.

  1. Bhikkhusuttavaṇṇanā

  2. Tatiye evameva panidhekacceti so kira bhikkhu kammaṭṭhānaṃ kathāpetvā ito cito ca āhiṇḍati, kāyavivekaṃ nānuyuñjati. Tena naṃ bhagavā niggaṇhanto evamāha. Tasmāti yasmā saṃkhittena desanaṃ yācasi, tasmā. Diṭṭhīti kammassakatādiṭṭhi.

  3. Sālasuttavaṇṇanā

以下是巴利文的中文直譯: 1.294 等開始)從食物厭惡想的說明中應當獲取。 排泄和小便行為是指排泄和小便的進行。在那裡,在適當的時候不排泄排泄物和小便時,全身會流汗,眼睛旋轉,心不能專注,還會出現其他疾病。但是進行時則不會如此,這就是其中的意義。應當根據這一點了解有意義的正念。在不恰當的地方排泄排泄物和小便會造成過失,名譽會增加,生命也會受到威脅。在適當的地方進行則不會如此,這就是其中的適宜之處。應當根據這一點了解適宜的正念,並根據放棄修行對象的情況瞭解遊方的正念。 在內部,沒有任何自我在進行排泄和小便行為,而是通過心活動和風大的擴散而進行排泄和小便。就像成熟的膿腫因膿腫破裂而不情願地流出膿血,像裝滿水的水器不情願地流出水一樣,同樣,在成熟的排泄器官和尿道中積聚的排泄物和小便,在風的力量擠壓下,即使不情願也會流出。這流出的排泄物和小便既不屬於那個比丘自己,也不屬於他人,僅僅是身體的自然排泄。這就像什麼呢?就像倒空舊水的水罐,那水既不屬於倒水者,也不屬於他人,僅僅是一種清潔。在這裡應當通過當下的反思來了解不迷惑的正念。 在行走等中,"行走"是指運動,"站立"是指停留,"坐下"是指就座,"躺臥"是指睡眠,"醒著"是指覺醒,"說話"是指交談,"保持沉默"是指不說話。在這裡,某人長時間行走或走動后,稍後站立並反思:"在行走時產生的色法和非色法已在此消失",這就是在行走中有正念的人。 某人在誦讀或回答問題或專注于修行對像時,長時間站立后稍後坐下,並反思:"在站立時產生的色法和非色法已在此消失",這就是在站立中有正念的人。 某人僅僅因為誦讀等原因長時間坐下後稍後躺下,並反思:"在坐下時產生的色法和非色法已在此消失",這就是在坐下中有正念的人。 某人在躺下時誦讀或專注于修行對象,進入睡眠后稍後醒來,並反思:"在睡眠時產生的色法和非色法已在此消失",這就是在睡眠和醒覺中有正念的人。因為無心路的時候稱為睡眠,有心路的時候稱為醒覺。 某人說話時,了知:"這種聲音依靠嘴唇、牙齒、舌頭和上顎,並隨心的相應運作而產生",有正念地說話;或者長時間誦讀、宣說法義、轉換修行對像、回答問題后稍後保持沉默,並反思:"在說話時產生的色法和非色法已在此消失",這就是在說話中有正念的人。 某人保持沉默后長時間專注於法義或修行對象,稍後反思:"在保持沉默時產生的色法和非色法已在此消失"。當有形成語言的條件時稱為說話,沒有時稱為保持沉默,這就是在保持沉默中有正念的人。就這樣,通過這一點可以瞭解不迷惑的正念。在這篇經文中,已經討論了與念處相關的初步正念。 比丘經的解釋 在第三部分,確實如此,某些人等。據說那位比丘在接受修行指導後到處遊蕩,不專注于身體的獨處。因此世尊呵責他說。因此,因為你簡要地請求開示,所以。見解是指業報的見解等。 沙羅經的解釋

  1. Catutthe dhammavinayoti dhammoti vā vinayoti vā ubhayametaṃ satthusāsanasseva nāmaṃ. Samādapetabbāti gaṇhāpetabbā. Ekodibhūtāti khaṇikasamādhinā ekaggabhūtā. Samāhitā ekaggacittāti upacārappanāvasena sammā ṭhapitacittā ca ekaggacittā ca. Imasmiṃ sutte navakabhikkhūhi ceva khīṇāsavehi ca bhāvitasatipaṭṭhānā pubbabhāgā, sattahi sekhehi bhāvitā missakā.

  2. Sakuṇagghisuttavaṇṇanā

  3. Chaṭṭhe sakuṇagghīti sakuṇaṃ hanatīti sakuṇagghi, senassetaṃ adhivacanaṃ. Sahasā ajjhapattāti lobhasāhasena pattā. Alakkhikāti nissirikā. Appapuññāti parittapuññā. Sacejja mayanti sace ajja mayaṃ. Naṅgalakaṭṭhakaraṇanti naṅgalena kasikaraṇaṃ, adhunā kaṭṭhaṃ khettaṭṭhānanti attho. Leḍḍuṭṭhānanti leḍḍūnaṃ ṭhānaṃ. Saṃvadamānāti sammā vadamānā, attano balassa suṭṭhu vaṇṇaṃ vadamānāti attho. Mahantaṃ leḍḍuṃ abhiruhitvāti uddhanasaṇṭhānena ṭhitesu tīsu leḍḍūsu 『『ito sene āgacchante ito nikkhamissāmi, ito āgacchante ito』』ti sallakkhetvā tesu ekaṃ leḍḍuṃ abhiruhitvā aṭṭhāsi avadamāno. Sannayhāti khurappaṃ sannayhamāno viya sannayhitvā suṭṭhu ṭhapetvā. Bahuāgato kho myāyanti 『『mayhaṃ atthāya ayaṃ bahutaṃ ṭhānaṃ āgato, appaṃ avasiṭṭhaṃ, idāni maṃ gaṇhissatī』』ti ñatvā dāruguḷo viya vinivattitvā tasseva leḍḍussa antare paccupādi, paṭipanno paviṭṭhoti attho. Uraṃ paccatāḷesīti 『『ekappahāreneva lāpassa sīsaṃ chinditvā gahessāmī』』ti pakkhandattā vegaṃ sandhāretuṃ asakkonto tasmiṃ leḍḍusmiṃ uraṃ patāḷesi. Tāvadevassa hadayamaṃsaṃ phāliyittha. Atha lāpo 『『diṭṭhā vata sattuno piṭṭhī』』ti haṭṭhatuṭṭho tassa hadaye aparāparaṃ caṅkami.

  4. Makkaṭasuttavaṇṇanā

  5. Sattame duggāti duggamā. Cārīti sañcāro. Lepaṃ oḍḍentīti vaṭarukkhakhīrādīhi yojetvā lepaṃ karonti, taṃ makkaṭānaṃ dhuvagamanaṭṭhānanti sallakkhetvā rukkhasākhādīsu ṭhapenti. Pañcoḍḍitoti pañcasu ṭhānesu kājadaṇḍakaṃ pavesetvā gahetabbā kājasikkā viya oḍḍito. Thunaṃ setīti thunanto sayati.

  6. Sūdasuttavaṇṇanā

  7. Aṭṭhame sūdoti bhattakārako. Nānaccayehīti nānācayehi, nānāvidhehīti attho. Ayameva vā pāṭho. Ambilaggehīti ambilakoṭṭhāsehi. Eseva nayo sabbattha. Abhiharatīti gahaṇatthāya hatthaṃ pasāreti. Bahuṃ gaṇhātīti ekaggahaṇena bahuṃ gaṇhantopi punappunaṃ gaṇhantopi bahuṃ gaṇhateva. Abhihārānanti sataṃ vā sahassaṃ vā ukkhipitvā abhihaṭānaṃ dāyānaṃ. Upakkilesāti pañca nīvaraṇā. Nimittaṃ na uggaṇhātīti 『『imaṃ me kammaṭṭhānaṃ anulomaṃ vā gotrabhuṃ vā āhacca ṭhita』』nti na jānāti, attano cittassa nimittaṃ gaṇhituṃ na sakkoti. Imasmiṃ sutte pubbabhāgavipassanā satipaṭṭhānāva kathitā.

  8. Gilānasuttavaṇṇanā

第370節,法與戒是佛陀教法的名稱。應當使其專注。統一一心是指通過瞬間的定力而專一。專注的心是指通過修習的方式而正確地建立的心與專一的心。在此經中,九位比丘與已證得滅盡的比丘們共同修習了念處的初步。 鳥捕經的解釋 第372節,鳥捕是指捕殺鳥類的行為,這個詞是指捕鳥的意思。突然捕獲是指因貪慾而捕獲。無形是指無色。微少的功德是指微不足道的功德。如果今天是我,意思是如果今天是我。用繩索捕捉是指用繩索來捕捉,現今是指捕捉的地方。捕捉的地方是指捕捉的區域。交談是指正確地交談,意指說出自己力量的美好。巨大地抓住鳥是指在三隻鳥上站立並說:「當鳥群從這裡來時,我將從這裡離開,當鳥群從這裡來時」,觀察后抓住其中一隻鳥而不說話。捕捉是指像抓住爪子一樣抓住並穩妥地放置。許多地方來到我這裡,意思是「爲了我而來到這個地方,少量的剩餘,現在將被抓住」的意思,像木頭一樣退回,正好在那隻鳥的中間出現,開始進入。胸部被抓住是指「只需一次就能抓住鳥頭」的意思,因而無法控制力量而落入了那隻鳥的中間。正好在那時,心臟的肉被撕裂了。然後,感嘆道:「我看到了眾生的背影」,突然感到高興,心臟在那時不斷跳動。 猴子經的解釋 第373節,痛苦是指痛苦的狀態。移動是指遷移。用樹枝等來抹是指用樹枝等來抹,指的是猴子的穩定性。五處抹是指在五個地方放入木棒,像木棒一樣被抹掉。抖動是指抖動后睡覺。 屠夫經的解釋 第374節,屠夫是指廚師。多樣的食物是指多樣的食物,意指多種類的意思。這個是相同的。用手抓取是指伸手去抓。抓住很多是指用專注的方式抓住很多,反覆抓住很多,最終抓住很多。用來抓的東西是指抓起一百或一千的東西。障礙是指五種障礙。沒有注意到標誌是指「我不知道這個修行對象是順應的還是根本的」,無法注意到自己心的標誌。在此經中,已討論了初步的內觀與念處。 疾病經的解釋

  1. Navame beḷuvagāmaketi vesāliyā samīpe evaṃnāmako pādagāmo atthi, tasmiṃ. Yathāmittantiādīsu mittāti mittāva. Sandiṭṭhāti tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā . Sambhattāti suṭṭhu bhattā sinehavanto daḷhamittā. Yesaṃ yattha yattha evarūpā bhikkhū atthi, te tattha tattha vassaṃ upethāti attho. Kasmā evamāha? Tesaṃ phāsuvihāratthāya. Tesaṃ kira beḷuvagāmake senāsanaṃ nappahoti, bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā. Tasmā evamāha.

Atha kasmā 『『yathāsukhaṃ gacchathā』』ti na vissajjesi? Tesaṃ anukampāya. Evaṃ kirassa ahosi – 『『ahaṃ dasamāsamattaṃ ṭhatvā parinibbāyissāmi. Sace ime dūraṃ gacchissanti, maṃ parinibbānakāle daṭṭhuṃ na sakkhissanti. Atha nesaṃ 『satthā parinibbāyanto amhākaṃ satimattampi na adāsi. Sace jāneyyāma, na evaṃ dūre vaseyyāmā』ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vassaṃ vasantā māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī』』ti na vissajjesi.

Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Māraṇantikāti maraṇantaṃ maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamāno ca adhivāsesi. Anāmantetvāti ajānāpetvā. Anapaloketvāti ajānāpetvāva ovādānusāsaniṃ adatvāti vuttaṃ hoti. Vīriyenāti pubbabhāgavīriyena ceva phalasamāpattivīriyena ca. Paṭipaṇāmetvāti vikkhambhetvā. Jīvitasaṅkhāranti ettha jīvitampi jīvitasaṅkhāro. Yena jīvitaṃ saṅkharīyati chijjamānaṃ ghaṭetvā ṭhapīyati, so phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭṭhāyāti adhiṭṭhahitvā pavattetvā jīvitaṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho.

Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti? Samāpajjati. Sā pana khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kaṭhalapātena vā chinnasevālo viya udakaṃ, puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannā samāpatti , sā suṭṭhu vikkhambheti. Yathā nāma purisena pokkharaṇiṃ ogāhetvā hatthehi ca pādehi ca suṭṭhu apabyuḷhasevālo cirena udakaṃ ottharati, evameva tato vuṭṭhitassa cirena vedanā uppajjati. Iti bhagavā taṃdivasaṃ mahābodhipallaṅke abhinavaṃ vipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā 『『dasamāse mā uppajjitthā』』ti samāpattiṃ samāpajji, samāpattivikkhambhitā vedanā dasa māse na uppajjiyeva.

Gilānā vuṭṭhitoti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyāti sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso viya. Na pakkhāyantīti na pakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ nappaṭibhantīti satipaṭṭhānadhammā mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa suppaguṇā. Na udāharatīti pacchimaovādaṃ na deti, taṃ sandhāya vadati.

第375節,貝盧瓦村是指在維薩利(現代印度比哈爾邦)附近有這樣名稱的步行村莊。在那裡,朋友是指朋友而已。可見的是指在各處相聚所見到的並非是非常牢固的朋友。聚集是指非常親密的朋友。無論在何處有這樣的人,他們都會在各處過冬。這是為什麼呢?是爲了他們的舒適居住。因為在貝盧瓦村,營地並不適合他們,食物也很稀少。而在維薩利周圍有很多營地,食物也很容易獲得。因此如此說。 那麼,為什麼不說「隨意去吧」?是出於對他們的憐憫。因為他這樣想:「我將在這裡待十個月,隨後將入滅。如果他們走得太遠,他們在我入滅的時候將無法見到我。否則,他們會想『老師在入滅時連我們一點正念也沒有給予。如果我們知道,就不會待得如此遙遠』。」因此,他不願意放棄。 嚴厲是指苛刻。疾病是指身體的病痛。強壯是指強健。死亡邊緣是指死亡的盡頭,指能夠導致惡果的地方。正念清醒地安住是指以正念為基礎,清晰地意識到並安住。未受損害是指不因感受的變化而不斷變化。無知是指不知曉。無視是指不知曉而未給予教誨。通過精進是指通過過去的精進和果位的精進。通過修行是指通過抑制。生命的構造是指在這裡的生命和生命的構造。通過生命而生存的,雖然被切割卻能繼續存在的,指的就是果位的法。這裡所指的就是這樣。通過堅定的意志是指以堅定的意志來進行修行。 那麼,佛陀以前是否沒有進入果位?他是進入的。而那是瞬間的果位。瞬間的果位在內心的安住中能抑制感受,而從果位中出離時,像從木樁或木塊中斷裂一樣,身體的感受又會重新出現。那種通過色法和無色法而形成的深刻的內觀,能很好地抑制自己的感受。就像一個人用手和腳仔細地將水池的水抬起,經過很長時間水會重新流出,同樣,在出離后很長時間內感受會重新出現。因此,佛陀在那天坐在菩提樹下,像是通過深刻的內觀而形成的色法和無色法,經過十四種方式而安住,抑制感受,發誓「十個月內不要出現」。 病人恢復是指恢復健康。像甜蜜的蜜蜂一樣,指的是剛剛恢復的狀態,像被釘在木樁上的人一樣。不會飛走是指不會逃避,指的是不會以不同的方式出現。法也不會阻止我,指的是正念的法對我並不明顯。相反,長老的法則是良好的品質。不會引用是指不傳達最後的教導,指的是對此的暗示。

Anantaraṃ abāhiranti dhammavasena vā puggalavasena vā ubhayaṃ akatvā. 『『Ettakaṃ dhammaṃ parassa na desessāmī』』ti hi cintento dhammaṃ abbhantaraṃ karoti nāma, 『『ettakaṃ parassa desessāmī』』ti cintento bāhiraṃ karoti nāma. 『『Imassa puggalassa desessāmī』』ti cintento pana puggalaṃ abbhantaraṃ karoti nāma, 『『imassa na desessāmī』』ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā desitoti attho. Ācariyamuṭṭhīti yathā bāhirakānaṃ ācariyamuṭṭhi nāma hoti, daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa antevāsikassa kathenti, evaṃ tathāgatassa 『『idaṃ mahallakakāle pacchimaṭhāne kathessāmī』』ti muṭṭhiṃ katvā pariharitvā ṭhapitaṃ kiñci natthīti dasseti.

Ahaṃ bhikkhusaṅghanti ahameva bhikkhusaṅghaṃ pariharissāmīti vā, mamuddesikoti ahaṃ uddisitabbaṭṭhena uddeso assāti mamuddesiko, mameva uddissitvā maṃ paccāsīsamāno bhikkhusaṅgho hotu mama accayena mā vā ahosi, yaṃ vā taṃ vā hotūti iti vā pana yassa assāti attho. Na evaṃ hotīti bodhipallaṅkeyeva issāmaccherānaṃ vigatattā evaṃ na hoti. Sa kinti so kiṃ. Āsītikoti asītisaṃvacchariko, idaṃ pacchimavayaṃ anuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenāti bāhabandhacakkabandhādinā paṭisaṅkharaṇena veṭhamissakena. Maññeti jarasakaṭaṃ viya veṭhamissakena maññe yāpeti, arahattaphalaveṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.

Idāni tamatthaṃ pakāsento yasmiṃ ānanda samayetiādimāha. Tattha sabbanimittānanti rūpanimittādīnaṃ. Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ. Tasmātihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpāti mahāsamuddagatā dīpaṃ viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikāva hotha, mā aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Ettha ca dhammoti navavidho lokuttaradhammo veditabbo. Tamataggeti tamaagge, majjhe ta-kāro padasandhivasena vutto. Idaṃ vuttaṃ hoti – ime aggatamāti tamataggāti . Evaṃ sabbaṃ tamasotaṃ chinditvā ativiya agge uttamabhāve ete, ānanda, mama bhikkhū bhavissanti, tesaṃ agge bhavissanti. Ye keci sikkhākāmā, sabbesaṃ tesaṃ catusatipaṭṭhānagocarāva bhikkhū agge bhavissantīti arahattanikūṭena desanaṃ gaṇhīti.

  1. Bhikkhunupassayasuttavaṇṇanā

Anantaraṃ abāhiranti是指不論是從法的角度還是從個人的角度,兩者都不被考慮。「我不會向他人傳授這麼多法」,因此思考時將法視為內部,「我會向他人傳授這麼多法」,因此思考時將法視為外部。「我會向這個人傳授法」,因此思考時將人視為內部,「我不會向這個人傳授法」,因此思考時將人視為外部。如此不考慮的傳授是指這種意思。對於外部的老師,像外部的老師一樣,年輕時不談論任何人,到了晚年在死亡的床邊對親近的弟子談論,這樣顯示出如來所說的「在年老的最後時刻我將談論」。 「我與比丘僧團」是指我將照顧比丘僧團,或「我將被稱為我的老師」,即我被稱為應被提及的對象,意指比丘僧團應以我為對象,或「愿他們以我為對像」,或「愿他們以某人或某事為對像」,這就是意思。不會如此是因為菩提樹下的貪婪與吝嗇的消失,因此不會如此。那麼他是什麼呢?八十歲是指八十個年頭,這裡是爲了闡明晚年的未到來。通過束縛等的思考,意指通過手腕、腳腕等的束縛。想像是指像老年人一樣通過想像而行動,顯示出如來獲得了果位。 現在爲了闡明這一點,亞難陀所說的開始。那裡所有的跡像是指色法的跡象等。某些人的感受是指世俗的感受。因此,因果法的果位是令人愉快的,所以你們也應當爲了這個而這樣生活。自我之光是指像大海中的燈塔一樣,建立自我之光而生活。自我依靠是指依靠自己,不要依靠他人。在法的光和法的依靠的地方也是這個道理。在這裡,法是指九種超凡的法應當被理解。此處的「那」是指中間的「那」,是通過詞的結合而說的。這裡所說的是:「這些是最上層的」,即是「那最上層的」。如此,切斷所有的黑暗,極其高尚的地位將會出現,亞難陀,我的比丘們將會存在於他們的上方。所有希望學習的人,所有人都將在四念處的範圍內成為比丘。 比丘隨唸經的解釋

  1. Dasame tenupasaṅkamīti tasmiṃ upassaye kammaṭṭhānakammikā bhikkhuniyo atthi, tāsaṃ ussukkāpetvā kammaṭṭhānaṃ kathessāmīti upasaṅkami. Uḷāraṃ pubbenāparaṃ visesanti pubbavisesato aparaṃ uḷāravisesaṃ. Tattha mahābhūtapariggaho pubbaviseso, upādārūpapariggaho aparaviseso nāma. Tathā sakalarūpapariggaho pubbaviseso, arūpapariggaho aparaviseso nāma. Rūpārūpapariggaho pubbaviseso, paccayapariggaho aparaviseso nāma sappaccayanāmarūpadassanaṃ pubbaviseso, tilakkhaṇāropanaṃ aparaviseso nāma. Evaṃ pubbenāparaṃ uḷāravisesaṃ jānātīti attho.

Kāyārammaṇoti yaṃ kāyaṃ anupassati, tameva ārammaṇaṃ katvā uppajjati kilesapariḷāho. Bahiddhā vā cittaṃ vikkhipatīti bahiddhā vā puthuttārammaṇe cittuppādo vikkhipati. Kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbanti evaṃ kilesapariḷāhe ca līnatte ca bahiddhāvikkhepe ca uppanne kilesānurañjitena na vattitabbaṃ, kismiñcideva pasādanīye pasādāvahe buddhādīsu aññatarasmiṃ ṭhāne kammaṭṭhānacittaṃ ṭhapetabbaṃ. Cittaṃ samādhiyatīti ārammaṇe sammā ādhiyati suṭṭhu ṭhapitaṃ ṭhapiyati. Paṭisaṃharāmīti pasādanīyaṭṭhānato paṭisaṃharāmi, mūlakammaṭṭhānābhimukhaṃyeva naṃ karomīti attho. So paṭisaṃharati cevāti mūlakammaṭṭhānābhimukhañca peseti. Na ca vitakketi na ca vicāretīti kilesavitakkaṃ na vitakketi, kilesavicāraṃ na vicāreti. Avitakkomhi avicāroti kilesavitakkavicārehi avitakkāvicāro. Ajjhattaṃ satimā sukhamasmīti gocarajjhatte pavattāya satiyā 『『satimāhamasmi sukhito cā』』ti pajānāti.

Evaṃ kho, ānanda, paṇidhāya bhāvanā hotīti evaṃ, ānanda, ṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa mahantaṃ ucchubhāraṃ ukkhipitvā yantasālaṃ nentassa kilantakilantakāle bhūmiyaṃ ṭhapetvā ucchukhaṇḍaṃ khāditvā puna ukkhipitvā gamanaṃ hoti; evameva arahattaṃ pāpuṇituṃ uggahitakammaṭṭhānassa kāyapariḷāhādīsu uppannesu taṃ kammaṭṭhānaṃ ṭhapetvā buddhaguṇādianussaraṇena cittaṃ pasādetvā kammaniyaṃ katvā bhāvanā pavattā, tasmā 『『paṇidhāya bhāvanā hotī』』ti vuttaṃ. Tassa pana purisassa ucchubhāraṃ yantasālaṃ netvā pīḷetvā rasapānaṃ viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ.

Bahiddhāti mūlakammaṭṭhānaṃ pahāya bahi aññasmiṃ ārammaṇe. Appaṇidhāyāti aṭṭhapetvā. Atha pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānātīti ettha kammaṭṭhānavasena vā sarīravasena vā desanāvasena vā attho veditabbo.

Tattha kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhānaṃ gahetvā kilesapariḷāhassa vā līnattassa vā bahiddhāvikkhepassa vā uppajjituṃ okāsaṃ adento sudantagoṇe yojetvā sārento viya caturassacchidde sutacchitaṃ caturassaghaṭikaṃ pakkhipanto viya vipassanaṃ paṭṭhapetvā atiṭṭhanto alagganto arahattaṃ pāpuṇāti, so puresaṅkhātassa kammaṭṭhānābhinivesassa pacchāsaṅkhātassa arahattassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

Sarīre pana pādaṅgulīnaṃ aggapabbāni pure nāma, sīsakaṭāhaṃ pacchā nāma. Tattha yo bhikkhu pādaṅgulīnaṃ aggapabbaaṭṭhikesu abhinivisitvā byābhaṅgiyā yavakalāpaṃ mocento viya vaṇṇasaṇṭhānadisokāsaparicchedavasena aṭṭhīni pariggaṇhanto antarā kilesapariḷāhādīnaṃ uppattiṃ vāretvā yāva sīsakaṭāhā bhāvanaṃ pāpeti, so puresaṅkhātānaṃ aggapādaṅgulipabbānaṃ pacchāsaṅkhātassa sīsakaṭāhassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

第376節,十者是指向那裡的比丘們,那裡有專注于修行的比丘們,因而他前往以激勵她們講述修行的法。廣大的前後特別是前面的特別,後面的廣大的特別。這裡大元素的掌握是前面的特別,依賴於色法的掌握是後面的特別。如此,完整的色法的掌握是前面的特別,無色法的掌握是後面的特別。色法與無色法的掌握是前面的特別,因緣的掌握是後面的特別,因緣的色法與名法的顯示是前面的特別,三特徵的建立是後面的特別。如此瞭解前後的廣大的特別。 身心所依是指依止於身體而生起的煩惱。外在的心則是指心在外部的事物上搖動。在某些令人愉悅的緣起上,心應當專注,因此在煩惱的困擾、沉迷與外在的搖動出現時,因煩惱的影響而不應當運作,而應當在某個令人愉悅的地方建立修行的心。心專注是指心在所依的法上正確地安住。收攝是指從令人愉悅的地方收攝,意指只朝向根本修行的方向。心將收攝並且不思維、不反省,意指不思維煩惱的思維,不反省煩惱的反省。無思維無反省是指不被煩惱的思維與反省所影響。內心的正念是指在內心的範圍內運作時,正念地「我有正念,我快樂」。 因此,亞難陀,專注的修行是如此,亞難陀,建立了專注的修行。因為這個比丘就像一個人將重物抬起后,因疲憊而將其放在地上,吃掉一塊食物后再繼續抬起,繼續前行;同樣,爲了達到阿羅漢果,專注于根本的修行,在煩惱等困擾出現時,建立這個修行,回憶佛的功德等,使心安住,完成應有的修行,因此說「專注的修行是如此」。而這個人將重物抬起后,像飲用美味的飲品一樣,將這個比丘的修行帶到頂點,獲得阿羅漢果的果位的快樂應當被理解。 外在是指放棄根本的修行而在外部的其他緣起上。少許專注是指放下。然後之後,前面是無障礙的解脫,少許不專注是指了解這個。這裡的意思應當被理解為修行的法、身體的法或教法的法。 在這裡,修行的法是指修行的專注,阿羅漢果是指後來的果位。這裡的比丘若是抓住根本的修行而不讓煩惱的困擾、沉迷或外在的搖動有機會出現,就像用靈巧的手將四方的東西放入方形的容器中,建立內觀而不斷前行,最終達到阿羅漢果。他應當理解為前面的專注的修行與後來的阿羅漢果的解脫是無障礙的。 在身體上,腳趾的頂端是指前面的,頭頂是指後面的。這裡的比丘若是安住在腳趾的頂端,像是用手指將草從地上拔起,因而阻止煩惱的困擾,直到頭頂的修行完成,他應當理解為前面的腳趾的頂端與後來的頭頂是無障礙的解脫。

Desanāyapi dvattiṃsākāradesanāya kesā pure nāma, matthaluṅgaṃ pacchā nāma. Tattha yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānadisokāsavasena kesādayo pariggaṇhanto antarā kilesapariḷāhādīnaṃ uppattiṃ vāretvā yāva matthaluṅgā bhāvanaṃ pāpeti. So puresaṅkhātānaṃ kesānaṃ pacchāsaṅkhātassa matthaluṅgassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

Evaṃ kho, ānanda, appaṇidhāya bhāvanā hotīti evaṃ, ānanda, aṭṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa guḷabhāraṃ labhitvā attano gāmaṃ atiharantassa antarā aṭṭhapetvāva uccaṅge pakkhittāni guḷakhaṇḍādīni khādanīyāni khādantassa attano gāmeyeva otaraṇaṃ hoti, evameva arahattaṃ pāpuṇituṃ āraddhabhāvanassa kāyapariḷāhādīnaṃ uppattiṃ vāretvā kammaṭṭhānabhāvanā pavattā, tasmā 『『appaṇidhāya bhāvanā』』ti vuttā. Tassa pana purisassa taṃ guḷabhāraṃ attano gāmaṃ netvā ñātīhi saddhiṃ paribhogo viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Imasmiṃ sutte pubbabhāgavipassanā kathitā. Sesaṃ sabbattha uttānamevāti.

Ambapālivaggo paṭhamo.

  1. Nālandavaggo

  2. Nālandasuttavaṇṇanā

  3. Dutiyavaggassa dutiye nālandāyanti nālandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi. So bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyātesi. So vihāro jīvakambavanaṃ viya pāvārikambavanantveva saṅkhaṃ gato. Tasmiṃ pāvārikambavane viharatīti attho.

Evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Bhiyyobhiññataroti bhiyyataro abhiññāto bhiyyatarābhiyyo vā, uttaritarañāṇoti attho. Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti, dvepi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti, paccekabuddhā paccekabodhiñāṇaṃ, buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. Sabbampi nesaṃ arahattamaggeneva ijjhati. Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Tena uttaritaro ca bhagavatā natthi. Tenāha 『『bhagavatā bhiyyobhiññataro, yadidaṃ sambodhiya』』nti.

Uḷārāti seṭṭhā. Ayañhi uḷārasaddo 『『uḷārāni khādanīyāni khādantī』』tiādīsu (ma. ni. 1.366) madhure āgacchati. 『『Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī』』tiādīsu (ma. ni. 1.288) seṭṭhe. 『『Appamāṇo uḷāro obhāso』』tiādīsu (dī. ni. 2.32; ma. ni.

第二節,關於第二章,納蘭達是指在納蘭達(現代印度比哈爾邦)這個名稱的城市,將該城市視為一個可供遊歷的村莊。帕瓦里坎巴瓦是指不善的帕瓦里賈的果園。這顯然是他的園子。他在聽聞佛陀的法教后,因對佛陀的信心,在這個園中建造了佛陀的修行處,裝飾得如同佛陀的住處。這個住處就像是吉瓦坎巴的果園一樣,被稱為帕瓦里坎巴。 如此信心是指如此生起的信心,意即「我信」。更大的智慧是指更為深廣的智慧,或更高的智慧,意即更為超越的知識。覺悟是指完全的覺悟,或阿羅漢果的覺悟,因為佛的品質是無可比擬的,二者都是通過阿羅漢果的智慧來獲得的,獨覺者通過獨覺的智慧,佛陀則通過全知的智慧。所有的這些都通過阿羅漢果的智慧來實現。因此,阿羅漢果的智慧被稱為覺悟。因此,佛陀是更為超越的。正因如此,他說「佛陀更為超越,因這是覺悟」。 卓越是指最上。這裡的卓越一詞在「卓越的美味」中出現(《增支部》1.366)。在「卓越的確實是你,尊敬的釋迦牟尼」中也出現(《增支部》1.288)。

3.201) vipule. Svāyamidha seṭṭhe āgato. Tena vuttaṃ 『『uḷārāti seṭṭhā』』ti. Āsabhīti usabhassa vācāsadisī acalā asampavedhī. Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho. Sīhanādoti seṭṭhanādo, vane unnādayantena sīhena viya uttamanādo naditoti attho.

Kiṃnu te sāriputtāti imaṃ desanaṃ kasmā ārabhi? Anuyogadāpanatthaṃ. Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ na khamati, silese patitamakkaṭo viya hoti. Yathā dhamamānaṃ aparisuddhaṃ lohaṃ jhāyitvā aṅgāro hoti, evaṃ jhāmaṅgāro viya hoti. Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati , dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. Tena naṃ bhagavā 『『anuyogakkhamo aya』』nti ñatvā sīhanāde anuyogadāpanatthaṃ imaṃ desanaṃ ārabhi.

Tattha sabbe teti sabbe te tayā. Evaṃsīlāti maggasīlena phalasīlena lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā, maggasamādhinā phalasamādhinā lokiyalokuttarena samādhinā evaṃsamādhīti attho. Evaṃpaññāti maggapaññādivaseneva evaṃpaññā. Evaṃvihārinoti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitopi puna kasmā gahitameva gaṇhatīti ce. Therena idaṃ gahitameva. Idañhi nirodhasamāpattidīpanatthaṃ vuttaṃ. Tasmā evaṃ nirodhasamāpattivihārino te bhagavanto ahesunti evamettha attho daṭṭhabbo.

Evaṃvimuttāti ettha vikkhambhanavimutti, tadaṅgavimutti, samucchedavimutti, paṭipassaddhivimutti, nissaraṇavimuttīti pañcavidhā vimutti. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhaṃ gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkavasena pariccattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭipassaddhante uppannattā paṭipassaddhivimuttīti saṅkhaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃ vimuttāti ettha attho daṭṭhabbo.

Kiṃpana te sāriputta ye te bhavissantīti atītā tāva niruddhā apaṇṇattikabhāvaṃ gatā dīpasikhā viya nibbutā, evaṃ niruddhe apaṇṇattikabhāvaṃ gate tvaṃ kathaṃ jānissasi, anāgatabuddhānaṃ pana guṇā kiṃ tayā attano cittena paricchinditvā viditāti pucchanto evamāha.

Kiṃ pana tyāhaṃ sāriputta etarahīti anāgatāpi buddhā ajātā anibbattā anuppannā, te kathaṃ jānissasi. Tesañhi jānanaṃ apade ākāse padadassanaṃ viya hoti. Idāni mayā saddhiṃ ekavihāre vasasi, ekato bhikkhāya carasi, dhammadesanākāle dakkhiṇapasse nisīdasi, kiṃ pana mayhaṃ guṇā attano cetasā paricchinditvā viditā tayāti anuyuñjanto evamāha. Thero pana pucchitapucchite 『『no hetaṃ bhante』』ti paṭikkhipati.

Therassa ca viditampi atthi, aviditampi. Kiṃ so attano viditaṭṭhāne paṭikkhepaṃ karoti, aviditaṭṭhāneti? Viditaṭṭhāne na karoti, aviditaṭṭhāneyeva karoti. Thero kira anuyoge āraddhe evaṃ aññāsi 『『nāyaṃ anuyogo sāvakapāramīñāṇe, sabbaññutaññāṇe pana ayaṃ anuyogo』』ti attano sāvakapāramīñāṇe paṭikkhepaṃ akatvāva aviditaṭṭhāne sabbaññutaññāṇe paṭikkhepaṃ karoti. Tena idampi dīpeti – bhagavā mayhaṃ atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamādhipaññāvimuttikāraṇajānanasamatthaṃ sabbaññutaññāṇaṃ natthīti.

3.201) 廣大。自然而然地來到這裡。因此說「卓越者是最上」。牛是指像牛的聲音一樣,穩固而不動搖。一個部分被抓住是指通過傳承、經典、因果推理、推理或直接的知識等,像一個部分被抓住,意指有明確的解釋。獅吼是指最上之吼,像在森林中激勵獅子一樣的宏偉吼聲。 「你為何對薩利普塔提到這段教導?」是爲了給予啟示。因為有些人聽到獅吼后,無法給予啟示,無法忍受,就像被壓制的野豬一樣。就像未純凈的鐵在火中被鍛鍊成炭一樣,這樣的鍛鍊就像火焰一樣。有一個獅吼能夠給予啟示,能夠忍受,像無瑕疵的金屬一樣更加光輝,像這樣的長老。因此,佛陀知道他能夠給予啟示,於是開始了這段教導。 「所有的」是指所有的你。如此的善行是指通過正道的善行、果位的善行、世俗和超世俗的善行而構成的善行。如此的法是指在此處所指的與正念相關的法,意指通過正道的正念、果位的正念、世俗與超世俗的正念而構成的正念。如此的智慧是指通過正道的智慧等而構成的智慧。如此的修行是指在此處因正念的法而被抓住的修行,為什麼仍然被稱為抓住是因為長老所抓住的。這是爲了闡明涅槃的安住。因此,涅槃的安住者是這樣的。 如此的解脫是指五種解脫,包括抑制的解脫、部分的解脫、徹底的解脫、安靜的解脫和解脫的解脫。在這裡,八種安住是指通過抑制的解脫而獲得的解脫。通過無常的觀察等七種觀察是指通過各個方面的放棄而獲得的解脫。四種聖道是指通過徹底的煩惱而獲得的解脫。四種平等的果位是指通過正道的影響而使煩惱得以安靜而獲得的解脫。涅槃是指因遠離所有煩惱而獲得的解脫。因此,這五種解脫的意義應當被理解。 「你們將會如何?」是指過去的被阻止,像燈火的火焰一樣熄滅,因而在被阻止的狀態下,你如何知道?對於將來的佛陀的品質,你如何通過自己的心智去了解?因此問道。 「而我呢,薩利普塔,未來的佛陀是未生的、未成就的、未出現的,他們如何知道?」他們的瞭解就像在空中看腳印一樣。現在我與你同住在一個地方,一起乞食,坐在右側聽法,你如何知道我的品質是通過自己的心智去了解的?長老在被問及時卻否認。 長老確實有已知與未知。為何他在已知的地方不進行否定,而在未知的地方進行否定?他在已知的地方不這樣做,而是在未知的地方這樣做。長老似乎在啟示中這樣理解:「這不是對修行的啟示,而是對全知的啟示。」因此,他在未否定修行的同時,對全知的否定。因此,這也被闡明——佛陀知道過去、未來和現在的佛陀的戒、定、慧、解脫的因緣,因而沒有全知的智慧。

Etthāti etesu atītādibhedesu buddhesu. Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati. Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito, sāvakapāramīñāṇe ṭhatvāva iminā ākārena jānāmi bhagavāti vadati. Therassa hi nayaggāho appamāṇo apariyanto. Yathā ca sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa. Tena so – 『『iminā evaṃvidho iminā evaṃvidho, iminā anuttaro iminā anuttaro satthā』』ti jānāti. Therassa hi nayaggāho sabbaññutaññāṇagatiko eva.

Idāni taṃ nayaggāhaṃ pākaṭaṃ kātuṃ upamaṃ dassento seyyathāpi bhantetiādimāha. Tattha yasmā majjhimadese nagarassa uddhāpapākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā pana mā hontu, corānaṃ āsaṅkā na hoti. Tasmā taṃ aggahetvā paccantimaṃ nagaranti āha. Daḷhuddhāpanti thiramūlapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhasaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvāre hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāreva eko vaṭṭati. Therassa ca paññāya sadiso añño natthi, tasmā attano paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ 『『ekadvāra』』nti āha.

Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ. Cetaso upakkileseti pañcanīvaraṇā cittaṃ upakkilissanti kiliṭṭhaṃ karonti upatāpenti viheṭhenti, tasmā 『『cetaso upakkilesā』』ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, tasmā 『『paññāya dubbalīkaraṇā』』ti vuccanti. Supatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā. Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā. Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutaññāṇaṃ paṭivijjhiṃsūti dasseti.

Apicettha satipaṭṭhānāti vipassanā, bojjhaṅgā maggo, anuttarasammāsambodhi arahattaṃ. Satipaṭṭhānāti vā vipassanā, bojjhaṅgāmissakā, sammāsambodhi arahattameva. Dīghabhāṇakamahāsīvatthero panāha 『『satipaṭṭhāne vipassanaṃ gahetvā bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyya, na panevaṃ gahita』』nti. Iti thero sabbabuddhānaṃ nīvaraṇappahāne satipaṭṭhānabhāvanāya sambodhiyañca majjhe bhinnasuvaṇṇarajatānaṃ viya nānattābhāvaṃ dasseti.

Idha ṭhatvā upamā saṃsandetabbā – āyasmā hi sāriputto paccantanagaraṃ dassesi, pākāraṃ dassesi, anupariyāyapathaṃ dassesi, dvāraṃ dassesi, paṇḍitadovārikaṃ dassesi, nagaraṃ pavisanakanikkhamanake oḷārike pāṇe dassesi, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvaṃ dassesi. Tattha kiṃ kena sadisanti ce? Nagaraṃ viya hi nibbānaṃ, pākāro viya sīlaṃ, anupariyāyapatho viya hirī, dvāraṃ viya ariyamaggo, paṇḍitadovāriko viya dhammasenāpati, nagaraṃ pavisanakanikkhamanakā oḷārikapāṇā viya atītānāgatapaccuppannā buddhā, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvo viya āyasmato sāriputtassa atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamathādīhi pākaṭabhāvo. Ettāvatā therena bhagavato – 『『evamahaṃ sāvakapāramīñāṇe ṭhatvā dhammanvayena nayaggāhena jānāmī』』ti attano sīhanādassa anuyogo dinno hoti.

這裡是指在這些過去等不同的佛陀中。那麼,為什麼要這樣說呢?因為在這種智慧缺乏的情況下,你這樣說。法的因緣是指通過直接的知識而生起的推測智慧,依靠這種智慧,我知道佛陀的存在,雖然站在聲聞的智慧上,長老的智慧確實是無量無邊的。就像全知的智慧沒有界限一樣,法的將軍的智慧也是如此。因此,他知道「通過這種方式,這樣的方式,這樣的方式,卓越的老師是這樣的」這樣。 現在,爲了使這種智慧顯而易見,他給出了比喻,比如說:「就像某個地方的城墻是堅固的或者脆弱的,或者總的來說不應該存在,盜賊的威脅並不存在。」因此,他說:「不應當抓住這個,而應抓住偏遠的城市。」堅固的城墻是指堅固的根基。堅固的城門是指堅固的城墻和堅固的基礎。為什麼說「一道門」?因為在城市的多道門中,應有許多聰明的守門人,而只有一道門就足夠了。長老的智慧是無與倫比的,因此他爲了展示自己的聰明才智,提到「一道門」。 聰明是指具備智慧。清晰是指具備明確的知識。聰慧是指具備適當的智慧。依次路徑是指依次的道路。城墻的連線是指兩個地方的連線。城墻的缺口是指城墻的破損之處。心的污染是指五種障礙使心受到污染,使其變得骯髒,導致痛苦和折磨,因此稱為「心的污染」。智慧的削弱是指障礙的產生使得未產生的智慧無法出現,因此稱為「智慧的削弱」。穩定的心是指在四個正念的基礎上穩固地安住。七種覺支如實地培養。無上的正覺是指我已獲得阿羅漢果和全知的智慧。 此外,在這裡的正念是指內觀,覺支是道路,無上的正覺是阿羅漢果。正念是內觀,覺支是這些,正覺就是阿羅漢果。長老迪哈巴納卡馬雜湊瓦特說:「如果將內觀與正念結合,覺支與全知結合,那麼這將成為一個美好的問題,而不是如此簡單的結合。」因此,長老展示了所有佛陀在放棄障礙時的正念修行與覺悟之間的區別,像是不同的金銀之間的差異。 在這裡,應該指出比喻——因為薩利普塔長老展示了偏遠的城市、城墻、依次路徑、門、聰明的守門人、城市的出入、守門人與這些生命的顯著特徵。在那裡,問道:「什麼是與之相似的?」因為城市就像涅槃,城墻就像戒律,依次路徑就像羞恥,門就像聖道,聰明的守門人就像法的將軍,城市的出入就像過去、未來和現在的佛陀,守門人與這些生命的顯著特徵就像薩利普塔長老的過去、未來和現在的佛陀的戒律、定、慧等的顯著特徵。至此,長老對佛陀說:「我以聲聞的智慧站立,依靠法的因緣而知曉。」

Tasmāti yasmā 『『na kho metaṃ, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, apica dhammanvayo vidito』』ti vadati, tasmā. Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi, 『『pubbaṇhe me kathita』』nti mā majjhanhikādīsu na kathayittha, 『『ajja vā me kathita』』nti mā paradivasādīsu na kathayitthāti attho. Sā pahīyissatīti 『『sāriputtasadisopi nāma ñāṇajavanasampanno sāvako buddhānaṃ cittācāraṃ jānituṃ na sakkoti, evaṃ appameyyā tathāgatā』』ti cintentānaṃ yā tathāgate kaṅkhā vā vimati vā, sā pahīyissatīti.

  1. Cundasuttavaṇṇanā

  2. Tatiye magadhesūti evaṃnāmake janapade. Nālakagāmaketi rājagahassa avidūre attano kulasantake evaṃnāmake gāme. Cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko, taṃ bhikkhū anupasampannakāle 『『cundo samaṇuddeso』』ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ 『『cundo samaṇuddeso』』ti. Upaṭṭhāko hotīti mukhodakadantakaṭṭhadānena ceva pariveṇasammajjana-piṭṭhiparikammakaraṇa-pattacīvaraggahaṇena ca upaṭṭhānakaro hoti. Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbuto. Katarasmiṃ kāleti? Bhagavato parinibbānasaṃvacchare.

Tatrāyaṃ anupubbikathā – bhagavā kira vutthavasso veḷuvagāmakā nikkhamitvā 『『sāvatthiṃ gamissāmī』』ti āgatamaggeneva paṭinivattanto anupubbena sāvatthiṃ patvā jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato, so tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññāpetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ pāvisi. Athassa yathā paricchedena tato vuṭṭhitassa ayaṃ parivitakko udapādi 『『buddhā nu kho paṭhamaṃ parinibbāyanti, udāhu aggasāvakāti, tato 『『aggasāvakā paṭhama』』nti ñatvā attano āyusaṅkhāraṃ olokesi. So 『『sattāhameva me āyusaṅkhārā pavattissantī』』ti ñatvā 『『kattha parinibbāyissāmī』』ti cintesi.

Tato 『『rāhulo tāvatiṃsesu parinibbuto, aññāsikoṇḍaññatthero chaddantadahe, ahaṃ kattha parinibbāyissāmī』』ti punappunaṃ cintento mātaraṃ ārabbha satiṃ uppādesi – 『『mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṅghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho』』ti. Sotāpattimaggassa upanissayaṃ disvā 『『kassa desanāya abhisamayo bhavissatī』』ti olokento 『『mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro – 『『sāriputtatthero avasesajanānampi avassayo hoti. Tathā hissa samacittasuttantadesanādivase (a. ni.

因此,因為「在過去、未來和現在的阿羅漢、正覺者中確實存在心的直接知見,此外也知道法的因緣」,因此他說。你將不斷地說:「我在早上已經被告知」,不要在中午或其他時間說「今天我被告知」。她將會被消除,指的是「即使是像薩利普塔那樣的具備智慧的聲聞,也無法瞭解如來心的行持,因此如來是無可比擬的」,所以對於如來所產生的懷疑或迷惑,將會被消除。 Cundasuttavaṇṇanā 第三節,關於馬加德(現代印度比哈爾邦)這個名稱的國度。Nālakagāmaketi 是指距離王舍城(現代印度比哈爾邦)不遠的一個名為Nālakā的村莊。Cundo samaṇuddesoti 這個長老是法將軍的弟弟,在他出家時被稱為「Cundo samaṇuddeso」,在他成為長老后仍然如此稱呼。因此說「Cundo samaṇuddeso」。作為侍者,是指通過口頭傳授、牙齒的清潔、清理住處、接受乞食和衣物的獲取等來擔任侍者。圓寂是指在沒有餘依的涅槃法界中圓寂。在哪個時期?在佛陀圓寂的那一年。 這裡是逐步的敘述——佛陀在出家后,離開維盧瓦村,心中想著「我要去薩瓦提」,在沿途的道路上逐步到達薩瓦提,進入了祇園。法將軍在佛陀的指示下去到日間的住所,他在那裡向侍者們展示佛陀的指示,清理了日間的住所,準備了皮革的座位,洗凈了雙足,坐在座位上進入了果位的安住。然後他在思考中產生了這樣的疑問:「佛陀是否首先圓寂,還是阿羅漢?」於是他知道「阿羅漢是首先的」,於是觀察自己的生命。 他想:「拉胡拉在天界圓寂,其他的阿羅漢也已圓寂,我應該在哪裡圓寂?」他不斷思考,因母親而生起了正念——「我的母親雖然是七位阿羅漢的母親,但在佛法僧中卻不太信任,是否有她的依止呢?是否沒有?」看到得到道的依止,他思考「通過誰的教導將會有所成就?」他觀察「將由我來進行法教導,而不是其他人。如果我能夠無所求,那我的言論將會是:「薩利普塔長老對其他人也有幫助。」就像他在和諧的心中講述的教導等。

2.33-37) koṭisatasahassadevatā arahattaṃ pattā, tayo magge paṭividdhadevatānaṃ gaṇanā natthi, aññesu ca ṭhānesu anekā abhisamayā dissanti, there ca cittaṃ pasādetvā sagge nibbattāneva asīti kulasahassāni, so dāni sakamātumicchādassanamattampi harituṃ nāsakkhī』』ti. Tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī』』ti sanniṭṭhānaṃ katvā 『『ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī』』ti cundattheraṃ āmantesi – 『『āvuso, cunda, amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi. 『Gaṇhathāvuso pattacīvarāni, dhammasenāpati nālakagāmaṃ gantukāmo』』』ti. Thero tathā akāsi.

Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ agamaṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ oloketvā 『『idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī』』ti pañcasatabhikkhūhi parivuto bhagavantaṃ upasaṅkamitvā vanditvā bhagavantaṃ etadavoca 『『anujānātu me bhante bhagavā, anujānātu sugato. Parinibbānakālo me, ossaṭṭho me āyusaṅkhāro』』ti. Buddhā pana yasmā 『『parinibbāhī』』ti vutte maraṇavaṇṇaṃ saṃvaṇṇentīti, 『『mā parinibbāhī』』ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ āropessanti, tasmā tadubhayampi na vadanti. Tena naṃ bhagavā – 『『kattha parinibbāyissasi sāriputtā』』ti vatvā – 『『atthi, bhante, magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmī』』ti vutte – 『『yassa dāni tvaṃ, sāriputta, kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissati, desehi nesaṃ dhamma』』nti āha.

Thero – 『『satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsīsatī』』ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ ākāsaṃ abbhuggantvā oruyha dasabalassa pāde vandi, puna dvitālappamāṇaṃ abbhuggantvā oruyha dasabalassa pāde vandi, etenupāyena sattatālappamāṇaṃ abbhuggantvā anekāni pāṭihāriyasatāni dassento dhammakathaṃ ārabhi. Dissamānenapi kāyena katheti, adissamānenapi. Uparimena vā heṭṭhimena vā upaḍḍhakāyena katheti adissamānenapi dissamānenapi, kālena candavaṇṇaṃ dasseti, kālena sūriyavaṇṇaṃ, kālena pabbatavaṇṇaṃ, kālena samuddavaṇṇaṃ, kālena cakkavattirājā hoti, kālena vessavaṇamahārājā, kālena sakko devarājā, kālena mahābrahmāti evaṃ anekāni pāṭihāriyasatāni dassento dhammakathaṃ kathesi. Sakalanagaraṃ sannipati. Thero oruyha dasabalassa pāde vanditvā aṭṭhāsi. Atha naṃ satthā āha – 『『ko nāmo ayaṃ sāriputta dhammapariyāyo』』ti. Sīhavikīḷito nāma, bhanteti. Taggha, sāriputta, sīhavikīḷito taggha, sāriputta, sīhavikīḷitoti.

Thero alattakavaṇṇe hatthe pasāretvā satthu suvaṇṇakacchapasadise pāde gopphakesu gahetvā – 『『bhante, imesaṃ pādānaṃ vandanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, so me manoratho matthakaṃ patto, ito dāni paṭṭhāya paṭisandhivasena na puna ekaṭṭhāne sannipāto samāgamo atthi, chinno esa vissāso, anekehi buddhasatasahassehi paviṭṭhaṃ ajaraṃ amaraṃ khemaṃ sukhaṃ sītalaṃ abhayaṃ nibbānapuraṃ pavisissāmi, sace me kiñci kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ bhagavā, gamanakālo mayha』』nti. Khamāmi te, sāriputta, na kho pana te kiñci kāyikaṃ vā vācasikaṃ vā mayhaṃ aruccanakaṃ atthi, yassa dāni tvaṃ, sāriputta, kālaṃ maññasīti.

Iti bhagavatā anuññātasamanantaraṃ satthu pāde vanditvā uṭṭhitamatte āyasmante sāriputte sinerucakkavāḷahimavantaparibhaṇḍapabbate dhārayamānāpi – 『『ajja imaṃ guṇarāsiṃ dhāretuṃ na sakkomī』』ti vadantī viya ekappahāreneva viravamānā mahāpathavī yāva udakapariyantā akampi, ākāse devadundubhiyo phaliṃsu, mahāmegho uṭṭhahitvā pokkharavassaṃ vassi.

因此,因為「在過去、未來和現在的阿羅漢和正覺者中確實存在心的直接知見,此外也知道法的因緣」,所以他說。你將不斷地說:「我在早上已經被告知」,不要在中午或其他時間說「今天我被告知」。她將會被消除,指的是「即使是像薩利普塔那樣的具備智慧的聲聞,也無法瞭解如來心的行持,因此如來是無可比擬的」,所以對於如來所產生的懷疑或迷惑,將會被消除。 2.33-37) 有數十億的天人已經獲得了阿羅漢果,關於三條道路的天人數量沒有統計,而在其他地方有許多的成就顯現。長老們的心被安慰,天人們在天界出生,八萬家庭的數量因此而增多。如今他無法忍受即使是微小的錯誤見解。因此,他決定:「我將解脫母親的錯誤見解,我將以此為基礎圓寂。」於是他對Cunda長老說道:「朋友,Cunda,請給我們五百位比丘的許可。『請拿著乞食衣,法將軍想去Nālakā村。』」長老照做了。 比丘們整理了住處,帶著乞食衣前往長老那裡。長老整理了住處,清理了日間的住所,站在日間住所的門口,觀察著日間住所,心中想:「現在這是最後的機會,再也沒有回來。」於是他在五百比丘的陪伴下,走向佛陀,向佛陀頂禮,並說道:「愿尊者允許我,愿善者允許我。我的圓寂時刻到了,我的生命結束了。」但佛陀因為說「我將圓寂」而描述死亡的現象,因此說「不要圓寂」時描述生存的優點,錯誤見解的人會將過失歸咎於此,因此兩者都不說。因此佛陀問他:「你將在哪裡圓寂,薩利普塔?」他回答:「有,尊者,在馬加德的Nālakā村,我將在那裡圓寂。」佛陀說:「現在你認為自己將要死亡,但現在對你來說,見到這樣的比丘的機會將會非常稀少,法在這些地方是微不足道的。」 長老說:「老師在我之前的神通和法教導中,已經給我啟示。」他向佛陀頂禮,向天邊的空間升起,俯身向十尊佛的雙足頂禮,再次升起,俯身向十尊佛的雙足頂禮。以此方式,他升起了七十個天的高度,展示了無數的神通,開始講法。即使在可見的身體中也能說出不可見的。無論是上方還是下方,都能用部分身體說出可見和不可見的,時而顯現月光,時而顯現日光,時而顯現山光,時而顯現海光,時而顯現輪王,時而顯現大梵天,時而顯現天帝,時而顯現大梵天,展示了無數的神通,講述法。整個城市聚集而來。長老俯身向十尊佛的雙足頂禮,站立著。然後老師問:「這位薩利普塔,法的內容是什麼?」他說:「名為獅子游戲,尊者。」佛陀說:「好吧,薩利普塔,獅子游戲,好吧,薩利普塔,獅子游戲。」 長老伸出手,像金龜一樣抓住佛陀的雙足,問道:「尊者,爲了這些雙足的頂禮,已經積累了數十億的功德,我的願望已經實現。從今往後,因緣不再聚集,信任已經破裂,許多佛陀的數十億進入了不老、不死、安寧、快樂、清涼、無畏的涅槃之地。如果我有任何身體或語言上的不滿,請寬恕我,尊者,我的出行時刻到了。」佛陀說:「我寬恕你,薩利普塔,但現在對你來說,沒有任何身體或語言上的不滿。」 因此,佛陀允許他后,薩利普塔長老在頂禮之後站起身來,像是承載著喜悅的山脈,直到水邊都沒有動靜,天上的天鼓也響起,巨大的雲層升起,開始降下雨水。

Satthā – 『『dhammasenāpatiṃ paṭipādessāmī』』ti dhammāsanā vuṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā – 『『bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassīsammāsambuddhassa pādamūle nipajjitvā tumhākaṃ dassanaṃ patthesiṃ, sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ. Puna tumhākaṃ dassanaṃ natthī』』ti vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayā abhimukhova paṭikkamitvā vanditvā pakkāmi. Puna mahāpathavī dhāretuṃ asakkontī udakapariyantaṃ katvā akampi.

Bhagavā parivāretvā ṭhite bhikkhū āha – 『『anugacchatha, bhikkhave, tumhākaṃ jeṭṭhabhātika』』nti. Tasmiṃ khaṇe catassopi parisā sammāsambuddhaṃ ekakaṃyeva jetavane ohāya niravasesā nikkhamiṃsu. Sāvatthinagaravāsinopi – 『『sāriputtatthero kira sammāsambuddhaṃ āpucchitvā parinibbāyitukāmo nikkhanto, passissāma na』』nti nagaradvārāni nirokāsāni karontā nikkhamitvā gandhamālādihatthā kese vikiritvā – 『『idāni mayaṃ kahaṃ mahāpañño nisinno, kahaṃ dhammasenāpati nisinno』』ti pucchantā – 『『kassa santikaṃ gamissāma, kassa hatthe satthāraṃ ṭhapetvā thero pakkanto』』tiādinā nayena paridevantā rodantā theraṃ anubandhiṃsu.

Thero mahāpaññāya ṭhitattā – 『『sabbesaṃ anatikkamanīyo esa maggo』』ti mahājanaṃ ovaditvā – 『『tumhepi, āvuso, tiṭṭhatha, mā dasabale pamādaṃ āpajjitthā』』ti bhikkhusaṅghampi nivattetvā attano parisāyeva saddhiṃ pakkāmi. Yepi manussā – 『『pubbe ayyo paccāgamanacārikaṃ carati, idaṃ idāni gamanaṃ na puna paccāgamanāyā』』ti paridevantā anubandhiṃsuyeva. Tepi – 『『appamattā, āvuso, hotha, evaṃbhāvino nāma saṅkhārā』』ti nivattesi.

Atha kho āyasmā sāriputto sabbattha ekarattivāsena antarāmagge sattāhaṃ manussānaṃ saṅgahaṃ karonto sāyaṃ nālakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha – 『『atthi gehe te ayyikā』』ti. Āma bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi. 『『Kasmā āgato』』ti ca vutte – 『『ajja kira ekadivasaṃ antogāme vasissati, jātovarakaṃ paṭijaggatha, pañcannañca kira bhikkhusatānaṃ vasanaṭṭhānaṃ jānāthā』』ti. So gantvā – 『『ayyike mayhaṃ mātulo āgato』』ti āha. Idāni kuhinti? Gāmadvāreti. Ekakova, aññopi koci atthīti? Atthi pañcasatā bhikkhūti. Kiṃkāraṇā āgatoti? So taṃ pavattiṃ ārocesi. Brāhmaṇī – 『『kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti , daharakāle pabbajitvā mahallakakāle gihī hotukāmo』』ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpikā jāletvā therassa pāhesi.

Thero bhikkhūhi saddhiṃ pāsādaṃ āruyha jātovarakaṃ pavisitvā nisīdi, nisīditvā 『『tumhākaṃ vasanaṭṭhānaṃ gacchathā』』ti bhikkhū uyyojesi. Tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti. Ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī – 『『mama puttassa pavatti mayhaṃ na ruccatī』』ti attano vasanagabbhadvāraṃ nissāya aṭṭhāsi.

Cattāro mahārājāno 『『dhammasenāpati kuhiṃ viharatī』』ti olokentā nālakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā』』ti āgamma vanditvā aṭṭhaṃsu. Ke tumheti? Mahārājāno bhanteti. Kasmā āgatatthāti? Gilānupaṭṭhākā bhavissāmāti. 『『Hotu, atthi gilānupaṭṭhāko, gacchatha tumhe』』ti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo. Tasmiṃ gate mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi.

佛陀說:「我將前往法將軍。」於是他從法座上站起,朝向香房走去,站在寶石臺上。長老轉身三次,向四個方向頂禮,隨後說:「尊者,我曾渴望在無量無邊的阿彌陀佛的足下安坐,今天我已見到您,我的願望已滿足,您已見到我,這是第一次見面,這是最後一次見面。再也沒有您可見。」說完,他雙手合十,面向佛陀,頂禮后離去。大地無法承載,直到水邊也未曾動搖。 佛陀被圍繞著的比丘們說:「跟隨吧,比丘們,你們的長兄在這裡。」此時,四個團體也都從祇園中走出,毫無保留地離開。薩瓦提城的居民們說:「薩利普塔長老似乎在詢問正覺者,渴望圓寂,難道我們看不見嗎?」於是他們走出城門,手持花環,散發著花香,問道:「現在我們要去哪裡,偉大的智者在哪裡,法將軍在哪裡?」他們哭泣著跟隨長老。 長老因具備偉大的智慧,告誡大眾:「這是所有人都無法超越的道路。」於是他對他們說:「你們也要,朋友們,保持警覺,不要讓十尊佛的法被遺忘。」長老與自己的團體一起離去。那些人說:「以前,尊者曾在迴歸的道路上行走,現在又要去往新的地方。」他們悲傷地跟隨。 此時,薩利普塔長老在各處的夜晚,七天內為眾生的聚集而行走,傍晚時分到達Nālakā村,站在村口的無花果樹下。此時,他的親戚看到長老,走近並頂禮后停下。長老問他:「你家裡有尊者嗎?」他說:「是的,尊者。」於是他說:「去告訴我們在這裡的情況。」當被問到「你為什麼來?」時,他回答:「今天似乎是一個特別的日子,將在村中居住,照顧新生兒,似乎有五百位比丘的住所。」他去了,告訴說:「尊者,我的舅舅來了。」現在在哪裡?在村口。是一個人嗎,還是其他人?有五百位比丘。你為什麼來呢?他告知了這一情況。婆羅門想:「他為何要照顧這麼多居住的地方,年輕時出家,年老時又想成為在家人。」於是她照顧新生兒,準備了五百位比丘的住所,並點燃了蠟燭,送給長老。 長老與比丘們一起上了樓,進入新生兒的住所坐下,坐下後對比丘們說:「你們去你們的住所。」他們剛走出,長老感到劇烈的痛苦,紅色的痛苦如同箭矢般襲來。一個器皿進來,一個器皿出去。婆羅門想:「我兒子的情況讓我不安。」她站在自己住所的門口。 四位大王在尋找「法將軍在哪裡?」時,看到長老在Nālakā村的圓寂床上,心中想著:「我們將去最後的見面。」於是他們前來頂禮並坐下。你們是誰?大王們說:「尊者。」你們來這裡做什麼?他們說:「我們將成為病人的看護者。」於是他對他們說:「好吧,有病人的看護者,去吧。」他們離開后,天神也隨之而來。此時,偉大的梵天也來了。他們同樣被長老召喚。

Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā 『『ke nu kho ete mama puttaṃ vanditvā gacchantī』』ti therassa gabbhadvāraṃ gantvā 『『tāta, cunda, kā pavattī』』ti pucchi. So taṃ pavattiṃ ācikkhitvā 『『mahāupāsikā, bhante, āgatā』』ti āha. Thero 『『kasmā avelāya āgatā』』ti pucchi. Sā 『『tuyhaṃ, tāta, dassanatthāyā』』ti vatvā 『『tāta, paṭhamaṃ ke āgatā』』ti pucchi. Cattāro mahārājāno upāsiketi. Tāta, tvaṃ catūhi mahārājehi mahantataroti? Ārāmikasadisā ete upāsike, amhākaṃ satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta gatāvasāne ko āgatoti? Sakko devānamindoti. Devarājatopi tvaṃ tāta mahantataroti? Bhaṇḍaggāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotayamāno viya ko āgatoti? Upāsike, tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti. Mayhaṃ bhagavato mahābrahmatopi tvaṃ, tāta, mahantataroti? Āma upāsike, ete nāma kira amhākaṃ satthu jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti.

Atha brāhmaṇiyā – 『『puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī』』ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīraṃ phari. Thero – 『『uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni kālo dhammadesanāyā』』ti cintetvā 『『kiṃ cintesi mahāupāsike』』ti āha. Sā 『『puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso bhavissatīti idaṃ, tāta, cintemī』』ti āha. Mahāupāsike, mayhaṃ satthujātakkhaṇe mahābhinikkhamane sambodhiyaṃ dhammacakkappavattane ca dasasahassilokadhātu kampittha. Sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇapaṭisaṃyuttaṃ dhammadesanaṃ kathesi.

Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha – 『『tāta upatissa, kasmā evamakāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī』』ti. Thero – 『『dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī』』ti cintetvā – 『『gaccha mahāupasike』』ti brāhmaṇiṃ uyyojetvā – 『『cunda kā velā』』ti āha. Balavapaccūsakālo, bhanteti. Bhikkhusaṅghaṃ sannipātehīti. Sannipatito bhante bhikkhusaṅghoti. 『『Maṃ ukkhipitvā nisīdāpehi cundā』』ti ukkhipitvā nisīdāpesi.

Thero bhikkhū āmantesi – 『『āvuso catucattālīsaṃ vo vassāni mayā saddhiṃ vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, taṃ khamatha āvuso』』ti. Ettakaṃ, bhante, amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ nāma natthi, tumhe pana amhākaṃ khamathāti. Atha thero mahācīvaraṃ saṅkaḍḍhitvā mukhaṃ pidhāya dakkhiṇena passena nipanno satthā viya nava anupubbasamāpattiyo anulomapaṭilomato samāpajjitvā puna paṭhamajjhānaṃ ādiṃ katvā yāva catutthajjhānā samāpajji . Tato vuṭṭhāya anantaraṃyeva mahāpathaviṃ unnādento anupādisesāya nibbānadhātuyā parinibbāyi.

Upāsikā – 『『kiṃ nu kho me putto, na kiñci kathetī』』ti uṭṭhāya piṭṭhipāde parimajjantī parinibbutabhāvaṃ ñatvā mahāsaddaṃ kurumānā pādesu nipatitvā – 『『tāta mayaṃ ito pubbe tava guṇaṃ na jānimhā, idāni pana taṃ ādiṃ katvā anekasate anekasahasse anekasatasahasse bhikkhū imasmiṃ nivesane nisīdāpetvā bhojetuṃ na labhimhā, cīvarehi acchādetuṃ na labhimhā, vihārasataṃ vihārasahassaṃ kāretuṃ na labhimhā』』ti yāva aruṇuggamanā paridevi . Aruṇe uggatamatteyeva suvaṇṇakāre pakkosāpetvā suvaṇṇagabbhaṃ vivarāpetvā suvaṇṇaghaṭiyo mahātulāya tulāpetvā – 『『pañca kūṭāgārasatāni pañca agghikasatāni karothā』』ti dāpeti.

婆羅門看到天神的到來和離去,便走到長老的門口,問道:「父親,發生了什麼事?」他將事情的經過告訴她:「尊者,偉大的居士們來了。」長老問:「為何在這個時刻來?」她回答:「爲了見您,父親。」又問:「誰最早到達?」她回答:「四位大王。」長老說:「你比四位大王更偉大嗎?」她說:「這些居士就像園丁一樣,因我們尊者的緣故,拿著刀劍進行保護。」長老問:「他們為何在這裡?」她回答:「是天帝。」長老問:「天帝也比你偉大嗎?」她回答:「就像持刀的侍者一樣,這些居士在我們尊者從天界降臨時拿著乞食衣而來。」長老又問:「那在他們到達時,誰又來了?」她回答:「是天帝。」長老問:「那誰又來了?」她回答:「是我們的尊者和老師大梵天。」長老問:「我的尊者和大梵天也比你偉大嗎?」她回答:「是的,居士,這些確實是我們尊者出生的那一天,四位大梵天曾用金網將偉人接引過來。」 此時,婆羅門想:「我兒子真有這樣的福報,我的兒子與尊者的福報將會是怎樣的?」於是她突然感到五種顏色的喜悅充滿全身。長老思考道:「我母親的喜悅已經升起,現在是講法的時機。」於是他問:「偉大的居士,你在想什麼?」她回答:「我在想我兒子的福德,尊者將會是什麼樣的?」長老說:「偉大的居士,在我出家之時,偉大的出家人、成道時、法輪轉動時,十千個世界都在震動。以戒、定、慧、解脫、解脫知識的見解,沒有可比之處。」然後他開始講述與佛的功德有關的法。 婆羅門在聽完兒子的法后,建立了初果的道果,問兒子:「兒子,你為什麼這樣做?這種法的果實在我這裡這麼久卻沒有給我。」長老思考:「現在我母親給了我美麗的果實,婆羅門的果實將會保持多久?」於是他對偉大的居士說:「走吧,偉大的居士。」她回答:「現在是清晨。」長老說:「請聚集比丘們。」當聚集時,他對比丘們說:「朋友們,四十四年我與你們一同遊歷,若我身體或語言上有任何不愉快的事情,請你們寬恕我。」比丘們回答:「尊者,我們的影子就像你們一樣,跟隨你們的身影,沒有任何不愉快的事情。」於是長老將大袍披上,遮住面孔,面朝右側,坐下,進入了新的禪定,從初禪開始,一直到第四禪,最終起身,立即圓寂于無餘涅槃的法界。 居士們問:「我的兒子,為什麼什麼都不說?」她站起來,撫摸著背部,意識到他已經圓寂,發出巨大的聲音,雙足跪下,呼喊:「兒子,我以前不知道你的功德,現在已經知道了,數以百計、千計、萬計的比丘在這裡坐下,無法供養,無法遮蓋,無法建造數百、數千的寺院。」當黎明來臨時,她召來金匠,打開金庫,準備金器,命令:「建造五十座塔樓,五十個金器。」

Sakkopi devarājā vissakammadevaputtaṃ āmantetvā – 『『tāta dhammasenāpati parinibbuto, pañca kūṭāgārasatāni pañca agghikasatāni ca māpehī』』ti āha. Iti upāsikāya kāritāni ca vissakammena nimmitāni ca sabbānipi dvesahassāni ahesuṃ. Tato nagaramajjhe sāramayaṃ mahāmaṇḍapaṃ kāretvā maṇḍapamajjhe mahākūṭāgāraṃ ṭhapetvā sesāni parivārasaṅkhepena ṭhapetvā sādhukīḷikaṃ ārabhiṃsu. Devānaṃ antare manussā, manussānaṃ antare devā ahesuṃ.

Revatī nāma ekā therassa upaṭṭhāyikā – 『『ahaṃ therassa pūjaṃ karissāmī』』ti suvaṇṇapupphānaṃ tayo kumbhe kāresi. 『『Therassa pūjaṃ karissāmī』』ti sakko devarājā aḍḍhateyyakoṭināṭakehi parivārito otari. 『『Sakko otaratī』』ti mahājano pacchāmukho paṭikkami. Tattha sāpi upāsikā paṭikkamamānā garubhārattā ekamantaṃ apasakkituṃ asakkontī manussānaṃ antare pati. Manussā apassantā taṃ madditvā agamiṃsu. Sā tattheva kālaṃ katvā tāvatiṃsabhavane kanakavimāne nibbatti. Nibbattakkhaṇeyevassā ratanakkhandho viya tigāvutappamāṇo attabhāvo ahosi saṭṭhisakaṭapūrappamāṇaalaṅkārapaṭimaṇḍitā accharāsahassaparivāritā. Athassā dibbaṃ sabbakāyikādāsaṃ purato ṭhapayiṃsu . Sā attano sirisampattiṃ disvā – 『『uḷārā ayaṃ sampatti, kiṃ nu kho me kammaṃ kata』』nti cintayamānā addasa – 『『mayā sāriputtattherassa parinibbutaṭṭhāne tīhi suvaṇṇapupphakumbhehi pūjā katā, mahājano maṃ madditvā gato, sāhaṃ tattha kālaṃ katvā idhūpapannā, theraṃ nissāya laddhaṃ idāni puññavipākaṃ manussānaṃ kathessāmī』』ti saha vimāneneva otari.

Mahājano dūratova disvā – 『『kiṃ nu kho dve sūriyā uṭṭhitā』』ti? Olokento – 『『vimāne āgacchante kūṭāgārasaṇṭhānaṃ paññāyati, nāyaṃ sūriyo, vimānametaṃ eka』』nti āha. Tampi vimānaṃ tāvadeva āgantvā therassa dārucitakamatthake vehāsaṃ aṭṭhāsi. Devadhītā vimānaṃ ākāseyeva ṭhapetvā pathaviṃ otari. Mahājano – 『『kā tvaṃ, ayye』』ti? Pucchi. 『『Na maṃ tumhe jānātha, revatī nāmāhaṃ, tīhi suvaṇṇapupphakumbhehi theraṃ pūjaṃ katvā manussehi madditā kālaṃ katvā tāvatiṃsabhavane nibbattā, passatha me sirisampattiṃ, tumhepi dāni dānāni detha, puññāni karothā』』ti kusalakiriyāya vaṇṇaṃ kathetvā therassa citakaṃ padakkhiṇaṃ katvā vanditvā attano devaṭṭhānaṃyeva gatā.

Mahājanopi sattāhaṃ sādhukīḷikaṃ kīḷitvā sabbagandhehi citakaṃ akāsi, citakā ekūnaratanasatikā ahosi. Therassa sarīraṃ citakaṃ āropetvā usīrakalāpakehi ālimpesuṃ. Āḷāhane sabbarattiṃ dhammassavanaṃ pavatti. Anuruddhatthero sabbagandhodakena therassa citakaṃ nibbāpesi. Cundatthero dhātuyo parissāvane pakkhipitvā – 『『na dāni mayā idheva sakkā ṭhātuṃ, mayhaṃ jeṭṭhabhātikassa dhammasenāpatisāriputtattherassa parinibbutabhāvaṃ sammāsambuddhassa ārocessāmī』』ti dhātuparissāvanaṃ therassa ca pattacīvaraṃ gahetvā sāvatthiṃ agamāsi. Ekaṭṭhānepi ca dve rattiyo avasitvā sabbattha ekarattivāseneva sāvatthiṃ pāpuṇi. Tamatthaṃ dassetuṃ atha kho cundo samaṇuddesotiādi vuttaṃ.

Tattha yenāyasmā ānandoti yena attano upajjhāyo dhammabhaṇḍāgāriko āyasmā ānando, tenupasaṅkami. Kasmā panesa ujukaṃ satthu santikaṃ agantvā therassa santikaṃ agamāsīti? Satthari ca there ca gāravena. Jetavanamahāvihāre pokkharaṇiyaṃ kirassa nhatvā paccuttaritvā sunivatthasupārutassa etadahosi – 『『buddhā nāma mahāpāsāṇacchattaṃ viya garuno, phaṇakatasappa sīhabyagghamattavaravāraṇādayo viya ca durāsadā, na sakkā mayā ujukameva satthu santikaṃ gantvā kathetuṃ, kassa nu kho santikaṃ gantabba』』nti. Tato cintesi – 『『upajjhāyo me dhammabhaṇḍāgāriko jeṭṭhabhātikattherassa uttamasahāyo, tassa santikaṃ gantvā taṃ ādāya satthārā saddhiṃ kathessāmī』』ti satthari ceva there ca gāravena upasaṅkami.

天帝薩迦看到維薩卡天女和天神們的到來,便對她說:「孩子,法將軍已經圓寂,請為他準備五十座塔樓和五十個金器。」於是,婆羅門所建和維薩卡所造的所有一切,數量都達到了兩千。隨後,他們在城中建造了一個由寶石構成的大廣場,在廣場中心安放了一個大塔,其他的也按照順序安放,開始了熱鬧的慶祝。天人與人類互相交錯,人類與天人交織在一起。 名為瑞瓦提的長老侍女想著:「我將為長老供奉。」於是她準備了三個盛滿金花的器皿。天帝薩迦也圍繞著她,降臨到地面。人們看到:「薩迦降臨了。」於是大眾紛紛退去。此時,瑞瓦提因身體沉重而無法挪動,最終在人群中倒下。人們沒有看到她,便推開了她。她在那裡圓寂后,生於天界的金色宮殿。就在她轉世的瞬間,她的身體如同寶石般,裝飾得如同六十個金器,環繞著成千上萬的天女。然後,天女們在她面前安置了天女的侍者。她看到自己的財富,心中思忖:「這財富真是巨大,我究竟做了什麼?」於是她發現:「我在薩利普塔長老圓寂時,曾用三個金花的器皿供奉他,結果被人推開,今天我在這裡,依靠長老的功德,我將向人們講述我所獲得的福報。」 人們遠遠地看到她,問道:「那是什麼?難道有兩個太陽升起嗎?」當他們看向天空時,發現:「在降臨的金色宮殿中,塔樓顯現出來,不是太陽,這是一個宮殿。」那座宮殿恰好降落在長老的木柱上。天女將宮殿懸在空中,降落到地面。人們問:「你是誰,尊者?」她回答:「你們難道不知道我是誰嗎?我名為瑞瓦提,曾用三個金花的器皿供奉長老,結果被人推開,圓寂後生于天界,你們看看我的財富,現在你們也應施捨,行善積德。」她講述自己的善行,圍繞長老走了一圈,向他頂禮后,回到自己的神殿。 大眾也在七天內歡快地嬉戲,四處撒滿香氣,圍繞長老的身體,裝飾著如同一百顆寶石。長老的身體上裝飾著香氣,彷彿被花香所包圍。夜間,大家都在聽法。阿努魯達長老用香水灑在長老的身上。丘達長老將身體的香氣收集起來,想著:「我現在無法留在這裡,我的兄長、法將軍薩利普塔長老已經圓寂,我將向正覺者報告。」他收集了香氣,拿著乞食衣,前往薩瓦提(現代:薩瓦提)。 在一個地方,經過兩夜,最後以單夜的方式到達薩瓦提。爲了說明這一點,丘達長老說:「我將要去見我的老師阿難。」 於是,他朝著自己的老師,法寶的守護者阿難走去。為什麼他不直接去見尊者,而是先去見長老呢?他以尊敬的態度面對老師和長老。在大祇園的水池中,他沐浴后,穿著整齊,走向長老,心中想:「佛陀如同巨石般的庇護者,像蛇、獅子、老虎等難以接近的存在,我無法直接去見尊者,究竟該去見誰呢?」於是他思考:「我的老師,法寶的守護者,長兄的長老,是最好的支持者,我將前往他那裡,帶著他一起去見尊者。」

Idamassa pattacīvaranti 『『ayamassa paribhogapatto, idaṃ dhātuparissāvana』』nti evaṃ ekekaṃ ācikkhi. Pāḷiyaṃ pana 『『idamassa pattacīvara』』nti ettakameva vuttaṃ. Kathāpābhatanti kathāmūlaṃ. Mūlañhi pābhatanti vuccati. Yathāha –

『『Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.

這是他的乞食衣,稱為「這是他的享用之器,這是收集的法。」如此逐一講述。而在巴利文中,僅僅說「這是他的乞食衣。」談到收集的法則,根本的意思就是收集。正如所說: 「即使是微小的聰明人,憑藉收集的法則, 也能使自己顯現,如同微火的聚集。」(《增一阿含經》1) provided by EasyChat

1.4);

Bhagavantaṃdassanāyāti bhagavantaṃ dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti? No na diṭṭhapubbo. Ayañhi āyasmā divā nava vāre, rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ vā sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhadvāraṃ gahetvāva gacchati. So taṃdivasaṃ tena kathāpābhatena gantukāmo evamāha. Idamassa pattacīvaranti theropi – 『『idaṃ tassa pattacīvaraṃ, idañca dhātuparissāvana』』nti pāṭiyekkaṃyeva dassetvā ācikkhi.

Satthā hatthaṃ pasāretvā dhātuparissāvanaṃ gahetvā hatthatale ṭhapetvā bhikkhū āmantesi – 『『yo so, bhikkhave, bhikkhu purimadivase anekāni pāṭihāriyasatāni katvā parinibbānaṃ anujānāpesi, tassa idāni imā saṅkhavaṇṇasannibhā dhātuyova paññāyanti, kappasatasahassādhikaṃ asaṅkhyeyyaṃ pūritapāramī esa, bhikkhave, bhikkhu, mayā pavattitaṃ dhammacakkaṃ anupavattako esa bhikkhu, paṭiladdhadutiyaāsano esa bhikkhu, pūritasāvakasannipāto esa bhikkhu, ṭhapetvā maṃ dasasu cakkavāḷasahassesu paññāya asadiso esa bhikkhu, mahāpañño esa bhikkhu, puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño esa bhikkhu, appiccho esa bhikkhu, santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo codako pāpagarahī esa bhikkhu, pañca jātisatāni paṭiladdhamahāsampattiyo pahāya pabbajito esa bhikkhu, mama sāsane pathavīsamakhantiko esa bhikkhu, chinnavisāṇausabhasadiso esa bhikkhu, caṇḍālaputtasadisanīcacitto esa bhikkhu. Passatha, bhikkhave, mahāpaññassa dhātuyo, passatha, bhikkhave, puthupaññassa hāsapaññassa javanapaññassa tikkhapaññassa nibbedhikapaññassa appicchassa santuṭṭhassa pavivittassa asaṃsaṭṭhassa āraddhavīriyassa , codakassa, passatha, bhikkhave, pāpagarahissa dhātuyoti.

『『Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃ vītarāgaṃ susamāhitindriyaṃ,

Parinibbutaṃ vandatha sāriputtaṃ.

『『Khantibalo pathavisamo na kuppati,

Na cāpi cittassa vasena vattati;

Anukampako kāruṇiko ca nibbuto,

Parinibbutaṃ vandatha sāriputtaṃ.

『『Caṇḍālaputto yathā nagaraṃ paviṭṭho,

Nīcamano carati kaḷopihattho;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputtaṃ.

『『Usabho yathā chinnavisāṇako,

Aheṭhayanto carati purantare vane;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputta』』nti.

Iti bhagavā pañcahi gāthāsatehi therassa vaṇṇaṃ kathesi. Yathā yathā bhagavā therassa vaṇṇaṃ kathesi, tathā tathā ānandatthero sandhāretuṃ na sakkoti, biḷāramukhe pakkhantakukkuṭo viya pavedhati. Tenāha apica me, bhante, madhurakajāto viya kāyoti sabbaṃ vitthāretabbaṃ. Tattha madhurakajātotiādīnaṃ attho vuttoyeva. Idha pana dhammāti uddesaparipucchādhammā adhippetā. Tassa hi uddesaparipucchādhamme agahite vā gahetuṃ, gahite vā sajjhāyaṃ kātuṃ cittaṃ na pavattati. Atha satthā pañcapasādavicitrāni akkhīni ummīletvā theraṃ olokento 『『assāsessāmi na』』nti assāsento kiṃ nu kho te, ānanda, sāriputtotiādimāha.

Tattha sīlakkhandhanti lokiyalokuttarasīlaṃ. Samādhipaññāsupi eseva nayo. Vimutti pana lokuttarāva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva. Ovādakoti ovādadāyako. Otiṇṇoti otiṇṇesu vatthūsu nānappakārena otaraṇasīlo. Viññāpakoti dhammakathākāle atthañca kāraṇañca viññāpetā. Sandassakoti khandhadhātuāyatanavasena tesaṃ tesaṃ dhammānaṃ dassetā. Samādapakoti 『『idañcidañca gaṇhathā』』ti evaṃ gaṇhāpako. Samuttejakoti abbhussāhako. Sampahaṃsakoti paṭiladdhaguṇehi modāpako jotāpako.

「爲了見到尊者」,是爲了見到尊者的緣故。那麼,難道以前尊者沒有被見過嗎?不,確實沒有。因為這位長老白天在九個時辰,夜晚在九個時辰里,整整一天只去一次。白天若想去一百次或一千次,都沒有原因去,只是抓住一個問詢的門而去。因此,在那一天,他想要去的緣故便是如此。 這是他的乞食衣,長老也說道:「這是他的乞食衣,這是收集的法。」如此逐一說明。 老師伸手拿起收集的法,放在手掌上,呼喚比丘們:「比丘們,昨日那位比丘做了許多神通,允許他圓寂;如今,這些如同彩色光輝的法則顯現出來。他已積累了無數的福德,超過千劫的圓滿功德。這位比丘,是我所轉動的法輪的未轉者,是獲得第二坐位的比丘,是圓滿的聲聞的聚集者,除了我以外,在十個世界的千百個比丘中沒有與他相等的。他是大智慧的比丘,是普通智慧、歡笑智慧、迅速智慧、銳利智慧、洞察智慧的比丘。他是少欲的比丘,知足的、獨處的、不與人交往的、勤奮的、能勸誡他人的比丘,厭惡惡行而出家。他是我教法的地球之柱,他是像被割耳的公牛那樣的比丘,他是像賤民之子那樣的低賤心態的比丘。你們看,比丘們,智慧的法則,你們看,普通智慧、歡笑智慧、迅速智慧、銳利智慧、洞察智慧、少欲、知足、獨處、不與人交往、勤奮、勸誡他人的、厭惡惡行的法則。」 「他是出家人,放棄了五種慾望, 他那無慾、身心安定, 已圓寂的,向薩利普塔敬禮。 「忍耐的力量如同大地,不會動搖, 也不隨心意而行動; 充滿慈悲、充滿憐憫的他已圓寂, 向薩利普塔敬禮。 「如同賤民之子進入城市, 心態低賤,行為卑微; 如是薩利普塔住在此, 向薩利普塔敬禮。 「如同被割耳的公牛, 在森林中安靜地行走; 如是薩利普塔住在此, 向薩利普塔敬禮。」 於是,尊者以五首詩歌讚美了這位長老。每當尊者讚美這位長老時,阿難長老都無法保持鎮定,像被老鼠驚嚇的公雞一樣,心中慌亂。因此,他說:「尊者,我的身體就像甜美的果實,所有的都應當被詳細闡述。」在這裡,甜美的果實的意思已經提到過了。而在這裡,法是指教義的詢問與回答。 因為在教義的詢問與回答中,如果沒有掌握或獲得,就無法使心意運轉。然後,老師打開了五種美妙的眼睛,注視著長老,心中想著:「我將安慰你。」他問:「阿難,你的薩利普塔怎麼樣?」 在這裡,戒的法則是世俗的和出世的戒。對於定與慧也是如此。解脫則是出世的。解脫知識的見解與反省的智慧,都是世俗的。勸誡則是給予勸誡。進入則是以不同的方式進入各種事物。瞭解則是闡釋教義時的意義與原因。顯現則是根據五蘊、元素、感官的不同,展示這些法。掌握則是「這個與那個都要把握」這樣來掌握。激勵則是鼓舞他人。引導則是以所獲得的功德而感到快樂、光輝。

Akilāsu dhammadesanāyāti dhammadesanaṃ ārabhitvā 『『sīsaṃ vā me rujjati, hadayaṃ vā kucchi vā piṭṭhi vā』』ti evaṃ osakkanākāravirahito nikkilāsu visārado ekassāpi dvinnampi sīhavegeneva pakkhandati. Anuggāhako sabrahmacārīnanti padassa attho khandhakavagge vitthāritova. Dhammojaṃ dhammabhoganti ubhayenapi dhammaparibhogova kathito. Dhammānuggahanti dhammena anuggahaṇaṃ.

Satthā 『『ativiya ayaṃ bhikkhu kilamatī』』ti puna taṃ assāsento nanu taṃ, ānanda, mayātiādimāha. Tattha piyehi manāpehīti mātāpitābhātābhaginīādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha, ānanda, labbhāti tanti tasmā. Yasmā sabbehi piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi sambodhiṃ patvāpi dhammacakkaṃ pavattetvāpi yamakapāṭihāriyaṃ dassetvāpi devorohanaṃ katvāpi yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenapi kandantenapi na sakkā taṃ kāraṇaṃ laddhunti. So palujjeyyāti so bhijjeyya.

Evameva khoti ettha yojanasatubbedho mahājamburukkho viya bhikkhusaṅgho tassa dakkhiṇadisaṃ gato paññāsayojaniko mahākhandho viya dhammasenāpati. Tasmiṃ mahākhandhe bhinne tato paṭṭhāya anupubbena vaḍḍhitvā pupphaphalādīhi taṃ ṭhānaṃ pūretuṃ samatthassa aññassa khandhassa abhāvo viya there parinibbute soḷasannaṃ paññānaṃ matthakaṃ pattassa aññassa dakkhiṇāsane nisīdanasamatthassa sāriputtasadisassa bhikkhuno abhāvo. Tāya paribhinnāya so rukkho viya bhikkhusaṅgho khandhotveva jātoti veditabbo. Tasmāti yasmā sabbaṃ saṅkhataṃ palokadhammaṃ, taṃ mā palujjīti na sakkā laddhuṃ, tasmā.

4-5. Ukkacelasuttādivaṇṇanā

380-381. Catutthe aciraparinibbutesu sāriputtamoggallānesūti naciraparinibbutesu dvīsu aggasāvakesu. Tesañhi dhammasenāpati kattikamāsapuṇṇamāya parinibbuto, mahāmoggallāno tato aḍḍhamāsaṃ atikkamma amāvasuposathe. Satthā dvīsu aggasāvakesu parinibbutesu mahābhikkhusaṅghaparivāro mahāmaṇḍale cārikaṃ caramāno anupubbena ukkacelanagaraṃ patvā tattha piṇḍāya caritvā gaṅgāpiṭṭhe rajatapaṭṭavaṇṇavālikāpuline vihāsi. Tena vuttaṃ 『『aciraparinibbutesu sāriputtamoggallānesū』』ti. Ye mahantatarā khandhā te palujjeyyunti idhāpi yojanasatubbedho mahājamburukkho viya bhikkhusaṅgho, tassa dakkhiṇato ca uttarato ca gatā paṇṇāsayojanikā dve mahākhandhā viya dve aggasāvakāti. Sesaṃ purimanayeneva yojetabbaṃ. Pañcame diṭṭhīti kammassakadiṭṭhi.

  1. Uttiyasuttavaṇṇanā

  2. Chaṭṭhe maccudheyyassa pāranti tebhūmakavaṭṭassa pārabhūtaṃ, nibbānaṃ.

  3. Brahmasuttavaṇṇanā

  4. Aṭṭhame kāye vā bhikkhūti tasmiṃ kāle bhikkhuyeva natthi, evaṃ santepi yo satipaṭṭhāne bhāveti, so kilesabhindanena bhikkhuyevāti dassento evamāha. Ekāyananti ekamaggaṃ. Jātikkhayantadassīti jātiyā khayoti ca antoti ca nibbānaṃ, taṃ passatīti attho. Maggaṃ pajānātīti ekāyanasaṅkhātaṃ ekamaggabhūtaṃ maggaṃ pajānāti. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo, taṃ pajānātīti attho.

  5. Sedakasuttavaṇṇanā

「爲了講解教法」,是指開始講解教法時,若有「我的頭痛、心痛、腹痛或背痛」等等的情況,這樣的狀態沒有影響,依然能如同一頭獅子一樣勇猛地講解。接納弟子和同修的意思在於《戒律》中已有詳細闡述。法的享用,既可以是對法的享用,也可以是對法的收集。對法的接納,意指依照法來接納。 老師說:「這位比丘的確非常疲憊。」於是再次安慰他,問道:「阿難,難道不是我嗎?」在這裡,親近的人指的是父母、兄弟、姐妹等,因而存在種種差異,因死亡而無差異,因生而有不同。阿難,哪裡能在這裡獲得呢?因為所有親近的人都有不同的緣故,因此,即使完成了十種波羅蜜,獲得了覺悟,轉動了法輪,顯現了雙重神通,昇天而去,然而對於那些生、成、存在的事物,佛陀的身體也不能被破壞,因此這個地方是不存在的。即使在哭泣、哀傷的情況下,也無法獲得這樣的原因。他會被破壞的。 因此,像這樣,像一棵高聳入雲的巨樹,比丘眾向南方走去,像五十由旬的巨型樹木般的法將軍。在這棵巨樹被砍倒后,逐漸地從果實、花朵等方面填滿這個地方,便沒有其他的法體可比,像長老圓寂后,獲得了十六種智慧的頂點,其他的比丘也無法坐在南方的位置,像薩利普塔一樣。被分裂的這棵樹就像比丘眾一樣,應該理解為是由法體而生。因此,所有的有為法,皆不可被破壞。 在《烏卡切拉經》等的解釋中,提到「在迅速圓寂的薩利普塔和摩訶摩訶迦拉的比丘之間」,指的是迅速圓寂的這兩位優越的聲聞。因為他們的法將軍在十月的滿月時圓寂,摩訶摩訶迦拉則在滿月后經過半個月。老師在這兩位優越的聲聞圓寂時,帶領著眾多的比丘,圍繞著大聚會,逐漸來到烏卡切拉城,在那裡乞食,住在恒河岸邊的銀色沙灘上。因此說:「在迅速圓寂的薩利普塔和摩訶摩訶迦拉之間。」那些更大的法體會被破壞,在這裡也是可以理解的,像一棵高聳入雲的巨樹,比丘眾向南方和北方走去,像五十由旬的兩棵巨樹般的優越聲聞。其餘的部分可以依照之前的方式理解。第五章的見解是指業的見解。 在第六章中,提到「對於死亡的恐懼」,是指三界的輪迴,指的是涅槃。 在第八章中,提到「在那時沒有比丘」,雖然如此,若有人在正念中修行,那麼他便是能斷除煩惱的比丘,因此這樣說。單一路徑是指單一的道路。生死的消滅是指生的消失和滅亡的涅槃,看到這一點的意思。理解道路是指理解單一的道路,稱為單一路徑。單一路徑被稱為是前行的正念之道,理解這一點的意思。

  1. Navame sumbhesūti evaṃnāmake janapade. Medakathālikāti evaṃ itthiliṅgavasena laddhanāmaṃ. Mamaṃ rakkha, ahaṃ taṃ rakkhissāmīti ettha ayaṃ tassa laddhi – ācariyo ukkhittavaṃsaṃ suggahitaṃ agaṇhanto, antevāsikena pakkhantapakkhantadisaṃ agacchanto, sabbakālañca vaṃsaggaṃ anullokento antevāsikaṃ na rakkhati nāma, evaṃ arakkhito antevāsiko patitvā cuṇṇavicuṇṇaṃ hoti. Vaṃsaṃ pana suggahitaṃ gaṇhanto, tena pakkhantapakkhantadisaṃ gacchanto, sabbakālañca vaṃsaggaṃ ullokento taṃ rakkhati nāma. Antevāsikopi ito cito ca pakkhanditvā migo viya kīḷanto ācariyaṃ na rakkhati nāma. Evañhi sati tikhiṇavaṃsakoṭi ācariyassa galavāṭake vā nalāṭe vā ṭhapitā ṭhitaṭṭhānaṃ bhinditvā gaccheyya. Ācārasampannatāya pana yato vaṃso namati, tato anāmento taṃ ākaḍḍhento viya ekatobhāgiyaṃ katvā vātūpathambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdanto ācariyaṃ rakkhati nāmāti.

Tvaṃ ācariya attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmīti ettha ayamadhippāyo – ācariyo vaṃsaṃ suggahitaṃ gaṇhanto, antevāsikena pakkhantapakkhantadisaṃgacchanto , sabbakālañca vaṃsaggaṃ ullokento, attānameva rakkhati, na antevāsikaṃ. Antevāsikopi kāyampi ekatobhāgiyaṃ katvā vātūpathambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdamāno attānaṃyeva rakkhati nāma, na ācariyaṃ.

So tattha ñāyoti yaṃ medakathālikā āha. So tattha ñāyo, so upāyo, taṃ kāraṇanti attho. Satipaṭṭhānaṃsevitabbanti catubbidhaṃ satipaṭṭhānaṃ sevitabbaṃ. Āsevanāyāti kammaṭṭhānāsevanāya. Evaṃ kho, bhikkhave, attānaṃ rakkhanto paraṃ rakkhatīti yo bhikkhu kammārāmatādīni pahāya rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ āsevanto bhāvento arahattaṃ pāpuṇāti, atha naṃ paro disvā – 『『bhaddako vatāyaṃ, bhikkhu, sammāpaṭipanno』』ti tasmiṃ cittaṃ pasādetvā saggaparāyaṇo hoti. Ayaṃ attānaṃ rakkhanto paraṃ rakkhati nāma.

Khantiyāti adhivāsanakhantiyā. Avihiṃsāyāti sapubbabhāgāya karuṇāya. Mettacittatāyāti sapubbabhāgāya mettāya. Anudayatāyāti anuvaḍḍhiyā, sapubbabhāgāya muditāyāti attho. Paraṃ rakkhanto attānaṃ rakkhatīti ettha yo bhikkhu rattiṭṭhānadivāṭṭhānaṃ gato tīsu brahmavihāresu tikacatukkajjhānāni nibbattetvā jhānaṃ pādakaṃ katvā saṅkhāre sammasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Ayaṃ paraṃ rakkhanto attānaṃ rakkhati nāmāti veditabbo.

  1. Janapadakalyāṇīsuttavaṇṇanā

「在第九章中提到的『在蘇姆貝城』」,是指這個名字的城鎮。關於「梅達卡塔利卡」,是根據女性的名稱來命名的。在這裡,「我保護你,你也保護我」的意思是——老師不顧自己的家族,不去關注他人,始終保持警覺,不保護弟子,因而被拋棄的弟子便會變得支離破碎。然而,若老師關注自己的家族,去關注弟子,始終保持警覺,那麼他便會保護弟子。弟子若像動物一樣在各處遊蕩,便不會保護老師。若老師的警覺性薄弱,可能會被打破,像在脖子上或額頭上放置的木樁一樣。因而,依靠良好的行為,若家族低下,便會像不被提醒的那樣,抓住風口,保持正念,安靜地坐著,才會保護老師。 「你要保護自己,我會保護自己」的意思是——老師關注自己的家族,去關注弟子,始終保持警覺,保護的只是自己,而不是弟子。弟子若在各處遊蕩,抓住風口,保持正念,安靜地坐著,保護的只是自己,而不是老師。 所以在這裡,正義是梅達卡塔利卡所說的。正義、方法,因而有此原因。四種正念處是應當修習的。爲了修習,意指修習工作場所。因此,比丘們,若保護自己,也在保護他人,若比丘放棄工作場所,專注于夜間和白晝的修習,修習根本的工作場所,便能獲得阿羅漢果,若他人看到他,便會心生歡喜,稱讚道:「這位比丘真好,行得正當。」因此,他在保護自己時,也在保護他人。 「忍耐」意指忍耐的能力。「不傷害」意指與眾生的慈悲。「慈心」意指與眾生的慈愛。「喜心」意指因愉悅而增長的內心。「保護他人同時保護自己」的意思是,若比丘在夜間和白晝的修習中,進入三種梵住,修習三種禪定,保持正念,觀察法,增進智慧,便能獲得阿羅漢果。因此,這應當理解為保護他人時也在保護自己。 在第十章中提到的「城鎮的美好」,是指對城鎮的讚美。

  1. Dasame janapadakalyāṇīti janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā, nātikisā nātithūlā, nātikāḷā nāccodātā, atikkantā, mānusavaṇṇaṃ appattā dibbavaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ, maṃsakalyāṇaṃ, nhārukalyāṇaṃ, aṭṭhikalyāṇaṃ, vayakalyāṇanti imehi pana kalyāṇehi samannāgatattā pañcakalyāṇehi samannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ natthi, attano sarīrobhāseneva dvādasahatthaṭṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti, suvaṇṇasāmā vā, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya, muttaṭṭhāne khīradhārāsadisāni, honti ayamassā nhārukalyāṇakatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi pana samānā soḷasavassuddesikā viya hoti nippalitā, ayamassā vayakalyāṇatā.

Paramapāsāvinīti ettha pasavanaṃ pasāvo, pavattīti attho. Pasāvo eva pāsāvo. Paramo pāsāvo paramapāsāvo, so assā atthīti paramapāsāvinī. Nacce ca gīte ca uttamapavatti seṭṭhakiriyā, uttamameva naccaṃ naccati, gītaṃ vā gāyatīti vuttaṃ hoti. Sesaṃ sabbattha uttānatthameva. Imesu pana dvīsu suttesu pubbabhāgavipassanāva kathitāti.

Nālandavaggo dutiyo.

  1. Sīlaṭṭhitivaggo

1-2. Sīlasuttādivaṇṇanā

387-388. Tatiyavaggassa paṭhame sīlānīti catupārisuddhisīlāni. Dutiye ummaṅgoti pañhamaggo pañhagavesanaṃ.

3-5. Parihānasuttādivaṇṇanā

389-391. Tatiye parihānaṃ hotīti puggalavasena parihānaṃ hoti. Yo hi buddhesu dharantesupi cattāro satipaṭṭhāne na bhāveti, tassa saddhammo antarahito nāma hoti devadattādīnaṃ viya. Iti imasmiṃ sutte tassa puggalasseva dhammantaradhānaṃ kathitaṃ. Catutthapañcamesu sabbaṃ uttānameva.

  1. Padesasuttavaṇṇanā

  2. Chaṭṭhe padesaṃ bhāvitattāti padesato bhāvitattā. Cattāro hi magge tīṇi ca phalāni nibbattentena satipaṭṭhānā padesaṃ bhāvitā nāma honti.

  3. Samattasuttavaṇṇanā

  4. Sattame samattaṃ bhāvitattāti samattā bhāvitattā. Arahattaphalaṃ uppādentena hi satipaṭṭhānā samattaṃ bhāvitā nāma honti.

8-10. Lokasuttādivaṇṇanā

394-396. Aṭṭhame mahābhiññatanti channaṃ abhiññānaṃ vasena vuttaṃ. Sahassaṃ lokaṃ abhijānāmīti satatavihāravaseneva vuttaṃ. Thero kira pātova uṭṭhāya mukhaṃ dhovitvā senāsane nisinno atīte kappasahassaṃ, anāgate kappasahassaṃ anussarati, paccuppannepi sahassaṃ cakkavāḷānaṃ tassāvajjanassa gatiṃ anubandhati. Iti so dibbena cakkhunā sahassaṃ lokaṃ abhijānāti, ayamassa satatavihāro. Sesaṃ sabbattha uttānatthamevāti.

Sīlaṭṭhitivaggo tatiyo.

  1. Ananussutavaggavaṇṇanā

401-406. Catutthavaggassa pañcame viditā vedanāti yā vedanā sammasitvā arahattaṃ patto tāvassa viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti nāma. Yā ca pana pariggahitesu vatthārammaṇesu pavattā vedanā, tāpi viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti nāma. Vitakkādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Ananussutavaggo catuttho.

  1. Amatavaggo

  2. Samudayasuttavaṇṇanā

  3. Pañcamavaggassa dutiye āhārasamudayā kāyassa samudayoti āhārasamudayena kāyasamudayo. Eseva nayo sesesu. Manasikārasamudayāti ettha pana yonisomanasikārasamudayā bojjhaṅgadhammānaṃ samudayo, ayonisomanasikārasamudayā nīvaraṇadhammānaṃ. Iti imasmiṃ sutte sārammaṇasatipaṭṭhānā kathitā.

  4. Satisuttavaṇṇanā

  5. Catutthaṃ suddhikaṃ katvā samudaye kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.

  6. Pātimokkhasaṃvarasuttavaṇṇanā

「在第十章中提到的『城鎮的美好』,是指在城鎮中美好的特質,完美無瑕,身心健康,具備五種美好的特質。因為她既不太高也不太矮,不太瘦也不太胖,不太黑也不太白,超越了人類的膚色,達到了天人的膚色,因此完美無瑕。擁有膚色的美好、肌肉的美好、毛髮的美好、骨骼的美好、老年的美好,這五種美好的特質使她具備了五種美好的特質。她沒有外來影響,靠著自身的光輝,照耀著十二個地方,像美麗的金色,或者像美好的黃金,這就是她膚色的美好。她的四肢和麵部邊緣如同紅色的珊瑚,像紅色的綢緞一樣,這就是她肌肉的美好。她的指甲如同肉質的珍珠,像白色的奶水一樣,這就是她毛髮的美好。她的三十顆牙齒如同磨光的金剛石,閃閃發光,這就是她骨骼的美好。她的二十歲與三十歲相同,像十六歲的少女一樣,光彩照人,這就是她老年的美好。 「最完美的狀態」在這裡指的是極致的完美,意味著極致的表現。極致的表現就是極致的表現。極致的表現,極致的表現,意味著極致的完美。舞蹈和歌唱的優雅表現是最高的行為,優雅的舞蹈便是舞蹈,歌唱便是歌唱。其餘部分都是同樣的意思。在這兩段經文中,前面的部分已經提到過了。 《那蘭陀經》第二章。 《戒律的堅持章》 1-2. 《戒律經》的解釋 在第三章的第一部分提到「戒律」,是指四種清凈的戒律。第二部分提到「優雅」,是指第一條道路的探索。 3-5. 《衰退經》的解釋 在第三部分提到「衰退」,是指個人的衰退。若在佛陀的教導中,四種正念沒有得到發展,那麼他的信仰就會缺失,像德瓦達等人一樣。因此,在這部經文中提到的正念的消失是針對個人的。在第四和第五部分,所有內容都是同樣的意思。 《地區經》的解釋 在第六部分提到「地區的修習」,是指地區的修習。四條道路和三種果實是通過正念產生的。 《完全經》的解釋 在第七部分提到「完全的修習」,是指完全的修習。因緣果的成就,正念的修習被稱為完全的修習。 8-10. 《世間經》的解釋 在第八部分提到「偉大的智慧」,是指六種智慧。能夠了解千個世界的,正是基於恒常的修習。長老早晨起床后,洗臉後坐在床上,回憶過去的千劫,未來的千劫,目前的千個世界,便與之相連。因此,他以天眼觀察千個世界,這就是他的恒常修習。其餘部分都是同樣的意思。 《戒律的堅持章》第三章。 《未聞經章》的解釋 在第四章提到的第五部分中,瞭解的感覺是指那些通過覺悟獲得阿羅漢果的感覺,稱爲了解而生起,瞭解而保持,瞭解而消失。那些在所執著的對象上所生起的感覺,也稱爲了解而生起,瞭解而保持,瞭解而消失。思維等方面也是如此。其餘部分都是同樣的意思。 《未聞經章》第四章。 《不死章》 《因緣經》的解釋 在第五章的第二部分提到「因緣的生起」,是指因緣的生起導致身體的生起。其餘部分的意思也是如此。心念的生起指的是通過正念的生起,導致覺醒法的生起,而非正念的生起則導致阻礙法的生起。因此,在這部經文中提到的正念的修習是針對所指的內容。 《正念經》的解釋 在第四部分提到的「清凈的生起」,是指在生起中提到的覺悟的內容。 《戒律的保持經》的解釋。

  1. Chaṭṭhe pātimokkhasaṃvarasaṃvutoti catunnaṃ sīlānaṃ jeṭṭhakasīlaṃ dassento evamāha. Tipiṭakacūḷanāgatthero panāha – 『『pātimokkhasaṃvarova sīlaṃ, itarāni tīṇi sīlanti vuttaṭṭhānaṃ nāma natthī』』ti. Vatvā taṃ anujānanto āha – 『『indriyasaṃvaro nāma chadvārarakkhaṇamattameva, ājīvapārisuddhi dhammeneva samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde, sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ, sesāni puna pākatikāni katvā rakkhitumpi sakkotī』』ti. Tasmā pātimokkhasaṃvarova sīlaṃ, tena pātimokkhasaṃvarena saṃvutoti pātimokkhasaṃvarasaṃvuto, upeto samannāgatoti attho.

Ācāragocarasampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhassu sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkha, yaṃ yaṃ pana kiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā vācasikaṃ vā, taṃ taṃ sabbaṃ sammā ādāya sikkhassūti ayamettha saṅkhepattho. Vitthāro pana visuddhimagge (visuddhi. 1.14) vutto. Iti imasmiṃ sutte pātimokkhasaṃvarasīlameva kathitaṃ.

  1. Duccaritasuttavaṇṇanā

  2. Sattame kāyasucaritavacīsucaritāni pātimokkhasaṃvarasīlaṃ, manosucaritaṃ itarāni tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Iminā nayena pañcasattanavadasasu kusalakammapathesu pacchimāpi tayo sīlaṃ hotīti veditabbā. Sesaṃ uttānamevāti. Chaṭṭhasattamesu heṭṭhā vuttanayeneva attho veditabbo.

Amatavaggo pañcamo.

Satipaṭṭhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Indriyasaṃyuttaṃ

  2. Suddhikavaggo

  3. Suddhikasuttavaṇṇanā

  4. Indriyasaṃyuttassa paṭhame saddhindriyaṃ satindriyaṃ paññindriyanti imāni tīṇi catubhūmakakusalavipākesu ceva kiriyāsu ca labbhanti. Vīriyindriyasamādhindriyāni catubhūmakakusale akusale vipāke kiriyāyāti sabbattha labbhanti. Iti idaṃ suttaṃ catubhūmakasabbasaṅgāhakadhammaparicchedavasena vuttanti veditabbaṃ.

  5. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

  6. Sattame saddhindriyaṃ nappajānantīti dukkhasaccavasena na pajānanti. Saddhindriyasamudayaṃ nappajānantīti samudayasaccavasena na pajānanti. Evaṃ nirodhaṃ nirodhasaccavasena, paṭipadaṃ maggasaccavasenāti. Sesesupi eseva nayo.

Sukkapakkhe pana adhimokkhavasena āvajjanasamudayā saddhindriyasamudayo hoti, paggahavasena āvajjanasamudayā vīriyindriyasamudayo, upaṭṭhānavasena āvajjanasamudayā satindriyasamudayo, avikkhepavasena āvajjanasamudayā samādhindriyasamudayo, dassanavasena āvajjanasamudayā paññindriyasamudayo hoti. Tathā chandavasena āvajjanasamudayā saddhindriyasamudayo hoti, chandavasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā saddhindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hotīti evampi attho veditabbo. Imesu paṭipāṭiyā chasu suttesu catusaccameva kathitaṃ.

  1. Daṭṭhabbasuttavaṇṇanā

在第六章中提到的「被戒律約束」,是爲了說明四種戒律中的最重要的戒律。提到的比丘提婆達多曾說:「戒律就是持戒,其他三種戒律並沒有說明的地方。」隨後,他在允許的情況下說:「感官的控制只是保護六個感官而已,生活的清凈僅僅是獲得正當的生計而已,依靠條件獲得的生計,經過反思后只是享用而已。簡而言之,持戒就是持戒。若他被打破,就像一個失去頭顱的人一樣,手腳仍在,其他的也會被保護。因此,若他健康,就像一個沒有失去頭顱的人一樣,仍能生活,其他的也能自然地得到保護。」因此,持戒就是持戒,因此被戒律約束的意思就是被戒律約束。 「具備良好的行為和良好的領域」意指在行為和領域中都具備良好的特質。對於微小的事物,意指在細微的事物上。對於不善的事情,意指在惡法中。對於恐懼的見解,意指對恐懼的理解。正確地掌握,意指正確地理解。對於學習的內容,意指逐一掌握每個學習的內容,而對於任何應該學習的行為,無論是身體的還是語言的,都應當正確地掌握。因此,這裡是簡略的意思。而詳細的解釋見於《清凈道論》中。因此在這部經中僅討論了持戒的戒律。 在第七章中提到的「惡行」,是指身體的善行、語言的善行是持戒的戒律,而心的善行則是其他三種戒律,因此被稱為四種清凈的戒律。依照此法,五種眾生的善業中,最後的三種戒律也應當被理解。其餘部分都是同樣的意思。在第六和第七部分的內容應當按照之前的解釋理解。 《不死章》第五章。 《正念的結合章》已結束。 《感官的結合章》 《清凈章》的解釋 在第七章中提到的「感官的結合」,是指聲音感官、正念感官、智慧感官,這三者在四種善果和惡果中都能獲得。精進感官、定力感官在四種善果和惡果中都能獲得。因此,這部經應當理解為是關於四種善法的全面涵蓋。 在第七章中提到的「第二個修行者與婆羅門的經」的解釋。 在第八章中提到的「聲音感官不知」的意思是,因苦的真理而不知。聲音感官的生起不知,因生起的真理而不知。如此,滅的真理、道路的真理也是如此。其他的也是同樣的道理。 在善法的方面,因精進的生起而產生聲音感官的生起,因掌握的生起而產生精進感官的生起,因保持的生起而產生正念感官的生起,因不散亂的生起而產生定力感官的生起,因見的生起而產生智慧感官的生起。如此,因渴望的生起而產生聲音感官的生起,因渴望的生起而產生精進、正念、定力、智慧的生起。因專注的生起而產生聲音感官的生起。因專注的生起而產生精進、正念、定力、智慧的生起,這些也應當理解為如此。在這些修習中,六部經中均提到四個真理。 在第八章中提到的「應當被觀察的經」的解釋。

  1. Aṭṭhame kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ, catūsu sotāpattiyaṅgesūtiādi imesaṃ indriyānaṃ savisaye jeṭṭhakabhāvadassanatthaṃ vuttaṃ. Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu 『『nakkhattaṃ kīḷissāmā』』ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova – 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Dutiyassa, tatiyassa, catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova – 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issaro, imasmiṃ pana kāle attano geheyeva – 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Evameva saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti.

9-10. Paṭhamavibhaṅgasuttādivaṇṇanā

479-480. Navame satinepakkenāti ettha nipakassa bhāvo nepakkaṃ, paññāyetaṃ nāmaṃ. Kasmā pana satibhājane paññā vuttāti? Satiyā balavabhāvadassanatthaṃ. Balavasati hi idha adhippetā. Sā ca paññāsampayuttāva balavatī hoti, na vippayuttāti paññāsampayuttasatiṃ dassento evamāha. Cirakatanti cirakālaṃ kataṃ dānaṃ vā sīlaṃ vā uposathakammaṃ vā. Cirabhāsitanti 『『asukasmiṃ ṭhāne asukaṃ nāma bhāsita』』nti evaṃ cirakāle bhāsitaṃ. Vossaggārammaṇaṃ katvāti nibbānārammaṇaṃ katvā. Udayatthagāminiyāti udayañca atthañca gacchantiyā, udayabbayapariggahikāyāti attho. Imasmiṃ sutte saddhāsatipaññindriyāni pubbabhāgāni, vīriyindriyaṃ missakaṃ, samādhindriyaṃ nibbattitalokuttarameva kathitaṃ. Dasamepi ayameva dhammaparicchedoti.

Suddhikavaggo paṭhamo.

  1. Mudutaravaggo

  2. Paṭilābhasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame sammappadhāne ārabbhāti sammappadhāne paṭicca, sammappadhāne bhāventoti attho. Satindriyepi eseva nayo.

  4. Paṭhamasaṃkhittasuttavaṇṇanā

在第八章中提到的「在何處,比丘們,應當觀察聲音感官」,是爲了說明在四個入流的要素中聲音感官的最重要性。正如四位首領的兒子在國王的五位助手中說:「我們將玩占星術」,當他們走進一個首領的家時,其他四位則默默坐著,家主則說:「請給他們提供可食用的食物,香花、裝飾品等。」當第二位、第三位、第四位走進家時,其他四位仍然默默坐著,家主也說:「請給他們提供可食用的食物,香花、裝飾品等。」然後,所有的助手在國王走進家時,儘管國王在各方面都是主宰,但在此刻,他在自己的家中也說:「請給他們提供可食用的食物,香花、裝飾品等。」同樣地,在信仰的五個要素中,當這些助手一起走入同一領域時,儘管在一個對像上產生,也如同在首領的家中,其他四位默默坐著,家主則反思,因此,獲得入流的要素,信仰的感官便是最重要的,其他的則依次而來。如同在第二位的家中,其他四位默默坐著,家主則反思,因此,獲得正確的努力,精進的感官便是最重要的,其他的則依次而來。如同在第三位的家中,其他四位默默坐著,家主則反思,因此,獲得正念的四個要素,正念的感官便是最重要的,其他的則依次而來。如同在第四位的家中,其他四位默默坐著,家主則反思,因此,獲得禪定的解脫,定力的感官便是最重要的,其他的則依次而來。在所有助手進入國王的家時,其他四位默默坐著,國王在家中反思,因此,獲得四聖諦的智慧,智慧的感官便是最重要的,其他的則依次而來。 在第九和第十部分中提到的「在第九章中提到的『憑藉正念』」是指正念的力量。為什麼在正念的部分提到了智慧呢?是因為正念的力量在這裡是顯而易見的。這裡所指的正念是強大的。它與智慧相結合時變得強大,而不是與智慧分離,因此提到智慧與正念相結合的正念。長時間的行為是指長時間的施捨、戒律或安居。長時間的說法是指在某個地方說過的事。通過放棄的對象是指以涅槃為對象。生起的意義是指生起與滅去的結合。在這部經文中,信仰、正念和智慧的感官是作為前面的要素,而精進的感官是混合的,定力的感官則是產生於超越世俗的境界。第十章也是同樣的道理。 《清凈章》第一章。 《柔軟章》 《獲得的經》的解釋 在第二章的第一部分提到的「從正確的努力開始」,是指依靠正確的努力而發展,意指從正確的努力中獲得。正念的感官也是如此。 《第一簡要經》的解釋。

  1. Dutiye tatoti vipassanāmaggaphalavasena nissakkaṃ veditabbaṃ. Samattāni hi paripuṇṇāni pañcindriyāni arahattamaggassa vipassanindriyāni nāma honti. Tato mudutarehīti tehi arahattamaggassa vipassanindriyehi mudutarāni anāgāmimaggassa vipassanindriyāni nāma honti, tato mudutarāni sakadāgāmimaggassa, tato mudutarāni sotāpattimaggassa vipassanindriyāni nāma honti, tato mudutarāni dhammānusārimaggassa, tato mudutarāni saddhānusārimaggassa vipassanindriyāni nāma honti.

Tathā samattāni paripuṇṇāni pañcindriyāni arahattamaggindriyāni nāma honti, tato mudutarāni anāgāmimaggindriyāni nāma honti, tato mudutarāni sakadāgāmimaggindriyāni nāma honti, tato mudutarāni sotāpattimaggindriyāni nāma honti, tato mudutarāni dhammānusārimaggindriyāni, tato mudutarāni saddhānusārimaggindriyāni nāma honti.

Samattāni paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, tato mudutarāni anāgāmiphalindriyāni, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni nāma honti. Dhammānusārisaddhānusārino pana dvepi sotāpattimaggaṭṭhapuggalā, maggaṭṭhapuggalavasena nesaṃ nānattaṃ jātanti āgamanenapi maggenapi. Saddhānusārī puggalo hi uddisāpento paripucchanto anupubbena maggaṃ pāpuṇāti, dhammānusārī ekena vā dvīhi vā savanehi. Evaṃ tāva nesaṃ āgamanena nānattaṃ veditabbaṃ.

Dhammānusārissa pana maggo tikkho hoti, sūraṃ ñāṇaṃ vahati, asaṅkhārena appayogena kilese chindati kadalikkhandhaṃ viya tikhiṇā asidhārā. Saddhānusārissa na tassa viya maggo tikkho hoti, na sūraṃ ñāṇaṃ vahati, sasaṅkhārena sappayogena kilese chindati kadalikkhandhaṃ viya atikhiṇā asidhārā. Kilesakkhaye pana tesaṃ nānattaṃ natthi. Avasesā ca kilesā khīyanti.

  1. Dutiyasaṃkhittasuttavaṇṇanā

  2. Tatiye tatoti phalavasena nissakkaṃ veditabbaṃ. Samattāni hi paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, arahattaphalena samannāgato puggalo arahā nāma hoti. Arahattaphalato mudutarāni anāgāmiphalindriyāni nāma honti, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni, sotāpattiphalena samannāgato puggalo sotāpanno nāma hoti. Indriyavemattatā phalavemattatā hotīti indriyanānattena phalanānattaṃ, phalanānattena puggalanānattanti.

  3. Tatiyasaṃkhittasuttavaṇṇanā

  4. Catutthe paripūraṃ paripūrakārī ārādhetīti paripūraṃ arahattamaggaṃ karonto arahattaphalaṃ ārādheti. Padesaṃ padesakārīti avasese tayo padesamagge karonto padesaṃ phalattayamattameva ārādheti. Iti imesu catūsupi suttesu missakāneva indriyāni kathitāni.

5-7. Paṭhamavitthārasuttādivaṇṇanā

485-

在第二章中提到的「因此,須理解為以觀察的道路和果實為基礎」。因為完全具備的五種感官是指阿羅漢的觀察感官。由此,較為柔軟的感官是指阿那含的觀察感官,進一步柔軟的則是指須陀洹的觀察感官,接著又是指法依循的觀察感官,接著又是指信仰依循的觀察感官。 同樣,完全具備的五種感官是指阿羅漢的感官,接著較為柔軟的則是阿那含的感官,繼續柔軟的則是須陀洹的感官,接著又是法依循的感官,接著又是信仰依循的感官。 完全具備的五種感官是指阿羅漢果的感官,接著較為柔軟的則是阿那含果的感官,繼續柔軟的則是須陀洹果的感官。法依循者和信仰依循者的兩者,須陀洹的立場在於他們的差異是因緣而生的,依據他們的道路而產生的。因此,信仰依循者在逐步引導中,逐步獲得道路,而法依循者則通過一或兩個聽聞而獲得。因此,依據他們的引導應當理解為存在差異。 法依循者的道路是敏銳的,智慧的瞭解是強大的,憑藉無量的努力切斷煩惱,像鋒利的刀子切開香蕉般敏銳。信仰依循者的道路則不如他那樣敏銳,不如他那樣智慧,憑藉有限的努力切斷煩惱,像鈍刀切開香蕉般遲鈍。在煩惱的消失上,他們沒有差異。剩下的煩惱則會減少。 在第三章中提到的「因此,須理解為以果實為基礎」。因為完全具備的五種感官是指阿羅漢果的感官,具備阿羅漢果的個人被稱為阿羅漢。阿羅漢果的較為柔軟的感官是指阿那含果的感官,接著較為柔軟的則是須陀洹果的感官,須陀洹果的個人被稱為須陀洹。感官的差異是因果的差異,因果的差異是因個人的差異而生的。 在第四章中提到的「完全具備,具備的行為是指完全的阿羅漢道,因而獲得阿羅漢果」。在各個部分中,剩下的三個部分是指部分果實。因此,在這四部經文中提到的感官是混合的。 在第五至第七部分中提到的「第一擴充套件經」的解釋。

  1. Pañcame tato mudutarehīti vipassanāvasena nissakkaṃ veditabbaṃ. Paripuṇṇāni hi pañcindriyāni arahattamaggassa vipassanindriyāni honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma honti.

Imasmiṃ pana ṭhāne arahattamaggeyeva ṭhatvā pañca nissakkāni nīharitabbāni. Arahattamaggassa hi vipassanindriyehi mudutarāni paṭhamaantarāparinibbāyissa vipassanindriyāni, tato mudutarāni dutiyaantarāparinibbāyissa, tato mudutarāni tatiyaantarāparinibbāyissa, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni. Asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyinopi eteva pañca janā.

Idāni tīṇi nissakkāni. Sakadāgāmimaggassa hi indriyehi mudutarāni sotāpattimaggindriyāni, sotāpattimaggeyeva indriyehi mudutarāni dhammānusārimaggindriyāni. Tehipi mudutarāni saddhānusārimaggindriyāni. Chaṭṭhasattamāni vuttanayāneva. Imesu pana tīsupi suttesu pubbabhāgavipassanindriyāneva kathitāni.

  1. Paṭipannasuttavaṇṇanā

  2. Aṭṭhame tato mudutarehīti maggaphalavasena nissakkaṃ veditabbaṃ. Taṃ pāḷiyaṃ vuttameva. Bāhiroti imehi aṭṭhahi puggalehi bahibhūto. Puthujjanapakkhe ṭhitoti puthujjanakoṭṭhāse ṭhito. Imasmiṃ sutte lokuttarāneva indriyāni kathitāni.

9-10. Sampannasuttādivaṇṇanā

489-490. Navame indriyasampannoti paripuṇṇindriyo. Dasamaṃ uttānameva. Imasmiṃ suttadvaye missakāni indriyāni kathitānīti.

Mudutaravaggo dutiyo.

  1. Chaḷindriyavaggo

  2. Jīvitindriyasuttavaṇṇanā

  3. Tatiyavaggassa dutiye itthindriyantiādīsu itthibhāve indaṭṭhaṃ karotīti itthindriyaṃ. Purisabhāve indaṭṭhaṃ karotīti purisindriyaṃ. Jīvite indaṭṭhaṃ karotīti jīvitindriyaṃ. Atthuppattikaṃ kiretaṃ suttaṃ. Saṅghamajjhasmiñhi 『『kati nu kho vaṭṭindriyānī』』ti kathā udapādi, atha bhagavā vaṭṭindriyāni dassento tīṇimāni bhikkhavetiādimāha.

  4. Aññindriyasuttavaṇṇanā

  5. Tatiye anaññātaññassāmītindriyanti 『『anamatagge saṃsāre ajānitapubbaṃ dhammaṃ jānissāmī』』ti paṭipannassa sotāpattimaggakkhaṇe uppannaṃ indriyaṃ. Aññindriyanti tesaṃyeva ñātadhammānaṃ ājānanākārena sotāpattiphalādīsu chasu ṭhānesu uppannaṃ indriyaṃ. Aññātāvindriyanti aññātāvīsu arahattaphaladhammesu uppannaṃ indriyaṃ. Tattha tattha tena tenākārena uppannassa ñāṇassevetaṃ adhivacanaṃ. Idampi suttaṃ atthuppattikameva. Saṅghamajjhasmiñhi 『『kati nu kho lokuttarindriyānī』』ti kathā udapādi, atha bhagavā tāni dassento tīṇimāni, bhikkhave, indriyānītiādimāha.

  6. Ekabījīsuttavaṇṇanā

在第五章中提到的「因此,須理解為以觀察的道路和果實為基礎」。因為完全具備的五種感官是指阿羅漢的觀察感官,接著較為柔軟的感官是指中間涅槃的觀察感官,接著是指臨終涅槃的觀察感官,接著是指無因涅槃的觀察感官,接著是指有因涅槃的觀察感官,接著是指向上流動的觀察感官。 在此處,僅需以阿羅漢的道路為基礎,五種感官應當被理解為。因為阿羅漢的觀察感官較為柔軟的為第一次中間涅槃的觀察感官,接著是第二次中間涅槃的觀察感官,接著是第三次中間涅槃的觀察感官,接著是臨終涅槃的觀察感官,接著是向上流動的觀察感官。對於無因涅槃的有因涅槃者也是這五種。 現在有三種。因為須陀洹果的感官較為柔軟的為須陀洹的觀察感官,須陀洹的道路的感官較為柔軟的為法依循的觀察感官。由此也較為柔軟的為信仰依循的觀察感官。第六和第七部分的內容如前所述。在這三部經中,前面的觀察感官是被提到的。 在第八章中提到的「因此,須理解為以果實為基礎」。這在經文中已有提到。外在的,是指這八位個人的外在。處於普通人的方面,指的是處於普通人的狀態。在這部經中,討論的是超越世俗的感官。 在第九和第十部分中提到的「具備感官」,是指完全具備的感官。第十部分的內容如前所述。在這兩部經中,提到的是混合的感官。 《柔軟章》第二章。 第三章《六種感官章》 第二節《生命感官經》的解釋 在第三章的第二部分提到的「女性的感官」,是指女性的狀態。男性的感官是指男性的狀態。生命的感官是指生命的狀態。這部經文是有意義的。在僧團中,關於「究竟有多少種感官?」的討論出現,隨後佛陀爲了說明感官而提到三種。 第三節《其他感官經》的解釋 在第三部分提到的「非他知的感官」,是指「在無始的輪迴中,我將知道未曾知曉的法」,在進入須陀洹的時刻所生起的感官。其他的感官是指在已知的法中所生起的感官,指的是在須陀洹果等六個地方所生起的感官。非他知的感官是指在阿羅漢果的法中所生起的感官。此處的每一種感官都是以其特定的方式所生起的。此部經文也是有意義的。在僧團中,關於「究竟有多少種超越世俗的感官?」的討論出現,隨後佛陀爲了說明這些感官而提到三種,弟子們。 第四節《單種子經》的解釋。

  1. Catutthe tato mudutarehīti vipassanato nissakkaṃ veditabbaṃ. Samattāni hi pañcindriyāni arahattamaggassa vipassanindriyāni nāma honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma. Idhāpi purimanayeneva arahattamagge ṭhatvā pañca nissakkāni nīharitabbāni.

Yathā pana purimanaye sakadāgāmimagge ṭhatvā tīṇi nissakkāni, evamidha pañca nīharitabbāni. Sakadāgāmimaggassa hi vipassanindriyehi mudutarāni sotāpattimaggassa vipassanindriyāni, sotāpattimaggassa ca tehi vipassanindriyehi mudutarāni ekabījiādīnaṃ maggassa vipassanindriyāni.

Ettha ca ekabījītiādīsu yo sotāpanno hutvā ekameva attabhāvaṃ janetvā arahattaṃ pāpuṇāti, ayaṃ ekabījī nāma. Yathāha 『『katamo ca puggalo ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so ekaññeva mānusakaṃ bhavaṃ sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo ekabījī』』ti (pu. pa. 33).

Yo pana dve tayo bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo nāma. Yathāha 『『katamo ca puggalo kolaṃkolo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo kolaṃkolo』』ti (pu. pa. 32). Tattha kulānīti bhavā veditabbā. 『『Dve vā tīṇi vā』』ti idaṃ desanāmattameva, yāva chaṭṭhabhavā saṃsaranto pana kolaṃkolova hoti.

Yassa sattakkhattuṃ paramā upapatti, aṭṭhamaṃ bhavaṃ nādiyati, ayaṃ sattakkhattuparamo nāma. Yathāha 『『katamo ca puggalo sattakkhattuparamo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so sattakkhattuṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo』』ti (pu. pa. 31).

Bhagavatā gahitanāmavaseneva cetāni tesaṃ nāmāni. 『『Ettakañhi ṭhānaṃ gato ekabījī nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ sattakkhattuparamo』』ti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana 『『ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamo』』ti natthi.

Ko pana nesaṃ etaṃ pabhedaṃ niyametīti? Keci pana therā 『『pubbahetu niyametī』』ti vadanti, keci 『『paṭhamamaggo』』, keci 『『uparima tayo maggā』』, keci 『『tiṇṇaṃ maggānaṃ vipassanā』』ti. Tattha 『『pubbahetu niyametī』』ti vāde paṭhamamaggassa upanissayo kato nāma hoti, upari tayo maggā anupanissayā uppannāti vacanaṃ āpajjati. 『『Paṭhamamaggo niyametī』』ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. 『『Upari tayo maggā niyamentī』』ti vāde paṭhamamagge anuppanneva upari tayo maggā uppannāti āpajjati. 『『Tiṇṇaṃ maggānaṃ vipassanā niyametī』』ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo, tato mandatarāya sattakkhattuparamoti.

在第四章中提到的「因此,須理解為以觀察的道路和果實為基礎」。因為完全具備的五種感官是指阿羅漢的觀察感官,接著較為柔軟的感官是指中間涅槃的觀察感官,接著是指臨終涅槃的觀察感官,接著是指無因涅槃的觀察感官,接著是指有因涅槃的觀察感官,接著是指向上流動的觀察感官。在這裡,仍然應以阿羅漢的道路為基礎,五種感官應當被理解為。 如同在前面提到的,須陀洹果的道路中有三種感官,今次也應當理解為五種。因為須陀洹果的觀察感官較為柔軟的為須陀洹的觀察感官,須陀洹的道路的感官較為柔軟的為法依循的觀察感官。 這裡提到的「單種子」等等,若是成為須陀洹,僅生起一個自我狀態而獲得阿羅漢,稱為單種子。正如所說:「什麼人是單種子?在此,有人通過三種羈絆的消除而成為須陀洹,獲得不墮落的法,必定趨向覺悟,他僅僅依靠一個人類的身份,經歷輪迴,直至苦的終結。此人被稱為單種子。」 而若是經歷兩種或三種生死,直至苦的終結,則稱為多種子。正如所說:「什麼人是多種子?在此,有人通過三種羈絆的消除而成為須陀洹,獲得不墮落的法,必定趨向覺悟,他經歷兩種或三種生死,直至苦的終結。此人被稱為多種子。」在此,生死應當被理解為。兩種或三種只是名義上的,直至第六種生死輪迴,他仍然是多種子。 若是經歷七次出生,且第八次不再出生,則稱為七次出生的極限。正如所說:「什麼人是七次出生的極限?在此,有人通過三種羈絆的消除而成為須陀洹,獲得不墮落的法,必定趨向覺悟,他經歷七次生死,直至苦的終結。此人被稱為七次出生的極限。」 佛陀以名義來定義這些。佛陀說:「在這個地方,成為單種子的名,成為多種子的名,成為七次出生的極限的名。」但在法的規定下,「這就是單種子,這就是多種子,這就是七次出生的極限。」 那麼,如何對這些進行分類呢?有些長老說:「以先因來分類。」有些說「第一道」,有些說「上面的三條道路」,有些說「三種道路的觀察」。在這裡,「以先因分類」是指第一條道路的依賴被建立,上面的三條道路則是無依賴而生起的說法。「第一條道路分類」的說法是指上面的三條道路的無意義。「上面的三條道路分類」的說法是指第一條道路未生起時,上面的三條道路也隨之生起。「三種道路的觀察分類」的說法是合理的。如果上面的三條道路的觀察力量強大,則稱為單種子,若其力量較弱,則稱為多種子,再若力量更弱,則稱為七次出生的極限。

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato punappunaṃ vaṭṭasmiṃyeva vicarati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti , ime idha na gahitā. Na kevalañcime, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā. Kālena deve, kālena manusse saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito. Tasmā sattakkhattuparamoti idaṃ idhaṭṭhakavokiṇṇasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ.

Dhammānusārī saddhānusārīti ettha pana imasmiṃ sāsane lokuttaradhammaṃ nibbattentassa dve dhurāni, dve sīsāni, dve abhinivesā – saddhādhuraṃ, paññādhuraṃ , saddhāsīsaṃ, paññāsīsaṃ, saddhābhiniveso, paññābhinivesoti. Tattha yo bhikkhu 『『sace saddhāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga』』nti saddhaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe saddhānusārī nāma hoti. Phalakkhaṇe pana saddhāvimutto nāma hutvā ekabījī kolaṃkolo sattakkhattuparamoti tividho hoti. Tattha ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjatīti saddhādhurena dvādasa janā honti.

Yo pana 『『sace paññāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga』』nti paññaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe dhammānusārī nāma hoti. Phalakkhaṇe pana paññāvimutto nāma hutvā ekabījiādibhedena dvādasabhedova hoti. Evaṃ dve maggaṭṭhā phalakkhaṇe catuvīsati sotāpannā hontīti.

Tipiṭakatissatthero kira 『『tīṇi piṭakāni sodhessāmī』』ti paratīraṃ gato. Taṃ eko kuṭumbiko catūhi paccayehi upaṭṭhāsi, thero āgamanakāle 『『gacchāmi upāsakā』』ti āha. 『『Kahaṃ bhante』』ti? 『『Amhākaṃ ācariyupajjhāyānaṃ santika』』nti. 『『Na sakkā, bhante, mayā gantuṃ, bhaddantaṃ pana nissāya mayā sāsanassa guṇo ñāto, tumhākaṃ parammukhā kīdisaṃ bhikkhuṃ upasaṅkamāmī』』ti? Atha naṃ thero āha – 『『yo bhikkhu catuvīsati sotāpanne dvādasa sakadāgāmī aṭṭhacattālīsa anāgāmī dvādasa arahante dassetvā dhammakathaṃ kathetuṃ sakkoti, evarūpaṃ bhikkhuṃ upaṭṭhātuṃ vaṭṭatī』』ti. Imasmiṃ sutte vipassanā kathitāti.

5-10. Suddhakasuttādivaṇṇanā

495-500. Pañcame cakkhu ca taṃ cakkhudvāre nibbattānaṃ dhammānaṃ ādhipateyyasaṅkhātena indaṭṭhena indriyañcāti cakkhundriyaṃ. Sotindriyādīsupi eseva nayo. Sesaṃ sabbattha uttānameva. Imasmiṃ vagge paṭhamasuttañceva chaṭṭhādīni ca pañcāti cha suttāni catusaccavasena kathitānīti.

Chaḷindriyavaggo tatiyo.

  1. Sukhindriyavaggo

1-5. Suddhikasuttādivaṇṇanā

501-505. Catutthavaggassa paṭhame sukhañca taṃ sahajātānaṃ ādhipateyyasaṅkhātena indaṭṭhena indriyañcāti sukhindriyaṃ. Dukkhindriyādīsupi eseva nayo. Ettha ca sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ ṭhapetvā arūpāvacaraṃ sesaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Dutiyādīni cattāri catusaccavaseneva kathitāni.

  1. Paṭhamavibhaṅgasuttavaṇṇanā

  2. Chaṭṭhe kāyikanti kāyapasādavatthukaṃ. Sukhanti ayamassa sarūpaniddeso. Sātanti tasseva vevacanaṃ, madhuranti vuttaṃ hoti. Kāyasamphassajanti kāyasamphassato jātaṃ. Sukhaṃ sātanti vuttanayameva. Vedayitanti ayamassa sabbavedanāsādhāraṇo aññadhammavisiṭṭho sabhāvaniddeso. Iminā nayena sesesupi attho veditabbo. Kāyikaṃ vā cetasikaṃ vāti ettha pana cakkhādayo cattāro pasādakāye vatthuṃ katvā uppattivasena kāyikanti vuttaṃ. Kāyapasādavatthukaṃ pana adukkhamasukhaṃ nāma natthi.

有些須陀洹是輪迴的依附者,沉迷於輪迴中,反覆在輪迴中徘徊,顯而易見。阿難陀比丘、維薩卡居士、小車大車的天子、色彩斑斕的天子、天王薩迦、娜迦達托天子等這些人,都是這樣的輪迴依附者,他們從一開始就已經在六個天界中洗凈,停留在最高的境界,將會涅槃。這些人並未被包含在內。不僅如此,那些在世間輪迴七次而獲得阿羅漢的人,或是在天界出生后,經歷七次輪迴而獲得阿羅漢的人,這些人也未被包含在內。隨著時間的推移,他們在天界和人間輪迴,但仍然獲得阿羅漢的人則被包含在內。因此,稱為七次出生的極限,這在此處應被理解為涅槃的觀察者的名稱。 法依循者與信仰依循者,這裡在這部教法中,關於超越世俗的法所生起的,有兩個重擔、兩個首領、兩個執著——信仰的重擔、智慧的重擔,信仰的首領、智慧的首領,信仰的執著、智慧的執著。在此,若有比丘說:「若能依信仰生起,我將生起超越世俗的道路」,以信仰的重擔生起須陀洹的道路者,稱為信仰依循者。在果實的時刻,若稱為信仰解脫者,則為單種子、多種子、七次出生的極限者,分為三種。在此,單種子是指因苦道而生起的四種狀態,依信仰的重擔有十二種人。 而若有比丘說:「若能依智慧生起,我將生起超越世俗的道路」,以智慧的重擔生起須陀洹的道路者,稱為法依循者。在果實的時刻,稱為智慧解脫者,依單種子等分為十二種。因此,在這兩條道路的果實時刻,便有二十四種須陀洹。 據說,提比丘曾說:「我將清理三藏。」於是,一個家庭主婦以四種供養來供養他,提比丘在他到達時說:「我將去拜訪居士。」居士問:「去哪裡,尊者?」他說:「去我師父和導師那裡。」居士說:「尊者,我無法前往,但我知道您所依賴的教法的優點,我想知道您所接觸的比丘是怎樣的。」然後提比丘說:「若有比丘能夠展示二十四種須陀洹、十二種須陀洹果、四十種阿那含、十二種阿羅漢,能夠講述法理,便可以接觸這樣的比丘。」在這部經中,討論了觀察。 在第五章中提到的「因此,須理解為以觀察的道路和果實為基礎」。眼睛是指通過眼睛所生起的法的主導者,眼睛感官是指眼睛的感官。同樣,耳朵感官等也是如此。其餘的內容在各處均有提到。在這一部分中,第一部經和第六部經以及其他五部經是以四聖諦為基礎的。 在第三章《六種感官章》中。 在第四章《幸福感官章》中。 在第一部分中,提到的幸福是指與生俱來的主導者,幸福感官是指幸福的感官。痛苦感官等也是如此。在這裡,幸福感官、痛苦感官和憂傷感官是屬於欲界的,除了快樂感官外,其餘的屬於無色界,其餘的屬於四種狀態。第二部分及其後面的內容是以四聖諦為基礎的。 在第六章《初分解經》的解釋中。 在第六部分中,身體是指身體的安樂之所。幸福是其本質的描述。安樂是其本質的意義,甜美是所說的。身體的接觸是指因身體的接觸而生起的。幸福的安樂是所述的內容。感受是其普遍的描述,其他法的特殊描述。以此方式,其他的意義也應當被理解。身體的感官或心的感官,這裡是指眼睛等四種安樂之處。身體的安樂之所沒有痛苦或快樂。

  1. Kaṭṭhopamasuttavaṇṇanā

  2. Navame dvinnaṃ kaṭṭhānanti dvinnaṃ araṇīnaṃ. Saṅghaṭṭanasamodhānāti saṅghaṭṭanena ceva samodhānena ca. Usmāti usumākāro. Tejoti aggidhūmo. Ettha ca adharāraṇī viya vatthārammaṇaṃ, uttarāraṇī viya phasso, saṅghaṭṭo viya phassasaṅghaṭṭanaṃ, aggi viya vedanā daṭṭhabbā. Vatthārammaṇaṃ vā uttarāraṇī viya, phasso adharāraṇī viya daṭṭhabbo.

  3. Uppaṭipāṭikasuttavaṇṇanā

  4. Dasamaṃ yathādhammarasena paṭipāṭiyā vuttampi imasmiṃ indriyavibhaṅge sesasuttāni viya adesitattā uppaṭipāṭikasuttaṃ nāmāti veditabbaṃ. Tattha nimittantiādīni sabbāni paccayavevacanāneva. Dukkhindriyañca pajānātīti dukkhasaccavaseneva pajānāti. Dukkhindriyasamudayanti kaṇṭakena vā viddhassa maṅkulena vā daṭṭhassa paccattharaṇe vā valiyā phuṭṭhassa dukkhasahagataṃ kāyaviññāṇaṃ uppajjati, taṃ etassa samudayoti pajānāti.

Parato domanassindriyasamudayantiādīsupi tesaṃ tesaṃ kāraṇavaseneva samudayo veditabbo. Pattacīvarādīnaṃ vā hi saṅkhārānaṃ saddhivihārikādīnaṃ vā sattānaṃ vināsena domanassindriyaṃ uppajjatīti tesaṃ vināsaṃ tassa samudayoti pajānāti. Subhojanaṃ bhuñjitvā varasayane nipannassa hatthapādasambāhanatālavaṇṭavātādisamphassena sukhindriyaṃ uppajjati, taṃ phassaṃ tassa samudayoti pajānāti. Vuttappakārānaṃ pana sattasaṅkhārānaṃ manāpānaṃ paṭilābhavasena somanassindriyaṃ uppajjati, taṃ paṭilābhaṃ tassa samudayoti pajānāti. Majjhattākārena pana upekkhindriyaṃ uppajjati, taṃ sattasaṅkhāresu majjhattākāraṃ tassa samudayoti pajānāti.

Kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati, idha, bhikkhave, bhikkhu vivicceva kāmehītiādīsu pana ayaṃ ekatova vinicchayakathā – dukkhindriyañhi paṭhamajjhānassa upacārakkhaṇeyeva nirujjhati pahīnaṃ hoti, domanassādīni dutiyajjhānādīnaṃ. Evaṃ santepi tesaṃ atisayanirodhattā ayaṃ jhānesuyeva nirodho vutto. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva, nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānupacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve, appahīnā eva ca dutiyajjhānupacāre vitakkavicārāti tatthassa siyā uppatti. Na tveva dutiyajjhāne pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhā. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmā 『『ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī』』ti tattha tattha aparisesaggahaṇaṃ kataṃ.

Yaṃ panettha tadatthāya cittaṃ upasaṃharatīti vuttaṃ, tattha alābhī samāno uppādanatthāya cittaṃ upasaṃharati, lābhī samāno samāpajjanatthāyāti evamattho veditabbo. Imesu dvīsupi suttesu sammasanavārova kathitoti.

Sukhindriyavaggo catuttho.

  1. Jarāvaggo

  2. Jarādhammasuttavaṇṇanā

第九章《木柴比喻經》的解釋 第509節:第九條中提到的「兩個木柴」是指兩個火柴。通過撞擊和結合而生起的火焰,指的是通過撞擊和結合而生起的。火焰是指火的性質。這裡,低火柴如同物體的目標,高火柴如同接觸,撞擊如同接觸的結合,火焰如同應當被感知的感覺。物體的目標或高火柴應當被理解為,接觸則如同低火柴。 第十章《起步經》的解釋 第510節:第十條中提到的「如法的滋味」,因在這一感官分析中與其他經文相似而被稱為《起步經》。在此,所提到的「象徵」等等,皆為因果的描述。痛苦感官是指依據痛苦的真實而知曉。痛苦感官的生起是指因刺痛或被刺中而生起的身體意識,因而知曉其生起。 其他如憂傷感官的生起等,也應根據各自的因果關係來理解。因飲食、衣物等的損失而生起的憂傷感官,因其損失而知曉其生起。享用美食后安臥于舒適的床上,因手足的舒適、風的輕拂而生起的幸福感官,因而知曉其生起。根據所述的七種因而生起的愉悅感官,因而知曉其生起。通過中道的方式,因而生起的平等感官,因而知曉其生起。 在此,痛苦感官的完全消失,若在此,眾比丘,若比丘獨自離開慾望等,然在此則為單一的判斷——痛苦感官在第一禪的接近狀態中完全消失,已被捨棄,憂傷等則在第二禪等中。即使如此,由於它們的極度消失,這裡的消失是指在禪定中。極度的消失在第一禪等中,而不是僅僅消失,消失在接近狀態中,並非極度消失。正如在第一禪接近中,即使痛苦感官被抑制,仍可能因被咬或被壓而生起,而不是僅僅在內心深處。接近狀態的消失並不完全消失,因為它是對立的。內心深處的消失是指因喜悅而充滿的整個身體是幸福的,幸福的身體因對立而完全消失。由於不同的原因,第二禪接近中捨棄的憂傷感官,因思維和反思的存在而生起,思維和反思的缺失則不會生起。若在此生起,思維和反思的缺失,若在第二禪接近中,思維和反思的存在則可能生起,而不是因第二禪的捨棄而生起。第三禪接近中,幸福感官的生起是因愉悅的生起,完全被抑制。第四禪接近中,捨棄的愉悅感官因接近而生起,因而不再存在。故此「在此,痛苦感官的完全消失」是指在各處的完全消失。 在此提到的「因此,心應當收攝」,是指在無所得的情況下,心收攝於生起的目的,若有所得則是爲了達到安住的目的。對此應當如此理解。在這兩部經文中,所提到的內容是相似的。 第四章《幸福感官章》。 第五章《衰老章》。 第一節《衰老法的經文解釋》。

  1. Pañcamavaggassa paṭhame pacchātapeti pāsādacchāyāya puratthimadisaṃ paṭicchannattā pāsādassa pacchimadisābhāge ātapo hoti, tasmiṃ ṭhāne paññattavarabuddhāsane nisinnoti attho . Piṭṭhiṃ otāpayamānoti yasmā sammāsambuddhassapi upādinnakasarīre uṇhakāle uṇhaṃ hoti, sītakāle sītaṃ, ayañca himapātasītasamayo. Tasmā mahācīvaraṃ otāretvā sūriyarasmīhi piṭṭhiṃ otāpayamāno nisīdi.

Kiṃ pana buddharasmiyo madditvā sūriyarasmi anto pavisituṃ sakkotīti? Na sakkoti. Evaṃ sante kiṃ tāpetīti? Rasmitejaṃ. Yatheva hi ṭhitamajjhanhike parimaṇḍalāya chāyāya rukkhamūle nisinnassa kiñcāpi sūriyarasmiyo sarīraṃ na phusanti, sabbadisāsu pana tejo pharati, aggijālāhi parikkhitto viya hoti, evaṃ sūriyarasmīsu buddharasmiyo madditvā anto pavisituṃ asakkuṇantīsupi satthā tejaṃ tāpento nisinnoti veditabbo.

Anomajjantoti piṭṭhiparikammakaraṇavasena anumajjanto. Acchariyaṃ bhanteti thero bhagavato piṭṭhito mahācīvaraṃ otāretvā nisinnassa dvinnaṃ aṃsakūṭānaṃ antare suvaṇṇāvaṭṭaṃ viya kesaggappamāṇaṃ valiyāvaṭṭaṃ disvā – 『『evarūpepi nāma sarīre jarā paññāyatī』』ti sañjātasaṃvego jaraṃ garahanto evamāha. Garahanacchariyaṃ nāma kiretaṃ.

Na cevaṃ dāni, bhante, bhagavato tāva parisuddhoti yathā pakatiyā chavivaṇṇo parisuddho, na evametarahīti dīpento evamāha. Tathāgatassa hi daharakāle saṅkusatasamabbhāhataṃ usabhacammaṃ viya vihatavaliko kāyo hoti, tasmiṃ ṭhapito hattho bhassateva, na santiṭṭhati, telapuñchanākārappatto viya hoti. Mahallakakāle pana sirājālā milāyanti, sandhipabbāni sithilāni honti, maṃsaṃ aṭṭhito muccitvā sithilabhāvaṃ āpajjitvā tattha tattha olambati. Buddhānaṃ pana evarūpaṃ na hoti. Aññesaṃ apākaṭaṃ, santikāvacarattā ānandattherasseva pākaṭaṃ hoti, tasmā evamāha.

Sithilāni ca gattānīti aññesaṃ mukhe aṃsakūṭantarehi tesu tesu ṭhānesu valiyo santiṭṭhanti, satthu panetaṃ natthi, thero ca dvinnaṃ aṃsakūṭānaṃ antare valiyāvaṭṭakaṃ disvā evamāha. Sabbāni valiyajātānīti idampi attano pākaṭavasena evamāha – satthu pana aññesaṃ viya valiyo nāma natthi. Purato pabbhāro ca kāyoti satthā brahmujugatto, devanagare samussitasuvaṇṇatoraṇaṃ viyassa kāyo ujukameva uggato. Mahallakakāle pana kāyo purato vaṅko hoti, svāyaṃ aññesaṃ apākaṭo, santikāvacarattā pana therasseva pākaṭo, tasmā evamāha. Dissati ca indriyānaṃ aññathattanti indriyāni nāma na cakkhuviññeyyāni. Yato pana pakatiyā parisuddho chavivaṇṇo, idāni na tathā parisuddho, aṃsakūṭantare vali paññāyati , brahmujukāyo purato vaṅko, imināva kāraṇena cakkhādīnañca indriyānaṃ aññathattena bhavitabbanti nayaggāhato evamāha. Dhī taṃ jammi jare atthūti lāmake jare dhī taṃ tuyhaṃ hotu, dhikkāro taṃ phusatu. Bimbanti attabhāvo.

  1. Uṇṇābhabrāhmaṇasuttavaṇṇanā

第511節:在第五章的第一節中提到,因陽光的照射,房屋的背面因遮蔽而受到陽光的照射,因此在此處,坐在優質佛座上的意思是。因身體的熱量而降低溫度,因此在溫暖的季節里,佛陀的身體是溫暖的;在寒冷的季節里,身體是寒冷的,而這正是冬季的寒冷。因此,提到在陽光的照射下,坐著時身體的溫度會因陽光的照射而降低。 那麼,佛陀的光輝能否穿透陽光進入內部呢?不能。如此,為什麼不熱呢?光輝的溫度。正如在正午時分,坐在樹蔭下的人,陽光雖然不觸及身體,但四面八方的熱量依然存在,彷彿被火焰包圍,因此在陽光的照射下,佛陀的光輝無法穿透陽光的內部。 在此,因身體的活動而生起的熱量。長老驚歎道,看到佛陀的背後,佛陀坐著時,身上的大袈裟如同兩隻肩膀之間的金圈,看到這一點,心中產生了「如此的身體也會衰老」的驚訝,因而說道。對衰老的驚歎,這確實是。 現在,尊者,佛陀的身體是如此清凈,如同本來的膚色清凈,並非如此模糊。因為如來在年輕時,身體如同被牛皮所包裹,受到壓迫,手臂在此時是抬起的,無法停留,宛如塗抹油脂的樣子。到了老年,頭髮變得枯萎,關節變得鬆弛,肌肉鬆弛,身體的各個部位因鬆弛而下垂。然而,佛陀的身體並非如此。其他人則不明顯,唯有阿難長老的身體顯得明顯,因此如此說道。 身體的各個部分在其他人身上是鬆弛的,在這位尊者身上則沒有,長老看到兩隻肩膀之間的金圈,因而如此說道。所有的金圈在這裡是顯而易見的,這也是因其自身的顯著性而如此說道——在佛陀身上並無其他的金圈。前面所提到的身體,正如同在天界的金色門框一樣,身體直立而上升。到了老年,身體則向前傾斜,雖然對其他人不明顯,但在阿難長老身上則顯而易見,因此如此說道。感官的不同,指的是感官並非眼睛所能知曉的。因為本來的膚色是清凈的,現在卻並非如此清凈,肩膀之間的金圈顯現出來,身體向前傾斜,因此以此理由,眼睛等感官應當被視為不同。 智慧應當在衰老中保持清醒,衰老會觸及你的身體,痛苦會觸及你。這樣的身體是。

  1. Dutiye gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhu sotassa, sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya – 『『iṅgha tvaṃ tāva naṃ vavatthapehi vibhāvehi 『kinnāmetaṃ ārammaṇa』』』nti. Cakkhuviññāṇaṃ vināpi mukhena attano dhammatāya evaṃ vadeyya – 『『are, andhabāla, vassasatampi vassasahassampi vassasatasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, taṃ āhara, cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi – yadi vā nīlaṃ, yadi vā pītakaṃ. Na hi eso aññassa visayo, mayhameveso visayo』』ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaravisayaṃ na paccanubhonti nāma.

Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Mano paṭisaraṇanti javanamano paṭisaraṇaṃ. Manova nesanti manodvārikajavanamanova etesaṃ gocaravisayaṃ rajjanādivasena anubhoti. Cakkhuviññāṇañhi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi. Ekasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.

Tatrāyaṃ upamā – pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu. Tesaṃ tattha macchabhāgo maṃsabhāgo, addukahāpaṇo vā yottakahāpaṇo vā māsakahāpaṇo vā aṭṭhakahāpaṇo vā soḷasakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti ettakamattameva pāpuṇāti, satavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti.

Tattha pañcakulikagāmā viya pañcapasādā daṭṭhabbā, pañca dubbalabhojakā viya pañcaviññāṇāni; rājā viya javanaṃ, dubbalabhojakānaṃ parittakaāyapāpuṇanaṃ viya cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādi pana etesu natthi . Rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjanādīni veditabbāni. Evamettha manoti kusalākusalajavanaṃ vuttaṃ.

Sati paṭisaraṇanti maggasati paṭisaraṇaṃ. Javanamano hi maggasatiṃ paṭisarati. Vimuttīti phalavimutti. Paṭisaraṇanti phalavimuttiyā nibbānaṃ paṭisaraṇaṃ. Tañhi sā paṭisarati. Nāsakkhi pañhassa pariyantaṃ gahetunti pañhassa paricchedaṃ pamāṇaṃ gahetuṃ nāsakkhi, appaṭisaraṇaṃ dhammaṃ 『『sappaṭisaraṇa』』nti pucchi. Nibbānaṃ nāmetaṃ appaṭisaraṇaṃ, na kiñci paṭisarati. Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Brahmacariyanti maggabrahmacariyaṃ. Nibbānaparāyaṇanti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.

Mūlajātā patiṭṭhitāti maggena āgatasaddhā vuccati. Imamhi ce, bhikkhave, samayeti kiṃ sandhāyāha? Jhānaanāgāmitaṃ. Tasmiñhi samaye brāhmaṇassa paṭhamamaggena pañca akusalacittāni pahīnāni, paṭhamajjhānena pañca nīvaraṇānīti jhānaanāgāmiṭṭhāne ṭhito. So aparihīnajjhāno kālaṃ katvā tattheva parinibbāyeyya. Sace panassa puttadāraṃ anusāsantassa kammante vicārentassa jhānaṃ nassati, naṭṭhe jhāne gati anibaddhā hoti, anaṭṭhe pana nibaddhāti imaṃ jhānaanāgāmitaṃ sandhāya evamāha.

  1. Sāketasuttavaṇṇanā

  2. Tatiye añjanavaneti añjanavaṇṇapupphānaṃ rukkhānaṃ ropitavane. Yaṃ, bhikkhave, saddhindriyaṃ, taṃ saddhābalanti tañhi adhimokkhalakkhaṇe indaṭṭhena saddhindriyaṃ, assaddhiye akampanena saddhābalaṃ. Itaresaṃ paggahaupaṭṭhānaavikkhepapajānanalakkhaṇesu indaṭṭhena indriyabhāvo, kosajjamuṭṭhasaccavikkhepāvijjāsu akampanena balabhāvo veditabbo. Evameva khoti tassā nadiyā ekasotaṃ viya saddhāvīriyasatisamādhipaññāvasena etesaṃ ninnānākaraṇaṃ veditabbaṃ, dve sotāni viya indaṭṭhaakampanaṭṭhehi indriyabalavasena nānākaraṇaṃ veditabbaṃ.

第512節:第二條中提到的「接觸的範圍」是指接觸的領域。彼此之間的意思是指眼睛和耳朵,耳朵或眼睛的意思是,單獨的每一個接觸的範圍並不被體驗。如果能將藍色等顏色的形式結合起來,給耳朵感官——「那麼你就來確定這個對象是什麼?」眼睛的意識即便沒有,也可以用嘴巴根據自身的性質這樣說——「哎,盲人愚者,縱然你奔跑一百年、一千年、一百千年,除了我之外,你何處能夠獲得對這個的認識?拿來吧,給我眼睛的接觸,我會知道這個對像——是藍色的,還是黃色的。這個對象並不是他人的領域,而是我的領域。」其餘的感官也是如此。因此,這些彼此之間的接觸範圍並不被體驗。 那麼,什麼是依靠呢?這些東西是什麼依靠呢?心是依靠,心的活動是依靠。心的活動通過心的接觸等方式體驗這些接觸的範圍。眼睛的意識僅僅是對形式的觀察,在這裡並沒有活動或破壞。唯有在一個門口,心的活動才會有活動、破壞或迷失。耳朵意識等也是如此。 這裡有一個比喻:五位弱小的國王在艱難的情況下,經過辛苦的努力,終於在一個小村莊獲得了微薄的收入。在他們那裡,魚的部分、肉的部分,可能是少量的貨幣,或者是月票、八分、十六分、三十六分,或者是六十分的貨幣,或者是六十個單位的貨幣,國王獲得的僅僅是這麼一點,獲得了七百、五百、千的收入。 在這裡,五個村莊如同五個房屋,五位弱小的國王如同五種意識;國王如同心的活動,弱小的國王如同眼睛意識等的形式觀察,活動等在這裡並不存在。國王獲得的豐厚收入如同這些門口的心的活動所應有的。由此可見,心的活動被稱為善與惡的活動。 意識的依靠是指道路的意識。心的活動依靠道路的意識。解脫是指果位的解脫。依靠是指因果解脫而涅槃。因為它確實依靠此。無法把握問題的界限,無法把握問題的範圍,無法把握微小的法,問道:「這是全面的依靠嗎?」涅槃並不是微小的依靠,什麼都不依靠。涅槃的本質是未被涅槃所佔有的。梵行是指道路的梵行。涅槃的歸宿是指涅槃的終點,意即不再有其他的去處。涅槃是最終的歸宿。 根本的信仰是通過道路而生起的信仰。如果在這裡,諸比丘,這個時候又是指什麼呢?是指禪定的到達。在那個時候,婆羅門因第一個道路而捨棄了五個不善的心,因第一禪而捨棄了五個障礙,因此在禪定的到達處停留。若他在未失去的禪定中,時間到了便會在那裡涅槃。如果他在教導兒女時,若思維失去,失去的禪定則變得不再有依靠,而在失去的情況下則變得有依靠,因而指的是這個禪定的到達。 第513節:第三條中提到的「黑色的樹木」是指種植黑色花朵的樹木。諸比丘,耳朵的感官是信仰的力量,因而在信仰的特徵中,信仰的力量是堅定的。對其他的特徵,信仰的力量是穩定的。其他的特徵則是依靠、建立、分散和了解的特徵,因而信仰的力量是穩定的。正如這條河流,像一條水流,依靠信仰、精進、覺知、定、智慧的不同表現,兩個水流的力量在於不同的表現。

  1. Pubbakoṭṭhakasuttavaṇṇanā

  2. Catutthe amatogadhanti amatabbhantaraṃ. Amataparāyaṇanti amatanibbattikaṃ. Amatapariyosānanti amataniṭṭhaṃ. Sādhu sādhūti therassa byākaraṇaṃ pasaṃsanto sādhukāraṃ deti.

  3. Paṭhamapubbārāmasuttavaṇṇanā

  4. Pañcame tadanvayāti taṃ anugacchamānā, anuvattamānāti attho. Pubbakoṭṭhakaṃ ādiṃ katvā paṭipāṭiyā chasu suttesu phalindriyāneva kathitāni.

  5. Āpaṇasuttavaṇṇanā

  6. Dasame ime kho te dhammāti upari saha vipassanāya tayo maggā. Ye me pubbe sutāva ahesunti ye dhammā mayā pubbe 『『arahattaphalindriyaṃ nāma atthī』』ti kathentānaṃyeva sutā ahesuṃ. Kāyena ca phusitvāti nāmakāyena ca phusitvā paṭilabhitvā. Paññāya ca ativijjha passāmīti paccavekkhaṇapaññāya ca ativijjhitvā passāmi. Yā hissa, bhante, saddhāti ayaṃ katarasaddhā? Catūhi indriyehi sampayuttā saddhā heṭṭhā kathitāva, ayaṃ pana paccavekkhaṇasaddhā. Sampayuttasaddhā hi missakā, paccavekkhaṇasaddhā lokiyāva. Sesaṃ sabbattha uttānamevāti.

Jarāvaggo pañcamo.

  1. Sūkarakhatavaggo

  2. Sālasuttavaṇṇanā

  3. Chaṭṭhavaggassa paṭhame sūrenāti sūrabhāvena. Bodhāyāti bujjhanatthāya.

  4. Mallikasuttavaṇṇanā

  5. Dutiye mallesūti evaṃnāmake janapade. Imasmiṃ sutte cattāri indriyāni missakāni, ariyañāṇaṃ lokuttaraṃ. Tampi pana catukkindriyanissitaṃ katvā missakanti bhājetuṃ vaṭṭati.

  6. Sekhasuttavaṇṇanā

  7. Tatiye na heva kho kāyena phusitvā viharatīti na nāmakāyena phusitvā paṭilabhitvā viharati, phusituṃ paṭilabhituṃ na sakkoti. Paññāya ca ativijjha passatīti paccavekkhaṇapaññāya pana 『『upari arahattaphalindriyaṃ nāma atthī』』ti pajānāti. Asekhabhūmiyaṃ phusitvā viharatīti paṭilabhitvā viharati. Paññāyāti paccavekkhaṇapaññāya 『『arahattaphalindriyaṃ nāma atthī』』ti pajānāti. Na kuhiñci kismiñcīti dvepi aññamaññavevacanāneva, kismiñci bhave na uppajjissantīti attho. Imasmiṃ sutte pañcindriyāni lokuttarāni, cha lokikāni vaṭṭanissitāneva kathitāni.

4-5. Padasuttādivaṇṇanā

524-525. Catutthe yāni kānici padāni bodhāya saṃvattantīti yāni kānici dhammapadāni, ye keci dhammakoṭṭhāsā, bujjhanatthāya saṃvattanti. Pañcamaṃ uttānameva.

6-7. Patiṭṭhitasuttādivaṇṇanā

526-527. Chaṭṭhe cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesūti tebhūmakadhamme ārabbha āsavuppattiṃ vārento āsavesu ca sāsavesu ca dhammesu cittaṃ rakkhati nāma. Sattamaṃ uttānameva.

  1. Sūkarakhatasuttavaṇṇanā

  2. Aṭṭhame sūkarakhatāyanti sūkarakhataleṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare pathaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khaṇi. Deve vuṭṭhe paṃsu dhotā, chadanapariyanto pākaṭo ahosi. Eko vanacarako disvā 『『pubbe sīlavantehi paribhuttaṭṭhānena bhavitabbaṃ, paṭijaggissāmi na』』nti samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuṭiparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhitasudhākammacittakammaṃ rajatapaṭṭasadisāya vālikāya santharitaṃ pariveṇaṃ katvā mañcapīṭhaṃ paññāpetvā bhagavato vasanatthāya adāsi, leṇaṃ gambhīraṃ ahosi otaritvā āruhitabbaṃ. Taṃ sandhāyetaṃ vuttaṃ. Paramanipaccakāranti bhāvanapuṃsakaṃ, paramanipaccakārī hutvā pavattamāno pavattatīti vuttaṃ hoti. Anuttaraṃ yogakkhemanti arahattaṃ. Sappatissoti sajeṭṭhako. Sesaṃ sabbattha uttānatthamevāti.

Sūkarakhatavaggo chaṭṭho.

  1. Bodhipakkhiyavaggo

531-650. Sattamavagge satta phalāni pubbabhāgāni, tesaṃ heṭṭhā dve phalāni ādiṃ katvā missakāni. Sesamettha ito parañca sabbaṃ uttānamevāti.

Indriyasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sammappadhānasaṃyuttavaṇṇanā

651-

第514節:第四條中提到的「無死的歸宿」是指無死的境界。無死的歸宿是指無死的生起。無死的終結是指無死的究竟。善哉,善哉,長老的解釋稱讚善行。 第515節:第五條中提到的「隨之而行」是指跟隨、遵循的意思。以「過去的聚集」作為開端,依照修行的方式在六部經中僅提到果報的感官。 第520節:第十條中提到的「這些法則是你的」指的是與觀察相結合的三條道路。那些我早已聽聞的,是指那些法則我早已說過「果報的感官確實存在」。通過身體接觸,指的是通過名義的身體接觸而獲得。通過智慧的反思,我超越了並看見。尊者,這裡提到的信仰是什麼樣的信仰?是指與四種感官相結合的信仰在下面提到,而這裡是指反思的信仰。結合的信仰是混合的,反思的信仰則是世俗的。其餘的在各處都是指的提升。 第5章《衰老章節》為第五章。 第6章《豬穴章節》 第1節《沙拉經的解釋》 第521節:第六章的第一條中提到的「香氣」是指香的性質。為覺悟而生。 第2節《茉莉經的解釋》 第522節:第二條中提到的「在馬爾利」是指這個名字的地方。在此經文中提到的四種感官是混合的,聖者的智慧是超越的。對此也應將四種感官結合起來進行分析。 第3節《修行者經的解釋》 第523節:第三條中提到的「並非通過身體接觸而生存」是指並非通過名義的身體接觸而獲得生存,無法接觸和獲得。通過智慧超越而見,指的是通過反思的智慧「上面確實存在果報的感官」。在修行者的境界中,通過接觸而生存。通過智慧,指的是通過反思的智慧「確實存在果報的感官」。無論在哪裡都不再存在,兩個也是彼此的意思,無論在哪裡都不會生起。這部經文中提到的五種感官是超越的,六種世俗的則是依賴的。 第4-5節《句經等的解釋》 第524-525節:第四條中提到的「某些詞語是為覺悟而生的」是指某些法句,任何法的闡述,都是爲了覺悟而生。第五條則是提升。 第6-7節《建立經等的解釋》 第526-527節:第六條中提到的「心在煩惱和法中保持」是指因三種境界而生起的煩惱,心在煩惱和法中保持。第七條則是提升。 第8節《豬穴經的解釋》 第528節:第八條中提到的「在豬穴」是指在豬的洞穴。傳說在迦葉佛的時代,這個洞穴是在地面上生長的。某天,一隻豬在這個洞穴附近挖泥土。神靈降臨,泥土被洗凈,洞穴的入口顯而易見。一隻野獸看到后,心想:「以前應該被有德者所利用,我會守護它。」於是把泥土清除,修整洞穴,安裝門窗,準備好舒適的住處,供佛陀居住,洞穴非常深,需上下攀爬。對此作了說明。最高的果位是指修行者,最高的果位是指阿羅漢。至於「有者」,是指最優秀者。其餘的在各處都是指提升。 第6章《豬穴章節》為第六章。 第7章《菩提因緣章節》 第531-650節:第七章中七種果報是過去的,底下的兩種果報作為開端,其他的在此之後都是提升。 感官的結合章節已完成。 第5章《正念結合章節》

  1. Sammappadhānasaṃyutte sakalepi pubbabhāgavipassanāva kathitāti.

Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Balasaṃyuttavaṇṇanā

705-812. Balasaṃyutte balāni missakāneva kathitāni. Sesaṃ sabbattha uttānamevāti.

Balasaṃyuttavaṇṇanā niṭṭhitā.

  1. Iddhipādasaṃyuttaṃ

  2. Cāpālavaggo

  3. Apārasuttavaṇṇanā

  4. Iddhipādasaṃyuttassa paṭhame chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge (vibha. 431 ādayo) āgatova. Visuddhimagge (visuddhi. 2.3.69 ādayo) panassa attho dīpito. Tathā maggabojjhaṅgasatipaṭṭhānasaṃyuttesu ceva idha ca ekaparicchedova.

  5. Iddhipadesasuttavaṇṇanā

  6. Pañcame iddhipadesanti tayo ca magge tīṇi ca phalāni.

  7. Samattasuttavaṇṇanā

  8. Chaṭṭhe samattaṃ iddhinti arahattaphalameva. Ādito paṭṭhāya pana navasupi suttesu vivaṭṭapādakā eva iddhipādā kathitā.

  9. Cetiyasuttavaṇṇanā

第704節:在《正念結合章節》中,整個過去的觀察法被提及。 《正念結合章節》已完成。 第6章《力量結合章節》 第705-812節:在《力量結合章節》中提到的力量是混合的。其餘的在各處都是提升。 《力量結合章節》已完成。 第7章《神通道章節》 第1節《弓箭經的解釋》 第813節:在《神通道章節》中,基於願望而生起的專注是願望的專注。努力所生的造作是努力的造作。由於這些法而具足。神通的腳,或稱為神通的腳是指神通道。其餘的也是如此。這裡是概述,而詳細的內容則在《神通道的分解》中(分解 431等)有提及。在《清凈道論》中(清凈 2.3.69等)則闡明了其意義。同樣在《道的七覺支的正念結合章節》中及此處也是同樣的內容。 第5節《神通處的解釋》 第817節:第五條中提到的「神通處」是指三條道路和三種果報。 第6節《圓滿經的解釋》 第818節:第六條中提到的「圓滿的神通」是指阿羅漢果。自始至終,在九部經中提到的都是關於圓滿的神通。 第10節《聖地經的解釋》

  1. Dasame nisīdananti cammakhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ, tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti 『『appaṃ vā bhiyyo』』ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha 『『buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikavedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māsepi vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā』』ti.

Kasmā pana na ṭhitoti? Upādiṇṇakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā nāma khaṇḍiccādibhāvaṃ apatvāva pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakena khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivāritena vā, tato – 『『aho buddhānaṃ parisā』』ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana na ruccati, 『『āyukappo』』ti idameva aṭṭhakathāyaṃ niyamitaṃ.

Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, te visaññī hutvā tiṭṭhanti. Therassa panesa mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati? Bheravārammaṇaṃ pana dasseti, taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyakaṃ āmantesīti. Parato 『『tiṭṭhatu, bhante, bhagavā』』ti yācite 『『tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha』』nti dosāropanena sokatanukaraṇatthaṃ.

Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā 『『pāpimā』』ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍaṃyeva āgantvā – 『『bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ vo lokavicaraṇenā』』ti vatvā yathā ajja, evameva – 『『parinibbātu dāni, bhante, bhagavā, parinibbātu, sugato,』』ti yāci. Bhagavā cassa 『『na tāvāha』』ntiādīni vatvā paṭikkhipi. Taṃ sandhāya 『『bhāsitā kho panesā, bhante,』』tiādimāha.

第822節:第十條中提到的「坐下」是指面板的部分。烏德那是指烏德那神的祭祀場所。戈達馬等也是如此。被培養的是指被增進。被多次做的是指反覆進行。被適當地做是指根據適當的方式進行。被確立的是指在基礎上確立。被收集的是指四周的收集良好。被妥善安排的是指安排得非常好。 因此在不受限制地講述后,再次規定並說明「如來」是指的。這裡的「可期」是指生命的可期,在那個時候人們的生命長度是,能夠使其完整地持續。關於可期的剩餘是指「少或多」,即從一百年起的多餘。大長老希瓦則說:「佛陀的存在是沒有被打擾的。就像在維盧瓦村中出現的死亡感受,十個月被中斷,亦如再三入定后十個月也被中斷,這樣就能在這個良好的可期中持續存在。」 那麼,為什麼不持續呢?因為依附的身體會被部分等所壓迫,佛陀在不受部分等影響的情況下,通常在第五生命階段的眾生喜愛時才會入涅槃。在佛陀和大弟子入涅槃時,應該像獨自一人或被年輕的僧人圍繞時那樣存在,故而會變得「哎呀,佛陀的眾生」,因此不應持續。即便如此,他也不喜歡「生命的可期」這一點在註釋中是被限制的。 就如同被魔所圍繞的心,意指此處僅是語氣的強調。就如被魔圍繞的心,心被提升的心,其他任何世俗人也無法理解,因此也無法理解。魔是那種一切都被十二種顛倒所困擾的人的心。對於長老來說,四種顛倒未被拋棄,因此魔圍繞著他的心。那麼,魔在圍繞心時做了什麼呢?他展示了可怖的形式,或是叫出了可怖的聲音,之後眾生看到或聽到后,便放棄了正念,面露恐懼,因此用嘴巴將手伸入心中,令心被攪動,他們便失去了知覺。對於長老而言,他能否將手伸入嘴中呢?可怖的對象則展示了,長老看到后未能理解到象徵的光輝。知道的佛陀為何要如此長久地呼喚呢?當他被請求「停下吧,尊者,佛陀」時,他以「這是你的過失,這是你的錯誤」為理由,帶著指責的語氣表達悲傷的情感。 魔是惡者,意指他將眾生引向非我之處而殺死。惡者是他的同義詞。因他具備惡法的特性,所以稱為「惡者」。可怕的、終結者、名為無常的也是他的名字。至於「被說的」,這是指在佛陀成道的第八天,眾生來到菩提樹下,佛陀說:「你們所具備的功德已滿,所達之處已到達,已獲得全知的智慧,你們何必在世間遊蕩?」因此請求「現在就入涅槃吧,尊者,入涅槃吧,善者」。佛陀則以「我不願意」及其他話語拒絕了。對此說「被說的」,是指此處的內容。

Tattha viyattāti maggavasena byattā. Tatheva vinītā. Tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tadeva dhammaṃ dhārentīti dhammadharā. Atha vā pariyattibahussutā ceva paṭivedhabahussutā ca, pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññasseva vevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuḍḍhipattaṃ sabbapāliphullaṃ viya abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvapattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitaṃ, yattakā viññujātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya 『『parinibbātu dāni, bhante, bhagavā, parinibbātu sugato』』ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Satosampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ 『『ossajī』』ti. Ussajītipi pāṭho. Mahābhūmicāloti mahanto pathavikampo. Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako . Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya 『『bhagavā pacchato pacchato anubandhitvā – 『parinibbāyatha, bhante, parinibbāyatha, bhante』ti upadduto bhayena āyusaṅkhāraṃ vissajjesī』』ti. Tassokāso mā hotūti. Bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyakammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Atha vā kāmāvacaraṃ rūpāvacarañca tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāranti punabbhavassa saṅkhāraṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani jātakilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ bhavābhisaṅkhaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti.

第823節:在這裡「被引導」是指以道路的方式被引導。如此被馴化。如此熟練。博學是指根據三藏而廣泛學習。持有這種法則的人是法的持有者。或者說,廣泛學習和洞察學習者,因持有法則而稱為法的持有者,這裡的意思應如此理解。遵循法的實踐是指依循聖法的觀察法。適當的實踐是指按照適當的修行路徑進行。遵循法的行為是指持有遵循法的品行。自己的教師是指自己的教義。所有的「將要講述」等等都是彼此的同義詞。與法相應是指有因緣的言辭。善於表述是指直到引導后才講述法。 出家生活是指三學的總和,全部的教法出家生活。神通是指因具備的禪定而獲得的。豐盈是指完全成熟,像是繁茂的花朵般的超凡能力。廣泛是指在各個方向上得到的。眾多的知識是指被許多人所瞭解,因而被廣泛接受。普遍是指以所有的方式都被普遍接受。如何呢?直到天人和人類都被妥善展示,所有的智慧種類的天人和人類都是存在的,所有的都被很好地展示。 不安寧是指無所依賴。你這個惡者,自第八個生命周開始「現在就入涅槃吧,尊者,入涅槃吧,善者」時,因恐懼而徘徊,今天開始要有勇氣,不要爲了我的涅槃而努力。 保持正念,放下生命的構成,保持正念並通過智慧切斷生命的構成。佛陀並沒有像用手一樣放下生命的構成,而是通過三個月的果位入定,之後不再入定,因此心中生起了這樣的想法。對此說「放下」。也可以讀作「放下」。大地震動是指大地的劇烈震動。那時十千世界沒有震動。可怕的是令人畏懼的。天神的鼓聲響起,天神發出聲音,神靈發出可怕的聲音,閃電劈下,瞬間降下雨水。 為什麼要發聲?有人會說:「佛陀在後面不斷追隨——『請入涅槃吧,尊者,請入涅槃吧』因而因恐懼而放下生命的構成。」對此不應有任何憂慮。因為恐懼的人是沒有發聲的。 在這裡,所有的狐貍等因其存在而被比較為被限制的。什麼是被比較的?是欲界的行為。不是被比較的,或與被比較的相似的其他世俗行為是指不被比較。什麼是被比較的?是極大的行為。或者說,欲界和色界的行為是被比較的,無色界的行為是不被比較的。少果報的行為是被比較的,很多果報的行為是不被比較的。因緣是指因緣的存在,因而產生的。再生的構成是指再生的構成。放下是指放下。聖者是指佛陀。內心安定是指安穩于內心。專注是指在修行的過程中保持專注。像是撕開盔甲一樣撕裂。自身的存在是指自身的煩惱。這裡的意思是——因果的存在是因緣的存在,因而稱為再生的構成,放下被稱為世俗的行為,因而在戰鬥的最後,偉大的勇士像是撕裂盔甲一樣,內心安穩地撕裂煩惱。

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti 『『pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca』』ntiādinā nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne cānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ 『『kammakkhayāya saṃvattatī』』ti evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā attasambhavanti laddhanāmaṃ sabbaṃ kilesajātaṃ abhindi. Kilesābhāvena ca kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ jahi. Pahīnakilesassa bhayaṃ nāma natthi. Tasmā abhītova āyusaṅkhāraṃ ossaji. Abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Cāpālavaggo paṭhamo.

  1. Pāsādakampanavaggo

1-2. Pubbasuttādivaṇṇanā

823-824. Dutiyavaggassa paṭhame na ca atilīnotiādīni parato āvi bhavissanti. Imasmiṃ sutte chaabhiññāpādakā iddhipādā kathitā, tathā dutiye ca.

  1. Chandasamādhisuttavaṇṇanā

第825節:或者說,比較是指通過比較與渡過。不可比的也存在,涅槃和生的存在。生的構成是指生的行為。放下是指聖者,佛陀以「五蘊無常、五蘊的滅盡是涅槃常」之類的教義進行比較,看到生的缺陷和涅槃的利益,因而將五蘊的根本性生的構成稱為「因業的消滅」。如何呢?內心安穩地撕裂如同撕裂盔甲。因為他通過觀察的方式內心安穩,因而通過修定的方式專注,故而從最初開始,通過修定和觀察的力量,像盔甲一樣撕裂了自身的存在,因其自身的存在而獲得的所有煩惱。因煩惱的消失而業的聯繫變得稀少,因此稱為放下。因已捨棄煩惱而無恐懼。因此,安然地放下生命的構成。關於安然的狀態應理解為發聲。 第1章《弓箭經的第一章》 第2章《宮殿震動章》 第1-2節:在第二章的第一節中,關於「不過分」的等內容將在後面說明。在此經中提到的六種神通的基礎是已講述的,第二節也是如此。 第3節《願望專注經的解釋》

  1. Tatiye chandanti kattukamyatāchandaṃ. Nissāyāti nissayaṃ katvā, adhipatiṃ katvāti attho. Padhānasaṅkhārāti padhānabhūtā saṅkhārā, catukiccasādhakasammappadhānavīriyassetaṃ adhivacanaṃ. Iti ayañca chandotiādīsu chando chandasamādhinā ceva padhānasaṅkhārehi ca, chandasamādhi chandena ceva padhānasaṅkhārehi ca, padhānasaṅkhārāpi chandena ceva chandasamādhinā ca samannāgatā . Tasmā sabbe te dhamme ekato katvā ayaṃ vuccati, bhikkhave, chandasamādhippadhānasaṅkhārasamannāgato iddhipādoti vuttaṃ. Iddhipādavibhaṅge (vibha. 437) pana 『『yo tathābhūtassa vedanākkhandho tiādinā nayena imehi dhammehi samannāgatā sesaarūpino dhammā iddhipādāti vuttā.

Apica imepi tayo dhammā iddhīpi honti iddhipādāpi. Kathaṃ? Chandañhi bhāvayato chando iddhi nāma hoti, samādhippadhānasaṅkhārā chandiddhipādo nāma. Samādhiṃ bhāventassa samādhi iddhi nāma hoti, chandappadhānasaṅkhārā samādhiddhiyā pādo nāma. Padhānasaṅkhāre bhāventassa padhānasaṅkhārā iddhi nāma hoti, chandasamādhi padhānasaṅkhāriddhiyā pādo nāma, sampayuttadhammesu hi ekasmiṃ ijjhamāne sesāpi ijjhantiyeva.

Apica tesaṃ tesaṃ dhammānaṃ pubbabhāgavasenāpi etesaṃ iddhipādatā veditabbā. Paṭhamajjhānañhi iddhi nāma, paṭhamajjhānassa pubbabhāgaparikammasampayuttā chandādayo iddhipādo nāma. Etenupāyena yāva nevasaññānāsaññāyatanā, iddhividhaṃ ādiṃ katvā yāva dibbacakkhuabhiññā, sotāpattimaggaṃ ādiṃ katvā yāva arahattamaggā nayo netabbo. Sesiddhipādesupi eseva nayo.

Keci pana 『『anibbatto chando iddhipādo』』ti vadanti. Idha tesaṃ vādamaddanatthāya abhidhamme uttaracūḷavāro nāma āgato –

『『Cattāro iddhipādā – chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha katamo chandiddhipādo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo. Avasesā dhammā chandiddhipādasampayuttā』』ti (vibha. 457-458).

Ime pana lokuttaravaseneva āgatā.

Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Soṇatthero vīriyaṃ dhuraṃ katvā; sambhutatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti. Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. Evaṃ chandadhurena lokuttaradhammanibbattako veditabbo.

Eko pana – 『『divase divase upaṭṭhātuṃ na sakkomi, uppanne kicce parakkamena ārādhessāmī』』ti kupite paccante raññā pahito parakkamena sattumaddanaṃ katvā pāpuṇi. Yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako veditabbo. Eko 『『divase divase upaṭṭhānampi urena sattisarasampaṭicchanampi bhāroyeva, mantabalena ārādhessāmī』』ti khattavijjāya kataparicayattā mantasaṃvidhānena rājānaṃ ārādhetvā pāpuṇi. Yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo.

Aparo – 『『kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī』』ti jātisampattimeva nissāya ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena lokuttaradhammanibbattako veditabboti. Imasmiṃ sutte vivaṭṭapādakaiddhi kathitā.

  1. Moggallānasuttavaṇṇanā

第826節:第三,慾望是指作為行動的渴望。依賴是指建立依賴,建立主導。努力的構成是指作為努力的構成,四種功德的努力是此處的名詞。因此,這裡所說的慾望是指通過慾望專注和努力的構成,慾望專注、慾望的努力,努力的構成也同時具備慾望專注和慾望的努力。因此,所有這些法合在一起,稱為「比丘們,慾望專注和努力的構成相結合的神通」。而在《神通分解》中(《分解經》437),則說「那些依照『如是的感受』等方式與這些法相結合的其他法則被稱為神通」。 此外,這三種法也具備神通。如何呢?因慾望的培養,慾望即是神通,專注的努力構成是慾望神通。培養專注的專注即是神通,慾望的努力構成是專注神通。培養努力的努力構成即是神通,慾望專注的努力構成是努力神通,因緣的法則在同一處被施展時,其他法則也會被施展。 此外,這些法的前半部分也應當理解為這些法的神通。第一禪中有神通,第一禪的前半部分的功德與慾望等相關的被稱為神通。以此類推,直到無想無念處,從神通的種類開始,直到天眼的智慧,從入流的道路開始,直到阿羅漢的道路應當被理解。其他神通的情況也是如此。 有些人則說「未生的慾望是神通」。在這裡,爲了駁斥他們的說法,阿毗達摩的《上中部》一章中提到—— 「四種神通——慾望神通、努力神通、心神通、思維神通。這裡的慾望神通是什麼?在這裡,比丘在某個時候修習出世的禪定,達到不衰減的出世的境界,放下見解的障礙……然後,進入第一禪,安住于其中,苦行的道路上,獲得深刻的智慧,正是在這個時候,慾望的慾望、行動的渴望、善法的慾望,這被稱為慾望神通。其餘的法與慾望神通相關聯。」(《分解經》457-458) 這些法是出世的。 在這裡,拉賈帕拉長老以慾望為重擔,產生出世的法。索那長老以努力為重擔;善聚長老以心為重擔,阿依薩莫伽拉以思維為重擔。在這裡,正如四位大臣的兒子,彼此之間依賴王的存在,知道王的意圖和興趣,白天和黑夜都在侍奉王,最終達到了目的。由此可知,慾望的重擔產生出世的法。 有一個人說:「我無法每天都侍奉,當事情發生時,我會努力侍奉。」因此憤怒地被派往邊境,努力地完成任務,最終達成目的。正如他這樣,努力的重擔產生出世的法。有一個人說:「每天的侍奉和接見都是重擔,我會通過智謀來侍奉王。」因其掌握的王族知識,通過智謀來侍奉王,最終達成目的。正如他這樣,心的重擔產生出世的法。 另一個人說:「這些侍奉有什麼意義,王者在出生時就會給我位置,得到這樣的恩賜。」因此基於出生的富貴,最終達成目的。正如他這樣,基於純凈的思維,思維的重擔產生出世的法。這個經文中提到的正是此類神通的情況。 第4節《摩訶迦葉經的解釋》

  1. Catutthe uddhatāti uddhaccapakatikā vipphandamānacittā. Uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena pahatadhajo viya. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādicāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā divasampi niratthakavacanappalāpino. Muṭṭhassatīti naṭṭhassatino. Asampajānāti paññārahitā. Asamāhitāti upacārappanāsamādhivirahitā. Bhantacittāti ubbhantacittā samādhivirahena laddhokāsena uddhaccena . Pākatindriyāti asaṃvutindriyā. Iddhābhisaṅkhāranti āpokasiṇaṃ samāpajjitvā vuṭṭhāya pāsādapatiṭṭhitaṃ pathavibhāgaṃ 『『udaka』』nti adhiṭṭhāya, udakapiṭṭhe ṭhitapāsādaṃ vehāsaṃ abbhuggantvā aṅguṭṭhakena pahari. Gambhīranemoti gambhīraāvāṭo, gambhīrabhūmibhāgaṃ anupaviṭṭhoti attho . Sunikhātoti suṭṭhu nikhāto, koṭṭetvā suṭṭhu ṭhapito. Idha abhiññāpādakiddhi kathitā.

  2. Uṇṇābhabrāhmaṇasuttavaṇṇanā

  3. Pañcame chandappahānatthanti taṇhāchandassa pahānatthaṃ. Idhāpi vivaṭṭapādakiddhi kathitā.

  4. Iddhādidesanāsuttavaṇṇanā

  5. Navame yo so bhikkhave maggoti abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ.

  6. Vibhaṅgasuttavaṇṇanā

  7. Dasame kosajjasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa citte līnākāro okkamati, so 『『līnākāro me okkanto』』ti ñatvā apāyabhayena cittaṃ tajjetvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna līnākāro okkamati. So puna apāyabhayena cittaṃ tajjetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa kosajjena vokiṇṇattā chando kosajjasahagato nāma hoti. Kosajjasampayuttoti tasseva vevacanaṃ.

Uddhaccasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa cittaṃ uddhacce patati. So buddhadhammasaṅghaguṇe āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ uddhacce patati. So puna buddhadhammasaṅghaguṇe āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa uddhaccena vokiṇṇattā chando uddhaccasahagato nāma hoti.

Thinamiddhasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa thinamiddhaṃ uppajjati. So 『『uppannaṃ me thinamiddha』』nti ñatvā udakena mukhaṃ puñchitvā, kaṇṇe ākaḍḍhitvā paguṇaṃ dhammaṃ sajjhāyitvā divā gahitaṃ vā ālokasaññaṃ manasikaritvā thinamiddhaṃ vinodetvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna thinamiddhaṃ uppajjati. So vuttanayeneva puna thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa thinamiddhena vokiṇṇattā chando thinamiddhasahagato nāma hoti.

Anuvikkhittoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa kāmaguṇārammaṇe cittaṃ vikkhipati. So 『『bahiddhā vikkhittaṃ me citta』』nti ñatvā anamatagga (saṃ. ni. 2.124-125) devadūta- (ma. ni. 3.261) celopama (saṃ. ni. 5.1104) anāgatabhayasuttādīni (a. ni.

第826節:第四,動搖是指動盪不安的心。因動搖,心在一個對像上搖動,猶如被風吹動的旗幟。動盪是指心的波動,心的狀態如同被抬起的輕物。輕浮是指如同披著袈裟等輕浮的行為。口出惡言是指口中發出粗糙的言辭,形同粗糙的言語。雜亂無章的言辭是指不受控制的言辭,白天也會說出無意義的話。迷惘是指失去方向。無正念是指缺乏智慧。無專注是指缺乏修習的專注。因動搖而產生的心是指因動搖而產生的心,因缺乏專注而得到的空間。無所依賴的感官是指不受控制的感官。神通的構成是指在獲得水的狀態下,站立在地面上,認為「水是水」,從水的表面跳起,用手指擊打。深邃的狀態是指深邃的空間,意指未進入深邃的地面。良好地被挖掘是指被徹底挖掘,徹底放置。這裡提到的是神通的基礎。 第5節《烏那布婆羅門經的解釋》 第827節:第五,慾望的放下是指爲了放下渴望的慾望。在這裡也提到神通的基礎。 第9節《神通的教導經的解釋》 第831節:第九,正是比丘們所說的道路是指與神通相關的第四禪的意圖。 第10節《分解經的解釋》 第832節:第十,因懈怠而伴隨的,是指比丘在生起慾望時,專注于修行。在此,心的狀態變得沉重,心中生起「心的狀態已沉重」,因恐懼而放棄心,再次生起慾望,專注于修行。然後,心的狀態再次變重。他因懈怠而放棄了心,再次生起慾望,專注于修行。由此可見,因懈怠而生起的慾望被稱為懈怠伴隨的慾望。與懈怠相關的就是這個意思。 因動搖而伴隨的,是指比丘在生起慾望時,專注于修行。在此,心因動搖而變動。他通過觀察佛法僧的功德,放棄心而感到歡喜,完成所需的行為后,再次生起慾望,專注于修行。然後,心又因動搖而變動。他再次觀察佛法僧的功德,放棄心而感到歡喜,完成所需的行為后,再次生起慾望,專注于修行。由此可見,因動搖而生起的慾望被稱為動搖伴隨的慾望。 因懈怠而伴隨的,是指比丘在生起慾望時,專注于修行。在此,懈怠出現。他意識到「我生起了懈怠」,用水洗臉,拉耳朵,認真修習佛法,白天所獲得的光明意識,去除懈怠,再次生起慾望,專注于修行。然後,懈怠再次出現。他依照所說的,去除懈怠,再次生起慾望,專注于修行。由此可見,因懈怠而生起的慾望被稱為懈怠伴隨的慾望。 因分散而伴隨的,是指比丘在生起慾望時,專注于修行。在此,因慾望的對象而心分散。他意識到「我心在外分散」,因此提到無盡的(《相應經》2.124-125)天神(《中部經》3.261)如同修行者(《相應經》5.1104)以及未來的恐懼經等(《增支經》)。

5.77) āvajjento suttadaṇḍena cittaṃ tajjetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ vikkhipati. So puna suttadaṇḍena cittaṃ kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa kāmavitakkavokiṇṇattā chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo hoti.

Yathā pure tathā pacchāti kammaṭṭhānavasenapi desanāvasenapi purimapacchimatā veditabbā. Kathaṃ? Kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhāne abhinivisitvā atilīnādīsu catūsu ṭhānesu cittassa okkamanaṃ paṭisedhetvā, duṭṭhagoṇe yojetvā sārento viya caturassaghaṭikaṃ otārento viya catunnaṃ ṭhānānaṃ ekaṭṭhānepi asajjanto saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Ayampi yathā pure tathā pacchā viharati nāma. Ayaṃ kammaṭṭhānavasena purimapacchimatā. Desanāvasena pana kesā pure nāma, matthaluṅgaṃ pacchā nāma. Tattha yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānādivasena kesādayo pariggaṇhanto catūsu ṭhānesu asajjanto yāva matthaluṅgā bhāvanaṃ pāpeti, ayampi yathā pure tathā pacchā viharati nāma. Evaṃ desanāvasena purimapacchimatā veditabbā. Yathā pacchā tathā pureti idaṃ purimasseva vevacanaṃ.

Yathā adho tathā uddhanti idaṃ sarīravasena veditabbaṃ. Tenevāha 『『uddhaṃ pādatalā adho kesamatthakā』』ti. Tattha yo bhikkhu pādatalato paṭṭhāya yāva kesamatthakā dvattiṃsākāravasena vā pādaṅguliaggapabbaṭṭhito yāva sīsakaṭāhaṃ, sīsakaṭāhato yāva pādaṅgulīnaṃ aggapabbaṭṭhīni , tāva aṭṭhivasena vā bhāvanaṃ pāpeti catūsu ṭhānesu ekaṭṭhānepi asajjanto. Ayaṃ yathā uddhaṃ tathā adho, yathā adho tathā uddhaṃ viharati nāma.

Yehi ākārehīti yehi koṭṭhāsehi. Yehi liṅgehīti yehi saṇṭhānehi. Yehi nimittehīti yehi upaṭṭhānehi. Ālokasaññā suggahitā hotīti yo bhikkhu aṅgaṇe nisīditvā ālokasaññaṃ manasi karoti, kālena nimīleti, kālena ummīleti. Athassa yadā nimīlentassāpi ummīletvā olokentassa viya ekasadisameva upaṭṭhāti, tadā ālokasaññā jātā nāma hoti. 『『Divāsaññā』』tipi tasseva nāmaṃ. Sā ca pana rattiṃ uppajjamānā suggahitā nāma hoti. Svādhiṭṭhitātipi tasseva vevacanaṃ. Suṭṭhu adhiṭṭhitā suṭṭhu ṭhapitā svādhiṭṭhitā nāma vuccati. Sā atthato suggahitāyeva. Yo vā ālokena thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti, tassa divāpi ālokasaññā suggahitā svādhiṭṭhitā nāma. Ratti vā hotu divā vā yena ālokena thinamiddhaṃ vinodetvā kammaṭṭhānaṃ manasi karoti, tasmiṃ thinamiddhavinodane āloke uppannā saññā suggahitāyeva nāma. Vīriyādīsupi eseva nayo. Imasmiṃ sutte channaṃ abhiññānaṃ pādakiddhi kathitā.

Pāsādakampanavaggo dutiyo.

  1. Ayoguḷavaggo

  2. Ayoguḷasuttavaṇṇanā

第5.77節:當他觀察時,用法杖放棄心,完成所需的行為后,再次生起慾望,專注于修行。然後,心又會分散。如此,他再次用法杖放棄心,完成所需的行為后,再次生起慾望,專注于修行。由此可見,因慾望的分散而生起的慾望是因五種慾望的動搖而產生的。 如同之前那樣,之後也應當理解為修行的狀態和教導的狀態。如何理解?在修行中,修行的專注是指之前的狀態,阿羅漢是指之後的狀態。在那裡,若比丘專注于根本修行,避免心的沉重等四種狀態,像是將壞的群體與四個地方的貨物結合在一起,聚集於一個地方,正如四種法的結合,專注於法則,便能達到阿羅漢的境界。這也是如同之前那樣,之後也會如此安住。這是修行的狀態。至於教導的狀態,頭髮是指之前,頭頂是指之後。在那裡,若比丘專注于頭髮,按顏色等方面分辨頭髮等,避免四個地方的沉重,直到頭頂的修習,這也是如同之前那樣,之後也會如此安住。由此可見,教導的狀態應當如此理解。正如之後那樣,之前也是如此,這指的是之前的狀態。 如同下方的狀態,也應當如此理解。正因如此,才說「腳底下向上,頭頂向下」。在此,若比丘從腳底開始,直到頭頂,或直到腳趾的尖端,或直到頭頂,或從頭頂到腳趾的尖端,便能在四個地方的結合中安住。正如向上與向下,向下與向上安住。 「以何種方法?」是指以何種處所。「以何種標誌?」是指以何種狀態。「以何種因緣?」是指以何種條件。光明的意識是指清晰的意識。若比丘坐在庭院中,專注于光明的意識,時而閉眼,時而睜眼。然後,當他閉眼時,也如同睜眼時一樣,便會生起光明的意識。此時光明的意識便會生起,稱為「白晝的意識」。同時,夜間生起的意識也稱為清晰的意識。若他能用光明的意識去除懈怠,生起慾望,專注于修行,則白天的光明意識便會清晰而穩定。無論是白天還是夜晚,若能用光明的意識去除懈怠,專注于修行,則在去除懈怠時,光明的意識便會生起,稱為清晰的意識。關於努力等法則也是如此。在此經中提到的是六種神通的基礎。 第2章《宮殿震動章》 第3章《牛軛章》 第2節《牛軛經的解釋》

  1. Tatiyavaggassa dutiye iminā cātumahābhūtikenāti iminā catumahābhūtamayena evaṃ bhārikena garukena samānenāpi. Omātīti pahoti sakkoti, idaṃ tepiṭake buddhavacane asambhinnapadaṃ. Kāyampicitte samodahatīti kāyaṃ gahetvā citte āropeti, cittasannissitaṃ karoti, cittagatiyā peseti. Cittaṃ nāma mahaggatacittaṃ, cittagatigamanaṃ lahukaṃ hoti. Cittampi kāye samodahatīti cittaṃ gahetvā kāye āropeti, kāyasannissitaṃ karoti, kāyagatiyā peseti, kāyo nāma karajakāyo, kāyagatigamanaṃ dandhaṃ hoti. Sukhasaññañca lahusaññañcāti abhiññācittasahajātasaññā. Sā hi santasukhasamannāgatattā sukhasaññā nāma hoti, kilesadandhāyitattassa ca abhāvā lahusaññā nāma.

Ayoguḷo divasaṃ santatto lahutaro ceva hotīti so hi dvīhi tīhi janehi ukkhipitvā kammāruddhane pakkhittopi divasaṃ paccamāno vivarānupaviṭṭhena tejena ceva vāyena ca vāyosahagato ca usmāsahagato ca tejosahagato ca hutvā evaṃ lahuko hoti, yathā naṃ kammāro mahāsaṇḍāsena gahetvā ekato parivatteti ukkhipati bahi nīharati. Evaṃ pana mudu ca hoti kammaniyo ca. Yathā naṃ so khaṇḍaṃ khaṇḍaṃ vicchindati, kūṭena hananto dīghacaturassādibhedaṃ karoti. Imasmiṃ sutte vikubbaniddhi kathitā.

3-10. Bhikkhusuttādivaṇṇanā

835-842. Tatiye vivaṭṭapādakiddhi kathitā, tathā catutthe. Apica dve phalāni ādiṃ katvā heṭṭhā missakiddhipādā kathitā, sattasu phalesu pubbabhāgā. Sattamādīni cattāri heṭṭhā kathitanayāneva.

11-12. Moggallānasuttādivaṇṇanā

843-844. Ekādasamadvādasamesu cha abhiññā kathitā. Sesaṃ sabbattha uttānatthamevāti.

Iddhipādasaṃyuttavaṇṇanā niṭṭhitā.

  1. Anuruddhasaṃyuttaṃ

  2. Rahogatavaggo

1-2. Paṭhamarahogatasuttādivaṇṇanā

899-900. Anuruddhasaṃyuttassa paṭhame āraddhāti paripuṇṇā. Saṅkhepato panettha chattiṃsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā, dutiye dvādasasu ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

  1. Sutanusuttavaṇṇanā

  2. Tatiye mahābhiññatanti chaabhiññābhāvaṃ. Hīnaṃ dhammantiādīsu imāya pāḷiyā attho veditabbo –

『『Katame dhammā hīnā? Dvādasa akusalacittuppādā, ime dhammā hīnā. Katame dhammā majjhimā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ, ime dhammā majjhimā. Katame dhammā paṇītā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānañca, ime dhammā paṇītā』』ti (dha. sa. 1423-1425).

4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā

902-905. Catutthe kaṇḍakīvaneti mahākaramandavane. Chaṭṭhe sahassaṃ lokanti iminā therassa satata vihāro dassito. Thero hi pātova mukhaṃ dhovitvā atītānāgate kappasahassaṃ anussarati. Paccuppanne pana dasacakkavāḷasahassaṃ ekāvajjanassa āpāthamāgacchati. Sattamaṃ uttānameva.

  1. Salaḷāgārasuttavaṇṇanā

  2. Aṭṭhame salaḷāgāreti salaḷarukkhamayāya paṇṇasālāya, salaḷarukkhassa vā dvāre ṭhitattā evaṃnāmake agāre. Imasmiṃ sutte vipassanāya saddhiṃ vipassakapuggalo kathito.

  3. Ambapālivanasuttavaṇṇanā

  4. Navame āsabhiṃ vācanti attano arahattabhāvadīpakaṃ uttamavācaṃ. Sesaṃ sabbattha uttānatthamevāti.

Rahogatavaggo paṭhamo.

  1. Dutiyavaggavaṇṇanā

909-922. Dutiyavagge ṭhānañca ṭhānatotiādīhi thero dasabalañāṇaṃ paṭijānāti. Kimpanetaṃ sāvakānaṃ hotīti? Ekadesena hoti, sabbaññubuddhānaṃ panetaṃ nippadesaṃ sabbākāraparipūranti.

Anuruddhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jhānasaṃyuttavaṇṇanā

  2. Jhānasaṃyuttaṃ uttānatthameva.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Ānāpānasaṃyuttaṃ

  2. Ekadhammavaggo

  3. Ekadhammasuttavaṇṇanā

  4. Ānāpānasaṃyuttassa paṭhame ekadhammoti eko dhammo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.215) ānāpānassatikammaṭṭhānaniddese vuttameva.

以下是巴利文的中文直譯: 對於第三品第二節,通過四大元素構成,即通過這種由四大元素組成的、如此沉重的、笨重的,即使相同。"能夠"意味著能夠,這在三藏佛語中是不間斷的語句。"將身體與心結合"意味著執取身體,安置於心中,使之與心相關聯,以心的運動方式傳送。心的意思是廣大的心,心的運動是輕快的。"心也與身體結合"意味著執取心,安置於身體中,使之與身體相關聯,以身體的運動方式傳送,身體是指由作業形成的身體,身體的運動是緩慢的。"快樂的覺知和輕快的覺知"是指與神通心俱生的覺知。因為它具有安靜的快樂,所以稱為快樂的覺知;因為煩惱的遲鈍不存在,所以稱為輕快的覺知。 鐵球在一天中變得更加輕快,因為它被兩三個人舉起,並放入鍛造場,經過日曬,通過熱力和風力,與風、熱和火同在,因此變得輕快,就像鐵匠用大鉗子抓住它,將其翻轉、提起、帶到外面。這樣它就變得柔軟且易於加工。鐵匠用錘子將其分成塊,製作成長方形等各種形狀。在這部經中,已經講述了變化的神通。 3-10. 比丘經等的解釋 835-842. 第三節講述了轉變的足神通,第四節也是如此。此外,以兩種果為開始,之前已經解釋了混合的神通足,在七種果中是前面的部分。第七節及以後的四節,按照之前解釋的方法。 11-12. 目犍連經等的解釋 843-844. 在第十一和第十二節中,講述了六種神通。其餘部分在各處都是顯而易見的意義。 神通相應解釋結束。 阿努樓陀相應 獨處品 1-2. 第一獨處經等的解釋 899-900. 阿努樓陀相應的開始是完整的。簡而言之,在三十六個地方獲得阿羅漢果並解釋了內觀;在第二部分,在十二個地方獲得阿羅漢果並解釋了內觀。 聞隨經的解釋 第三節是"大神通",即六種神通的狀態。在"低劣的法"等處,應該通過這段經文理解其意義: "哪些是低劣的法?十二種不善心的生起,這些是低劣的法。哪些是中等的法?三界中的善、三界中的果報、三界中的作用和無記,以及所有的色法,這些是中等的法。哪些是高尚的法?四種不包括的道路、四種共同果和涅槃,這些是高尚的法。" 4-7. 第一棘經等的解釋 902-905. 第四節是在大卡拉曼達林(Karamanda Grove)。第六節中的"千世界"表明長老經常居住。長老早晨洗漱后,能回憶起過去和未來的千劫。在現在,他能一次性觀察到十個世界系。第七節是顯而易見的。 沙羅閣樓經的解釋 第八節是在沙羅樹製成的樹葉小屋,或者在沙羅樹門前的房屋。在這部經中,講述了與內觀一起的內觀修習者。 菴婆波利林經的解釋 第九節是"獅子吼的言語",表明自己已達到阿羅漢果的最高言語。其餘部分在各處都是顯而易見的意義。 獨處品第一。 第二品的解釋 909-922. 在第二品中,長老聲稱了十力智慧。這對聲聞弟子意味著什麼?部分是有的,但對於一切知佛陀,這是完全的、遍及一切的。 阿努樓陀相應解釋結束。 禪定相應 禪定相應是顯而易見的意義。 禪定相應解釋結束。 入出息相應 一法品 一法經的解釋 入出息相應的第一部分是"一法",即一個法。其餘應該說的,在《清凈道論》入出息念修習的解釋中已經詳盡闡述。

  1. Ariṭṭhasuttavaṇṇanā

  2. Chaṭṭhe bhāvetha noti bhāvetha nu. Kāmacchandoti pañcakāmaguṇikarāgo. Ajjhattaṃ bahiddhā ca dhammesūti ajjhattikabāhiresu dvādasasu āyatanadhammesu . Paṭighasaññā suppaṭivinītāti paṭighasampayuttasaññā suṭṭhu paṭivinītā, samucchinnāti attho. Iminā attano anāgāmimaggaṃ katheti. Idāni arahattamaggassa vipassanaṃ dassento so satova assasissāmītiādimāha.

  3. Mahākappinasuttavaṇṇanā

  4. Sattame iñjitattaṃ vā phanditattaṃ vāti ubhayenapi calanameva kathitaṃ.

  5. Padīpopamasuttavaṇṇanā

  6. Aṭṭhame neva kāyopi kilamati na cakkhūnīti aññesu hi kammaṭṭhānesu kammaṃ karontassa kāyopi kilamati, cakkhūnipi vihaññanti. Dhātukammaṭṭhānasmiñhi kammaṃ karontassa kāyo kilamati, yante pakkhipitvā pīḷanākārappatto viya hoti. Kasiṇakammaṭṭhāne kammaṃ karontassa cakkhūni phandanti kilamanti, nikkhamitvā patanākārappattāni viya honti. Imasmiṃ pana kammaṭṭhāne kammaṃ karontassa neva kāyo kilamati, na akkhīni vihaññanti. Tasmā evamāha.

Sabbasorūpasaññānantiādi kasmā vuttaṃ, kiṃ ānāpāne kasiṇugghāṭanaṃ labbhatīti? Tipiṭakacūḷābhayatthero panāha – 『『yasmā ānāpānanimittaṃ tārakarūpamuttāvalikādisadisaṃ hutvā paññāyati, tasmā tattha kasiṇugghāṭanaṃ labbhatī』』ti. Tipiṭakacūḷanāgatthero 『『na labbhatevā』』ti āha. Alabbhante ayaṃ ariyiddhiādiko pabhedo kasmā gahitoti? Ānisaṃsadassanatthaṃ. Ariyaṃ vā hi iddhiṃ cattāri vā rūpāvacarajjhānāni catasso vā arūpasamāpattiyo nirodhasamāpattiṃ vā patthayamānena bhikkhunā ayaṃ ānāpānassatisamādhi sādhukaṃ manasikātabbo. Yathā hi nagare laddhe yaṃ catūsu disāsu uṭṭhānakabhaṇḍaṃ, taṃ catūhi dvārehi nagarameva pavisatīti, janapado laddho ca hoti. Nagarasseva heso ānisaṃso. Evaṃ ānāpānassatisamādhibhāvanāya ānisaṃso esa ariyiddhiādiko pabhedo, sabbākārena bhāvite ānāpānassatisamādhismiṃ sabbametaṃ yogino nipphajjatīti ānisaṃsadassanatthaṃ vuttaṃ. Sukhañceti ettha soti kasmā na vuttaṃ? Yasmā bhikkhūti imasmiṃ vāre nāgataṃ.

  1. Vesālīsuttavaṇṇanā

  2. Navame vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare. Tañhi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā vesālīti vuccati. Idampi ca nagaraṃ sabbaññutaṃ patteyeva sammāsambuddhe sabbākāravepullataṃ pattanti veditabbaṃ. Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha mahāvane kūṭāgārasālāyanti. Tattha mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭīti veditabbā.

Anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi asubhākārasandassanappavattaṃ kāyavicchandanīyakathaṃ katheti. Seyyathidaṃ – atthi imasmiṃ kāye kesā lomā nakhā dantā…pe… muttanti. Kiṃ vuttaṃ hoti? Bhikkhave, imasmiṃ byāmamatte kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappuraṃ vā vāsacuṇṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha kho paramaduggandhaṃ jegucchaassirikadassanaṃ kesalomādinānappakāraṃ asucimeva passati, tasmā na ettha chando vā rāgo vā karaṇīyo. Yepi uttamaṅge sirasi jātā kesā nāma, tepi asubhā ceva asucino ca paṭikūlā ca. So ca nesaṃ asubhāsucipaṭikūlabhāvo vaṇṇatopi saṇṭhānatopi gandhatopi āsayatopi okāsatopīti pañcahākārehi veditabbo. Evaṃ lomādīnampīti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi.

以下是巴利文的中文直譯: 阿里特經的解釋 第六節是否存在,是否存在。慾望即是對五種慾望的貪戀。內外在法中,即在內外的十二種感官法中。對觸的覺知被很好地馴服,意味著與觸相關的覺知被完全馴服,意指被消滅。通過此,講述自己的無漏道。現在爲了顯示阿羅漢道的內觀,他說:"我將真實地呼吸……"等。 大迦毗尼經的解釋 第七節提到"抖動"或"搖動",這兩者都是指一種運動。 燈光比喻經的解釋 第八節中,身體不受到折磨,眼睛也不受損害;因為在其他工作場所工作時,身體會受到折磨,眼睛也會受到損害。在元素工作場所,工作的身體會受到折磨,像被壓迫到極點一樣。在色界工作場所,工作的眼睛會抖動、疲憊,像是被拋棄而摔落一樣。而在這部經文中,工作的身體既不受折磨,眼睛也不會受到損害。因此如此說。 "所有形相的覺知"等為何被提及?"呼吸的比喻"能夠獲得什麼?三藏小阿含的長老則說:"因為呼吸的象徵像星星、寶石等一樣顯現,因此在此能夠獲得比喻。"三藏小阿含的另一位長老則說:"不可能獲得。"無法獲得的這類神通等為何被提及?是爲了展示利益。因為修行者渴望阿里神通、四種色界的禪定、四種無色的定、涅槃的滅盡,因此這個呼吸的正念定應該被好好地專注。就像在城市中獲得的四方的出入,四個門都能進入城市,因此獲得的地方是城市。城市的利益就是如此。因此,呼吸的正念定的修習帶來的利益就是這種阿里神通等的類別,所有這些都是在修習呼吸的正念定中修行者所獲得的。因此提到利益。至於"快樂"等,為什麼沒有提到?因為在這段中,提到的是比丘。 韋薩利經的解釋 第九節提到韋薩利,按其女性名詞的用法在城中流行。因為這個城市因三次增建城墻而變得寬闊,所以稱為韋薩利。這個城市也應被理解為已達到完全的覺悟的正覺者所獲得的所有形相的豐盛。因此,顯示出這個城市的範圍,提到在大森林的屋頂房間中。那裡被稱為大森林,自己生長的,廣闊的森林。卡皮拉瓦土的邊界與大雪山相連,成為一個沒有邊界的地方,靠近大海。這樣的地方不被認為是廣闊的森林,而是一個有邊界的廣闊森林。屋頂房間則是依靠大森林而建的,屋頂房間的內部裝飾豐富,應該被理解為佛陀的香氣。 由於多種原因,講述了不凈的內容,因此講述了各種不凈的身體分解的內容。例如:在這個身體中有頭髮、毛髮、指甲、牙齒……等。那是什麼意思?比丘們,在這個身體的微小部分中,即使在各種方面仔細觀察,也看不到任何的清凈,甚至連一顆珠子、寶石、香料、沉香、藏紅花、香料粉等微小的清凈都看不到,反而看到的是極其惡臭的、令人厭惡的各種不凈的頭髮、毛髮等,因此在這裡沒有慾望、沒有貪戀。即使是生長在頭頂的頭髮,也是不凈和不悅的。因此,頭髮等的各種不凈的狀態應以五種方式理解。這樣,關於頭髮等的內容在此簡要提及,而詳細內容可以在《清凈道論》中找到。

1.307) vuttanayeneva veditabbo. Iti bhagavā ekamekasmiṃ koṭṭhāse pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti.

Asubhāya vaṇṇaṃ bhāsatīti uddhumātakādivasena asubhamātikaṃ nikkhipitvā padabhājanīyena taṃ vibhajanto vaṇṇento asubhāya vaṇṇaṃ bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhāvatthūsu asubhākāraṃ gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ, tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati, guṇaṃ parikitteti. Seyyathidaṃ – 『『asubhabhāvanābhiyutto, bhikkhave, bhikkhu kesādīsu vā vatthūsu uddhumātakādīsu vā pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamajjhānaṃ paṭilabhati. So taṃ paṭhamajjhānasaṅkhātaṃ cittamañjūsaṃ nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ pāpuṇātī』』ti.

Icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekakova hutvā viharituṃ icchāmīti attho. Nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattapiṇḍapātaṃ nīharitvā mayhaṃ upanāmeti, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā nāmhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Atīte kira pañcasatā migaluddakā mahatīhi daṇḍavāgurādīhi araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekatoyeva yāvajīvaṃ migapakkhighātakammena jīvikaṃ kappetvā niraye uppannā. Te tattha paccitvā pubbe katena kenacideva kusalakammena manussesu uppannā kalyāṇūpanissayavasena sabbepi bhagavato santike pabbajjañca upasampadañca labhiṃsu. Tesaṃ tato mūlākusalakammato avipakkavipākā aparāparacetanā tasmiṃ aḍḍhamāsabbhantare attūpakkamena ca parūpakkamena ca jīvitūpacchedāya okāsamakāsi. Taṃ bhagavā addasa. Kammavipāko ca nāma na sakkā kenaci paṭibāhituṃ. Tesu ca bhikkhūsu puthujjanāpi atthi, sotāpannasakadāgāmianāgāmikhīṇāsavāpi. Tattha khīṇāsavā appaṭisandhikā, itare ariyasāvakā niyatagatikā sugatiparāyaṇā, puthujjanānaṃ gati aniyatā.

Atha bhagavā cintesi – 『『ime attabhāve chandarāgena maraṇabhayabhītā na sakkhissanti gatiṃ visodhetuṃ, handa nesaṃ chandarāgappahānāya asubhakathaṃ kathemi. Taṃ sutvā attabhāve vigatacchandarāgatāya gativisodhanaṃ katvā sagge paṭisandhiṃ gaṇhissanti, evaṃ tesaṃ mama santike pabbajjā sātthikā bhavissatī』』ti. Tato tesaṃ anuggahāya asubhakathaṃ kathesi kammaṭṭhānasīsena, no maraṇavaṇṇasaṃvaṇṇanādhippāyena. Kathetvā ca panassa etadahosi – 『『sace imaṃ aḍḍhamāsaṃ maṃ bhikkhū passissanti, 『ajja eko bhikkhu mato, ajja dve…pe… ajja dasā』ti āgantvā ārocessanti, ayañca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ, svāhaṃ taṃ sutvāpi kiṃ karissāmi, kiṃ me anatthakena anayabyasanena sutena, handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmī』』ti. Tasmā evamāha – 『『icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā』』ti.

Apare panāhu – 『『parūpavādavivajjanatthaṃ evaṃ vatvā paṭisallīno』』ti. Pare kira bhagavantaṃ upavadissanti – 『『ayaṃ 『sabbaññū ahaṃ saddhammavaracakkavattī』ti paṭijānamāno attanopi sāvake aññamaññaṃ ghātente nivāretuṃ na sakkoti, kiṃ aññaṃ sakkhissatī』』ti? Tatra paṇḍitā vakkhanti – 『『bhagavā paṭisallānamanuyutto na imaṃ pavattiṃ jānāti, kocissa ārocayitāpi natthi , sace jāneyya addhā nivāreyyā』』ti. Idaṃ pana icchāmattaṃ, paṭhamamevettha kāraṇaṃ. Nāssudhāti ettha assudhāti padapūraṇamatte avadhāraṇatthe vā nipāto, neva koci bhagavantaṃ upasaṅkamīti attho.

以下是巴利文的中文直譯: 1.307) 應該如是理解。因此,佛陀在同一個地方,以五種不同的方式,詳細地講述了不凈的內容。 說到不凈的顏色,意味著通過將不凈的母體(如頭髮等)拋棄,通過分開它來論述,講述不凈的顏色。說到不凈的修習,指的是在頭髮等或其他內外的事物中,抓住不凈的特徵,產生的心的修習,增加了內觀的功德,顯示出不凈修習的利益,描述其優點。例如:「被不凈修習所充滿的,比丘,無論是在頭髮等物品上,還是在拋棄的母體等中,獲得五根具足、具備三種良好特徵的,具備十種特徵的初禪。依靠這種被稱為初禪的心的美麗,增加內觀,最終達到阿羅漢果。」 「我希望,比丘們,獨處八個月。」即我想要獨自一人,過一個八個月的隱居生活。因為沒有人可以接近,除了一個乞食者。即使是沒有說出自己想要的言辭,除了一個乞食者將我為自己準備的乞食帶來,我也不想接近其他任何比丘或家庭。 為什麼會這樣說呢?過去有五百隻獵豹在巨大的杖等的圍繞下,突然醒來,單獨在一起,靠獵殺獵物為生而生存,落入地獄。它們在那兒被燒灼,因以前的善業而轉生為人,因善緣而得到佛陀的出家和成就。它們因根本的善業而不再反覆轉生,因而在八個月內以自我和他人生命為目的而獲得生存的機會。佛陀看到了這一點。因果法則是無法被任何人阻止的。在這些比丘中,也有普通人、初果、二果、三果、四果的修行者。那裡的阿那含者是少有再生的,其他的聖弟子是固定的,善道的歸宿,普通人的去向是不確定的。 於是佛陀思考:「這些在身中因慾望和死亡恐懼而無法清凈其道的人,難以清凈其去向。那我就為他們講述不凈的內容。」聽到這些,因失去慾望而清凈其去向,便能獲得天上的再生,這樣他們在我這裡的出家將會是有益的。」於是,佛陀爲了利益他們,講述了不凈的內容,作為修習的主題,而不是爲了死亡的描述。講述完后,他心中想:「如果這八個月內,我被比丘們看到,『今天有一個比丘死了,今天有兩個……今天有十個』等,若有來者來報告,這因果法則是我或他人都無法阻止的,聽到這些我該怎麼辦?我該如何面對這無益的災難呢?因此,我將隱匿不見。」所以他這樣說:「我希望,比丘們,獨處八個月,除了一個乞食者,不要接近任何人。」 另外,有人說:「爲了避免對他人的批評,因此如此隱居。」其他人可能會對佛陀說:「他自稱是『我是一切知者,我是正法的王』,卻無法阻止自己的弟子互相傷害,難道他能阻止其他人嗎?」對此,智者們會說:「佛陀在隱居中並不知曉這些事情,若有人告知他,他必定會阻止。」這是隻是一種希望,初步的原因。這裡的「沒有污垢」是指在此處的沒有污垢的意義,意味著沒有人接近佛陀。

Anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assāti anekākāravokāro. Anekākāravokiṇṇo anekākārena sammissoti vuttaṃ hoti. Ko so? Asubhabhāvanānuyogo, taṃ anekākāravokāraṃ. Asubhabhāvanānuyogamanuyuttā viharantīti yuttappayuttā viharanti. Aṭṭīyamānāti tena kāyena aṭṭā dukkhitā honti. Harāyamānāti lajjamānā. Jigucchamānāti jigucchaṃ uppādayamānā. Satthahārakaṃ pariyesantīti jīvitaharaṇakasatthaṃ pariyesanti. Na kevalañca te satthaṃ pariyesitvā attanā vā attānaṃ jīvitā voropenti, migalaṇḍikampi pana samaṇakuttakaṃ upasaṅkamitvā, 『『sādhu no, āvuso, jīvitā voropehī』』ti vadanti. Ettha ca ariyā neva pāṇātipātaṃ kariṃsu, na samādapesuṃ, na samanuññā ahesuṃ. Puthujjanā pana sabbamakaṃsu.

Paṭisallānā vuṭṭhitoti tesaṃ pañcannaṃ bhikkhusatānaṃ jīvitakkhayappattabhāvaṃ ñatvā tato ekībhāvato vuṭṭhito jānantopi ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasmantaṃ ānandaṃ āmantesi. Kiṃ nu kho, ānanda, tanubhūto viya bhikkhusaṅghoti ito, ānanda, pubbe bahū bhikkhū ekato upaṭṭhānaṃ āgacchanti, uddesaṃ paripucchaṃ gaṇhanti, sajjhāyanti, ekapajjoto viya ārāmo dissati. Idāni pana aḍḍhamāsamattassa accayena tanubhūto viya tanuko mando appako viraḷo viya jāto bhikkhusaṅgho. Kiṃ nu kho kāraṇaṃ? Kiṃ disāsu pakkantā bhikkhūti?

Athāyasmā ānando kammavipākena tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhānānuyogapaccayā pana sallakkhento tathā hi pana, bhante bhagavātiādiṃ vatvā bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto, sādhu, bhante, bhagavātiādimāha. Tassattho – sādhu, bhante, bhagavā aññaṃ kāraṇaṃ ācikkhatu, yena bhikkhusaṅgho arahatte patiṭṭhaheyya . Mahāsamuddaṃ orohaṇatitthāni viya aññānipi dasānussati, dasakasiṇa, catudhātuvavatthāna, brahmavihāra, ānāpānassatipabhedāni bahūni nibbānorohaṇakammaṭṭhānāni santi, tesu bhagavā bhikkhū samassāsetvā aññataraṃ kammaṭṭhānaṃ ācikkhatūti adhippāyo.

Atha bhagavā tathā kātukāmo theraṃ uyyojento tenahānandātiādimāha. Tattha vesāliṃ upanissāyāti vesāliyaṃ upanissāya samantā gāvutepi aḍḍhayojanepi yāvatikā viharanti, te sabbe sannipātehīti attho. Sabbe upaṭṭhānasālāyaṃ sannipātetvāti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññattha daharabhikkhū pahiṇitvā muhutteneva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā. Yassadāni, bhante, bhagavā kālaṃ maññatīti ettha ayamadhippāyo – bhagavā bhikkhusaṅgho sannipatito, esa kālo bhikkhūnaṃ dhammakathaṃ kātuṃ, anusāsaniṃ dātuṃ, idāni yassa tumhe kālaṃ jānātha, taṃ kātabbanti.

Atha kho bhagavā bhikkhū āmantesi, ayampi kho, bhikkhaveti. Āmantetvā ca pana bhikkhūnaṃ arahattappattiyā pubbe ācikkhitaasubhakammaṭṭhānato aññaṃ pariyāyaṃ ācikkhanto ānāpānassatisamādhītiādimāha. Tattha ānāpānassatisamādhīti ānāpānapariggāhikāya satiyā saddhiṃ sampayutto samādhi, ānāpānassatiyaṃ vā samādhi, ānāpānassatisamādhi. Bhāvitoti uppādito vaḍḍhito vā. Bahulīkatoti punappunaṃ kato. Santo ceva paṇīto cāti santo ceva paṇīto ceva. Ubhayattha evasaddena niyamo veditabbo. Kiṃ vuttaṃ hoti? Ayañhi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena santañca paṇītañca, oḷārikārammaṇattā pana paṭikūlārammaṇattā ca ārammaṇavasena neva santaṃ na paṇītaṃ, na evaṃ kenaci pariyāyena asanto vā appaṇīto vā, apica kho ārammaṇasantatāyapi santo vūpasanto nibbuto, paṭivedhasaṅkhātāya aṅgasantatāyapi, ārammaṇapaṇītatāya paṇīto atittikaro, aṅgapaṇītatāyapīti. Tena vuttaṃ 『『santo ceva paṇīto cā』』ti.

以下是巴利文的中文直譯: 由於多種顏色的存在等原因,稱之為多種形式的存在。多種形式的存在意味著通過多種方式的結合。那是什麼呢?是不凈修習的跟隨,這就是多種形式的存在。依靠不凈修習而生存的人,生活在適合的條件下。被壓迫者因身體而感到痛苦。被羞愧者因羞愧而感到痛苦。被厭惡者因厭惡而感到痛苦。尋求生命的奪取者,尋找奪取生命的理由。它們不僅僅是尋找這一理由,還會接近獵豹,說:「好吧,朋友,放棄生命吧。」在這裡,聖者們既沒有殺生,也沒有放縱,也沒有允許他人殺生。而普通人則一切都做了。 「從隱居中出來」意味著,知道這五百比丘已經達到生命的終結,因此出於統一的原因,雖然知道卻好像不知道,便召喚了尊者阿難:「阿難,什麼事情呢?比丘們就像身體一樣,過去許多比丘曾聚集在一起,進行問詢和討論,像一個團體一樣顯現。然而,現在比丘們因過去八個月的緣故,變得身體虛弱、懦弱、少見。」那是什麼原因呢?比丘們向哪個方向去呢? 於是,尊者阿難通過因果法則未能察覺他們的生命終結,而通過不凈的修習的原因察覺到這一點,便如是說:「尊者,佛陀……」等,懇求比丘們達到阿羅漢果,尋求其他的修習。意思是:「好吧,尊者,佛陀,請講述其他的原因,以便比丘們能夠獲得阿羅漢果。」就像大海的深淵一樣,其他的十種回憶、十種禪定、四種元素的安住、四種慈心、呼吸的正念等,許多通向涅槃的修習都存在於其中,佛陀希望比丘們能得到指導,講述其中的一種修習。 於是佛陀希望引導長老,便說:「那麼,阿難……」在這裡,依靠韋薩利,意味著在韋薩利附近,周圍的村莊、半天的路程,所有的地方都聚集在一起。所有的比丘們都聚集在一起,意味著他們自己前往適合的地方,自己前往,另外還派遣年輕的比丘,瞬間就將比丘們聚集在一起。現在,尊者,佛陀認為這是時候了——佛陀聚集了比丘們,這個時候是給比丘們講法、給予教導的時刻,現在你們知道這個時間,就該做了。 然後,佛陀召喚比丘們,說:「這也是,比丘們。」在召喚之後,佛陀爲了比丘們達到阿羅漢果,講述了其他的修習,提到呼吸的正念定等。在這裡,呼吸的正念定是指與呼吸的覺知相結合的定,或者是與呼吸的正念的定,呼吸的正念定。發展是指被引導或增長。頻繁是指不斷地進行。安住和精緻是指安住和精緻。兩者的結合應當理解。那是什麼意思呢?這正如不凈的修習,僅僅是通過理解而存在的安住和精緻,由於粗糙的對象而產生的不悅感,因此在對象的層面上既不是安住也不是精緻,甚至在任何方面都不是安住或精緻,然而在對象的存在上,安住是安靜的、寧靜的,理解是安住的、寧靜的,安住是微妙的、寧靜的,理解是微妙的、寧靜的。由此可見,「安住和精緻」是如此。

Asecanakoca sukho ca vihāroti ettha pana nāssa secananti asecanako, anāsittako abbokiṇṇo pāṭiyekko āveṇiko, natthi ettha parikammena vā upacārena vā santatā, ādisamannāhārato pabhuti attano sabhāveneva santo ca paṇīto cāti attho. Keci 『『asecanako』』ti anāsittako ojavanto, sabhāveneva madhuro』』ti vadanti. Evamayaṃ asecanako ca appitappitakkhaṇe kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāroti veditabbo.

Uppannuppanneti avikkhambhite. Pāpaketi lāmake. Akusale dhammeti akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti. Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā anupubbena ariyamaggavuddhippatto samucchindati, paṭippassambhetīti vuttaṃ hoti. Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhataṃ rajojallanti aṭṭha māse vātātapasukkhāya gomahiṃsādipādappahārasambhinnāya pathaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajañca reṇuñca. Mahā akālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe sakalaṃ aḍḍhamāsaṃ vassanakamegho. So hi asampatte vassakāle uppannattā akālameghoti idha adhippeto. Ṭhānaso antarādhāpeti vūpasametīti khaṇeneva adassanaṃ neti pathaviyaṃ sannisīdāpeti. Evameva khoti opammanidassanametaṃ. Tato paraṃ vuttanayameva.

  1. Kimilasuttavaṇṇanā

  2. Dasame kimilāyanti evaṃnāmake nagare. Etadavocāti thero kira cintesi – 『『ayaṃ desanā na yathānusandhikā katā, yathānusandhiṃ gamessāmī』』ti desanānusandhiṃ ghaṭento etaṃ avoca. Kāyaññataranti pathavīādīsu kāyesu aññataraṃ vadāmi vāyokāyaṃ vadāmīti attho. Atha vā cakkhāyatanaṃ…pe… kabaḷīkāro āhāroti pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma, tesu ānāpānaṃ phoṭṭhabbāyatane saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmātihāti yasmā catūsu kāyesu aññataraṃ vāyokāyaṃ, pañcavīsati koṭṭhāse vā rūpakāye aññataraṃ ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ vuttaṃ.

Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ sundaraṃ manasikāraṃ. Kiṃ pana manasikāro sukhā vedanā hotīti? Na hoti, desanāsīsaṃ panetaṃ. Yatheva hi 『『aniccasaññābhāvanānuyogamanuyuttā』』ti (ma. ni. 3.147) ettha saññānāmena paññā vuttā, evamidhāpi manasikāranāmena jhānavedanā vuttāti veditabbā. Etasmiñhi catukke paṭhamapade pītisīsena vedanā vuttā, dutiyapade sukhanti sarūpeneva vuttā. Cittasaṅkhārapadadvaye 『『saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā cittasaṅkhārā』』ti (paṭi. ma.

以下是巴利文的中文直譯: 由於多種顏色的存在等原因,稱之為多種形式的存在。多種形式的存在意味著通過多種方式的結合。那是什麼呢?是不凈修習的跟隨,這就是多種形式的存在。依靠不凈修習而生存的人,生活在適合的條件下。被壓迫者因身體而感到痛苦。被羞愧者因羞愧而感到痛苦。被厭惡者因厭惡而感到痛苦。尋求生命的奪取者,尋找奪取生命的理由。它們不僅僅是尋找這一理由,還會接近獵豹,說:「好吧,朋友,放棄生命吧。」在這裡,聖者們既沒有殺生,也沒有放縱,也沒有允許他人殺生。而普通人則一切都做了。 「從隱居中出來」意味著,知道這五百比丘已經達到生命的終結,因此出於統一的原因,雖然知道卻好像不知道,便召喚了尊者阿難:「阿難,什麼事情呢?比丘們就像身體一樣,過去許多比丘曾聚集在一起,進行問詢和討論,像一個團體一樣顯現。然而,現在比丘們因過去八個月的緣故,變得身體虛弱、懦弱、少見。」那是什麼原因呢?比丘們向哪個方向去呢? 於是,尊者阿難通過因果法則未能察覺他們的生命終結,而通過不凈的修習的原因察覺到這一點,便如是說:「尊者,佛陀……」等,懇求比丘們達到阿羅漢果,尋求其他的修習。意思是:「好吧,尊者,佛陀,請講述其他的原因,以便比丘們能夠獲得阿羅漢果。」就像大海的深淵一樣,其他的十種回憶、十種禪定、四種元素的安住、四種慈心、呼吸的正念等,許多通向涅槃的修習都存在於其中,佛陀希望比丘們能得到指導,講述其中的一種修習。 於是佛陀希望引導長老,便說:「那麼,阿難……」在這裡,依靠韋薩利,意味著在韋薩利附近,周圍的村莊、半天的路程,所有的地方都聚集在一起。所有的比丘們都聚集在一起,意味著他們自己前往適合的地方,自己前往,另外還派遣年輕的比丘,瞬間就將比丘們聚集在一起。現在,尊者,佛陀認為這是時候了——佛陀聚集了比丘們,這個時候是給比丘們**、給予教導的時刻,現在你們知道這個時間,就該做了。 然後,佛陀召喚比丘們,說:「這也是,比丘們。」在召喚之後,佛陀爲了比丘們達到阿羅漢果,講述了其他的修習,提到呼吸的正念定等。在這裡,呼吸的正念定是指與呼吸的覺知相結合的定,或者是與呼吸的正念的定,呼吸的正念定。發展是指被引導或增長。頻繁是指不斷地進行。安住和精緻是指安住和精緻。兩者的結合應當理解。那是什麼意思呢?這正如不凈的修習,僅僅是通過理解而存在的安住和精緻,由於粗糙的對象而產生的不悅感,因此在對象的層面上既不是安住也不是精緻,甚至在任何方面都不是安住或精緻,然而在對象的存在上,安住是安靜的、寧靜的,理解是安住的、寧靜的,安住是微妙的、寧靜的,理解是微妙的、寧靜的。由此可見,「安住和精緻」是如此。

1.174) vacanato 『『vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā』』ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha 『『sādhukaṃ manasikāra』』nti āha.

Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā vedanānupassanā na yujjatīti. No na yujjati, mahāsatipaṭṭhānādīsupi hi taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanā vedayati, taṃ pana vedanāpavattiṃ upādāya 『『ahaṃ vedayāmī』』ti vohāramattaṃ hoti, taṃ sandhāya 『『sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī』』tiādi vuttaṃ. Apica 『『pītippaṭisaṃvedī』』tiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttañhetaṃ visuddhimagge –

『『Dvīhākārehi pīti paṭisaṃviditā hoti – ārammaṇato ca asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttapītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇappaṭivedhena asammohato pīti paṭisaṃviditā hoti. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma.

以下是巴利文的中文直譯: 1.174) 說到「在思維和觀察之外,所有與心相關的法都是以心的造作為集合」,因此以心的造作所指的感覺被提及。將這一切以思維的方式聚集在一起,因此說「良好的思維」。 即使如此,由於這種感覺並不是對象,因此感覺的觀照並不適用。確實不適用,因為在大念處法等中,確實是以各種快樂等為對像而體驗感覺,而這種感覺的發生是基於「我在體驗」這種說法,因此在此說「我在體驗快樂的感覺」之類的話。並且在「體驗快樂的感覺」等的意義解釋中,已經提到這一點。這在《清凈道》中有說: 「通過兩種方式,快樂被體驗——從對像和不迷失的角度來看。如何從對象的角度體驗快樂?在兩種快樂的禪定中,進入定中,在那時,由於禪定的安住,快樂便從對象的角度被體驗。如何從不迷失的角度體驗快樂?在兩種快樂的禪定中,出定后,反省與禪定相關的快樂的消失和衰退,因此在內觀的時刻,通過特徵的覺知,從不迷失的角度體驗快樂。」這在《解脫道》中有提到。

1.172) 『『『dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hotī』ti. Eteneva nayena avasesapadānipi atthato veditabbānī』』ti.

Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃviditā honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti. Tasmā suvuttametaṃ 『『vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharatī』』ti.

Nāhaṃ, ānanda, muṭṭhassatissa asampajānassāti ettha ayamadhippāyo – yasmā 『『cittapaṭisaṃvedī assāsissāmī』』tiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittamārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhāpetvā pavattanato citte cittānupassīyeva nāmesa hoti. Na hi muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanā atthi, tasmā ārammaṇato cittapaṭisaṃviditavasena 『『citte cittānupassī bhikkhu tasmiṃ samaye viharatī』』ti.

So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhā kāmacchandanīvaraṇameva, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idañhi catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena pañcavidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassāpi idaṃ nīvaraṇadvayaṃ ādi. Iti dhammānupassanāya ādiṃ dassetuṃ abhijjhādomanassānanti āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvāti taṃ aniccavirāganirodhapaṭinissaggañāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti . Ajjhupekkhitā hotīti yañcassa pathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampiajjhupekkhanā hoti ārammaṇassāpi ajjhupekkhanā. Idha ārammaṇa ajjhupekkhanā adhippetā. Tasmātihānandāti yasmā 『『aniccānupassī assāsissāmī』』tiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānakarañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharatīti veditabbo.

Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni. Tasmiṃ paṃsupuñjo viya chasu āyatanesu kilesā. Catūhi disāhi āgacchantā sakaṭarathā viya catūsu ārammaṇesu pavattā cattāro satipaṭṭhānā. Ekena sakaṭena vā rathena vā paṃsupuñjassa upahananaṃ viya kāyānupassanādīhi pāpakānaṃ akusalānaṃ dhammānaṃ upaghāto veditabboti.

Ekadhammavaggo paṭhamo.

  1. Dutiyavaggo

1-2. Icchānaṅgalasuttādivaṇṇanā

987-988. Dutiyavaggassa paṭhame evaṃ byākareyyāthāti kasmā attano vihārasamāpattiṃ ācikkhati? Upārambhamocanatthaṃ. Sace hi te 『『na jānāmā』』ti vadeyyuṃ, atha nesaṃ titthiyā 『『tumhe 『asukasamāpattiyā nāma no satthā temāsaṃ vihāsī』tipi na jānātha, atha kasmā naṃ upaṭṭhahantā viharathā』』ti upārambhaṃ āropeyyuṃ, tato mocanatthaṃ evamāha.

Atha kasmā yathā aññattha 『『satova assasati, dīghaṃ vā assasanto』』ti (dī. ni. 2.374; ma. ni. 1.107; saṃ. ni. 5.977) eva-vākāro vutto. Evaṃ idha na vuttoti? Ekantasantattā. Aññesañhi assāso vā pākaṭo hoti passāso vā, bhagavato ubhayampetaṃ pākaṭameva niccaṃ upaṭṭhitassatitāyāti ekantasantattā na vutto. Atha 『『sikkhāmī』』ti avatvā kasmā 『『assasāmī』』ti ettakameva vuttanti? Sikkhitabbābhāvā. Satta hi sekhā sikkhitabbabhāvā sekhā nāma, khīṇāsavā sikkhitabbābhāvā asekhā nāma, tathāgatā asikkhitabbā asekkhā nāma natthi tesaṃ sikkhitabbakiccanti sikkhitabbābhāvā na vuttaṃ. Dutiyaṃ uttānameva.

3-10. Paṭhamaānandasuttādivaṇṇanā

989-

以下是巴利文的中文直譯: 1.172) 「通過長時間的呼吸,心的專注力保持不動,意識到這一點時,正念便得以生起,因此,快樂被體驗。」因此,其他的詞句也應當從這個意義上理解。 因此,就如同通過禪定的安住,快樂的心的造作被體驗一樣,通過與禪定相關的感覺的安住,感覺也被體驗。因此,這句話「在感覺中,應該觀察感覺的比丘在那時生存」是非常恰當的。 「我不,阿難,指的是無知者的不覺醒」,這裡的意思是——因為「心的體驗者將要呼吸」之類的說法所引導的比丘,雖然會以呼吸的現象為對象,但由於心的對象上正念與覺知的存在,因而在心的活動中,他是觀察心的。因此,無知者的覺醒中沒有呼吸的正念定的修習,因此從對象的角度,心的體驗被體驗的比丘在那時生存。 他所擁有的對貪慾和痛苦的放棄,通過智慧看到時,良好地保持著觀察。在這裡,貪慾是指對感官慾望的障礙,痛苦是指對痛苦的障礙。這裡確實是通過四種內觀所說的,法的觀察也因障礙而有五種,障礙的部分是開始,障礙的兩種是開始。因此,提到法的觀察時,便說到貪慾和痛苦。放棄是指通過無常的觀察,放棄對永恒的認知。通過智慧看到的意思是,放棄被稱為無常的現象的智慧,屬於後者的內觀智慧,因此也顯示出內觀的傳承。良好地保持著觀察是指對路徑的觀察,以及對單獨的保持的觀察,分為兩種觀察。在那裡,也包括對相應對象的觀察。在這裡,指的是對對象的觀察。因此,阿難,因為「觀察無常的呼吸」之類的說法所引導的,不僅僅是障礙等法,貪慾和痛苦所指的法的放棄也是通過智慧看到的,因此在法中,觀察法的比丘在那時生存。 如此這般,六種感官應當被視為四大通道。在其中的塵土堆中,六種感官中有煩惱。四個方向的車輪,如同四種對象的運轉,四個念處便如同在四個對像中運轉。通過一種車輪或馬車,像塵土堆的壓迫一樣,通過身體的觀察等,應該理解為對惡法的影響。 這是第一法門。 第二法門 1-2. 關於慾望的經文解釋 987-988. 在第二法門的第一部分中,應當這樣解釋:為什麼要說明自己的禪定的安住?是爲了解除指責。如果他們說「我們不知道」,那麼外道可能會指責他們「你們不知道某種安住的老師在這裡」,因此爲了解除這種指責,便如此說。 那麼,為什麼像其他地方那樣說「確實呼吸,長時間呼吸」這類的話呢?在這裡並沒有說?因為是絕對的存在。因為在其他地方,呼吸或呼氣是顯而易見的,而佛陀的兩者都是顯而易見的,因而是絕對的存在,所以沒有說。然後,為什麼不說「我在學習」而僅僅說「我在呼吸」呢?因為不應學習。七個修行者是應該學習的,稱為修行者,已斷根者是應該學習的,稱為無學者,正如如來是不應學習的,無學者沒有學習的義務。因此沒有提到學習的義務。第二個部分是直接的。 3-10. 關於第一阿難經的解釋。 989-

  1. Tatiye pavicinatīti aniccādivasena pavicinati. Itaraṃ padadvayaṃ etasseva vevacanaṃ. Nirāmisāti nikkilesā kāyikacetasikadarathapaṭipassaddhiyā kāyopi cittampi passambhati. Samādhiyatīti sammā ṭhapiyati, appanācittaṃ viya hoti. Ajjhupekkhitā hotīti sahajātaajjhupekkhanāya ajjhupekkhitā hoti.

Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye sati satisambojjhaṅgo, tāya satiyā sampayuttañāṇaṃ dhammavicayasambojjhaṅgo, taṃsampayuttameva kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pītipassaddhicittekaggatā pītipassaddhisamādhisambojjhaṅgā, imesaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi samappavattesu assesu sārathino 『『ayaṃ olīyatī』』ti tudanaṃ vā, 『『ayaṃ atidhāvatī』』ti ākaḍḍhanaṃ vā natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? Ekacittakkhaṇikā nānāsarasalakkhaṇā vipassanābojjhaṅgā nāma kathitā.

Vivekanissitantiādīni vuttatthāneva. Ettha pana soḷasakkhattukā ānāpānassati missakā kathitā, ānāpānamūlakā satipaṭṭhānā pubbabhāgā , tesaṃ mūlabhūtā ānāpānassati pubbabhāgā. Bojjhaṅgamūlakā satipaṭṭhānā pubbabhāgā, tepi bojjhaṅgā pubbabhāgāva. Vijjāvimuttipūrakā pana bojjhaṅgā nibbattitalokuttarā, vijjāvimuttiyo ariyaphalasampayuttā. Vijjā vā catutthamaggasampayuttā, vimutti phalasampayuttāti. Catutthapañcamachaṭṭhānipi imināva samānaparicchedāni. Sesaṃ sabbattha uttānamevāti.

Ānāpānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sotāpattisaṃyuttaṃ

  2. Veḷudvāravaggo

  3. Cakkavattirājasuttavaṇṇanā

第三部分的說明是通過無常等的方式來辨別。其他的詞句正是這個的解釋。無慾的意思是沒有煩惱,身心的安寧,身體和心都得以安靜。安住是指正確地保持,就像專注的心一樣。良好地保持是指通過自然的觀察而保持的。 因此,擁有這種身體的比丘在身體中,正念的覺醒,因正念而生起的智慧的覺醒,伴隨的身心的精進是精進的覺醒,快樂的安寧和心的專注是快樂的安寧的定的覺醒,這六種覺醒的狀態被稱為中道的觀察。就如同在合適的情況下,馬車伕不會說「這馬在搖晃」,也不會說「這馬在急速奔跑」,只有保持一種觀察的狀態。同樣,這六種覺醒的狀態被稱為中道的觀察。到此為止,所說的是什麼?是指單一心念的瞬間的多樣特徵的內觀的覺醒。 「依賴於孤獨」等等,都是在所說的意義上。在這裡,十六種與呼吸相關的正念被提到,呼吸的正念是最根本的,作為基礎的正念是最重要的。覺醒的基礎的正念是最重要的,這些覺醒的狀態也是最重要的。智慧的解脫是與聖果相關的,智慧的解脫與聖果的結合。智慧或是與第四道的結合,解脫與果的結合。第四、第五、第六部分也是同樣的內容。其餘的部分都是在各處的總結。 與呼吸相關的解釋已結束。 與入流相關的部分 關於維盧德瓦拉的經文解釋。

  1. Sotāpattisaṃyuttassa paṭhame kiñcāpīti anuggahagarahaṇesu nipāto. Catunnañhi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggaṇhanto catunnañca apāyānaṃ appahīnabhāvaṃ garahanto satthā 『『kiñcāpi, bhikkhave, rājā cakkavattī』』tiādimāha. Tattha catunnaṃ dīpānanti dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ. Issariyādhipaccanti issarabhāvo issariyaṃ, adhipatibhāvo ādhipaccaṃ, issariyaṃ ādhipaccaṃ etasmiṃ rajje, na chedanabhedananti issariyādhipaccaṃ. Kāretvāti evarūpaṃ rajjaṃ pavattāpetvā. Kiñcāpi, bhikkhave, ariyasāvakoti ettha anuggahapasaṃsāsu nipāto. Piṇḍiyālopena hi yāpanaṃ anuggahanto catunnañca apāyānaṃ pahīnabhāvaṃ pasaṃsanto satthā 『『kiñcāpi, bhikkhave, ariyasāvako』』tiādimāha. Tattha nantakānīti anantakāni. Terasahatthopi hi vatthasāṭako dasacchedanato paṭṭhāya nantakanteva saṅkhaṃ gacchati.

Aveccappasādenāti acalappasādena. So panāyaṃ pasādo kiṃ eko, anekoti? Ekova, so maggena āgatappasādo. Yesu pana vatthūsu apubbaṃ acarimaṃ ruhati, tesaṃ vasena 『『buddhe aveccappasādenā』』tiādinā nayena tidhā vutto. Yasmā ca eko, tasmāva ninnānākaraṇo hoti. Ariyasāvakassa hi buddheyeva pasādo ca pemañca gāravañca mahantaṃ, na dhamme vā saṅghe vā, dhammeyeva vā mahantaṃ , na buddhe vā saṅghe vā, saṅgheyeva vā mahantaṃ, na buddhe vā dhamme vāti etaṃ natthi. Itipi so bhagavātiādīni visuddhimagge vitthāritāneva.

Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca hi sīlāni bhavantaragatāpi ariyā na kopenti, evaṃ tesaṃ piyāni. Tāni sandhāyetaṃ vuttaṃ. Akhaṇḍehītiādi sadisavasena vuttaṃ. Mukhavaṭṭiyañhi chinnekadesā pāti khaṇḍāti vuccati, majjhe bhinnā chiddāti, ekasmiṃ padese visabhāgavaṇṇā gāvī sabalāti, nānābinducittā kammāsāti, evameva paṭipāṭiyā ādimhi vā ante vā bhinnaṃ sīlaṃ khaṇḍaṃ nāma, majjhe bhinnaṃ chiddaṃ, yattha katthaci dvinnaṃ vā tiṇṇaṃ vā paṭipāṭiyā bhinnattā sabalaṃ, ekantaraṃ bhinnaṃ kammāsaṃ. Tesaṃ dosānaṃ abhāvena akhaṇḍāditā veditabbā. Bhujissehīti bhujissabhāvakarehi. Viññuppasatthehīti buddhādīhi viññūhi pasaṃsitehi. Aparāmaṭṭhehīti 『『idaṃ nāma tayā kataṃ, idaṃ vītikkanta』』nti evaṃ parāmasituṃ asakkuṇeyyehi. Samādhisaṃvattanikehīti appanāsamādhiṃ upacārasamādhiṃ vā saṃvattetuṃ samatthehi.

  1. Brahmacariyogadhasuttavaṇṇanā

  2. Dutiye yesaṃ saddhāti padena buddhe pasādo gahito. Sīlanti padena ariyakantāni sīlāni gahitāni. Pasādoti padena saṅghe pasādo gahito. Dhammadassananti padena dhamme pasādo gahitoti evaṃ cattāri sotāpattiyaṅgāni vuttāni. Kālena paccentīti kālena pāpuṇanti. Brahmacariyogadhaṃ sukhanti brahmacariyaṃ ogāhitvā ṭhitaṃ uparimaggattayasampayuttaṃ sukhaṃ. Yo panesa gāthāya āgato pasādo, so katarapasādo hotīti. Tipiṭakacūḷābhayatthero tāva 『『maggapasādo』』ti āha, tipiṭakacūḷanāgatthero 『『āgatamaggassa paccavekkhaṇappasādo』』ti. Ubhopi therā paṇḍitā bahussutā, ubhinnaṃ subhāsitaṃ. Missakappasādo esoti.

  3. Dīghāvuupāsakasuttavaṇṇanā

  4. Tatiye tasmāti yasmā catūsu sotāpattiyaṅgesu sandissasi, tasmā. Vijjābhāgiyeti vijjākoṭṭhāsike. Sabbasaṅkhāresūti sabbesu tebhūmakasaṅkhāresu. Evamassa upari tiṇṇaṃ maggānaṃ vipassanā kathitā. Vighātanti dukkhaṃ.

4-5. Paṭhamasāriputtasuttādivaṇṇanā

1000-

關於入流的第一部分,提到「有些東西」的意思是指在讚美和指責中。四個大島的主權是通過對四個大島的掌控而獲得的,同時也指責四個地獄的存在不會消失,佛陀說:「雖然,比丘,國王是轉輪聖王。」在這裡,四個島是指四個有兩千個島嶼的地區。主權是指統治的權力,統治的權力在這個國度中,不是分裂和切割的意思。通過這種方式,掌控這樣的統治。雖然,比丘,稱為高貴的弟子,這裡是指在讚美和稱讚中。通過食物的供養,讚美四個地獄的消失,佛陀說:「雖然,比丘,稱為高貴的弟子。」在這裡,指的是無盡的。即使有十三隻手的衣服,也從十個切割的地方開始,只有無盡的部分。 「通過無上安寧」是指通過不動搖的安寧。那麼,這種安寧是單一的,還是多樣的呢?是單一的,因為它是通過道路而來的安寧。對於那些在物品中稀有的,最後的部分是通過「佛的無上安寧」這樣的方式提到的,因此被分為三種。因為是單一的,所以由此而產生的多樣性是存在的。高貴的弟子對佛的安寧和愛的尊重是非常大的,而不是對法或僧團的,法的尊重是非常大的,而不是對佛或僧團的,僧團的尊重是非常大的,而不是對佛或法的,這一點是不存在的。這些都是在《清凈道》中詳細闡述的。 「通過高貴的親近」是指高貴的親近和喜愛。五種戒律即使在輪迴中也不會讓高貴的人憤怒,因此這些是他們所珍視的。對此提到的意思是。通過無缺的方式說到的。嘴巴的邊緣被稱為切斷的部分,中間的部分被稱為斷裂的部分,在一個地方的部分被稱為分裂的部分,像牛一樣有力量的,眾多的分散的心,正如這樣的修習,在開始或結束時被稱為分裂的戒律,中間的部分被稱為斷裂的部分,在那裡無論在哪裡,兩個或三個部分的修習都是分裂的,彼此之間是分裂的。因此,因沒有這些缺點而被稱為無缺。通過手臂的部分是指通過手臂的力量。通過智者的部分是指通過佛等智者的讚美。通過小部分是指「這是你做的,這是違反的」,這樣無法被觸及的。 「通過正念的修習」是指通過專注的定或近似的定來成就的。 關於修行的解釋 第二部分中,信仰是通過佛的安寧所獲得的。戒律是通過高貴的戒律所獲得的。安寧是通過僧團的安寧所獲得的。法的見解是通過法的安寧所獲得的,這樣四個入流的要素被提到。到時會獲得的,指的是及時到達的。修行的快樂是指通過修行而獲得的快樂,屬於上面三條道路的快樂。至於這首詩中提到的安寧,究竟是哪種安寧呢?《三藏小阿含》的長老說是「道路的安寧」,而《三藏小阿含》的另一位長老說是「到達道路的反思的安寧」。兩位長者都是聰明的博學者,彼此的說法都是美好的。這是混合的安寧。 關於長阿毗達的解釋 第三部分提到「因此」,是因為在四個入流的要素中顯現出來,因此。知識的部分是指知識的根源。所有的法則是指所有的三界法則。由此可見,三條道路的內觀被提到。痛苦是指痛苦。 4-5. 關於第一舍利弗經的解釋。 1000-

  1. Catuttha uttānameva. Pañcame sotāpattiyaṅganti sotāpattiyā pubbabhāgapaṭilābhaṅgaṃ. Buddhe aveccappasādādayo pana paṭiladdhaguṇā sotāpannassa aṅgā nāma, tepi pana sotāpattiyaṅganti āgatā. Tatrāyaṃ dvinnampi vacanattho – sappurise sevanto bhajanto payirupāsanto dhammaṃ suṇanto yoniso manasikaronto dhammānudhammaṃ pubbabhāgapaṭipadaṃ paṭipajjanto sotāpattiṃ paṭilabhatīti sappurisasaṃsevādayo sotāpattiatthāya aṅganti sotāpattiyaṅgaṃ nāma, itare paṭhamamaggasaṅkhātāya sotāpattiyā aṅgantipi sotāpattiyaṅgaṃ, paṭividdhasotāpattimaggassa sotāpattimaggo aṅgantipi sotāpattiyaṅgaṃ.

  2. Thapatisuttavaṇṇanā

第四部分是簡單的總結。第五部分的入流要素是指入流的基礎的獲得。佛的無上安寧等所獲得的特質是入流者的要素,這些也被稱為入流要素。在這裡,有兩個方面的意思——與善人交往、依附、恭敬、聽法、正念地思考、遵循法與法的實踐,獲得入流,善人的交往等是入流的要素;而另一個是指與第一道相關的入流的要素;而已經理解入流的道路的入流者的道路也是入流的要素。 關於《薩帕提經》的解釋。 provided by EasyChat

  1. Chaṭṭhe sādhuke paṭivasantīti sādhukanāmake attano bhogagāmake vasanti. Tesu isidatto sakadāgāmī, purāṇo sotāpanno sadārasantuṭṭho. Magge purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo. Tasmā 『『bhagavā kāle vā akāle vā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ na labheyyāmā』』ti maggamajjhe purisaṃ ṭhapesuṃ.

Anubandhiṃsūti na dūratova piṭṭhito piṭṭhito anubandhiṃsu, bhagavā pana sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā agamaṃsu. Maggā okkammāti buddhānañhi kenaci saddhiṃ gacchantānaṃyeva paṭisanthāraṃ kātuṃ vaṭṭati kenaci saddhiṃ ṭhitakānaṃ , kenaci saddhiṃ divasabhāgaṃ nisinnānaṃ. Tasmā bhagavā cintesi – 『『imehi me saddhiṃ gacchantassa paṭisanthāraṃ kātuṃ ayuttaṃ, ṭhitakenapi kātuṃ na yuttaṃ, ime hi mayhaṃ sāsane sāmino āgataphalā. Imehi saddhiṃ nisīditvāva divasabhāgaṃ paṭisanthāraṃ karissāmī』』ti maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami.

Paññatte āsane nisīdīti te kira chattupāhanaṃ kattaradaṇḍaṃ pādabbhañjanatelādīni ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā agamaṃsu, ābhataṃ pallaṅkampi paññāpetvā adaṃsu , satthā tasmiṃ nisīdi. Ekamantaṃ nisīdiṃsūti sesāni chattupāhanādīni bhikkhusaṅghassa dethāti vatvā sayampi bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu.

Sāvatthiyākosalesu cārikaṃ pakkamissatītiādi sabbaṃ majjhimapadesavasenava vuttaṃ. Kasmā? Niyatattā. Bhagavato hi cārikācaraṇampi aruṇuṭṭhāpanampi niyataṃ, majjhimapadeseyeva cārikaṃ carati, majjhimadese aruṇaṃ uṭṭhapetīti niyatattā majjhimadesavasena vuttaṃ. Āsanne no bhagavā bhavissatīti ettha na kevalaṃ āsannattāyeva tesaṃ somanassaṃ hoti, atha kho 『『idāni dānaṃ dātuṃ gandhamālādīhi pūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmā』』ti tesaṃ somanassaṃ hoti.

Tasmātiha thapatayo sambādho gharāvāsoti thapatayo yasmā tumhākaṃ mayi dūrībhūte anappakaṃ domanassaṃ, āsanne anappakaṃ somanassaṃ hoti, tasmāpi veditabbametaṃ 『『sambādho gharāvāso』』ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti. Sace pana gharāvāsaṃ pahāya pabbajitā, atha evaṃ vo mayā saddhiṃyeva gacchantānañca āgacchantānañca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha. Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāvāse vasantassapi hi sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgadosamoharajānaṃ āpatho, āgamanaṭṭhānanti attho. Abbhokāsopabbajjāti pabbajjā pana akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ pallaṅkena pallaṅkaṃ ghaṭetvā nisinnānampi akiñcanaapalibodhaṭṭhena pabbajjā abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhe gharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.

Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkārapaṭimaṇḍitesu dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti yathā kiñci visevitaṃ na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti yathā pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitahasitakathitavipekkhitādīni akarontehi attāpi rakkhitabbo hoti. (Tehi tathā karontehi na attāpi rakkhitabbo hoti). Tathā karonto hi 『『sāmidubbho eso』』ti niggahetabbo hoti. Tasmātiha thapatayoti yasmā tumhe rājā niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajāpatho. Yasmā pana paṃsukūlikabhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā. Evaṃ sabbatthāpi alañca pana vo thapatayo appamādāya appamādameva karothāti dasseti.

第六部分的解釋是,善者居住的地方是指善人居住的地方。在這些地方,轉輪聖王是有能力的,曾經的入流者總是感到滿足。人們在道路上被安置,是因為他們通過村莊走向佛陀的行程。因此,「佛陀在任何時候,無論是時候還是非時候,都可能去我們的教義或懈怠者那裡,而我們可能無法看到他。」於是,他們在道路中安置了人。 「跟隨者」是指不遠離地緊隨其後,然而佛陀則通過他的行程進入了中間的道路,而其他人則在兩個方向上跟隨而去。進入道路是指佛陀與任何人同行時,能夠與任何人建立聯繫,能夠與任何人站在一起,能夠與任何人坐在一起。因此,佛陀思考:「與我同行的人不應建立聯繫,站在一起也不應建立聯繫,因為這些人是我教義的果實。與這些人一起坐下,能夠進行日常的交流。」於是,佛陀進入了一個樹下。 「被安排的座位」是指他們拿來傘、手杖、腳部洗滌油等八種飲料,並且安排了座位,佛陀坐在其中。其他的則是爲了將傘等物品交給比丘僧團而說的,自己也向佛陀致敬,然後單獨坐下。 「在舍衛城的高士」是指通過中間地區的描述。為什麼呢?因為這是確定的。佛陀的出行和早起都是確定的,他只在中間地區行走,早晨在中間地區起床,因此以中間地區為描述。因為佛陀不在身邊,所以他們感到歡喜,不僅僅是因為佛陀的接近,而是因為他們想:「現在可以施捨、用花環等進行禮敬、聽法、詢問問題。」因此,他們感到歡喜。 因此,居住在家中的人們是有聯繫的,因你們在我遠離時感到不快,而在接近時感到愉快,因此也可以理解為「有聯繫的家居」。因為家居的缺點使你們如此。如果放棄家居出家,那麼我就不會與那些與我同行和即將到來的人有聯繫。為此,佛陀這樣說。這裡的「有聯繫」是指在家庭生活中。即使在大城市中居住的人也因家庭生活而有聯繫。王道是指有慾望和愚癡的王者的道路,意指到達的地方。出家是指通過沒有任何東西的障礙而出家。即使在四個小房間中,兩個比丘在同一個座位上坐著,出家也被稱為沒有任何東西的障礙。對於你們來說,居住在家中,應該以不懈怠的態度來過生活。 「一個在前,一個在後坐下」是指這兩個人都被裝飾得光鮮亮麗,因此讓這兩位女士坐下,使國王的馬在中間行走,因此他們這樣說。馬也應該被保護,像任何特別的東西一樣,應該被保護。她們也應該被稱為姐妹,像不沉迷於懈怠一樣,應該被保護。自我保護是指不做任何冷淡的事情等,因此自我也應該被保護。(如果這樣做的話,自我也不應該被保護。)這樣做的人被認為是「這是個無能之輩。」因此,居住在家中是因為你們的國王總是隱藏著王的財富,所以家居的生活也是有聯繫的。因為對於穿著破衣服的比丘,沒有這樣的保護,所以出家是沒有障礙的。這樣在各個方面也都應當以不懈怠的態度來生活。

Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya dhotahattho. Vossaggaratoti vossaggasaṅkhāte cāge rato. Yācayogoti yācitabbakayutto. Dānasaṃvibhāgaratoti dānena ceva appamattakampi kiñci laddhā tatopi saṃvibhāge rato. Appaṭivibhattanti 『『idaṃ amhākaṃ bhavissati, idaṃ bhikkhūna』』nti evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho.

  1. Veḷudvāreyyasuttavaṇṇanā

  2. Sattame veḷudvāranti gāmadvāre paveṇiāgatassa veḷugacchassa atthitāya evaṃladdhanāmo gāmo. Attupanāyikanti attani upanetabbaṃ. Samphabhāsenāti amantabhāsena. Samphappalāpabhāsenāti samphappalāpasambhāsena niratthakena aññāṇavacanenāti attho.

8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā

1004-5. Aṭṭhame ñātiketi ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāmake. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando byāpādoti imāni dve samāpattiyā vā avikkhambhitāni maggena vā asamucchinnāni nibbattivasena uddhaṃ bhāgaṃ rūpabhavaṃ arūpabhavaṃ vā gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammoti paṭisandhivasena anāgamanasabhāvo.

Rāgadosamohānaṃtanuttāti ettha kadāci uppattiyā ca pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca na puthujjanānaṃ viya bahalabahalā uppajjanti, makkhipattaṃ viya tanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – 『『yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathita』』nti. Taṃ aṭṭhakathāyaṃ 『『sotāpannassa satta bhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi, sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi, anāgāmissa rūpārūpabhavaṃ ṭhapetvā kāmabhave bhavatanukaṃ natthi, khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī』』ti vuttattā paṭikkhittaṃ hoti.

Imaṃlokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañhettha adhippāyo – sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.

Vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu avinipātanasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo. Vihesāvesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti. Cittavihesā pana buddhānaṃ natthi.

Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavaseneva vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyo, dukkhassa gati paṭisaraṇanti. Duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto. Navamaṃ uttānameva.

  1. Tatiyagiñjakāvasathasuttavaṇṇanā

Muttacāgoti指的是完全放棄。Payatapāṇīti是指爲了施捨而洗凈的手。Vossaggaratoti是指樂於放棄的放棄。Yācayogoti是指適合請求的。Dānasaṃvibhāgaratoti是指在施捨中,即使是小的收穫也樂於分配。Appaṭivibhattanti是指「這將是我們的,這將是比丘們的」,這樣沒有分配的意思,所有應施捨的東西都保持不變。 關於《維盧德瓦雷耶經》的解釋 第七部分提到維盧德瓦雷,是指在村莊門口到達的維盧樹的地方,因此這個地方被稱為如此。Attupanāyikanti是指應當帶到自己身邊。Samphabhāsenāti是指以勸告的語言。Samphappalāpabhāsenāti是指以無意義的閑聊的語言,意指無意義的其他言辭。 8-9. 關於《第一吉尼卡阿瓦薩經》的解釋 1004-5. 第八部分提到親屬,是指依靠一個池塘的兩個小親屬和大親屬的兩個村莊,在其中的一個村莊。吉尼卡阿瓦薩是指爲了滿足慾望而居住的地方。Orambhāgiyānanti是指地獄的,意指在欲界中獲得再生的。Oranti是指通過獲得的名字或通過三條道路應當被放棄的地獄。這裡的慾望和貪慾是指這兩種狀態通過道路而不被打斷,或是通過沒有被阻止的狀態而繼續存在,因此不會讓人進入上界或無色界。三種見解等在這裡被引導而再次進入,因此所有的地獄都是如此。Anāvattidhammoti是指通過再生的性質而不再回來。 Rāgadosamohānaṃtanuttāti在這裡有時因生起和干擾的微弱而被理解為兩種狀態。對於有再生的入流者而言,貪慾等並不會頻繁生起,而有時會偶爾生起。生起時並不像普通人那樣強烈,而是像輕微的風一樣輕微地生起。大長老《大經》中說:「因為有再生的入流者有兒女的存在,且有地獄的存在,因此有較多的煩惱。然而這是以生的微弱來進行說明的。」在註釋中也說到:「對於入流者而言,除了第八生以外,沒有生的微弱;對於有再生的入流者而言,除了兩個生以外,沒有生的微弱;對於無再生者而言,除了色界和無色界以外,欲界沒有生的微弱;對於已滅盡的者而言,在任何生中都沒有生的微弱。」 「這個世界」是指這個欲界的世界。這裡的意思是:如果人們在世間獲得了再生的果實,便能在天界獲得再生並獲得阿羅漢果,這就是善業。如果無法做到,便一定會來到人間獲得果實。即使在天界獲得了再生的果實,如果在世間獲得再生並獲得阿羅漢果,這也是善業。如果無法做到,便一定會來到天界獲得果實。 「Vinipatanaṃ」是指墮落,vinipāto是指沒有墮落的法,意指在四個地獄中沒有墮落的性質。Niyatoti是指根據法則被確定。Sambodhiparāyaṇoti是指與上三條道路相關的成就覺悟的必然之路。Vihesāvesāti是指觀察這些人的智慧、智慧的成就、智慧的深入等,阿難,這被稱為如來。心的煩惱在佛陀那裡是不存在的。 「Dhammādāsanti」是指與法相關的給予。Yenāti是指通過法的給予而被賦予。Khīṇāpāyaduggativinipātoti這是指地獄等的墮落,意指墮落的地方。地獄等由於增長的性質而被稱為墮落,痛苦的去處。墮落,做惡的人在這裡被稱為墮落。第九部分是簡單的總結。 關於《第三吉尼卡阿瓦薩經》的解釋。

  1. Dasame paropaññāsāti atirekapaññāsa. Sādhikanavutīti atirekanavuti. Chātirekānīti chahi adhikāni. So kira gāmo kiñcāpi nātimahā ahosi, ariyasāvakā panettha bahū. Tattha tattha ahivātarogena ekappahāreneva catuvīsati pāṇasatasahassāni kālamakaṃsu, tesu ariyasāvakā ettakā nāma ahesuṃ. Sesaṃ sabbattha uttānamevāti.

Veḷudvāravaggo paṭhamo.

  1. Rājakārāmavaggo

  2. Sahassabhikkhunisaṅghasuttavaṇṇanā

第十部分的「他人所需」是指額外的五十。 「善者的九十」是指額外的九十。 「六個額外的」是指六個以上的。因此,這個村莊雖然不大,但這裡有許多聖弟子。在那裡,由於蛇病的原因,僅憑一次性地就有二萬四千人去世,其中的聖弟子有這麼多。其餘的在各處都是簡單的總結。 維盧德瓦雷章節的第一部分結束。 王宮章節 關於一千比丘僧團的解釋。 provided by EasyChat

  1. Dutiyassa paṭhame rājakārāmeti raññā kāritattā evaṃ laddhanāme ārāme, taṃ raññā pasenadikosalena kataṃ. Paṭhamabodhiyaṃ kira lābhaggayasaggapattaṃ satthāraṃ disvā titthiyā cintayiṃsu – 『『samaṇo gotamo lābhaggayasaggapatto, na kho panesa aññaṃ kiñci sīlaṃ vā samādhiṃ vā nissāya evaṃ lābhaggayasaggapatto. Bhūmisīsaṃ pana tena gahitaṃ, sace mayampi jetavanasamīpe ārāmaṃ kārāpetuṃ sakkuṇeyyāma, lābhaggayasaggapattā bhaveyyāmā』』ti. Te attano attano upaṭṭhāke samādapetvā satasahassamatte kahāpaṇe labhitvā te ādāya rañño santikaṃ agamaṃsu. Rājā 『『kiṃ eta』』nti? Pucchi. Mayaṃ jetavanasamīpe titthiyārāmaṃ karoma, sace samaṇo gotamo vā samaṇassa gotamassa sāvakā vā āgantvā vāressanti, vāretuṃ mā adatthāti lañjaṃ adaṃsu. Rājā lañjaṃ gahetvā 『『gacchatha kārethā』』ti āha.

Te gantvā, attano upaṭṭhākehi dabbasambhāre āharāpetvā, thambhussāpanādīni karontā, uccāsaddā mahāsaddā ekakolāhalaṃ akaṃsu. Satthā gandhakuṭito nikkhamma pamukhe ṭhatvā 『『ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope』』ti?, Pucchi. Titthiyā, bhante , jetavanasamīpe titthiyārāmaṃ karontīti. Ānanda, ime sāsanena paṭiviruddhā bhikkhusaṅghassa aphāsuvihāraṃ karissanti, rañño ārocetvā vārāpehīti.

Thero bhikkhusaṅghena saddhiṃ gantvā rājadvāre aṭṭhāsi. Rañño 『『therā, deva, āgatā』』ti nivedayiṃsu. Rājā lañjassa gahitattā na nikkhami. Therā gantvā satthu ārocayiṃsu. Satthā sāriputtamoggallāne pesesi. Rājā tesampi dassanaṃ na adāsi. Te āgantvā satthu ārocayiṃsu 『『na, bhante, rājā nikkhanto』』ti. Satthā taṅkhaṇaṃyeva byākāsi – 『『attano rajje ṭhatvā kālaṃ kātuṃ na labhissatī』』ti.

Dutiyadivase ca sāmaṃyeva bhikkhusaṅghaparivāro gantvā rājadvāre aṭṭhāsi. Rājā 『『satthā āgato』』ti sutvā nikkhamitvā, nivesanaṃ pavesetvā, sārapallaṅke nisīdāpetvā, yāgukhajjakaṃ adāsi. Satthā paribhuttayāgukhādanīyo 『『yāva bhattaṃ niṭṭhāti, tāva satthu santike nisīdissāmī』』ti āgantvā nisinnaṃ rājānaṃ 『『tayā, mahārāja, idaṃ nāma kata』』nti avatvā, 『『kāraṇeneva naṃ saññāpessāmī』』ti idaṃ atītakāraṇaṃ āhari – mahārāja, pabbajite nāma aññamaññaṃ yujjhāpetuṃ na vaṭṭati. Atītepi isayo aññamaññaṃ yujjhāpetvā saha raṭṭhena rājā samuddaṃ paviṭṭhoti. Kadā bhagavāti?

Atīte, mahārāja, bharuraṭṭhe bharurājā nāma rajjaṃ kāreti. Pañcasatā pañcasatā dve isigaṇā pabbatapādato loṇambilasevanatthāya bharunagaraṃ gantvā nagarassa avidūre dve rukkhā atthi, paṭhamaṃ āgato isigaṇo ekassa rukkhassa mūle nisīdi, pacchāgatopi ekassāti. Te yathābhirantaṃ viharitvā pabbatapādaṃ eva agamaṃsu. Te puna āgacchantāpi attano rukkhamūleyeva nisīdanti. Addhāne gacchante eko rukkho sukkhi, tasmiṃ sukkhe āgatā tāpasā 『『ayaṃ rukkho mahā, amhākampi tesampi pahossatī』』ti itaresaṃ rukkhamūlassa ekapadese nisīdiṃsu. Te pacchā āgacchantā rukkhamūlaṃ apavisitvā bahi ṭhitāva 『『kasmā tumhe ettha nisīdathā』』ti āhaṃsu. Ācariyā amhākaṃ rukkho sukkho, ayaṃ rukkho mahā, tumhepi pavisatha, tumhākampi amhākampi pahossatīti. Te 『『na mayaṃ pavisāma, nikkhamatha tumhe』』ti kathaṃ vaḍḍhetvā 『『na tumhe attanova manena nikkhamissathā』』ti hatthādīsu gahetvā nikkaḍḍhiṃsu. Te 『『hotu sikkhāpessāma ne』』ti iddhiyā sovaṇṇamayāni dve cakkāni rajatamayañca akkhaṃ māpetvā pavaṭṭentā rājadvāraṃ agamiṃsu. Rañño 『『evarūpaṃ, deva, tāpasā paṇṇākāraṃ gahetvā ṭhitā』』ti nivedayiṃsu. Rājā tuṭṭho 『『pakkosathā』』ti te pakkosāpetvā 『『mahākammaṃ tumhehi kataṃ, atthi vo kiñci mayā kattabba』』nti āha. Āma, mahārāja, amhākaṃ nisinnaṭṭhānaṃ ekarukkhamūlaṃ atthi, taṃ aññehi isīhi gahitaṃ, taṃ no dāpehīti. Rājā purise pesetvā tāpase nikkaḍḍhāpesi.

第二部分的第一段提到「王宮」,是指因國王而建的園林,這個園林是由國王帕塞那迪·科薩拉所建。在第一次菩提樹下,看到佛陀的光輝,外道們思考:「修行者戈塔瑪得到了光輝,但他並不是依靠其他任何的戒律或定力而獲得的光輝。雖然他抓住了地面,如果我們也能夠在杰達瓦那附近建造一個園林,我們也會獲得光輝。」於是,他們將自己的隨從集合起來,籌集到十萬的銅錢,帶著這些錢來到國王面前。國王問:「這是什麼?」他們回答:「我們在杰達瓦那附近建造外道園,如果修行者戈塔瑪或者他的弟子們來,我們希望您不要讓他們阻止我們。」國王拿著錢說:「去,去建造吧。」 他們去後,命隨從們準備食物,進行支撐等活動,發出高聲和喧鬧。佛陀從香氣亭中走出,站在前面,問:「阿難,誰在發出高聲和喧鬧?」阿難回答:「外道,尊者,他們在杰達瓦那附近建造外道園。」佛陀說:「阿難,這些人將會與我的教法相悖,給比丘僧團帶來不安的居所,應該告訴國王。」 長老與比丘僧團一起去到了國王的門前。國王得知「長老們來了」,便通知他們。由於國王抓著錢,所以他並沒有出門。長老們去後向佛陀報告。佛陀派薩里普特和摩訶喻伽來。國王也沒有見到他們。長老們回來向佛陀報告:「不,尊者,國王沒有出門。」佛陀當時就說:「他若留在自己的王國中,將無法生存。」 第二天,比丘僧團又去到了國王的門前。國王聽說「尊者來了」,便出門,進入住所,坐在座位上,給了他們食物。佛陀在享用食物時說:「在飯未吃完之前,我將坐在這裡。」國王坐著說:「陛下,這真是做的事情。」然後他提到過去的事情:「陛下,出家人之間不應當互相爭鬥。」過去的聖者互相爭鬥,國王也進入海洋。那時佛陀問:「陛下,是什麼時候?」 「過去,陛下,在巴魯國有一個國王名叫巴魯。」五百個五百個聖者前往巴魯城,爲了享用鹽水而來到城市附近,城中有兩棵樹。第一個到達的聖者坐在其中一棵樹下,後來的也坐在同一棵樹下。他們在山腳下安住,樂於其樂。之後他們返回時仍然坐在自己的樹下。途中經過時,有一棵樹是枯的,來到這棵枯樹下的修行者說:「這棵樹是偉大的,也許我們也會有這樣的樹。」其他的修行者坐在另一棵樹下。後來他們返回時沒有進入樹下,而是在外面站著,問:「你們為何在這裡坐著?」他們回答:「我們驚訝于這棵樹是枯的,這棵樹是偉大的,你們也可以進去,我們也可以與你們相遇。」他們說:「我們不想進去,你們離開吧。」於是,他們便抓住了手等,迫使他們離開。他們說:「我們將要教導你們。」於是用神通變出金色的兩隻輪子和一隻銀色的輪子,轉向國王的門口。國王說:「這樣的修行者,陛下,拿著草蓆站著。」國王高興地說:「召喚他們。」於是召喚他們說:「你們做了偉大的事情,我還能為你們做些什麼?」他們回答:「是的,陛下,我們的坐處有一棵樹,其他的聖者把它抓住了,但請不要給我們。」國王派人將修行者驅逐出去。

Te bahi ṭhitā 『『kiṃ nu kho datvā labhiṃsū』』ti olokayamānā 『『idaṃ nāmā』』ti disvā 『『mayampi lañjaṃ datvā puna gaṇhissāmā』』ti iddhiyā sovaṇṇamayaṃ rathapañjaraṃ māpetvā ādāya agamaṃsu. Rājā disvā tuṭṭho – 『『kiṃ, bhante, kātabba』』nti?, Āha. Mahārāja amhākaṃ rukkhamūle añño isigaṇo nisinno, taṃ no rukkhamūlaṃ dāpehīti. Rājā purise pesetvā te nikkaḍḍhāpesi. Tāpasā aññamaññaṃ kalahaṃ katvā, 『『ananucchavikaṃ amhehi kata』』nti vippaṭisārino hutvā pabbatapādameva agamaṃsu. Tato devatā 『『ayaṃ rājā dvinnaṃ isigaṇānaṃ hatthato lañjaṃ gahetvā aññamaññaṃ kalahaṃ kārāpesī』』ti kujjhitvā mahāsamuddaṃ ubbaṭṭetvā tassa rañño vijitaṃ yojanasahassamattaṭṭhānaṃ samuddameva akaṃsūti.

『『Isīnamantaraṃ katvā, bharurājāti me sutaṃ;

Ucchinno saha raṭṭhehi, sa rājā vibhavaṅgato』』ti. (jā. 1.2.125) –

Evaṃ bhagavatā imasmiṃ atīte dassite yasmā buddhānaṃ nāma kathā okappaniyā hoti, 『『tasmā rājā attano kiriyaṃ sallakkhetvā anupadhāretvā mayā akattabbaṃ kammaṃ kata』』nti 『『gacchatha, bhaṇe, titthiye nikkaḍḍhathā』』ti nikkaḍḍhāpetvā cintesi – 『『mayā kārito vihāro nāma natthi, tasmiṃyeva ṭhāne vihāraṃ kāressāmī』』ti tesaṃ dabbasambhārepi adatvā vihāraṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.

2-3. Brāhmaṇasuttādivaṇṇanā

1008-9. Dutiye udayagāmininti attano samaye vaḍḍhigāminiṃ. Maraṇaṃ āgameyyāsīti maraṇaṃ iccheyyāsi, pattheyyāsi vā. Tatiyaṃ uttānameva.

  1. Duggatibhayasuttavaṇṇanā

  2. Catutthe sabbaduggatibhayaṃ samatikkantoti manussadobhaggaṃ paṭikkhittaṃ.

  3. Duggativinipātabhayasuttavaṇṇanā

  4. Pañcame sabbaduggativinipātabhayaṃ samatikkantoti manussadobhaggena saddhiṃ cattāro apāyā paṭikkhittā.

  5. Paṭhamamittāmaccasuttavaṇṇanā

  6. Chaṭṭhe mittāti aññamaññassa gehe āmisaparibhogavasena vohāramittā. Amaccāti āmantanapaṭimantanairiyāpathādīsu ekato pavattakiccā. Ñātīti sassusasurapakkhikā. Sālohitāti samānalohitā bhātibhaginimātulādayo.

  7. Dutiyamittāmaccasuttavaṇṇanā

  8. Sattame aññathattaṃ nāma pasādaññathattaṃ bhāvaññathattaṃ gatiaññathattaṃ lakkhaṇaññathattaṃ vipariṇāmaññathattanti anekavidhaṃ. Tattha mahābhūtesu bhāvaññathattaṃ adhippetaṃ. Suvaṇṇādibhāvena hi ghanasaṇṭhitāya pathavidhātuyā vilīyitvā udakabhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, kakkhaḷalakkhaṇāva hoti. Ucchurasādibhāvena ca yūsākārasaṇṭhitāya āpodhātuyā sussitvā ghanapathavibhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, ābandhanalakkhaṇāva hoti. Tatridaṃ aññathattanti ettha pana gatiaññathattaṃ adhippetaṃ, tañhi ariyasāvakassa natthi. Pasādaññathattampi natthiyeva, idha pana pasādaphalaṃ pakāsetuṃ gatiaññathattameva dassitaṃ. Sesaṃ sabbattha uttānamevāti.

Rājakārāmavaggo dutiyo.

  1. Saraṇānivaggo

1-2. Paṭhamamahānāmasuttādivaṇṇanā

1017-18. Tatiyassa paṭhame iddhanti telamadhuphāṇitādīhi samiddhaṃ. Phītanti hatthūpagasīsūpagagīvūpagādialaṅkāravasena supupphitaṃ. Ākiṇṇamanussanti nirantaramanussaṃ. Sambādhabyūhanti byūhā vuccanti avinibbiddharacchāyo, yā paviṭṭhamaggeneva niggacchanti, tā sambādhā byūhā bahukā etthāti sambādhabyūhaṃ. Imināpi nagarassa ghanavāsameva dīpeti. Bhantenāti ito cito ca paribbhamantena uddhatacārinā. Dutiyaṃ uttānameva.

  1. Godhasakkasuttavaṇṇanā

他們站在外面,觀察著「他們究竟得到了什麼」,看到「這就是我們的東西」,便想著「我們也將再次給予錢」,於是用神通變出金色的馬車,帶著這些回來了。國王看到后非常高興,問:「尊者,我們該做什麼?」國王回答:「陛下,我們在樹下還有其他的聖者坐著,請不要給他們樹下的地方。」國王派人將他們驅逐出去。修行者們互相爭吵,因而心中生氣,便直接去了山腳下。於是,神靈生氣地說:「這個國王因抓住兩個聖者的食物,導致他們互相爭吵。」於是,神靈激起大海,造成國王的地方變成了海洋。 「在聖者之間,巴魯國的國王被稱為巴魯;他與國家一起被消滅,國王被迫失去財富。」(《大經》1.2.125) 因此,佛陀在過去提到,佛陀的故事是可以傳播的。「因此,國王思考他的行為,意識到我做了不該做的事情。」於是他對他們說:「去吧,尊者們,將他們驅逐出去。」於是他沒有把食物給他們,而是在那個地方建造了一個園林。這裡提到的就是這個。 2-3. 關於《婆羅門經》等的解釋 1008-9. 第二部分提到「升起的道路」,是指在自己的時間裡生長的道路。 「希望死亡」是指希望獲得死亡,或希望實現死亡。 第三部分是簡單的總結。 關於《墮落的危險》的解釋 第四部分提到「所有的墮落的危險都被超越」,是指人類的分割被抵擋。 關於《墮落的再生危險》的解釋 第五部分提到「所有的墮落的再生危險都被超越」,是指與人類的分割相結合的四個地獄被抵擋。 關於《第一朋友與大臣》的解釋 第六部分提到「朋友」,是指在彼此的家中因享用財物而形成的交談朋友。 「大臣」是指在邀請與迴應的過程中共同進行的工作。 「親屬」是指父母、兄弟、姐妹等。 「同血緣」是指同樣的血緣關係的兄弟、姐妹、舅舅等。 關於《第二朋友與大臣》的解釋 第七部分提到「其他的狀態」是指信任的狀態、情感的狀態、去處的狀態、特徵的狀態、變化的狀態等多種形式。在這裡,提到的是大地的狀態。因為以黃金等的形式,因厚重的地球而被淹沒,水的狀態也隨之消失,狀態便顯現出來。特徵並沒有消失,仍然保持著特徵。以光明的狀態,因形狀的厚重而乾枯,地球的狀態也隨之消失,狀態便顯現出來。特徵並沒有消失,仍然保持著特徵。在這裡提到的「其他的狀態」是指去處的狀態,因為聖者沒有這樣的狀態。信任的狀態也不存在,這裡爲了說明信任的結果,展示了去處的狀態。其餘的在各處都是簡單的總結。 王宮章節的第二部分結束。 關於《歸依的章節》 1-2. 關於《第一大名經》等的解釋 1017-18. 第三部分提到「神通」,是指通過油、蜜、乳等而成的。 「繁榮」是指手頭上、頭上、身體上等裝飾得當的。 「滿是人群」是指人們不斷地聚集。 「圍繞的陣列」是指圍繞著的防護,能夠通過進入的道路而出來的,這些圍繞的陣列在這裡是非常多的。以此也顯現出這個城市的繁華。 「尊者們」是指在這裡到處遊蕩的人。 第二部分是簡單的總結。 關於《牛的神通》的解釋。

  1. Tatiye bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti idaṃ so sakko tīhi dhammehi samannāgatassa puggalassa sotāpannabhāvaṃ, catūhi vā dhammehi samannāgatassa sotāpannabhāvaṃ bhagavāva jānātīti adhippāyena āha.

Kocideva dhammasamuppādo uppajjeyyāti kiñcideva kāraṇaṃ uppajjeyya. Ekato assa bhagavā, ekato bhikkhusaṅghoti yasmiṃ kāraṇe uppanne bhagavā bhikkhusaṅghena nānāladdhiko hutvā ekaṃ vādaṃ vadanto ekato assa, bhikkhusaṅghopi ekaṃ vadanto ekatoti attho. Tenevāhanti yaṃ vādaṃ tumhe vadetha, tamevāhaṃ gaṇheyyanti. Nanu ca ariyasāvakassa ratanattaye pasādanānattaṃ natthi, atha kasmā esa evamāhāti? Bhagavato sabbaññutāya. Evañhissa hoti 『『bhikkhusaṅgho attano asabbaññutāya ajānitvāpi katheyya, satthu pana aññāṇaṃ nāma natthī』』ti. Tasmā evamāha. Aññatra kalyāṇā aññatra kusalāti kalyāṇameva kusalameva vadāmi, na kalyāṇakusalavimuttanti. Apicassa anavajjanadoso esoti.

  1. Paṭhamasaraṇānisakkasuttavaṇṇanā

  2. Catutthe idha mahānāma ekacco puggaloti idaṃ na kevalaṃ saraṇāni eva apāyato mutto, imepi puggalā muttāti dassetuṃ āraddhaṃ. Mattaso nijjhānaṃ khamantīti pamāṇena ca olokanaṃ khamanti. Iminā dhammānusārimaggaṭṭhapuggalaṃ dasseti. Agantā nirayanti maggaṭṭhapuggalo hi apāyato parimuttoti vā parimuccissatīti vā vattuṃ na vaṭṭati, parimuccatīti pana vattuṃ vaṭṭati. Yasmā ca parimuccati, tasmā gantā nāma na hotīti, 『『agantā』』ti vutto, na gacchatīti attho. Saddhāmattaṃ pemamattanti iminā saddhānusārimaggaṭṭhapuggalaṃ dasseti. Mahāsālāti samīpe ṭhiteva cattāro mahāsārarukkhe dassento āha. Maraṇakāle sikkhaṃ samādiyīti maraṇasamaye tīsu sikkhāsu paripūrakārī ahosīti dasseti.

  3. Dutiyasaraṇānisakkasuttavaṇṇanā

  4. Pañcame dukkhettanti visamakhettaṃ. Dubbhūmanti ūsarabhūmiṃ loṇūpahataṃ. Khaṇḍānīti paribhinnāni. Pūtīnīti udakena temetvā pūtibhāvaṃ āpannāni. Vātātapahatānīti vātātapena hatattā nirojabhāvaṃ gatāni. Asārādānīti anādinnasārāni agahitasārāni. Asukhasayitānīti na koṭṭhādīsu pakkhipitvā suṭṭhu ṭhapitāni. Sukhasayitānīti ṭhapitaṭṭhānato cattāro māse acalitāni.

  5. Paṭhamaanāthapiṇḍikasuttavaṇṇanā

  6. Chaṭṭhe ṭhānaso vedanā paṭippassambheyyāti khaṇena vedanā paṭippassambheyya. Micchāñāṇenāti micchāpaccavekkhaṇena micchāvimuttiyāti aniyyānikavimuttiyā. Tasmā saddhañca sīlañcāti gāthā vuttatthā eva. Yatra hi nāmāti yo nāma.

  7. Dutiyaanāthapiṇḍikasuttavaṇṇanā

  8. Sattame samparāyikaṃ maraṇabhayanti samparāyahetukaṃ maraṇabhayaṃ gihisāmīcikānīti gihīnaṃ anucchavikāni. Sesaṃ sabbattha uttānamevāti.

Saraṇānivaggo tatiyo.

  1. Puññābhisandavaggo

  2. Paṭhamapuññābhisandasuttavaṇṇanā

  3. Catutthassa paṭhame puññābhisandā kusalābhisandāti puññanadiyo kusalanadiyo. Sukhassāhārāti sukhassa paccayā.

  4. Paṭhamadevapadasuttavaṇṇanā

  5. Catutthe devapadānīti devānaṃ ñāṇena, devassa vā ñāṇena akkantapadāni. Visuddhiyāti visujjhanatthāya. Pariyodapanāyāti puriyodapanatthāya jotanatthāya. Imasmiṃ sutte cattāropi phalaṭṭhapuggalā visuddhaṭṭhena devā nāma jātā.

  6. Vassasuttavaṇṇanā

  7. Aṭṭhame pāraṃgantvāti pāraṃ vuccati nibbānaṃ, taṃ patvāti attho. Āsavānaṃ khayāya saṃvattantīti na paṭhamaṃ nibbānaṃ gantvā pacchā saṃvattanti, gacchamānā eva saṃvattanti. Desanā pana evaṃ katā.

  8. Nandiyasakkasuttavaṇṇanā

  9. Dasame divā pavivekāya rattiṃ paṭisallānāyāti divā pavivekatthāya rattiṃ paṭisallānatthāya . Dhammā na pātubhavantīti samathavipassanā dhammā na uppajjanti. Sesaṃ sabbattha uttānamevāti.

Puññābhisandavaggo catuttho.

  1. Sagāthakapuññābhisandavaggo

  2. Paṭhamaabhiasandasuttavaṇṇanā

第三部分佛陀知道這些人是否具備這些法,或者不具備這些法。這是因為他知道三種法具備的人的初果,或者四種法具備的人的初果。 「或許,有某種因緣會產生法。」佛陀與比丘僧團是同在一處的,因緣出現時,佛陀與比丘僧團在同一處說出一個道理,意思是佛陀與比丘僧團在同一處說出一個道理。因此,「你們所說的道理,我也會接受。」難道聖弟子對於三寶的信任和依賴沒有不同嗎?那麼,為什麼他會這樣說呢?這是因為佛陀的無上智慧。正因如此,「比丘僧團因其無知而說出某些話,但尊者卻沒有無知。」因此,他才這樣說。除了善法,除了善行,我只說善法與善行,而不說善法與善行的解脫。對此他並沒有過失的缺陷。 關於《第一歸依的不可動搖》的解釋 第四部分提到「在這裡,偉大的名號某個人」,這是爲了說明不僅僅是歸依者從地獄解脫,這些人也解脫了。微不足道的觀察是可以忍受的。通過這一點,顯示出依法而行的人的狀態。未到達地獄的行者,不能說從地獄解脫,或將會解脫。因為他是解脫的,所以不稱為「未到達」,意思是他不再去。 「只要有信心和愛心」,通過這一點,顯示出依信而行的人的狀態。偉大的四棵樹在旁邊,顯示出偉大的樹木。臨終時,能夠在死亡時完成三種學習。 關於《第二歸依的不可動搖》的解釋 第五部分提到「苦田」,是指不平的田地。 「難以耕作的土壤」,是指受到鹽害的土地。 「破碎的」,是指被打碎的。 「腐爛的」,是指被水浸泡而變得腐爛的。 「被風和熱所侵害的」,是指因風熱而變得無病的。 「沒有果實的」,是指沒有收成的,未獲得果實的。 「不幸的」,是指沒有被投放到某個地方而被妥善安置的。 「幸福的」,是指在安放的地方四個月未動搖的。 關於《第一安那皮迪卡》的解釋 第六部分提到「在某個地方,感受應當被抑制」,是指瞬間感受應當被抑制。 「錯誤的理解」,是指錯誤的反思和錯誤的解脫,屬於不正當的解脫。因此,信心與戒律的道理如前所述。 「在這裡」,是指所說的。 關於《第二安那皮迪卡》的解釋 第七部分提到「未來的死亡恐懼」,是指因未來而生的死亡恐懼,指的是家庭的恐懼。其他的在各處都是簡單的總結。 歸依的章節第三部分結束。 關於《善業的因緣》章節 關於《第一善業的因緣》的解釋 第四部分的第一段提到「善業的因緣」,是指善的水流與善的水流。 「幸福的因緣」,是指幸福的條件。 關於《第一天神的名號》的解釋 第四部分提到「天神的名號」,是指天神的智慧,或天的智慧所顯現的名號。 「清凈的」,是指爲了清凈而存在。 「洗凈的」,是指爲了洗凈而存在,照亮的。 在這部經中,四種果位的清凈者被稱為天神。 關於《雨的經文》的解釋 第八部分提到「跨越」,是指涅槃,達到的意思。 「爲了消滅煩惱」,是指在達到涅槃之前,煩惱並未消失,正在消失中。 然而,教法是這樣講的。 關於《南迪亞神的經文》的解釋 第十部分提到「白天的獨處和夜晚的靜修」,是指爲了白天的獨處而進行夜晚的靜修。 「法不顯現」,是指靜止與內觀的法不再出現。其餘的在各處都是簡單的總結。 善業的因緣章節第四部分結束。 關於《以歌頌善業的因緣》章節 關於《第一善業的因緣》的解釋。

  1. Pañcamassa paṭhame asaṅkhyeyyoti āḷhakagaṇanāya asaṅkhyeyyo, yojanavasena panassa saṅkhyā atthi. Bahubheravanti saviññāṇakaaviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ. Puthūti bahu. Savantīti sandamānā. Upayantīti upagacchanti.

  2. Dutiyaabhisandasuttavaṇṇanā

  3. Dutiye yatthimā mahānadiyo saṃsandanti samentīti yasmiṃ saṃbhajje etā mahānadiyo ekībhavanti, nirantarā bhavantīti attho.

  4. Tatiyaabhisandasuttavaṇṇanā

  5. Tatiye puññakāmoti puññatthiko. Kusale patiṭṭhitoti maggakusale patiṭṭhito. Bhāveti maggaṃ amatassa pattiyāti nibbānassa pāpuṇanatthaṃ arahattamaggaṃ bhāveti. Dhammasārādhigamoti dhammasāro vuccati ariyaphalaṃ dhammasāro, adhigamo assāti dhammasārādhigamo, adhigataphaloti attho. Khaye ratoti kilesakkhaye rato.

  6. Paṭhamamahaddhanasuttavaṇṇanā

  7. Catutthe aḍḍho mahaddhanoti sattavidhena ariyadhanena aḍḍho ceva mahaddhano ca. Teneva bhogena mahābhogo. Sesaṃ sabbattha uttānamevāti.

Sagāthakapuññābhisandavaggo pañcamo.

  1. Sappaññavaggo

  2. Vassaṃvuttasuttavaṇṇanā

  3. Chaṭṭhassa dutiye ayamadhippāyo – sotāpanno bhikkhu ettakena vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā sakadāgāmimaggaṃ pāpuṇissati, sakadāgāmī anāgāmimaggaṃ, anāgāmī arahattamagganti imamatthaṃ sandhāya bhagavatā imasmiṃ sutte sāsane tanti paveṇī kathitāti.

  4. Dhammadinnasuttavaṇṇanā

  5. Tatiye dhammadinnoti sattasu janesu eko. Buddhakālasmiñhi dhammadinno upāsako, visākho upāsako, uggo gahapati, citto gahapati, hatthako āḷavako, cūḷaanāthapiṇḍiko, mahāanāthapiṇḍikoti ime satta janā pañcasataupāsakaparivārā ahesuṃ. Etesu esa aññataro.

Gambhīrāti dhammagambhīrā sallasuttādayo. Gambhīratthāti atthagambhīrā cetanāsuttantādayo. Lokuttarāti lokuttaratthadīpakā asaṅkhatasaṃyuttādayo. Suññatappaṭisaṃyuttāti sattasuññatādīpakā khajjanikasuttantādayo. Upasampajja viharissāmāti paṭilabhitvā viharissāma. Evañhi vo, dhammadinna, sikkhitabbanti evaṃ tumhehi candopamapaṭipadaṃ rathavinītapaṭipadaṃ moneyyapaṭipadaṃ mahāariyavaṃsapaṭipadaṃ pūrentehi sikkhitabbaṃ. Iti satthā imesaṃ upāsakānaṃ asayhabhāraṃ āropesi. Kasmā ? Ete kira na attano bhūmiyaṃ ṭhatvā ovādaṃ yāciṃsu, avisesena pana sabbabhāraṃ ukkhipituṃ samatthā viya 『『ovadatu no, bhante, bhagavā』』ti yāciṃsu. Tena tesaṃ satthā asayhabhāraṃ āropento evamāha. Na kho netanti na kho etaṃ. Nakāro panettha byañjanasandhimattamevāti veditabbo. Tasmāti yasmā idāni attano bhūmiyaṃ ṭhatvā ovādaṃ yācatha, tasmā.

  1. Gilānasuttavaṇṇanā

  2. Catutthe na kho panetanti na kho amhehi etaṃ. Sappañño upāsakoti sotāpanno adhippeto. Assāsanīyehi dhammehīti assāsakarehi dhammehi. Assāsatāyasmāti assāsatu āyasmā. Mārisoti maraṇapaṭibaddho. Maraṇadhammoti maraṇasabhāvo. Adhimocehīti ṭhapehi. Adhimocitanti ṭhapitaṃ. Evaṃvimuttacittassāti evaṃ arahattaphalavimuttiyā vimuttacittassa. Yadidaṃ vimuttiyā vimuttanti yaṃ idaṃ vimuttiṃ ārabbha vimuttiyā nānākaraṇaṃ vattabbaṃ siyā, na taṃ vadāmi. Bhikkhusaṅghassa hi cetiyaṅgaṇabodhiyaṅgaṇavattesu ceva asītikkhandhakavattesu cāti āgamanīyaguṇesu pamāṇaṃ nāma natthi, paṭividdhe pana magge vā phale vā upāsakānañca bhikkhūnañca nānākaraṇaṃ natthi.

  3. Paññāpaṭilābhasuttavaṇṇanā

  4. Navame paññāpaṭilābhāya saṃvattantīti ettha satta sekkhā paññaṃ paṭilabhanti nāma, khīṇāsavo paṭiladdhapañño nāmāti veditabbo. Parato paññābuddhiyātiādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Sappaññavaggo chaṭṭho.

  1. Mahāpaññavaggo

  2. Mahāpaññāsuttavaṇṇanā

第五部分的第一段提到「不可計數」,是指通過阿拉卡的計算而得出的不可計數的,按約定的方式是可以計算的。 「眾多的吼聲」,是指有意識和無意識的吼聲所形成的眾多吼聲。 「普遍的」是指眾多的。 「相聚的」是指聚集在一起的。 「接近的」是指前來。 關於《第二善業的因緣》的解釋 第二部分提到「在這裡,偉大的河流相互交匯」,是指這些偉大的河流在匯聚時,彼此結合爲一體,意指它們是不斷存在的。 關於《第三善業的因緣》的解釋 第三部分提到「善業的願望」,是指追求善業的。 「在善法上建立」的是指在通往善法的道路上建立。 「發展通往無死的道路」,是指爲了達到涅槃而發展阿羅漢道。 「法的真實獲得」,是指法的真實被稱為聖果,獲得的意思。 「在滅盡中喜悅」,是指在煩惱滅盡中感到快樂。 關於《第一富有者》的解釋 第四部分提到「富有的」,是指通過七種聖財而富有,既是富有也是非常富有。因此,他因財富而成為偉大的富豪。其餘部分在各處都是簡單的總結。 善業的因緣章節第五部分結束。 關於《智慧者的章節》 關於《雨的說法》的解釋 第六部分的第二段提到「這是指意圖——初果的比丘在獲得這些力量后,能夠調和這些力量,增進內觀,最終達到初果,初果者能夠達到二果,二果者能夠達到無生果」,這是佛陀在這部經中所說的教法。 關於《法的光輝》的解釋 第三部分提到「法的光輝」,是指在七個人中有一個人。在佛陀的時代,有一個名叫達摩光輝的居士,有一個名叫維薩卡的居士,有一個名叫烏戈的富人,有一個名叫吉托的富人,有一個名叫哈薩卡的阿拉瓦卡,有一個名叫小阿那皮迪卡,有一個名叫大阿那皮迪卡的七人,他們有五百個居士的隨眾。在這些人中,有一個人。 「深邃的」,是指法的深邃,如《箭經》等。 「深邃的意義」,是指意義的深邃,如《意念經》等。 「超越世俗的」,是指超越世俗的意義,如《無形法》等。 「空的聯繫」,是指與七種空性相關的,如《破壞經》等。「我將住在得到的地方」,是指在得到后將住在那。正因如此,你們,達摩光輝,應當學習。正如你們應當修習月亮般的道路、駕馭車馬的道路、智慧者的道路、偉大的聖族的道路。於是,導師便將這些重擔加在這些居士身上。為什麼呢?因為他們並沒有在自己的土地上請求教導,而是以一種無差別的方式請求承擔所有的重擔,彷彿「請您教導我們,尊者,佛陀」。因此,導師將重擔加在他們身上。 關於《病者的說法》的解釋 第四部分提到「這並不是我們的」,是指這並不是我們所擁有的。 「智慧的居士」,是指初果者。 「以教法為安慰」,是指以教法為安慰的教法。 「安慰的尊者」,是指尊者應當安慰。 「死亡者」,是指與死亡相關的。 「死亡的法」,是指死亡的本質。 「安住的」,是指安住。 「被安住的」,是指被安住的。 「如此解脫的心」,是指通過阿羅漢果的解脫而解脫的心。 「無論如何,這種解脫」,是指關於這種解脫所應當說的各種情況,而我不對此進行說明。對於比丘僧團來說,在聖地的經文和八十個戒律的經文中,所應當到達的品質是沒有可比擬的,而在所經歷的道路或果位中,對於居士和比丘來說,沒有可比擬的。 關於《智慧的獲得》的解釋 第九部分提到「爲了獲得智慧」,是指在這裡有七位修行者獲得智慧,稱為「已滅盡者獲得智慧」。在其他地方也有類似的情況。其餘部分在各處都是簡單的總結。 智慧的章節第六部分結束。 關於《偉大的智慧的章節》 關於《偉大的智慧》的解釋。

  1. Sattame mahāpaññatāya saṃvattantītiādīsu 『『mahante atthe pariggaṇhātīti mahāpaññā』』tiādinā paṭisambhidāyaṃ (paṭi. ma. 2.4) vuttanayeneva sabbattha sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Sotāpattisaṃyuttavaṇṇanā niṭṭhitā.

  1. Saccasaṃyuttaṃ

  2. Samādhivaggo

  3. Samādhisuttavaṇṇanā

  4. Saccasaṃyuttassa paṭhame samādhiṃ, bhikkhaveti te kira bhikkhū cittekaggatāya parihāyanti, atha nesaṃ satthā – 『『evamete cittekaggataṃ labhitvā, kammaṭṭhānaṃ vaḍḍhetvā, visesaṃ pāpuṇissantī』』ti imaṃ desanaṃ ārabhi. Tasmātiha, bhikkhave, 『『idaṃ dukkha』』nti yogo karaṇīyoti ettha yathābhūtādivasena kāraṇacchedo veditabbo. Idañhi vuttaṃ hoti – bhikkhave, yasmā samāhito bhikkhu cattāri saccāni yathābhūtaṃ pajānāti, tasmā tumhehi ca samāhitehi catunnaṃ saccānaṃ yathābhūtaṃ pajānanatthāya 『『idaṃ dukkha』』nti yogo karaṇīyo. Tathā yasmā cattāri saccāni tathāgatasseva pātubhāvā pākaṭāni honti, yasmā ca tathāgatena suvibhattāni, yasmā ca tesu aparimāṇā vaṇṇā aparimāṇāni padabyañjanāni, yasmā ca tesaṃ appaṭividdhattā vaṭṭaṃ vaḍḍhati, tesaṃ paṭividdhakālato paṭṭhāya na vaḍḍhati, tasmā 『『evaṃ no vaṭṭaṃ na vaḍḍhissatī』』ti tumhehi 『『idaṃ dukkha』』nti yogo karaṇīyo.

  5. Paṭisallānasuttavaṇṇanā

  6. Dutiyaṃ kāyavivekavikalānaṃ kāyavivekapaṭilābhatthāya vuttaṃ.

  7. Paṭhamakulaputtasuttādivaṇṇanā

1073-75. Tatiye abhisamayāyāti abhisamayatthāya. Samaṇabrāhmaṇāti cettha sāsanāvacarā adhippetā. Tathā catutthapañcamesu, tena tena abhilāpena bujjhanakānaṃ pana ajjhāsayenetāni vuttāni.

  1. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

  2. Chaṭṭhe abhisambuddhaṃ pakāsesunti abhisambuddho ahanti evaṃ attānaṃ abhisambuddhaṃ pakāsayiṃsu. Imasmiñhi sutte sabbaññubuddhā ca samaṇagahaṇena gahitā.

  3. Tiracchānakathāsuttavaṇṇanā

第七部分提到「因偉大的智慧而出現」,在這些句子中,「偉大的智慧是指能夠理解重大意義的智慧」,根據《法門論》的說法,所有地方的意義都應被理解。其餘部分在各處都是簡單的總結。 初果的章節已結束。 關於《真理的結合》 關於《定的章節》 關於《定的經文》的解釋 在《真理的結合》的第一部分提到「定」,比丘們因專注而失去,佛陀於是開始了這個教導:「這樣,他們獲得了專注,增進了修行,最終會達到特殊的境界。」因此,在這裡,比丘們應當修習「這是苦」,在這裡應當理解因果關係。因為佛陀說:「比丘們,由於專注的比丘能夠如實理解四個真理,因此,你們也應當在專注的狀態下理解這四個真理的真實情況,修習『這是苦』。」同樣,由於四個真理的出現是由如來所顯現的,且如來將其清晰地闡述,且在這些真理中沒有任何限制的描述,且因這些真理的理解而使輪迴增長,因此,從被理解的時刻起並不會增長,所以「這樣輪迴不會增長」,因此你們應當修習「這是苦」。 關於《獨處的經文》的解釋 第二部分提到「為獲得身體的獨處而說」。 關於《第一族子經》等的解釋 1073-75. 第三部分提到「為獲得理解而說」。「修行者和婆羅門」在這裡是指與教法相關的。如此在第四和第五部分中,分別根據各自的願望而說出這些內容。 關於《第二修行者和婆羅門經》的解釋 第六部分提到「顯現為已覺悟」,是指顯現出自我已覺悟的狀態。在這部經中,所有的全知覺悟者也因接受修行而被接受。 關於《動物談話經》的解釋。

  1. Dasame anekavihitanti anekavidhaṃ. Tiracchānakathanti aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Rājakathantiādīsu rājānaṃ ārabbha 『『mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvo』』tiādinā nayena pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu 『『asuko rājā abhirūpo dassanīyo』』tiādinā nayena gehasitakathāva tiracchānakathā hoti. 『『Sopi nāma evaṃ mahānubhāvo khayaṃ gato』』ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi 『『mūladevo evaṃ mahānubhāvo meghamālo evaṃ mahānubhāvo』』ti tesaṃ kammaṃ paṭicca 『『aho sūrā』』ti gehasitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu 『『asukena asuko evaṃ mārito evaṃ viddho』』ti kāmassādavaseneva kathā tiracchānakathā, 『『tepi nāma khayaṃ gatā』』ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Apica annādīsu 『『evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā』』ti kāmassādavasena kathetuṃ na vaṭṭati. Sātthakaṃ pana katvā 『『pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ vilepanaṃ sīlavantānaṃ adamha, cetiye pūjaṃ akarimhā』』ti kathetuṃ vaṭṭati.

Ñātikathādīsupi 『『amhākaṃ ñātakā sūrā samatthā』』ti vā, 『『pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā』』ti vā assādavasena vattuṃ na vaṭṭati. Sātthakaṃ pana katvā 『『tepi no ñātakā khayaṃ gatā』』ti vā, 『『pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā』』ti vā kathetabbā. Gāmakathādīsupi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā 『『asukagāmavāsino sūrā samatthā』』ti vā evaṃ assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā 『『saddhā pasannā』』ti vā, 『『khayaṃ gatā』』ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena vattuṃ na vaṭṭati, 『『saddhā pasannā khayaṃ gatā』』ti evameva vaṭṭati. Sūrakathāpi 『『nandimitto nāma yodho sūro ahosī』』ti assādavasena vattuṃ na vaṭṭati, 『『saddho pasanno ahosi, khayaṃ gato』』ti evameva vaṭṭati. Surākathātipi pāṭho. Sāpi cesā surākathā 『『evarūpā nāma surā pītā ratijananī hotī』』ti assādavaseneva na vaṭṭati, ādīnavavasena pana 『『ummattakasaṃvattanikā』』tiādinā nayena vaṭṭati. Visikhākathāpi 『『asukavisikhā suniviṭṭhā dunniviṭṭhā』』ti vā, 『『asukavisikhāya vāsino sūrā samatthā』』ti vā assādavaseneva vattuṃ na vaṭṭati, 『『saddhā pasannā khayaṃ gatā』』ti eccevaṃ vaṭṭati. Kumbhaṭṭhānakathāti udakatitthakathā vuccati, kumbhadāsikathā vā. Sāpi 『『pāsādikā naccituṃ gāyituṃ chekā』』ti assādavasena na vaṭṭati, 『『saddhā pasannā』』tiādinā nayeneva vaṭṭati.

Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathāti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti 『『ayaṃ loko kena nimmito, asukena nāma nimmito, kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā』』ti evamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma 『『kasmā samuddo sāgaro, sāgaradevena khanitattā sāgaro, khato meti hatthamuddāya niveditattā samuddo』』ti evamādikā niratthakasamuddakkhāyikakathā. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Sesaṃ sabbattha uttānatthamevāti.

Paṭhamo vaggo.

  1. Dhammacakkappavattanavaggo

  2. Dhammacakkappavattanasuttavaṇṇanā

第十部分提到「多種說法」,是指多種不同的說法。關於動物談話的,是指由於不正當的緣故,關於天界、解脫、道路的動物談話。關於國王的談話等,提到國王的故事是以「偉大的明智的曼達哈塔,法的阿索卡,這樣的偉大者」為開頭的。這個道理同樣適用於盜賊的談話。在這些談話中,「某位國王美麗而引人注目」的說法,實際上是家庭的談話,屬於動物談話。「他也是這樣偉大的有德者,已滅盡」的說法,實際上是關於修行的。關於盜賊的談話中,「根本的神,偉大的有德者,云神,偉大的有德者」的說法,因而「哎呀,勇敢的人」的家庭談話也是動物談話。在戰爭中,比如巴拉塔戰爭等,「某某被某某殺死,某某受了傷」的說法,僅僅是因果的談話,而「他們也確實已經滅盡」的說法,實際上是關於修行的。關於食物等的說法,「我們吃了美麗的、芬芳的、美味的、觸感豐富的食物,享用過後」的說法是不合適的。而在有意義的情況下,「我們曾經享用過美麗的食物、飲料、衣物、床榻、花環、香料、對有德者的供養」等的說法是合適的。 關於親屬的談話等,「我們的親屬是勇敢的、能幹的」或「我們曾經乘坐各種奇特的交通工具周遊」的說法是不合適的。而在有意義的情況下,「他們也不是親屬,已滅盡」的說法或「我們曾經以這樣的方式供養僧團」的說法是應當說的。在村莊的談話中,以良好的或不良的、豐饒或貧瘠的為基礎的說法,「某村的居民是勇敢的、能幹的」的說法是不合適的,而在有意義的情況下,「信心堅定」或「已滅盡」的說法是合適的。關於城市、國家、鄉鎮的談話也同樣如此。 關於女性的談話,基於容貌等的說法是不合適的,而「信心堅定,已滅盡」的說法是合適的。關於酒的談話,「南迪米托是勇敢的戰士」這樣的說法是不合適的,而「他是有信心的,已滅盡」的說法是合適的。關於酒的談話也有這樣的說法。關於酒的談話,「這樣的酒是夜晚的母親」的說法是不合適的,而基於不幸的說法如「因瘋狂而引發」的說法是合適的。關於箭的談話,「某箭是良好的或不良好的」的說法是不合適的,而「信心堅定,已滅盡」的說法是合適的。關於水的談話是指關於水的地方,或是關於水的說法。關於水的談話,「美麗的舞者能夠跳舞、歌唱」的說法是不合適的,而「信心堅定」的說法是合適的。 關於過去的談話是指關於過去的親屬。在這裡的談話與正在進行的親屬談話相似。關於多樣的談話是指從前的和後來的談話中解脫出來的,其餘的都是無意義的談話。關於世界的滅盡的談話是指「這個世界是由誰創造的,某某創造的,白色的烏鴉的骨頭是白色的,紅色的烏鴉的骨頭是紅色的」的說法等,這類是屬於世俗的爭論。關於海的滅盡的談話是指「為什麼海是大海,因海神的開採而成大海,因手的抬起而被稱為海」的說法等,這類是屬於無意義的海的滅盡的談話。如此,關於存在與不存在的說法是基於無意義的原因而產生的,存在與不存在的談話是這樣。這裡的「存在」是指永恒,「不存在」是指消滅。「存在」是指增長,「不存在」是指減少。「存在」是指慾望的快樂,「不存在」是指自我折磨。由此可知,關於存在與不存在的談話共有三十種動物談話。其餘部分在各處都是簡單的總結。 第一部分結束。 關於《法輪的轉動》的章節 關於《法輪轉動經》的解釋。

  1. Dutiyassa paṭhame bārāṇasiyanti evaṃnāmake nagare. Isipatane migadāyeti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānavasena dinnattā migadāyasaṅkhāte ārāme. Ettha hi uppannuppannā sabbaññuisayo patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato sattāhaccayena nirodhasamāpattito vuṭṭhitā anotattadahe katamukhadhovanādikiccā ākāsena āgantvā paccekabuddhaisayopettha otaraṇavasena patanti, uposathatthañca anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantāpi tatova uppatantīti iminā isīnaṃ patanuppatanavasena taṃ 『『isipatana』』nti vuccati.

Āmantesīti dīpaṅkarapādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento anupubbena pacchimabhave katābhinikkhamano anupubbena bodhimaṇḍaṃ patvā tattha aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ unnādento sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe vītināmetvā mahābrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā lokānuggahena bārāṇasiṃ gantvā pañcavaggiye saññāpetvā dhammacakkaṃ pavattetukāmo āmantesi.

Dveme, bhikkhave, antāti dve ime, bhikkhave, koṭṭhāsā. Imassa pana padassa saha samudāhārena samudāhāranigghoso heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassilokadhātuṃ pattharitvā aṭṭhāsi. Tasmiṃyeva samaye aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu, pacchimadisāya sūriyo atthameti, pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā imaṃ dhammacakkappavattanasuttaṃ ārabhanto 『『dveme, bhikkhave, antā』』tiādimāha.

Tattha pabbajitenāti gihisaṃyojanaṃ chinditvā pabbajjupagatena. Na sevitabbāti na vaḷañjetabbā . Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako. Pothujjanikoti andhabālajanena āciṇṇo. Anariyoti na ariyo na visuddho na uttamo na vā ariyānaṃ santako. Anatthasaṃhitoti na atthasaṃhito, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo, attano dukkhakaraṇanti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho.

Paññācakkhuṃ karotīti cakkhukaraṇī. Dutiyapadaṃ tasseva vevacanaṃ. Upasamāyāti kilesūpasamatthāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Sesamettha yaṃ vattabbaṃ siyā, taṃ heṭṭhā tattha tattha vuttameva. Saccakathāpi sabbākāreneva visuddhimagge (visuddhi.

第二部分提到「瓦拉納西」,是指這個名字的城市。關於「伊希帕塔納的野鹿」,是指因聖者的降臨而得名的野鹿,因為給予了野鹿安全的庇護。這裡確實是因每一個出現的全知者而降臨,意指他們坐在這裡以便轉動法輪。由於從南達木拉的山脈,經過七天的涅槃定而出,經過清洗面孔等的工作,藉由天空降臨,前往此地的獨覺佛陀們也因此降臨,參與了安居日與非安居日的聚會,前往甘德哈馬達那的眾生也從那裡飛來,因此被稱為「伊希帕塔納」。 「召喚」是指從地藏菩薩的腳下開始,逐漸積累圓滿的波羅蜜,逐漸在後世完成,最終抵達菩提樹,坐在無敗的寶座上,破壞魔王的力量,回憶起前生,清凈中間的天眼,最後在後世升起十千個世界,獲得全知,經過七天在菩提樹下度過,因大梵天的請求而開始講法,觀察世界,因恩惠而前往瓦拉納西,召集五位同伴,準備轉動法輪。 「有兩個,比丘們,邊界」,這兩個,比丘們,是兩個地方。與這個詞相應的聚集聲響,向下通往無間地獄,向上通往天界,擴充套件至十千個世界。就在那時,十八個種類的天人聚集在一起,西方的太陽正在落下,東南方在阿薩拉星的影響下,圓滿的月亮正在升起。在那個時刻,佛陀開始講述《法輪轉動經》,說:「有兩個,比丘們,邊界」。 在這裡,出家者是指切斷世俗的束縛而出家的。不可被利用是指不可被輕視。此處的「慾望」是指對世俗慾望的追求。低劣的意思是卑微的。村莊的意思是指村民的後裔。普通人是指被盲目和愚笨所佔有。非聖者是指既不是聖者,也不是清凈的,或不是優秀的,或不是聖者的後裔。無益的意味著沒有利益,因有益的原因而不依賴。自我折磨的追求是指對自己痛苦的追求。痛苦是指因刺痛、折磨等而帶來的痛苦。 「使智慧之眼清晰」是指開啟智慧之眼。第二個詞的意思也是如此。爲了安寧是指爲了克服煩惱。爲了知道是指爲了理解四個真理。爲了覺悟是指爲了證得四個真理。爲了涅槃是指爲了實現涅槃的目的。其餘的內容在這裡應當如前所述。關於真理的講述也應當以相同的方式進行。

2.529) vitthāritā.

Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ. Ettha hi 『『idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudaya』』nti evaṃ catūsu saccesu yathābhūtaṃ ñāṇaṃ saccañāṇaṃ nāma. Tesuyeva 『『pariññeyyaṃ pahātabba』』nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. 『『Pariññātaṃ pahīna』』nti evaṃ tassa tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannañāṇasaṅkhātaṃ dassanaṃ. Dhammacakkhunti aññattha tayo maggā tīṇi ca phalāni dhammacakkhu nāma honti, idha paṭhamamaggova.

Dhammacakketi paṭivedhañāṇe ceva desanāñāṇe ca. Bodhipallaṅke nisinnassa hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, isipatane nisinnassa dvādasākārāya saccadesanāya pavattitaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa ure pavattañāṇameva. Imāya desanāya pakāsentena bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti , tāva naṃ bhagavā pavatteti nāma, patiṭṭhite ca pavattitaṃ nāma. Taṃ sandhāya pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuntiādi vuttaṃ.

Tattha bhummāti bhūmaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā – 『『etaṃ bhagavatā』』tiādīni vadantā anusāvayiṃsu. Obhāsoti sabbaññutaññāṇobhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha. Aññāsi vata, bho, koṇḍaññoti imassapi udānassa udāhāranigghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.

  1. Saṅkāsanasuttavaṇṇanā

  2. Navame aparimāṇā vaṇṇāti appamāṇāni akkharāni. Byañjanāti tesaṃyeva vevacanaṃ, vaṇṇānaṃ vā ekadesā yadidaṃ byañjanā nāma. Saṅkāsanāti vibhattiyo. Ekamekasmiñhi sacce sabbākārena vitthāriyamāne vaṇṇādīnaṃ anto nāma natthi. Tasmā evamāha.

  3. Tathasuttavaṇṇanā

  4. Dasame sabhāvāvijahanaṭṭhena tathaṃ. Dukkhañhi dukkhameva vuttaṃ. Sabhāvassa amoghatāya avitathaṃ. Na hi dukkhaṃ adukkhaṃ nāma hoti. Aññabhāvānupagamena anaññathaṃ. Na hi dukkhaṃ samudayādibhāvaṃ upagacchati. Samudayādīsupi eseva nayoti.

Dhammacakkappavattanavaggo dutiyo.

  1. Koṭigāmavaggo

  2. Koṭigāmasuttavaṇṇanā

  3. Tatiyassa paṭhame ananubodhāti ananubujjhanena. Appaṭivedhāti appaṭivijjhanena.

  4. Dutiyakoṭigāmasuttavaṇṇanā

  5. Dutiye cetovimutti paññāvimuttīti phalasamāpattiphalapaññānaṃ nāmaṃ.

  6. Tathasuttavaṇṇanā

  7. Sattame tasmā ariyasaccānīti yasmā tathāni avitathāni anaññathāni, tasmā ariyānaṃ saccānīti vuccanti. Na hi vitathāni ariyā ariyasaccato paṭivijjhanti.

  8. Lokasuttavaṇṇanā

  9. Aṭṭhame tathāgato ariyo, tasmā 『『ariyasaccānī』』ti yasmā ariyena tathāgatena paṭividdhattā desitattā ca tāni ariyasantakāni honti, tasmā ariyassa saccattā ariyasaccānīti attho.

  10. Gavampatisuttavaṇṇanā

  11. Dasame sahañcaniketi sahañcaniyanagare. Yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatītiādi ekapaṭivedhavasena vuttaṃ, imasmiñhi sutte ekapaṭivedhova kathito.

Koṭigāmavaggo tatiyo.

  1. Sīsapāvanavaggo

  2. Sīsapāvanasuttavaṇṇanā

  3. Catutthassa paṭhame yadidaṃ uparīti yāni imāni upari. Sīsapāvaneti sīsapārukkhe.

  4. Khadirapattasuttavaṇṇanā

  5. Dutiye anabhisameccāti ñāṇena anabhisamāgantvā, appaṭivijjhitvāti attho.

  6. Daṇḍasuttavaṇṇanā

2.529) 詳細說明。 三重回轉是指三種迴轉,即真理知識、行為知識和果報知識。在這裡,「這是苦的聖理,這是苦的起因」這樣在四個真理中如實的智慧稱為真理知識。它們的「應當理解,應當放棄」這樣的行為知識稱為行為知識。「已理解,已放棄」這樣的對於各自行為的瞭解稱為已作知識。十二種形態是指這四個真理中各自的三種形態,因此稱為十二種形態。智慧的見解是指因這三重回轉而產生的十二種形態所對應的見解。法輪是指對這三條道路和三種果報的理解,這裡是指第一條道路。 法輪是指對修行的知識和教導的知識。坐在菩提寶座上的人,從四個真理中產生的十二種形態的修行知識,以及在伊希帕塔納坐下的以十二種形態的真理教導而進行的教導,稱為法輪。這兩者都是十力佛陀的智慧所產生的。通過這次教導,佛陀轉動了法輪。直到阿難尊者與十八位天人一起在聽到初果的果位之前,佛陀才轉動法輪,已轉動的稱為轉動。對此,佛陀在轉動法輪時,地上的天人們稱讚並回應。 「地上的」是指地球的天人。稱讚並回應是指通過一次供養給予的善行,因此說「這是佛陀的」之類的話。光明是指全知的光明。因為在那時,佛陀的光輝超越了天人的光輝。你知道嗎,哦,孔達尼,這個例子也在十千個世界中被提及。 關於《歸宿經》的解釋 第九部分提到「無量的顏色」,是指無量的字母。字母是指這些的定義,顏色的部分即是這個字母。歸宿是指分離。在任何一個真理中,所有的顏色等都被詳細描述,因此沒有內部的東西。因此如此說。 關於《如是經》的解釋 第十部分是指性質的說明。苦就是苦。由於性質的真實存在而不變。苦不會是非苦。因不同的存在而不變。苦不會涉及到苦的起因等。關於起因等也是如此。 法輪轉動的章節第二部分結束。 關於《村莊的章節》 關於《村莊經》的解釋 第三部分提到「未覺悟」,是指未覺悟。少量的理解是指少量的認識。 關於《第二村莊經》的解釋 第二部分的心靈解脫與智慧解脫,即果位的修行和果位的智慧。 關於《如是經》的解釋 第七部分提到「因此是聖理」,因為這些真理是無變的、無異的,因此稱為聖者的真理。因為不變的真理不會被聖者所理解。 關於《世界經》的解釋 第八部分提到「如來是聖者」,因此「聖者的真理」是因為被聖者所理解和教導,因此那些是真理的存在,故稱為聖者的真理。 關於《牛王經》的解釋 第十部分提到「與他人一起」,是指與他人共同的村莊。比丘們,看到苦的人,也看到了苦的起因,這樣的說法是通過單一的理解而表達的,這裡在經文中提到的是單一的理解。 關於《村莊的章節》第三部分結束。 關於《樹蔭的章節》 關於《樹蔭經》的解釋 第四部分提到「上面」的意思是指這些在上面的東西。樹蔭是指樹的陰影。 關於《角葉經》的解釋 第二部分提到「未接觸」,是指未通過智慧接觸,少量的理解是指未完全明瞭。 關於《杖經》的解釋。

  1. Tatiye asmā lokā paraṃ lokanti imamhā manussalokā paraṃ nirayampi, tiracchānayonimpi, pettivisayampi, manussalokampi, devalokampi, gacchanti, punappunaṃ vaṭṭasmiṃyeva nibbattantīti attho.

  2. Sattisatasuttavaṇṇanā

  3. Pañcame evañcetaṃ, bhikkhave, assāti, bhikkhave, evaṃ ce etaṃ bhaveyya, nirantaraṃ sattisatehi haññamānassa dukkhadomanassehi sahevesa saccābhisamayo bhaveyya ceti attho.

  4. Indakhīlasuttavaṇṇanā

  5. Navame mukhaṃ olokentīti ajjhāsayaṃ olokenti. Ajjhāsayo idha mukhanti adhippeto.

  6. Vādatthikasuttavaṇṇanā

  7. Dasame silāyūpoti silāthambho. Soḷasakukkukoti soḷasahattho. Soḷasakukkūtipi pāṭho. Heṭṭhā nemaṅgamāti heṭṭhā āvāṭaṃ paviṭṭhā. Aṭṭha kukku uparinemassāti aṭṭha hatthā āvāṭassa upari uggantvā ṭhitā bhaveyyuṃ. Bhusāti balavatī. Sesaṃ sabbattha uttānamevāti.

Sīsapāvanavaggo catuttho.

  1. Papātavaggo

  2. Lokacintāsuttavaṇṇanā

  3. Pañcamassa paṭhame sumāgadhāya pokkharaṇiyāti evaṃnāmikāya pokkharaṇiyā. Lokacintaṃ cintentoti, 『『kena nu kho candimasūriyā katā, kena mahāpathavī, kena mahāsamuddo, kena sattā uppāditā, kena pabbatā, kena ambatālanāḷikerādayo』』ti evarūpaṃ lokacintaṃ cintento nisīdi.

Vicetoti vigatacitto vikkhittacitto vā. Bhūtaṃyeva addasāti te kira asurā sambarimāyaṃ samparivattetvā yathā ne so puriso hatthiassādīsu āruhante ukkhipitvā, bhisamuḷālacchiddehi pavisante passati, evaṃ adhiṭṭhahiṃsu. Taṃ sandhāya satthā 『『bhūtaṃyeva addasā』』ti āha. Devānaṃyeva mohayamānāti devānaṃ cittaṃ mohayantā. Tasmāti yasmā lokacintaṃ cintento ummattakopi hoti, tasmā.

2-3. Papātasuttādivaṇṇanā

1112-13. Dutiye paṭibhānakūṭoti eko mahanto pabbatasadiso mariyādapāsāṇo. Tatiye aniṭṭharūpanti aniṭṭhasabhāvaṃ.

  1. Kūṭāgārasuttavaṇṇanā

  2. Catutthe heṭṭhimaṃ gharaṃ akaritvāti thambhabhittipādussāpanādinā gharassa heṭṭhimabhāgaṃ akatvā.

  3. Vālasuttavaṇṇanā

  4. Pañcame santhāgāreti sippuggaṇhanasālāyaṃ. Upāsanaṃ karonteti kaṇḍakhipanasippaṃ karonte. Asanaṃ atipātenteti kaṇḍaṃ atikkamente. Poṅkhānupoṅkhanti ekaṃ kaṇḍaṃ khipitvā yathā assa sarassa poṅkhaṃ vijjhati, aparaṃ anupoṅkhaṃ nāma dutiyassa poṅkhaṃ, puna aparaṃ tassa poṅkhanti evaṃ atipātente addasa. Yatra hi nāmāti ye nāma. Durabhisambhavataranti dukkarataraṃ. Sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti ekaṃ vālaṃ sattadhā bhinditvā, tassa ekaṃ bhedaṃ gahetvā, vātiṅgaṇamajjhe bandhitvā, aparaṃ bhedaṃ kaṇḍassa aggakoṭiyaṃ bandhitvā, usabhamatte ṭhito kaṇḍabaddhāya koṭiyā taṃ vātiṅgaṇabaddhakoṭiṃ paṭivijjheyyāti attho. Tasmāti yasmā evaṃ duppaṭivijjhāni cattāri saccāni, tasmā.

  5. Paṭhamachiggaḷayugasuttavaṇṇanā

  6. Sattame aññamaññakhādikāti aññamaññaṃ khādanaṃ. Dubbalakhādikāti balavantehi macchādīhi dubbalānaṃ macchādīnaṃ khādanaṃ.

  7. Dutiyachiggaḷayugasuttavaṇṇanā

第三部分是指「這個世界與彼世」,即從這個人間界到地獄、動物道、餓鬼道、人間界、天界,眾生不斷輪迴,反覆再生的意思。 關於《七十種》的解釋 第五部分提到「這樣的比丘們」,比丘們,如果這樣的事情存在,意味著在不斷承受七十種痛苦和煩惱的情況下,能夠獲得真實的智慧。 關於《天魔經》的解釋 第九部分提到「觀察面孔」,是指觀察內心的意圖。這裡「意圖」指的是面孔。 關於《石柱經》的解釋 第十部分提到「石柱」,是指石頭的支柱。十六隻雞是指十六隻手。十六隻雞也是如此。下面的「不是這個地方」是指下面的入口。八隻雞在上面是指八隻手在入口上方升起。強大的意思是指強壯的。其餘部分在各處都是簡單的總結。 關於《樹蔭的章節》第四部分結束。 關於《山的章節》 關於《世間思維經》的解釋 第五部分提到「美麗的池塘」,是指名為「美麗池塘」的池塘。思考世間的思維是指思考「究竟是誰創造了月亮和太陽,誰創造了大地,誰創造了大海,誰使眾生升起,誰創造了山脈和水草」等等思考。 思考是指心智的消散或分散。確實看到的是指那些天人,在被束縛的情況下,像那個人在乘坐大象或馬時被抬起,進入洞穴時看到的,正如那樣,他們也這樣認為。因此,佛陀說「確實看到了」是指這一點。天人們因而迷惑,正因如此,思考世間的思維會讓人發狂。 2-3. 關於《山經》的解釋 1112-13. 第二部分提到「堅固的山」,是指一塊巨大的石頭,像山一樣的界限。第三部分的「不可思議的形態」是指不可思議的性質。 關於《樓閣經》的解釋 第四部分提到「未建造的房屋」,是指未通過支柱、墻壁等構建的房屋的底部。 關於《小鳥經》的解釋 第五部分提到「聚集的地方」,是指工藝品的製作場所。進行禮拜是指進行某種工藝的活動。坐下是指超越某種工藝。拋棄是指拋棄某個部分。拋棄與不拋棄是指拋棄一個部分后,像箭射中一樣,另一個部分則是第二個部分,之後再拋棄這個部分。這裡所說的「你們的名字」是指那些名字。難以獲得是指更難獲得。七次被切割的毛髮,若用一根毛髮切割七次,抓住其中一段,放在中間,另一段則固定在毛髮的前端,站在牛的頭上,若用這種方法切割,便能獲得這個意思。因此,正因如此,這四個真理是如此難以理解。 關於《第一塊石頭經》的解釋 第七部分提到「彼此吃食」,是指彼此之間的食物。難以被吃掉是指被強壯的魚等所吃掉的弱小魚等的食物。 關於《第二塊石頭經》的解釋。

  1. Aṭṭhame mahāpathavīti cakkavāḷagabbhantarā mahāpathavī. Adhiccamidaṃ, bhanteti idaṃ adhiccuppattikaṃ sace taṃ yugaṃ na pūti bhaveyya, samudde udakaṃ na susseyya, so ca kacchapo na mareyya, api nāma yadicchāvasena siyāti attho.

Evaṃ adhiccamidaṃ, bhikkhaveti ettha mahāsīvatthero cattāri yugāni dasseti – puratthimacakkavāḷamukhavaṭṭiyaṃ ṭhitena purisena pakkhittayugassa hi chiggaḷena tassa andhakacchapassa gīvāya pavesanaṃ viya manussapaṭilābho adhiccapaṭilābhī. Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatuppādo adhiccatarasambhavo. Pacchimacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugadvayaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatappaveditassa dhammavinayassa dīpanaṃ adhiccatarasambhavaṃ. Uttaracakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugattayaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya catusaccapaṭivedho ativiya adhiccatarasambhavo veditabbo. Navamādīni abhisamayasaṃyutte vuttanayānevāti.

Papātavaggo pañcamo.

  1. Abhisamayavaggavaṇṇanā

  2. Abhisamayavaggo nidānavagge abhisamayasaṃyutte vitthāritova.

  3. Paṭhamaāmakadhaññapeyyālavaggo

  4. Paññāsuttavaṇṇanā

  5. Āmakadhaññapeyyāle ariyena paññācakkhunāti vipassanaṃ ādiṃ katvā lokiyalokuttarena ñāṇacakkhunā.

  6. Surāmerayasuttavaṇṇanā

1134.Surāmerayamajjappamādaṭṭhānā paṭiviratāti ettha surā nāma piṭṭhasurā, odanasurā, pūvasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañcavidhā. Merayaṃ nāma pupphāsavo, phalāsavoti, evaṃ vutto yo koci āsavo. Majjanti tadeva ubhayaṃ, yaṃ vā panaññampi surāsavavinimuttaṃ madanīyaṃ. Yāya cetanāya taṃ pivanti, sā pamādassa kāraṇattā pamādaṭṭhānaṃ nāma, tato paṭiviratāti attho.

6-7. Matteyyasuttādivaṇṇanā

1136-37.Matteyyāti mātuhitā, mātari sammāpaṭipannāti attho. Petteyyādīsu pituhitā petteyyā.

8-9. Sāmaññasuttādivaṇṇanā

1138-39. Samaṇānaṃ hitā sāmaññā. Brāhmaṇānaṃ hitā brahmaññā. Tesu tesu sammā paṭipannānaṃyevetaṃ adhivacanaṃ.

  1. Pacāyikasuttavaṇṇanā

1140.Kule jeṭṭhāpacāyinoti kule jeṭṭhānaṃ apacāyino, nīcavuttinoti attho.

  1. Dutiyaāmakadhaññapeyyālavaggo

  2. Bījagāmasuttavaṇṇanā

1148.Bījagāmabhūtagāmasamārambhāti mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanapacanādibhāvena vikopanā paṭiviratāti attho.

  1. Vikālabhojanasuttavaṇṇanā

1149.Vikālabhojanāti kālātikkantabhojanā, majjhanhikātikkamato paṭṭhāya yāvakālikaparibhogāti attho.

  1. Gandhavilepanasuttavaṇṇanā

  2. Mālādīsu mālāti yaṃ kiñci pupphaṃ. Gandhanti yaṃ kiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhantā dhārenti nāma, ūnaṭṭhānaṃ pūrentā maṇḍenti nāma, gandhavasena chavirāgavasena ca sādiyantā vibhūsenti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho.

  3. Tatiyaāmakadhaññapeyyālavaggo

  4. Naccagītasuttavaṇṇanā

  5. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.

  6. Uccāsayanasuttavaṇṇanā

第八部分提到「大地」,是指圓環中的大地。如果這個地方是如此,那麼這就是超越的意思;如果這個地方沒有腐臭,海水不會乾涸,那麼那隻龜也不會死,意思是即使它是隨意的。 如此超越,比丘們,在這裡大長老示現四種境界——在東邊的圓環中,站著的人通過抓住邊緣,像那隻黑龜的脖子一樣,進入人類的獲得,稱為超越的獲得。在南邊的圓環中,站著的通過抓住邊緣,在經過第一境界后,像那隻龜的脖子一樣,獲得瞭如來的誕生,稱為超越的產生。在西邊的圓環中,站著的通過抓住邊緣,在經過兩個前境界后,像那隻龜的脖子一樣,獲得瞭如來所宣說的法教,稱為超越的產生。在北邊的圓環中,站著的通過抓住邊緣,在經過三個前境界后,像那隻龜的脖子一樣,獲得了四聖諦的徹悟,稱為超越的產生。第九等的境界則是以相同的方式表達的。 關於《山的章節》第五部分結束。 關於《徹悟的章節》的解釋 徹悟的章節在因緣章節中,關於徹悟的內容已經詳細說明。 關於《第一種穀物的章節》 關於《智慧的解釋》 第一種穀物的章節中,聖者的智慧之眼是指通過智慧觀察而獲得的世俗和超世俗的知識之眼。 關於《酒與飲料的章節》 酒與飲料的中毒是指對酒的五種分類,包括底層酒、米酒、花酒、混合酒和與材料相關的酒。飲料是指花果酒等,任何被稱為「酒」的東西。飲用的意識是指因意識而飲用的,因而稱為中毒的原因,因此被稱為對中毒的戒斷。 6-7. 關於《母親的章節》等的解釋 1136-37. 母親是指母親的親屬,母親是指善行者。父親的親屬是指父親的親屬。 8-9. 關於《共同的章節》等的解釋 1138-39. 聖者的利益是指共同的利益。婆羅門的利益是指婆羅門的利益。對於那些善行者來說,這個稱謂是適用的。 關於《家族的章節》的解釋 在家庭中,長子是指家庭中的長子,指的是低賤的生活。 關於《第二種穀物的章節》 關於《種子村的章節》的解釋 種子村的根本是指根種、色種、果種、主要種子等五種種子,任何植物的根部、種子等,因而被稱為種子村的根本,因切割、焚燒等而被禁止。 關於《不當飲食的章節》的解釋 不當飲食是指超出時限的飲食,從中午開始,直到時限內的消費。 關於《香膏的章節》的解釋 在花環中,花是指任何花朵。香是指任何香味的東西。塗抹是指使面板光滑。在這裡,塗抹的意思是指,填補不足的地方,裝飾身體。因而,因不正當的意識而導致的花環等,世人所做的,因而被稱為戒斷。 關於《第三種穀物的章節》 關於《舞蹈與歌唱的章節》的解釋 由於教導的非順應性,顯現出清晰的表現,稱為清晰的表現。通過自身的舞蹈、歌唱等,或通過其他人的舞蹈、歌唱等,至少也可以通過孔雀的舞蹈等表現出清晰的表現。因此,舞蹈、歌唱、樂器的清晰表現是指舞蹈、歌唱、樂器的清晰表現。舞蹈等本身並不適合被比丘或比丘尼所參與。 關於《高座的章節》的解釋。

1152.Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ, tato paṭiviratāti attho.

  1. Jātarūpasuttavaṇṇanā

1153.Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo – lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassāpi paṭiggahaṇā paṭiviratā. Neva naṃ uggaṇhanti na uggaṇhāpenti, na upanikkhittaṃ sādiyantīti attho.

  1. Āmakadhaññasuttavaṇṇanā

  2. Āmakadhaññapaṭiggahaṇāti sāli-vīhi-yava-godhuma-kaṅgu-varaka-kudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva.

  3. Āmakamaṃsasuttavaṇṇanā

1155.Āmakamaṃsapaṭiggahaṇāti ettha aññatra uddissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.

  1. Kumārikasuttavaṇṇanā

1156.Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva.

  1. Dāsidāsasuttavaṇṇanā

1157.Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, 『『kappiyakārakaṃ dammi, ārāmikaṃ dammī』』ti evaṃ vutte pana vaṭṭati.

  1. Catutthaāmakadhaññapeyyālavaggo

  2. Khettavatthusuttavaṇṇanā

1161.Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo . Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

2-3. Kayavikkayasuttādivaṇṇanā

1162-63.Kayavikkayāti kayā ca vikkayā ca. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānuyogāti evamettha attho veditabbo.

  1. Tulākūṭasuttavaṇṇanā

  2. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ, aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti. Tato janapadaṃ gantvā, kiñcideva aḍḍhakulaṃ pavisitvā, 『『suvaṇṇabhājanāni kiṇathā』』ti vatvā, agghe pucchite samagghataraṃ dātukāmā honti, tato tehi 『『kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo』』ti vutte 『『vīmaṃsitvā gaṇhathā』』ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

Mānakūṭaṃ hadayabheda-sikhābheda-rajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati . Tāni hi gaṇhanto heṭṭhāchiddena mānena 『『saṇikaṃ āsiñcā』』ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena sikhaṃ bhindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantaṃ mahantaṃ katvā minanti.

  1. Ukkoṭanasuttavaṇṇanā

高座是指超越標準的。大座是指不合適的床,因此被稱為戒斷。 關於《金銀經》的解釋 金銀是指黃金。銀是指鑄幣——鐵、銅、木等,任何被稱為鑄幣的物品,皆不應被接受。無論是接受還是不接受,皆不應被認可。 關於《穀物的章節》的解釋 穀物的接受是指對稻米、穀物、小麥、燕麥、雜糧等七種穀物的接受。不僅僅是這些的接受,僧侶們的飲食也不應被接受。 關於《肉的章節》的解釋 肉的接受是指在沒有其他選擇的情況下,接受肉類的覆蓋,僧侶們不應接受這種肉,也不應接受飲食。 關於《少女的章節》的解釋 女性少女的接受是指女性的接納,其他則是指少女。對她們的接受和飲食都是不合適的。 關於《奴隸的章節》的解釋 奴隸的接受是指以奴隸的身份接受他們,不應說「我給你們合適的東西,我給你們園中的東西」,這樣是可以的。 關於《第四種穀物的章節》 關於《田地的章節》的解釋 在不適合的田地等方面,應該根據適當和不適當的原則進行考慮。在這裡,田地是指種植的地方。物體是指種植的地方。如果兩者都種植,那麼就是田地。因此,未種植的地方是物體。根據田地的定義,播種等也應被考慮。 2-3. 關於《身體與交易的章節》的解釋 1162-63. 身體與交易是指身體和交易。使者是指使者的工作,持家者的信件或教義等。派遣是指從家到家的小型派遣。跟隨是指兩者的結合。因此,使者的派遣與跟隨是相同的。 關於《秤的章節》的解釋 秤是指欺騙。在這裡,秤分為四種:形狀秤、肢體秤、抓取秤、隱藏秤。形狀秤是指用兩秤相同的方式來稱量,給出小的量。肢體秤是指在後面用手抓取秤,給出前面的量。抓取秤是指在根部抓取繩子,給出上面的量。隱藏秤是指將秤做得很薄,內部填充,抓取后給出上面的量。 金是指金器,欺騙是指金器的秤。如何欺騙?用一個金器做成的秤,另外兩個或三個鐵器的金色外觀。然後去市場,進入某個小村莊,詢問「買金器」,在上面詢問后,想要給出更高的價格,因此他們會問「如何知道這些金器的質量」,然後說「仔細稱量」用石頭敲打金器,給出所有的器具后離開。 標準秤分為三種:心臟的破裂、頭部的破裂、繩子的斷裂。在這裡,心臟的破裂是指在用金器稱量時產生的。因為在稱量時,下面的部分會被稱為「慢慢地澆灌」,然後在內部的部分會被大量填充,給出後會迅速填滿。頭部的破裂在用芝麻等稱量時會出現。因為在稱量時,慢慢地抬起頭,給出的速度會迅速打破。繩子的斷裂在田地的稱量時會出現。因為在未獲得的情況下,田地的部分會被大量稱量。 關於《拋擲的章節》的解釋。

1165.Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃvatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto 『『kiṃ, bho, migo agghati, kiṃ migapotako』』ti?, Āha. 『『Migo dve kahāpaṇe, migapotako eka』』nti ca vutte kahāpaṇaṃ datvā, migapotakaṃ gahetvā thokaṃ gantvā nivatto 『『na me, bho, migapotakena attho, migaṃ me dehī』』ti āha. Tena hi dve kahāpaṇe dehīti. Nanu, bho, mayā paṭhamaṃ eko kahāpaṇo dinnoti. Āma dinnoti. Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantīti. So 『『kāraṇaṃ vadatī』』ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogā vañcanasāciyogā nikatisāciyogāti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

6-11. Chedanasuttādivaṇṇanā

1166-

關於《拋擲的章節》的解釋,拋擲是指以合適或不合適的方式抓住物品。欺騙是指通過各種手段欺騙他人。在這裡有一個故事——有一個賭徒帶著一隻鹿和一隻鹿仔來到這裡。這個賭徒問:「喂,鹿值多少錢,鹿仔又值多少錢?」他回答:「鹿值兩個銖,鹿仔值一個銖。」於是他給了兩個銖,抓住鹿仔,走了一段路后停下來說:「不,我要鹿仔,給我鹿。」因此他又給了兩個銖。難道不是我第一次給了一個銖嗎?「是的,給了。」他又抓住鹿仔,因此他也給了這個銖,結果這兩個銖就變成了鹿仔。他「說原因」后,抓住鹿仔,不再給鹿。 近距離是指通過關係或欺騙的方式,抓住物品,假裝成黃金,實際上是劣質的金子,這種欺騙的表現。狡詐的關係是指狡猾的關係。這就是這些拋擲的名稱。因此,拋擲的狡詐關係、欺騙的狡詐關係、近距離的狡詐關係,這樣的意思應當被理解。有些人則稱之為通過展示他物而進行的變化關係。而這一切都是通過欺騙所聚合的。 6-11. 關於《切割的章節》等的解釋。

71.Chedanādīsu chedananti hatthacchedanādi. Vadhoti maraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādipaṭicchannā musanti, ayaṃ gumbaviparāmoso.

Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasakiriyā, gehaṃ pavisitvā, manussānaṃ ure satthaṃ ṭhapetvā, icchitabhaṇḍaggahaṇaṃ. Evametasmā chedanavadhabandhanaviparāmosaālopasahasākārā paṭiviratā. Sesaṃ sabbattha uttānatthamevāti.

Āmakadhaññapeyyālavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mahāvaggavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā hi –

『『Bahukārassa yatīnaṃ vipassanācāranipuṇabuddhīnaṃ,

Saṃyuttavaranikāyassa atthasaṃvaṇṇanaṃ kātuṃ.

『『Saddhammassa ciraṭṭhitimāsisamānena yā mayā;

Nipuṇā aṭṭhakathā āraddhā sāratthapakāsinī nāma.

『『Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā;

Aṭṭhasattatimattāya pāḷiyā bhāṇavārehi.

『『Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi;

Atthappakāsanatthāya āgamānaṃ kato yasmā.

『『Tasmā tena sahāyaṃ aṭṭhakathā bhāṇavāragaṇanāya;

Thokena aparipūraṃ sattatiṃsasataṃ hoti.

『『Sattatiṃsādhikasata-parimāṇaṃ bhāṇavārato evaṃ;

Samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ.

『『Mūlaṭṭhakathāya sāramādāya mayā imaṃ karontena;

Yaṃ puññamupacitaṃ tena hotu sabbo sukhī loko.

『『Etissā karaṇatthaṃ therena bhadantajotipālena;

Sucisīlena subhāsitassa pakāsayantañāṇena.

『『Sāsanavibhūtikāmena yācamānena maṃ subhaguṇena;

Yaṃ samadhigataṃ puññaṃ tenāpi jano sukhī bhavatū』』ti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā.

『『Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā.

『『Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino』』ti.

關於《切割的章節》的解釋,切割是指手部切割等。殺戮是指死亡。束縛是指通過繩索等的束縛。顛倒是指高山的顛倒,洞穴的顛倒,分為兩種。高山的顛倒是指在雪崩時被雪覆蓋而欺騙沿路行走的人,這就是高山的顛倒。洞穴的顛倒是指被洞穴等覆蓋而欺騙。 空談是指村莊、城鎮等的消失。突發事件是指突發的行為,進入家中,放置在人們的胸口,抓住想要的物品。由此可見,切割、殺戮、束縛、顛倒、空談、突發事件等都應被禁止。其餘部分在各處都是顯而易見的。 關於《穀物的章節》的解釋已結束。 如此,關於《相應經》的註釋 大部分的解釋已結束。 結論 至此—— 「爲了眾多的修行者,精通觀察之道的智者們, 爲了編寫《相應經》的意義。 「爲了信仰的長久存在,正法的堅持, 我開始了精妙的註釋,名為《意義的闡明》。 「這部偉大的註釋是以其精髓為基礎完成的; 以八十七個部分的巴利文為依據。 「六十一個部分的《清凈道》也是以這些為依據; 爲了闡明其意義而進行的整理。 「因此,藉助於這部註釋,編排的部分, 稍微未完成的七百三十七部分。 「七百三十七加一百的部分,正是如此; 時間的顯示是偉大的寺院的居住者們。 「以根本註釋的精髓為基礎,我所做的這一切; 愿所有積累的功德,使眾生都幸福。 「爲了這一事業,尊者喬提帕拉以清凈的品德, 以美好的言辭和智慧的闡明,來展示。 「愿因教法的光輝,因乞求我美好的德行; 愿眾生因所獲得的功德而幸福。」 以最純凈的信仰、智慧、精進的品質,具備正直、溫和等美德的積累,具備智慧、具備能夠把握時機的能力,具備對法的理解,具備對三藏的精通,具備對釋迦教義的深刻理解,愿以此成就的功德,愿眾生皆得幸福。

Sāratthappakāsinī nāma

Saṃyuttanikāya-aṭṭhakathā sabbākārena niṭṭhitā.

《意義的闡明》名為