B0102041011(1)samaṇasaññāvaggo(沙門念品)
(11) 1. Samaṇasaññāvaggo
-
Samaṇasaññāsuttaṃ
-
『『Tisso imā, bhikkhave, samaṇasaññā bhāvitā bahulīkatā satta dhamme paripūrenti. Katamā tisso? Vevaṇṇiyamhi ajjhupagato, parapaṭibaddhā me jīvikā, añño me ākappo karaṇīyoti – imā kho, bhikkhave, tisso samaṇasaññā bhāvitā bahulīkatā satta dhamme paripūrenti.
『『Katame satta? Santatakārī [satatakārī (syā. pī. ka.)] hoti santatavutti [satatavutti (syā. pī.)] sīlesu, anabhijjhālu hoti, abyāpajjo hoti, anatimānī hoti, sikkhākāmo hoti , idamatthaṃtissa hoti jīvitaparikkhāresu, āraddhavīriyo ca [āraddhaviriyo ca (sī. pī.), āraddhaviriyo (syā.)] viharati. Imā kho, bhikkhave, tisso samaṇasaññā bhāvitā bahulīkatā ime satta dhamme paripūrentī』』ti. Paṭhamaṃ.
-
Bojjhaṅgasuttaṃ
-
『『Sattime, bhikkhave, bojjhaṅgā bhāvitā bahulīkatā tisso vijjā paripūrenti. Katame satta? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo – ime kho, bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā tisso vijjā paripūrenti. Katamā tisso? Idha, bhikkhave, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti . Āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Ime kho, bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā imā tisso vijjā paripūrentī』』ti. Dutiyaṃ.
-
Micchattasuttaṃ
-
『『Micchattaṃ , bhikkhave, āgamma virādhanā hoti, no ārādhanā. Kathañca, bhikkhave, micchattaṃ āgamma virādhanā hoti, no ārādhanā? Micchādiṭṭhikassa, bhikkhave, micchāsaṅkappo pahoti, micchāsaṅkappassa micchāvācā pahoti, micchāvācassa micchākammanto pahoti, micchākammantassa micchāājīvo pahoti, micchāājīvassa micchāvāyāmo pahoti, micchāvāyāmassa micchāsati pahoti, micchāsatissa micchāsamādhi pahoti, micchāsamādhissa micchāñāṇaṃ pahoti, micchāñāṇissa [micchāñāṇassa (pī. ka.)] micchāvimutti pahoti. Evaṃ kho, bhikkhave, micchattaṃ āgamma virādhanā hoti, no ārādhanā.
『『Sammattaṃ, bhikkhave, āgamma ārādhanā hoti, no virādhanā. Kathañca, bhikkhave, sammattaṃ āgamma ārādhanā hoti, no virādhanā? Sammādiṭṭhikassa, bhikkhave, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa [sammāñāṇassa (pī. ka.)] sammāvimutti pahoti. Evaṃ kho, bhikkhave, sammattaṃ āgamma ārādhanā hoti, no virādhanā』』ti. Tatiyaṃ.
- Bījasuttaṃ
104.[a. ni.
第十一章 1. 沙門想品 1. 沙門想經 "比丘們,這三種沙門想,若經常修習培養,能圓滿七法。哪三種?即:'我已接受出家生活','我的生活依賴他人','我應有不同的行為'—— 比丘們,這三種沙門想,若經常修習培養,能圓滿七法。 "哪七法?經常行善且品行穩定,不貪求,無嗔恨,不傲慢,樂於學習,對生活必需品知足,精進而住。比丘們,這三種沙門想,若經常修習培養,能圓滿這七法。"第一 2. 覺支經 "比丘們,這七覺支,若經常修習培養,能圓滿三明。哪七種?念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支——比丘們,這七覺支,若經常修習培養,能圓滿三明。哪三明?在此,比丘憶念種種宿命,即一生、二生、三生......如是能憶念種種宿命的狀況與細節。以清凈超人的天眼......了知眾生隨業而去。以漏盡......證得而住。比丘們,這七覺支,若經常修習培養,能圓滿這三明。"第二 3. 邪性經 "比丘們,依邪性則有失壞,無成就。比丘們,如何依邪性則有失壞,無成就?比丘們,邪見者生起邪思維,邪思維者生起邪語,邪語者生起邪業,邪業者生起邪命,邪命者生起邪精進,邪精進者生起邪念,邪念者生起邪定,邪定者生起邪智,邪智者生起邪解脫。比丘們,如是依邪性則有失壞,無成就。 "比丘們,依正性則有成就,無失壞。比丘們,如何依正性則有成就,無失壞?比丘們,正見者生起正思維,正思維者生起正語,正語者生起正業,正業者生起正命,正命者生起正精進,正精進者生起正念,正念者生起正定,正定者生起正智,正智者生起正解脫。比丘們,如是依正性則有成就,無失壞。"第三 4. 種子經 [未完待續]
1.306; kathā. 708] 『『Micchādiṭṭhikassa, bhikkhave, purisapuggalassa micchāsaṅkappassa micchāvācassa micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatissa micchāsamādhissa micchāñāṇissa micchāvimuttissa yañca kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ [samādiṇṇaṃ (pī. ka.)] yañca vacīkammaṃ… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa [diṭṭhi hi (sī. syā. pī.)], bhikkhave, pāpikā.
『『Seyyathāpi, bhikkhave, nimbabījaṃ vā kosātakibījaṃ vā tittakālābubījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati , sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījañhi, bhikkhave, pāpakaṃ. Evamevaṃ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa micchāsaṅkappassa micchāvācassa micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatissa micchāsamādhissa micchāñāṇissa micchāvimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave , pāpikā.
『『Sammādiṭṭhikassa, bhikkhave, purisapuggalassa sammāsaṅkappassa sammāvācassa sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatissa sammāsamādhissa sammāñāṇissa sammāvimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā.
『『Seyyathāpi, bhikkhave, ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya pathaviyā nikkhittaṃ yañca pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ sātattāya madhurattāya asecanakattāya saṃvattati. Taṃ kissa hetu? Bījañhi bhikkhave, bhaddakaṃ. Evamevaṃ kho, bhikkhave, sammādiṭṭhikassa…pe. … sammāvimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā』』ti. Catutthaṃ.
-
Vijjāsuttaṃ
-
『『Avijjā , bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā, anvadeva ahirikaṃ anottappaṃ. Avijjāgatassa, bhikkhave, aviddasuno micchādiṭṭhi pahoti, micchādiṭṭhikassa micchāsaṅkappo pahoti, micchāsaṅkappassa micchāvācā pahoti, micchāvācassa micchākammanto pahoti, micchākammantassa micchāājīvo pahoti, micchāājīvassa micchāvāyāmo pahoti, micchāvāyāmassa micchāsati pahoti, micchāsatissa micchāsamādhi pahoti, micchāsamādhissa micchāñāṇaṃ pahoti, micchāñāṇissa micchāvimutti pahoti.
『『Vijjā, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā, anvadeva hirottappaṃ. Vijjāgatassa, bhikkhave, viddasuno sammādiṭṭhi pahoti, sammādiṭṭhikassa sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa sammāvimutti pahotī』』ti. Pañcamaṃ.
- Nijjarasuttaṃ
106.[dī. ni.
"比丘們,對於持邪見的人、具邪思維者、具邪語者、具邪業者、具邪命者、具邪精進者、具邪念者、具邪定者、具邪智者、具邪解脫者,凡是隨其見解而完全受持的身業、語業、意業,以及其意願、希求、志向和諸行,這一切都導向不可意、不可愛、不可樂、無益、痛苦。為什麼?因為,比丘們,他的見解是惡的。 "比丘們,譬如楝樹種子、苦瓜種子或苦葫蘆種子,種在濕潤的土地裡,吸收了土地的養分和水分,一切都轉化為苦味、辛辣味和不悅味。為什麼?因為,比丘們,種子是惡的。同樣地,比丘們,對於持邪見的人......[重複上述內容]......為什麼?因為,比丘們,他的見解是惡的。 "比丘們,對於持正見的人、具正思維者、具正語者、具正業者、具正命者、具正精進者、具正念者、具正定者、具正智者、具正解脫者,凡是隨其見解而完全受持的身業、語業、意業,以及其意願、希求、志向和諸行,這一切都導向可意、可愛、可樂、有益、快樂。為什麼?因為,比丘們,他的見解是善的。 "比丘們,譬如甘蔗種子、稻種子或葡萄種子,種在濕潤的土地裡,吸收了土地的養分和水分,一切都轉化為甜味、美味和令人愉悅。為什麼?因為,比丘們,種子是善的。同樣地,比丘們,對於持正見的人......[略]......為什麼?因為,比丘們,他的見解是善的。"第四 5. 明經 "比丘們,無明是不善法生起的先導,隨之而來的是無慚無愧。比丘們,對於具無明、無智者,生起邪見;邪見者生起邪思維,邪思維者生起邪語,邪語者生起邪業,邪業者生起邪命,邪命者生起邪精進,邪精進者生起邪念,邪念者生起邪定,邪定者生起邪智,邪智者生起邪解脫。 "比丘們,明是善法生起的先導,隨之而來的是慚愧。比丘們,對於具明、有智者,生起正見;正見者生起正思維,正思維者生起正語,正語者生起正業,正業者生起正命,正命者生起正精進,正精進者生起正念,正念者生起正定,正定者生起正智,正智者生起正解脫。"第五 6. 衰損經 [未完待續]
3.360] 『『Dasayimāni , bhikkhave, nijjaravatthūni. Katamāni dasa? Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi nijjiṇṇā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo nijjiṇṇo hoti; ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāājīvassa , bhikkhave, micchāājīvo nijjiṇṇo hoti; ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇo hoti; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāñāṇissa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāvimuttissa, bhikkhave, micchāvimutti nijjiṇṇā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Imāni kho, bhikkhave, dasa nijjaravatthūnī』』ti. Chaṭṭhaṃ.
- Dhovanasuttaṃ
"比丘們,這是十種衰損事。是哪十種?比丘們,對於正見者,邪見已衰損;由邪見為緣而生起的諸多惡不善法也已衰損;由正見為緣,諸多善法得以修習圓滿。 "比丘們,對於正思維者,邪思維已衰損;由邪思維為緣而生起的諸多惡不善法也已衰損;由正思維為緣,諸多善法得以修習圓滿。 "比丘們,對於正語者,邪語已衰損;由邪語為緣而生起的諸多惡不善法也已衰損;由正語為緣,諸多善法得以修習圓滿。 "比丘們,對於正業者,邪業已衰損;由邪業為緣而生起的諸多惡不善法也已衰損;由正業為緣,諸多善法得以修習圓滿。 "比丘們,對於正命者,邪命已衰損;由邪命為緣而生起的諸多惡不善法也已衰損;由正命為緣,諸多善法得以修習圓滿。 "比丘們,對於正精進者,邪精進已衰損;由邪精進為緣而生起的諸多惡不善法也已衰損;由正精進為緣,諸多善法得以修習圓滿。 "比丘們,對於正念者,邪念已衰損;由邪念為緣而生起的諸多惡不善法也已衰損;由正念為緣,諸多善法得以修習圓滿。 "比丘們,對於正定者,邪定已衰損;由邪定為緣而生起的諸多惡不善法也已衰損;由正定為緣,諸多善法得以修習圓滿。 "比丘們,對於正智者,邪智已衰損;由邪智為緣而生起的諸多惡不善法也已衰損;由正智為緣,諸多善法得以修習圓滿。 "比丘們,對於正解脫者,邪解脫已衰損;由邪解脫為緣而生起的諸多惡不善法也已衰損;由正解脫為緣,諸多善法得以修習圓滿。比丘們,這就是十種衰損事。"第六 7. 洗浴經 [未完待續]
- 『『Atthi, bhikkhave, dakkhiṇesu janapadesu dhovanaṃ nāma. Tattha hoti annampi pānampi khajjampi bhojjampi leyyampi peyyampi naccampi gītampi vāditampi. Atthetaṃ, bhikkhave, dhovanaṃ; 『netaṃ natthī』ti vadāmi. Tañca kho etaṃ, bhikkhave, dhovanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.
『『Ahañca kho, bhikkhave, ariyaṃ dhovanaṃ desessāmi, yaṃ dhovanaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katamañca taṃ, bhikkhave, ariyaṃ dhovanaṃ, (yaṃ dhovanaṃ) [( ) natthi syāmapotthake] ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti?
『『Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi niddhotā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhotā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo niddhoto hoti…pe… sammāvācassa, bhikkhave, micchāvācā niddhotā hoti… sammākammantassa, bhikkhave, micchākammanto niddhoto hoti… sammāājīvassa, bhikkhave, micchāājīvo niddhoto hoti… sammāvāyāmassa, bhikkhave, micchāvāyāmo niddhoto hoti… sammāsatissa, bhikkhave, micchāsati niddhotā hoti… sammāsamādhissa, bhikkhave, micchāsamādhi niddhoto hoti… sammāñāṇissa, bhikkhave, micchāñāṇaṃ niddhotaṃ hoti…pe….
『『Sammāvimuttissa , bhikkhave, micchāvimutti niddhotā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhotā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Idaṃ kho taṃ, bhikkhave, ariyaṃ dhovanaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī』』ti. Sattamaṃ.
- Tikicchakasuttaṃ
"比丘們,在南方諸國有所謂的'洗浴',那裡有飯食、飲品、硬食、軟食、可舔食、可飲之物,還有舞蹈、歌唱、音樂。比丘們,確實有這種洗浴,我不說沒有。但是,比丘們,這種洗浴是低劣的、粗俗的、凡夫之物、非聖者的、無益的,不能導向厭離、離欲、寂滅、止息、通達、覺悟、涅槃。 "比丘們,我要為你們說聖者之洗浴,此洗浴確實導向完全厭離、離欲、寂滅、止息、通達、覺悟、涅槃。依此洗浴,有生法的眾生解脫生,有老法的眾生解脫老,有死法的眾生解脫死,有憂悲苦惱法的眾生解脫憂悲苦惱。且聽,善加作意,我要說了。""是的,尊者。"那些比丘回答世尊。世尊如是說: "比丘們,什麼是聖者之洗浴,能導向完全厭離、離欲、寂滅、止息、通達、覺悟、涅槃,依此洗浴,有生法的眾生解脫生,有老法的眾生解脫老,有死法的眾生解脫死,有憂悲苦惱法的眾生解脫憂悲苦惱? "比丘們,對於正見者,邪見已被洗凈;由邪見為緣而生起的諸多惡不善法也已被洗凈;由正見為緣,諸多善法得以修習圓滿。 "比丘們,對於正思維者,邪思維已被洗凈......對於正語者,邪語已被洗凈......對於正業者,邪業已被洗凈......對於正命者,邪命已被洗凈......對於正精進者,邪精進已被洗凈......對於正念者,邪念已被洗凈......對於正定者,邪定已被洗凈......對於正智者,邪智已被洗凈...... "比丘們,對於正解脫者,邪解脫已被洗凈;由邪解脫為緣而生起的諸多惡不善法也已被洗凈;由正解脫為緣,諸多善法得以修習圓滿。比丘們,這就是聖者之洗浴,確實導向完全厭離、離欲、寂滅、止息、通達、覺悟、涅槃。依此洗浴,有生法的眾生解脫生,有老法的眾生解脫老,有死法的眾生解脫死,有憂悲苦惱法的眾生解脫憂悲苦惱。"第七 8. 醫師經 [未完待續]
- 『『Tikicchakā , bhikkhave, virecanaṃ denti pittasamuṭṭhānānampi ābādhānaṃ paṭighātāya, semhasamuṭṭhānānampi ābādhānaṃ paṭighātāya, vātasamuṭṭhānānampi ābādhānaṃ paṭighātāya. Atthetaṃ, bhikkhave, virecanaṃ; 『netaṃ natthī』ti vadāmi. Tañca kho etaṃ, bhikkhave, virecanaṃ sampajjatipi vipajjatipi.
『『Ahañca kho, bhikkhave, ariyaṃ virecanaṃ desessāmi, yaṃ virecanaṃ sampajjatiyeva no vipajjati, yaṃ virecanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katamañca taṃ, bhikkhave, ariyaṃ virecanaṃ, yaṃ virecanaṃ sampajjatiyeva no vipajjati, yaṃ virecanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti , sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti?
『『Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi virittā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa virittā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāsaṅkappassa , bhikkhave, micchāsaṅkappo viritto hoti…pe… sammāvācassa, bhikkhave, micchāvācā virittā hoti… sammākammantassa, bhikkhave, micchākammanto viritto hoti… sammāājīvassa, bhikkhave, micchāājīvo viritto hoti… sammāvāyāmassa, bhikkhave, micchāvāyāmo viritto hoti… sammāsatissa, bhikkhave, micchāsati virittā hoti… sammāsamādhissa , bhikkhave, micchāsamādhi viritto hoti… sammāñāṇissa, bhikkhave, micchāñāṇaṃ virittaṃ hoti…pe….
『『Sammāvimuttissa, bhikkhave, micchāvimutti virittā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa virittā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Idaṃ kho taṃ, bhikkhave, ariyaṃ virecanaṃ yaṃ virecanaṃ sampajjatiyeva no vipajjati, yaṃ virecanaṃ āgamma jātidhammā sattā jātiyā parimuccanti…pe… sokaparidevadukkhadomanassupāyāsehi parimuccantī』』ti. Aṭṭhamaṃ.
- Vamanasuttaṃ
"比丘們,醫師們給予瀉藥,用以治療膽汁引起的病癥、痰液引起的病癥、風氣引起的病癥。比丘們,確實有這種瀉藥,我不說沒有。但是,比丘們,這種瀉藥有時成功,有時失敗。 "比丘們,我要為你們說聖者之瀉藥,此瀉藥只會成功而不會失敗。依此瀉藥,有生法的眾生解脫生,有老法的眾生解脫老,有死法的眾生解脫死,有憂悲苦惱法的眾生解脫憂悲苦惱。且聽,善加作意,我要說了。""是的,尊者。"那些比丘回答世尊。世尊如是說: "比丘們,什麼是聖者之瀉藥,此瀉藥只會成功而不會失敗,依此瀉藥,有生法的眾生解脫生,有老法的眾生解脫老,有死法的眾生解脫死,有憂悲苦惱法的眾生解脫憂悲苦惱? "比丘們,對於正見者,邪見已被排除;由邪見為緣而生起的諸多惡不善法也已被排除;由正見為緣,諸多善法得以修習圓滿。 "比丘們,對於正思維者,邪思維已被排除......對於正語者,邪語已被排除......對於正業者,邪業已被排除......對於正命者,邪命已被排除......對於正精進者,邪精進已被排除......對於正念者,邪念已被排除......對於正定者,邪定已被排除......對於正智者,邪智已被排除...... "比丘們,對於正解脫者,邪解脫已被排除;由邪解脫為緣而生起的諸多惡不善法也已被排除;由正解脫為緣,諸多善法得以修習圓滿。比丘們,這就是聖者之瀉藥,此瀉藥只會成功而不會失敗,依此瀉藥,有生法的眾生解脫生......[乃至]......解脫憂悲苦惱。"第八 9. 吐藥經 [未完待續]
- 『『Tikicchakā , bhikkhave, vamanaṃ denti pittasamuṭṭhānānampi ābādhānaṃ paṭighātāya, semhasamuṭṭhānānampi ābādhānaṃ paṭighātāya, vātasamuṭṭhānānampi ābādhānaṃ paṭighātāya. Atthetaṃ, bhikkhave, vamanaṃ; 『netaṃ natthī』ti vadāmi. Tañca kho etaṃ, bhikkhave, vamanaṃ sampajjatipi vipajjatipi.
『『Ahañca kho, bhikkhave, ariyaṃ vamanaṃ desessāmi, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Taṃ suṇātha…pe….
『『Katamañca taṃ, bhikkhave, ariyaṃ vamanaṃ, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti…pe… sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti?
『『Sammādiṭṭhikassa , bhikkhave, micchādiṭṭhi vantā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
『『Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo vanto hoti…pe… sammāvācassa, bhikkhave, micchāvācā vantā hoti… sammākammantassa, bhikkhave, micchākammanto vanto hoti… sammāājīvassa bhikkhave, micchāājīvo vanto hoti… sammāvāyāmassa, bhikkhave, micchāvāyāmo vanto hoti… sammāsatissa, bhikkhave, micchāsati vantā hoti… sammāsamādhissa, bhikkhave, micchāsamādhi vanto hoti… sammāñāṇissa, bhikkhave, micchāñāṇaṃ vantaṃ hoti …pe….
『『Sammāvimuttissa , bhikkhave, micchāvimutti vantā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Idaṃ kho taṃ, bhikkhave, ariyaṃ vamanaṃ yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti…pe… sokaparidevadukkhadomanassupāyāsehi parimuccantī』』ti. Navamaṃ.
-
Niddhamanīyasuttaṃ
-
『『Dasayime, bhikkhave, niddhamanīyā dhammā. Katame dasa? Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi niddhantā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhantā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti .
『『Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo niddhanto hoti…pe… sammāvācassa bhikkhave, micchāvācā niddhantā hoti… sammākammantassa, bhikkhave, micchākammanto niddhanto hoti… sammāājīvassa, bhikkhave, micchāājīvo niddhanto hoti… sammāvāyāmassa, bhikkhave, micchāvāyāmo niddhanto hoti… sammāsatissa, bhikkhave, micchāsati niddhantā hoti… sammāsamādhissa, bhikkhave, micchāsamādhi niddhanto hoti… sammāñāṇissa, bhikkhave, micchāñāṇaṃ niddhantaṃ hoti….
『『Sammāvimuttissa , bhikkhave, micchāvimutti niddhantā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhantā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Ime kho, bhikkhave, dasa niddhamanīyā dhammā』』ti. Dasamaṃ.
-
Paṭhamaasekhasuttaṃ
-
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –
『『『Asekho asekho』ti, bhante, vuccati. Kittāvatā bhante, bhikkhu asekho hotī』』ti? 『『Idha, bhikkhu, bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Evaṃ kho, bhikkhu, bhikkhu asekho hotī』』ti. Ekādasamaṃ.
- Dutiyaasekhasuttaṃ
"比丘們,醫師們給予催吐藥,用以治療膽汁引起的病癥、痰液引起的病癥、風氣引起的病癥。比丘們,確實有這種催吐藥,我不說沒有。但是,比丘們,這種催吐藥有時成功,有時失敗。 "比丘們,我要為你們說聖者之催吐藥,此催吐藥只會成功而不會失敗。依此催吐藥,有生法的眾生解脫生,有老法的眾生解脫老,有死法的眾生解脫死,有憂悲苦惱法的眾生解脫憂悲苦惱。且聽......[略]...... "比丘們,什麼是聖者之催吐藥,此催吐藥只會成功而不會失敗,依此催吐藥,有生法的眾生解脫生......[乃至]......有憂悲苦惱法的眾生解脫憂悲苦惱? "比丘們,對於正見者,邪見已被吐出;由邪見為緣而生起的諸多惡不善法也已被吐出;由正見為緣,諸多善法得以修習圓滿。 "比丘們,對於正思維者,邪思維已被吐出......對於正語者,邪語已被吐出......對於正業者,邪業已被吐出......對於正命者,邪命已被吐出......對於正精進者,邪精進已被吐出......對於正念者,邪念已被吐出......對於正定者,邪定已被吐出......對於正智者,邪智已被吐出...... "比丘們,對於正解脫者,邪解脫已被吐出;由邪解脫為緣而生起的諸多惡不善法也已被吐出;由正解脫為緣,諸多善法得以修習圓滿。比丘們,這就是聖者之催吐藥,此催吐藥只會成功而不會失敗,依此催吐藥,有生法的眾生解脫生......[乃至]......解脫憂悲苦惱。"第九 10. 應驅除經 "比丘們,這十種法應當驅除。哪十種?比丘們,對於正見者,邪見已被驅除;由邪見為緣而生起的諸多惡不善法也已被驅除;由正見為緣,諸多善法得以修習圓滿。 "比丘們,對於正思維者,邪思維已被驅除......對於正語者,邪語已被驅除......對於正業者,邪業已被驅除......對於正命者,邪命已被驅除......對於正精進者,邪精進已被驅除......對於正念者,邪念已被驅除......對於正定者,邪定已被驅除......對於正智者,邪智已被驅除...... "比丘們,對於正解脫者,邪解脫已被驅除;由邪解脫為緣而生起的諸多惡不善法也已被驅除;由正解脫為緣,諸多善法得以修習圓滿。比丘們,這就是十種應當驅除的法。"第十 11. 第一無學經 這時,有一位比丘來到世尊處,禮敬世尊后,坐在一旁。坐在一旁的那位比丘對世尊說: "尊者,'無學,無學'如是說。尊者,比丘如何是無學?"比丘們,在此,比丘具足無學之正見,具足無學之正思維,具足無學之正語,具足無學之正業,具足無學之正命,具足無學之正精進,具足無學之正念,具足無學之正定,具足無學之正智,具足無學之正解脫。比丘,如是比丘為無學。"第十一 12. 第二無學經 [未完待續]
- 『『Dasayime , bhikkhave, asekhiyā dhammā. Katame dasa? Asekhā sammādiṭṭhi, asekho sammāsaṅkappo, asekhā sammāvācā, asekho sammākammanto, asekho sammāājīvo, asekho sammāvāyāmo, asekhā sammāsati, asekho sammāsamādhi, asekhaṃ sammāñāṇaṃ, asekhā sammāvimutti – ime kho, bhikkhave, dasa asekhiyā dhammā』』ti. Dvādasamaṃ.
Samaṇasaññāvaggo paṭhamo.
"比丘們,這十種是無學法。哪十種?無學之正見、無學之正思維、無學之正語、無學之正業、無學之正命、無學之正精進、無學之正念、無學之正定、無學之正智、無學之正解脫——比丘們,這就是十種無學法。"第十二 沙門想品第一完
Tassuddānaṃ –
Saññā bojjhaṅgā micchattaṃ, bījaṃ vijjāya nijjaraṃ;
Dhovanaṃ tikicchā vamanaṃ niddhamanaṃ dve asekhāti.
其攝頌: 想與覺支邪性,種子明與衰損; 洗浴醫師吐藥,驅除二無學品。