B0102050915cattālīsanipāto(四十品經)
-
Cattālīsanipāto
-
Isidāsītherīgāthā
402.
Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;
Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.
403.
Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;
Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.
404.
Tā piṇḍāya caritvā, bhattatthaṃ [bhattattaṃ (sī.)] kariya dhotapattāyo;
Rahitamhi sukhanisinnā, imā girā abbhudīresuṃ.
405.
『『Pāsādikāsi ayye, isidāsi vayopi te aparihīno;
Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā』』.
406.
Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;
Isidāsī vacanamabravi, 『『suṇa bodhi yathāmhi pabbajitā.
407.
『『Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;
Tassamhi ekadhītā, piyā manāpā ca dayitā ca.
408.
『『Atha me sāketato varakā, āgacchumuttamakulīnā;
Seṭṭhī pahūtaratano, tassa mamaṃ suṇhamadāsi tāto.
409.
『『Sassuyā sassurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;
Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.
410.
『『Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;
Tamekavarakampi disvā, ubbiggā āsanaṃ demi.
411.
『『Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.
412.
『『Kālena upaṭṭhahitvā [uṭṭhahitvā (syā. ka.), upaṭṭhahituṃ (?)], gharaṃ samupagamāmi ummāre;
Dhovantī hatthapāde, pañjalikā sāmikamupemi.
413.
『『Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;
Parikammakārikā viya, sayameva patiṃ vibhūsemi.
414.
『『Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;
Mātāva ekaputtakaṃ, tathā [tadā (sī.)] bhattāraṃ paricarāmi.
415.
『『Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;
Uṭṭhāyikaṃ [uṭṭhāhikaṃ (ka.)] analasaṃ, sīlavatiṃ dussate bhattā.
416.
『『So mātarañca pitarañca, bhaṇati 『āpucchahaṃ gamissāmi;
Isidāsiyā na saha vacchaṃ, ekāgārehaṃ [ekagharepa』haṃ (?)] saha vatthuṃ』.
417.
『『『Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;
Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta』.
418.
『『『Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;
Dessāva me alaṃ me, apucchāhaṃ [āpucchāhaṃ (syā.), āpucchahaṃ-nāpucchahaṃ (?)] gamissāmi』.
419.
『『Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;
『Kissa [kiṃsa (?)] tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ』.
420.
『『『Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;
Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā』.
421.
『『Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;
『Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ』.
422.
『『Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;
Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.
423.
『『Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi [paṭicchasi (sī. ka.), paṭicchati (syā.), paṭiccharati (ka.)];
Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.
424.
『『Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;
『Hohisi [sohisi (sabbattha)] me jāmātā, nikkhipa poṭṭhiñca [pontiṃ (sī. syā.)] ghaṭikañca』.
我來為您翻譯這段巴利文經文的第四十品。這是關於比丘尼伊西達西的偈頌: 15. 第四十品 1. 伊西達西比丘尼偈 402. 在名為花城的地方,在王舍城(即巴特那)大地的中心; 有兩位具德的比丘尼,都出身於釋迦族。 403. 其中一位是伊西達西,另一位是菩提,都持戒圓滿; 她們專注于禪修,博學多聞,已斷煩惱。 404. 她們托缽歸來后,用過餐食,洗凈缽具; 在一處僻靜處安坐,說起了這樣的話。 405. "尊者伊西達西,您儀態端莊,年華尚未衰老; 您看到了什麼過患,而致力於出離?" 406. 當被這樣詢問時,善於說法的她,在僻靜處, 伊西達西說道:"聽著,菩提,我是如何出家的。 407. 在優禪尼(今烏杰因)這座最佳城市中,我父親是持戒的富商; 我是他唯一的女兒,既可愛又討人喜歡,備受疼愛。 408. 那時從娑雞多城來了求親者,出身最高貴的家族; 一位極其富有的商人,我父親將我嫁給了他的兒子。 409. 對於婆婆和公公,我早晚都去問候; 依照教導,我以頭面禮拜他們的雙足。 410. 凡是我丈夫的姐妹,或兄弟,或家中人; 即便只見到其中一位最尊貴的,我也恭敬起身相迎。 411. 無論是飯食,飲料,還是零食,或是其他現成之物; 我都妥善安排,遞上,並給予每個人相應的份例。 412. 按時起早,回到家中,在門檻前; 洗凈手腳,雙手合十去迎接丈夫。 413. 我拿著梳子、裝飾品、眼黑、鏡子, 如同侍女一般,親自為丈夫打扮。 414. 我自己煮飯,自己洗滌餐具; 如母親照顧獨子一般,我這樣服侍丈夫。 415. 我如此恭敬、愛慕、勤勉、謙遜, 勤勞、不懶惰、持戒,卻仍被丈夫厭惡。 416. 他對母親和父親說:"我要告別而去, 我不能和伊西達西一起生活,不能與她同住一屋。" 417. "兒子啊,不要這樣說,伊西達西是智者,通達事理, 勤勞且不懶惰,兒子啊,她怎麼會不令你滿意呢?" 418. "她並未傷害我什麼,但我不能與伊西達西同住; 我厭惡她,夠了,我要告別而去。" 419. 聽到他這樣說,我的公婆詢問我: "你做錯了什麼?請說實話,暢所欲言。" 420. "我沒有做錯什麼,也沒有傷害他,沒說過惡言; 尊者啊,當丈夫厭惡我時,我還能做什麼呢?" 421. 他們心情沮喪,被憂愁所壓,將我送回父家; "爲了保護兒子,我們失去了這位美貌的吉祥女。" 422. 然後父親將我嫁給另一個富裕家庭, 以前一半的聘禮,讓那位富商娶我。 423. 在他家我也只住了一個月,儘管我如婢女般服侍, 品行端正無過,他也拋棄了我。 424. 父親對一位行乞的,已調御、已調伏者說: "做我的女婿吧,放下你的缽和杖。"
425.
『『Sopi vasitvā pakkhaṃ [pakkamatha (sī.)], atha tātaṃ bhaṇati 『dehi me poṭṭhiṃ;
Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi』.
426.
『『Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;
『Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihi』ti.
427.
『『Evaṃ bhaṇito bhaṇati, 『yadi me attā sakkoti alaṃ mayhaṃ;
Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ』.
428.
『『Vissajjito gato so, ahampi ekākinī vicintemi;
『Āpucchitūna gacchaṃ, marituye [maritāye (sī.), marituṃ (syā.)] vā pabbajissaṃ vā』.
429.
『『Atha ayyā jinadattā, āgacchī gocarāya caramānā;
Tātakulaṃ vinayadharī, bahussutā sīlasampannā.
430.
『『Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;
Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.
431.
『『Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
Santappayitvā avacaṃ, 『ayye icchāmi pabbajituṃ』.
432.
『『Atha maṃ bhaṇatī tāto, 『idheva puttaka [puttike (syā. ka.)] carāhi tvaṃ dhammaṃ;
Annena ca pānena ca, tappaya samaṇe dvijātī ca』.
433.
『『Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;
『Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi』.
434.
『『Atha maṃ bhaṇatī tāto, 『pāpuṇa bodhiñca aggadhammañca;
Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho』.
435.
『『Mātāpitū abhivādayitvā, sabbañca ñātigaṇavaggaṃ;
Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.
436.
『『Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;
Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.
437.
『『Nagaramhi erakacche [erakakacche (syā. ka.)], suvaṇṇakāro ahaṃ pahūtadhano;
Yobbanamadena matto so, paradāraṃ asevihaṃ.
438.
『『Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;
Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.
439.
『『Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;
Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.
440.
『『Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;
Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.
441.
『『Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;
Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.
442.
『『Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;
Vaccho lākhātambo, nillacchito dvādase māse.
443.
『『Voḍhūna [te puna (syā. ka.), vodhuna (ka. aṭṭha.)] naṅgalamahaṃ, sakaṭañca dhārayāmi;
Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.
444.
『『Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;
Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.
445.
『『Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;
Kapaṇamhi appabhoge, dhanika [aṇika (aṭṭha.), taṃsaṃvaṇṇanāyampi atthayutti gavesitabbā] purisapātabahulamhi.
446.
『『Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;
Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.
447.
『『Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;
Orundhatassa putto, giridāso nāma nāmena.
448.
『『Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;
Anurattā [anuvattā (ka.)] bhattāraṃ, tassāhaṃ [tassa taṃ (?)] viddesanamakāsiṃ.
425. 他住了半個月后,就對父親說:"把我的缽, 錫杖和水瓶還給我,我要再次去乞食。" 426. 於是父親、母親和所有親族都對他說: "這裡有什麼不滿意的,快說,我們會為你辦到。" 427. 被這樣問到時他說:"如果我能做主,就夠了; 我不能和伊西達西一起生活,不能與她同住一屋。" 428. 他離開后,我獨自思忖: "我要告別離去,要麼死去,要麼出家。" 429. 這時聖者吉那達塔,在行乞時路過, 來到父親家,她精通戒律,博學多聞,持戒圓滿。 430. 看到她時,我們起身為她安排座位; 待她坐定后,我禮拜她的雙足,供養食物。 431. 用飯食、飲料、零食和其他現成之物, 使她滿意后,我說:"尊者,我想出家。" 432. 父親對我說:"女兒啊,你就在這裡修行佛法; 用飯食、飲料供養沙門和婆羅門吧。" 433. 我向父親合掌,哭著說: "我造作了惡業,我要將它消除。" 434. 然後父親對我說:"愿你證得覺悟和至上法, 獲得涅槃,如兩足尊者所證得的那樣。" 435. 向父母和所有親族告別后, 我出家七天,就證得三明。 436. 我知道自己前七世,這果報從何而來; 我要告訴你,請專心聽著。 437. 在伊拉卡車城,我曾是個富有的金匠; 因年少氣盛,我與他人妻子有染。 438. 我死後,在地獄中長期受苦; 從那裡出來后,投生為一隻母猴。 439. 我出生七天後,被猴群首領閹割; 這是與人妻行淫的業報。 440. 從那裡死後,我在信度荒野, 投生在一隻瘸眼母山羊腹中。 441. 十二年中我被閹割,還要馱著小羊; 生病蟲蛀,這是與人妻行淫的業報。 442. 從那裡死後,我投生為牛販子家的牛, 是隻紅褐色小牛,十二個月后被閹割。 443. 我拉著犁耕地,還要拉車; 瞎眼殘疾,這是與人妻行淫的業報。 444. 從那裡死後,我生在街邊婢女家中; 既非男也非女,這是與人妻行淫的業報。 445. 三十歲時死去,投生為車伕家的女兒; 在貧窮少財,多債務壓身的家庭。 446. 商隊領袖爲了還巨債, 把我從家中強行帶走,任我哭泣。 447. 我十六歲時,正當妙齡少女, 被歐倫達塔之子,名叫吉利達薩的人娶走。 448. 他還有另一位妻子,持戒有德又有名望; 她敬愛丈夫,而我卻令他厭惡她。
449.
『『Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;
Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā』』ti.
… Isidāsī therī….
449. 這就是那業的果報,所以他們拋棄我而去; 雖然我如婢女般服侍,他們都與我斷絕關係。" ……伊西達西長老尼偈終…… 【註:這句偈頌結束了整個伊西達西比丘尼的故事,展現了她理解到自己過去世的業報如何導致現世的婚姻不幸,最終選擇出家的經過。】
Cattālīsanipāto niṭṭhito.
第四十品終竟。