跳轉到

B0402Saṅgāyana-pucchavissajjanā(結集問答)-merged

B040201Dīghanikāya (pu-vi)(長部(問-答)) c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Suttantapiṭake

Dīghanikāye

Sīlakkhandhavaggasutta

Saṃgāyanassa pucchā vissajjanā

Pucchā – paṭhamamahādhammasaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā paṭhamaṃ vinayaṃ saṃgāyitvā tadanantaraṃ kaṃ nāma pāvacanaṃ saṃgāyiṃsu.

Vissajjanā – paṭhamamahādhammasaṃgītiyaṃ bhante dhammasaṃgāhakā mahākassapādayo mahātheravarā paṭhamaṃ vinayaṃ saṃgāyitvā tadanantaraṃ dhammaṃ saṃgāyiṃsu.

Pucchā – dhammo nāma āvuso suttantābhidhammavasena duvidho, tattha kataraṃ dhammaṃ paṭhamaṃ saṃgāyiṃsu.

Vissajjanā – dvīsu bhante dhammesu suttantābhidhammapiṭakesu paṭhamaṃ suttantaṃ piṭakaṃ dhammaṃ saṃgāyiṃsu.

Pucchā – suttantapiṭake pi āvuso dīghamajjhimasaṃyuttaaṅguttarakhuddakanikāyavasena pañca nikāyā, tesu paṭhamaṃ kataraṃ nikāyaṃ saṃgāyiṃsu.

Vissajjanā – pañcasu bhante nikāyesu paṭhamaṃ dīghanikāyaṃ saṃgāyiṃsu.

Pucchā – dīghanikāyepi āvuso tayo vaggā catuttiṃsā ca suttāni, tesu kataraṃ vaggaṃ katarañca suttaṃ paṭhamaṃ saṃgāyiṃsu.

Vissajjanā – dīghanikāyepi bhante tīsu vaggesu paṭhamaṃ sīlakkhandhavaggaṃ, catuttiṃsatiyā ca suttesu paṭhamaṃ brahmajālasuttaṃ saṃgāyiṃsu.

Brahmajālasutta

Pucchā – sādhu sādhu āvuso mayampi dāni tatoyeva paṭṭhāya saṃgāyituṃ pubbakiccāni samārabhāma…, tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena brahmajālasuttaṃ kattha bhāsitaṃ.

Vissajjanā – antarā ca bhante rājagahaṃ antarā ca nāḷandaṃ ambalaṭṭhikāyaṃ rājāgārake bhāsitaṃ.

Pucchā – kaṃ āvuso ārabbha bhāsitaṃ.

Vissajjanā – suppiyañca bhante paribbājakaṃ brahmadattañca māṇavaṃ ārabbha bhāsitaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ bhāsitaṃ.

Vissajjanā – vaṇṇāvaṇṇe bhante, suppiyo hi bhante anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati, suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṅghassa vaṇṇaṃ bhāsati, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Anusandhe

Pucchā – kati āvuso tattha anusandhayo.

Vissajjanā – tayo bhante tattha anusandhayo, eko avaṇṇānusandhi, dve vaṇṇānusandhiyo.

Paṭhama anusandhe

Pucchā – tatthāvuso paṭhame anusandhimhi kathaṃ bhagavatā bhāsitaṃ, taṃ saṃkhepato kathehi.

Vissajjanā – paṭhame bhante anusandhimhi avaṇṇe manopadosaṃ nivāretvā, tattha ca ādīnavaṃ dassetvā, tattha paṭipajjitabbākāro bhagavatā bhāsito.

Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto appaccayo na cetaso anabhiraddhi karaṇīyā…

Dutiya anusandhe

Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā paramukkaṃ sāgatakhantīguṇasamannāgato attano sāvakabhūte amhepi tattha samādāpesi, attanā ca lokadhammesu aniñjanasabhāvo amhākampi tathattāya ovādamadāsi, dutiyepanāvuso anusandhimhi kathaṃ bhagavatā bhāsitaṃ, tampi saṃkhepato pakāsehi.

我來將這段巴利文直譯成簡體中文: 禮敬世尊、阿羅漢、正等正覺者 經藏 長部 戒蘊品經 結集問答 問:賢友,在第一次大法結集時,以大迦葉為首的諸大長老結集法師們,首先結集了律藏,之後又結集了什麼聖教? 答:大德,在第一次大法結集時,以大迦葉為首的諸大長老結集法師們,首先結集了律藏,之後結集了法。 問:賢友,所謂法分為經藏和論藏兩種,其中他們首先結集了哪一種法? 答:大德,在經藏和論藏兩種法中,他們首先結集了經藏之法。 問:賢友,經藏又分為長部、中部、相應部、增支部、小部五部,其中他們首先結集了哪一部? 答:大德,在五部中,他們首先結集了長部。 問:賢友,長部又有三品和三十四經,其中他們首先結集了哪一品和哪一經? 答:大德,在長部的三品中,他們首先結集了戒蘊品,在三十四經中,首先結集了梵網經。 梵網經 問:善哉善哉,賢友,現在我們也從那裡開始結集準備工作。賢友,那位具知見、阿羅漢、正等正覺的世尊在何處宣說梵網經? 答:大德,是在王舍城(現今印度比哈爾邦首府巴特那附近)和那爛陀(現今印度比哈爾邦那爛陀)之間的芒果園王舍處宣說的。 問:賢友,是因何人而說? 答:大德,是因遊方者蘇毗耶和青年梵達多而說。 問:賢友,是因何事而說? 答:大德,是因讚歎與誹謗。蘇毗耶以種種方式誹謗佛、誹謗法、誹謗僧,而遊方者蘇毗耶的弟子青年梵達多則以種種方式讚歎佛、讚歎法、讚歎僧,大德,正是因這件事而說。 關聯 問:賢友,其中有幾個關聯? 答:大德,其中有三個關聯:一個誹謗關聯,兩個讚歎關聯。 第一關聯 問:賢友,在第一個關聯中,世尊是如何說的?請簡要說明。 答:大德,在第一個關聯中,世尊說明了避免對誹謗生起心的染污,指出其中的過患,以及應當如何對待。"諸比丘,若他人誹謗我,或誹謗法,或誹謗僧,於此你們不應生嗔恨、不悅、不滿..." 第二關聯 問:善哉善哉,賢友。善哉,世尊自己具足最上安忍功德,也教導我們這些聲聞弟子如此,自己於世間法不動搖,也為我們如此開示。賢友,在第二個關聯中世尊如何說?也請簡要說明。

Vissajjanā – dutiye pana bhante anusandhimhi vaṇṇe cetaso uppilāvitattaṃ nisedhetvā, tattha ca ādīnavaṃ dassetvā, tattha ca paṭipajjanākāraṃ dassetvā, puthujjanassa vaṇṇabhūmibhūtāni tīṇi sīlāni vitthārato bhagavatā bhāsitāni.

Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso abhiraddhi karaṇīyā –

Tatiya anusandhe

Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā paramukkaṃsagatasuparisuddhasīlasamannāgato, taṃ attano suparisuddhasīlaṃ dassetvā parepi tattha niyojesi, tatiye panāvuso anusandhimhi kathaṃ bhagavatā bhāsitaṃ, taṃ saṃkhepato pakāsehi.

Vissajjanā – tatiye pana bhante anusandhimhi dvāsaṭṭhi diṭṭhiyo sabbaññuta ñāṇena vitthārato vibhajitvā, tāsañca cha phassāyatanapadaṭṭhānabhāvaṃ vibhāvetvā, micchādiṭṭhigatikādhiṭṭhā nañca vaṭṭaṃ kathetvā, yuttayogabhikkhuadhiṭṭhānañca vivaṭṭaṃ kathetvā, micchādiṭṭhigatikassa desanājālato avimuttabhāvaṃ desanājālato vimuttassa natthikabhāvañca vibhāvetvā, attano ca katthaci apariyāpannabhāvaṃ dassetvā, upādisesanibbānadhātuṃ pāpetvā desanā bhagavatā niṭṭhāpitā.

Ucchinnabhāvanettiko bhikkhave tathāgatassa kāyo tiṭṭhati, yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā, kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā.

Suttanidesanā

Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā dvāsaṭṭhi diṭṭhiyo ca cha phassāyatanāni ca dvādasa paṭiccasamuppādaṅgāni ca sabbaso parijānitvā tesaṃ parijānanatthāya paresampi tathattāya dhammaṃ pakāseti, suttañca nāma āvuso catunnaṃ suttanikkhepānaṃ aññataravaseneva nikkhittaṃ, tasmā tesu idaṃ suttaṃ katarena suttanikkhepena bhagavatā nikkhittaṃ.

Vissajjanā – catūsu bhante suttanikkhepesu aṭṭhuppattinikkhepana idaṃ suttaṃ nikkhittaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nu kho āvuso ettha koci viraddhadosā, yena pacchimā janā micchāatthaṃ gaṇheyyuṃ.

Vissajjanā – natthi bhante.

Sāmaññaphalasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sāmaññaphalasuttaṃ kattha bhāsitaṃ.

Vissajjanā – rājagahe bhante jīvakassa komārabhaccassa ambavane bhāsitaṃ.

Pucchā – kenāvuso saddhiṃ bhagavatā bhāsitaṃ.

Vissajjanā – raññā bhante māgadhena ajātasattunā vedehiputtena saddhiṃ bhāsitaṃ.

Pucchā – taṃ panāvuso suttaṃ catunnaṃ suttanikkhepānaṃ katarena suttanikkhepena bhagavatā nikkhittaṃ.

Vissajjanā – catunnaṃ bhante suttanikkhepānaṃ pucchāvasikena suttanikkhepena nikkhitaṃ bhagavatā.

Ajātasattu

Pucchā – sā panāvuso pucchā kenākārena samuppannā.

Vissajjanā – rājā bhante māgadho ajāsattu vedehiputto tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ diṭṭheva dhamme saṃdiṭṭhikaṃ sāmaññaphalaṃ pucchi, evaṃ kho sā bhante pucchā uppannā.

我來將這段巴利文直譯成簡體中文: 答:大德,在第二個關聯中,世尊制止對讚歎生起心的浮動,指出其中的過患,說明應當如何對待,並詳細闡述了凡夫讚歎之基礎的三種戒。"諸比丘,若他人讚嘆我,或讚歎法,或讚歎僧,於此你們不應生歡喜、愉悅、心的滿足..." 第三關聯 問:善哉善哉,賢友。善哉,世尊自身具足最上清凈戒,顯示自己的清凈戒后也令他人修習。賢友,在第三個關聯中世尊如何說?請簡要說明。 答:大德,在第三個關聯中,世尊以一切知智詳細分析了六十二種見,闡明它們以六觸處為基礎,說明邪見者所執著的輪迴,說明修行比丘所證的解脫,闡明邪見者未脫離教說之網而解脫者已出離教說之網,顯示自己不屬於任何範疇,最後以有餘依涅槃圓滿教說。"諸比丘,如來的身已斷除再生之因,此身住時,天人得見,身壞命終后,天人不復得見。" 經之說明 問:善哉善哉,賢友。善哉,世尊自己完全了知六十二見、六觸處、十二緣起支,為令他人同樣了知而宣說法。賢友,經是依四種經說之一而說,因此此經是世尊依哪種經說而說? 答:大德,在四種經說中,此經是依因緣生起而說。 問:賢友,這是誰說的? 答:大德,這是阿羅漢、正等正覺世尊所說。 問:賢友,是由誰傳來的? 答:大德,是由師承相傳而來。 問:賢友,此中有任何錯誤能使後人誤解嗎? 答:大德,沒有。 沙門果經 問:賢友,那位...(略)...正等正覺的世尊在何處宣說沙門果經? 答:大德,是在王舍城(現今印度比哈爾邦首府巴特那附近)耆婆童子的芒果園中宣說的。 問:賢友,世尊是與誰一起說的? 答:大德,是與摩揭陀國韋提希子阿阇世王一起說的。 問:賢友,此經是世尊依四種經說中的哪一種而說? 答:大德,在四種經說中,此經是世尊依問答方式而說。 阿阇世 問:賢友,這個問答是如何生起的? 答:大德,摩揭陀國韋提希子阿阇世王在布薩日十五日滿月之夜,在俱母陀四月祭之日,來到世尊處。來到后,詢問世尊關於現世可見的沙門果。大德,這個問題就是這樣生起的。

Rammaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti….

Kaṃ nukhvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma….

Yaṃ no payirupasato cittaṃ pasīdeyya….

Charājīvaka

Tvaṃ pana samma jīvaka kiṃ tuṇhīsi –

Ayaṃ deva amhākaṃ bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati.

Taṃ kho pana bhagavantaṃ evaṃ kalyāṇo kittisaddo abbhuggato 『『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaropurisadammasārathi satthādevamanussānaṃ buddho bhagavā』』ti.

Taṃ devo bhagavantaṃ payirupāsatu, appevanāma devassa bhagavantaṃ payirupāsato cittaṃ pasīdeyya.

Tena hi samma jīvaka hatthiyānāni kappāpehi.

Kappitāni kho te deva hatthiyānāni, yassa dāni kālaṃ maññasi.

Ajātasattu

Kicci maṃ samma jīvaka na vañcesi, kacci maṃ samma jīvaka na palambhesi….

Mā bhāyi mahārāja, mā bhāyi mahārāja….

Na taṃ deva vañcemi, na taṃ deva palambhāmi….

Ajātasatta

Eso mahārāja bhagavā, eso mahārāja bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassa….

Iminā me upasamena udayabhaddo kumāro samannāgato hotu…

Agamā kho tvaṃ mahārāja yathā pemaṃ.

Puccheyyāmahaṃ bhante bhagavantaṃ kiñcideva desaṃ sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāya.

Puccha mahārāja yadākaṅkhasi.

Yathā nu kho imāni bhante puthusippāyatanāni, seyyathidaṃ, hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā (peyyāla) gaṇakā muddikā, aññānipi evaṃ gatikāni puthusippāyatanāni, te tena sippena sandiṭṭhikaṃ sippaphalaṃ jīvanti, te tena attānaṃ sukhenti pīṇenti, mātāpitaro sukhenti, pīṇenti, puttadāraṃ sukhenti pīṇenti, mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhapenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ, sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetuṃ.

Pucchā – tadā āvuso kathaṃ bhagavatā rājā ajātasattu vedehi putto paṭipucchito kathañca tena bhagavato ārocitaṃ.

Vissajjanā – 『『abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitāti, abhijānāmahaṃ bhante aññe samaṇabrāhmaṇe pucchitāti, yathākathaṃ pana te mahārāja byākariṃsu, sace te agaru, bhāsassūti na kho me bhante garu, yatthassa bhagavā nisinno bhavantarūpo vāti, tenehi mahārāja bhāsassū』』ti, evaṃ kho bhante tadā bhagavatā rājā māgadho ajātasattu vedehi putto paṭipucchito, evaṃ kho bhante tena tadā bhagavato ārocitaṃ.

Pūraṇakassapa ayūvāda

Pucchā – kathañcāvuso pūraṇakassapassa santike pucchāvissajjanā ahosi.

我來將這段巴利文直譯成簡體中文: "噢,多麼迷人的月夜啊!噢,多麼美麗的月夜啊!噢,多麼值得觀賞的月夜啊!噢,多麼怡人的月夜啊!噢,多麼吉祥的月夜啊!..." "今天我們應當拜訪哪位沙門或婆羅門呢?..." "拜訪誰能使我們的心生凈信呢?..." 耆婆童子 "朋友耆婆,你為何保持沉默?" "大王,我們的世尊、阿羅漢、正等正覺者住在我們的芒果園中。" "關於那位世尊有如此美好的聲譽傳播:'這位世尊是阿羅漢、正等正覺、明行具足、善逝、世間解、無上士調御丈夫、天人師、佛、世尊。'" "大王請拜見世尊,或許大王拜見世尊後心生凈信。" "那麼,朋友耆婆,請準備象乘。" "大王,像乘已準備好了,請認為是時候了。" 阿阇世 "朋友耆婆,你不會欺騙我吧?朋友耆婆,你不會誘惑我吧?..." "大王不要害怕,大王不要害怕..." "大王,我不欺騙你,大王,我不誘惑你..." 阿阇世 "大王,那就是世尊,大王,那就是世尊,靠著中間的柱子面向東方而坐,在比丘僧團前..." "愿我的兒子優陀耶跋陀王子具有這樣的平靜..." "大王,請隨愛好而行。" "世尊,如果世尊允許我問某個問題併爲我解答,我想請問世尊。" "大王,請隨意發問。" "世尊,就像這些各種技藝,例如:象夫、馬伕、車伕、弓箭手、旗手、傳令官、給食者(中略)算術師、印章師,以及其他類似的各種技藝,他們憑藉技藝獲得現世可見的技藝果報,他們以此使自己快樂滿足,使父母快樂滿足,使妻兒快樂滿足,使朋友眷屬快樂滿足,對沙門婆羅門建立向上的佈施,導向善趣、樂報、生天之因。世尊,同樣地能否指出現世可見的沙門果呢?" 問:賢友,那時世尊如何反問韋提希子阿阇世王?他又如何回答世尊? 答:(世尊說)"大王,你記得曾問過其他沙門婆羅門這個問題嗎?"(王答)"世尊,我記得曾問過其他沙門婆羅門。""大王,如果不麻煩的話,他們是如何回答的?請說。""世尊,對我來說不麻煩,特別是在世尊這樣的人面前。""那麼大王,請說。"大德,那時世尊就是這樣反問摩揭陀國韋提希子阿阇世王,大德,他就是這樣回答世尊的。 富蘭那迦葉的無作論 問:賢友,在富蘭那迦葉處的問答是如何的?

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena pūraṇo kassapo tenupasaṅkami, upasaṅkamitvā pūraṇaṃ kassapaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante pūraṇo kassapo karoto kho mahārāja kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato (peyyāla) karoto na karīyati pāpaṃ tyādinā rañño māgadhassa ajātasattussa vedehiputtassa saṃdiṭṭhi kaṃ sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi, evaṃ kho bhante pūraṇassa kassapassa santike pucchāvissajjanā ahosi.

Pūraṇakassapavāda

Nissiriko vata āvuso pūraṇassa kassapassa vādo anatthasaṃhito jigucchanīyo ativiya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya, ettakeneva ajja mayaṃ pucchāvissajjanaṃ thapessāma.

Makkhaligosāla ayūvāda

Pucchā – purimadivase āvuso mayā sāmaññaphalasuttassa nidānapariyāpannāni pucchitabbaṭṭhānāni kānici kānici pucchitāni, tayā ca suṭṭhu vissajjitāni, ajja pana yathānuppattamakkhaligosāya vādato paṭṭhāya pucchissāmi, makkhali pana āvuso

Gosālo raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena makkhaligosālo tenupasaṃkami, upasaṃkamitvā makkhaliṃ gosālaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante makkhaligosālo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca 『『natthi mahārāja hetu natthi paccayo sattānaṃ saṃkilesāya, ahetū apaccayā sattā saṃkilissanti. Natthi mahārāja hetu natthi paccayo sattānaṃ visuddhiyā, ahetū apaccayā sattā visujjhanti, (peyyāla) cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti, tattha natthi 『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa byantiṃ karissāmī』ti hevaṃ natthi. Doṇamite sukhadukkhe, pariyantakate saṃsāre natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttapuṭṭhe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī』』ti, itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa makkhaligosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ byākāsi.

Makkhaligosālavāda

Ayampi āvuso vādo nissirikoyeva anatthasaṃhito jigucchanīyo ati viya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.

Ajitakesakambalavāda

Pucchā – athāparampi pucchāmi, ajito pana āvuso kesakambalo raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

我來將這段巴利文直譯成簡體中文: 答:大德,一時,摩揭陀國韋提希子阿阇世王來到富蘭那迦葉處。來到后,詢問富蘭那迦葉關於現世可見的沙門果。大德,那時富蘭那迦葉對摩揭陀國韋提希子阿阇世王被問及現世可見的沙門果時,以"大王,作者令作者、割者令割者、煮者令煮者、使憂者令憂者(中略)作者不造作惡業"等無作論來回答。大德,在富蘭那迦葉處的問答就是如此。 富蘭那迦葉之論 賢友,富蘭那迦葉的論說確實不吉祥,無利益,令人厭惡,極其可怕。若有人認為他的話值得聽信,這將導致他們長期的不利與痛苦。今天我們就到此結束問答。 末伽梨瞿舍羅的無因論 問:賢友,前幾天我問了一些關於沙門果經序分的問題,你都很好地回答了。今天我要從末伽梨瞿舍羅的論說開始詢問。賢友,末伽梨瞿舍羅被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答? 答:大德,一時,摩揭陀國韋提希子阿阇世王來到末伽梨瞿舍羅處。來到后,詢問末伽梨瞿舍羅關於現世可見的沙門果。大德,那時末伽梨瞿舍羅對摩揭陀國韋提希子阿阇世王如是說:"大王,眾生污染沒有因沒有緣,無因無緣眾生污染。大王,眾生清凈沒有因沒有緣,無因無緣眾生清凈。(中略)八百四十萬大劫,愚者與智者流轉輪迴后將終止苦。其中沒有'我以此戒、苦行、梵行使未成熟的業成熟,或反覆體驗已成熟的業使之終結'這樣的事。如此不存在。苦樂已經測定,輪迴已有界限,沒有增減,沒有升降。就像拋出的線球自行展開一樣,愚者與智者流轉輪迴后將終止苦。"大德,末伽梨瞿舍羅被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,以輪迴清凈來回答。 末伽梨瞿舍羅之論 賢友,這個論說也是不吉祥的,無利益的,令人厭惡的,極其可怕的。若有人認為他的話值得聽信,這將導致他們長期的不利與痛苦。 阿耆多翅舍欽婆羅之論 問:現在我繼續問,賢友,阿耆多翅舍欽婆羅被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答?

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena ajito kesakambalo tenupasaṅkami, upasaṅkamitvā ajitaṃ kesakambalaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante ajito kesakambalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca 『『natthi mahārāja dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. (Peyyāla) bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassantī』』ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno ucchedaṃ byākāsi.

Ajitakesakambala

Ayampi kho āvuso nissirikoyeva, anatthasaṃhito jigucchanīyo ati viya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.

Pakudhakaccāyanavāda

Pucchā – athāparampi pucchāmi, pakudho pana āvuso kaccāyano raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena pakudho kaccāyano tenupasaṅkami, upasaṅkamitvā pakudhaṃ kaccāyanaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante pakudho kaccāyano rājānaṃ māgadhaṃ ajāsattuṃ vedehiputtaṃ etadavoca 『『sattime mahārāja kāyā akaṭā akaṭavidhā animmitā animmātā vañcā kūṭaṭṭhā esikaṭṭhāyitā, te na iñjanti, na vipariṇāmenti, na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta, pathavīkāyo, āpokāyo, tejokāyo vāyokāyo, sukhe, dukkhe, jīve sattame. Ime sattakāyā akaṭā akaṭavidhā animmitā animmātā vañcyā kūṭaṭṭhā esikaṭṭhāyitā, te na iñjanti, na vipariṇāmenti, na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā, sotā vā sāvetā vā, viññātā vā viññāpetā vā, yopi tiṇhena satthena sīsaṃ chindati, na koci kiñci jivitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupatatī』』ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa pakudho kaccāyano sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi.

Pakudhakaccāyanavāda

Ayampi kho āvuso vādo purimavādoviya nissirikoyeva anatthasaṃhito jigucchanīyo ativiya bhayānako.

Nigaṇṭhanāṭaputtavāda

Pucchā – athāparampi pucchāmi, nigaṇṭho panāvuso nāṭaputto raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

我來將這段巴利文直譯成簡體中文: 答:大德,一時,摩揭陀國韋提希子阿阇世王來到阿耆多翅舍欽婆羅處。來到后,詢問阿耆多翅舍欽婆羅關於現世可見的沙門果。大德,那時阿耆多翅舍欽婆羅對摩揭陀國韋提希子阿阇世王如是說:"大王,沒有佈施,沒有祭祀,沒有供養,沒有善惡業的果報,沒有此世,沒有他世,沒有母親,沒有父親,沒有化生眾生,世間沒有正道正行的沙門婆羅門,能以自己的智慧證知此世他世並宣說。(中略)愚者與智者身壞命終后都斷滅消失。"大德,阿耆多翅舍欽婆羅被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,以斷滅論來回答。 阿耆多翅舍欽婆羅 賢友,這個論說也是不吉祥的,無利益的,令人厭惡的,極其可怕的。若有人認為他的話值得聽信,這將導致他們長期的不利與痛苦。 波拘陀迦旃延之論 問:現在我繼續問,賢友,波拘陀迦旃延被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答? 答:大德,一時,摩揭陀國韋提希子阿阇世王來到波拘陀迦旃延處。來到后,詢問波拘陀迦旃延關於現世可見的沙門果。大德,那時波拘陀迦旃延對摩揭陀國韋提希子阿阇世王如是說:"大王,這七種要素非造作、非所造作、非創造、非被創造、不能生育、堅固如柱、穩立如山,它們不動搖、不變易、不相互傷害,不能互相引起快樂或痛苦或苦樂。哪七種?地體、水體、火體、風體、樂、苦和第七的命。這七種要素非造作、非所造作、非創造、非被創造、不能生育、堅固如柱、穩立如山,它們不動搖、不變易、不相互傷害,不能互相引起快樂或痛苦或苦樂。其中沒有殺者或使殺者,聞者或使聞者,知者或使知者,即使有人用利劍砍頭,也沒有誰奪取誰的生命,只是劍在七要素之間穿過而已。"大德,波拘陀迦旃延被摩揭陀國韋提希子阿阇世王問及沙門果時,以不相干的話來回答。 波拘陀迦旃延之論 賢友,這個論說也如前面的論說一樣不吉祥,無利益,令人厭惡,極其可怕。 尼乾陀若提子之論 問:現在我繼續問,賢友,尼乾陀若提子被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答?

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena nigaṇṭho nāṭaputto tenupasaṃkami, upasaṃkamitvā nigaṇṭhaṃ nāṭaputtaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho nigaṇṭho nāṭaputto rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca, 『『idha mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, kathañca mahārāja

Nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, idha mahārāja nigaṇṭho sabbavārivārito ca hoti, sabbavāriyutto ca, sabbavāridhuto ca, sabbavāriphuṭo ca. Evaṃ kho mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, yato kho mahārāja nigaṇṭho evaṃ cātuyāmasaṃvarasaṃvuto hoti. Ayaṃ vuccati mahārāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cā』』ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa nigaṇṭho nāṭaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ byākāsi.

Nigaṇṭhavāda

Etassa panāvuso vāde koci sāsanānulomavādo atthi, asuddhaladdhitāya pana esopi vādo jigucchanīyoyeva, seyyathāpi bhojanaṃ gūthamissaṃ gārayhoyeva ārakā parivajjitabboyeva, seyyathāpi visasaṃsaṭṭho āpānīyakaṃso.

Siñcaññavāda

Pucchā – athāparampi pucchāmi, sañcayo panāvuso belaṭṭhaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena sañcayo belaṭṭhaputto tenupasaṅkami, upasaṅkamitvā sañcayaṃ belaṭṭhaputtaṃ etadavoca, 『『yathā nu kho imāni bho sañcaya puthusippāyatanāni, seyyathidaṃ, hatthārohā assarohā…pe… sakkā nu kho bho sañcaya evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetu』』nti, evaṃ vutte bhante sañcayo belaṭṭhaputto rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca.

『『Atthi parolokoti iti ce maṃ pucchasi, atthi paro lokoti iti ce me assa, atthi paro

Lokoti iti te naṃ byākareyyaṃ, evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti iti ce maṃ pucchasi, neva hoti na na hoti tathāgato paraṃ maraṇāti iti ce me assa, neva hoti na na hoti tathāgato paraṃ maraṇāti iti te naṃ byākareyyaṃ, evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no』』ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa sañcayo belaṭṭhaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākāsi.

Titthiayūvāda

Sabbepi āvuso ete channaṃ satthārānaṃ vādā nissirikāyeva jigucchanīyāyeva anatthasaṃhitāyeva, bālānaṃ bhiyyoso mattāya sammohāya saṃvattanti anatthāya.

Ajja pana āvuso kālo atikkanto, sveyeva bhagavatā vuttaṃ paṇītaṃ pasaṭṭhaṃ sandiṭṭhikaphalaṃ pucchāma.

Pucchā – purimadivasesu āvuso sāmaññaphalasuttassa pubbabhāge yāva chasatthāramicchāvādapariyosānaṃ pucchanavissajjanaṃ amhehi kataṃ, ajja pana yathānuppattaṃ bhagavatā desitasāmaññaphalasuttādhikāre pucchāvissajjanaṃ karissāma. Bhagavā pana āvuso raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.

Vissajjanā – bhagavā bhante tidhā vibhajitvā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho byākāsi.

我來將這段巴利文直譯成簡體中文: 答:大德,一時,摩揭陀國韋提希子阿阇世王來到尼乾陀若提子處。來到后,詢問尼乾陀若提子關於現世可見的沙門果。那時尼乾陀若提子對摩揭陀國韋提希子阿阇世王如是說:"大王,在此尼乾子受四種禁戒約束。大王,尼乾子如何受四種禁戒約束?大王,在此尼乾子遮止一切水,避離一切水,凈除一切水,遍滿一切水。大王,這就是尼乾子受四種禁戒約束。大王,當尼乾子如此受四種禁戒約束時,大王,這就稱為尼乾子已達到自我控制、自我約束、自我確立。"大德,尼乾陀若提子被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,以四種禁戒來回答。 尼乾陀之論 賢友,在這個論說中雖有一些符合教法之處,但由於見解不凈,這個論說也是令人厭惡的,就像混有糞便的食物應當受責備遠離一樣,就像混有毒藥的飲水器一樣。 散若之論 問:現在我繼續問,賢友,散若耶毗羅梨子被問及現世可見的沙門果時,如何回答? 答:大德,一時,摩揭陀國韋提希子阿阇世王來到散若耶毗羅梨子處。來到后,對散若耶毗羅梨子說:"散若耶先生,就像這些各種技藝,例如象夫、馬伕...(中略)...散若耶先生,能否同樣地指出現世可見的沙門果呢?"大德,當這樣說時,散若耶毗羅梨子對摩揭陀國韋提希子阿阇世王如是說: "如果你問我'有他世嗎?',如果我認為'有他世',我就會告訴你'有他世'。但我不這樣認為,不那樣認為,不另外認為,不說不,也不說不不...(中略)...如果你問我'如來死後是既非存在也非不存在嗎?',如果我認為'如來死後是既非存在也非不存在',我就會告訴你'如來死後是既非存在也非不存在'。但我不這樣認為,不那樣認為,不另外認為,不說不,也不說不不。"大德,散若耶毗羅梨子被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,以混亂之說來回答。 外道邪論 賢友,這六師的所有論說都是不吉祥的,令人厭惡的,無利益的,更增長愚者的迷惑,導向不利。 賢友,今天時間已過,明天我們再問世尊所說的殊勝、稱讚、現世果報。 問:賢友,前幾天我們已經問答了沙門果經前分直到六師邪說結束的部分,今天我們要按順序問答世尊所說的沙門果經正論。賢友,世尊被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答? 答:大德,世尊將現世可見的沙門果分為三種來回答摩揭陀國韋提希子阿阇世王的問題。

Pucchā – kathañcāvuso bhagavā rañño māgadhassa ajātasattuno vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.

Vissajjanā – dāsaṃ bhante pabbajitaṃ upamābhāvena niddisitvā rañño māgadhassa ajātasattussa vedehiputtassa bhagavā paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.

Sohaṃ bhante bhagavantampi pucchāmi, yathā nu kho imāni bhante puthusippāyatanāni seyyathidaṃ…pe… sakkā nu kho bhante eva meva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetuṃ –

Acchariyaṃ āvuso abbhutaṃ āvuso, yāva svākhātassa buddhasāsanassa mahiddhikatā mahānubhāvatā, yatrahi nāma dāsopi nihīnajacco evaṃ svākhāte buddhasāsane pabbajitvā attano issarabhūtena raññāpi vandanīyattaṃ garukaraṇīyattaṃ pāpuṇissati, supaññattametaṃ bhagavatā paṭhamaṃ sandiṭṭhikaphalaṃ.

Pucchā – kathaṃ panāvuso bhagavā rañño māgadhassa ajātasattuno vedehiputtassa dutiyaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.

Vissajjanā – kassakaṃ bhante pabbajitaṃ upamābhāvena dassetvā bhagavā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ desesi.

Acchariyaṃ āvuso abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā mahiddhikatā mahānubhāvatā, yatrahi nāma kassa kopi guṇarahito evaṃ svākhāte buddhasāsane pabbajitvā raṭṭhadhipatinā manussaloke devabhūtena raññāpi garukaraṇīyataṃ vandanīyataṃ pāpuṇissati, supaññattametaṃ āvuso bhagavatā dutiyaṃ sandiṭṭhikaphalaṃ.

Pucchā – kathañcā panāvuso bhagavā purimehi sandiṭṭhikasāmaññaphalehi abhikkantatarañca paṇītatarañca sandiṭṭhikaṃ sāmaññaphalaṃ rañño desesi.

Vissajjanā – bhagavā bhante buddhuppādato paṭṭhāya kulaputtassa pabbajita bhāvaṃ, tassa ca sīlasampadaṃ, tassa ca indriyesu guttadvārataṃ, ariyañcasatisampajaññaṃ, ariyañca santuṭṭhiṃ, pañcannañca nīvaraṇānaṃ pahānaṃ, cattāri ca jhānāni, aṭṭha ca vijjāyo, tāhi tāhi upamāhi vitthārato vibhajitvā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sakkā pana bhante diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca paññapetuṃ.

Sakkā mahārājā, tena hi mahārāja suṇohi sādhukaṃ manasikarohi bhāsissāmi.

Pucchā – kathañca panāvuso bhikkhu sīlasampanno hoti, kathañca bhagavā rañño māgadhassa ajātasattuno vedehiputtassa cūḷasīlaṃ vibhajitvā desesi.

Vissajjanā – 『『kathañca mahārāja bhikkhu sīlasampanno hoti. Idha mahārāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Idampissa hoti sīlasmiṃ』』 evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa chabbīsatiyā ākārehi cūḷasīlaṃ vibhajitvā desesi.

Sādhu sādhu āvuso, sādhu sādhu āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbājito iminā ca cūḷasīlena samannāgato vihareyya.

Idāni pana kālo atikkanto.

Suve yathānuppattaṭṭhānato paṭṭhāya pucchāvissajjanaṃ karissāma.

我來將這段巴利文直譯成簡體中文: 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王說示第一種現世可見的沙門果? 答:大德,世尊以奴僕出家為譬喻,為摩揭陀國韋提希子阿阇世王說示第一種現世可見的沙門果。"大德,我也問世尊,就像這些各種技藝,例如...(中略)...大德,能否同樣地指出現世可見的沙門果?" 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說、大神力、大威力到如此程度,即使是卑賤種姓的奴僕,在如此善說的佛陀教法中出家后,也能獲得自己的主人國王的禮敬和尊重,這是世尊善說的第一種現世果報。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王說示第二種現世可見的沙門果? 答:大德,世尊以農夫出家為譬喻,為摩揭陀國韋提希子阿阇世王說示現世可見的沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說、大神力、大威力到如此程度,即使是無德的農夫,在如此善說的佛陀教法中出家后,也能獲得人間天神般的國王統治者的尊重和禮敬,賢友,這是世尊善說的第二種現世果報。 問:賢友,世尊又如何為國王說示比前面的現世沙門果更殊勝更微妙的現世沙門果? 答:大德,世尊從佛陀出世開始,詳細分別解說善男子的出家、戒具足、守護諸根門、聖念正知、聖知足、斷除五蓋、四禪、八明,以種種譬喻為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的現世可見沙門果。 "大德,能否指出比前面的現世沙門果更殊勝更微妙的現世可見沙門果?" "大王,是可以的。那麼大王,請聽,好好作意,我要說了。" 問:賢友,比丘如何成為具戒者?世尊如何為摩揭陀國韋提希子阿阇世王分別解說小戒? 答:大德,世尊以"大王,比丘如何成為具戒者?大王,在此比丘斷除殺生,遠離殺生,放下刀杖,有慚有愧,以慈悲心利益一切眾生而住。這是他的戒之一"等等二十六種方式,為摩揭陀國韋提希子阿阇世王分別解說小戒。 善哉善哉,賢友。善哉善哉,賢友。若比丘以信心在如此善說的佛陀教法中出家,具足此小戒而住。 現在時間已過。 明天我們從應繼續之處開始問答。

Pucchā – kathaṃ panāvuso rañño māgadhassa ajātasattuno vedehiputtassa majjhimasīlañca mahāsīlañca vibhajitvā desesi.

Vissajjanā – 『『yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti. Seyyathidaṃ. Mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampissa hoti sīlasmiṃ』』 evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa majjhimasīlañca mahāsīlañca vitthārato vibhajitvā desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito evaṃ ariyena sīlena samannāgato vihareyya.

Pucchā – kathaṃ panāvuso ariyaṃ indriyasaṃvarañca ariyaṃ satisampajaññañca ariyaṃ santosañca bhagavā rañño māgadhassa ajātasattussa vibhajitvā desesi.

Vissajjanā – idha mahārāja bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nanubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati, evamādinā ca.

Idha mahārāja bhikkhu satisampajaññena samannāgato hoti, abhikkante paṭikkante sampajanakārī hoti,

Ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti, evaṃ kho mahārāja bhikkhu satisampajaññena samannāgato hoti.

Kathañca mahārāja bhikkhu santuṭṭho hoti, idha mahārāja bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena.

Evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa ariyañca indriyesuguttadvārataṃ ariyañca satisampajaññaṃ ariyañca santosaṃ vibhajitvā desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena

Samannāgato , imāya ca ariyāya santuṭṭhiyā samannāgato vihareyya.

Pucchā – kathaṃ panāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa nīvaraṇapahānaṃ vibhajitvā desesi.

我來將這段巴利文直譯成簡體中文: 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王分別解說中戒和大戒? 答:大德,世尊以"或如某些沙門婆羅門食用信施食物后,從事如下種子類和植物類的毀壞。即:根種、莖種、節種、頂芽種,以及第五種子中種,如此遠離種子類和植物類的毀壞。這是他的戒之一"等等方式,詳細為摩揭陀國韋提希子阿阇世王分別解說中戒和大戒。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的佛陀教法中出家,具足如此聖戒而住。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王分別解說聖的根門守護、聖的正念正知和聖的知足? 答:"大王,在此比丘以眼見色時,不取總相,不取別相。因為若住于不攝護眼根,則貪憂等惡不善法會流入,他為防護而修習,守護眼根,于眼根生起防護。"等等。 "大王,在此比丘具足正念正知,向前向後時正知而行,前視后視時正知而行,屈伸時正知而行,著僧伽梨、持缽、著衣時正知而行,食飲咀嚼品嚐時正知而行,大小便利時正知而行,行住坐臥、覺寐、語默時正知而行。大王,這就是比丘具足正念正知。" "大王,比丘如何知足?大王,在此比丘以護身的衣服、護腹的食物而知足。" 大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王分別解說了聖的根門守護、聖的正念正知、聖的知足。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的佛陀教法中出家,具足此聖的根門防護、具足此聖的正念正知、具足此聖的知足而住。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王分別解說斷除蓋障?

Vissajjanā – so evaṃ ariyena sīlakkhandhena samannāgato, ariyena indriyasaṃvarena samannāgato, ariyena satisampajaññena samannāgato, ariyāya santuṭṭhiyā samannāgato, vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapattaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhuñjitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati…pe… tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedehi, sukhino cittaṃ samādhiyati. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa nīvaraṇappahānaṃ vibhajitvā vitthārato desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito evaṃ pañcanīvaraṇe pajahitvā tehi cittaṃ visodhetvā vihareyya.

Pucchā – kathañcāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca

Paṇītatarañca . Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye pabbajitvā evaṃ paṭhamaṃ jhānaṃ

Upasampajja vivekajena pītisukhena attano kāyaṃ abhisandeyya parisandeyya paripūreyya.

Pucchā – kathañcāvuso bhagavā dutiyañca tatiyañca catutthañca sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – puna ca paraṃ mahārāja bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa dutiyañca tatiyañca catutthañca sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ dutiyajhānañca tatiyajhānañca catutthajhānañca upasampajja tehi jhānasukhehi attano kāyaṃ abhisandetvā parisandetvā paripūretvā vihareyya.

Pucchā – kathañca panāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

我來將這段巴利文直譯成簡體中文: 答:他具足如此聖戒蘊,具足聖根門守護,具足聖正念正知,具足聖知足,親近寂靜住處——林野、樹下、山嶽、山谷、山洞、墓地、森林、露地、草堆。他飯食后,從乞食回來,結跏趺坐,端正其身,安立正念在前。他斷除對世間的貪慾,以離貪的心而住...(中略)...當他見到自己斷除這五蓋時,歡喜生起,歡喜者喜悅生起,意喜者身輕安,身輕安者受樂,樂者心得定。大德,世尊就是這樣詳細為摩揭陀國韋提希子阿阇世王分別解說斷除蓋障。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的佛陀教法中出家,如此斷除五蓋,凈化其心而住。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的第一種現世沙門果? 答:"他離欲,離不善法,有尋有伺,具足由離生起的喜樂的初禪而住...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。"大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的第一種現世沙門果。 善哉善哉,賢友。賢友,善哉,若比丘在如此善說的法律中出家,如此成就初禪,以離生喜樂浸潤、遍流、充滿自身。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的第二、第三、第四種現世沙門果? 答:"再者,大王,比丘止息尋伺,內心凈信,心一境性,無尋無伺,具足由定生起的喜樂的第二禪而住"等等。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的第二、第三、第四種現世沙門果。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的法律中出家,如此成就第二禪、第三禪、第四禪,以禪樂浸潤、遍流、充滿自身而住。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果?

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti, so evaṃ pajānāti 『『ayaṃ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibandhanti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Suññāraṃgā paviṭṭhassa, santacittassa bhikkhuno. Amānusī ratī hoti, sammādhammaṃ vipassato.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ ñāṇadassanaṃ uppādetvā evaṃ ñāṇadassanena samannāgato hutvā vihareyya.

Pucchā – kathañcāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte manomayaṃ kāyaṃ abhinimmānāya cittaṃ abhinīharati abhininnāmeti, so imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ visesena manomayañāṇena samannāgato vihareyya.

Pucchā – bhagavā āvuso rañño māgadhassa ajātasattussa vedehiputtassa jhānacatukkasaṅkhātañca paṭhama dutiya vijjāsaṅkhātañca sandiṭṭhikaṃ sāmaññaphalaṃ dassetvā, aparaṃ kīdisaṃ saṃndiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti, so anekavihitaṃ iddhividhaṃ paccanubhoti, ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañcāti. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajitvā sāvakopi sammāpaṭipanno evaṃ mahiddhikaṃ evaṃ mahānubhāvaṃ iddhividhañāṇampi paccanubhossati.

Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

我來將這段巴利文直譯成簡體中文: 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於智見。他如此了知:"這是我的身體,是色身,由四大組成,父母所生,以飯食滋養,是無常、須塗抹、按摩、破壞、散滅之法,而我的識依止於此,繫縛於此"...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 比丘入空閑處,心寂靜安住, 得非人之樂,正觀諸法時。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的法律中出家,如此生起智見,具足如此智見而住。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於意生身的化現。他從這個身體化現另一個具色的意生身,具足一切肢節,諸根完具等等。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的法律中出家,具足如此殊勝的意生智而住。 問:賢友,世尊為摩揭陀國韋提希子阿阇世王說示了四禪和第一第二明的現世沙門果后,又說示了什麼樣比前面的現世沙門果更殊勝更微妙的現世沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於神通。他體驗種種神通:一身成多身,多身成一身...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中出家后,正行道的聲聞弟子也能體驗如此大神力、大威力的神通智。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果?

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti, so dibbāya sotadhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane saddhāpabbajito sammāpaṭipanno sāvakopi evaṃ visesaṃ dibbasotañāṇaṃ paṭilabhissati.

Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte. Anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite

Ānañjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti, so parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajito sammāpaṭipanno sāvakopi evaṃ visesaṃ cetopariyañāṇaṃ paṭilabhissati.

Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti, so anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ, ekampijātiṃ dvepi jātiyo…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajitvā sāvakopi sammāpaṭipanno evaṃ visesaṃ pubbenivāsañāṇaṃ paṭilabhissati.

Pucchā – kathañca panāvuso bhagavā sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

我來將這段巴利文直譯成簡體中文: 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於天耳界。他以清凈超越人類的天耳界,聽聞兩種聲音,天界的和人間的,無論遠近...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中以信心出家正行道的聲聞也能獲得如此殊勝的天耳智。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於他心智。他能以心遍知其他眾生、其他人的心,有貪的心知為有貪的心,離貪的心知為離貪的心...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中出家正行道的聲聞也能獲得如此殊勝的他心智。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於宿命隨念智。他憶念種種宿命,即一生、二生...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中出家后,正行道的聲聞也能獲得如此殊勝的宿命智。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的現世沙門果?

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti, so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajito sāvakopi sammāpaṭipanno evaṃ visesaṃ dibbacakkhuñāṇaṃ paṭilabhissati.

Pucchā – kathaṃ panāvuso bhagavā pariyosāne uttaritaraṃ sāmaññaphalaṃ desesi.

Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti…pe… idaṃ kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja sandiṭṭhikā sāmaññaphalā aññaṃ sandiṭṭhikaṃ sāmaññaphalaṃ uttaritaraṃ vā paṇītataraṃ vā natthīti. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa pariyosānaṃ sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.

Sādhu sādhu āvuso, sādhu kho āvuso, yaṃ bhikkhu buddhasāsane saddhāpabbajito evaṃ svākhāte dhammavinaye sammāpaṭipanno āsavakkhayañāṇaṃ pāpuṇitvā dukkhassantaṃ karoti.

Pucchā – kathaṃ panāvuso rājā māgadho ajātasattu vedehiputto imissā desanāya pariyosāne bhagavati ca desanāyañca pasanno pasannākāraṃ akāsi, kīdisañca ānisaṃsaṃ paṭilabhi.

Vissajjanā – evaṃ vutte bhante māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca, abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya…pe… ajjatagge pāṇṇupetaṃ saraṇaṃ gatanti, ayañhi bhante rājā pitumāritakālato paṭṭhāya neva rattiṃ na divā niddaṃ paṭilabhati, satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato paṭṭhāya niddaṃ paṭilabhati, tiṇṇaṃ ratanānaṃ mahāsakkāramakāsi, puthujjanikāya saddhāya samannāgato nāma iminā raññā sadiso nāhosi, anāgate pana vijitāvī nāma paccekabuddho hutvā parinibbāyissati. Evaṃ kho bhante rājā māgadho ajātasattu vedehiputto desanāpariyosāne pasanno pasannākāramakāsi, idisañca bhante mahānisaṃsaṃ paṭilabhi.

Ambaṭṭhasutta

Pucchā – tenāvuso bhagavā jānatā arahatā passatā sammāsambuddhena ambaṭṭhaṃ ṭāma suttaṃ kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kosalesu bhante janapade icchānaṅgale nāma kosalānaṃ brāhmaṇagāme ambaṭṭhaṃ nāma māṇavaṃ brāhmaṇassa pokkharasātissa antevāsiṃ ārabbha bhāsitaṃ.

Soṇadaṇḍasutta

Pucchā – soṇadaṇḍaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

我來將這段巴利文直譯成簡體中文: 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於眾生死生智。他以清凈超越人類的天眼,見眾生死時生時,見到低賤的、高貴的、美麗的、醜陋的、善趣的、惡趣的,了知眾生隨業而去...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中出家的聲聞也能通過正確修行獲得如此殊勝的天眼智。 問:賢友,世尊在最後如何說示更上的沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於漏盡智...(中略)...大王,這是比前面的現世沙門果更殊勝更微妙的現世沙門果。大王,沒有比這現世沙門果更上更勝的其他現世沙門果了。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的最終沙門果。 善哉善哉,賢友。賢友,善哉,若比丘以信心在佛陀教法中出家,在如此善說的法律中正確修行,證得漏盡智,作苦的終結。 問:賢友,摩揭陀國韋提希子阿阇世王在這開示結束時如何對世尊和開示生起凈信,表達凈信,獲得什麼功德? 答:大德,當如此說時,摩揭陀國韋提希子阿阇世王對世尊說:"殊勝啊,大德!殊勝啊,大德!就像扶起倒下的,揭開遮蔽的...(中略)...從今日起終生皈依。"大德,這位國王自從弒父以來,無論晝夜都無法入睡,但來到導師處聽聞這甘美有力的法教之後,便能入睡。他對三寶作了極大供養,沒有任何具足凡夫信仰的人能與這位國王相比,而在未來他將成為名為勝利者的辟支佛般涅槃。大德,摩揭陀國韋提希子阿阇世王就是這樣在開示結束時生起凈信表達凈信,大德,獲得如此大功德。 菴婆吒經 問:賢友,彼正知正覺阿羅漢正等正覺世尊在何處為誰說菴婆吒經? 答:大德,在俱薩羅國(今印度北方邦東部)人民中,在名為伊車能伽羅的俱薩羅婆羅門村,為名為菴婆吒的年輕婆羅門、婆羅門播跋沙利的弟子而說。 輸那檀陀經 問:賢友,世尊在何處為誰說輸那檀陀經?

Vissajjanā – aṅgesu bhante janapade campāyaṃ soṇadaṇḍaṃ brāhmaṇaṃ ārabbha bhāsitaṃ.

Kūṭadantasutta

Pucchā – kūṭadantaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – magadhesu bhante khāṇumate nāma brāhmaṇagāme kūṭadanta brāhmaṇaṃ ārabbha bhāsitaṃ.

Mahālisutta

Pucchā – mahāliṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante oṭṭhaddhaṃ nāma licchaviṃ ārabbha bhāsitaṃ.

Jāliyasutta

Pucchā – jāliyaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante dve pabbajite ārabbha bhāsitaṃ.

Mahāsīhanādasutta

Pucchā – mahāsīhanādaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – uruññāyaṃ bhante kaṇṇakathale acelaṃ kassapaṃ ārabbha bhāsitaṃ.

Poṭṭhapādasutta

Pucchā – poṭṭhapādaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante poṭṭhapādañca paribbājakaṃ cittañca hatthisāriputtaṃ ārabbha bhāsitaṃ.

Subhasutta

Pucchā – subhasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmatā ānandena dhammabhaṇḍāgārikena subhaṃ māṇavaṃ todeyyaputtaṃ ārabbha bhāsitaṃ.

Kevaṭṭasutta

Pucchā – kevaṭṭaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – nāḷandā yaṃ bhante kevaṭṭaṃ gahapatiputtaṃ ārabbha bhāsitaṃ.

Lohiccasutta

Pucchā – lohiccasutta panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kosalesu bhante janapade sālavatikāyaṃ lohiccaṃ brāhmaṇaṃ ārabbha bhāsitaṃ.

Tevijjasutta

Pucchā – tevijjasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kosalesu bhante manasākaṭe nāma kosalānaṃ brāhmaṇagāme vāseṭṭhaṃ bhāradvājaṃ māṇavaṃ ārabbha bhāsitaṃ.

Mahāpadānasutta

Pucchā – tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena mahāpadānasuttaṃ dīghanikāye mahāvagge porāṇakehi saṅgitikārehi paṭhamaṃ saṅgitaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulānaṃ bhante bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammīkathā udapādi, itipi pubbenivāso itipi pubbenivāsoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahānidānasutta

Pucchā – mahānidānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando bhagavantaṃ upasaṅkamitvā etadavoca 『『acchariyaṃ bhante, abbhutaṃ bhante, yāva gambhīrocāyaṃ bhante paṭiccasamuppādo

Gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

我來將這段巴利文直譯成簡體中文: 答:大德,在昂伽國(今印度比哈爾邦)人民中,在瞻波城,為婆羅門輸那檀陀而說。 鈍角經 問:賢友,世尊在何處為誰說鈍角經? 答:大德,在摩揭陀國名為柯奴瑪特的婆羅門村,為婆羅門鈍角而說。 摩訶利經 問:賢友,世尊在何處為誰說摩訶利經? 答:大德,在毗舍離城(今印度比哈爾邦),為名為歐塔達的離車人而說。 阇利耶經 問:賢友,世尊在何處為誰說阇利耶經? 答:大德,在拘睒彌城,為兩位出家人而說。 大獅子吼經 問:賢友,世尊在何處為誰說大獅子吼經? 答:大德,在優樓尼耶的干達迦羅,為裸行者迦葉而說。 布吒婆羅經 問:賢友,世尊在何處為誰說布吒婆羅經? 答:大德,在舍衛城(今印度北方邦),為遍行者布吒婆羅和質多象師子子而說。 須婆經 問:賢友,在何處為誰由誰說須婆經? 答:大德,在舍衛城,由持法藏尊者阿難為托提耶子青年須婆而說。 羇婆多經 問:賢友,世尊在何處為誰說羇婆多經? 答:大德,在那爛陀城,為居士子羇婆多而說。 盧奇經 問:賢友,世尊在何處為誰說盧奇經? 答:大德,在俱薩羅國人民中,在沙羅婆提迦,為婆羅門盧奇而說。 三明經 問:賢友,世尊在何處為誰說三明經? 答:大德,在俱薩羅國名為瑪那沙迦塔的俱薩羅婆羅門村,為青年婆悉咤、婆羅墮阇而說。 大本經 問:賢友,彼正知正見阿羅漢正等正覺世尊所說的大本經,在長部大品中由古代結集者首先結集,世尊在何處為誰依何因緣而說? 答:大德,在舍衛城,為眾多比丘而說。大德,眾多比丘飯食后從乞食回來,在圓形講堂集會坐下,生起關於宿命的法談:"如是宿命,如是宿命",大德,依此因緣而說。 大因緣經 問:賢友,世尊在何處為誰依何因緣說大因緣經? 答:大德,在拘樓國名為劍摩瑟曇的拘樓人鎮,為尊者阿難而說。大德,尊者阿難來到世尊處說:"稀有啊,大德!未曾有啊,大德!這緣起如此甚深,顯現也甚深,然而於我卻似極為淺顯。"大德,依此因緣而說。

Mahāparinibbānasutta

Pucchā – mahāparinibbānasuttaṃ panāvuso bahuanusandhikaṃ, bahudesanā saṅgahaṃ, buddhassa bhagavato parinibbānāsannavasse pavattaaṭṭhuppattidīpakavacanapabandhabhūtaṃ, tasmā taṃ antarābhedavasena vibhajja paricchijja paricchijja pucchissāmi, tatthāvuso bhagavatā paṭhamaṃ

Rājūnaṃ aparihāniyadhammadesanā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.

Vissajjanā – rājagahe bhante vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ ārabbha bhāsitā, vassakāro bhante brāhmaṇo magadhamahāmatto bhagavantaṃ upasaṅkamitvā etadavoca 『『rājā bho gotama māgadho ajātasattu vedehiputto vajjī abhiyātukāmo so evamāha ahaṃ hime vajjī evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi vajjī vināsessāmi vajjī anayabyasanaṃ āpādessāmī vajjī』』ti tasmiṃ bhante vatthusmiṃ bhāsitā.

Pucchā – bhikkhūnaṃ panāvuso aparihāniyadhammadesanā bhagavatā kattha kismiṃ vatthusmiṃ bhāsitā.

Vissajjanā – tasmiṃyeva bhante rājagahe tasmiṃyeva vatthusmiṃ bhāsitā.

Jarāsutta

Pucchā – dhammādāso āvuso dhammapariyāyo bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsito.

Vissajjanā – nātike bhante giñjakāvasathe āyasmantaṃ ānanda ārabbha bhāsito, āyasmā bhante ānando bhagavantaṃ upasaṅkamitvā nātikiyānaṃ dvādasannaṃ puggalānaṃ gatiabhisamparāyaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsito.

Attadīpa dhammadesanā

Pucchā – attadīpadhammadesanā panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.

Vissajjanā – vesāliyaṃ bhante veḷuvagāmake āyasmantaṃ ānandaṃ ārabbha bhāsitā, āyasmā bhante ānando bhagavato gilānavuṭṭhitassa aciravuṭṭhitassa gelaññā bhagavato gelaññena attano khedapattakāraṇaṃ ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitā.

『『Tasmātihānanda attadīpā viharatha attasaraṇā anaññasaraṇā』』.

Pucchā – bhagavatā āvuso purima dutiyadivase pucchitavissajjitakkamena attadīpadhammadesanañca aññāni ca dhammadesanāni kathetvā pariniṭṭhita sabbabuddhakiccena āyusaṅkhāro kattha ossaṭṭho.

Vissajjanā – vesāliyaṃ bhante cāpāle cetiye mārena pāpimatā yācito bhagavā satena sampajānena āyusaṅkhāro ossaṭṭho.

『『Parinibbātu dāni bhante bhagavā, parinibbātu sugato, parinibbāna kālo dāni bhante bhagavato.

Apposukko tvaṃ pāpima hoti, na ciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissati.

Catumahāpadesa

Pucchā – catumahāpadesadhammadesanā panāvuso bhagavatā kattha bhāsitā.

Vissajjanā – bhoganagare bhante ānande cetiye bhāsitā.

Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ. Pahāya vo gamissāmi, kataṃ me saraṇamattano.

Saṃvega

Pucchā – catusaṃvejanīyakathā panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.

Vissajjanā – kusinārāyaṃ bhante āyasmantaṃ ānandaṃ ārabbha bhāsitā, āyasmā bhante ānando bhagavantaṃ etadavoca 『『pubbe bhante disāsu vassaṃvuṭṭhā bhikkhū āgacchanti tathāgataṃ dassanāya, te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya, labhāma payirupāsanāya. Bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhū dassanāya, na labhissāma payirupāsanāyā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitā.

我來將這段巴利文直譯成簡體中文: 大般涅槃經 問:賢友,大般涅槃經有多個主題,包含多種教說,是描述佛陀世尊臨近般涅槃之年所發生事件的語言整合,因此我將按其中的區分逐一提問。賢友,世尊首先在何處為誰依何因緣說示國王的不衰退法? 答:大德,在王舍城(今印度比哈爾邦),為摩揭陀國大臣婆羅門雨行而說。大德,摩揭陀國大臣婆羅門雨行來到世尊處說:"喬達摩先生,摩揭陀國韋提希子阿阇世王想要征伐跋耆,他如此說:'我要消滅這些如此大神力、如此大威力的跋耆,我要滅亡跋耆,我要使跋耆遭遇災難!'"大德,依此因緣而說。 問:賢友,世尊在何處依何因緣為比丘說示不衰退法? 答:大德,就在那王舍城,就依那因緣而說。 老經 問:賢友,世尊在何處為誰依何因緣說示法鏡法門? 答:大德,在那提迦的磚屋,為尊者阿難而說。大德,尊者阿難來到世尊處,問十二位那提迦人的去處和未來,大德,依此因緣而說。 自洲法教 問:賢友,世尊在何處為誰依何因緣說示自洲法教? 答:大德,在毗舍離的竹村,為尊者阿難而說。大德,尊者阿難向剛從病痛康復不久的世尊報告因世尊生病而使自己疲憊的原因,大德,依此因緣而說。 "因此,阿難,以自己為洲而住,以自己為歸依,不以他人為歸依。" 問:賢友,世尊在前兩日按問答次序說了自洲法教和其他法教后,作為完成一切佛陀事業者,在何處捨棄壽行? 答:大德,在毗舍離的遮波羅塔廟,被惡魔請求時,世尊正念正知捨棄壽行。 "大德,愿世尊現在般涅槃,愿善逝般涅槃,現在是世尊般涅槃的時候。" "惡魔,你放心吧,如來的般涅槃不久將至,從今起三個月后,如來將般涅槃。" 四大教法 問:賢友,世尊在何處說示四大教法? 答:大德,在跋祇那城的阿難塔廟說。 我年歲已老邁,我的生命已短少, 我將舍你們而去,我已為己作歸依。 警策 問:賢友,世尊在何處為誰依何因緣說四個令人警策處? 答:大德,在拘尸那羅(今印度北方邦),為尊者阿難而說。大德,尊者阿難對世尊說:"大德,從前在諸方度過雨安居的比丘來見如來,我們得以見到令人心生喜悅的比丘們,得以親近。大德,但在世尊去世之後,我們將不能見到令人心生喜悅的比丘們,將不能親近。"大德,依此因緣而說。

Yehi keci ānanda cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṃ karissanti, sabbete kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti hu –

Pucchā – kathañcāvuso bhagavā bhikkhūnaṃ mātugāmesu paṭipajjitabbavattaṃ kathesi.

Vissajjanā – adassanaṃ ānandāti ca anālāpo ānandāti ca sati ānanda upaṭṭhabbetabbāti ca evaṃ kho bhante bhagavā mātugāmesu paṭipajjitabbākāraṃ kathesi.

Mahāsudassanasutta

Pucchā – mahāsudassanasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – tissaṃyeva bhante kusinārāyaṃ āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando bhagavantaṃ etadavoca 『『mā bhante bhagavā imasmiṃ khuddakanagarake

Ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi bhante aññāni mahānagarāni. Seyyathidaṃ, campā, rājagahaṃ, sāvatthī, sāketaṃ, kosambī, bārāṇasī, ettha bhagavā parinibbāyatu, ettha bahū khattiyamahāsālā brāhmaṇa mahāsālā gahapati mahāsālā tathāgate abhippasannā. Te tathāgatassa sarīrapūjaṃ karissantī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – bhagavā āvuso purimadivase pucchita vissajjitakkamena mahāsudassana suttantaṃ desetvā subhaddaṃnāma paribbājakaṃ buddhaveneyyesu pacchimasāvakabhūtaṃ kathaṃ vinesi.

Vissajjanā – yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati (peyyāla). Ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assa, evaṃ kho bhante bhagavā subhaddaṃ paribbājakaṃ buddhaveneyyesu pacchimaṃ sakkhisāvakaṃ vinesi.

Parinibbānasutta

Pucchā – pacchime panāvuso kāle bhagavā āyasmato ānandassa kīdisaṃ vacanaṃ kathetvā, kathañca bhikkhū pavāretvā, kīdisañca bhikkhūnaṃ vacanaṃ āmantetvā, kathañca anupādisesāya nibbānadhātuyā parinibbāyi.

Vissajjanā – bhagavā bhante pacchime kāle āyasmato ānandassa siyā kho panānanda tumhākaṃ evamassa atītasatthukaṃ pāvacanaṃ natthi no satthāti evamādikaṃ vacanaṃ kathetvā, siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti evamādinā bhikkhū pavāretvā, handadāni bhikkhave āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethāti pacchimañca ovādavacanaṃ bhikkhūnaṃ āmantetvā, nava anupubbasamāpattiyo anulomaṃ paṭilomaṃ samāpajjitvā, catutthajjhānā vuṭṭhahitvā samanantarā anupādisesāya nibbānadhātuyā parinibbāyi.

Nāvuso ānanda bhagavā parinibbuto, saññāvedayita nirodhaṃ samāpanno.

Janavasabhasutta

Pucchā – mahāsudassanasuttaṃ panāvuso purimadivase pucchitañca vissajjitañca, janavasabhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – nātike bhante giñjakāvasathe āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṃ kathesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāgovindasutta

Pucchā – mahāgovindasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.

Vissajjanā – rājagahe bhante bhāsitaṃ.

我來將這段巴利文直譯成簡體中文: "阿難,任何人以凈信心遊行諸塔廟而命終者,他們所有人身壞命終后都將往生善趣天界。" 問:賢友,世尊如何說示比丘對女人應當如何行持? 答:大德,世尊說示對女人應當如此行持:"阿難,不要看","阿難,不要說話","阿難,應當保持正念"。 大善見王經 問:賢友,世尊在何處為誰依何因緣說大善見王經? 答:大德,就在那拘尸那羅,為尊者阿難而說。大德,尊者阿難對世尊說:"大德,請世尊不要在這小城、這邊遠之城、這枝末之城般涅槃。大德,還有其他大城,如:瞻波、王舍城(今印度比哈爾邦)、舍衛城(今印度北方邦)、娑雞多城、拘睒彌城、波羅奈城(今瓦拉納西),愿世尊在那裡般涅槃。那裡有許多對如來深具凈信的剎帝利大族、婆羅門大族、居士大族,他們將供養如來舍利。"大德,依此因緣而說。 問:賢友,世尊在前日按問答次序說示大善見王經后,如何教化名為須跋陀的遍行者,他是佛陀所度化者中最後的弟子? 答:"須跋陀,在任何法律中若無八支聖道,則其中無第一沙門,無第二沙門,無第三沙門,無第四沙門...(中略)...須跋陀,若這些比丘正確而住,世間不會空無阿羅漢。"大德,世尊就是這樣教化須跋陀遍行者,他是佛陀所度化者中最後的親證弟子。 般涅槃經 問:賢友,世尊在最後時對尊者阿難說了什麼話,如何邀請比丘們提問,對比丘們說了什麼話,如何般入無餘涅槃界? 答:大德,世尊在最後時對尊者阿難說:"阿難,你們或許會這樣想:'這是已逝導師的教導,我們沒有導師了'"等話,以"比丘們,若有任何一位比丘對佛、法、僧、道、行道有疑惑或猶豫"等話邀請比丘們提問,對比丘們說最後的教誡話:"比丘們,我現在告訴你們,諸行是壞滅法,應以不放逸而成就",次第順逆入九次第定,從第四禪出定后立即般入無餘涅槃界。 "賢友阿難,世尊沒有般涅槃,他入于想受滅定。" 閻浮車經 問:賢友,大善見王經在前日已問答,閻浮車經是世尊在何處為誰依何因緣而說? 答:大德,在那提迦的磚屋,為尊者阿難而說。大德,尊者阿難就摩揭陀侍者在世尊面前說話,大德,依此因緣而說。 大典尊經 問:賢友,世尊在何處說大典尊經? 答:大德,在王舍城說。

Mahāsamayasutta

Pucchā – mahāsamayasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ bhāsitaṃ.

Sakkapañhasutta

Pucchā – sakkapañhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – magadhesu bhante pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ sakkaṃ devānamindaṃ ārabbha bhāsitaṃ, sakko bhante devānamindo bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāsatipaṭṭhānasutta

Pucchā – mahāsatipaṭṭhānasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.

Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame bhāsitaṃ.

Pāyāsisutta

Pucchā – pāyāsi suttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – kosalesu bhante setabyānāma kosalānaṃ nagaraṃ uttarena setabyaṃ siṃsapāvane āyasmatā kumārakassapena pāyāsiṃ rājaññaṃ ārabbha bhāsitaṃ, pāyāsissa bhante rājaññassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti, itipi natthi paroloko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – tatthāvuso pāyāsissa rājaññassa diṭṭhipakāsanāca āyasmato kumārakassapattherassa diṭṭhiviniveṭṭhanakathā ca anekavāraṃ āgatā, tatthāvuso paṭhamaṃ pāyāsi rājañño attano diṭṭhiṃ kathaṃ pakāsesi, kathañcāyasmā kumārakassapo taṃ micchādiṭṭhiṃ viniveṭhesi.

Vissajjanā – pāyāsi bhante rājañño āyasmantaṃ kumārakassapaṃ upasaṅkamitvā etadavoca 『『ahañhi bho kassapa evaṃ vādī evaṃ diṭṭhī itipi natthi paroloko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ki, evaṃ kho bhante pāyāsirājañño attano micchādiṭṭhiṃ āyasmato kumārakassapassa santike pakāsesi. Āyasmā ca kumārakassapo sakkhikāraṇaṃ candimasūriyaupamaṃ dassetvā pāyāsissa rājaññassa taṃ pāpakaṃ diṭṭhigataṃ viniveṭhesi.

Sādhu sādhu āvuso, sādhu kho āvuso āyasmā kumārakassapo pāyāsissa rājaññassa micchādiṭṭhikassa saddhammavimukhibhūtassa paccakkhato paralokaṃ dassetvā taṃ micchādiṭṭhiṃ viniveṭhesi.

Pucchā – atha panāvuso pāyāsirājañño dutiyampi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – dutiye pana bhante pāyāsirājañño attano mittāmacce ñātisālohite duccaritasamaṅgino kālaṃkate sādhakapariyāyaṃ dassetvā attano micchāvādaṃ patiṭṭhāpesi , āyasmā ca kumārakassapo coraupamāya taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – atha panāvuso pāyāsirājañño tatiyampi kīdisaṃ sādhaka pariyāyaṃ dassetvā attanovādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggaha niggahetvā dhammavādaṃ patiṭṭhāpesi.

我來將這段巴利文直譯成簡體中文: 大集會經 問:賢友,世尊在何處說大集會經? 答:大德,在釋迦族的迦毗羅衛城(今尼泊爾藍毗尼附近)說。 帝釋所問經 問:賢友,世尊在何處為誰依何因緣說帝釋所問經? 答:大德,在摩揭陀國王舍城東方有名為庵婆園的婆羅門村,在其北方毗提山的因陀羅石窟中,為天帝釋而說。大德,天帝釋來到世尊處提問,大德,依此因緣而說。 大念處經 問:賢友,世尊在何處說大念處經? 答:大德,在拘樓國名為劍摩瑟曇的拘樓人鎮說。 弊宿經 問:賢友,在何處為誰依何因緣由誰說弊宿經? 答:大德,在俱薩羅國名為雪多比耶的俱薩羅城北方尸舍婆林中,由尊者童壽為王子弊宿而說。大德,王子弊宿生起如是惡見:"如是無他世,無化生有情,無善惡業的果報。"大德,依此因緣而說。 問:賢友,其中王子弊宿的見解闡述和尊者童壽長老破除其見的說法出現多次,其中王子弊宿首先如何闡述自己的見解,尊者童壽又如何破除其邪見? 答:大德,王子弊宿來到尊者童壽處說:"尊者童壽,我如是說、如是見:'如是無他世,無化生有情,無善惡業的果報。'"大德,王子弊宿就是這樣在尊者童壽麵前表明自己的邪見。尊者童壽以作證的道理,以日月的譬喻來破除王子弊宿的惡見。 善哉善哉,賢友。賢友,善哉,尊者童壽為邪見者、背離正法的王子弊宿親自顯示他世,破除其邪見。 問:那麼賢友,王子弊宿第二次以什麼論證方式建立自己的主張,尊者童壽又如何以正理善巧降伏其邪論,建立正法論? 答:大德,第二次王子弊宿以自己的親友眷屬行為不善者死後作為論證方式,建立自己的邪論,而尊者童壽以盜賊的譬喻善巧降伏其邪論,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽對已生起的他論以正理善巧降伏,建立正法論。 問:那麼賢友,王子弊宿第三次以什麼論證方式建立自己的主張,尊者童壽又如何以正理善巧降伏其邪論,建立正法論?

Vissajjanā – tatiyampana bhante pāyāsirājañño attano mittāmacce ñātisālohite sucaritasamaṅgino kālaṃkate dassetvā attano micchāvādaṃ patiṭṭhāpesi, āyasmā ca kumārakassapo gūthakūpe patapurisopamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – āyasmatā āvuso kumārakassapena purimadivase pucchitavissajjitakkamena gūthakūpapurisaupamāya micchāvādaṃ paṭikkhipitvā dhammavāde patiṭṭhāpiyamāne piyāsirājañño

Catutthaṃ vā pañcamaṃ vā kīdisaṃ sādhakapariyāyaṃ dassetvā attanovādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ paṭikkhipitvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – pāyāsi bhante rājañño āyasmatā kumārakassapena gūthakūpe nimuggapuriso pamāya micchāvādaṃ suniggahitaṃ niggahetvā dhammavāde patiṭṭhāpite catutthaṃ vā pañcamaṃ vā attano mittāmacce ñātisālohite samādinna pañcasīle sādhakapariyāyaṃ dassetvā attano micchāvādaṃ patiṭṭhāpesi. Āyasmā ca kumārakassapo tāvatiṃsadevopamāya ca jaccandhopamāya cāti dvīhi upamāhi taṃ pāpakaṃ diṭṭhigataṃ sahadhammena suniggahitaṃ niggahetvā, dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ kumārakassapo pāyāsissa rājaññassa dve upamāyo dassetvā uppannaṃ pāpakaṃ micchāvādaṃ sahadhammena saniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – atha panāvuso pāyāsirājañño chaṭṭhaṃpi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – chaṭṭhaṃ pana bhante pāyāsirājañño sīlavante samaṇabrāhmaṇe kalyāṇadhamme jīvitukāme amaritukāme

Sukhakāme dukkhapaṭikūle sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmāca kumārakassapo gabbhinī upamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo gabbhinīupamaṃ dassetvā taṃ micchāvādaṃ paṭikkhipitvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – atha panāvuso pāyāsirājañño sattamaṃpi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Vissajjanā – sattamaṃ pana bhante pāyāsirājañño kubbhiyaṃ pakkhipitvā māritapurisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmāca kumārakassapo supinakūpamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo supinakūpamaṃ dassetvā uppannaṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Pucchā – atha panāvuso pāyāsirājañño aṭṭhamampi navamampi kathetabbaṃ kathetvā dasamaṃ kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ paṭinissajjāpesi.

我來將這段巴利文直譯成簡體中文: 答:大德,第三次王子弊宿以自己的親友眷屬行為善者死後作為論證,建立自己的邪論,而尊者童壽以掉入糞坑之人的譬喻善巧降伏其邪論,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽對已生起的他論以正理善巧降伏,建立正法論。 問:賢友,當尊者童壽按前日問答次序以掉入糞坑之人的譬喻否定邪論並建立正法論時,王子弊宿第四或第五次以什麼論證方式建立自己的主張,尊者童壽又如何以正理否定其邪論,建立正法論? 答:大德,當尊者童壽以掉入糞坑之人的譬喻善巧降伏邪論並建立正法論后,王子弊宿第四或第五次以自己受持五戒的親友眷屬作為論證,建立自己的邪論。而尊者童壽以三十三天的譬喻和生盲者的譬喻這兩個譬喻善巧降伏其惡見,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽向王子弊宿顯示兩個譬喻,以正理善巧降伏已生起的惡邪論,建立正法論。 問:那麼賢友,王子弊宿第六次以什麼論證方式建立自己的主張,尊者童壽又如何以正理善巧降伏其邪論,建立正法論? 答:大德,第六次王子弊宿以持戒的沙門婆羅門、具善法者、欲生不欲死、欲樂厭苦作為論證,建立自己的主張,而尊者童壽以孕婦的譬喻善巧降伏其邪論,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽顯示孕婦的譬喻,否定其邪論,建立正法論。 問:那麼賢友,王子弊宿第七次以什麼論證方式建立自己的主張,尊者童壽又如何以正理善巧降伏其邪論,建立正法論? 答:大德,第七次王子弊宿以放入甕中殺死的人作為論證,建立自己的主張,而尊者童壽以夢的譬喻善巧降伏其邪論,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽顯示夢的譬喻,以正理善巧降伏已生起的邪論,建立正法論。 問:那麼賢友,王子弊宿說完第八次第九次後,第十次以什麼論證方式建立自己的主張,尊者童壽又如何以正理使其捨棄邪論?

Vissajjanā – aṭṭhamampi bhante navamampi pāyāsirājañño yaṃ vā taṃ vā pariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, dasamaṃ pana bhante pāyāsirājañño chaviādīni chinditvā māritapurisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmā ca kumārakassapo aggikajaṭilopamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.

Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo opāyikaṃ upamaṃ dassetvā taṃ pāpikaṃ micchādiṭṭhiṃ paṭinissajjāpesi, yaṃ tassa bhaveyya dīgharattaṃ hitāya sukhāya.

Pucchā – āyasmatā āvuso kumārakassapena purimadivase pucchitavissajjitākārena pāyāsissa rājaññassa aggikajaṭilopamaṃ dassetvā tasmiṃ pāpake diṭṭhigate paṭinissajjāpite so tāva therassa vacanaṃ anādiyitvā kīdisañca paccanīkakathaṃ kathesi, kathañca thero karuṇāsītalahadayo hutvā aparampi upamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.

Vissajjanā – pāyāsi bhante rājañño āyasmatā kumārakassapena aggikajaṭilopamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpite kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjitunti evamādikaṃ paccanīkakathaṃ kathesi, thero ca bhante kumārakassapo dve satthavāhopamaṃ dassetvā taṃ pāpakaṃ micchāvādaṃ paṭinissajjāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo pāyāsissa rājaññassa dve satthavāhopamampi dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi, tañhi tassa ca tadanuyāyīnañca bhaveyya dīgharattaṃ hitāya sukhāya.

Pucchā – evaṃ panāvuso āyasmatā kumārakassapena yathā vuttāhi bahūhi upamāhi ca aparāhi gūthabhārikaakkhadhuttakopamāhi ca tasmiṃ pāpake diṭṭhigate vissajjāpite so tāva therassa vacanaṃ anādiyitvāva pacchimapaṭikkhepavasena kīdisaṃ paccanīkakathaṃ kathesi, kathañca thero karuṇāsītalahadayo hutvā pacchimampi upamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.

Vissajjanā – pāyāsi bhante rājañño evaṃ therena nānāupamāhi tasmiṃ pāpake diṭṭhigate paṭinissajjāpitepi purimanayeneva therassa paccanīkakathaṃ kathesi, theropi ca bhante pacchimaṃ sāṇabhārikūpamaṃ dassetvā karuṇāsītalahadayo taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.

Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo pāyāsissa rājaññassa sāṇabhārikopamampi dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi, tañhi tassa ca tadanuyāyīnañca bhaveyya dīgharattaṃ hitāya sukhāya.

Pucchā – imāya panāvuso pacchimikāya sāṇabhārikopamāya dassitāya pāyāsirājañño therassa dhammadesanānubhāvena imasmiṃ dhammavinaye pasanno hutvā kīdisaṃ pasannākāramakāsi, kathañca āyasmantaṃ kumārakassapaṃ anusāsaniṃ yāci, kathañcāyasmā kumārakassapo anusāsi.

我來將這段巴利文直譯成簡體中文: 答:大德,第八次第九次王子弊宿以種種方式建立自己的主張,第十次王子弊宿以割斷皮等而殺死的人作為論證,建立自己的主張,而尊者童壽以事火外道的譬喻善巧降伏其邪論,建立正法。 "王子,請捨棄這惡見。王子,請捨棄這惡見。" 善哉善哉,賢友。賢友,善哉,尊者童壽顯示適當的譬喻,使其捨棄惡邪見,這將為他帶來長久的利益安樂。 問:賢友,當尊者童壽按前日問答方式向王子弊宿顯示事火外道的譬喻並使其捨棄惡見時,他不接受長老的話而說了什麼反駁的話,長老又如何以悲憫之心顯示其他譬喻使其捨棄惡見? 答:大德,當尊者童壽顯示事火外道的譬喻使其捨棄惡見時,王子弊宿說:"雖然尊者童壽如是說,但我不能捨棄這惡見"等反駁的話,而大德,童壽長老顯示兩個商隊領袖的譬喻,使其捨棄邪論。 善哉善哉,賢友。賢友,善哉,尊者童壽向王子弊宿顯示兩個商隊領袖的譬喻,使其捨棄惡見,這將為他和他的追隨者帶來長久的利益安樂。 問:賢友,當尊者童壽以如是所說的多個譬喻和其他糞擔者、賭徒的譬喻使其捨棄惡見時,他仍不接受長老的話,最後以什麼話反駁,長老又如何以悲憫之心顯示最後的譬喻使其捨棄惡見? 答:大德,雖然長老以種種譬喻使其捨棄惡見,王子弊宿仍如先前那樣對長老說反駁的話,而大德,長老顯示最後的麻擔者譬喻,以悲憫之心使其捨棄惡見。 善哉善哉,賢友。賢友,善哉,尊者童壽向王子弊宿顯示麻擔者的譬喻,使其捨棄惡見,這將為他和他的追隨者帶來長久的利益安樂。 問:賢友,當顯示這最後的麻擔者譬喻后,王子弊宿因長老說法的威力而對這法律生起凈信,如何表達凈信,如何請求尊者童壽的教導,尊者童壽又如何教導?

Vissajjanā – imāya ca pana bhante upamāya dassitāya pāyāsi rājañño 『『purimeneva ahaṃ opammena bhoto kassapassa attamano abhiraddho evamādinā bhante pāyāsirājañño imasmiṃ dhammavinaye āyasmato kumārakassapassa dhammadesanāya pasanno pasannākāramakāsi. Icchāmi cāhaṃ bho kassapa mahāyaññaṃ yajituṃ, anusāsatu maṃ bhavaṃ kassapo yaṃ mamassa dīgharattaṃ hitāya sukhāyāti pāyāsi rājañño āyasmantaṃ kumārakassapaṃ anusāsaniṃ yāci, āyasmā ca bhante kumārakassapo dukkhette dubbhūme pavuttabījopamāya dussīlesu dinnadānassa na mahapphalabhāvaṃ dassetvā sukhette subhūme pavuttabījopamāya sīlavantesu dinnadānassa mahapphalabhāvaṃ dassetvā pāyāsiṃ rājaññamanusāsi.

Pucchā – kathañcāvuso pāyāsirājañño dānaṃ adāsi, kathañcassa samparāyo ahosi.

Vissajjanā – pāyāsi bhante rājañño asakkaccaṃ dānamadāsi, asahatthā dānamadāsi, acittīkataṃ dānamadāsi, apaviddhaṃ dānamadāsi, so asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassabhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajji suññaṃ serīsakaṃ vimānaṃ.

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena pāthiyavagge paṭhamaṃ pāthiyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – mallesu bhante anupiye nāma mallānaṃ nigame bhaggavagottaṃ paribbājakaṃ ārabbha bhāsitaṃ, bhaggavagotto bhante paribbājako bhagavantaṃ etadavoca 『『purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca 『『paccakkhāto dāni mayā bhaggava bhagavā, na dānāhaṃ bhagavantaṃ uddissa viharāmī』ti, kacce taṃ bhante tatheva, yathā sunakkhatto, licchaviputto avacā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Udumbarikasutta

Pucchā – udumbarikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante nigrodhaṃ paribbājakaṃ ārabbha bhāsitaṃ, nigrodho bhante paribbājako bhagavato parammukhā bhagavantaṃyeva ārabbha anekavihitaṃ abhūtakathaṃ kathesi, tasmiṃ vatthusmiṃ bhāsitaṃ.

Cakkavattisutta

Pucchā – cakkavattisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – magadhesu bhante mātulāyaṃ sambahule bhikkhū ārabbha attajjhāsayena suttanikkhepena bhagavatā bhāsitaṃ.

Aggaññasutta

Pucchā – aggaññasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante pubbārāme migāramātupāsāde vāseṭṭhaṃ pabbajitaṃ ārabbha bhāsitaṃ, brāhmaṇā bhante vāseṭṭha bhāradvāje pabbajite akkosanti paribhāsanti attarūpāya

Paribhāsāya paripuṇṇāya no aparipuṇṇāya, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – sampasādanīya suttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – nāḷandāyaṃ bhante pāvārikambavane āyasmatā sāriputtena bhāsitaṃ.

Pāsādikasutta

Pucchā – pāsādikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

我來將這段巴利文直譯成簡體中文: 答:大德,當顯示這譬喻后,王子弊宿說:"我已因先前的譬喻而對尊者童壽滿意歡喜"等,大德,王子弊宿因尊者童壽在這法律中的說法而生起凈信,表達了凈信。"尊者童壽,我想舉行大祭祀,愿尊者童壽教導我,使我長久得到利益安樂。"王子弊宿如此請求尊者童壽的教導,而大德,尊者童壽以惡田惡地播種的譬喻顯示施予不持戒者無大果報,以良田良地播種的譬喻顯示施予持戒者有大果報,教導王子弊宿。 問:賢友,王子弊宿如何佈施,他的來世如何? 答:大德,王子弊宿不恭敬地佈施,不親手佈施,不尊重地佈施,如棄捨般佈施。他以不恭敬、不親手、不尊重、如棄捨般佈施后,身壞命終,往生四大王天的空西利沙迦宮殿。 問:賢友,那位正知正見阿羅漢正等正覺者在何處為誰依何因緣說巴體品第一巴體經? 答:大德,在末羅人中名為阿奴比耶的末羅人鎮,為遍行者跋迦婆種姓而說。大德,遍行者跋迦婆種姓對世尊說:"大德,前些日子離車子善宿來到我這裡說:'跋迦婆,我已捨棄世尊,我不再依世尊而住。'大德,善宿離車子所說是否如實?"大德,依此因緣而說。 優曇婆羅經 問:賢友,世尊在何處為誰依何因緣說優曇婆羅經? 答:大德,在王舍城,為遍行者尼拘陀而說。大德,遍行者尼拘陀在世尊背後對世尊說了種種不實之語,依此因緣而說。 轉輪王經 問:賢友,世尊在何處為誰依何因緣說轉輪王經? 答:大德,在摩揭陀國的摩睹羅,為眾多比丘依自意樂而說經。 起源經 問:賢友,世尊在何處為誰依何因緣說起源經? 答:大德,在舍衛城東園鹿母講堂,為出家者婆悉咤而說。大德,婆羅門以完整而非不完整的適當呵責辱罵出家的婆悉咤、婆羅墮阇,大德,依此因緣而說。 問:賢友,自凈經在何處由誰說? 答:大德,在那爛陀的波婆利迦芒果園,由尊者舍利弗說。 悅意經 問:賢友,世尊在何處為誰依何因緣說悅意經?

Vissajjanā – sakkesu bhante vedhaññānāma sakyānaṃ ambavane pāsāde cundaṃ samaṇuddesaṃ ārabbha bhāsitaṃ, cundo bhante samaṇuddeso pāvāyaṃ nigaṇṭhassa nāṭaputtassa kālaṃ kiriyāya bhinnānaṃ nigaṇṭhānaṃ dvedhikajātānaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ aññamaññaṃ mukhasattīhi vitujjanakāraṇaṃ āyasmato ānandassa ārocesi, āyasmā ca bhante ānando bhagavato etamatthaṃ ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Lakkhaṇasutta

Pucchā – lakkhaṇasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante jetavanamahāvihāre bhāsitaṃ.

Siṅgālasutta

Pucchā – siṅgālasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante siṅgālaṃ gahapatiputtaṃ ārabbha bhāsitaṃ, siṅgālo bhante gahapatiputto kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassati puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Āṭānāṭiyasutta

Pucchā – āṭānāṭiyasuttaṃ panāvuso bhagavatā kattha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante gijjhakūṭe pabbate bhāsitaṃ, bhagavati bhante rājagahe viharati cattāro mahārājāno catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ ṭhapetvā catuddisaṃ ovaraṇaṃ ṭhapetvā kevalakappaṃ gijjhakūṭapabbataṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho bhante vessavaṇo mahārājā āṭānāṭiyaṃ rakkhaṃ bhagavato ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ phāsuvihārāya, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Saṅgītisutta

Pucchā – saṅgīti suttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – pāvāyaṃ bhante āyasmatā sāriputtena bhāsitaṃ.

Dasuttarasutta

Pucchā – dasuttarasuttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – dasuttarasuttaṃ bhante campāyaṃ gaggarāya pokkharaṇiyā tīre āyasmatā sāriputtena bhāsitaṃ.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

我來將這段巴利文直譯成簡體中文: 答:大德,在釋迦族的毗提耶城芒果園的宮殿,為沙門學童周陀而說。大德,沙門學童周陀向尊者阿難報告在波婆城尼乾子死後,尼乾子弟子分裂成二,生起爭論、鬥爭、紛爭,以口劍互相攻擊的情況,而大德,尊者阿難將此事報告世尊,大德,依此因緣而說。 相經 問:賢友,世尊在何處說相經? 答:大德,在舍衛城祇樹大寺說。 教誡尸迦羅經 問:賢友,世尊在何處為誰依何因緣說教誡尸迦羅經? 答:大德,在王舍城,為居士子尸迦羅而說。大德,居士子尸迦羅清晨起來,離開王舍城,以濕衣濕發,合掌禮敬諸方:東方、南方、西方、北方、下方、上方,大德,依此因緣而說。 阿吒曩胝經 問:賢友,世尊在何處依何因緣說阿吒曩胝經? 答:大德,在王舍城靈鷲山說。大德,當世尊住在王舍城時,四大天王在四方設立守護,在四方設立部隊,在四方設立防衛,使整個靈鷲山光明,來到世尊處。來到后禮敬世尊,坐在一邊。大德,坐在一邊的大天王毗沙門向世尊報告阿吒曩胝守護,為比丘、比丘尼、優婆塞、優婆夷的安樂住,大德,依此因緣而說。 合誦經 問:賢友,合誦經在何處由誰說? 答:大德,在波婆城由尊者舍利弗說。 十上經 問:賢友,十上經在何處由誰說? 答:大德,十上經在瞻波城伽伽羅蓮池岸由尊者舍利弗說。 問:賢友,誰在學習? 答:大德,有學和善凡夫在學習。 問:賢友,誰是已學習者? 答:大德,阿羅漢是已學習者。 問:賢友,這是誰的言教? 答:大德,這是世尊、阿羅漢、正等正覺者的言教。 問:賢友,由誰傳來?

Vissajjanā – paramparāya bhante ābhataṃ.

答:大德,由師承相傳而來。

B040202Majjhimanikāya (pu-vi)(中部(問-答)) c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Suttantapiṭaka

Majjhimanikāya

Mūlapaṇṇāsapāḷi

Saṃgāyanassa pucchā vissajjanā

Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā dīghanikāyaṃ saṃgāyitvā tadanantaraṃ kiṃ nāma pāvacanaṃ saṃgāyiṃsu.

Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo mahātheravarā dīghanikāyaṃ saṃgāyitvā tadanantaraṃ majjhimaṃ nāma nikāyaṃ saṃgāyiṃsu.

Pucchā – majjhimanikāyo nāma āvuso mūlapaṇṇāsako majjhima paṇṇāsako uparipaṇṇāsakoti paṇṇāsakavasena tividho, tattha kataraṃ paṇṇāsakaṃ paṭhamaṃ saṃgāyiṃsu.

Vissajjanā – tīsu bhante paṇṇāsakesu mūlapaṇṇāsakaṃ nāma pāvacanaṃ dhammasaṃgāhakā mahātheravarā paṭhamaṃ saṃgāyiṃsu.

Pucchā – mūlapaṇṇāsakepi āvuso pañcavaggā paṇṇāsa ca suttāni, tesu kataraṃ vaggaṃ katarañca suttaṃ paṭhamaṃ saṃgāyiṃsu.

Vissajjanā – mūlapaṇṇāsake bhante pañcasu vaggesu paṭhamaṃ mūlapariyāyavaggaṃ paṇṇāsakesu ca suttesu paṭhamaṃ mūlapariyāyasuttaṃ saṃgāyiṃsu.

Sādhu āvuso mayampi dāni tatoyeva paṭṭhāya saṃgītipubbaṅgamāni pucchāvissajjanakiccāni kātuṃ samārabhāma.

Mūlapariyāyasutta

Pucchā – tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena mūlapariyāyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – ukkaṭṭhāyaṃ bhante pañcasate brāhmaṇakulā pabbajite ārabbha bhāsitaṃ, pañcasatā bhante brāhmaṇakulā pabbajitā bhikkhū pariyattiṃ nissāya mānaṃ uppādesuṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – taṃ panāvuso suttaṃ bhagavatā katihi vārehi katihi ca antogadhapadehi vibhajitvā bhāsitaṃ.

Vissajjanā – taṃ pana bhante mūlapariyāyasuttaṃ bhagavatā aṭṭhahi ca vārehi catuvīsatiyā ca antogadhapadehi vibhajitvā desitaṃ.

Sabbāsavasutta

Pucchā – dutiyaṃ panāvuso sabbāsavasuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sabbāsavasuttaṃ pana bhante bhagavatā sāvatthiyaṃ sambahule bhikkhū ārabbha bhāsitaṃ.

Pucchā – tatthāvuso bhagavatā āsavā katihi pakārehi vibhajitvā dassitā.

Vissajjanā – sattahi bhante pakārehi vibhajitvā āsavā bhagavatā pakāsitā.

Dhammadāyādasutta

Pucchā – dhammadāyādasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, bhagavato ca bhante bhikkhusaṅghassa ca tadā mahālābhasakkāro udapādi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – tatthāvuso dve anusandhayo, tesu paṭhame anusandhimhi kathaṃ bhagavatā bhikkhūnaṃ ovādo dinno.

Vissajjanā – paṭhame bhante anusandhimhi dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā, atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādāti evamādinā bhagavatā bhikkhūnaṃ ovādo dinno.

Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā, atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā.

Pucchā – dutiye panāvuso anusandhimhi āyasmatā sāriputtattherena dhammasenāpatinā kīdisī dhammadesanā vibhajitvā pakāsitā.

我來為您直譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 經藏 中部 根本五十經 結集問答 問:朋友,在第一次大結集時,以大迦葉為首的諸大上座法的結集者,結集完長部之後,接著結集了什麼教法? 答:尊者,在第一次大結集時,以大迦葉為首的諸大上座法的結集者,結集完長部之後,接著結集了中部。 問:朋友,所謂中部分為三個五十經,即根本五十經、中分五十經、後分五十經,其中他們首先結集了哪一個五十經? 答:尊者,在三個五十經中,諸大上座法的結集者首先結集了根本五十經這一教法。 問:朋友,在根本五十經中也有五品和五十經,其中他們首先結集了哪一品和哪一經? 答:尊者,在根本五十經的五品中,首先結集了根本法品,在五十經中,首先結集了根本法經。 善哉朋友,現在讓我們也從那裡開始進行結集前的問答工作。 根本法經 問:朋友,彼等正知、正見、阿羅漢、正等正覺的世尊在何處、針對何人、因何事而說此根本法經? 答:尊者,是在郁伽陀(Ukkaṭṭhā),針對五百位婆羅門家庭出家者而說,尊者,五百位婆羅門家庭出家的比丘因經典而生起慢心,因這件事而說。 問:朋友,世尊以幾種方式、幾個內含專案來分別解說此經? 答:尊者,世尊以八種方式和二十四個內含專案來分別開示此根本法經。 一切漏經 問:朋友,世尊在何處、針對何人而說第二部一切漏經? 答:尊者,世尊在舍衛城(現今印度北方邦斯拉瓦斯提遺址),針對眾多比丘而說一切漏經。 問:朋友,世尊在此經中以幾種方式分別顯示諸漏? 答:尊者,世尊以七種方式分別開示諸漏。 法嗣經 問:朋友,世尊在何處、針對何人、因何事而說法嗣經? 答:尊者,是在舍衛城,針對眾多比丘而說,尊者,那時世尊和比丘僧團獲得大量供養和恭敬,因這件事而說。 問:朋友,此經有兩個主題,在第一個主題中世尊如何給予比丘們教誡? 答:尊者,在第一個主題中,世尊以"諸比丘,你們要做我的法的繼承人,不要做物質的繼承人。我對你們有悲憫,我的弟子們應如何才能成為法的繼承人,而不是物質的繼承人"等方式給予比丘們教誡。 "諸比丘,你們要做我的法的繼承人,不要做物質的繼承人。我對你們有悲憫,我的弟子們應如何才能成為法的繼承人,而不是物質的繼承人。" 問:朋友,在第二個主題中,法將舍利弗上座是如何分別開示法義的?

Vissajjanā – dutiye pana bhante anusandhimhi āyasmatā sāriputtattherena dhammasenāpatinā satthu pavivittassa viharato sāvakānaṃ vivekaṃ ananusikkhataṃ tīhi ṭhānehi gārayutaṃ, anusikkhantānañca tīhi ṭhānehi pāsaṃsataṃ, soḷasa ca pāpake dhamme tesañca pahānāya majjhimā paṭipadā vibhajitvā pakāsitā.

Bhayabheravasutta

Pucchā – bhayabheravasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante jāṇussoṇiṃ brāhmaṇaṃ ārabbha bhāsitaṃ, jāṇussoṇi bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā etadavoca 『『ye me bho gotama kulaputtā bhavantaṃ gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, bhavaṃ tesaṃ gotamo pubbaṅgamo, bhavaṃ

Tesaṃ gotamo bahukāro, bhavaṃ tesaṃ gotamo samādapetā, bhoto ca pana gotamassa sā janatā diṭṭhānugatiṃ āpajjatī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Anaṅgaṇasutta

Pucchā – anaṅgaṇasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Ākaṅkheyyasutta

Pucchā – ākaṅkheyyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Vatthasutta

Pucchā – vatthasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Sallekhasutta

Pucchā – sallekhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ mahācundaṃ ārabbha bhāsitaṃ, āyasmā mahācundo bhante bhagavantaṃ upasaṅkamitvā etadavoca 『『yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti, attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, ādimeva nu kho bhante bhikkhuno manasikaroto evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hotī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – tattha ca āvuso kati pariyāyā kati ca antogadhapadāni bhagavatā vibhajitvā pakāsitāni.

Vissajjanā – tattha bhante pañca pariyāyā catucattālīsa ca antogadhapadāni bhagavatā vitthārena bhāsitāni.

Sammāṭṭhisutta

Pucchā – sammādiṭṭhisuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Mahāsatipaṭṭhānasutta

Pucchā – mahāsatipaṭṭhānasuttaṃ panāvuso yogāvacarānaṃ bahupakārattā dīghanikāye ca idha cāti dvīsu nikāyesu porāṇakehi saṃgītikārehi dvikkhattuṃ saṃgāyitvā vitthārena patiṭṭhāpitaṃ, taṃ amhehi dīghanikāye yathānuppattavasena pucchitañca vissajjitañca. Tathāpi yogāvacarānaṃ bahupakārattāyeva taṃ idānipi yathānuppattavasena puna pucchissāmi, taṃ panetaṃ āvuso mahāsatipaṭṭhānasuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame sambahule bhikkhū ārabbha bhāsitaṃ.

答:尊者,在第二個主題中,法將舍利弗上座解說了:當導師獨居時,如果弟子們不修學遠離,在三個方面應受呵責;如果修學,在三個方面應受稱讚;並分別開示了十六種惡法以及斷除這些惡法的中道。 怖畏經 問:朋友,世尊在何處、針對何人、因何事而說怖畏經? 答:尊者,是在舍衛城,針對生漏婆羅門而說。尊者,生漏婆羅門前往世尊處說:"尊者喬達摩,那些因信仰喬達摩尊者而從在家生活出家成為無家者的善男子們,喬達摩尊者是他們的領導者,喬達摩尊者對他們有大恩,喬達摩尊者是他們的教導者,而且那些人們都效仿喬達摩尊者的見解。"因這件事而說。 無垢經 問:朋友,無垢經在何處、針對何人、由誰說? 答:尊者,是在舍衛城,針對眾多比丘,由法將舍利弗上座所說。 愿經 問:朋友,世尊在何處、針對何人而說愿經? 答:尊者,是在舍衛城,針對眾多比丘而說。 布經 問:朋友,世尊在何處、針對何人而說布經? 答:尊者,是在舍衛城,針對眾多比丘而說。 削減經 問:朋友,世尊在何處、針對何人、因何事而說削減經? 答:尊者,是在舍衛城,針對具壽大純陀而說。尊者,具壽大純陀前往世尊處說:"世尊,這些在世間生起的種種見解,無論是關於我論的還是關於世間論的,當比丘從最初就作意時,是否就能斷除這些見解,放棄這些見解?"因這件事而說。 問:朋友,在此經中世尊分別開示了幾種方法和幾個內含專案? 答:尊者,世尊詳細開示了五種方法和四十四個內含專案。 正見經 問:朋友,正見經在何處、針對何人、由誰說? 答:尊者,是在舍衛城,針對眾多比丘,由法將舍利弗上座所說。 問:朋友,這是誰的言教? 答:尊者,這是世尊、阿羅漢、正等正覺者的言教。 問:朋友,是由誰傳來的? 答:尊者,是由師承相傳而來的。 大念處經 問:朋友,大念處經因對修行者有大利益,所以古代結集者在長部和這裡兩部經中結集了兩次,並詳細確立。我們已經在長部依其出現順序問答過了。但是,因為對修行者有大利益,現在我還要依其出現順序再次提問。朋友,世尊在何處、針對何人而說此大念處經? 答:尊者,是在俱盧國的甘馬薩曇馬(Kammāsadhamma)俱盧人的市鎮,針對眾多比丘而說。

Pucchā – kathañcāvuso tattha ānāpānassati kāyānupassanā bhagavatā vibhajitvā pakāsitā.

Vissajjanā – idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so satova assasati, satova passasati, dīghaṃ vā assasanto 『dīghaṃ assasāmī』ti pajānāti, dīghaṃ vā passasanto 『dīghaṃ passasāmī』ti pajānāti, evamādinā bhante tattha ānāpānassati kāyānupassanā bhagavatā vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha iriyāpathakāyānupassanā bhagavatā vibhajitvā pakāsitā.

Vissajjanā – puna caparaṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānāti, evamādinā bhante bhagavatā iriyāpathakāyānupassanā bhāvanā vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha sampajaññakāyānupassanā bhagavatā vibhajitvā pakāsitā.

Vissajjanā – puna caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti, evamādinā bhante bhagavatā tattha sampajaññakāyānupassanā vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha paṭikūlamanasikārakāyānupassanā bhagavatā vibhajitvā pakāsitā.

Vissajjanā – puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesālomā nakhā dantā taco evamādinā bhante tattha bhagavatā paṭikūlamanasikārakāyānupassanā vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha dhātumanasikārakāyānupassanā bhagavatā vibhajitvā pakāsitā.

Vissajjanā – puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātu evamādinā bhante bhagavatā dhātumanasikārakāyānupassanā vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha nava sivathikakāyānupassanā bhagavatā vibhajitvā pakāsitā.

Vissajjanā – puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ so imameva kāyaṃ upasaṃharati 『『ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto』』ti evamādinā bhante tattha bhagavatā nava sivathikakāyānupassanā bhāvanā vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha vedanānupassanā bhagavatā vibhajitvā desitā.

Vissajjanā – idha bhikkhave bhikkhu sukhaṃ vā vedanaṃ vedayamāno 『『sukhaṃ vedanaṃ vedayāmī』』ti pajānāti, dukkhaṃ vā vedanaṃ vedayamāno 『『dukkha vedanaṃ vedayāmī』』ti pajānāti, adukkhamasukhaṃ vā vedanaṃ vedayamāno 『『adukkhamasukhaṃ vedanaṃ vedayāmī』』ti pajānāti, evamādinā bhante tattha bhagavatā vedanānupassanā vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha cittānupassanā bhagavatā vibhajitvā desitā.

問:朋友,世尊在其中是如何分別開示入出息念身隨觀的? 答:尊者,"在此,諸比丘,比丘到林中,或到樹下,或到空閑處,結跏趺坐,保持身體正直,安立念于面前。他正念地呼氣,正念地吸氣。當長呼氣時,他了知'我在長呼氣';當長吸氣時,他了知'我在長吸氣'"。尊者,世尊以如此等方式分別開示入出息念身隨觀。 問:朋友,世尊在其中是如何分別開示四威儀身隨觀的? 答:尊者,"再者,諸比丘,比丘行走時了知'我在行走',站立時了知'我在站立',坐著時了知'我在坐著',躺臥時了知'我在躺臥'"。尊者,世尊以如此等方式分別開示四威儀身隨觀修習。 問:朋友,世尊在其中是如何分別開示正知身隨觀的? 答:尊者,"再者,諸比丘,比丘在前進後退時保持正知,在前視後顧時保持正知,在屈伸時保持正知,在穿著僧伽梨、持缽和衣時保持正知,在吃喝咀嚼品嚐時保持正知,在大小便時保持正知,在行走、站立、坐著、入睡、醒覺、說話、沉默時保持正知"。尊者,世尊以如此等方式分別開示正知身隨觀。 問:朋友,世尊在其中是如何分別開示厭惡作意身隨觀的? 答:尊者,"再者,諸比丘,比丘觀察此身從腳底向上、從頭頂向下,為面板所包裹,充滿種種不凈物:此身中有頭髮、體毛、指甲、牙齒、面板"等。尊者,世尊以如此等方式分別開示厭惡作意身隨觀。 問:朋友,世尊在其中是如何分別開示界作意身隨觀的? 答:尊者,"再者,諸比丘,比丘觀察此身,無論如何安置、如何擺放,都從界的角度觀察:此身中有地界、水界、火界、風界"。尊者,世尊以如此等方式分別開示界作意身隨觀。 問:朋友,世尊在其中是如何分別開示九種墓地身隨觀的? 答:尊者,"再者,諸比丘,比丘就像看見被丟棄在墓地的屍體,死後一天、兩天或三天,已經腫脹、發青、生膿,他將此身比較:'此身也有如此性質,將會如此,不能超越這種狀態'"。尊者,世尊以如此等方式分別開示九種墓地身隨觀修習。 問:朋友,世尊在其中是如何開示受隨觀的? 答:尊者,"在此,諸比丘,比丘感受樂受時,了知'我正在感受樂受';感受苦受時,了知'我正在感受苦受';感受不苦不樂受時,了知'我正在感受不苦不樂受'"。尊者,世尊以如此等方式分別開示受隨觀。 問:朋友,世尊在其中是如何開示心隨觀的?

Vissajjanā – idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ 『『sarāgaṃ citta』』nti pajānāti, vītarāgaṃ vā cittaṃ 『『vītarāgaṃ citta』』nti pajānāti, sadosaṃ vā vītadosaṃ vā samohaṃ vā vītamohaṃ vā saṃkhittaṃ vā cittaṃ 『『saṃkhittaṃ citta』』nti pajānāti, vikkhittaṃ vā cittaṃ 『『vikkhittaṃ citta』』nti pajānāti, evamādinā tattha bhagavatā cittānupassanā vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha dhammānupassanā bhagavatā vibhajitvā desitā, taṃ saṅkhepamatteneva vissajjehi.

Vissajjanā – idha bhikkhave bhikkhu dhammesu dhammānupassī viharati, pañcasu nīvaraṇesu evamādinā bhante tattha bhagavatā pañcahi pabbehi dhammānupassanā vibhajitvā pakāsitā.

Cūḷasīhanādasutta

Pucchā – cūḷanasīhanādasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante parihīnalābhasakkāre nānātitthiye ārabbha bhāsitaṃ, nānātitthiyā bhante parihīnalābhasakkārā tesu tesu ṭhānesu parideviṃsu, catasso ca bhante parisā bhagavato ekamatthaṃ ārocesuṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāsīhanādasutta

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena mahāsīhanādasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante sunakkhattaṃ licchaviputtaṃ ārabbha bhāsitaṃ, sanukkhatto bhante licchaviputto acirapakkanto hoti imasmā dhammavinayā, so vesāliyaṃ parisati evaṃ vācaṃ bhāsati 『『natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā』』ti, etamatthaṃ bhante āyasmā sāriputto bhagavato ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kati panāvuso tattha bhagavatā tathāgatassa tathāgatabalāni vibhajitvā pakāsitāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Vissajjanā – dasa bhante tathāgatassa tathāgatabalāni bhagavatā vibhajitvā pakāsitāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Pucchā – kathañcāvuso tattha bhagavatā catuverajjañāṇāni vibhajitvā pakāsitāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Vissajjanā – khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi, etamahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Evamādinā bhante tattha catuvesārajjañāṇāni bhagavatā vitthārena vibhajitvā pakāsitāni.

Pucchā – kathañcāvuso tattha bhagavatā pañcagatiparicchedañāṇaṃ vibhajitvā pakāsitaṃ.

Vissajjanā – pañca kho imā sāriputta gatiyo, katamā pañca, nirayo tiracchānayoni pettivisayo manussā devā, evamādinā bhante bhagavatā tattha pañcagatiparicchedakañāṇaṃ vibhajitvā pakāsitaṃ.

答:尊者,"在此,諸比丘,比丘了知有貪心為'有貪心',了知離貪心為'離貪心',了知有嗔心或離嗔心,了知有癡心或離癡心,了知集中的心為'集中的心',了知散亂的心為'散亂的心'"。世尊以如此等方式分別開示心隨觀。 問:朋友,世尊在其中是如何開示法隨觀的?請簡要回答。 答:尊者,"在此,諸比丘,比丘對諸法隨觀諸法而住,對五蓋"等。尊者,世尊以五個章節分別開示法隨觀。 小獅子吼經 問:朋友,世尊在何處、針對何人、因何事而說小獅子吼經? 答:尊者,是在舍衛城,針對失去供養和恭敬的諸外道而說。尊者,諸外道失去供養和恭敬后在各處悲嘆,四眾向世尊報告了這件事,因這事而說。 大獅子吼經 問:朋友,彼等正知、正見、阿羅漢、正等正覺的世尊在何處、針對何人、因何事而說大獅子吼經? 答:尊者,是在毗舍離(現今印度比哈爾邦瓦伊沙利遺址),針對離車子孫善星而說。尊者,善星離車子剛離開此法與律不久,他在毗舍離集會中這樣說:"沙門喬達摩沒有超越凡人的法,沒有殊勝的聖智見,沙門喬達摩所說的法是依推理得來的,是依思辨推測而說的,是自己的見解。他為某個目的而說法,依此而行者可以完全滅苦。"尊者,具壽舍利弗向世尊報告了此事,因這事而說。 問:朋友,世尊在其中分別開示瞭如來的幾種力,由於具足這些力,如來宣稱最上位,在眾中作獅子吼,轉梵輪? 答:尊者,世尊分別開示瞭如來的十種力,由於具足這些力,如來宣稱最上位,在眾中作獅子吼,轉梵輪。 問:朋友,世尊在其中是如何分別開示四種無畏智,由於具足這些無畏,如來宣稱最上位,在眾中作獅子吼,轉梵輪? 答:尊者,"舍利弗,我宣稱諸漏已盡,而有人說'這些漏還沒有盡',我在此不見任何沙門、婆羅門、天、魔、梵或世間任何眾生能如法責難我。舍利弗,因為我不見這樣的征相,所以我得安穩、無懼、得無畏而住。"世尊以如此等方式詳細分別開示四種無畏智。 問:朋友,世尊在其中是如何分別開示五趣決定智? 答:尊者,"舍利弗,這五趣是什麼?地獄、畜生界、餓鬼界、人界、天界。"世尊以如此等方式分別開示五趣決定智。

Pucchā – kathañcāvuso tattha tathāgato attano paññāveyyattiyā aparihāniṃ pakāsesi.

Vissajjanā – santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yāvadevāyaṃ bhavaṃ puriso daharo hoti, evamādinā bhante tattha tathāgato attano paññāveyyattiyā aparihāniṃ pakāsesi.

Mahādukkhakkhandhasutta

Pucchā – mahādukkhakkhandhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññatitthiye ārabbha bhāsitaṃ, sambahulā bhante aññatitthiyā bhikkhū etadavocuṃ 『『samaṇo āvuso gotamo kāmānaṃ pariññaṃ paññapeti, mayampi kāmānaṃ pariññaṃ paññapema, samaṇo āvuso gotamo rūpānaṃ vedanānaṃ pariññaṃ paññapeti, mayampi rūpānaṃ vedanānaṃ pariññaṃ paññapema, idha no āvuso ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsani』』nti, etamatthaṃ bhikkhū bhagavato ārocesuṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Cūḷadukkhakkhandhasutta

Pucchā – cūḷadukkhakkhandhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ mahānāmaṃ sakkaṃ ārabbha bhāsitaṃ, mahānāmo bhante sakko bhagavantaṃ upasaṅkamitvā etadavoca 『『dīgharattāhaṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi 『lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso』ti, evañcāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi 『lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso』ti. Atha ca pana me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhanti, tassa mayhaṃ bhante evaṃ hoti 『ko su nāma me dhammo ajjhattaṃ appahino , yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantī』ti』』, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Anumānasutta

Pucchā – anumānasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.

Vissajjanā – bhaggesu bhante susumāragire bhesakaḷāvane āyasmatā mahāmoggallānattherena sambahule bhikkhū ārabbha bhāsitaṃ.

Cetokhilasutta

Pucchā – cetokhilasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Vanapatthasutta

Pucchā – vanapatthasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Madhupiṇḍikasutta

Pucchā – madhupiṇḍikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sakkesu bhante daṇḍapāṇiṃ sakkaṃ ārabbha bhāsitaṃ, daṇḍapāṇi bhante sakko bhagavantaṃ upasaṅkamitvā etadavoca 『『kiṃ vādī samaṇo kimakkhāyī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Dvedhāvitakkasutta

Pucchā – dvedhāvitakkasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Vitakkasaṇṭhānasutta

Pucchā – vitakkasaṇṭhānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

問:朋友,如來在其中是如何顯示自己智慧敏銳性不退減的? 答:尊者,"舍利弗,有一些沙門婆羅門持這樣的見解和主張:'只要這個人年輕'"等。尊者,如來以如此等方式顯示自己智慧敏銳性不退減。 大苦蘊經 問:朋友,世尊在何處、針對何人、因何事而說大苦蘊經? 答:尊者,是在舍衛城,針對外道而說。尊者,眾多外道對比丘們這樣說:"朋友們,沙門喬達摩宣說對欲的遍知,我們也宣說對欲的遍知;沙門喬達摩宣說對色和受的遍知,我們也宣說對色和受的遍知。在此,朋友們,有什麼差別、什麼特勝、什麼不同,無論是沙門喬達摩的說法還是我們的說法,無論是他的教導還是我們的教導?"比丘們向世尊報告了此事,因這事而說。 小苦蘊經 問:朋友,世尊在何處、針對何人、因何事而說小苦蘊經? 答:尊者,是在釋迦族的迦毗羅衛城(現今尼泊爾藍毗尼附近),針對釋迦族人摩訶男而說。尊者,釋迦族人摩訶男前往世尊處說:"尊者,我長久以來了知世尊如此說法:'貪是心的污垢,嗔是心的污垢,癡是心的污垢'。我雖然如此了知世尊的說法:'貪是心的污垢,嗔是心的污垢,癡是心的污垢',但有時貪法佔據我心,嗔法佔據我心,癡法佔據我心。尊者,我這樣想:'我內心還有什麼法未斷,以致有時貪法佔據我心,嗔法佔據我心,癡法佔據我心?'"因這事而說。 推理經 問:朋友,推理經在何處、針對何人、由誰說? 答:尊者,是在跋祇國的鬚鬚馬羅山鹿野苑,由具壽大目犍連針對眾多比丘而說。 心荒蕪經 問:朋友,世尊在何處、針對何人而說心荒蕪經? 答:尊者,是在舍衛城,針對眾多比丘而說。 林野經 問:朋友,世尊在何處、針對何人而說林野經? 答:尊者,是在舍衛城,針對眾多比丘而說。 蜜丸經 問:朋友,世尊在何處、針對何人、因何事而說蜜丸經? 答:尊者,是在釋迦族中,針對持杖釋迦族人而說。尊者,持杖釋迦族人前往世尊處說:"沙門說什麼,宣說什麼?"因這事而說。 二分尋經 問:朋友,世尊在何處、針對何人而說二分尋經? 答:尊者,是在舍衛城,針對眾多比丘而說。 尋止息經 問:朋友,世尊在何處、針對何人而說尋止息經?

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Kakacūpamasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena kakacūpamasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ moḷiyaphaggunaṃ ārabbha bhāsitaṃ, āyasmā bhante moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – atha kho āvuso āyasmato moḷiyaphaggunassa taṃ bhagavato ovādaṃ sutvā kathaṃ cittaṃ uppannaṃ, kathañja bhagavā uttari bhikkhūna ovādamadāsi.

Vissajjanā – atha kho bhante moḷiyaphaggunassa bhagavato imaṃ ovādaṃ sutvā bhikkhunisaṃsaggato oramissāmi viramissāmītipi cittaṃ na uppannaṃ, asaṃvarameva bhante cittaṃ uppannaṃ, bhagavā ca bhante ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ, evamādinā uttari bhikkhūnaṃ ovādamadāsi.

Ubhato daṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ.

Alagaddūpamasutta

Pucchā – alagaddūpamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha bhāsitaṃ, ariṭṭhassa bhante bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājādāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – atha kho āvuso āyasmato ariṭṭhassa gaddhabādhipubbassa kathaṃ cetaso parivitakko udapādi, kathañca bhagavā uttari bhikkhunaṃ dhammadesanaṃ pavattesi.

Vissajjanā – atha kho bhante ariṭṭhassa bhikkhuno gaddhabādhipubbassa 『『kiñcāpi maṃ bhagavā moghapurisavādena vadesi, na kho pana me maggaphalānaṃ upanissayo na hoti, svāhaṃ ārabhitvā ghaṭṭetvā maggaphalāni nibbattessāmī』』ti, evaṃ kho bhante cetaso parivitakko udapādi, bhagavā ca bhante duppaññassa alagaddūpamaṃ dassetvā alagaddūpamaṃ pariyattiñca dassetvā paññavato alagaddūpamāya ca kullūpamāya ca paññavato nissaraṇapariyattiṃ dassetvā cha ca diṭṭhiṭṭhānāni, tesañca channaṃ diṭṭhiṭṭhānānaṃ viniveṭhanākāraṃ dassetvā pariyosāne ca khandhakammaṭṭhānaṃ arahattanikūṭena dassetvā uttari bhikkhūnaṃ dhammakathaṃ pavattesi.

Vammikasutta

Pucchā – dhammikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ kumārakassapaṃ ārabbha bhāsitaṃ. Āyasmā bhante kumārakassapo bhagavantaṃ upasaṅkamitvā vammikapañhaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Rathavinītasutta

Pucchā – rathavinītasuttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmatā ca sāriputtattherena dhammasenāpatinā āyasmatā ca puṇṇena mantāṇiputtena aññamaññaṃ pucchāvissajjanavasena bhāsitaṃ.

Nivāpasutta

Pucchā – nivāpasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Pucchā – imasmiṃ āvuso sutte ko nivāpo ko nevāpiko kā nevāpikaparisā kā migajātā kathañcetissā upamāya attho daṭṭhabbo.

答:尊者,是在舍衛城,針對眾多比丘而說。 鋸喻經 問:朋友,彼等...(略)...正等正覺的世尊在何處、針對何人、因何事而說鋸喻經? 答:尊者,是在舍衛城,針對具壽摩利耶伕勒那而說。尊者,具壽摩利耶伕勒那與比丘尼們過分親近而住,因這事而說。 問:朋友,具壽摩利耶伕勒那聽了世尊的教誡後生起什麼心,而世尊又如何進一步教誡比丘們? 答:尊者,摩利耶伕勒那聽了世尊這個教誡后,沒有生起"我將遠離、停止與比丘尼交往"的心,反而生起不收攝之心。而世尊說:"諸比丘,比丘們曾經有一次使我心滿意"等,如此進一步教誡比丘們。 "諸比丘,即使盜賊和兇手用雙刃鋸肢解你們的身體。" 毒蛇喻經 問:朋友,世尊在何處、針對何人、因何事而說毒蛇喻經? 答:尊者,是在舍衛城,針對曾為馴鵝師的阿利吒比丘而說。尊者,曾為馴鵝師的阿利吒比丘生起這樣的惡見:"我如此理解世尊所說的法,即世尊所說的這些障礙法,從事這些法不足以構成障礙。"因這事而說。 問:朋友,具壽曾為馴鵝師的阿利吒心中生起什麼想法,而世尊又如何進一步為比丘們說法? 答:尊者,曾為馴鵝師的阿利吒比丘心中生起這樣的想法:"雖然世尊稱我為愚人,但我並非沒有道果的因緣,我要努力精進,必定能證得道果。"世尊則先向愚人顯示毒蛇譬喻,顯示毒蛇喻的學習,然後向有慧者顯示以毒蛇喻和筏喻來出離的學習,並顯示六種見處及這六種見處的解脫方式,最後以阿羅漢果為頂點顯示蘊的業處,如此進一步為比丘們說法。 蟻垤經 問:朋友,世尊在何處、針對何人、因何事而說蟻垤經? 答:尊者,是在舍衛城,針對具壽童子迦葉而說。尊者,具壽童子迦葉前往世尊處詢問蟻垤之問,因這事而說。 車隊經 問:朋友,車隊經在何處、由誰說? 答:尊者,是在舍衛城,由法將舍利弗上座和具壽富樓那·滿慈子以相互問答的方式所說。 餌食經 問:朋友,世尊在何處、針對何人而說餌食經? 答:尊者,是在舍衛城,針對眾多比丘而說。 問:朋友,在此經中什麼是餌食,誰是撒餌者,什麼是撒餌者的眷屬,什麼是鹿群,如何應理解此譬喻的含義?

Vissajjanā – imasmiṃ bhante sutte nivāpoti kho bhante pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ, nevāpikoti kho bhante mārassetaṃ pāpimato adhivacanaṃ, nevāpikaparisāti kho bhante māraparisāyetaṃ adhivacanaṃ, migajātāti kho bhante samaṇabrāhmaṇānametaṃ adhivacanaṃ, imasmiṃ bhante sutte etassa attho evaṃ daṭṭhabbo.

Pāsarāsisutta

Pucchā – kenāvuso bhagavatā…pe… sammāsambuddhena pāsarāsisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulā bhante bhikkhū rammakassa brāhmaṇassa assame bhagavantaṃ ārabbha dhammiyā kathāya sannisīdiṃsu, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – atha kho āvuso tesaṃ sambahulānaṃ bhikkhūnaṃ dhammiyā kathāya sannisinnānaṃ kīdisaṃ dhammakathaṃ kathesi.

Vissajjanā – sādhu bhikkhave etaṃ kho bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe dhammiyā kathāya sannisīdeyyātha, sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo. Dvemā bhikkhave pariyesanā ariyā ca pariyesanā anariyā ca pariyesanā. Evamādinā bhante bhagavā sannipatitānaṃ tesaṃ bhikkhūnaṃ ariyapariyesanañca anariyapariyesanañca vibhajitvā desesi.

Pucchā – kathañcāvuso bhagavā attanāpi anariyapariyesanaṃ pahāya ariyapariyesanāya pariyesitabhāvaṃ pakāsesi.

Vissajjanā – ahampi sudaṃ bhikkhave pubbeva sambodhā anabhisambuddho bodhisattova samāno attanā jātidhammo samāno jātidhammaṃyeva pariyesāmi, attanā jarādhammo byādhidhammo maraṇadhammo sokadhammo saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesāmi. Evamādinā bhante bhagavā attanāpi anariyapariyesanaṃ pahāya ariyapariyesanāya pariyesitabhāvaṃ pakāsesi.

Pucchā – evaṃ paṭhamābhisambuddhassa āvuso bhagavato ajapālanigrodharukkhamūle nisinnassa dhammadesanāya katasanniṭṭhānassa kīdiso

Cetaso parivitakko udapādi, kathañca dhammadesanāya cārikā ahosi, kathañca paṭhamā dhammadesanā ahosi.

Vissajjanā – 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī』』ti evaṃ kho bhante bhagavato paṭhamābhisambuddhassa ajapālanigrodhamūle dhammadesanāya katasanniṭṭhānassa parivitakko udapādi, atha bhante bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī, tena padasāyeva cārikaṃ pakkāmi dhammadesanāya, dveme bhikkhave antā pabbajitena na sevitabbā, katame dve, yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gāmmo pothujjaniko anariyo anattasaṃhito, evamādinā bhante bhagavato paṭhamā dhammadesanā ahosi.

Sabbābhibhū sabbavidūhamasmi,

Sabbadhammesu anūpalitto;

Sabbañjaho taṇhākkhaye vimutto,

Sayaṃ abhiññāya kamuddiseyyaṃ.

Pucchā – kathañcāvuso bhagavā pāsarāsiupamāya taṃ desanaṃ pariniṭṭhāpesi.

我將按照要求將巴利文直譯成簡體中文: 答 - 大德,在這部經中,"餌食"是指五種欲境的代稱,"撒餌者"是指惡魔波旬的代稱,"撒餌者的隨從"是指魔眾的代稱,"野獸"是指沙門婆羅門的代稱。大德,在這部經中應當如此理解其義。 羅網堆經 問 - 賢友,世尊、等等、正等正覺者在何處、因何人、因何事而說此羅網堆經? 答 - 大德,是在舍衛城(今尼泊爾邊境),因眾多比丘而說。大德,眾多比丘在婆羅門蘭瑪卡的庵室中,圍繞世尊而坐,談論法義。大德,因此事而說。 問 - 賢友,當那些眾多比丘坐在一起談論法義時,說了什麼樣的法? 答 - "善哉,諸比丘!諸比丘,這對於你們這些因信仰而從居家生活出家為無家者的善男子來說是適宜的,你們應當坐在一起談論法義。諸比丘,當你們聚會時應當做兩件事:或談論法義,或保持聖者的沉默。諸比丘,有兩種尋求:聖者的尋求和非聖者的尋求。"大德,世尊以如是等語,為那些聚集的比丘們分別解說聖者的尋求和非聖者的尋求。 問 - 賢友,世尊如何顯示自己也曾捨棄非聖者的尋求而追求聖者的尋求? 答 - "諸比丘,我在覺悟之前,未成正覺,還是菩薩時,自身具有生法而尋求具有生法之物,自身具有老法、病法、死法、憂法、染污法而尋求具有染污法之物。"大德,世尊以如是等語顯示自己也曾捨棄非聖者的尋求而追求聖者的尋求。 問 - 賢友,當世尊初次覺悟後坐在阿阇波羅尼拘律樹下,決定說法時,生起了什麼樣的念頭?他是如何遊行說法的?第一次說法是如何的? 答 - 大德,當世尊初次覺悟後坐在阿阇波羅尼拘律樹下決定說法時,生起如是念頭:"我應當先向誰說法?誰能迅速瞭解此法?"大德,於是世尊在優樓頻螺(今印度菩提伽耶附近)隨意住了一段時間后,步行前往波羅奈城(今印度瓦拉納西)說法。"諸比丘,出家人不應親近兩種極端。是哪兩種?即:對欲樂的貪著,這是低劣的、世俗的、凡夫的、非聖者的、無益的。"大德,世尊的第一次說法是如此。 我是一切的征服者,一切的知者, 於一切法中無所染著; 捨棄一切,因愛盡而解脫, 自己證知后還需指誰為師? 問 - 賢友,世尊如何以羅網堆的譬喻完成那個教說?

Vissajjanā – pañcime bhikkhave kāmaguṇā, katame pañca, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā. Ghānaviññeyyā gandhā. Jivhāviññeyyā rasā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā 『『anayamāpannā byāsanamāpannā yathākāmakaraṇīyā pāpimato』』, evamādinā bhante bhagavā pāsarāsiupamāya dhammadesanaṃ pariniṭṭhāpesi.

Cūḷahatthipadopamasutta

Pucchā – tenāvuso jānatā…pe… sammāsambuddhena cūḷahatthipadopamasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante jāṇussoṇiṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Jāṇussoṇi bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā yāvatako ahosi pilotikena paribbājakena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso bhagavā hatthipadopamaṃ vitthārena paripūretvā desesi.

Vissajjanā – 『『na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti, api ca brāhmaṇa yathā hatthipadopamo vitthārena paripūro hoti, taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmī』』ti, evamādinā bhante bhagavā hatthipadopamaṃ paripūretvā brāhmaṇassa jāṇussoṇissa desesi.

Mahāhatthipadopamasutta

Pucchā – mahāhatthipadopamasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Mahāsāropamasutta

Pucchā – mahāsāropamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha bhāsitaṃ, devadatto bhante saṅghaṃ bhinditvā ruhiruppādakammaṃ katvā acirapakkanto hoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Cūḷasāropamasutta

Pucchā – cūḷasāropamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante piṅgalakocchaṃ brāhmaṇaṃ ārabbha bhāsitaṃ, piṅgalakoccho bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Cūḷagosiṅgasutta

Pucchā – cūḷagosiṅgasuttaṃ panāvuso bhagavatā kattha kena saddhiṃ bhāsitaṃ.

Vissajjanā – nābhike bhante gosiṅgasālavanadāye āyasmatā anuruddhattherena saddhiṃ bhāsitaṃ.

Mahāgosiṅgasutta

Pucchā – mahāgosiṅgasuttaṃ panāvuso bhagavatā kattha kena saddhiṃ bhāsitaṃ.

Vissajjanā – gosiṅgasālavanadāye bhante āyasmatā ca sāriputtattherena dhammasenāpatinā āyasmatā ca mahāmoggallānattherena saddhiṃ bhāsitaṃ.

Mahāgopālakasutta

Pucchā – mahāgopālakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Cūḷagopālakasutta

Pucchā – cūḷagopālakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – vajjīsu bhante ukkacelāyaṃ gaṅgāya nadiyā tīre sambahule bhikkhū ārabbha bhāsitaṃ.

我來直譯這段巴利文: 答 - 諸比丘,有五種欲境。是哪五種?眼所識的色,可意的、可愛的、悅意的、愛好的、伴隨慾望的、能引起貪著的;耳所識的聲;鼻所識的香;舌所識的味;身所識的觸,可意的、可愛的、悅意的、愛好的、伴隨慾望的、能引起貪著的。諸比丘,這就是五種欲境。諸比丘,凡是沙門或婆羅門對這些欲境執著、迷醉、沉溺,不見其過患,不具出離智而受用,應當了知他們"已陷入不幸,已遭遇災難,任魔波旬爲所欲爲"。大德,世尊以如是等語,以羅網堆的譬喻完成了法的教說。 小象跡喻經 問 - 賢友,彼知者、等等、正等正覺者在何處、因何人、因何事而說此小象跡喻經? 答 - 大德,是在舍衛城,因阇奴蘇尼婆羅門而說。大德,阇奴蘇尼婆羅門前往世尊處,將他與遊方者畢洛帝迦的全部談話告知世尊,因此事而說。 問 - 賢友,世尊如何詳細圓滿地說明象跡的譬喻? 答 - "婆羅門,僅此程度象跡的譬喻尚未詳細圓滿。婆羅門,我將說明象跡的譬喻如何詳細圓滿,請諦聽,善加作意。"大德,世尊以如是等語,為婆羅門阇奴蘇尼詳細說明象跡的譬喻。 大象跡喻經 問 - 賢友,大象跡喻經又在何處、因何人、由誰說? 答 - 大德,是在舍衛城,因眾多比丘,由法將尊者舍利弗所說。 大心材喻經 問 - 賢友,世尊在何處、因何人、因何事而說大心材喻經? 答 - 大德,是在王舍城(今印度拉賈格利哈),因提婆達多而說。大德,提婆達多破僧、出佛身血后不久離去,因此事而說。 小心材喻經 問 - 賢友,世尊在何處、因何人、因何事而說小心材喻經? 答 - 大德,是在舍衛城,因賓伽羅科遮婆羅門而說。大德,賓伽羅科遮婆羅門前往世尊處請問,因此事而說。 小牛角林經 問 - 賢友,世尊在何處、與誰一起說小牛角林經? 答 - 大德,是在那毗迦的牛角沙羅林,與尊者阿那律陀一起說。 大牛角林經 問 - 賢友,世尊在何處、與誰一起說大牛角林經? 答 - 大德,是在牛角沙羅林,與法將尊者舍利弗和尊者大目犍連一起說。 大牧牛者經 問 - 賢友,世尊在何處、因何人而說大牧牛者經? 答 - 大德,是在舍衛城,因眾多比丘而說。 小牧牛者經 問 - 賢友,世尊在何處、因何人而說小牧牛者經? 答 - 大德,是在跋耆國(今印度比哈爾邦)烏卡遮羅恒河岸邊,因眾多比丘而說。

Cūḷasaccakasutta

Pucchā – tenāvuso jānatā…pe… sammāsambuddhena cūḷasaccakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante saccakaṃ nigaṇṭhaputtaṃ ārabbha bhāsitaṃ, saccako nigaṇṭhaputto mahatiyā licchaviparisāya saddhiṃ yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca 『『kathaṃ pana bhavaṃ gotamo sāvake vineti, kathaṃ bhāgā ca pana bhoto gotamassa sāvakesu anusāsanī bahulā pavattatī』』ti, atha bhante bhagavatā aniccavāde ca anattavāde ca pakāsite saccako nigaṇṭhaputto pathavīupamaṃ dassetvā attano attavādaṃ pakāsesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – evaṃ āvuso saccakena nigaṇṭhaputtena mahāpathavīupamaṃ dassetvā attavāde pakāsite kathaṃ bhagavā taṃ attavādaṃ puna patiṭṭhāpetvā samanuyuñji samanugāhi samanubhāsi.

Vissajjanā – 『『nanu tvaṃ aggivessana evaṃ vadesi, rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā』』ti, evaṃ kho bhante bhagavā saccakaṃ nigaṇṭhaputtaṃ taṃ attavādaṃ patiṭṭhāpesi. Patiṭṭhāpetvā ca pana bhante bhagavā 『『tena hi aggivessana taññevettha paṭipucchissāmi, yathā te khameyya, tathā taṃ byākareyyāsī』』ti evamādinā bhante bhagavā saccakaṃ nigaṇṭhaputtaṃ samanuyuñji samanugāhi samanubhāsi.

Pucchā – evaṃ kho āvuso saccake nigaṇṭhaputte tuṇhībhūte adhomukhe pajjhāyante appaṭibhāne nisinne dummukho nāma licchaviputto bhagavantaṃ kiṃ vacanaṃ avoca.

Vissajjanā – evaṃ bhante saccake nigaṇṭhaputte tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne dummukho licchaviputto bhagavantaṃ etadavoca 『『upamā maṃ bhagavā paṭibhātī』』ti.

Pucchā – atha kho āvuso saccako nigaṇṭhaputto bhagavantaṃ kīdisaṃ pañhaṃ pucchi, kathañca taṃ bhagavā byākāsi.

Vissajjanā – atha kho bhante saccako nigaṇṭhaputto dummukhaṃ licchaviṃ apasādetvā bhagavantaṃ sekhañca asekhañca pañhaṃ pucchi, bhagavā ca bhante 『『idha aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā』』 evamādinā sekhañca asekhañca puggalaṃ vibhajitvā byākāsi.

Buddho so bhagavā bodhāya dhammaṃ deseti.

Danto so bhagavā damathāya dhammaṃ deseti.

Santo so bhagavā samathāya dhammaṃ deseti.

Tiṇṇo so bhagavā taraṇāya dhammaṃ deseti.

Parinibbuto so bhagavā parinibbānāya dhammaṃ deseti.

Mahāsaccakasutta

Pucchā – mahāsaccakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante saccakaṃyeva nigaṇṭhaputtaṃ ārabbha bhāsitaṃ. Saccako bhante nigaṇṭhaputto aparadivase bhagavantaṃ upasaṅkamitvā bhagavato sāvake āsajja bhāvanādvayapaṭisaṃyuttaṃ vācaṃ bhāsati, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso bhagavā saccakaṃ nigaṇṭhaputtaṃ paṭipucchitvā bhāvanādvayaṃ vibhajja kathesi.

Vissajjanā – atha kho bhante bhagavā 『『kinti pana te aggivessana kāyabhāvanā sutā』』ti evamādinā saccakaṃ nigaṇṭhaputtaṃ paṭipucchitvā, kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca evamādinā bhāvanādvayaṃ vibhajitvā byākāsi.

我來幫你翻譯這段巴利文: 小薩遮經 問題 - 那位知者...等等...完全覺悟者在何處、針對誰、因何事而說小薩遮經? 解答 - 尊者,是在毗舍離(現尼泊爾與印度邊界處),針對薩遮尼乾子而說。薩遮尼乾子與眾多離車人一起來到世尊所在處,來到后對世尊如是說:"喬達摩賢者是如何教導弟子的?喬達摩賢者對弟子的教誨主要是什麼?"於是尊者,當世尊宣說無常論和無我論時,薩遮尼乾子以大地為喻闡明了他的我論,尊者,因這事而說此經。 問題 - 朋友,當薩遮尼乾子以大地為喻闡明我論時,世尊如何重新確認其我論並進行詳細詢問和追究? 解答 - "阿耆毗沙,你不是這樣說的嗎:'色是我的自我,受是我的自我,想是我的自我,行是我的自我,識是我的自我'",尊者,世尊就是這樣確認薩遮尼乾子的我論。尊者,確認後世尊說:"那麼阿耆毗沙,我要就此反問你,你認為如何就如何回答",就這樣尊者,世尊對薩遮尼乾子進行了詳細詢問和追究。 問題 - 朋友,當薩遮尼乾子沉默不語、低頭思索、無言以對而坐時,名叫杜目佉的離車人對世尊說了什麼? 解答 - 尊者,當薩遮尼乾子沉默不語、困窘、垂頭喪氣、低頭思索、無言以對時,杜目佉離車人對世尊如是說:"世尊,我想到一個譬喻"。 問題 - 朋友,那麼薩遮尼乾子向世尊問了什麼樣的問題,世尊又是如何回答的? 解答 - 尊者,薩遮尼乾子呵斥了杜目佉離車人後,向世尊詢問有關有學和無學的問題。尊者,世尊回答說:"在此,阿耆毗沙,我的弟子對於任何色,無論是過去、未來、現在的,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的"等等,這樣區分解說了有學和無學之人。 彼世尊是覺者,為覺悟而說法。 彼世尊是調御者,為調伏而說法。 彼世尊是寂靜者,為寂靜而說法。 彼世尊是度脫者,為度脫而說法。 彼世尊是般涅槃者,為般涅槃而說法。 大薩遮經 問題 - 朋友,世尊在何處、針對誰、因何事而說大薩遮經? 解答 - 尊者,是在毗舍離,也是針對薩遮尼乾子而說。尊者,薩遮尼乾子在另一天來到世尊處,對世尊的弟子們說了一些有關兩種修習的話,尊者,因這事而說此經。 問題 - 朋友,世尊如何反問薩遮尼乾子並解說兩種修習? 解答 - 尊者,世尊以"阿耆毗沙,你聽說過什麼是身修嗎?"等問題反問薩遮尼乾子,然後以"阿耆毗沙,如何是未修身和未修心"等方式分別解說了兩種修習。

Pucchā – atha kho āvuso saccako nigaṇṭhaputto bhagavantaṃ kiṃ vacanaṃ avoca, kathañca bhagavā padhānakāle attanāanubhūtapubbā paramukkaṃsagatā sukhadukkhavedanāyo pakāsesi, yāpi bhagavato cittaṃ na pariyādāya aṭṭhaṃsu.

Vissajjanā – atha kho bhante saccako nigaṇṭhaputto bhagavantaṃ etadavoca 『『na hi nūna bhoto gotamassa uppajjati, tathā rūpā sukhāvedanā, yathārūpā uppannā sukhāvedanā cittaṃ pariyādāya tiṭṭheyya, na hi nūna bhoto gotamassa uppajjati tathārūpā dukkhā vedanā, yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyā』』ti atha kho bhagavā 『『kiñhi no siyā aggivessana, idha me aggivessena pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi, evamādinā bhante bhagavā padhānakāle attanānubhūtapubbā paramukkaṃsagatā sukhadukkhavedanāyo vitthārena, yāpi bhagavato cittaṃ na pariyādāya aṭṭhaṃsu.

Cūḷataṇhāsaṅkhayasutta

Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena cūḷataṇhāsaṅkhayasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sakkaṃ devānamindaṃ ārabbha bhāsitaṃ. Sakko bhante devānamindo bhagavantaṃ upasaṅkamitvā etadavoca 『『kittāvatānukho bhante bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemi accantabrahmacārī accantapariyosāno seṭṭho devamanussāna』』nti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Kittāvatā nu kho bhante bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyāsāno seṭṭho devamanussānaṃ –

Mahātaṇhāsaṅkhayasutta

Pucchā – mahātaṇhāsaṅkhayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sātiṃ bhikkhuṃ kevaṭṭaputtaṃ ārabbha bhāsitaṃ. Sātissa bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña』』nti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – atha kho āvuso bhagavā kathaṃ bhikkhū āmantetvā ca paṭipucchitvā ca anattabhāvadīpikaṃ dhammakathaṃ kathesi.

Vissajjanā – atha bhante bhagavā bhikkhū 『『taṃ kiṃ maññatha bhikkhave, apināyaṃ sāti bhikkhu kevaṭṭaputto usmīkatopi ismiṃ dhammavinaye』』ti āmantetvā, tumhepi me bhikkhave evaṃ dhammaṃ desitaṃ ājānāthatyādinā bhikkhū paṭipucchitvā ca yaṃ yadeva bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ, tena teneva viññāṇaṃ tveva saṅkhyaṃ gacchati, cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ cakkhuviññāṇaṃ tveva saṅkhyaṃ gacchati, evamādinā bhante anattatādīpikaṃ dhammiṃ kathaṃ kathesi.

Mahāassapurasutta

Pucchā – mahāassapurasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – aṅgesu bhante assapure nāma aṅgānaṃ nigame bahū manusse saddhe pasanne ārabbbha bhāsitaṃ. Bahū bhante manussā saddhā pasannā bhikkhusaṅghaṃ sakkaccaṃ upaṭṭhahiṃsu, sabbakālañca ratanattayapaṭisaṃyuttaṃ vaṇṇakathaṃyeva kathayiṃsu. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

我來幫你翻譯這段巴利文: 問題 - 朋友,薩遮尼乾子對世尊說了什麼話?世尊又是如何宣說他在精進時親身經歷過的極致苦樂感受,即使這些感受也不能完全控制世尊的心? 解答 - 尊者,薩遮尼乾子對世尊如是說:"喬達摩賢者恐怕不會生起這樣的樂受,即生起的樂受能完全控制其心;喬達摩賢者恐怕也不會生起這樣的苦受,即生起的苦受能完全控制其心。"於是世尊說:"阿耆毗沙,怎麼會沒有呢?在此,阿耆毗沙,在我覺悟之前,當還是菩薩時,我這樣想..."等等。尊者,世尊詳細地解說了他在精進時親身經歷過的極致苦樂感受,即使這些感受也不能完全控制世尊的心。 小愛盡經 問題 - 那位知者...等等...完全覺悟者在何處、針對誰、因何事而說小愛盡經? 解答 - 尊者,是在舍衛城(現印度北方邦),針對天帝釋而說。尊者,天帝釋來到世尊處如是說:"尊者,比丘要在多大程度上,才能簡要地稱為愛盡解脫、究竟寂滅、究竟安穩、究竟梵行、究竟完成、為人天中最勝者?"尊者,因這事而說此經。 "尊者,比丘要在多大程度上,才能簡要地稱為愛盡解脫、究竟寂滅、究竟安穩、究竟梵行、究竟完成、為人天中最勝者?" 大愛盡經 問題 - 朋友,世尊在何處、針對誰、因何事而說大愛盡經? 解答 - 尊者,是在舍衛城,針對漁夫之子薩帝比丘而說。尊者,漁夫之子薩帝比丘生起這樣的惡見:"我如是理解世尊所說之法,即這個識在輪迴中流轉,而無其他。"尊者,因這事而說此經。 問題 - 朋友,世尊如何召集比丘們並反問他們,然後宣說闡明無我的法義? 解答 - 尊者,世尊召集比丘們說:"諸比丘,你們認為如何,這漁夫之子薩帝比丘在此法律中是否有絲毫覺悟?"並反問比丘們說:"諸比丘,你們是否也如此理解我所說之法?"等等。然後說:"諸比丘,識依各種因緣而生,即以彼因緣而得名。緣眼與色而生識,即名眼識。"等等,尊者,這樣闡明無我的法義。 大馬邑經 問題 - 朋友,世尊在何處、針對誰、因何事而說大馬邑經? 解答 - 尊者,是在昂格國的馬邑(一個昂格人的城鎮),針對許多有信仰和凈信的人們而說。尊者,許多有信仰和凈信的人們恭敬地供養比丘僧團,並且經常談論有關三寶的讚歎之語。尊者,因這事而說此經。

Pucchā – katame āvuso tattha bhagavatā dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca uttaruttari paṇītapaṇītā desitā.

Vissajjanā – hirottappā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhamanosamācāro parisuddhājīvo indriyesu guttadvāratā bhojanemattaññutā jāgariyānuyogo satisampajaññaṃ nīvaraṇappahānaṃ cattāri ca jhānāni tisso ca vijjā ime kho bhante tattha bhagavatā samaṇakaraṇā ca brāhmaṇakaraṇā ca uttaruttari paṇītapaṇītā dhammā desitā.

Cūḷaassapurasutta

Pucchā – cūḷaassapurasuttaṃ panāvuso bhagavatā katta kaṃ ārabbha bhāsitaṃ.

Vissajjanā – tasmiṃyeva bhante assapure nigame teyeva manusse saddhe pasanne ārabbha bhāsitaṃ, tasmiṃyeva bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā samaṇasāmīcippaṭipadā ca assamaṇasāmīcippaṭipadā ca vibhajitvā desitā.

Vissajjanā – 『『kathañca bhikkhave bhikkhu na samaṇasāmīcippaṭipadaṃ paṭipanno hoti, yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hotī』』ti evamādinā ca. Kathañca bhikkhave bhikkhu samaṇasāmīcippaṭipadaṃ paṭipanno hoti, yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti evamādinā ca bhante bhagavatā tattha samaṇasāmīcippaṭipadā ca assamaṇasāmīcippaṭipadā ca vitthārena vibhajitvā desitā.

Sāleyyakasutta

Pucchā – sāleyyakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kosalesu bhante sālāyaṃ nāma brāhmaṇagāme sāleyyake brāhmaṇagahapatike ārabbha bhāsitaṃ. Sāleyyakā bhante brāhmaṇagahapatikā bhagavantaṃ upasaṅkamitvā etadavocuṃ 『『ko nu kho bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, ko pana bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Verañjakasutta

Pucchā – verañjakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante verañjake brāhmaṇagahapatike ārabbha bhāsitaṃ. Verañjakā bhante brāhmaṇagahapatikā bhagavantaṃ upasaṅkamitvā etadavocuṃ 『『ko nu kho bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, ko pana bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāvedallasutta

Pucchā – mahāvedallasuttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmatā mahākoṭṭhikena puṭṭhena āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Cūḷavedallasutta

Pucchā – cūḷavedallasuttaṃ panāvuso kattha kena bhāsitaṃ.

Vissajjanā – rājagahe bhante visākhena upāsakena puṭṭhāya dhammadinnāya theriyā bhāsitaṃ.

Cūḷadhammasamādānasutta

Pucchā – cūḷadhammasamādānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

我來 助你翻譯這段巴利文: 問題 - 朋友,世尊在那裡宣說了哪些更高更勝的使人成為沙門和婆羅門的法? 解答 - 尊者,那裡世尊宣說的更高更勝的使人成為沙門和婆羅門的法是:慚愧、清凈的身行、清凈的語行、清凈的意行、清凈的生活、守護諸根門、飲食知量、警寤修習、正念正知、斷除五蓋、四種禪那和三明。 小馬邑經 問題 - 朋友,世尊在何處、針對誰而說小馬邑經? 解答 - 尊者,也是在那個馬邑鎮,針對那些有信仰和凈信的人們而說,尊者,因那同一事而說。 問題 - 朋友,世尊在那裡是如何分別解說正沙門行和非沙門行的? 解答 - "諸比丘,比丘如何不行正沙門行?諸比丘,任何比丘若有貪慾而未斷除貪慾,若有瞋恚心而未斷除瞋恚"等等。"諸比丘,比丘如何行正沙門行?諸比丘,任何比丘若有貪慾而已斷除貪慾,若有瞋恚心而已斷除瞋恚"等等。尊者,世尊就是這樣詳細地分別解說了正沙門行和非沙門行。 娑羅聚落經 問題 - 朋友,世尊在何處、針對誰、因何事而說娑羅聚落經? 解答 - 尊者,是在拘薩羅國名為娑羅的婆羅門村,針對娑羅村的婆羅門居士們而說。尊者,娑羅村的婆羅門居士們來到世尊處如是說:"喬達摩賢者,是什麼因什麼緣,使得此處某些眾生身壞命終后往生惡趣、苦趣、墮處、地獄?喬達摩賢者,又是什麼因什麼緣,使得此處某些眾生身壞命終后往生善趣、天界?"尊者,因這事而說此經。 韋蘭若經 問題 - 朋友,世尊在何處、針對誰、因何事而說韋蘭若經? 解答 - 尊者,是在舍衛城,針對韋蘭若的婆羅門居士們而說。尊者,韋蘭若的婆羅門居士們來到世尊處如是說:"喬達摩賢者,是什麼因什麼緣,使得此處某些眾生身壞命終后往生惡趣、苦趣、墮處、地獄?喬達摩賢者,又是什麼因什麼緣,使得此處某些眾生身壞命終后往生善趣、天界?"尊者,因這事而說此經。 大分別經 問題 - 朋友,大分別經在何處由誰所說? 解答 - 尊者,是在舍衛城,由法將舍利弗長老回答大拘絺羅尊者的提問而說。 小分別經 問題 - 朋友,小分別經在何處由誰所說? 解答 - 尊者,是在王舍城(現印度比哈爾邦首府巴特那附近),由法授比丘尼回答優婆塞毗舍佉的提問而說。 小法受持經 問題 - 朋友,世尊在何處、針對誰而說小法受持經? 解答 - 尊者,是在舍衛城,針對眾多比丘而說。

Mahādhammasamādānasutta

Pucchā – mahādhammasamādānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Vīmaṃsakasutta

Pucchā – vīmaṃsakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Kosambiyasutta

Pucchā – kosambiyasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante kosambike bhikkhū ārabbha bhāsitaṃ. Kosambikā bhante bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Brahmanimantanikasutta

Pucchā – brahmanimantanikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Māratajjaniyasutta

Pucchā – māratajjanīyasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – sakkesu bhante susumāragire bhesakaḷāvane migadāye āyasmatā mahāmoggallānena māraṃ pāpimantaṃ ārabbha bhāsitaṃ. Māro bhante pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Majjhimapaṇṇāsapāḷi

Kandarakasutta

Pucchā – tenāvuso jānatā…pe… sammāsambuddhena kandarakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – campāyaṃ bhante gaggarāya pokkharaṇiyā tīre pessañca hatthārohaputtaṃ kandarakañca paribbājakaṃ ārabbha bhāsitaṃ, kandarako bhante paribbājako bhagavato ca bhikkhusaṅghassa ca vaṇṇaṃ abhāsi, pesso ca bhante hatthārohaputto bhagavato ca dhammadesanāya ca vaṇṇaṃ abhāsi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – evaṃ kho āvuso kandarakena paribbājakena bhagavato ca bhikkhusaṅghassa ca abhippasannena vaṇṇe bhāsite kathaṃ bhagavā taṃ samanujānitvā dhammadesanārambhaṃ ārabhi, kathañca pesso hatthārohaputto bhagavato ca dhammadesanāya ca vaṇṇaṃ abhāsi , kathañca pessassa hatthārohaputtassa ajjhāsayānurūpaṃ dhammaṃ desesi.

Vissajjanā – evaṃ kho bhante kandarakena paribbājakena bhagavato ca bhikkhusaṅghassa ca abhippasannena vaṇṇe bhāsite 『『evametaṃ kandaraka evametaṃ kandaraka』』 evamādinā bhagavā taṃ samanujānitvā 『『santi hi kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā』』ti evamādinā dhammadesanaṃ samārabhi. Atha kho bhante pesso hatthārohaputto 『『acchariyaṃ bhante abbhutaṃ bhante yāva supaññattā cime bhante bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyā』』ti evamādinā bhagavato ca dhammadesanāya vaṇṇaṃ abhāsi, bhagavāpi bhante 『『gahanañhetaṃ pessa yadidaṃ manussā, uttānakañhetaṃ pessa yadidaṃ pasavo』』tiādinā pessassa hatthārohaputtassa ajjhāsayānurūpaṃ dhammakathaṃ desesi.

我來幫你翻譯這段巴利文: 大法受持經 問題 - 朋友,世尊在何處、針對誰而說大法受持經? 解答 - 尊者,是在舍衛城,針對眾多比丘而說。 審察經 問題 - 朋友,世尊在何處、針對誰而說審察經? 解答 - 尊者,是在舍衛城,針對眾多比丘而說。 拘睒彌經 問題 - 朋友,在何處、針對誰、因何事而說拘睒彌經? 解答 - 尊者,是在拘睒彌(現印度北方邦阿拉哈巴德附近),針對拘睒彌諸比丘而說。尊者,拘睒彌諸比丘互相爭吵、互相鬥爭、互相爭論、以言語如刀劍相向而住。尊者,因這事而說此經。 梵天邀請經 問題 - 朋友,世尊在何處、針對誰、因何事而說梵天邀請經? 解答 - 尊者,是在舍衛城,針對眾多比丘而說。 降魔經 問題 - 朋友,在何處、針對誰、因何事、由誰說降魔經? 解答 - 尊者,是在釋迦國的蘇薩瑪羅山的貝薩卡羅林鹿苑,由大目犍連尊者針對惡魔波旬而說。尊者,惡魔波旬進入大目犍連尊者的腹中、鉆入腸內。尊者,因這事而說此經。 中五十經篇 干達羅迦經 問題 - 那位知者...等等...完全覺悟者在何處、針對誰、因何事而說干達羅迦經? 解答 - 尊者,是在瞻波城(現印度比哈爾邦巴加爾布爾)伽伽羅蓮池岸邊,針對象師之子佩薩和遊行者干達羅迦而說。尊者,遊行者干達羅迦讚歎世尊和比丘僧團,像師之子佩薩也讚歎世尊和法的開示。尊者,因這事而說此經。 問題 - 朋友,當遊行者干達羅迦以清凈信心讚歎世尊和比丘僧團時,世尊如何認可並開始說法?像師之子佩薩如何讚歎世尊和法的開示?世尊又如何隨順佩薩的意樂而說法? 解答 - 尊者,當遊行者干達羅迦以清凈信心讚歎世尊和比丘僧團時,世尊以"干達羅迦,確實如此,干達羅迦,確實如此"等語認可后,開始說法:"干達羅迦,此比丘僧團中確有阿羅漢、漏盡、所作已辦、舍離重擔、逮得己利、盡諸有結、正智解脫的比丘"等等。然後尊者,像師之子佩薩說:"希有啊尊者,未曾有啊尊者,世尊如是善說四念處,為眾生清凈、為超越憂悲、為滅除苦憂、為得真理、為證涅槃"等等讚歎世尊和法的開示。尊者,世尊也以"佩薩,人是難以了知的,而畜生是容易了知的"等等隨順佩薩的意樂而說法。

Pucchā – taṃ panāvuso dhammadesanaṃ sutvā pessassa hatthārohaputtassa kīdiso ānisaṃso adhigato, kathañca bhagavā taṃ puggalacatukkadesanaṃ saṃkhittena bhāsitaṃ, bhikkhūnaṃ vitthārena vibhajitvā desesi.

Vissajjanā – taṃ kho pana bhante dhammaṃ sutvā pessassa hatthārohaputtassa dve ānisaṃsā adhigatā saṅghe ca pasādo satipaṭṭhānapariggahaṇūpāyo ca abhinavo. Bhagavā ca bhante taṃ puggalacatukkadesanaṃ bhikkhūhi yācito 『『katamo ca bhikkhave puggalo attaparitāpanānuyogamanuyutto』』tiādinā saṃkhittena bhāsitaṃ, vitthārena atthaṃ avibhattaṃ. Vitthārena vibhajitvā desesi.

Aṭṭhakanāgarasutta

Pucchā – aṭṭhakanāgarasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante veḷuvagāmake gahapatiṃ aṭṭhakanāgaraṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Dasamo bhante gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ upasaṅkamitvā etadavoca 『『atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhiṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Sekhasutta

Pucchā – sekhasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ santhāgāre āyasmatā ānandattherena dhammabhaṇḍāgārikena kāpilavatthave sakye ārabbha bhāsitaṃ. Bhagavā bhante kāpilavatthave sakye bahudevarattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi 『『paṭibhātu taṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekho pāṭipado, piṭṭhi me āgilāyati, tamahaṃ āyamissāmī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Potaliyasutta

Pucchā – potaliyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – aṅguttarāpesu bhante āpaṇe nāma aṅguttarāpānaṃ nigame potaliyaṃ gahapatiṃ paṭikkhittasabbakammantaṃ ārabbha bhāsitaṃ. Potaliyo bhante gahapati paṭikkhittasabbakammanto yena bhagavā tenupasaṅkami, upasaṅkamanto bhagavatā gahapativādena samudācariyamāno kupito anattamano bhagavantaṃ etadavoca 『『tayidaṃ bho gotama nacchannaṃ tayidaṃ nappatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso bhagavā kāmānaṃ ādīnavaṃ vitthārena pakāsetvā ariyassa vinaye vohārasamucchedaṃ dassesi.

Vissajjanā – atha bhante bhagavā ariyassa vinaye vohārasamucchedāya aṭṭha dhamme vibhajitvā 『『seyyathāpi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa』』 evamādinā kāmesu ādīnavaṃ dassetvā pariyosāne tīhi vijjāhi ariyassa vinaye vohārasamucchedaṃ sabbenasabbaṃ sabbathāsabbaṃ vohārasamucchedaṃ vitthārena vibhajitvā desesi.

Jīvakasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena jīvakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

我來 助你翻譯這段巴利文: 問題 - 朋友,像師之子佩薩聽聞那法門后獲得什麼利益?世尊如何簡略地說四種人的教說,又如何對比丘們詳細分別解說? 解答 - 尊者,像師之子佩薩聽聞那法門后獲得兩種利益:對僧團的信心和新的修習念處的方法。尊者,世尊應比丘們的請求,以"諸比丘,什麼是使自己受苦的人"等簡略地說了四種人的教說,未詳細解說其義。後來詳細分別解說。 八城經 問題 - 朋友,八城經在何處、針對誰、因何事、由誰所說? 解答 - 尊者,是在毗舍離的竹村,由法藏師阿難長老針對八城居士而說。尊者,八城居士達薩摩來到阿難尊者處如是說:"阿難尊者,是否有為那位知見者、阿羅漢、正等正覺者所說的一法,若比丘不放逸、精進、專注地安住,未解脫的心得解脫,未盡的漏得盡除,未達到的無上安穩得以達到?"尊者,因這事而說此經。 有學經 問題 - 朋友,有學經在何處、針對誰、因何事、由誰所說? 解答 - 尊者,是在釋迦國迦毗羅衛城(現尼泊爾藍毗尼附近)的集會堂,由法藏師阿難長老針對迦毗羅衛的釋迦族人而說。尊者,世尊以法語開示、勸導、鼓勵、令歡喜迦毗羅衛的釋迦族人至深夜,然後告訴阿難尊者說:"阿難,你為迦毗羅衛的釋迦族人說明有學道,我背痛了,我要伸展一下。"尊者,因這事而說此經。 波塔利經 問題 - 朋友,世尊在何處、針對誰、因何事而說波塔利經? 解答 - 尊者,是在昂古塔拉帕國名為阿帕納的昂古塔拉帕人的城鎮,針對已捨棄一切事業的居士波塔利而說。尊者,已捨棄一切事業的居士波塔利來到世尊處,當世尊稱他為"居士"時,他生氣不悅,對世尊如是說:"喬達摩先生,這不適當,這不恰當,你用'居士'來稱呼我。"尊者,因這事而說此經。 問題 - 朋友,世尊如何詳細說明欲的過患,並顯示在聖者律中斷絕稱謂? 解答 - 尊者,世尊為顯示在聖者律中斷絕稱謂而分別解說八法,以"居士,就如飢餓衰弱的狗站在屠牛場"等顯示欲的過患,最後以三明詳細分別解說在聖者律中完全地、一切地斷絕稱謂。 耆婆經 問題 - 那位...等等...完全覺悟者在何處、針對誰、因何事而說耆婆經?

Vissajjanā – rājagahe bhante jīvakaṃ komārabhaccaṃ ārabbha bhāsitaṃ. Jīvako bhante komārabhacco bhagavantaṃ upasaṅkamitvā etadavoca 『『sutaṃ metaṃ bhante samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti. Ye te bhante evamāhaṃsu 『samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kamma』nti, kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Upālisutta

Pucchā – upālisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – nāḷandāyaṃ bhante upāliṃ gahapatiṃ ārabbha bhāsitaṃ. Upāli bhante gahapati bhagavantaṃ upasaṅkamitvā etadavoca 『『āgamā nukhvidha bhante dīghatapassī nigaṇṭho』』ti, evamādinā ca bhante upāli gahapati bhagavato paṭisandhāraṃ katvā attano ācariyassa nigaṇṭhassa nāṭaputtassa vādaṃ pakāsesi, vādaṃ vaṇṇesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – atha kho āvuso bhagavā upāliṃ gahapatiṃ tasmiṃ vāde kathaṃ samanuyuñjī samanugāhī samanubhāsī, kathañcassa upāyaṃ dassetvā yathābhūtaṃ atthaṃ ñāpesi.

Vissajjanā – atha kho bhante bhagavā upāliṃ gahapatiṃ 『『sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi, siyā no ettha kathāsallāpo』』ti upāliṃ gahapatiṃ kathaṃ samuṭṭhāpetvā 『『taṃ kiṃmaññasi gahapati, idhassa nigaṇṭho ābādhiko dukkhito bāñhagilāno sītodakaparikkhitto uṇhodakapaṭisevī, so sītodakaṃ alabhamāno kālaṅkareyyā』』ti evamādinā bhante bhagavā cattāro upāye dassetvā upāliṃ gahapatiṃ yathābhūtamatthaṃ ñāpesi.

Pucchā – evaṃ kho āvuso upāli gahapati bhagavatā saññāpito imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāraṃ akāsi, kathañca bhagavā taṃ puna anusāsitvā uttari vinesi.

Vissajjanā – 『『purimenevāhaṃ bhante opammena bhagavato attamano abhiraddho, apicāhaṃ imāni bhagavato vicitrāni pañhapaṭibhānāni sotukāmo, evāhaṃ bhagavantaṃ paccanīkaṃ kātabbaṃ amaññissa』』nti, evamādinā bhante upāli gahapati bhagavatā viññāpito imasmiṃ dhammavinaye pasanno pasannākāraṃ akāsi. Tattha bhagavā ca bhante 『『anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī』』ti evamādinā puna anusāsitvā uttari yāva dhammacakkhupaṭilābhā vinesi.

Pucchā – kathañcāvuso nigaṇṭhassa nāṭaputtassa upālissa gahapatissa nivesanaṃ gantvā āvīmaṃsanā ca upālissa gahapatissa paccuttarā kathā ca ahosi.

Vissajjanā – 『『ummattosi tvaṃ gahapati dattosi tvaṃ gahapatī』』ti evamādinā bhante nigaṇṭhassa nāṭaputtassa upālissa gahapatissa nivesanaṃ gantvā vīmaṃsā ca 『『bhaddikā bhante āvaṭṭanīmāyā kalyāṇī bhante āvaṭṭanīmāyāti』』 evamādinā upālissa gahapatissa paccuttarakathā ca ahosi.

Dhīrassa vigatamohassa,

Pabhinnakhīlassa vijitavijayassa;

Anīghassa susamacittassa,

Vuddhasīlassa sādhupaññassa;

Vesamantarassa vimalassa,

Bhagavato tassa sāvakohamasmiṃ.

我來幫你翻譯這段巴利文: 解答 - 尊者,是在王舍城,針對醫師耆婆·孔瑪羅婆差而說。尊者,耆婆·孔瑪羅婆差來到世尊處如是說:"尊者,我聽說有人專為沙門喬達摩而殺生,沙門喬達摩明知是為他而準備的肉卻還是受用,這是有關聯的業。尊者,那些說'有人專為沙門喬達摩而殺生,沙門喬達摩明知是為他而準備的肉卻還是受用,這是有關聯的業'的人,他們是否如實說世尊之語而不以虛妄誹謗世尊?他們是否如法解說,是否有任何如法的論難會招致呵責?"尊者,因這事而說此經。 優波離經 問題 - 朋友,世尊在何處、針對誰、因何事而說優波離經? 解答 - 尊者,是在那爛陀(現印度比哈爾邦),針對居士優波離而說。尊者,居士優波離來到世尊處如是說:"尊者,長苦行的尼乾子是否來過這裡?"等等,尊者,居士優波離與世尊寒暄后闡述並讚揚了他的老師尼乾子那答子的論點。尊者,因這事而說此經。 問題 - 朋友,世尊如何詳細詢問和追究優波離居士關於那論點,又如何顯示方法使他了知真實義理? 解答 - 尊者,世尊對優波離居士說:"居士,如果你立足於真實而討論,我們就可以有所對話",這樣開始談話,然後說:"居士,你認為如何,如果有一個尼乾子生病、痛苦、重疾,不能用冷水而只能用熱水,他若得不到冷水就會死"等等。尊者,世尊這樣顯示四種方法,使優波離居士了知真實義理。 問題 - 朋友,當優波離居士被世尊如此開導,對這法律生起信心時,他作了什麼表示信心的行為?世尊又如何進一步教導他? 解答 - 尊者,優波離居士說:"尊者,僅憑先前的譬喻我就已對世尊心生歡喜滿意,但我想聽世尊這些巧妙的問答,所以我才要與世尊作對"等等,這樣表示對這法律的信心。在那裡,尊者,世尊說:"居士,你要經過詳細考察才做決定,像你這樣有名望的人詳細考察是好的"等等,這樣進一步教導直至他獲得法眼。 問題 - 朋友,尼乾子那答子去優波離居士家時的詢問與優波離居士的回答如何? 解答 - 尊者,尼乾子那答子去優波離居士家時詢問說:"居士,你瘋了嗎?居士,你傻了嗎?"等等,優波離居士回答說:"尊者,這是善妙的轉變術,尊者,這是美好的轉變術"等等。 我是那位世尊的弟子: 他離癡明智, 他破除障礙得勝利, 他無憂心善調伏, 他戒德增長智慧善, 他超越形相無垢染。

Akathaṃ kathissa tusitassa,

Vantalokāmisassa muditassa;

Katasamaṇassa manujassa,

Antimasārīrassa narassa.

Anopamassa virajassa,

Bhagavato tassa sāvako hamasmi –

Taṇhacchidassa buddhassa,

Vītadhūmassa anupalittassa.

Āhuneyyassa yakkhassa,

Uttamapuggalassa atulassa;

Mahato yasaggapattassa,

Bhagavato tassa sāvako hamasmi –

Kukkuravatikasutta

Pucchā – kukkuravatikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – koliyesu bhante haliddavasane nāma koliyānaṃ nigame puṇṇañca koliyaputtaṃ govatikaṃ acelañca seniyaṃ kukkuravatikaṃ ārabbha bhāsitaṃ. Puṇṇo bhante koliya putto govatiko bhagavantaṃ etadavoca 『『ayaṃ bhante acelo seniyo kukkuravatiko dukkarakārako chamānikkhittaṃ bhojanaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyo』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Abhayarājakumārasutta

Pucchā – tenāvuso jānatā…pe… sammāsambuddhena abhayarājakumārasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe me bhante abhayaṃ rājakumāraṃ ārabbha bhāsitaṃ. Abhayo bhante rājakumāro bhagavantaṃ upasaṅkamitvā etadavoca 『『bhāseyya nu kho bhante tathāgato taṃ vācaṃ, yā sā vācā paresaṃ appiyā amanāpā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Bahuvedanīyasutta

Pucchā – bahuvedanīyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantañca udāyiṃ pañcakaṅgañca thapatiṃ ārabbha bhāsitaṃ, pañcakaṅgo bhante thapati āyasmantaṃ udāyiṃ upasaṅkamitvā vedanaṃ pucchi, āyasmā bhante udāyī pañcakaṅgaṃ thapatiṃ etadavoca 『『tisso kho thapati vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā』』ti. Evaṃ vutte bhante pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca 『『na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā, yāyaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā』』ti. Neva asakkhi kho bhante āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ, na pana asakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ. Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ, atha kho bhante āyasmā ānando yāvatako ahosi āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Apaṇṇakasutta

Pucchā – apaṇṇakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kosalesu bhante sālāyaṃ nāma kosalānaṃ brāhmaṇagāme sāleyyake brāhmaṇagahapatike ārabbha bhāsitaṃ. Sambahulā bhante aññatitthiyā sāleyyakānaṃ brāhmaṇagahapatikānaṃ attano attano micchādiṭṭhiyo paṭiggaṇhāpesuṃ uggaṇhāpesuṃ. Te pana bhante sāleyyakā brāhmaṇagahapatikā ekadiṭṭhiyampi patiṭṭhātuṃ na sakkhiṃsu. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – tatra āvuso bhagavatā paṭhamaṃ micchāvādo ca sammāvādo ca kathaṃ vibhajitvā pakāsito.

我來幫你翻譯這段巴利文: 我是那位世尊的弟子: 他無疑惑常歡喜, 他舍世欲常喜悅, 他修沙門為人類, 他具最後之身軀。 他無可比離塵垢, 我是那位世尊的弟子 - 他斷除愛慾覺悟者, 他無煩惱不染著。 他值得供養之聖者, 他最上人無可比; 他已達最高名譽, 我是那位世尊的弟子 - 狗行者經 問題 - 朋友,世尊在何處、針對誰、因何事而說狗行者經? 解答 - 尊者,是在拘利族的黃色居處城鎮,針對行牛戒的拘利族子弗那和行狗戒的裸行者世尼耶而說。尊者,拘利族子弗那對世尊如是說:"尊者,這位裸行者世尼耶行狗戒,修難行之行,吃地上的食物,他長期完全受持這狗戒,他的歸趣是什麼,來世如何?"尊者,因這事而說此經。 阿跋耶王子經 問題 - 那位知者...等等...完全覺悟者在何處、針對誰、因何事而說阿跋耶王子經? 解答 - 尊者,是在王舍城,針對阿跋耶王子而說。尊者,阿跋耶王子來到世尊處如是說:"尊者,如來會說他人不喜歡、不愉悅的話嗎?"尊者,因這事而說此經。 多受經 問題 - 朋友,世尊在何處、針對誰、因何事而說多受經? 解答 - 尊者,是在舍衛城,針對優陀夷尊者和五支工匠而說。尊者,五支工匠來到優陀夷尊者處詢問受,尊者優陀夷對五支工匠如是說:"工匠,世尊說有三受:樂受、苦受、不苦不樂受。"尊者,五支工匠聽后對優陀夷尊者如是說:"優陀夷尊者,世尊不是說三受,而是說兩受:樂受、苦受;至於這不苦不樂受,尊者,世尊說這是寂靜殊勝的樂。"尊者,優陀夷尊者無法說服五支工匠,五支工匠也無法說服優陀夷尊者。阿難尊者聽到優陀夷尊者與五支工匠的這番對話,然後尊者,阿難尊者將優陀夷尊者與五支工匠的全部對話告訴世尊。尊者,因這事而說此經。 無戲論經 問題 - 朋友,世尊在何處、針對誰、因何事而說無戲論經? 解答 - 尊者,是在拘薩羅國名為娑羅的婆羅門村,針對娑羅村的婆羅門居士們而說。尊者,許多外道讓娑羅村的婆羅門居士們接受、學習他們各自的邪見。尊者,那些娑羅村的婆羅門居士們無法確立于任何一種見解。尊者,因這事而說此經。 問題 - 朋友,世尊在那裡如何首先分別解說邪論和正論?

Vissajjanā – tatra bhante bhagavatā 『『santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ti evamādinā paṭhamaṃ micchāvādo ca sammāvādo ca vibhajitvā pakāsito.

Pucchā – tattha āvuso bhagavatā micchāvādīnañca doso sammāvādīnañca guṇo kathaṃ vicāretvā pakāsito.

Vissajjanā – tattha bhante bhagavatā 『『tatra gahapatayo yete samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ti evamādinā bhante micchāvādīnañca doso sammāvādīnañca guṇo bhagavatā vicāretvā pakāsito.

Pucchā – kathañcāvuso tattha bhagavatā viññuno purisapuggalassa paṭisañcikkhaṇā pakāsitā.

Vissajjanā – tatra gahapatayo viññū puriso iti paṭisañcikkhatīti evamādinā bhante tattha bhagavatā viññuno purisapuggalassa paṭisañcikkhaṇā pakāsitā.

Pucchā – kathañcāvuso bhagavatā aññesupi micchāvādasammāvādesu apaṇṇakapaṭipadā vicāretvā pakāsitā, taṃ saṅkhepato kathesi.

Vissajjanā – yatheva bhante paṭhame vāde, evameva kho bhante akiriyavādādīsu catūsu ca micchāvādesu dosaṃ kiriyavādādīsu ca catūsu sammāvādesu guṇaṃ, tattha ca viññuno purisassa paṭisañcikkhaṇākāraṃ dassetvā bhagavatā apaṇṇakapaṭipadā pakāsitā.

Ambalaṭṭhikarāhulovādasutta

Pucchā – ambalaṭṭhikarāhulovādasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ rāhulaṃ ārabbha bhāsitaṃ.

Mahārāhulovādasutta

Pucchā – mahārāhulovādasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ rāhulaṃ ārabbha bhāsitaṃ. Āyasmā bhante rāhulo bhagavato ceva attano ca attabhāvasampattiṃ nissāya gehassitaṃ chandarāgaṃ uppādesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Cūḷamālukyasutta

Pucchā – cūḷamālukyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ mālukyaputtaṃ ārabbha bhāsitaṃ. Āyasmā bhante mālukyaputto attano pavivittassa rahogatassa paṭisallīnassa cetaso parivitakkaṃ bhagavato ārocesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāmālukyasutta

Pucchā – mahāmālukyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – tasmiṃyeva bhante sāvatthiyaṃ āyasmantaṃ mahāmālukyaputtaṃ ārabbha bhāsitaṃ.

Bhaddālisutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena bhaddālisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ bhaddāliṃ ārabbha bhāsitaṃ. Āyasmā bhante bhaddāli bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

我來幫你翻譯這段巴利文: 解答 - 尊者,世尊在那裡首先這樣分別解說邪論和正論說:"居士們,有一些沙門婆羅門持這樣的論點、這樣的見解:'沒有佈施,沒有供養,沒有祭祀,沒有善惡業的果報和異熟'"等等。 問題 - 朋友,世尊在那裡如何考察並說明邪論者的過失和正論者的功德? 解答 - 尊者,世尊在那裡這樣考察並說明邪論者的過失和正論者的功德說:"在這裡,居士們,那些沙門婆羅門持這樣的論點、這樣的見解:'沒有佈施,沒有供養,沒有祭祀,沒有善惡業的果報和異熟'"等等。 問題 - 朋友,世尊在那裡如何說明智者的思考? 解答 - 尊者,世尊在那裡以"在這裡,居士們,智者如是思考"等方式說明智者的思考。 問題 - 朋友,世尊如何考察並說明其他邪論正論中的無戲論行道?請簡要說明。 解答 - 尊者,如同第一種論點一樣,世尊顯示無作論等四種邪論的過失和作論等四種正論的功德,以及智者在此的思考方式,這樣說明了無戲論行道。 庵婆林給羅睺羅的教誨經 問題 - 朋友,世尊在何處、針對誰而說庵婆林給羅睺羅的教誨經? 解答 - 尊者,是在王舍城,針對羅睺羅尊者而說。 大羅睺羅教誨經 問題 - 朋友,世尊在何處、針對誰、因何事而說大羅睺羅教誨經? 解答 - 尊者,是在舍衛城,針對羅睺羅尊者而說。尊者,羅睺羅尊者因自己和世尊的身相莊嚴而生起了世俗的貪愛。尊者,因這事而說此經。 小摩露枳經 問題 - 朋友,世尊在何處、針對誰、因何事而說小摩露枳經? 解答 - 尊者,是在舍衛城,針對摩露枳子尊者而說。尊者,摩露枳子尊者向世尊報告了他獨處靜坐時心中的思惟。尊者,因這事而說此經。 大摩露枳經 問題 - 朋友,世尊在何處、針對誰、因何事而說大摩露枳經? 解答 - 尊者,就在那舍衛城,針對大摩露枳子尊者而說。 跋陀利經 問題 - 那位...等等...完全覺悟者在何處、針對誰、因何事而說跋陀利經? 解答 - 尊者,是在舍衛城,針對跋陀利尊者而說。尊者,當世尊制定學處、比丘僧團受持學處時,跋陀利尊者表示不願意。尊者,因這事而說此經。

Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ, tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāya –

Pucchā – atha kho āvuso āyasmā bhaddāli bhagavantaṃ kīdisaṃ pañhaṃ pucchi, kathañcassa bhagavā taṃ vibhajitvā byākāsi.

Vissajjanā – atha kho bhante āyasmā bhaddāli 『『ko nu kho bhante hetu, ko paccayo, yena midhekaccaṃ bhikkhuṃ pasayu pasayu kāraṇaṃ karontī』』ti evamādinā bhagavantaṃ pañhaṃ apucchi. Bhagavā ca bhante 『『idha bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti, āpattibahulo』』 evamādinā āyasmato bhaddālissa vibhajitvā byākāsi.

Pucchā – tadāpi kho āvuso āyasmā bhaddāli punapi bhagavantaṃ kīdisaṃ pañhaṃ pucchi, kathañcassa bhagavā tampi vibhajitvā byākāsi.

Vissajjanā – tadāpi bhante āyasmā bhaddāli 『『ko nu kho bhante hetu, ko paccayo, yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhū aññāya saṇḍahiṃsu. Ko pana bhante hetu, ko paccayo yena etarahi bahutarāni ceva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇḍahantī』』ti bhagavantaṃ punapi pañhaṃ apucchi. Bhagavā ca bhante 『『evametaṃ bhaddāli hoti, sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni honti appatarā ca bhikkhū aññāya saṇḍahantī』』ti, evamādinā āyasmato bhaddālissa vibhajitvā vibhajitvā byākatā.

Laṭukikopamasutta

Pucchā – laṭukikopamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – aṅguttarāpesu bhante āpaṇe nāma aṅguttarāpānaṃ nigame āyasmantaṃ udāyiṃ ārabbha bhāsitaṃ. Āyasmā bhante udāyī bhagavantaṃ upasaṅkamitvā etadavoca 『『idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『『bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā, bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā』ti』』. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – atha kho āvuso bhagavā kīdisī upamāyo dassetvā bhikkhūnaṃ ovādaṃ adāsi.

Vissajjanā – atha kho bhante bhagavā laṭukikopamaṃ hatthināgopamaṃ daliddapurisopamaṃ gahapatikopamanti catasso upamāyo dassetvā bhikkhūnaṃ ovādamadāsi.

Pucchā – evañcāvuso bhagavā catūhi upamāhi bhikkhūnaṃ ovādaṃ datvā kathaṃ uttari dhammadesanaṃ pavaḍḍhesi.

Vissajjanā – evaṃ kho bhante bhagavā catūhi upamāhi bhikkhūnaṃ ovādaṃ datvā 『『cattāro me udāyi puggalā santo saṃvijjamānā lokasmiṃ』』nti evamādinā uttari bhikkhūnaṃ dhammakathaṃ pavaḍḍhesi.

Cātumasutta

Pucchā – cātumasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

我來 助你翻譯這段巴利文: "尊者,過失已經征服了我,如愚人、如癡人、如不善人,我在世尊制定學處、比丘僧團受持學處時表示不願意。尊者,愿世尊接受我的過失為過失,為將來的防護 - " 問題 - 朋友,跋陀利尊者向世尊問了什麼樣的問題?世尊又如何分別解答他? 解答 - 尊者,跋陀利尊者以"尊者,是什麼因、什麼緣,使得這裡某些比丘一再被處罰?"等方式向世尊提問。尊者,世尊以"跋陀利,這裡某比丘常常犯戒、多犯戒"等方式分別解答跋陀利尊者。 問題 - 朋友,那時跋陀利尊者又向世尊問了什麼樣的問題?世尊又如何分別解答他? 解答 - 尊者,那時跋陀利尊者又向世尊提問說:"尊者,是什麼因、什麼緣,從前學處較少而證悟的比丘較多?又是什麼因、什麼緣,現在學處較多而證悟的比丘較少?"世尊以"跋陀利,確實如此,當衆生衰退、正法消失時,學處變多而證悟的比丘變少"等方式一一分別解答跋陀利尊者。 鵪鶉喻經 問題 - 朋友,世尊在何處、針對誰、因何事而說鵪鶉喻經? 解答 - 尊者,是在昂古塔拉帕國名為阿帕納的昂古塔拉帕人的城鎮,針對優陀夷尊者而說。尊者,優陀夷來到世尊處如是說:"尊者,當我獨處靜坐時,心中生起這樣的思惟:'世尊實已為我們去除許多苦法,世尊實已為我們帶來許多樂法,世尊實已為我們去除許多不善法,世尊實已為我們帶來許多善法。'"尊者,因這事而說此經。 問題 - 朋友,世尊用什麼樣的譬喻給比丘們教誡? 解答 - 尊者,世尊顯示鵪鶉的譬喻、大象的譬喻、貧人的譬喻、居士的譬喻等四個譬喻給比丘們教誡。 問題 - 朋友,世尊用四個譬喻給比丘們教誡后,如何進一步開示法? 解答 - 尊者,世尊用四個譬喻給比丘們教誡后,以"優陀夷,有四種人存在於世間"等方式進一步為比丘們增廣法的開示。 周摩經 問題 - 朋友,世尊在何處、針對誰、因何事而說周摩經?

Vissajjanā – cātumāyaṃ bhante āyasmantānaṃ sāriputtamoggalānattherānaṃ saddhivihārike adhunā pabbajite sambahule bhikkhū ārabbha bhāsitaṃ. Sāriputtamoggallānappamukhāni bhante pañcamattāni bhikkhusatāni cātumaṃ anuppattāni honti bhagavantaṃ dassanāya, te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṃ. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavā bhikkhūnaṃ ovādaṃ adāsi.

Vissajjanā – cattārimāni bhikkhave bhayāni udakorohante pātikaṅkhitabbānīti evamādinā bhante bhagavā tattha bhikkhūnaṃ ovādaṃ adāsi.

Naḷakapānasutta

Pucchā – naḷakapānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – naḷakapāne bhante anuruddhattherappamukhe sambahule abhiññāte abhiññāte kulaputte ārabbha bhāsitaṃ.

Goliyānisutta

Pucchā – goliyānisuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ goliyāniṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Āyasmā bhante goliyāni āraññiko padasamācāro saṅghamajjhe osaṭo hoti kenacideva karaṇīyena, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Kīṭāgirisutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena kīṭāgirisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kāsīsu bhante kīṭāgirismiṃ kāsīnaṃ nigame assajipunabbasuke bhikkhū ārabbha bhāsitaṃ. Assajipunabbasukā bhante bhikkhū bhikkhūhi sahadhammikaṃ vuccamānā evamāhaṃsu 『『mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Tevijjavacchasutta

Pucchā – tevijjavacchasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante vacchagottaṃ paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ etadavoca 『『sutaṃ me bhante samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita』』nti. Ye te bhante evamāhaṃsu 『『samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita』』nti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Aggivacchasutta

Pucchā – aggivacchasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

讓我為您逐段翻譯這段巴利文: 答. 尊者,這是針對舍利弗、目犍連長老的弟子們,新出家的眾多比丘而說的。尊者,以舍利弗、目犍連為首的約五百位比丘來到遮圖瑪城想要見世尊,那些來訪的比丘與常住的比丘們互相問候,在安排住處,整理衣缽時發出很大的聲響。是在這種情況下所說的。 問. 賢友,世尊在那裡是如何教誡比丘們的? 答. 尊者,世尊以"諸比丘,入水時當預期這四種危險"等語教誡比丘們。 那羅卡巴那經 問. 賢友,世尊在何處對誰說那羅卡巴那經? 答. 尊者,是在那羅卡巴那,針對以阿那律長老為首的眾多著名善男子而說。 瞿利耶尼經 問. 賢友,瞿利耶尼經是在何處、針對誰、因何事由誰所說? 答. 尊者,是在王舍城(現在的拉杰吉爾),由法將舍利弗長老針對尊者瞿利耶尼而說。尊者,瞿利耶尼是林居者,因某事來到僧團中,是在這種情況下所說。 吉達山經 問. 賢友,等正覺者在何處、針對誰、因何事說吉達山經? 答. 尊者,是在迦尸國的吉達山聚落,針對阿說示、補那婆修比丘而說。尊者,當其他比丘如法勸告阿說示、補那婆修比丘時,他們這樣說:"賢友,我們晚上、早上、白天、非時都進食,我們這樣晚上、早上、白天、非時進食時,感覺少病、少惱、身輕安、有力氣、安樂住。為什麼要捨棄眼前的利益而追求將來的利益呢?我們要繼續晚上、早上、白天、非時進食。"是在這種情況下所說。 三明婆蹉經 問. 賢友,世尊在何處、針對誰、因何事說三明婆蹉經? 答. 尊者,是在毗舍離(現在的吠舍利),針對婆蹉種遊行者而說。尊者,婆蹉種遊行者對世尊這樣說:"我聽說沙門喬達摩自稱是一切知者、一切見者,主張具有無餘的知見,說'無論我行走、站立、睡眠、覺醒,智見常常現前'。尊者,那些這樣說'沙門喬達摩是一切知者、一切見者,主張具有無餘的知見,說無論我行走、站立、睡眠、覺醒,智見常常現前'的人,他們是否如實說世尊之語,沒有以不實誹謗世尊,是否如法解說正法,是否會招致任何如法的訶責?"是在這種情況下所說。 火婆蹉經 問. 賢友,火婆蹉經是在何處、針對誰、因何事而說?

Vissajjanā – sāvatthiyaṃ bhante vacchagottaṃ paribbājakaṃ bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ upasaṅkamitvā 『『kiṃ nu kho bho gotama 『sassato loko idameva saccaṃ moghamañña』nti evaṃdiṭṭhi bhavaṃ gotamo』』ti evamādikaṃ pañhaṃ apucchi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāvacchasutta

Pucchā – mahāvacchasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante vacchagottaṃyeva paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ upasaṅkamitvā etadavoca 『『dīgharattāhaṃ bhotā gotamena sahakathī, sādhu me bhavaṃ gotamo saṃkhittena kusalākusalaṃ desetū』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – evaṃ vutte kho āvuso vacchagotto paribbājako imasmiṃ dhammavinaye pasanno hutvā kīdisaṃ pasannākāraṃ akāsi, kathañcassa dhammābhisamayo ahosi.

Vissajjanā – evaṃ vutte bhante vacchagotto paribbājako 『『sace hi bho gotama imaṃ dhammaṃ bhavaṃyeva gotamo ārādhako abhavissa, no ca kho bhikkhū ārādhakā abhavissaṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgenā』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi. Yāva arahattañcassa dhammābhisamayo ahosi.

Dīghanakhasutta

Pucchā – dīghanakhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante dīghanakhaṃ paribbājakaṃ ārabbha bhāsitaṃ. Dīghanakho bhante paribbājako bhagavantaṃ upasaṅkamitvā etadavoca 『『ahañhi bho gotama evaṃvādī evaṃdiṭṭhi sabbaṃ me nakkhamatī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – imasmiṃ ca panāvuso veyyākaraṇasmiṃ bhaññamāne kesaṃ puggalānaṃ visesādhigamo ahosi.

Vissajjanā – imasmiñca pana bhante veyyākaraṇasmiṃ bhaññamāne āyasmato sāriputtassa anupādāya āsavehi cittaṃ vimucci, dīghanakhassa pana paribbājakassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti.

Māgaṇḍiyasutta

Pucchā – māgaṇḍiyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame bhāradvāja gottassa brāhmaṇassa agyāgāre tiṇasanthārake māgaṇḍiyaṃ paribbājakaṃ ārabbha bhāsitaṃ. Māgaṇḍiyo bhante paribbājako bhagavantaṃ 『『bhūnahu samaṇo gotamo』』ti vadesi, tasmiṃ bhante vaṭṭhusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso bhagavā tattha māgaṇḍiyassa paribbājakassa samanuyuñjitvā samanuyuñjitvā dhammaṃ desesi.

Vissajjanā – 『『cakkhuṃ kho māgaṇḍiya rūpārataṃ rūpasammuditaṃ, taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ desetī』』ti evamādinā bhante tattha bhagavā māgaṇḍiyassa paribbājakassa samanuyuñjitvā samanuyuñjitvā dhammaṃ desesi.

Pucchā – evaṃ kho āvuso māgaṇḍiyena paribbājakena 『『nakiñci bho gotamā』』ti yathābhūtaṃ paṭissute kathaṃ bhagavā attanopi na kiñci kenacipi vattabbataṃ pakāsesi.

答. 尊者,是在舍衛城(現在的沙赫特—馬赫特),針對婆蹉種遊行者而說。尊者,婆蹉種遊行者來到世尊處問道:"尊者喬達摩,是否持有'世界是常恒,唯此為真,余皆虛妄'這樣的見解?"等等問題。是在這種情況下所說。 大婆蹉經 問. 賢友,世尊在何處、針對誰、因何事說大婆蹉經? 答. 尊者,是在王舍城(現在的拉杰吉爾),也是針對婆蹉種遊行者而說。尊者,婆蹉種遊行者來到世尊處這樣說:"我與尊者喬達摩談話已久,請尊者喬達摩為我簡要開示善與不善。"是在這種情況下所說。 問. 賢友,當如是說時,婆蹉種遊行者對此法律生起信心后,表現出怎樣的信心表現,他如何證悟法義? 答. 尊者,當如是說時,婆蹉種遊行者說:"若尊者喬達摩獨自成就此法,而諸比丘們不能成就,如此此梵行就會因這方面而不圓滿"等等,表現出對此法律的信心。他的法證悟達到阿羅漢果。 長爪經 問. 賢友,世尊在何處、針對誰、因何事說長爪經? 答. 尊者,是在王舍城,針對長爪遊行者而說。尊者,長爪遊行者來到世尊處這樣說:"尊者喬達摩,我持這樣的論點,這樣的見解:我什麼都不接受。"是在這種情況下所說。 問. 賢友,當說這開示時,哪些人獲得殊勝證悟? 答. 尊者,當說這開示時,尊者舍利弗的心無取著而從諸漏解脫,而長爪遊行者就在那座位上生起遠塵離垢的法眼:"凡是集起之法,都是滅盡之法。" 摩犍提經 問. 賢友,世尊在何處、針對誰、因何事說摩犍提經? 答. 尊者,是在俱盧國的劍磨瑟曇城,在婆羅豆婆遮種婆羅門的火堂草蓆上,針對摩犍提遊行者而說。尊者,摩犍提遊行者說世尊是"破壞者",是在這種情況下所說。 問. 賢友,世尊在那裡如何反覆追問摩犍提遊行者併爲他說法? 答. 尊者,世尊以"摩犍提,眼喜愛色、愉悅色,如來已調伏它、守護它、保護它、防護它,爲了防護它而說法"等等,這樣反覆追問摩犍提遊行者併爲他說法。 問. 賢友,當摩犍提遊行者如實承認"尊者喬達摩,無所有"時,世尊如何顯示自己也不能被任何人說是任何東西?

Vissajjanā – evaṃ kho bhante māgaṇḍiyena paribbājakena nakiñci bhogotamāti yathābhūtaṃ paṭissute 『『ahaṃ kho pana māgaṇḍiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyahi rūpehi iṭṭhehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehī』』ti evamādinā bhagavā attanopi na kiñci kenacipi vattabbataṃ pakāsesi.

Pucchā – imasmiṃ sutte pariyosānapucchaṃ pucchissāmi imañca panāvuso dhammadesanaṃ sutvā māgaṇḍiyo paribbājako imasmiṃ dhammavinaye pasanno hutvā kīdisaṃ pasannākāramakāsi.

Vissajjanā – imaṃ ca pana bhante dhammadesanaṃ sutvā māgaṇḍiyo paribbājako 『abhikkantaṃ bho gotama abhikkantaṃ bho gotamā』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.

Sandakasutta

Pucchā – sandakasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante sandakaṃ paribbājakaṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Sandako bhante paribbājako āyasmantaṃ ānandaṃ etadavoca 『『sādhuvata bhavantaṃyeva ānandaṃ paṭibhātu sake ācariya ke dhammikathā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso tattha cattāro abrahmacariyavāsā āyasmatā ānandattherena dhammabhaṇḍāgārikena vicāretvā pakāsitā.

Vissajjanā – idha sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhi natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃvipāko, natthi ayaṃloko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikāti

Evamādinā bhante tattha āyasmatā ānandattherena dhammabhaṇḍāgārikena cattāro abrahmacariyavāsā vicāretvā pakāsitā.

Pucchā – kathañcāvuso tattha cattāri anassāsikāni brahmacariyāni āyasmatā ānandattherena dhammabhaṇḍāgārikena vicāretvā pakāsitāni.

Vissajjanā – idha sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti 『『carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita』』nti evamādinā bhante tattha āyasmatā ānandattherena dhammabhaṇḍāgārikena cattāri anassāsikāni brahmacariyāni vibhajitvā pakāsitāni.

Pucchā – atha

Kho āvuso sandako paribbājako āyasmantaṃ ānandattheraṃ kathaṃ pucchi, tathañcassāyasmānandatthero byākāsi.

Vissajjanā – atha kho bhante sandako paribbājako 『『so pana bho ānanda satthā kiṃvādī kiṃ akkhāyī』』ti evamādinā āyasmantaṃ ānandattheraṃ pucchi, āyasmā ca bhante ānandatthero 『『idha sandaka tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno』』ti evamādinā sandakassa paribbājakassa vibhajitvā vibhajitvā byākāsi.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā sandako paribbājako imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi.

Vissajjanā – imañca bhante dhammadesanaṃ sutvā sandako paribbājako 『『acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, na ca nāma sadhammokkaṃsanā bhavissati, na paradhammavambhanā, āyatane ca dhammadesanā, tāva bahukā ca niyyātāro paññāyissantī』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.

答. 尊者,當摩犍提者如實承認"尊者喬達摩,無所有"時,世尊以"摩犍提,我過去作在家人時,具足享受五種欲樂,以眼識別可意的、可愛的、悅意的、與欲相應的、誘人的色"等等,顯示自己也不能被任何人說是任何東西。 問. 我將問這經的結尾問題:賢友,聽了這法教后,摩犍提者對此法律生起信心時,表現出怎樣的信心表現? 答. 尊者,聽了這法教后,摩犍提者以"太妙了,尊者喬達摩!太妙了,尊者喬達摩!"等等,表現出對此法律的信心。 桑達迦經 問. 賢友,桑達迦經是在何處、針對誰、因何事由誰所說? 答. 尊者,是在拘睒彌城,由法藏師阿難長老針對桑達迦者而說。尊者,桑達迦者對尊者阿難這樣說:"善哉!請尊者阿難以自己老師的教法為我們說法。"是在這種情況下所說。 問. 賢友,在那裡法藏師阿難長老如何考察並開示四種非梵行住處? 答. 尊者,"桑達迦,這裡某位導師持這樣的論點,這樣的見解:'沒有佈施,沒有供養,沒有祭祀,沒有善惡業的果報,沒有此世,沒有他世,沒有母親,沒有父親,沒有化生的眾生'"等等,這樣法藏師阿難長老考察並開示四種非梵行住處。 問. 賢友,在那裡法藏師阿難長老如何考察並開示四種不安穩的梵行? 答. 尊者,"桑達迦,這裡某位導師自稱是一切知者、一切見者,聲稱具有無餘的知見:'無論我行走、站立、睡眠、覺醒,智見常常現前'"等等,這樣法藏師阿難長老分別開示四種不安穩的梵行。 問. 然後賢友,桑達迦者如何問尊者阿難長老,尊者阿難長老又如何回答他? 答. 尊者,然後桑達迦者以"尊者阿難,那位導師主張什麼,宣說什麼"等語問尊者阿難長老,尊者阿難長老以"桑達迦,如來出現於世,是阿羅漢、正等正覺、明行具足者"等等,為桑達迦者詳細分別解說。 問. 賢友,聽了這法教后,桑達迦者對此法律生起信心時,表現出怎樣的信心表現? 答. 尊者,聽了這法教后,桑達迦者以"希有啊,尊者阿難!未曾有啊,尊者阿難!既不抬高自己的教法,也不貶低他人的教法,而是依處說法,如此多的出離者將會出現"等等,表現出對此法律的信心。

Mahāsakuludāyīsutta

Pucchā – mahāsakuludāyisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante sakuludāyiṃ paribbājakaṃ ārabbha bhāsitaṃ. Sakuludāyī bhante paribbājako purimāni divasāni purimatarāni kotūhalasālāyaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ yāvatako ahosi bhagavantañca cha ca satthāro ārabbha kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Samaṇamuṇḍikasutta

Pucchā – samaṇamuṇḍikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante uggāhamāna paribbājakaṃ samaṇamuṇḍikāputtaṃ ārabbha bhāsitaṃ. Uggāhamāno bhante paribbājako samaṇamuṇḍikāputto pañcakaṅgaṃ tapatiṃ etadavoca 『『catūhi kho ahaṃ gahapati dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Cūḷasakuludāyīsutta

Pucchā – cūḷasakuludāyīsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante sakuludāyiṃ paribbājakaṃ ārabbha bhāsitaṃ, sakuludāyī bhante paribbājako bhagavantaṃ etadavoca 『『yadāhaṃ bhante imaṃ parisaṃ anupasaṅkanto homi, athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathenti nisinnā hoti. Yadā ca kho ahaṃ bhante imaṃ parisaṃ upasaṅkamanto homi, athāyaṃ parisā mamaññeva mukhaṃ ullokentī nisinnā hoti 『yaṃ no samaṇo udāyī dhammaṃ bhāsissati, taṃ sossāmā』ti, yadā pana bhante bhagavā imaṃ parisaṃ upasaṅkanto hoti, athāhañceva ayañca parisā bhagavato mukhaṃ ullokentā nisinnā homa yaṃ no bhagavā dhammaṃ bhāsissati, taṃ sossāmā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Vekhanasasutta

Pucchā – vekhanasasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante vekhanasaṃ paribbājakaṃ ārabbha bhāsitaṃ, vekhanaso bhante paribbājako bhagavato santike udānaṃ udānesi 『『ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇo』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Ghaṭikārasutta

Pucchā – ghaṭikārasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kosalesu bhante ghaṭikārassa kumbhakārassa gharavatthupadese āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ. Bhagavā bhante tasmiṃ bhūmipadese sitaṃ pātvākāsi, āyasmā ca ānando bhagavantaṃ etadavoca 『『ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya, na akāraṇena tathāgatā sitaṃ pātukarontī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Raṭṭhapālasutta

Pucchā – raṭṭhapālasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – kurūsu bhante rājānaṃ korabyaṃ ārabbha āyasmatā raṭṭhapālattherena bhāsitaṃ. Rājā bhante korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca 『『cattārimāni bho raṭṭhapāla pārijuññāni, yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anāgāriyaṃ pabbajantī』』ti evamādikaṃ vacanaṃ avoca, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

大薩俱羅優陀夷經 問. 賢友,世尊在何處、針對誰、因何事說大薩俱羅優陀夷經? 答. 尊者,是在王舍城(現在的拉杰吉爾),針對薩俱羅優陀夷遊行者而說。尊者,薩俱羅優陀夷遊行者將前幾天在論議堂中各種外道沙門、婆羅門關於世尊和六位導師的談話全部告訴了世尊。是在這種情況下所說。 沙門文祁子經 問. 賢友,世尊在何處、針對誰、因何事說沙門文祁子經? 答. 尊者,是在舍衛城(現在的沙赫特—馬赫特),針對優伽訶摩那遊行者沙門文祁子而說。尊者,優伽訶摩那遊行者沙門文祁子對五支木匠這樣說:"居士,我宣稱具足四法的人是圓滿善巧、最上善巧、達到最上成就、不可戰勝的沙門。"是在這種情況下所說。 小薩俱羅優陀夷經 問. 賢友,世尊在何處、針對誰、因何事說小薩俱羅優陀夷經? 答. 尊者,是在王舍城,針對薩俱羅優陀夷遊行者而說。尊者,薩俱羅優陀夷遊行者對世尊這樣說:"尊者,當我不在這會眾中時,這會眾就坐著談論各種畜生論。但當我來到這會眾中時,這會眾就坐著仰望著我的臉說'讓我們聽沙門優陀夷要說的法。'而當世尊來到這會眾中時,我和這會眾都坐著仰望著世尊的臉說'讓我們聽世尊要說的法。'"是在這種情況下所說。 毗伽那娑經 問. 賢友,世尊在何處、針對誰、因何事說毗伽那娑經? 答. 尊者,是在舍衛城,針對毗伽那娑遊行者而說。尊者,毗伽那娑遊行者在世尊前自說:"這是最上色,這是最上色。"是在這種情況下所說。 伽提迦羅經 問. 賢友,世尊在何處、針對誰、因何事說伽提迦羅經? 答. 尊者,是在拘薩羅國,在伽提迦羅陶師的住處地點,針對尊者阿難而說。尊者,世尊在那地點現微笑,尊者阿難就對世尊說:"尊者,什麼因什麼緣使世尊現微笑?如來不會無因現微笑。"是在這種情況下所說。 拉達帕羅經 問. 賢友,在何處、針對誰、因何事由誰說拉達帕羅經? 答. 尊者,是在俱盧國,由尊者拉達帕羅長老針對俱盧王而說。尊者,俱盧王對尊者拉達帕羅這樣說:"拉達帕羅賢者,這裡有些人具足四種衰退,因為這些衰退,他們才剃除鬚髮,披著袈裟衣,從在家出家,進入無家的生活。"等等話,是在這種情況下所說。

Pucchā – atha kho āvuso āyasmā raṭṭhapālatthero rañño korabyassa kathaṃ paṭhamaṃ dhammuddesaṃ vitthāretvā pakāsesi.

Vissajjanā – atha kho bhante āyasmā raṭṭhapālatthero 『『taṃ kiṃ maññasi mahārāja tvaṃ vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro』』ti evamādinā paṭhamaṃ dhammuddesaṃ vitthāretvā pakāsesi.

Pucchā – kathaṃ panāvuso āyasmā raṭṭhapālatthero rañño korabyassa dutiyampi dhammuddesaṃ vitthāretvā pakāsesi.

Vissajjanā – 『『taṃ kiṃ maññasi mahārāja, atthi te koci anusāyiko ābādho』』ti evamādinā bhante āyasmā raṭṭhapālo rañño korabyassa dutiyaṃ dhammuddesaṃ vitthāretvā pakāsesi.

Pucchā – kathaṃ panāvuso āyasmā raṭṭhapālatthero rañño korabyassa tatiyampi dhammuddesaṃ vitthāretvā pakāsesi.

Vissajjanā – 『『taṃ kiṃ maññasi mahārāja, yathā tvaṃ etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi, lacchasi tvaṃ paratthāpi evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī』』ti evamādinā bhante āyasmā raṭṭhapālo rañño korabyassa tatiyaṃ dhammuddesaṃ vitthāretvā pakāsesi.

Pucchā – catutthampi kho āvuso dhammuddesaṃ āyasmā raṭṭhapālatthero rañño korabyassa kathaṃ vitthāretvā pakāsesi.

Vissajjanā – 『『taṃ kiṃ maññasi mahārāja, phītaṃ kuruṃ ajjhāvasasī』』ti evamādinā bhante āyasmā raṭṭhapālatthero rañño korabyassa catutthaṃ dhammuddesaṃ vitthāretvā pakāsesi.

Maghadevasutta

Pucchā – maghadevasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – mithilāyaṃ bhante maghadevaambavane āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ. Bhagavā bhante aññatarasmiṃ padese sitaṃ pātvākāsi, āyasmā ānando bhagavantaṃ etadavoca 『『ko nu kho bhante ko paccayo bhagavato sitassa pātukammāya, na akāraṇena tathāgatā sitaṃ pātukarontī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Madhurasutta

Pucchā – madhurasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – madhurāyaṃ bhante rājānaṃ mādhuraṃ avantiputtaṃ ārabbha āyasmatā mahākaccānattherena bhāsitaṃ, rājā bhante mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca 『『brahmaṇā bho kaccāna evamāhaṃsu brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti , no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. Idha bhavaṃ kaccāno kimakkhāyī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Bodhirājakumārasutta

Pucchā – bodhirājakumārasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – bhaggesu bhante susumāragire bodhiṃ rājakumāraṃ ārabbha bhāsitaṃ. Bodhi bhante rājakumāro bhagavantaṃ etadavoca 『『mayaṃ kho bhante evaṃ hoti. Na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabba』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – evaṃ vutte kho āvuso bodhi rājakumāro bhagavantaṃ kathaṃ pucchi, kathañcassa bhagavā byākāsi.

問. 賢友,然後尊者拉達帕羅長老如何為俱盧王詳細開示第一個法要? 答. 尊者,尊者拉達帕羅長老以"大王,你認為如何?你二十歲或二十五歲時,精通象技、馬技、車技、弓技、劍技,大腿有力、手臂有力,適於作戰,是戰場勇士"等等,詳細開示第一個法要。 問. 賢友,尊者拉達帕羅長老又如何為俱盧王詳細開示第二個法要? 答. 尊者,尊者拉達帕羅以"大王,你認為如何?你有什麼經常性的病痛嗎?"等等,為俱盧王詳細開示第二個法要。 問. 賢友,尊者拉達帕羅長老又如何為俱盧王詳細開示第三個法要? 答. 尊者,尊者拉達帕羅以"大王,你認為如何?如同你現在充分享受著五種欲樂,來世你也能得到'我要同樣充分享受這五種欲樂'嗎?"等等,為俱盧王詳細開示第三個法要。 問. 賢友,尊者拉達帕羅長老又如何為俱盧王詳細開示第四個法要? 答. 尊者,尊者拉達帕羅以"大王,你認為如何?你統治著富庶的俱盧國"等等,為俱盧王詳細開示第四個法要。 摩柯提婆經 問. 賢友,世尊在何處、針對誰、因何事說摩柯提婆經? 答. 尊者,是在彌梯羅城摩柯提婆芒果園,針對尊者阿難而說。尊者,世尊在某處現微笑,尊者阿難對世尊說:"尊者,什麼因什麼緣使世尊現微笑?如來不會無因現微笑。"是在這種情況下所說。 摩偷羅經 問. 賢友,在何處、針對誰、因何事由誰說摩偷羅經? 答. 尊者,是在摩偷羅城,由尊者大迦旃延長老針對阿槃提之子摩偷羅王而說。尊者,阿槃提之子摩偷羅王對尊者大迦旃延這樣說:"迦旃延賢者,婆羅門們這樣說:'婆羅門是最優種姓,其他種姓低劣。婆羅門是白種姓,其他種姓是黑種姓。只有婆羅門才能清凈,非婆羅門不能清凈。婆羅門是梵天之子,從梵天口中生,從梵天生,由梵天造,是梵天的繼承人。'對此尊者迦旃延說什麼?"是在這種情況下所說。 菩提王子經 問. 賢友,世尊在何處、針對誰、因何事說菩提王子經? 答. 尊者,是在跋祇國的修摩揭羅城,針對菩提王子而說。尊者,菩提王子對世尊這樣說:"我們這樣認為:'不能以樂獲得樂,要以苦獲得樂。'"是在這種情況下所說。 問. 賢友,如是說時,菩提王子如何問世尊,世尊又如何回答他?

Vissajjanā – evaṃ vutte bhante bodhirājakumāro bhagavantaṃ etadavoca 『『kīva cirena nu kho bhante bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā』』ti, bhagavā ca bhante 『『tena hi rājakumāra taṃyevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī』』ti, evamādinā vibhajitvā byākāsi.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā bodhirājakumāro imissaṃ dhammadesanāyaṃ pasanno kīdisaṃ pasannākāramakāsi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā bodhirājakumāro 『『aho buddho aho dhammo aho dhammassa svākkhātatā, yatra hi nāma sāyamanusiṭṭho, pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī』』ti evamādinā imissaṃ dhammadesanāyaṃ pasanno pasannākāramakāsi.

Aṅgulimālasutta

Pucchā – aṅgulimālasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ aṅgulimālattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante aṅgulimālatthero bhagavantaṃ etadavoca 『『idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ, addasaṃ kho ahaṃ bhante sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ disvāna mayhaṃ etadahosi 『『kilissanti vata bho sattā, kilissanti vata bho sattā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Piyajātikasutta

Pucchā – piyajātikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ gahapatiṃ ārabbha bhāsitaṃ, sāvatthiyaṃ bhante aññatarassa gahapatissa ekaputtako piyo manāpo kālaṅkato hoti, tassa kālaṃ kiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti, so āḷāhanaṃ gantvā kandati 『『kahaṃ ekaputtaka kahaṃ ekaputtakā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Bāhitikasutta

Pucchā – bāhitika suttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃ pasenadiṃ kosalaṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Rājā bhante pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca 『『kiṃ nu kho bhante ānanda sobhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvassa kāyasamācāro opārambho samaṇehi brāhmaṇehī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Dhammacetiyasutta

Pucchā – dhammacetiyasuttaṃ panāvuso bhagavatā kattha kena saddhiṃ bhāsitaṃ.

Vissajjanā – sakkesu bhante medāḷupe nāma sakyānaṃ nigame raññā pasenadinā kosalena saddhiṃ bhāsitaṃ.

Kaṇṇakatthalasutta

Pucchā – kaṇṇakatthalasuttaṃ panāvuso bhagavatā kattha kena saddhiṃ bhāsitaṃ.

Vissajjanā – uruññāyaṃ bhante kaṇṇakatthale migadāye raññā pasenadinā kosalena saddhiṃ bhāsitaṃ.

Brahmāyusutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena brahmāyusuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

答. 尊者,如是說時,菩提王子對世尊這樣說:"尊者,如果比丘得到如來為導師,需要多長時間才能在現法中以自己的智慧證知、成就並安住于那些善男子正確地從在家出家進入無家生活所追求的無上梵行的終極目標?"世尊以"那麼王子,我要反問你這個問題,你覺得如何就如何回答"等等,詳細解答。 問. 賢友,聽了這法教后,菩提王子對此法教生起信心時,表現出怎樣的信心表現? 答. 尊者,聽了這法教后,菩提王子以"啊,佛陀!啊,正法!啊,正法善說!在此教法中,傍晚受教導的人將在早晨證得殊勝,早晨受教導的人將在傍晚證得殊勝"等等,表現出對此法教的信心。 指鬘經 問. 賢友,世尊在何處、針對誰、因何事說指鬘經? 答. 尊者,是在舍衛城(現在的沙赫特—馬赫特),針對尊者指鬘長老而說。尊者,尊者指鬘長老對世尊這樣說:"尊者,我在上午時分,穿好衣服,拿著缽和衣進入舍衛城乞食。我在舍衛城次第乞食時,看見一位難產的婦女,生產艱難,見此我想:'眾生確實受苦啊,眾生確實受苦啊。'"是在這種情況下所說。 愛生經 問. 賢友,世尊在何處、針對誰、因何事說愛生經? 答. 尊者,是在舍衛城,針對某位居士而說。尊者,舍衛城某位居士唯一的、可愛可意的兒子去世了,因其死亡,他不能工作,不能進食,他去火葬場哭泣說:"唯一的兒子在哪裡?唯一的兒子在哪裡?"是在這種情況下所說。 外衣經 問. 賢友,在何處、針對誰、因何事由誰說外衣經? 答. 尊者,是在舍衛城,由法藏師阿難長老針對拘薩羅國波斯匿王而說。尊者,拘薩羅國波斯匿王對尊者阿難這樣說:"尊者阿難,世尊會否從事那種身行,那種身行會受到沙門婆羅門的指責?"是在這種情況下所說。 法塔經 問. 賢友,世尊在何處與誰說法塔經? 答. 尊者,是在釋迦族的美德羅波聚落,與拘薩羅國波斯匿王一起說。 乾陀迦陀羅經 問. 賢友,世尊在何處與誰說乾陀迦陀羅經? 答. 尊者,是在郁琉尼亞的乾陀迦陀羅鹿野苑,與拘薩羅國波斯匿王一起說。 梵摩經 問. 賢友,等正覺者在何處、針對誰、因何事說梵摩經?

Vissajjanā – videhesu bhante mithilāyaṃ maghadevaambavane brahmāyuṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Brahmāyu bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā aṭṭhapañhāni pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – tattha āvuso uttaro māṇavo kathaṃ bhagavato dvattiṃsamahāpurisalakkhaṇehi samannāgatataṃ attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Vissajjanā – tattha bhante uttaro māṇavo 『『suppatiṭṭhitapādo kho pana so bhavaṃ gotamo, idampi tassa bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavatī』』ti evamādinā bhagavato dvattiṃsamahāpurisalakkhaṇehi samannāgatataṃ attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Pucchā – aparampi āvuso uttaro māṇavo bhagavato gamanakāle kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Vissajjanā – aparampi bhante uttaro māṇavo bhagavato gamanakāle paṭhamaṃ dakkhiṇaṃ pāduddharaṇādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Pucchā – aparampi āvuso uttaro māṇavo bhagavato antaragharaṃ pavisanakāle kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Vissajjanā – aparampi bhante uttaro māṇavo bhagavato antaragharaṃ pavisanakāle na kāyassa unnamanādikaṃ pāsādikaṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Pucchā – aparampi āvuso uttaro māṇavo bhagavato bhojanakāle kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Vissajjanā – aparampi bhante uttaro māṇavo bhagavato bhojanakāle pattodakādikaṃ paṭiggahaṇādikāle na pattassa unnamanādikaṃ bhagavato pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Pucchā – aparampi āvuso uttaro māṇavo bhagavato bhuttāvikāle kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Vissajjanā – aparampi bhante uttaro māṇavo bhagavato bhuttāvikāle pattodanādikaṃ paṭiggaṇhādikāle na pattassa unnamanādikaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Pucchā – aparampi āvuso uttaro māṇavo bhagavato cīvaradhāraṇe ca ārāmagatakāle ca dhammadesanākāle ca sabbairiyāpathesu ca kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Vissajjanā – aparampi bhante uttaro māṇavo bhagavato cīvaradhāraṇakāle ca ārāmagatakāle ca sabbesu ca iriyāpathesu na accukkaṭṭhādikaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.

Pucchā – kathañcāvuso brahmāyu brahmaṇo bhagavantaṃ pucchi, kathañcassa bhagavā byākāsi.

答. 尊者,是在毗提訶國的彌梯羅城摩柯提婆芒果園,針對梵摩婆羅門而說。尊者,梵摩婆羅門來到世尊處問了八個問題,是在這種情況下所說。 問. 賢友,在那裡優多羅學童如何向他的老師梵摩婆羅門說明世尊具足三十二大人相? 答. 尊者,優多羅學童以"尊者喬達摩是足下平穩立地者,這是尊者喬達摩大人的大人相"等等,向他的老師梵摩婆羅門說明世尊具足三十二大人相。 問. 賢友,優多羅學童又看到並觀察到世尊行走時有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊行走時先抬右足等姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,優多羅學童又看到並觀察到世尊進入住處時有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊進入住處時身體不上下襬動等端莊姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,優多羅學童又看到並觀察到世尊用餐時有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊在接受缽水等時不讓缽上下襬動等端莊姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,優多羅學童又看到並觀察到世尊用餐後有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊在接受缽中剩飯等時不讓缽上下襬動等端莊姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,優多羅學童又看到並觀察到世尊穿衣時、到園林時、說法時及一切威儀中有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊在穿衣時、到園林時及一切威儀中不過於僵硬等端莊姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,梵摩婆羅門如何問世尊,世尊又如何回答他?

Vissajjanā – 『『kathaṃ kho brāhmaṇo hoti, kathaṃ bhavati vedagū. Tevijjo bho kathaṃ hoti, sottiyo kinti vuccati. Arahaṃ bho kathaṃ hoti, kathaṃ bhavati kevalī. Muni ca bho kathaṃ hoti, buddho kinti pavuccatī』』ti – evaṃ kho bhante brahmāyu brāhmaṇo bhagavantaṃ pañhaṃ apucchi. Bhagavā bhante–

『『Pubbenivāsaṃ yo vedi, saggāpāyañca passati;

Atho jātikkhayaṃ patto, abhiññāvosito muni;

Cittaṃ visuddhaṃ jānāti, muttaṃ rāgehi sabbaso;

Pahīnajātimaraṇo, brahmacariyassa kevalī;

Pāragū sabbadhammānaṃ, buddho tādī pavuccatī』』ti –

Evaṃ kho bhante bhagavā brahmāyussa brāhmaṇassa vibhajitvā byākāsi.

Pucchā – imañca panāvuso bhagavato byākaraṇaṃ sutvā brahmāyu brāhmaṇo bhagavati kīdisaṃ nipaccakāraṃ akāsi, kathañcassa bhagavā punapi anupubbiṃ dhammakathaṃ kathesi.

Vissajjanā – imañca pana bhante bhagavato byākaraṇaṃ sutvā brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti 『『brahmāyu ahaṃ bho gotama brāhmaṇo, brahmāyu ahaṃ bho gotama brāhmaṇo』』ti, evaṃ paramanipaccakāraṃ akāsi, bhagavā ca bhante dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi, evaṃ kho bhante brahmāyussa brāhmaṇassa bhagavā anupubbiṃ kathaṃ kathesi.

Pucchā – imañca panāvuso dammadesanaṃ sutvā brahmāyussa brāhmaṇassa kīdiso dhammābhisamayo ahosi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā brahmāyussa brāhmaṇassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi 『『yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』』nti.

Selasutta

Pucchā – selasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – aṅguttarāpesu bhante āpaṇe nāma aṅguttarāpānaṃ nigameselaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Selo bhante brāhmaṇo sapariso bhagavantaṃ upasaṅkamitvā bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Paripuṇṇakāyo suruci, sujāto cārudassano;

Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā;

Narassa hi sujātassa, ye bhavanti viyañcanā;

Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.

Assalāyanasutta

Pucchā – assalāyanasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante assalāyanaṃ māṇavaṃ ārabbha bhāsitaṃ, assalāyano bhante māṇavo mahatā brāhmaṇagaṇena saddhiṃ bhagavantaṃ upasaṅkamitvā etadavoca 『『brāhmaṇā bho gotama evamāhaṃsu 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā』ti, idha bhavaṃ gotamo kimāhā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Ghoṭamukhasutta

Pucchā – ghoṭamukhasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

答. 尊者,梵摩婆羅門這樣問世尊:"如何是婆羅門?如何是明達者?如何是三明者?如何稱為精通吠陀者?如何是阿羅漢?如何是完全者?如何是牟尼?如何稱為佛陀?"世尊回答說: "誰知過去生,見天界地獄, 又證生滅盡,牟尼具神通; 知心完全凈,解脫一切貪, 舍離生與死,梵行得圓滿; 通達諸法者,稱為是佛陀。" 尊者,世尊就這樣為梵摩婆羅門詳細解答。 問. 賢友,聽了世尊這回答后,梵摩婆羅門對世尊表現出怎樣的恭敬,世尊又如何為他次第說法? 答. 尊者,聽了世尊這回答后,梵摩婆羅門從座位起身,整理上衣搭在一肩,頭面頂禮世尊足,以口親吻世尊足,以手撫摸,並說出自己的名字:"尊者喬達摩,我是婆羅門梵摩,尊者喬達摩,我是婆羅門梵摩。"這樣表現出最高的恭敬。尊者,世尊開示佈施、持戒、生天的話,欲樂的過患、墮落、污染,出離的功德。就這樣世尊為梵摩婆羅門次第說法。 問. 賢友,聽了這法教后,梵摩婆羅門獲得怎樣的法證悟? 答. 尊者,聽了這法教后,梵摩婆羅門就在那座位上生起遠塵離垢的法眼:"凡是集起之法,都是滅盡之法。" 謝羅經 問. 賢友,世尊在何處、針對誰、因何事說謝羅經? 答. 尊者,是在央掘多羅波的阿波那鎮,針對謝羅婆羅門而說。尊者,謝羅婆羅門與其隨眾來到世尊處,面對面以適當的偈頌讚嘆世尊,是在這種情況下所說: "身相圓滿光明耀,生來莊嚴悅人目; 世尊金色光燦爛,牙齒潔白具精進; 凡是善生人所具,一切相好之標記; 皆在您身上顯現,具足大人諸相好。" 阿攝羅耶那經 問. 賢友,世尊在何處、針對誰、因何事說阿攝羅耶那經? 答. 尊者,是在舍衛城(現在的沙赫特—馬赫特),針對阿攝羅耶那青年而說。尊者,阿攝羅耶那青年與眾多婆羅門一起來到世尊處這樣說:"尊者喬達摩,婆羅門們這樣說:'婆羅門是最優種姓,其他種姓低劣。婆羅門是白種姓,其他種姓是黑種姓。只有婆羅門才能清凈,非婆羅門不能清凈。婆羅門是梵天之子,從梵天口中生,從梵天生,由梵天造,是梵天的繼承人。'對此尊者喬達摩說什麼?"是在這種情況下所說。 喬達木卡經 問. 賢友,在何處、針對誰、因何事由誰說喬達木卡經?

Vissajjanā – bārāṇasiyaṃ bhante khemiyambavane ghoṭamukhaṃ brāhmaṇaṃ ārabbha āyasmatā udenena bhāsitaṃ. Ghoṭamukho bhante brāhmaṇo āyasmantaṃ udenaṃ caṅkamantaṃ anucaṅkamamāno evamāha 『『ambho samaṇa natthi dhammiko paribbajo, evaṃ me ettha hoti, tañca kho bhavantarūpānaṃ vā adassanā, yo vā panettha dhammā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Caṅkīsutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena caṅkīsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kosalesu bhante opāsāde nāma kosalānaṃ nigame kāpaṭikaṃ māṇavaṃ ārabbha bhāsitaṃ, kāpaṭiko bhante māṇavo bhagavantaṃ etadavoca 『『yadidaṃ bho gotama brāhmaṇānaṃ porāṇaṃ mantapadaṃ itihitihaparamparāya piṭakasampadāya, tattha ca brāhmaṇā ekaṃsena niṭṭhaṃ gacchanti 『idameva saccaṃ moghamañña』nti, idha bhavaṃ gotamo kimāhā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Esukārīsutta

Pucchā – esukārīsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante esukāriṃ brāhmaṇaṃ ārabbha bhāsitaṃ, esukārī bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā etadavoca 『『brāhmaṇā bho gotama catasso pāricariyā paññapenti, brāhmaṇassa pāricariyaṃ paññapenti, khattiyassa pāricariyaṃ paññapenti, vessassa pāricariyaṃ paññapenti, suddassa pāricariyaṃ paññapentī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Dhanañjānisutta

Pucchā – dhanañjānisuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – rājagahe bhante dhanañjāniṃ brāhmaṇaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ, dhanañjāni bhante brāhmaṇo pamādavihāraṃ vihāsi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – atha kho āvuso āyasmā sāriputtatthero dhammasenāpati kathaṃ dhanañjāniṃ brāhmaṇaṃ pucchi, kathañca so āyasmato sāriputtattherassa dhammasenāpatissa ārocesi.

Vissajjanā – 『『kaccāsi dhanañjāni appamatto』』ti, evaṃ kho bhante āyasmā sāriputtatthero dhammasenāpati dhanañjāniṃ brāhmaṇaṃ pucchi, dhanañjāni ca bhante brāhmaṇo 『『kuto bho sāriputta amhākaṃ appamādo, yesaṃ no mātāpitaro posetabbā』』ti, evamādinā āyasmato sāriputtassa dhammasenāpatissa ārocesi.

Pucchā – evaṃ vutte kho āvuso āyasmā sāriputtatthero dhammasenāpati dhanañjānissa brāhmaṇassa kīdisaṃ dhammakathaṃ kathesi.

Vissajjanā – evaṃ vutte bhante āyasmā sāriputtatthero dhammasenāpati 『『taṃ kiṃ maññasi dhanañjāni, idhekacco mātāpitūnaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyu』』nti, evamādinā dhanañjānissa brāhmaṇassa dhammakathaṃ kathesi.

Pucchā – puna pi āvuso āyasmā sāriputtatthero dhammasenāpati kathaṃ dhanañjānissa brāhmaṇassa aparenapi pariyāyena anusāsaniṃ adāsi.

Vissajjanā – punapi bhante āyasmā sāriputtatthero dhammasenāpati 『『taṃ kiṃ maññasi dhanañjāni, yo vā mātāpitūnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitūnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo』』ti, evamādinā dhanañjānissa brāhmaṇassa aparenapi pariyāyena ovādamadāsi.

答. 尊者,是在波羅奈城(現在的瓦拉納西)凱米亞芒果園,由尊者優陀那針對喬達木卡婆羅門而說。尊者,喬達木卡婆羅門一邊隨尊者優陀那經行,一邊這樣說:"沙門先生,沒有正當的遊行生活,我對此這樣認為,那是因為沒有見到像尊者這樣的人,或者是因為這其中的法。"是在這種情況下所說。 戰奇經 問. 賢友,等正覺者在何處、針對誰、因何事說戰奇經? 答. 尊者,是在拘薩羅國的歐帕薩達鎮,針對迦波提迦青年而說。尊者,迦波提迦青年對世尊這樣說:"尊者喬達摩,關於婆羅門古老的咒語文句,經由相傳、經由傳承、經由傳本,婆羅門對此一向下定論說'只有這是真實,其他都是虛妄',對此尊者喬達摩說什麼?"是在這種情況下所說。 埃蘇迦利經 問. 賢友,世尊在何處、針對誰、因何事說埃蘇迦利經? 答. 尊者,是在舍衛城,針對埃蘇迦利婆羅門而說。尊者,埃蘇迦利婆羅門來到世尊處這樣說:"尊者喬達摩,婆羅門規定四種服侍:規定對婆羅門的服侍,規定對剎帝利的服侍,規定對吠舍的服侍,規定對首陀羅的服侍。"是在這種情況下所說。 陀然阇尼經 問. 賢友,在何處、針對誰、因何事由誰說陀然阇尼經? 答. 尊者,是在王舍城,由法將舍利弗長老針對陀然阇尼婆羅門而說。尊者,陀然阇尼婆羅門住于放逸,是在這種情況下所說。 問. 賢友,然後法將舍利弗長老如何問陀然阇尼婆羅門,他又如何告訴法將舍利弗長老? 答. 尊者,法將舍利弗長老這樣問陀然阇尼婆羅門:"陀然阇尼,你是否不放逸?"尊者,陀然阇尼婆羅門以"舍利弗先生,我們怎麼能不放逸呢?我們要養活父母"等等告訴法將舍利弗長老。 問. 賢友,如是說時,法將舍利弗長老為陀然阇尼婆羅門說了怎樣的法? 答. 尊者,如是說時,法將舍利弗長老以"陀然阇尼,你認為如何?如果有人因為父母而行非法、行不正,因為這非法行、不正行,獄卒們會把他拖入地獄"等等,為陀然阇尼婆羅門說法。 問. 賢友,法將舍利弗長老又如何以另一方式給陀然阇尼婆羅門教導? 答. 尊者,法將舍利弗長老又以"陀然阇尼,你認為如何?一個因為父母而行非法、行不正的人,和一個因為父母而行正法、行正直的人,哪一個更好?"等等,以另一方式給陀然阇尼婆羅門教導。

Pucchā – aparabhāge pi āvuso āyasmā sāriputtatthero dhammasenāpati kathaṃ dhanañjānissa brāhmaṇassa maraṇasamaye dhammakathaṃ kathesi, kathañcassa abhisamparāyo ahosi.

Vissajjanā – aparabhāge pi bhante āyasmā sāriputtatthero dhammasenāpati dhanañjānissa brāhmaṇassa maraṇasamayepi cattāro brahmavihāre desesi, dhanañjāni ca bhante brāhmaṇo kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.

Vāseṭṭhasutta

Pucchā – vāseṭṭhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – icchānaṅgale bhante vāseṭṭhaṃ māṇavaṃ ārabbha bhāsitaṃ. Vāseṭṭho bhante māṇavo bhagavantaṃ gāthāhi ajjhabhāsi –

『『Anuññātapaṭiññātā, tevijjā mayamasmubho;

Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo.

Tevijjānaṃ yadakkhātaṃ, tatra kevalinesmase;

Padakasmā veyyākaraṇā, jappe ācariyasādisā;

Tesaṃ no jātivādasmiṃ, vivādo atthi gotama.

Jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati;

Ahañca kammunā brūmi, evaṃ jānāhi cakkhuma.

Tena sakkoma ñāpetuṃ, aññaṃmaññaṃ mayaṃ ubho;

Bhavantaṃ puṭṭhumāgamā, sambuddhaṃ iti vissutaṃ.

Candaṃ yathā khayātītaṃ, pecca pañjalikā janā;

Vandanā namassanti, evaṃ lokasmiṃ gotamaṃ.

Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ;

Jātiyā brāhmaṇo hoti, udāhu bhavati kammunā;

Ajānataṃ no pabrūhi, yathā jānemu brāhmaṇanti.

Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Subhasutta

Pucchā – subhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante subhaṃ māṇavaṃ todeyyaputtaṃ ārabbha bhāsitaṃ. Subho bhante māṇavo todeyyaputto bhagavantaṃ upasaṅkamitvā etadavoca 『『brāhmaṇā bho gotama evamāhaṃsu』 gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, na pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusalanti, idha bhavaṃ gotamo kimāhā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – puna pi āvuso subho māṇavo todeyyaputto kathaṃ bhagavantaṃ pucchi, kathañca bhagavā vibhajja byākāsi.

Vissajjanā – 『『brāhmaṇā bho gotama evamāhaṃsu 『mahaṭṭhamidaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ, gharāvāsakammaṭṭhānaṃ mahapphalaṃ hoti. Appaṭṭhamidaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ, pabbajjā kammaṭṭhānaṃ appaphalaṃ hotī』ti. Idha bhavaṃ gotamo kimāhā』』ti. Evaṃ kho bhante subho māṇavo todeyyaputto punapi bhagavantaṃ pucchi. Bhagavā ca bhante 『『etthāpi kho ahaṃ māṇava vibhajjavādā, nāhamettha ekaṃsavādoti』』 evamādinā vibhajja byākāsi.

Saṅgāravasutta

Pucchā – saṅgāravasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kosalesu bhante cañcalikappe nāma gāme saṅgāravaṃ māṇavaṃ ārabbha bhāsitaṃ, saṅgāravo bhante māṇavo bhagavantaṃ etadavoca 『『santi kho bho gotama eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. Tatra bho gotama ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesaṃ bhavaṃ gotamo katamo』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Devadahasutta

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena devadahasuttaṃ kattha kaṃ ārabbha bhāsitaṃ.

問. 賢友,在後來法將舍利弗長老如何在陀然阇尼婆羅門臨終時為他說法,他的來世又如何? 答. 尊者,在後來法將舍利弗長老在陀然阇尼婆羅門臨終時也為他教導四梵住,尊者,陀然阇尼婆羅門身壞命終后往生梵天界。 婆私陀經 問. 賢友,世尊在何處、針對誰、因何事說婆私陀經? 答. 尊者,是在伊車能伽羅,針對婆私陀青年而說。尊者,婆私陀青年以偈頌對世尊說: "我倆都被認可承認,為三明婆羅門, 我是波卡拉沙提的,他是多樓卡的學生。 三明所說的一切,我們都已精通, 經句和語法分析,誦習如同老師。 我們之間對出身論,有爭議,喬達摩。 婆羅門憑生為貴,婆羅豆婆子如是說; 我則說靠行為成,具眼者請知此義。 我們雙方都不能使,對方接受自己說; 故來請問具名聲,被稱為正等覺者。 如人合掌敬禮拜,圓滿之月高掛空; 世間之人同樣敬,禮拜喬達摩尊。 世間生起具眼者,我們問喬達摩: 婆羅門憑生為貴?還是依靠其行為? 請為我等無知者,開示何為婆羅門。" 是在這種情況下所說。 須婆經 問. 賢友,世尊在何處、針對誰、因何事說須婆經? 答. 尊者,是在舍衛城,針對都提耶之子須婆青年而說。尊者,都提耶之子須婆青年來到世尊處這樣說:"尊者喬達摩,婆羅門們這樣說:'在家者能成就正確、善巧的法,出家者不能成就正確、善巧的法。'對此尊者喬達摩說什麼?"是在這種情況下所說。 問. 賢友,都提耶之子須婆青年又如何問世尊,世尊又如何分別解答? 答. 尊者,都提耶之子須婆青年又這樣問:"尊者喬達摩,婆羅門們這樣說:'在家生活的事業是大事、要務、大業、大所作,所以在家生活的業處有大果報。出家生活的事業是小事、要務、小業、小所作,所以出家生活的業處有小果報。'對此尊者喬達摩說什麼?"尊者,世尊以"在這裡,青年,我是分別論者,我在這裡不是一向論者"等等分別解答。 桑伽羅婆經 問. 賢友,世尊在何處、針對誰、因何事說桑伽羅婆經? 答. 尊者,是在拘薩羅國旃遮利迦村,針對桑伽羅婆青年而說。尊者,桑伽羅婆青年對世尊這樣說:"尊者喬達摩,有一些沙門婆羅門宣稱已在現法中以證智達到最上圓滿的初梵行。尊者喬達摩,在這些宣稱已在現法中以證智達到最上圓滿的初梵行的沙門婆羅門中,尊者喬達摩屬於哪一類?"是在這種情況下所說。 提婆達訶經 問. 賢友,那以智見為阿羅漢、正等覺者的世尊在何處、針對誰說提婆達訶經?

Vissajjanā – sakkesu bhante devadahe nāma sakyānaṃ nigame samma hule bhikkhū ārabbha bhāsitaṃ.

Pañcattayasutta

Pucchā – pañcattayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Kintisutta

Pucchā – kintisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – pisinārāyaṃ bhante baliharaṇe nāma vanasaṇḍe sambahule bhikkhū ārabbha bhāsitaṃ.

Pucchā – tattha āvuso bhagavā kathaṃ paṭhamaṃ bhikkhū paṭipucchitvā ovādamadāsi, yo bahujanassa atthāya hitāya sukhāya saṃvattati.

Vissajjanā – tattha bhante bhagavā 『『kinti vo bhikkhave mayi hoti, cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā, senāsanahetu vā, itibhavābhavahetu vā samaṇo gotamo dhammaṃ desetī』』ti bhikkhū pucchitvā 『『tasmātiha bhikkhave ye vo mayā dhammā abhiññā desitā. Seyyathidaṃ, cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ』』 evamādinā bhante bhikkhūnaṃ ovādamadāsi.

Pucchā – kathañcāvuso bhagavā tattha dutiyampi bhikkhūnaṃ ovādaṃ adāsi. Yo bahujanassa atthāya hitāya sukhāya saṃvattati.

Vissajjanā – tattha bhante bhagavā 『『tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyā aññatarassa bhikkhuno āpatti, siyā vītikkamo. Tatra bhikkhave na codanāya taritabbaṃ puggalo upaparikkhitabbo』』ti evamādinā bhikkhūnaṃ dutiyampi ovādamadāsi.

Pucchā – kathañcāvuso bhagavā tattha tatiyampi bhikkhūnaṃ ovādaṃ adāsi, yo bahujanassa atthāya hitāya sukhāya saṃvattati.

Vissajjanā – 『『tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppajjeyya diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhī』』ti evamādinā bhante bhagavā tattha tatiyampi bhikkhūnaṃ ovādamadāsi.

Pucchā – tenāvuso bhikkhunā evaṃ satthu ovādānusāsanikārinā āyasmā nu te bhikkhu akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti parehi puṭṭhena kathaṃ sammā byākaramānena byākātabbaṃ.

Vissajjanā – 『『idhāhaṃ āvuso yena bhagavā tenupasaṅkamiṃ, tassa me bhagavā dhammaṃ desesi, tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ, taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu kusale patiṭṭhahiṃsū』』ti. Evaṃ kho bhante tena bhikkhunā evaṃ satthu ovādānusāsanikārinā parehi puṭṭhena sammā byākaramānena byākātabbaṃ.

Sāmagāmasutta

Pucchā – sāmagāmasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

答. 尊者,是在釋迦族的提婆達訶鎮,針對一些比丘而說。 五三經 問. 賢友,世尊在何處、針對誰說五三經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 如何經 問. 賢友,世尊在何處、針對誰說如何經? 答. 尊者,是在毗舍離(現在的吠舍離)巴利訶拉那林園,針對眾多比丘而說。 問. 賢友,在那裡世尊如何首先問比丘后給予教導,這教導有益於眾人的利益、福祉與安樂? 答. 尊者,在那裡世尊先問比丘們:"比丘們,你們對我有什麼看法?沙門喬達摩是爲了衣服而說法,爲了飲食而說法,爲了住所而說法,爲了此生彼生而說法?"問后以"因此,比丘們,我以證智所說的諸法,即:四念處、四正勤、四神足、五根、五力、七覺支、八聖道分。在這裡,你們所有人都應和合、歡喜、不諍論地學習"等等給予比丘們教導。 問. 賢友,世尊如何給予比丘們第二個教導,這教導有益於眾人的利益、福祉與安樂? 答. 尊者,世尊以"比丘們,當你們和合、歡喜、不諍論地學習時,如果有某比丘犯戒、違犯,在這裡不應急於指責,應該先觀察此人"等等給予比丘們第二個教導。 問. 賢友,世尊如何給予比丘們第三個教導,這教導有益於眾人的利益、福祉與安樂? 答. 尊者,世尊以"比丘們,當你們和合、歡喜、不諍論地學習時,如果彼此間生起言語衝突、見解對立、心生嫌惡、不快、不滿"等等給予比丘們第三個教導。 問. 賢友,當這樣遵循導師教導的比丘被他人問"尊者是否使比丘們從不善法出離而住立於善法?"時,應如何正確回答? 答. 尊者,那比丘應這樣正確回答:"朋友,我來到世尊這裡,世尊為我說法,我聽了那法后對那些比丘們說,那些比丘聽了那法后從不善法出離而住立於善法。" 沙摩迦經 問. 賢友,世尊在何處、針對誰、因何事說沙摩迦經?

Vissajjanā – sakkesu bhante sāmagāme nāma sakyānaṃ nigame āyasmantañca ānandaṃ āyasmantañca cundaṃ ārabbha bhāsitaṃ, āyasmā ca bhante ānando āyasmā ca cundo yena bhagavā tenupasaṅkamisu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca 『『ayaṃ bhante cundo samaṇuddeso evamāha 『nigaṇṭho bhante nāṭaputto pāvāyaṃ adhunā kālaṅkato, tassa kālaṅkiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti…pe… bhinnathūpe appaṭisaraṇe』ti. Tassa mayhaṃ bhante evaṃ hoti 『māheva bhagavato accayena saṅghe vivādo uppajji, svāssa vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussāna』nti』』. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Sunakkhattasutta

Pucchā – sunakkhattasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante sunakkhattaṃ licchaviputtaṃ ārabbha bhāsitaṃ, sunakkhatto bhante licchaviputto bhagavantaṃ upasaṅkamitvā etadavoca 『『sutaṃ metaṃ bhante sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmāti. Kacci te bhante bhikkhū sammadeva aññaṃ byākaṃsu, udāhu santetthekacce bhikkhū adhimānena aññaṃ byākaṃsū』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Āneñjasappāyasutta

Pucchā – āneñjasappāyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame sambahule bhikkhū ārabbha bhāsitaṃ.

Gaṇakammoggallānasutta

Pucchā – gaṇakamoggallānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante gaṇakamoggallānaṃ brāhmaṇaṃ ārabbha bhāsitaṃ, gaṇakamoggallāno bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā etadavoca 『『seyyāthāpi bho gotama imassa migāramātupāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ yāva pacchimasopānakaḷevarā…pe… sakkā nukho bho gotama imasmimpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññapetu』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – evaṃ vutte kho āvuso gaṇakamoggallāno brāhmaṇo bhagavantaṃ kiṃ avoca, kathañcassa bhagavā byākāsi.

Vissajjanā – evaṃ vutte bhante gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca 『『kiṃ nu kho bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadīyamānā evaṃ anusāsīyamānā sabbe accantaṃ niṭṭhaṃ nibbānaṃ ārodhenti, udāhu ekacce nārādhentī』』ti, bhagavā ca bhante 『『appekacce kho brāhmaṇa mama sāvakā mayā evaṃ ovadīyamānā evaṃ anusāsīyamānā accantaṃ niṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādhentī』』ti evamādinā gaṇakamoggallānassa brāhmaṇassa byākāsi.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā gaṇako moggallāno imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi.

答. 尊者,是在釋迦族的沙摩迦鎮,針對尊者阿難和尊者純陀而說。尊者,尊者阿難和尊者純陀來到世尊處,來到后禮敬世尊,坐在一旁。坐在一旁的尊者阿難對世尊這樣說:"尊者,這位沙門學童純陀這樣說:'尊者,尼干陀若提子最近在波婆城去世了,他死後,尼干陀眾分裂成兩派,生起爭論、爭吵、爭執,以言詞如刀劍互相傷害......塔已破壞,無所依怙。'尊者,我這樣想:'千萬不要在世尊去世后僧團中生起諍論,這種諍論將導致眾人的不利、不安樂,導致許多人的損害、不利、痛苦,導致天人的不利與痛苦。'"是在這種情況下所說。 善宿經 問. 賢友,世尊在何處、針對誰、因何事說善宿經? 答. 尊者,是在毗舍離(現在的吠舍離),針對離車子善宿而說。尊者,離車子善宿來到世尊處這樣說:"尊者,我聽說很多比丘在世尊面前宣稱證得了阿羅漢果:'生已盡,梵行已立,所作已辦,不受後有,我們如實知道。'尊者,這些比丘是否正確地宣稱證果,或者其中有些比丘是因增上慢而宣稱證果?"是在這種情況下所說。 不動利經 問. 賢友,世尊在何處、針對誰、因何事說不動利經? 答. 尊者,是在俱盧國的甘馬沙曇馬鎮,針對眾多比丘而說。 算數目犍連經 問. 賢友,世尊在何處、針對誰、因何事說算數目犍連經? 答. 尊者,是在舍衛城,針對算數目犍連婆羅門而說。尊者,算數目犍連婆羅門來到世尊處這樣說:"尊者喬達摩,就像在彌佉羅母講堂中可以看到逐步的學習、逐步的工作、逐步的道路,直到最後的階梯......尊者喬達摩,在這法與律中是否也能同樣規定逐步的學習、逐步的工作、逐步的道路?"是在這種情況下所說。 問. 賢友,如是說時,算數目犍連婆羅門對世尊說什麼,世尊又如何回答他? 答. 尊者,如是說時,算數目犍連婆羅門對世尊這樣說:"尊者喬達摩的弟子們在被尊者喬達摩這樣教導、這樣指導時,是否都證得最終目標涅槃,還是有些人不證得?"尊者,世尊以"婆羅門,我的一些弟子在被我這樣教導、這樣指導時,證得最終目標涅槃,有些人不證得"等等回答算數目犍連婆羅門。 問. 賢友,聽了這法教后,算數目犍連對這法與律生起信心時,表現出怎樣的信心表現?

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā gaṇakamoggallāno brāhmaṇo 『『ye me bho gotama puggalā asaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.

Gopakamoggallānasutta

Pucchā – gopakamoggallānasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – rājagahe bhante gopakamoggallānaṃ brāhmaṇaṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ, gopakamoggallāno bhante brāhmaṇo āyasmantaṃ ānandaṃ etadavoca 『『atthi nu kho bho ānanda ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddho』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso tattha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhikkhuno pasādanīyā dhammā pakāsitā, ye tena bhagavatā jānatā passatā arahatā sammāsambuddhena akkhātā. Yehi ca samannāgataṃ bhikkhuṃ aññe bhikkhū sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garuṃ katvā upanissāya vihareyyuṃ.

Vissajjanā – idha brāhmaṇa bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, yeme dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhāti evamādinā bhante tattha āyasmatā ānandattherena dhammabhaṇḍāgārikena dasa pasādanīyā dhammā pakāsitā. Ye tena bhagatā jānatā passatā arahatā sammāsambuddhena akkhātā, yehi samannāgataṃ bhikkhuṃ etarahi bhikkhū sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garuṃ katvā upanissāya vihareyyuṃ.

Pucchā – evaṃ vutte kho āvuso vassakāro brāhmaṇo magadhamahāmatto kīdisaṃ pasaṃsāvacanaṃ kathesi, kathañcassa āyasmā ānandatthero dhammabhaṇḍāgāriko taṃ vacanaṃ paṭisodhetvā pakāsesi.

Vissajjanā – evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaṃ senāpatiṃ āmantesi 『『taṃ kiṃ maññasi bhavaṃ senāpati, yadi me bhonto sakkātabbaṃ sakkaronti, garuṃ kātabbaṃ garuṃ karonti, mānetabbaṃ mānenti, pūjetabbaṃ pūjentī』』ti evamādikaṃ pasaṃsāvacanaṃ kathesi, āyasmā ca bhante ānando 『『na ca kho brāhmaṇa so bhagavā sabbaṃ jhānaṃ vaṇṇesi, napi so bhagavā sabbaṃ jhānaṃ na vaṇṇesī』』ti evamādinā taṃ vacanaṃ paṭisodhetvā pakāsesi.

Mahāpuṇṇamasutta

Pucchā – mahāpuṇṇamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ saṭṭhimattānaṃ padhānīyabhikkhūnaṃ saṅghattheraṃ bhikkhuṃ ārabbha bhāsitaṃ, aññataro bhante

Saṭṭhimattānaṃ padhānīyabhikkhūnaṃ saṅghatthero bhikkhu uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca 『『puccheyyāhaṃ bhante bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

答. 尊者,聽了這法教后,算數目犍連婆羅門這樣表現信心:"尊者喬達摩,有些人不是出於信仰而出家,而是爲了生計而從在家到非家生活"等等,對這法與律表現出信心。 護眼目犍連經 問. 賢友,在何處、針對誰、因何事由誰說護眼目犍連經? 答. 尊者,是在王舍城(現在的拉杰吉爾),由法藏師尊者阿難針對護眼目犍連婆羅門而說。尊者,護眼目犍連婆羅門對尊者阿難這樣說:"阿難賢者,是否有任何一位比丘完全具足那位尊者喬達摩——阿羅漢、正等覺者所具足的一切法?"是在這種情況下所說。 問. 賢友,在那裡法藏師尊者阿難如何開示比丘應當具備的令人生信之法,這些是那位知見者、阿羅漢、正等覺者所說的。具備這些法的比丘,其他比丘會尊重、恭敬、尊崇、供養,並依止他而住。 答. 尊者,法藏師尊者阿難以"婆羅門,在這裡比丘持戒,防護別解脫律儀而住,具足正行與行處,于微細罪見怖畏而學習學處;多聞、持聞、積集所聞,凡是那些初善、中善、后善,有義有文,宣說完全圓滿清凈的梵行的法,他對如是之法多聞、受持、熟習語言、思維其義、以見善通達"等等開示十種令人生信之法。這些是那位知見者、阿羅漢、正等覺者所說的,現在的比丘若具備這些法,其他比丘會尊重、恭敬、尊崇、供養,並依止他而住。 問. 賢友,如是說時,摩揭陀大臣雨行婆羅門說了怎樣的讚歎之語,法藏師尊者阿難又如何澄清並開示那些話? 答. 尊者,如是說時,摩揭陀大臣雨行婆羅門對優波難陀將軍說:"將軍閣下,你認為如何?如果他們應當尊重的就尊重,應當恭敬的就恭敬,應當尊崇的就尊崇,應當供養的就供養"等讚歎之語。尊者,尊者阿難以"婆羅門,世尊並非讚歎一切禪那,但世尊也並非不讚嘆一切禪那"等等澄清並開示那些話。 大滿月經 問. 賢友,世尊在何處、針對誰、因何事說大滿月經? 答. 尊者,是在舍衛城,針對某位六十位精進比丘中的上座比丘而說。尊者,某位六十位精進比丘中的上座比丘從座起,整理衣服於一肩,向世尊合掌,對世尊這樣說:"尊者,我想問世尊某個問題,如果世尊允許回答這個問題。"是在這種情況下所說。

Cūḷapuṇṇamasutta

Pucchā – cūḷapuṇṇamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā asappurisaaṅgāni vibhajitvā pakāsitāni.

Vissajjanā – asappuriso bhikkhave assaddhammasamannāgato hoti, asappurisabhatti hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhi hoti, asappurisadānaṃ detīti evamādinā bhante tattha bhagavatā aṭṭha asappurisaaṅgāni vibhajitvā pakāsitāni.

Pucchā – kathaṃ panāvuso bhagavatā tattha sappurisaaṅgāni vibhajitvā pakāsitāni.

Vissajjanā – sappuriso bhikkhave saddhammasamannāgato hoti, sappurisabhatti hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhi hoti, sappurisadānaṃ detīti evamādinā bhante bhagavatā tattha aṭṭhavidhāni sappurisaṅgāni vibhajitvā pakāsitāni.

Anupadasutta

Pucchā – anupadasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulā bhante bhikkhū āyasmato sāriputtassa dhammasenāpatissa sabhāgā tasmiṃ samaye sannipatiṃsu, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā āyasmato sāriputtassa dhammasenāpatissa anupadadhammavipassanā vitthārena vibhajitvā pakāsitā.

Vissajjanā – paṇḍito bhikkhave sāriputto mahāpañño bhikkhave sāriputto puthupañño bhikkhave sāriputto hāsapañño bhikkhave sāriputto tikkhapañño bhikkhave sāriputto javanapañño bhikkhave sāriputto nibbedhikapañño bhikkhave sāriputto sāriputto bhikkhave aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassatīti evamādinā bhante tattha bhagavatā āyasmato sāriputtassa dhammasenāpatissa anupadadhammavipassanā vitthārena pakāsitā.

Chabbisodhanasutta

Pucchā – tenāvuso…pe… sammāsambuddhena chabbisodhanasuttaṃ kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Sappurisasutta

Pucchā – sappurisasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Sevitabbāsevitabbasutta

Pucchā – sevitabbāsevitabbasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kena saddhiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā sāriputtattherena dhammasenāpatinā saddhiṃ bhāsitaṃ.

Bahudhātukasutta

Pucchā – bahudhātukasuttaṃ panāvuso kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Isigilisutta

Pucchā – isigilisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – rājagahe bhante isigilismiṃ pabbate sambahule bhikkhū ārabbha bhāsitaṃ.

Mahācattārīsakasutta

Pucchā – mahācattārīsakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Ānāpānassatisutta

Pucchā – ānāpānassatisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

答. 小滿月經 問. 賢友,世尊在何處、針對誰說小滿月經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 問. 賢友,在那裡世尊如何分別開示非善人的特質? 答. 尊者,在那裡世尊以"比丘們,非善人具足非正法,親近非善人,思維如非善人,商議如非善人,言語如非善人,行為如非善人,見解如非善人,佈施如非善人"等等分別開示八種非善人的特質。 問. 賢友,世尊在那裡又如何分別開示善人的特質? 答. 尊者,世尊以"比丘們,善人具足正法,親近善人,思維如善人,商議如善人,言語如善人,行為如善人,見解如善人,佈施如善人"等等分別開示八種善人的特質。 逐句經 問. 賢友,世尊在何處、針對誰、因何事說逐句經? 答. 尊者,是在舍衛城,針對眾多比丘而說。尊者,那時眾多與法將舍利弗同類的比丘聚集在一起,是在這種情況下所說。 問. 賢友,在那裡世尊如何詳細分別開示法將舍利弗的逐句法觀? 答. 尊者,在那裡世尊以"比丘們,舍利弗是智者,比丘們,舍利弗是大慧者,比丘們,舍利弗是廣慧者,比丘們,舍利弗是喜慧者,比丘們,舍利弗是速慧者,比丘們,舍利弗是快慧者,比丘們,舍利弗是利慧者,比丘們,舍利弗半個月中修習逐句法觀"等等詳細開示法將舍利弗的逐句法觀。 六凈經 問. 賢友,那正等覺者在何處、針對誰說六凈經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 善人經 問. 賢友,世尊在何處、針對誰說善人經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 應親近不應親近經 問. 賢友,世尊在何處、針對誰、與誰一起說應親近不應親近經? 答. 尊者,是在舍衛城,針對眾多比丘,與法將舍利弗長老一起說。 多界經 問. 賢友,在何處、針對誰說多界經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 仙人山經 問. 賢友,世尊在何處、針對誰說仙人山經? 答. 尊者,是在王舍城(現在的拉杰吉爾)仙人山上,針對眾多比丘而說。 大四十經 問. 賢友,世尊在何處、針對誰說大四十經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 入出息唸經 問. 賢友,世尊在何處、針對誰、因何事說入出息唸經?

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, therā bhante bhikkhū nave bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti, te ca bhante navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Kāyagatāsatisutta

Pucchā – kāyagatāsatisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulānaṃ bhante bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi 『『acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatāsati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Saṅkhārūpapattisutta

Pucchā – saṅkhārūpapattisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā saṅkhārūpapattiyo vibhajitvā pakāsitā.

Vissajjanā – idha bhikkhave bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti, tassa evaṃ hoti 『『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya』』nti evamādinā bhante tattha bhagavatā saṅkhārūpapattiyo vibhajitvā pakāsitā.

Cūḷasuññatasutta

Pucchā – cūḷasuññatasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito bhagavantaṃ etadavoca 『『ekamidaṃ bhante samayaṃ bhagavā sakkesu viharati nagarakaṃ nāma sakyānaṃ nigamo, tattha me bhante bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ, suññatāvihārenāhaṃ ānanda etarahi bahulaṃ viharāmīti kacci metaṃ bhante sussutaṃ suggahitaṃ sumanasikataṃ sūpadhārita』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Mahāsuññatasutta

Pucchā – mahāsuññatasuttaṃ panāvuto bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāya sakkassa vihāre cīvarakammaṃ karoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Acchariyaabbhutasutta

Pucchā – acchariyaabbhutasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena saddhiṃ bhāsitaṃ.

答. 尊者,是在舍衛城,針對眾多比丘而說。尊者,長老比丘們教導、指導新比丘,有些長老比丘教導、指導十位比丘,有些長老比丘教導、指導二十位比丘,有些長老比丘教導、指導三十位比丘,有些長老比丘教導、指導四十位比丘。尊者,那些新比丘在被長老比丘們教導、指導時,了知殊勝的前後差別,是在這種情況下所說。 身至唸經 問. 賢友,世尊在何處、針對誰、因何事說身至唸經? 答. 尊者,是在舍衛城,針對眾多比丘而說。尊者,眾多比丘在食后從乞食回來,在集會堂坐在一起聚集時,生起這樣的談論:"賢友,真是稀有!賢友,真是未曾有!那位知見者、阿羅漢、正等覺者說修習、多修身至念有大果報、大利益。"是在這種情況下所說。 行生經 問. 賢友,世尊在何處、針對誰說行生經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 問. 賢友,在那裡世尊如何分別開示諸行生? 答. 尊者,在那裡世尊以"比丘們,在這裡比丘具足信、具足戒、具足聞、具足舍、具足慧,他這樣想:'啊!愿我身壞命終后往生到剎帝利大富家中'"等等分別開示諸行生。 小空經 問. 賢友,世尊在何處、針對誰、因何事說小空經? 答. 尊者,是在舍衛城,針對尊者阿難而說。尊者,尊者阿難在傍晚從獨處起來后對世尊這樣說:"尊者,有一次世尊住在釋迦族的那伽拉卡鎮,在那裡我親耳聽到、親耳領受世尊說:'阿難,我現在多住于空住。'尊者,我是否善聽、善領受、善作意、善憶持這件事?"是在這種情況下所說。 大空經 問. 賢友,世尊在何處、針對誰、因何事說大空經? 答. 尊者,是在釋迦族的迦毗羅衛城(現在的蒂勞拉科特),針對尊者阿難而說。尊者,尊者阿難與眾多比丘一起在伽塔釋迦精舍做衣,是在這種情況下所說。 希有未曾有經 問. 賢友,世尊在何處、針對誰、因何事與誰一起說希有未曾有經?

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena saddhiṃ bhāsitaṃ. Sambahulānaṃ bhante bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi 『『acchariyaṃ āvuso, abbhutaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvatā. Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati. Evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā te bhagavanto ahesuṃ itipi, evaṃgottā te bhagavanto ahesuṃ itipi, evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃpaññā te bhagavanto ahesuṃ itipi, evaṃvihārī te bhagavanto ahesuṃ itipi, evaṃvimuttā te bhagavanto ahesuṃ itipī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Bākulasutta

Pucchā – bākulasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.

Vissajjanā – rājagahe bhante acelaṃ kassapaṃ ārabbha āyasmatā bākulattherena bhāsitaṃ.

Dantabhūmisutta

Pucchā – dantabhūmisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

Vissajjanā – rājagahe bhante jayasenaṃ rājakumāraṃ ārabbha bhāsitaṃ. Jayaseno bhante rājakumāro aciravataṃ samaṇuddesaṃ upasaṅkamitvā etadavoca 『『sutaṃ metaṃ bho aggivessana idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā aciravatassa samaṇuddesassa samassāsetvā dhammadesanānayo pakāsito.

Vissajjanā – taṃ kutettha aggivessana labbhā, yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyosanāya ussuko ussati vā dakkhati vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjatīti evaṃ kho bhante bhagavato aciravatassa samaṇuddesassa samassāsetvā, seyyathāpissu aggivessana dve hatthidammā vā assadammāvā godammā vā sudantā suvinītāti evamādinā bhante bhagavatā aciravatassa samaṇuddesassa desanānayo pakāsito.

Pucchā – kathañcāvuso tattha bhagavā dve upamāyo dassetvā tatuttari dhammadesanaṃ pavaḍḍheti.

Vissajjanā – seyyathāpi aggivessana rājākhattiyo muddhāvasitto nāgavanikaṃ āmantetīti evamādinā bhante bhagavā uttaripi dhammadesanaṃ pavaḍḍhesi.

Bhūmijasutta

Pucchā – tenāvuso…pe… sammāsambuddhena bhūmijasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

答. 尊者,是在舍衛城,針對眾多比丘,與法藏師尊者阿難一起說。尊者,眾多比丘在食后從乞食回來,在集會堂坐在一起聚集時,生起這樣的談論:"賢友,真是稀有!賢友,真是未曾有!如來有大神通、大威力。他將會知道已般涅槃、已斷戲論、已斷輪迴、已盡輪迴、已超越一切苦的過去諸佛:'那些世尊是如是生、如是名、如是姓、如是戒、如是法、如是慧、如是住、如是解脫。'"是在這種情況下所說。 薄拘羅經 問. 賢友,在何處、針對誰、由誰說薄拘羅經? 答. 尊者,是在王舍城(現在的拉杰吉爾),由尊者薄拘羅長老針對裸行者迦葉而說。 調御地經 問. 賢友,世尊在何處、針對誰、因何事說調御地經? 答. 尊者,是在王舍城,針對阇耶蘇那王子而說。尊者,阇耶蘇那王子來到沙門學童阿基勒瓦塔處這樣說:"阿基勒瓦塔賢者,我聽說在這裡比丘不放逸、精進、專注而住,能觸證心一境性。"是在這種情況下所說。 問. 賢友,在那裡世尊如何安慰沙門學童阿基勒瓦塔並開示說法方法? 答. 尊者,世尊以"阿基勒瓦塔,這怎麼可能呢?凡應以出離而知、以出離而見、以出離而達到、以出離而證悟的,阇耶蘇那王子住于欲中、受用欲樂、被欲尋所噬、被欲熱所燒、專注于欲的結果,怎麼可能知道、看見或證悟呢?這是不可能的。"這樣安慰沙門學童阿基勒瓦塔后,以"阿基勒瓦塔,就像兩頭善調御、善訓練的象、馬或牛"等等開示說法方法。 問. 賢友,在那裡世尊如何舉出兩個譬喻後進一步增廣法教? 答. 尊者,世尊以"阿基勒瓦塔,就像已灌頂的剎帝利王召喚調象師"等等進一步增廣法教。 浮彌經 問. 賢友,那......正等覺者在何處、針對誰、因何事說浮彌經?

Vissajjanā – rājagahe bhante jayasenaṃ rājakumāraṃ ārabbha bhāsitaṃ, jayaseno bhante rājakumāro āyasmantaṃ bhūmijaṃ etadavoca 『『santi bho bhūmija eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 『āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya . Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, ābhabbā phalassa adhigamāyā』ti. Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyī』』ti tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā āyasmato bhūmijattherassa taṃ byākaraṇaṃ samanujānitvā tatuttari dhammadesanānayo paripūretvā pakāsito.

Vissajjanā – taggha tvaṃ bhūmija evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, evamādinā bhante bhagavatā āyasmato bhūmijassa taṃ vacanaṃ samanujānitvā 『『yehi kehici bhūmija samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyā』』ti evamādinā bhante bhagavatā āyasmato bhūmijassa uttari desanānayo paripūretvā pakāsito.

Anuruddhasutta

Pucchā – anuruddhasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante pañcakaṅgaṃ thapatiṃ ārabbha āyasmatā anuruddhattherena bhāsitaṃ, pañcakaṅgo bhante thapati āyasmantaṃ anuruddhaṃ etadavoca 『『idha maṃ bhante therā bhikkhū upasaṅkamitvā evamāhaṃsu 『appamāṇaṃ gahapati cetovimuttiṃ bhāvehī』ti, ekacce therā evamāhaṃsu 『mahaggataṃ gahapati cetovimuttiṃ bhāvehī』』ti, yā cāyaṃ bhante appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā byañjanameva nānanti』』 tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Upakkilesasutta

Pucchā – upakkilesasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – pācīnavaṃsadāye bhante āyasmantaṃ anuruddhattheraṃ ārabbha bhāsitaṃ.

Bālapaṇḍitasutta

Pucchā – bālapaṇḍitasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā bālassa bālalakkhaṇāni ca bālassa diṭṭheva dhamme dukkhadomanassappaṭisaṃvedanā ca pakāsitā.

Vissajjanā – tīṇimāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi. Idha bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī cāti evamādinā bhante tattha bhagavatā bālassa bālalakkhaṇāni ca bālassa diṭṭheva dhamme dukkhadomanassappaṭisaṃvedanā ca pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā bālassa samparāyo ca tattha niraye bālassa dukkhadomanassapaṭisaṃvedanā ca pakāsitā.

答. 尊者,是在王舍城(現在的拉杰吉爾),針對阇耶蘇那王子而說。尊者,阇耶蘇那王子對尊者浮彌這樣說:"浮彌賢者,有些沙門婆羅門持這樣的說法、這樣的見解:'即使帶著希望修習梵行,也不可能證得果;即使帶著無希望修習梵行,也不可能證得果;即使帶著希望和無希望修習梵行,也不可能證得果;即使不帶著希望也不帶著無希望修習梵行,也不可能證得果。'浮彌賢者的導師在這裡持什麼說法、宣說什麼?"是在這種情況下所說。 問. 賢友,在那裡世尊如何認可尊者浮彌長老的回答並進一步圓滿開示說法方法? 答. 尊者,世尊以"浮彌,你被這樣問確實這樣回答,你說我的說法,不以虛妄誹謗我"等認可尊者浮彌的話后,以"浮彌,任何沙門或婆羅門邪見、邪思維、邪語、邪業、邪命、邪精進、邪念、邪定,他們即使帶著希望修習梵行,也不可能證得果"等等進一步圓滿開示說法方法。 阿那律經 問. 賢友,在何處、針對誰、因何事由誰說阿那律經? 答. 尊者,是在舍衛城,由尊者阿那律長老針對五支木匠而說。尊者,五支木匠對尊者阿那律這樣說:"尊者,在這裡長老比丘們來對我說:'居士,修習無量心解脫',有些長老說:'居士,修習廣大心解脫'。尊者,這無量心解脫和廣大心解脫,這些法是異義異文,還是同義異文?"是在這種情況下所說。 隨煩惱經 問. 賢友,世尊在何處、針對誰說隨煩惱經? 答. 尊者,是在東竹林精舍,針對尊者阿那律長老而說。 愚者智者經 問. 賢友,世尊在何處、針對誰說愚者智者經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 問. 賢友,在那裡世尊如何開示愚者的愚者特徵和愚者當下所受的苦惱? 答. 尊者,在那裡世尊以"比丘們,這三種是愚者的愚者特徵、愚者標誌、愚者表徵。是哪三種?在這裡,比丘們,愚者是不善思維者、不善言說者、不善行為者"等等開示愚者的愚者特徵和愚者當下所受的苦惱。 問. 賢友,在那裡世尊如何開示愚者的未來和愚者在地獄中所受的苦惱?

Vissajjanā – sa kho so bhikkhave bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedāparaṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti evamādinā bhante tattha bhagavatā bālassa samparāyo ca tattha ca bālassa niraye dukkhadomanassappaṭisaṃvedanā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā bālassa tiracchānayoniyaṃ dukkhadomanassapaṭisaṃvedanā pakāsitā.

Vissajjanā – santi bhikkhave tiracchānagatā pāṇā tiṇabhakkhā te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṃ khādantīti evamādinā bhante tattha bhagavatā bālassa tiracchānayoniyaṃ dukkhadomanassappaṭisaṃvedanā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā bālena sakiṃ vinipātagatena puna manussattadullabhatā pakāsitā.

Vissajjanā – seyyathāpi bhikkhave puriso ekacchiggalaṃ yugaṃ mahāsamudde pakkhipeyya, tamenaṃ puratthimo vāto pacchimena saṃhareyyāti evamādinā bhante tattha bhagavatā bālena sakiṃ vinipātagatena puna manussattassa dullabhatā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā bālassa kadāci karahaci dīghassa addhuno accayena manussattaṃ āgatassapi dukkhabahulatā pakāsitā.

Vissajjanā – sa kho so bhikkhave bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchatīti evamādinā bhante tattha bhagavatā bālassa kadāci karahaci dīghassa addhuno accayena manussattaṃ āgatassapi dukkhabahulatā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā paṇḍitassa paṇḍitalakkhaṇāni ca paṇḍitassa diṭṭheva dhamme sukhasomanassappaṭisaṃvedanā ca pakāsitā.

Vissajjanā – tīṇimāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi. Idha bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī cāti evamādinā bhante tattha bhagavatā

Paṇḍitassa paṇḍitalakkhaṇāni ca diṭṭheva dhamme paṇḍitassa sukhasomanassapaṭisaṃvedanā ca pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā paṇḍitassa samparāyo ca tattha sagge sukhasomanassappaṭisaṃvedanā ca pakāsitā.

Vissajjanā – sa kho so bhikkhave paṇḍito kāyena sucaritaṃ caritvā vācāya manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti evamādinā bhante tattha bhagavatā paṇḍitassa samparāyo ca sagge ca paṇḍitassa sukhasomanassappanisaṃvedanā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā paṇḍitassa kadāci karahaci dīghassa addhuno accayena manussattaṃ āgatassapi sukhabahulatā pakāsitā.

Vissajjanā – sa kho so bhikkhave paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni uccākulāni khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā tathārūpe kule paccājāyatīti evamādinā bhante tattha bhagavatā paṇḍitassa kadāci karahaci dīghassa addhuno accayena manussattaṃ āgatassapi sukhabahulatā pakāsitā.

Cūḷakammavibhaṅgasutta

Pucchā – tenāvuso jānatā passatā…pe… sammāsambuddhena cūḷakammavibhaṅgasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

答. 尊者,在那裡世尊以"比丘們,那個愚者以身行惡行、以語行惡行、以意行惡行后,身壞命終生於惡趣、苦趣、墮處、地獄"等等開示愚者的未來和愚者在地獄中所受的苦惱。 問. 賢友,在那裡世尊如何開示愚者在畜生道中所受的苦惱? 答. 尊者,在那裡世尊以"比丘們,有些畜生是食草的,它們舔食新鮮的草和乾枯的草"等等開示愚者在畜生道中所受的苦惱。 問. 賢友,在那裡世尊如何開示愚者一旦墮落後再得人身的困難? 答. 尊者,在那裡世尊以"比丘們,就像有人把單孔軛投入大海中,東風把它吹向西方"等等開示愚者一旦墮落後再得人身的困難。 問. 賢友,在那裡世尊如何開示愚者偶爾經過長時間后得到人身時也多苦? 答. 尊者,在那裡世尊以"比丘們,那個愚者如果偶爾經過長時間后得到人身"等等開示愚者偶爾經過長時間后得到人身時也多苦。 問. 賢友,在那裡世尊如何開示智者的智者特徵和智者當下所受的樂與喜? 答. 尊者,在那裡世尊以"比丘們,這三種是智者的智者特徵、智者標誌、智者表徵。是哪三種?在這裡,比丘們,智者是善思維者、善言說者、善行為者"等等開示智者的智者特徵和當下智者所受的樂與喜。 問. 賢友,在那裡世尊如何開示智者的未來和智者在天界所受的樂與喜? 答. 尊者,在那裡世尊以"比丘們,那個智者以身行善行、以語以意行善行后,身壞命終生於善趣天界"等等開示智者的未來和智者在天界所受的樂與喜。 問. 賢友,在那裡世尊如何開示智者偶爾經過長時間后得到人身時也多樂? 答. 尊者,在那裡世尊以"比丘們,那個智者如果偶爾經過長時間后得到人身,會投生於那些高貴的家庭,如剎帝利大富家、婆羅門大富家或居士大富家"等等開示智者偶爾經過長時間后得到人身時也多樂。 小業分別經 問. 賢友,那知見者......正等覺者在何處、針對誰、因何事說小業分別經?

Vissajjanā – sāvatthiyaṃ bhante subhaṃ māṇavaṃ todeyyaputtaṃ ārabbha bhāsitaṃ. Subho bhante māṇavo todeyyaputto bhagavantaṃ upasaṅkamitvā etadavoca 『『ko nu kho bho gotama hetu ko paccayo, yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā. Dissanti hi bho gotama manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā. Dissanti nīcakulīnā, dissanti uccākulīnā. Dissanti duppaññā, dissanti paññavanto. Ko nu kho bho gotama hetu ko paccayo, yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā』』ti tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ dīghāyukaappāyukasaṃvattanakakammāni vibhajitvā pakāsitāni.

Vissajjanā – idha māṇava ekacco itthī vā puriso vā pāṇātipātī hoti, luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesūti evamādinā bhante tattha bhagavatā appāyukadīghāyukasaṃvattanakāni kammāni vibhajitvā pakāsitāni.

Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ appābādhabavhābādhasaṃvattanakakammāni vibhajitvā pakāsitāni.

Vissajjanā – idha māṇava ekacco itthī vā puriso vā sattānaṃ viheṭṭhakajātiko hoti pāṇinā vā leḍḍunāvā daṇḍenavā satthena vāti evamādinā bhante tattha bhagavatā sattānaṃ appābādhabavhābādhasaṃvattanakakammāni vibhajitvā pakāsitāni.

Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ suvaṇṇadubbaṇṇasaṃvattanakakammāni vibhajitvā pakāsitāni.

Vissajjanā – idha māṇava ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhiyati, kopañca dosañca appaccayañca pātukarotīti evamādinā bhante tattha bhagavatā sattānaṃ suvaṇṇadubbaṇṇasaṃvattanakakammāni vibhajitvā pakāsitāni.

Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ mahesakkha appesakkhasaṃvattanakakammāni vibhajitvā pakāsitāni.

Vissajjanā – idha māṇava ekacco itthī vā puriso vā issāmanako hoti, paralābhasakkāra garukāra mānanavandana pūjāsu issati upadussati issaṃ bandhatīti evamādinā bhante tattha bhagavatā sattānaṃ appesakkhamahesakkhasaṃvattanakāni kammāni vibhajitvā pakāsitāni.

Pucchā – kathañcāvuso tattha bhagavatā mahābhogaappabhogasaṃvattanakakammāni vibhajitvā pakāsitāni.

Vissajjanā – idha māṇava ekacco itthī vā puriso vā na dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vattaṃ yānaṃ mālāgandha vilepanaṃ seyyavasathapadīpeyyanti evamādinā bhante tattha bhagavatā mahābhogaappabhogasaṃvattanakakammāni vibhajitvā pakāsitāni.

Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ uccākulīna nīcakulīnasaṃvattanakakammāni vibhajitvā pakāsitāni.

答. 尊者,是在舍衛城,針對托提耶之子蘇婆學童而說。尊者,托提耶之子蘇婆學童來到世尊處這樣說:"喬達摩賢者,是什麼因、什麼緣,使得同爲人類的眾生顯現低賤與高貴的差別?喬達摩賢者,可以看到人有短壽的,有長壽的;有多病的,有少病的;有醜陋的,有端莊的;有少威力的,有大威力的;有少財的,有大財的;有低種姓的,有高種姓的;有愚鈍的,有智慧的。喬達摩賢者,是什麼因、什麼緣,使得同爲人類的眾生顯現低賤與高貴的差別?"是在這種情況下所說。 問. 賢友,在那裡世尊如何分別開示眾生長壽、短壽的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人是殺生者,殘忍、手染血腥、專注于打殺、對眾生無悲憫"等等分別開示短壽、長壽的業。 問. 賢友,在那裡世尊如何分別開示眾生少病、多病的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人習性傷害眾生,用手、土塊、棍棒或刀"等等分別開示眾生少病、多病的業。 問. 賢友,在那裡世尊如何分別開示眾生端莊、醜陋的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人易怒、多憂惱,即使被說少許也生氣、發怒、惱害、固執,顯現忿怒、瞋恨、不滿"等等分別開示眾生端莊、醜陋的業。 問. 賢友,在那裡世尊如何分別開示眾生大威力、少威力的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人心懷嫉妒,對他人的利養、尊重、恭敬、尊崇、禮拜、供養生起嫉妒、憎惡、結嫉"等等分別開示眾生少威力、大威力的業。 問. 賢友,在那裡世尊如何分別開示大財、少財的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人不是施者,不給沙門或婆羅門食物、飲料、衣服、車乘、花鬘、香料、涂香、床具、住處、燈明"等等分別開示大財、少財的業。 問. 賢友,在那裡世尊如何分別開示眾生高種姓、低種姓的業?

Vissajjanā – idha māṇava ekacco itthī vā puriso vā thaddho hoti atimāni abhivādetabbaṃ na abhivādeti, paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ māneti, pūjetabbaṃ na pūjetīti evamādinā bhante tattha bhagavatā sattānaṃ uccākulīna nīcakulīnasaṃvattanakakammāni vibhajitvā pakāsitāni.

Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ mahāpaññaduppaññasaṃvattanakakammāni vibhajitvā pakāsitāni.

Vissajjanā – idha māṇava ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti 『『kiṃ bhante kusalaṃ, kiṃ akusalaṃ. Kiṃ sāvajjaṃ, kiṃ anavajjaṃ. Kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ. Kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī』』ti evamādinā bhante tattha bhagavatā sattānaṃ mahāpaññaduppaññasaṃvattanakakammāni vibhajitvā pakāsitāni.

Indriyabhāvanāsu

Pucchā – indriyabhāvanāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.

答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人傲慢、極度自大,對應該禮敬的不禮敬,對應該起立的不起立,對應得座位的不給座位,對應得道路的不讓路,對應該尊重的不尊重,對應該恭敬的不恭敬,對應該尊崇的不尊崇,對應該供養的不供養"等等分別開示眾生高種姓、低種姓的業。 問. 賢友,在那裡世尊如何分別開示眾生大慧、愚鈍的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人不親近沙門或婆羅門請問:'尊者,什麼是善,什麼是不善?什麼是有過,什麼是無過?什麼應該修習,什麼不應該修習?什麼是我做了會長期導致不利與苦,什麼是我做了會長期導致利益與樂?'"等等分別開示眾生大慧、愚鈍的業。 根修習經 問. 賢友,世尊在何處、針對誰、因何事說根修習經?

Vissajjanā – gajaṅgalāyaṃ bhante uttaraṃ nāma māṇavaṃ pārāsiviyantevāsiṃ ārabbha bhāsitaṃ, uttaro bhante māṇavo pārāsiviyantevāsī bhagavatā puṭṭho bhagavantaṃ etadavoca 『『idha bho gotama cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti. Evaṃ kho bho gotama deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana』』nti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.

答. 尊者,是在伽阇伽羅(Gajangala),針對巴拉西維的學生名叫烏塔拉的學童而說。尊者,巴拉西維的學生烏塔拉學童被世尊問到時對世尊這樣說:"喬達摩賢者,在這裡,以眼不見色,以耳不聞聲。喬達摩賢者,婆羅門巴拉西維就這樣教導弟子們根的修習。"是在這種情況下所說。

B040203Saṃyuttanikāya (pu-vi)(相應部(問-答)) c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Suttantapiṭaka

Saṃyuttanikāye

Sagāthāvaggapāḷi

Saṃgāyanassa pucchā vissajjanā

Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā tadanantaraṃ suttantapiṭakaṃ saṃgāyantā dīghanikāyañca majjhimanikāyañca saṃgāyitvā tadanantaraṃ kiṃnāma pāvacanaṃ saṃgāyiṃsu.

Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo porāṇatheravarā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā tadanantaraṃ suttantapiṭakaṃ saṃgāyantā dīghanikāyañca majjhimanikāyañca saṃgāyitvā tadanantaraṃ sattahi ca suttasahassehi sattahi ca suttasatehi dvāsaṭṭhiyā ca suttehi paṭimaṇḍitaṃ bhāṇavārasataparimāṇaṃ saṃyuttanikāyaṃ nāma pāvacanaṃ saṃgāyiṃsu.

Pucchā – saṃyuttanikāye ca āvuso sagāthāvaggo nidānavaggo khandhavaggo saḷāyatanavaggo mahāvaggoti pañcasaṃyuttappakaraṇāni, tesu paṭhamaṃ kataraṃ saṃyuttappakaraṇaṃ te saṃgāyiṃsu.

Vissajjanā – pañcasu bhante saṃyuttappakaraṇesu paṭhamaṃ sagāthāvaggasaṃyuttappakaraṇaṃ saṃgāyiṃsu.

Pucchā – sagāthāvaggepi āvuso devatāsaṃyuttādivasena ekādasasaṃyuttāni, tesu paṭhamaṃ kataraṃ saṃyuttaṃ te saṃgāyiṃsu.

Vissajjanā – ekādasasu bhante saṃyuttesu paṭhamaṃ devatāsaṃyuttaṃ saṃgāyiṃsu.

Pucchā – devatāsaṃyuttepi āvuso naḷavaggādayo aṭṭha vaggā, oghataraṇasuttādīni ca ekāsīti suttāni, tesu paṭhamaṃ kataraṃ vaggaṃ katarañca suttaṃ sagāyiṃsu.

Vissajjanā – aṭṭhasu bhante vaggesu paṭhamaṃ naḷavaggaṃ ekāsītiyā ca suttesu paṭhamaṃ oghataraṇasuttaṃ saṃgāyiṃsu.

Sādhu sādhu āvuso, mayampi dāni tatoyeva paṭṭhāya saṃgītipubbaṅgamāni pucchanavissajjanakiccāni āvahituṃ samārabhāra.

Devatāsaṃyutta

Oghataraṇasutta

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena oghataraṇasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca 『『kathaṃ nu tvaṃ mārisa oghamatarī』』ti,

Tasmiṃ bhante vatthusmiṃ 『『apatiṭṭhaṃ khvāhaṃ āvuso anāyūhaṃ oghamatariṃ』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.

Accentisutta

Pucchā – accentisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ. Aññatarā bhante devatā bhagavantaṃ etadavoca–

『『Accenti kālā tarayanti rattiyo,

Vayoguṇā anupubbaṃ jahanti,

Etaṃ bhayaṃ maraṇe pekkhamāno,

Puññāni kayirātha sukhāvahānī』』ti–

Tasmiṃ bhante vatthusmiṃ –

『『Accenti kālā tarayanti rattiyo,

Vayoguṇā anupubbaṃ jahanti,

Etaṃ bhayaṃ maraṇe pekkhamāno,

Lokāmisaṃ pajahe santipekkho』』ti –

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Sattisutta

Pucchā – sattisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

我來幫您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 經藏 相應部 有偈品 結集問答 問:友!在第一次大結集時,以大迦葉等為首的諸大上座長老們作為古代結集者,首先結集律藏,之後結集經藏,結集長部和中部之後,接著結集了什麼教法? 答:尊者!在第一次大結集時,以大迦葉等為首的古代上座長老們,首先結集律藏,之後結集經藏,結集長部和中部之後,接著結集了包含七千零七百六十二經,相當於一百誦份量的相應部教法。 問:友!相應部中有五個品,即有偈品、因緣品、蘊品、六處品和大品,在這些當中他們首先結集了哪一品? 答:尊者!在五品中,他們首先結集了有偈品。 問:友!在有偈品中又有天神相應等十一相應,在這些當中他們首先結集了哪一相應? 答:尊者!在十一相應中,他們首先結集了天神相應。 問:友!在天神相應中又有蘆葦品等八品,以及渡暴流經等八十一經,在這些當中他們首先結集了哪一品和哪一經? 答:尊者!在八品中,他們首先結集了蘆葦品,在八十一經中,首先結集了渡暴流經。 善哉善哉友!現在我們也從那裡開始,著手進行結集之前的問答工作。 天神相應 渡暴流經 問:友!那位知者、見者、阿羅漢、正等正覺的世尊在何處、因何人、因何事而如何宣說渡暴流經? 答:尊者!在舍衛城(現今印度北方邦斯拉瓦斯提遺址),因一位天神而說。尊者!有一位天神在深夜時分,以殊勝的容色照亮整個祇園,來到世尊處。來到后,禮敬世尊,站在一旁。站在一旁的那位天神對世尊如是說:"尊者,您是如何渡過暴流的?" 尊者!因這件事,世尊如是說:"友!我不住立、不奮力,渡過了暴流。" 時光經 問:友!世尊又在何處、因何人、因何事而如何宣說時光經? 答:尊者!在舍衛城,因一位天神而說。尊者!那位天神對世尊如是說: "時光流逝晝夜過, 壽命階段次第盡, 睹見死亡此畏懼, 應作福業得安樂。" 尊者!因這件事,世尊如是說: "時光流逝晝夜過, 壽命階段次第盡, 睹見死亡此畏懼, 求寂舍離世貪慾。" 短劍經 問:友!世尊又在何處、因何人、因何事而如何宣說短劍經?

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā bhagavantaṃ etadavoca–

『『Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Kāmarāgappahānāya, sato bhikkhu paribbaje』』ti–

Tasmiṃ bhante vatthusmiṃ–

Sattiyā viya omaṭṭho ḍayhamānova matthake;

Sakkāyadiṭṭhippahānāya, sato bhikkhu paribbajeti;

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Kāmarāgappahānāya, sato bhikkhu paribbaje –

Sattiyā viya omaṭṭho, ḍayhamānova matthake,

Sakkāyadiṭṭhippamānāya, sato bhikkhu paribbaje –

Jaṭāsutta

Pucchā – jaṭāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā bhavagantaṃ etadavoca–

『『Anto jaṭā bahijaṭā, jaṭāya jaṭitā pajā;

Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭa』』nti–

Tasmiṃ bhante vatthusmiṃ –

Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭāti;

Evamādinā bhante bhagavatā bhāsitaṃ.

Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ–

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā–

Yattha nāmañca rūpañca, asesaṃ uparujjhati;

Paṭighaṃ rūpasaññā ca, etthesā chijjate jaṭā.

Accharāsutta

Pucchā – accharāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devaputtaṃ ārabbha bhāsitaṃ. Aññataro bhante devaputto bhagavantaṃ etadavoca–

『『Accharāgaṇasaṅghaṭṭhaṃ, pisāca gaṇasevitaṃ;

Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissatī』』ti.

Tasmiṃ bhante vatthusmiṃ–

『『Ujuko nāma so maggo, abhayā nāma sā disā,

Ratho akūjano nāma, dhammacakkehi saṃyuto.

Hirī tassa apālambo, satyassa parivāraṇaṃ;

Dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhi purejavaṃ.

Yassa etādisaṃ yānaṃ, itthiyā purisassa vā;

Sa ve etena yānena, nibbānasseva santike』』ti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Accharāgaṇasaṅghuṭṭhaṃ , pisācagaṇasevitaṃ;

Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissati–

Jarāsutta

Pucchā – jarāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ. Aññatarā bhante devatā bhagavantaṃ etadavoca–

『『Kiṃ su yāva jarā sādhu, kiṃ su sādhu patiṭṭhitaṃ;

Kiṃ su narānaṃ ratanaṃ, kiṃ su corehi dūhara』』nti.

Tasmiṃ bhante vatthusmiṃ–

『『Sīlaṃ yāva jarā sādhu, saddhā sādhu patiṭṭhitā;

Paññā narānaṃ ratanaṃ, puññaṃ corehi dūhara』』nti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Kiṃ su yāva jarā sādhu.

Kiṃ su sādhu patiṭṭhitaṃ.

Kiṃ su narānaṃ ratanaṃ.

Kiṃ su corehi dūharaṃ.

答:尊者!在舍衛城(現今印度北方邦斯拉瓦斯提遺址),因一位天神而說。尊者!那位天神對世尊如是說: "如被利劍所刺穿,如頭頂正在燃燒, 為斷除欲貪煩惱,比丘正念應遠離。" 尊者!因這件事,世尊如是說: "如被利劍所刺穿,如頭頂正在燃燒, 為斷除身見煩惱,比丘正念應遠離。" 結縛經 問:友!世尊又在何處、因何人、因何事而如何宣說結縛經? 答:尊者!在舍衛城,因一位天神而說。尊者!那位天神對世尊如是說: "內結與外結,眾生為結縛, 故我問喬達摩,誰能解此結?" 尊者!因這件事,世尊如是說: "立足於戒有慧者,修習心與慧, 精進審慎比丘,能解此結縛。 貪慾與嗔恚,及無明已離, 漏盡阿羅漢,于彼結已解。 名色無餘滅,對立及色想, 於此結斷盡。" 天女經 問:友!世尊又在何處、因何人、因何事而如何宣說天女經? 答:尊者!在舍衛城,因一位天子而說。尊者!那位天子對世尊如是說: "天女群眾環繞處,鬼神群眾所居處, 名為迷惑深林中,如何能夠度此行?" 尊者!因這件事,世尊如是說: "此道名正直,彼方名無畏, 法輪所成車,寂靜無聲響。 慚愧為護欄,正念為車蓋, 我說法為御,正見在前導。 若有如是乘,無論男與女, 乘此勝妙車,必至涅槃近。" 衰老經 問:友!世尊又在何處、因何人、因何事而如何宣說衰老經? 答:尊者!在舍衛城,因一位天神而說。尊者!那位天神對世尊如是說: "何物至老善,何物善確立, 何為人珍寶,何物賊難偷?" 尊者!因這件事,世尊如是說: "戒德至老善,信心善確立, 智慧人珍寶,功德賊難偷。"

Devaputtasaṃyutta

Subrahmasutta

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena subrahmasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ katañca bhāsitaṃ. Kīdiso ca tattha dhammapaṭiggāhakassa dhammassavanānisaṃso adhigato.

Vissajjanā – rājagahe bhante subrahmadevaputtaṃ ārabbha bhāsitaṃ. Subrahmā bhante devaputto maraṇabhayabhīto bhagavantaṃ upasaṅkamitvā etadavoca–

『『Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito』』ti–

Tasmiṃ bhante vatthusmiṃ.

『『Nāññatra bojjā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina』』nti.

Evaṃ kho bhante bhagavatā bhāsitaṃ. Desanāpariyosāne ca bhante subrahmassa devaputtassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, 『『yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti.

Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrasta, taṃ me akkhāhi pucchito-hu–

Nāññatra bojjā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇinaṃ–

Rohitassasutta

Pucchā – rohitassasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rohitassaṃ devaputtaṃ ārabbha bhāsitaṃ. Rohitasso bhante devaputto bhagavantaṃ etadavoca 『『yattha nu kho bhante na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so bhante gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā』』ti. Tasmiṃ bhante vatthusmiṃ 『『yattha kho āvuso na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ aṭṭheyyaṃ patteyyanti vadāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Kosalasaṃyutta

Daharasutta

Pucchā – daharasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃ pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, ekamantaṃ nisinno kho bhante rājā pasenadi kosalo bhagavantaṃ etadavoca 『『bhavampi no gotamo 『anuttaraṃ sammāsambodhiṃ abhisambuddho』ti paṭijānātī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yañhi taṃ mahārāja sammā vadamānovadeyya 『anuttaraṃ sammāsambodhiṃ abhisambuddho』ti , mameva taṃ sammā vadamāno vadeyyā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Bhujaṅgamaṃ pāvakañca, khattiyañca yasassinaṃ;

Bhikkhuñca sīlasampannaṃ, sammadeva samācare–

Attarakkhitasutta

Pucchā – attarakkhitasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā 『『idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādī』』ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante evametaṃ mahārāja evametaṃ mahārājāti evamādinā vibhajitvā bhāsitaṃ.

我來幫您翻譯這段巴利文: 天子相應 善梵經 問:友!那位知者、見者、阿羅漢、正等正覺的世尊在何處、因何人、因何事而如何宣說善梵經?聽法者從中獲得什麼樣的法益? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因善梵天子而說。尊者!善梵天子因畏懼死亡,來到世尊處,如是說: "此心常恐懼,此意常驚慌, 未生諸困難,以及已生時, 若有無畏者,請為我開示。" 尊者!因這件事,世尊如是說: "除覺悟與苦行,除諸根防護, 除捨棄一切外,不見眾生安。" 尊者!說法結束時,善梵天子就在其座上生起遠塵離垢之法眼,見到"凡是集起之法,皆是滅盡之法"。 羅希達經 問:友!世尊又在何處、因何人、因何事而如何宣說羅希達經? 答:尊者!在舍衛城,因羅希達天子而說。尊者!羅希達天子對世尊如是說:"尊者!在那裡不生、不老、不死、不往生、不投生,是否能夠通過行走到達、了知或看見世界的盡頭?"尊者!因這件事,世尊如是說:"友!我說不能通過行走到達、了知或看見那個不生、不老、不死、不往生、不投生的世界盡頭。" 拘薩羅相應 年少經 問:友!世尊又在何處、因何人、因何事而如何宣說年少經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王來到世尊處,問候交談,坐在一旁后對世尊如是說:"喬達摩尊者也自稱'已證得無上正等正覺'嗎?"尊者!因這件事,世尊如是說:"大王!若有人正確地說'已證得無上正等正覺',正是在說我。" 因此智者,為己利益, 蛇與火焰,及具威力剎帝利, 持戒比丘,皆當正確對待。 自護經 問:友!世尊又在何處、因何人、因何事而如何宣說自護經? 答:尊者!在舍衛城,也是因拘薩羅國波斯匿王而說。尊者!波斯匿王來到世尊處說:"尊者!當我獨處靜坐時,心中生起如是思惟。"尊者!世尊以"大王!確實如此,大王!確實如此"等方式分別解說。

Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;

Manasā saṃvaro sādhu, sādhu, sabbattha saṃvaro;

Sabbattha saṃvuto lajjī, rakkhitoti pavuccati.

Appakasutta

Pucchā – appakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā 『『idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi appakā te sattā lokasmiṃ, ye uḷāre uḷāre bhoge labhitvā na ceva majjanti na ca pamajjanti, na ca kāmesu gedhaṃ āpajjantī』』ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante 『『evametaṃ mahārāja evametaṃ mahārājā』』ti evamādinā appakasuttaṃ bhāsitaṃ.

Mallikāsutta

Pucchā – mallikāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo mallikaṃ deviṃ etadavoca 『『atthi nu kho te mallike kocañño attanā piyataro』』ti. Tasmiṃ vatthusmiṃ sabbādisā anuparigamma cetasāti evamādinā bhante bhagavatā bhāsitaṃ.

Sabbā disā anuparigamma cetasā, nevajjhagā piyataramattanā kvaci. Evaṃ piyo puthu attā paresaṃ, tasmā na hiṃse paramattakāmo–

Sattajaṭilasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sattajaṭilasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃ pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo acirapakkantesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho bhante rājā pasenadi kosalo bhagavantaṃ etadavoca 『『ye te bhante loke arahanto vā arahattamaggaṃ vā samāpannā, ete tesaṃ aññatarā』』ti. Tasmiṃ bhante vatthusmiṃ 『『dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsiṇacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena 『『ime vā arahanto, ime vā arahattamaggaṃ samāpannā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Na vaṇṇarūpena naro sujāno, na vissase ittaradassanena;

Susaññatānañhi viyañjanena, asaññatā lokamimaṃ caranti.

Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova suvaṇṇachanno;

Caranti loke parivārachannā, anto asuddhā bahisobhamānā-hū

Pañcarājasutta

Pucchā – pañcarājasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ etadavoca 『『kiṃ nu kho bhante kāmānaṃ agga』』nti. Tasmiṃ bhante vatthusmiṃ 『『manāpapariyantaṃ khvāhaṃ mahārāja pañcasu kāmaguṇesu agganti vadāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

我來 完整翻譯這段巴利文: "身行調伏善,語言調伏善, 意念調伏善,一切調伏善, 處處自調伏,有慚稱守護。" 少數經 問:友!世尊又在何處、因何人、因何事而如何宣說少數經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王來到世尊處說:"尊者!當我獨處時,心中生起如是思惟:'世間上獲得殊勝財富后不驕傲、不放逸、不貪著欲樂的眾生很少。'"世尊如是說:"大王!確實如此,大王!確實如此。" 末利迦經 問:友!世尊又在何處、因何人、因何事而如何宣說末利迦經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王對末利迦王妃如是說:"末利迦啊,你有什麼人比自己更可愛嗎?"因這件事,世尊說:"以心遍觀一切方向"等。 "以心遍觀一切方位,未曾發現有比自己更可愛者。如是他人亦愛自己,故欲自利者勿害他。" 七結髮經 問:友!那位知者...乃至...正等正覺的世尊在何處、因何人、因何事而如何宣說七結髮經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王在七位結髮修行者、七位尼乾子、七位裸行者、七位一衣外道、七位遊行者離開不久后,來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的波斯匿王對世尊如是說:"尊者!這些人是世間上的阿羅漢或已入阿羅漢道者之一。"因這事,世尊說:"大王!對於你這樣一個在家人,享受欲樂,同牀共枕,使用迦尸栴檀,裝飾華鬘香料,受用金銀的人來說,要識別'這些是阿羅漢,這些是已入阿羅漢道者'是很難的。" "不以外貌知人善,不因初見生信任, 因為善自調御相,不調御者世間行。 如陶土耳環假飾,如鍍金銅半摩沙, 內心不凈外莊嚴,此等人等行世間。" 五王經 問:友!世尊又在何處、因何人、因何事而如何宣說五王經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王對世尊如是說:"尊者!什麼是欲樂中最殊勝的?"因這事,世尊說:"大王!我說在五種欲樂功德中,凡是令人喜悅的就是最殊勝的。"

Idha bhante amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādiṃ 『kiṃ nu kho kāmānaṃ agga』nti–

Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ. Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe–

Dutiyaaputtakasutta

Pucchā – dutiyaaputtakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā 『『idha bhante sāvatthiyaṃ seṭṭhi gahapati kālaṅkato, tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmī』』ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante 『『evametaṃ mahārāja, evametaṃ mahārāja, bhūtapubbaṃ so mahārāja seṭṭhi gahapati taggarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesī』』ti evamādinā tassa seṭṭhissa gahapatissa atītaṃ vatthuṃ āharitvā pariyosāne catūhi gāthāhi bhāsitaṃ.

Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, pariggahaṃ vāpi yadatthi kiñci,

Dāsā kammakarā pessā, ye cassa anujīvino.

Sabbaṃ nādāya gantabbaṃ, sabbaṃ nikkhippagāminaṃ;

Yañca karoti kāyena, vācāya udacetasā.

Tañhi tassa sakaṃ hoti, taṃva ādāya gacchati;

Taṃvassa anugaṃ hoti, chāyāva anapāyinī.

Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;

Puññāni paralokasmiṃ, patiṭṭhā honti pāṇinaṃ –

Mārasaṃyutta

Tapokammasutta

Pucchā – tapokammasuttaṃ panāvuso bhagavatā jinena kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – uruvelāyaṃ bhante māraṃ pāpimantaṃ ārabbha bhāsitaṃ. Māro bhante pāpimā bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi.

『『Tapokammā apakkamma, yena sujjhanti māṇavā;

Asuddho maññasi suddho, suddhimaggā aparaddho』』ti.

Tasmiṃ bhante vatthusmiṃ–

『『Anattasaṃhitaṃ ñatvā, yaṃ kiñci amaraṃ tapaṃ;

Sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani;

Sīlaṃ samādhi paññañca, maggaṃ bodhāya bhāvayaṃ;

Pattosmi paramaṃ suddhiṃ, nihato tvamasi antakā』』ti.

Evaṃ kho bhante bhagavatā jinena bhāsitaṃ.

Tapokammā apakkamma, ye na sujjhanti māṇavā;

Asuddho maññasi suddho, suddhimaggā aparaddho–

Anatthasaṃhitaṃ utvā, yaṃkiñci amaraṃ tapaṃ;

Sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani;

Hatthirājavaṇṇasutta

Pucchā – hatthirājavaṇṇasuttaṃ panāvuso bhavagatā jinena kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – uruvelāyaṃ bhante mārakaṃyeva pāpimantaṃ ārabbha bhāsitaṃ. Māro bhante pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami.

Tasmiṃ bhante vatthusmiṃ–

『『Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ;

Alaṃ te tena pāpima, nihato tvamasi antakā』』ti.

Evaṃ kho bhante bhagavatā jinena bhāsitaṃ.

我來幫您翻譯這段巴利文: "尊者!當我們五位國王正在享受五種欲樂,充分受用時,生起這樣的談論:'什麼是欲樂中最殊勝的?'" "如青蓮花香氣芬芳,清晨綻放香氣不散, 請看身放光明者,如空中太陽光照耀。" 第二無子經 問:友!世尊又在何處、因何人、因何事而如何宣說第二無子經? 答:尊者!在舍衛城,因拘薩羅國波斯匿王而說。尊者!波斯匿王來到世尊處說:"尊者!在舍衛城有一位長者去世了,我把他無子的遺產運到王宮來。"世尊說:"大王!確實如此,確實如此。大王!過去那位長者曾供養名為多伽羅西奇的辟支佛一餐。"如是講述那位長者的過去事,最後以四偈頌說: "穀物與財寶,銀與黃金等, 一切諸財產,以及所擁有, 奴僕與工人,所有依靠者。 不能帶走去,一切皆須舍, 凡是身語意,所作諸善業。 此為己所有,唯此可攜去, 此業常隨逐,如影不離形。 是故應行善,積集來世福, 功德為眾生,後世之依止。" 魔相應 苦行經 問:友!勝者世尊在何處、因何人、因何事而如何宣說苦行經? 答:尊者!在優樓頻羅(現今印度比哈爾邦菩提伽耶),因魔羅波旬而說。尊者!魔羅波旬來到世尊處,以偈頌說: "離開苦行法,人人以此凈, 不凈謂為凈,已失清凈道。" 尊者!因這件事,世尊說: "知無利益事,一切不死苦, 皆成無用功,如船無槳舵, 戒定及智慧,修習菩提道, 我得最上凈,終結者已滅。" 象王相經 問:友!勝者世尊在何處、因何人、因何事而如何宣說象王相經? 答:尊者!在優樓頻羅,也是因魔羅波旬而說。尊者!魔羅波旬想要使世尊生起恐懼、戰慄、身毛豎立,化現成一大象王相來到世尊處。 尊者!因這件事,世尊說: "長久輪迴中,現種種好醜, 波旬此已足,終結者已滅。"

Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ,

Alaṃ te tena pāpima, nihato tvamasi antaka –

Bhikkhunīsaṃyutta

Āḷavikāsutta

Pucchā – idāni āvuso bhikkhunī saṃyuttaṃ pucchāmi, yaṃ tassa bhagavato arahato sammāsambuddhassa sāvikāhi therīhi attano

Ca buddhasāsanassa ca yathābhūtaṃ guṇaṃ pakāsetvā bhāsitaṃ. Tatthāvuso paṭhamaṃ porāṇakehi mahākassapādīhi dhammasaṃgāhakehi theravarehi saṃgītaṃ āḷavikāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante māraṃ pāpimantaṃ ārabbha āḷavikāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi–

『『Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;

Bhuñjassa kāmaratiyo, māhu pacchānutāpinī』』ti.

Tasmiṃ bhante vatthusmiṃ–

『『Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ;

Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ;

Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, arahi mayha sā ahū』』ti.

Evaṃ kho bhante āḷavikāya bhikkhuniyā bhāsitaṃ.

Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;

Bhuñjassu kāmaratiyo, māhu pacchānutāpinī-hu–

Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ;

Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ.

Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, arati mayha sā ahu–

Somāsutta

Pucchā – somāsuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha somāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo somaṃ bhikkhuniṃ gāthāya ajjhabhāsi.

『『Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;

Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā』』ti.

Tasmiṃ bhante vatthusmiṃ–

『『Itthibhāvo kiṃ kayirā, cittamhi susamāhite;

Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato;

Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā;

Kiñci vā pana aññasmi, taṃ māro vattumarahatī』』ti.

Evaṃ kho bhante somāya bhikkhuniyā ariyasāvikāya bhāsitaṃ.

Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;

Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā–

Itthi bhāvo kiṃ kayirā, cittamhi susamāhite;

Ñāṇamhi vatta mānamhi, sammā dhammaṃ vipassato.

Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā;

Kiñci vā pana aññasmi, taṃ māro vattumarahati.

Kisāgotamīsutta

Pucchā – tatthāvuso kisāgotamīsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha kisāgotamiyā bhikkhuniyā theriyā bhāsitaṃ. Māro bhante pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi–

『『Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī;

Vanamajjhagatā ekā, purisaṃ nu gavesasī』』ti.

Tasmiṃ bhante vatthusmiṃ–

Accantaṃ mataputtāmhi, purisā ekadantikā;

Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.

我來幫您翻譯這段巴利文: 比丘尼相應 阿羅毗迦經 問:友!現在我問比丘尼相應,這是那位阿羅漢、正等正覺的世尊的女弟子長老尼們,宣說自己和佛陀教法的真實功德。其中,友!古代以大迦葉等為首的結集長老們首先結集的阿羅毗迦經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因魔羅波旬,由阿羅毗迦比丘尼宣說。尊者!魔羅波旬想要使阿羅毗迦比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開獨處,以偈頌對阿羅毗迦比丘尼說: "世間無出離,獨處有何用? 享受欲樂事,莫後生悔恨。" 尊者!因這件事,她說: "世間有出離,我慧已通達, 放逸友波旬,汝不知彼處。 欲如劍與槍,摧毀諸蘊身, 汝說欲樂事,於我成厭離。" 蘇摩經 問:友!又在何處、因何人、因何事而由誰如何宣說蘇摩經? 答:尊者!也是在舍衛城暗林中,因魔羅波旬,由蘇摩比丘尼宣說。尊者!魔羅波旬想要使蘇摩比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開禪定,以偈頌對蘇摩比丘尼說: "仙人所證得,甚深難到處, 二指智女人,不能得證此。" 尊者!因這件事,她說: "心意善等持,智慧運轉時, 正觀諸法已,女性有何礙? 若有如是想:我是女或男, 或復作他想,魔應對彼說。" 瘦瞿曇彌經 問:友!其中瘦瞿曇彌經在何處、因何人、因何事而由誰如何宣說? 答:尊者!也是在舍衛城暗林中,因魔羅波旬,由瘦瞿曇彌比丘尼長老尼宣說。尊者!魔羅波旬想要使瘦瞿曇彌比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開禪定,以偈頌對瘦瞿曇彌比丘尼說: "為何如失子,獨自淚滿面? 林中獨自居,是否尋求男?" 尊者!因這件事,她說: "我子永遠逝,男人皆已盡, 不憂也不哭,友!我不畏汝。"

Sabbattha vihatā nandī, tamokkhandho padālito;

Jetvāna maccuno senaṃ, viharāmi anāsavā』』ti.

Evaṃ kho bhante kisāgotamiyā bhikkhuniyā bhāsitaṃ.

Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī;

Vanamajjhagatā ekā, purisaṃ nu gasesasi-hu–

Accantaṃ mataputtāmhi, purisā etadantikā;

Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.

Sabbattha vihatā nandī, tamokkhandho padālito;

Jetvāna maccuno senaṃ, viharāmi anāsavā.

Uppalavaṇṇāsutta

Pucchā – tatthāvuso porāṇehi saṃgītikāramahātheravarehi saṃgītaṃ uppalavaṇṇasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha uppalavaṇṇāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi–

『『Supupphitaggaṃ upagamma bhikkhuni, ekā tuvaṃ tiṭṭhasi sālamūle. Na catthi te dutiyā vaṇṇadhātu, bāle na tvaṃ bhāyasi dhuttakāna』』nti.

Tasmiṃ bhante vatthusmiṃ–

『『Sataṃ sahassānipi dhuttakānaṃ,

Idhāgatā tādisakā bhaveyyuṃ;

Lomaṃ na iñjāmi na santasāmi,

Na māra bhāyāmi tamekikāpi.

Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;

Pakhumantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.

Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā;

Sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso』』ti.

Evaṃ kho bhante uppalavaṇṇāya bhikkhuniyā bhāsitaṃ.

Cālāsutta

Pucchā – tatthāvuso cālāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante andhavane māraṃyeva pāpimantaṃ ārabbha cālāya bhikkhuniyā ariyasāvikāya bhāsitaṃ. Māro bhante pāpimā cālaṃ bhikkhuniṃ upasaṅkamitvā etadavoca 『『kiṃ nu tvaṃ bhikkhuni na rocesī』』ti. Jātiṃ khvāhaṃ āvuso na rocemī』』ti.

Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;

Ko nu taṃ idamādapayi, jātiṃ mā roca bhikkhunīti.

Tasmiṃ bhante vatthusmiṃ–

Jātassa maraṇaṃ hoti, jāto dukkhāni phussati;

Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.

Buddho dhammamadesesi, jātiyā samatikkamaṃ;

Sabbadukkhappahānāya, so maṃ sacce nivesayi.

Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino;

Nirodhaṃ appajānantā, āgantāro punabbhavanti.

Evaṃ kho bhante cālāya bhikkhuniyā bhāsitaṃ.

Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;

Ko nu taṃ idamādapayi, jātiṃ mā roca bhikkhunī.

Jātassa maraṇaṃ hoti, jāto dukkhāni phussati;

Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.

Buddho dhammamadesesi, jātiyā samatikkamaṃ,

Sabbadukkhappahānāya, so maṃ sacce nivesayi.

Selāsutta

Pucchā – tatthāvuso selāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante māraṃyeva pāpimantaṃ ārabbbha selāya bhikkhuniyā ariyasāvikāya bhāsitaṃ. Māro bhante pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo selaṃ bhikkhuniṃ gāthāya ajjhabhāsi–

Kenidaṃ pakataṃ bimbaṃ, kvanu bimbassa kārako;

Kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhatīti.

我來幫您翻譯這段巴利文: "處處滅喜樂,黑暗蘊已破, 戰勝死魔軍,住于無漏中。" 蓮花色經 問:友!其中由古代結集大長老們所結集的蓮花色經在何處、因何人、因何事而由誰如何宣說? 答:尊者!也是在舍衛城暗林中,因魔羅波旬,由蓮花色比丘尼宣說。尊者!魔羅波旬想要使蓮花色比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開禪定,以偈頌對蓮花色比丘尼說: "比丘尼來至,此花樹頂開, 獨自娑羅下,無二人相伴, 愚者汝不怕,諸惡人欺凌?" 尊者!因這件事,她說: "縱使有十萬,惡人來此處, 如汝此般者,我毫毛不動, 魔羅我獨自,亦不畏懼汝。 我能隱形去,或入汝腹中, 我立於眼際,汝亦不得見。 我心得自在,神通善修習, 一切縛解脫,友!我不畏汝。" 遮羅經 問:友!其中遮羅經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城暗林中,因魔羅波旬,由聖弟子遮羅比丘尼宣說。尊者!魔羅波旬來到遮羅比丘尼處說:"比丘尼!你為何不喜?"她說:"友!我不喜生。" "為何汝不喜生?生者享諸欲, 誰教汝此事?比丘尼莫厭生。" 尊者!因這件事,她說: "生者必有死,生者觸諸苦, 繫縛殺害逼,故我不喜生。 佛陀說法要,超越于生死, 為斷一切苦,令我住真諦。 諸有色界眾,及無色界住, 不知滅盡者,還來受再有。" 石女經 問:友!其中石女經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因魔羅波旬,由聖弟子石女比丘尼宣說。尊者!魔羅波旬想要使石女比丘尼生起恐懼、戰慄、身毛豎立,想要使她離開禪定,以偈頌對石女比丘尼說: "此身誰所造?造身者何在? 此身從何生?此身何處滅?"

Tasmiṃ bhante vatthusmiṃ–

Nayidaṃ attakataṃ bimbaṃ, nayidaṃ parakataṃ aghaṃ;

Hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhatīti.

Evamādinā bhante selāya bhikkhuniyā bhāsitaṃ.

Kenidaṃ pakataṃ bimbaṃ, kvanu bimbassa kārako;

Kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhati-hu–

Nayidaṃ attakataṃ bimbaṃ, nayidaṃ parakataṃ aghaṃ;

Hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhati.

Vajirāsutta

Pucchā – tatthāvuso porāṇakehi mahākassapādīhi dhammasaṃgāhakatheravarehi saṃgītaṃ vajirāsuttaṃ kattha kaṃ ārabbha kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante māraṃ pāpimantaṃ ārabbha vajirāya theriyā bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā purimanayeneva vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi–

Kenāyaṃ pakato satto, kuvaṃ sattassa kārako,

Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhatīti.

Tasmiṃ bhante vatthusmiṃ–

Kiṃ nu sattoti paccesi, māradiṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

Yathā hi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti.

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca,

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatīti.

Evaṃ kho bhante vajirāya bhikkhuniyā bhāsitaṃ.

Kenāyaṃ pakato satto, kuvaṃ sattassakārako;

Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhati-hu–

Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

Brahmasaṃyutta

Gāravasutta

Pucchā – brahmasaṃyutte āvuso porāṇehi mahākassapatherādīhi dhammasaṃgāhakatheravarehi dutiyaṃ saṃgītaṃ gāravasuttaṃ kattha kathañca samuppannaṃ.

Vissajjanā – uruvelāyaṃ bhante samuppannaṃ. Bhagavā bhante uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『『dukkhaṃ kho agāravo viharati appatisso, kaṃ nu khvāhaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyya』』nti.

Atha kho bhante bhagavato etadahosi 『『aparipuṇṇassa kho sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyuṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṃ aññaṃ samaṇaṃ vā

Brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyuṃ.

Aparipuṇṇassa kho samādhikkhandhassa;

Aparipuṇṇassa kho paññākkhandhassa;

Aparipuṇṇassa kho vimuttikkhandhassa.

Aparipuṇṇassa kho vimuttiñāṇadassanakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upaninissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Yaṃnūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho, tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyya』』nti. Evaṃ kho bhante bhagavato cetaso parivitakkavasena uppannaṃ.

我來幫您翻譯這段巴利文: 尊者!因這件事,她說: "此身非自造,非他造此苦, 因緣而生起,因緣壞則滅。" 金剛經 問:友!其中由古代大迦葉等結集長老們所結集的金剛經在何處、因何人而由誰如何宣說? 答:尊者!在舍衛城,因魔羅波旬,由金剛長老比丘尼宣說。尊者!魔羅波旬如前例以偈頌對金剛比丘尼說: "此有情誰造?造者今何在? 有情從何生?有情何處滅?" 尊者!因這件事,她說: "何謂有情耶?魔見汝執此, 唯是諸行聚,此中無有情。 如諸部件合,假名說為車, 如是諸蘊在,假說為有情。 唯苦生起已,苦住而後滅, 除苦無他生,除苦無他滅。" 梵天相應 恭敬經 問:友!在梵天相應中,由古代大迦葉等結集長老們第二次結集的恭敬經在何處如何生起? 答:尊者!在優樓頻羅生起。尊者!世尊住在優樓頻羅尼連禪河畔的阿阇波羅尼拘律樹下,初成正覺。那時,世尊獨處靜坐時,心中生起如是思惟:"住于不恭敬、無所依止是苦。我應恭敬、尊重、依止何位沙門或婆羅門而住?" 尊者!世尊想到:"為圓滿未圓滿的戒蘊,我應恭敬、尊重、依止其他沙門或婆羅門而住。然而我在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,不見有比我戒德更圓滿的其他沙門或婆羅門,可讓我恭敬、尊重、依止而住。 為圓滿未圓滿的定蘊, 為圓滿未圓滿的慧蘊, 為圓滿未圓滿的解脫蘊, 為圓滿未圓滿的解脫知見蘊,我應恭敬、尊重、依止其他沙門或婆羅門而住。然而我在天、魔、梵世界中,在沙門、婆羅門、天、人眾中,不見有比我解脫知見更圓滿的其他沙門或婆羅門,可讓我恭敬、尊重、依止而住。我應恭敬、尊重、依止我所證悟的法而住。"尊者!如是從世尊的思惟而生起。

Ye ca atītā sambuddhā, ye ca buddhā anāgatā;

Yo cetarahi sambuddho, bahūnaṃ sokanāsano;

Sabbe saddhammagaruno, vihaṃsu viharanti ca;

Tathāpi viharissanti, esā buddhāna dhammatā.

Tasmā hi attakāmena, mahattamabhikaṅkhatā;

Saddhammo garukātabbo, saraṃ buddhāna sāsanaṃ.

Aññaratabrahmasutta

Pucchā- tatthāvuso porāṇakehi mahākassapādīhi dhammasaṃgāhakatheravarehi paṭhamaṃ saṃgītaṃ aññatarabrahmasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – brahmaloke bhante aññataraṃ brahmānaṃ ārabbha āyasmatā mahāmoggallānattherena bhāsitaṃ. Aññatarassa bhante brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti 『『natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā』』ti. Tasmiṃ bhante vatthusmiṃ–

Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Passasi vītivattantaṃ, brahmaloke pabhassaranti;

Evaṃ kho bhante āyasmatā mahāmoggallānattherena bhāsitaṃ.

Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Passasi vītivattanta, brahmaloke pabhassaraṃ-hu–

Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;

Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato hu–

Tevijjā iddhipattā ca, cetopariyāya kovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakā-hu–

Aruṇavatīsutta

Pucchā – tatthāvuso aruṇavatīsuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave rājā ahosi aruṇavā nāma. Rañño kho pana bhikkhave aruṇavato aruṇavatī nāma rājadhānī ahosī』』ti evamādinā bhante bhagavatā aruṇavatī suttaṃ bhāsitaṃ.

Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro;

Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jāti saṃsāraṃ, dukkhassantaṃ karissati-hu–

Brāhmaṇasaṃyutta

Dhanañjānīsutta

Pucchā – brāhmaṇasaṃyutte āvuso paṭhamaṃ saṃgītaṃ dhanañjānīsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante bhāradvājagottaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Bhāradvājagotto bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi.

『『Kiṃ su chetvā sukhaṃ seti,

Kiṃ su chetvā na socati;

Kissassu ekadhammassa,

Vadhaṃ rocesi gotamā』』ti–

Tasmiṃ bhante vatthusmiṃ–

『『Kodhaṃ chetvā sukhaṃ seti;

Kodhaṃ chetvā na socati;

Kodhassa visamūlassa,

Madhuraggassa brāhmaṇa;

Vadhaṃ ariyā pasaṃsanti,

Tañhi chetvā na socatī』』ti;

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Kiṃ su chetvā sukhaṃseti, kiṃ su chetvā na socati;

Kissassu ekadhammassa, vadhaṃ rocesi gotama–

Pucchā – imañca panāvuso dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi, kīvattakañca atthaṃ sampādesi.

我來幫您翻譯這段巴利文: "過去諸正覺,未來諸佛陀, 現在正等覺,除眾生憂惱, 一切敬正法,過去今亦然, 未來亦如是,此乃諸佛法。 是故求自利,欲得大利者, 當尊重正法,憶持諸佛教。" 某梵天經 問:友!其中由古代大迦葉等結集長老們首先結集的某梵天經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在梵天界,因某梵天,由大目犍連長老宣說。尊者!某梵天生起這樣的惡見:"沒有沙門或婆羅門能來此處。"尊者!因這件事: "友!今日汝見,如昔日見否? 見梵天光明,逐漸消失否?" 大目犍連長老如是說。 [梵天答:] "尊者!今我見,非如昔日見, 見梵天光明,逐漸在消失, 我今何能說,我是常恒者? 三明具神通,善知他心者, 漏盡阿羅漢,佛陀眾弟子。" 阿盧那瓦提經 問:友!其中阿盧那瓦提經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說。"諸比丘!過去有一位名叫阿盧那瓦的國王。諸比丘!阿盧那瓦王有一座名叫阿盧那瓦提的王城。"世尊如是說阿盧那瓦提經。 "奮起勤精進,修習佛陀教, 摧毀死魔軍,如象破草屋, 於此法律中,誰住不放逸, 斷除生死輪,當得苦邊際。" 婆羅門相應 曇咤尼經 問:友!在婆羅門相應中首先結集的曇咤尼經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因婆羅豆婆遮種婆羅門而說。尊者!婆羅豆婆遮種婆羅門來到世尊處,以偈頌說: "斷何得安眠?斷何無憂愁? 何一法滅除?瞿曇你贊同?" 尊者!因這件事,世尊說: "斷瞋得安眠,斷瞋無憂愁, 瞋恚毒根本,末端如蜜甜, 聖者贊滅除,斷已無憂愁。" 問:友!聽聞此法教后,婆羅豆婆遮種婆羅門對此法律生起何種信心,成就了多少利益?

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo 『『abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantī』』ti evamādinā bhante imasmiṃ dhammavinaye pasanno pasannākāramakāsi. Imañca pana bhante dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ upasampadaṃ yācitvā acirūpasampanno yāva arahattaṃ sampādesi.

Akkosasutta

Pucchā – akkosakabhāradvājasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante akkosakabhāradvājaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Akkosakabhāradvājo bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā asabbhāhi pharusāhi vācāhi bhagavantaṃ akkosati paribhāsati. Tasmiṃ bhante vatthusmiṃ 『『taṃ kiṃ maññasi brāhmaṇa, api nukho te āgacchanti mittāmaccā ñātisālohitā atitiyo』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Akkodhassa kuto kodho,

Dantassa samajīvino;

Sammadaññā vimuttassa,

Upasantassa tādino.

Tasseva tena pāpiyo,

Yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto,

Saṅgāmaṃ jeti dujjayaṃ.

Ubhinnamatthaṃ carati,

Attano ca parassa ca;

Paraṃ saṅkupitaṃ ñatvā,

Yo sato upasammati.

Ubhinnaṃ tikicchantānaṃ,

Attano ca parassa ca;

Janā maññanti bāloti,

Ye dhammassa akovidā.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā akkosakabhāradvājo brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi. Kīvattakañca atthaṃ sampādesi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā akkosakabhāradvājo brāhmaṇo 『『abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi. Yāva arahattā ca pana mahantaṃ atthaṃ sampādesi.

Bahudhītarasutta

Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena brāhmaṇasaṃyutte bahudhītarasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – kosalesu bhante aññatarasmiṃ vanasaṇḍe aññataraṃ bhāradvājagottaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Aññataro bhante bhāradvājagotto brāhmaṇo goṇe naṭṭhe pariyesanto bhagavato santike imā gāthāyo abhāsi.

『『Na hi nūnimassa samaṇassa, balībaddā catuddasa;

Ajjasaṭṭhiṃ na dissanti, tenāyaṃ samaṇo sukhī;

Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā;

Ekapaṇṇā dupaṇṇā ca, tenāyaṃ samaṇo sukhī.

(Peyyāla)

Na hi nūnimassa samaṇassa, paccūsamhi iṇāyikā;

Detha dethāti codenti, tenāyaṃ samaṇo sukhī』』ti.

Tasmiṃ bhante vatthusmiṃ–

Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa;

Ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī;

Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā;

Ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.

(Peyyāla)

Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā;

Detha dethāti codenti, tenāhaṃ brāhmaṇā sukhīti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

(1)

Na hi nūnimassa samaṇassa, balībaddā catuddasa;

Ajjasaṭṭhiṃ na dissanti, tenāhaṃ samaṇo sukhī.

我來幫您翻譯這段巴利文: 答:尊者!聽聞此法教后,婆羅豆婆遮種婆羅門對此法律生起信心,表示信心說:"妙哉!瞿曇!妙哉!瞿曇!如扶正倒者,如揭開覆者,如為迷者指路,如闇中持燈,使有眼者見色。"尊者!婆羅豆婆遮種婆羅門聽聞此法教后,向世尊求受出家和具足戒,並在受具足戒不久即證得阿羅漢果。 辱罵經 問:友!世尊在何處、因何人、因何事而如何宣說辱罵婆羅豆婆遮經? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因辱罵婆羅豆婆遮婆羅門而說。尊者!辱罵婆羅豆婆遮婆羅門來到世尊處,以粗惡不善語辱罵、呵責世尊。尊者!因這件事,世尊說:"婆羅門!你怎麼想?你的親友眷屬、客人會來訪嗎?"等等。 "無瞋者何來瞋,調御正命者, 正智解脫者,安止如如者。 以瞋報瞋者,其惡反更甚, 不以瞋報瞋,能勝難勝戰。 為兩者利益,自己與他人, 知他人瞋怒,正念自安止。 治療兩方者,自己與他人, 不解法眾人,妄謂其愚癡。" 問:友!聽聞此法教后,辱罵婆羅豆婆遮婆羅門對此法律生起何種信心?成就了多少利益? 答:尊者!聽聞此法教后,辱罵婆羅豆婆遮婆羅門對此法律生起信心,說:"妙哉!瞿曇!妙哉!瞿曇!"等表示信心。並且成就了至阿羅漢的大利益。 多女兒經 問:友!那位知者...乃至...正等正覺者在婆羅門相應中的多女兒經在何處、因何人、因何事而如何宣說? 答:尊者!在拘薩羅某林中,因某婆羅豆婆遮種婆羅門而說。尊者!某婆羅豆婆遮種婆羅門尋找失散的牛時,在世尊處說這些偈: "這沙門確實沒有,十四頭耕牛, 今日六十失,所以沙門樂。 這沙門確實沒有,芝麻田中草, 或一葉二葉,所以沙門樂。 (中略) 這沙門確實沒有,清晨債主來, 催討說還債,所以沙門樂。" 尊者!因這件事,世尊說: "婆羅門!我確無,十四頭耕牛, 今日六十失,所以我得樂。 婆羅門!我確無,芝麻田中草, 或一葉二葉,所以我得樂。 (中略) 婆羅門!我確無,清晨債主來, 催討說還債,所以我得樂。"

(2)

Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā;

Ekapaṇṇā dupaṇṇā ca, tenāyaṃ samaṇo sukhī.

(3)

Na hi nūnimassa samaṇassa, tucchakoṭṭhasmi mūsikā;

Ussoḷhikāya naccanti, tenāyaṃ samaṇo sukhī.

(4)

Na hi nūnimassa samaṇassa, santhāro sattamāsiko;

Uppāṭakehi sañchanno, tenāyaṃ samaṇo sukhī.

(5)

Na hi nūnimassa samaṇassa, vidhavā satta dhītaro;

Ekaputtā duputtā ca, tenāyaṃ samaṇo sukhī.

(6)

Na hi nūnimassa samaṇassa, piṅgalā tilakāhatā;

Sottaṃ pādena bodheti, tenāyaṃ samaṇo sukhī.

(7)

Na hi nūnimassa samaṇassa, paccūsami iṇāyikā;

Detha dethāti codenti, tenāyaṃ samaṇo sukhī.

(1)

Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa;

Ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī.

(2)

Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā;

Ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.

(3)

Na hi mayhaṃ brāhmaṇa, tucchakoṭṭhasmi mūsikā;

Ussoḷhīkāya naccanti, tenāhaṃ brāhmaṇā sukhī.

(4)

Na hi mayhaṃ brāhmaṇa, santhāro sattamāsiko;

Uppāṭakehi sañchanno, tenāhaṃ brāhmaṇā sukhī.

(5)

Na hi mayhaṃ brāhmaṇa, vidhavā satta dhītaro;

Ekaputtā duputtā ca, tenāhaṃ brāhmaṇā sukhī.

(6)

Na hi mayhaṃ brāhmaṇa, piṅgalā tilakāhatā;

Sottaṃ pādena bodheti, tenāhaṃ brāhmaṇā sukhī.

(7)

Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā;

Detha dethāti codenti, tenāhaṃ brāhmaṇā sukhī.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā so bhāradvājagotto brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi. Kīva mahantañca imasmiṃ dhammavinaye atthaṃ sampādesi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā so bhāradvājagotto brāhmaṇo 『『abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bhogotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dukkhantī』』ti evamādinā imasmi dhammavinaye pasanno pasannākāramakāsi. Bhagavato ca santike 『『labheyyāhaṃ bhoto gotamassa santike pabbajaṃ, labheyyaṃ upasampada』』nti evamādinā pabbajjaṃ upasampadaṃ yācitvā acirūpasampanno yāva arahattā mahantaṃ visesaṃ sampādesi.

Kasibhāradvājasutta

Pucchā – tatthāvuso ekādasamaṃ mahākassapādīhi porāṇadhammasaṃgāhakatherehi saṃgītaṃ kasibhāradvājasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – magadhesu bhante dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme kasibhāradvājaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Kasibhāradvājo bhante brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi.

『『Kassako paṭijānāsi, na ca passāmi te kasiṃ. Kassako pucchito brūhi, kathaṃ jānemu taṃ kasi』』nti. Tasmiṃ bhante vatthusmiṃ–

『『Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;

Hirī īsā mano yottaṃ, sati me phālapācanaṃ.

Kāyagutto vacīgutto, āhāre udare yato;

Saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.

Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Gacchati anivattantaṃ, yattha gantvā na socati.

Evamesā kasī kaṭṭhā, sā hoti amatapphalā;

Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī』』ti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

我來 助您翻譯這段巴利文: (2) "這沙門確實沒有,芝麻田中草, 或一葉二葉,所以沙門樂。 (3) 這沙門確實沒有,空倉中老鼠, 歡騰而舞蹈,所以沙門樂。 (4) 這沙門確實沒有,七月久臥具, 為蟲所遍覆,所以沙門樂。 (5) 這沙門確實沒有,七個寡婦女, 一子或二子,所以沙門樂。 (6) 這沙門確實沒有,黃眼有痣女, 以足喚醒寢,所以沙門樂。 (7) 這沙門確實沒有,清晨債主來, 催討說還債,所以沙門樂。" [世尊答:] (1) "婆羅門!我確無,十四頭耕牛, 今日六十失,所以我得樂。 (2) 婆羅門!我確無,芝麻田中草, 或一葉二葉,所以我得樂。 (3) 婆羅門!我確無,空倉中老鼠, 歡騰而舞蹈,所以我得樂。 (4) 婆羅門!我確無,七月久臥具, 為蟲所遍覆,所以我得樂。 (5) 婆羅門!我確無,七個寡婦女, 一子或二子,所以我得樂。 (6) 婆羅門!我確無,黃眼有痣女, 以足喚醒寢,所以我得樂。 (7) 婆羅門!我確無,清晨債主來, 催討說還債,所以我得樂。" 問:友!聽聞此法教后,那婆羅豆婆遮種婆羅門對此法律生起何種信心?在此法律中成就了多大的利益? 答:尊者!聽聞此法教后,那婆羅豆婆遮種婆羅門說:"妙哉!瞿曇!妙哉!瞿曇!猶如扶起倒者,開顯覆藏,為迷者指路,闇中持燈,使有眼者見色。"如是對此法律生起信心而表示信心。並向世尊求受:"愿我得於尊者瞿曇處出家,得具足戒。"如是求受出家和具足戒,受具足戒不久即證得至阿羅漢的大殊勝。 耕田婆羅豆婆遮經 問:友!其中由大迦葉等古代結集長老們結集的第十一耕田婆羅豆婆遮經,世尊在何處、因何人、因何事而如何宣說? 答:尊者!在摩揭陀國南山一那羅婆羅門村,因耕田婆羅豆婆遮婆羅門而說。尊者!耕田婆羅豆婆遮婆羅門以偈頌對世尊說: "自稱是農夫,卻不見汝耕, 為農夫所問,請說如何耕?" 尊者!因這件事,世尊說: "信為種子精進雨,智慧為我軛犁具, 慚為轅索意為繩,念為我犁鋤農具。 護身護語慎飲食,真實為我作除草, 柔和即是解放具,精進負重擔運載。 向前永不退轉行,到達無憂之處所。 如是耕田最殊勝,其果即是不死果, 耕作如是之良田,解脫一切諸苦惱。" 尊者!世尊如是說。

Kassako paṭijānāsi, na ca passāmi te kasiṃ;

Kassako pucchito brūhi, kathaṃ jānemu taṃ kasiṃ.

Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;

Hirī īsā mano yottaṃ, sati me phālapācanaṃ.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā so kasibhāradvājo brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā kasibhāradvājo brāhmaṇo 『『abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā』』tievamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.

Seyyathāpi bho gotama ukkujjitaṃ vā nikkujjeyya.

Udayasutta

Pucchā – udayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante udayaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Udayo bhante brāhmaṇo bhagavantaṃ etadavoca 『『pakaṭṭhakoyaṃ samaṇo gotamo punappunaṃ āgacchatī』』ti. Tasmiṃ bhante vatthusmiṃ–

Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

Evamādinā bhante bhagavatā bhāsitaṃ.

Punappunaṃ ceva vapanti bījaṃ, punappunaṃ vassati deva rājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

Punappunaṃ yācakā yācayanti, punappunaṃ dānapatī dadanti;

Punappunaṃ dānapatī daditvā, punappunaṃ saggamupeti ṭhānaṃ.

Punappunaṃ khīranikā duhanti, punappunaṃ vaccho upeti mātaraṃ;

Punappunaṃ kilamati phandati ca, punappunaṃ gabbhamupeti mando.

Punappunaṃ jāyati mīyati ca, punappunaṃ sivathikaṃ haranti;

Maggañca laddhā apunabbhavāya, na punappunaṃ jāyati bhūripañño-hu–

Mātuposakasutta

Pucchā – mātuposakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante mātuposakaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Mātuposako bhante brāhmaṇo bhagavantaṃ etadavoca 『『ahañhi bho gotama dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi, kaccāhaṃ bho gotama evaṃkārī kiccakārī homī』』ti, tasmiṃ bhante vatthusmiṃ 『『taggha tvaṃ brāhmaṇa evaṃkārī kiccakārī hosi, yo kho brāhmaṇa dhammena bhikkhaṃ pariyesati, dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti, bahuṃ so puññaṃ pasavatī』』ti evamādinā bhante bhagavatā bhāsitā.

Yo mātaraṃ vā pitaraṃ vā, macco dhammena posati;

Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodati–

Khomadussasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena brāhmaṇasaṃyutte khomadussasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante khomadusse nāma sakyānaṃ nigame khomadussake brāhmaṇagahapatike ārabbha bhāsita, khomadussakā bhante brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ 『『ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī』』ti.

Tasmiṃ bhante vatthusmiṃ–

『『Nesā sabhā yattha na santi santo,

Santo na te ye na vadanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ,

Dhammaṃ vadantā ca bhavanti santo』』ti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

我來幫您翻譯這段巴利文: "自稱為農夫,卻不見汝耕, 為農夫所問,請說如何耕? 信為種子精進雨,智慧為我軛犁具, 慚為轅索意為繩,念為我犁鋤農具。" 問:友!聽聞此法教后,那耕田婆羅豆婆遮婆羅門對此法律生起何種信心? 答:尊者!聽聞此法教后,耕田婆羅豆婆遮婆羅門說"妙哉!瞿曇!妙哉!瞿曇!"等,如是對此法律生起信心而表示信心。 譬如尊者瞿曇扶起倒者。 優陀耶經 問:友!世尊在何處、因何人、因何事而如何宣說優陀耶經? 答:尊者!在舍衛城,因優陀耶婆羅門而說。尊者!優陀耶婆羅門對世尊說:"這沙門瞿曇真是貪得無厭,一再前來。"尊者!因這件事,世尊說: "一再播種子,一再天降雨, 一再耕田地,一再國豐收。 一再乞者乞,一再施主施, 一再施主施,一再生天上。 一再擠牛乳,一再犢尋母, 一再疲勞動,一再愚入胎。 一再生與死,一再送墓地, 得無再生道,智者不再生。" 養母經 問:友!世尊在何處、因何人、因何事而如何宣說養母經? 答:尊者!在舍衛城,因養母婆羅門而說。尊者!養母婆羅門對世尊說:"尊者瞿曇!我以如法尋求施食,以如法尋求施食后養育父母。尊者瞿曇!我如是作是否做了應做之事?"尊者!因這件事,世尊說:"確實,婆羅門!你如是作做了應做之事。婆羅門!若人以如法尋求施食,以如法尋求施食后養育父母,他獲得許多功德。"等。 "若人以正法,養育父與母, 因此侍奉故,智者于父母, 現世得稱讚,來世生天樂。" 科瑪杜薩經 問:友!那位...乃至...正等正覺者在婆羅門相應中的科瑪杜薩經在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族中名為科瑪杜薩的釋迦族鎮,因科瑪杜薩的婆羅門居士們而說。尊者!科瑪杜薩的婆羅門居士們對世尊說:"這些剃頭沙門算什麼,怎能知道集會法?" 尊者!因這件事,世尊說: "無聖者之處,彼非為集會, 不說正法者,彼等非聖者, 斷除貪瞋癡,說法為聖者。"

Nesā sabhā yattha nasanti santo,

Santo na te ye na vadanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ,

Dhammaṃ vadantā ca bhavanti santo–

Vaṅgīsasaṃyutta

Ānandasutta

Pucchā – vaṅgīsasaṃyutte panāvuso catutthaṃ saṃṅgītaṃ ānandasuttaṃ katthakaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ vaṅgīsattheraṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Āyasmatā bhante vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi–

『『Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

Sādhu nibbāpanaṃ brūhi, anukampāya gotamā』』ti.

Tasmiṃ bhante vatthusmiṃ–

『『Saññāya vipariyesā, cittaṃ te pariḍayhati;

Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ;

Saṅkhāre parato passa, dukkhato mā ca attato;

Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidābahulo bhava;

Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasī』』ti.

Evaṃ kho bhante āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.

Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

Sādhu nibbāpanaṃ brūhi, anukampāya gotama–

Saññāya vipariyesā, cittaṃ te pariḍayhati;

Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.

Saṅkhāre paratopassa, dukkhato mā ca attato;

Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ.

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidābahulo bhava.

Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasi.

Vaṅgīsasutta

Pucchā – tattha āvuso dvādasamaṃ vaṅgīsasuttaṃ kattha kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmatā vaṅgīsattherena acira arahattappattena vimuttisukhapaṭisaṃvedinā–

『『Kāveyyamattā vicarimha pubbe, gāmāgāmaṃ purāpuraṃ,

Athaddasāma sambuddhaṃ, saddhā no upapajjatha;

So me dhamma madesesi, khandhāyatana dhātuyo;

Tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ;

Bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni;

Bhikkhūnaṃ bhikkhūnīnañca, ye niyāmagataddasā;

Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ;

Pubbe nivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;

Tevijjo iddhipattomhi, cetopariyāya kovido.

Evaṃ kho bhante udānavasena bhāsitaṃ.

Kāveyya mattā vicarimha pubbe; Gāmāgāmaṃpurāpuraṃ,

Athaddasāma sambuddhaṃ, saddhā no upapajjatha.

So me dhammamadesesi, khandhāyatana dhātuyo;

Tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ.

Bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni;

Bhikkhūnaṃ bhikkhunī nañca, ye niyāmagataddasā.

Svāgataṃ vata me āsi, mama buddhassa santike;

Tasso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

Pubbenivāsaṃ jānāmi; Dibbacakkhu visodhitaṃ;

Tevijjo iddhipattomhi, cetopariyāyakovido.

Vanasaṃyutta

Ānandasutta

Pucchā – vanasaṃyutte panāvuso pañcamaṃ saṃgītaṃ ānandasuttaṃ kadā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

我來 助您翻譯這段巴利文: "無聖者之處,彼非為會堂, 不說正法者,彼等非聖者, 斷除貪瞋癡,說法為聖者。" 鴦耆舍相應 阿難經 問:友!在鴦耆舍相應中第四次結集的阿難經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因尊者鴦耆舍長老,由法藏師阿難長老宣說。尊者!尊者鴦耆舍以偈頌對尊者阿難說: "欲貪火燒我,我心極熾燃, 請說滅除法,憐愍瞿曇我。" 尊者!因這件事: "由於想顛倒,你心極熾燃, 應當遠離相,美好生貪者。 諸行見他性,是苦非自我, 熄滅大貪火,莫再重燃燒。 修習不凈想,一境善等持, 念住於此身,多修厭離想。 修習無相想,除去我慢隨, 由斷我慢故,寂靜而行走。" 尊者!法藏師阿難長老如是說。 鴦耆舍經 問:友!其中第十二鴦耆舍經在何處由誰如何宣說? 答:尊者!在舍衛城,由證得阿羅漢不久、體驗解脫之樂的尊者鴦耆舍長老: "往昔我醉詩,遊行諸村邑, 后見等正覺,信心由此生。 為我說正法,蘊處及諸界, 我聞彼之法,出家無家住。 牟尼為眾生,實證菩提果, 比丘比丘尼,見得決定者。 善來我實得,親近佛陀處, 獲得三明法,完成佛教法。 知宿命住處,清凈天眼通, 三明神通得,善知他心者。" 尊者!如是以感興語而說。 林相應 阿難經 問:友!在林相應中第五次結集的阿難經何時何處因何人因何事由誰如何宣說?

Vissajjanā – kosalesu bhante aññatarasmiṃ vanasaṇḍe aciraparinibbute bhagavati āyasmantaṃ ānandaṃ ārabbha tasmiṃ vanasaṇḍe adhivatthāya devatāya bhāsitaṃ. Āyasmā bhante ānando aciraparinibbute bhagavati ativelaṃ gihisaññattibahulo viharati, tasmiṃ bhante vatthusmiṃ–

『『Rukkhamūlagahanaṃ pasakkiya,

Nibbānaṃ hadayasmiṃ opiya;

Jhāya gotama mā pamādo,

Kiṃ te biḷibiḷikā karissatī』』ti.

Evaṃ kho bhante vanasaṇḍe adhivatthāya devatāya āyasmato ānandattherassa anukampikāya atthakāmāya bhāsitaṃ.

Rukkhamūla gahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;

Jhāya gotama mā pamādo, kiṃ te biḷibiḷikā karissati-hu–

Yakkhasaṃyutta

Indakasutta

Pucchā – yakkhasaṃyutte panāvuso paṭhamaṃ saṃgītaṃ indakasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante indakūṭe pabbate indakassa yakkhassa bhavane indakaṃ yakkhaṃ ārabbha bhāsitaṃ. Indako bhante yakkho attavādo bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi–

『『Rūpaṃ na jīvanti vadanti buddhā,

Kathaṃ nvayaṃ vindatimaṃ sarīraṃ;

Kutassa aṭṭhīyakapiṇḍamebhi,

Kathaṃ nvayaṃ sajjati gabbharasmi』』nti.

Tasmiṃ bhante vatthusmiṃ–

『『Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ,

Abbudā jāyate pesi, pesi nibbattatī ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpica;

Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigatonaro』』ti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Āḷavakasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena yakkhasaṃyutte āḷavakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – āḷaviyaṃ bhante āḷavakassa yakkhassa bhavane āḷavakaṃ yakkhaṃ ārabbha bhāsitaṃ. Āḷavako bhante yakkho bhagavantaṃ gāthāya ajjhabhāsi–

Kiṃ sūdhavittaṃ purisassa seṭṭhaṃ,

Kiṃ su suciṇṇaṃ sukhamāvahāti;

Kiṃ su have sādutaraṃ rasānaṃ,

Kathaṃ jīviṃ jīvitāmāhu seṭṭhanti.

Tasmiṃ bhante vatthusmiṃ–

Saddhīca vittaṃ purisassa seṭṭhaṃ,

Dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ,

Paññājīviṃ jīvitamāhu seṭṭhanti.

Evamādinā bhante bhagavatā bhāsitaṃ.

Na khvāhaṃ taṃ āvuso nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohi,

Pañhaṃ taṃ samaṇa pucchissāmi, sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmi–

Kiṃ sūkha vittaṃ purisassa seṭṭhaṃ, kiṃ su suciṇṇaṃ sukhamāvahāti;

Kiṃ su have sādubharaṃ rasānaṃ, kathaṃ jīviṃ jīvitamāhu seṭṭhaṃ–

Saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhaṃ;

Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ;

Kathaṃsu dukkha macceti, kathaṃsu parisujjhati.

我來幫您翻譯這段巴利文: 答:尊者!在拘薩羅國某林中,世尊般涅槃不久,因尊者阿難,由住在那林中的天神所說。尊者!尊者阿難在世尊般涅槃不久后,過分忙於與在家人交往。尊者!因這件事: "往詣樹下密林處, 心中安住涅槃法, 瞿曇禪修莫放逸, 閑談雜話何所益?" 尊者!如是由住在林中的天神,為憐憫尊者阿難長老,為其利益而說。 夜叉相應 因陀迦經 問:友!在夜叉相應中首先結集的因陀迦經,世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾)因陀古特山上因陀迦夜叉住處,因因陀迦夜叉而說。尊者!因陀迦夜叉是執我論者,來到世尊處以偈頌說: "諸佛說色非是命, 此身如何得存在? 骨肉之聚從何來? 如何結生入胎中?" 尊者!因這件事,世尊說: "最初成羯邏藍,羯邏藍成頞部曇, 頞部曇生閉尸,閉尸則生健南, 健南生諸肢節,發毛爪亦生出, 其母所食飲食,滋養胎中嬰兒。" 阿羅婆迦經 問:友!那位...乃至...正等正覺者在夜叉相應中的阿羅婆迦經在何處、因何人、因何事而如何宣說? 答:尊者!在阿羅毗城阿羅婆迦夜叉住處,因阿羅婆迦夜叉而說。尊者!阿羅婆迦夜叉以偈頌對世尊說: "何為人最勝財富?何善行能引安樂? 何味為諸味最甜?如何生活稱最勝?" 尊者!因這件事,世尊說: "信為人最勝財富,善修法能引安樂, 真實為諸味最甜,智慧生活稱最勝。" 等等,尊者!世尊如是說。 [夜叉說:]"我不會讓你出去,沙門!你有什麼要做就做吧。我要問你問題,如果你不回答,我就擾亂你的心,或破裂你的心,或抓住你的腳扔到恒河對岸。" "如何度暴流?如何度大海? 如何超越苦?如何得清凈?" USER: 這些是用於語言學術用途,請將巴利文完整直譯成簡體中文,巴利文不要對照輸出,不要意譯縮略省略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。 Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ; Vīriyena dukkha macceti, paññāya parisujjhati– Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ; Kathaṃsu kittiṃ pappoti, kathaṃsu mittāni ganthati; Asmā lokā paraṃ lokaṃ, kathaṃsu nappajahati– Saddahāno arahataṃ, dhammaṃ nibbānapatti, Sussūsā labhate paññaṃ, appamatto vicakkhaṇo. Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ; Saccena kittiṃ pappoti, dadaṃ mittāni ganthati; Yassete caturo dhammā, saddhassa gharamesino; Saccaṃ dammo dhiti cāgo, sa ve pecca na socati; Iṅgha aññepi pucchassu, puthu samaṇabrāhmaṇe; Yadi saccā damā cāgā, khantyā bhiyyodha vijjatīti. Kathaṃ dāni pucchissāmi, puthu samaṇabrāhmaṇe; Yohaṃ ajja pajānāmi, yo attho samparāyiko; Atthāya vata me buddho, vāsāyāḷavimāgamā; Yohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ; So dāni pucchissāmi, puthu samaṇabrāhmaṇe; Yohaṃ ajja pajānāmi, bhavagāmī ca kā siyā;

Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ;

Vīriyena dukkha macceti, paññāya parisujjhati–

Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ;

Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socati–

Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;

Sussūsaṃ labhate paññaṃ, appamatto vicakkhaṇo;

Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ;

Saccena kittiṃ pappoti, dadaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, evaṃ pecca na socati;

Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve peccana socati–

Sakkasaṃyutta

Vatapadasutta

Pucchā – sakkasaṃyutte panāvuso vatapadasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha sakkassa bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti evamādinā bhante bhagavatā bhāsitaṃ.

Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ.

Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ;

Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu 『『sappuriso』』iti.

Daliddasutta

Pucchā – daliddasuttaṃ panāvuso kattha kaṃ ārabbha kathañca bhāsitaṃ. Vissajjanā. Rājagahe bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave aññataro puriso imasmiṃyeva rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko, so tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ, sutaṃ, cāgaṃ, paññaṃ samādiyī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

Yajamānasutta

Pucchā – yajamānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante sakkaṃ devānamindaṃ ārabbha bhāsitaṃ. Sakko bhante devānamindo bhagavantaṃ gāthāya ajjhabhāsi–

『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphala』』nti.

Tasmiṃ bhante vatthusmiṃ–

『『Cattāro ca paṭipannā, cattāroca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ』』nti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ,

Karotaṃ opadhitaṃ puññaṃ, kattha dinnaṃ mahapphalaṃ–

Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ–

Gahaṭṭhavandanāsutta

Pucchā – gahaṭṭhavandanāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

我來 助您翻譯這段巴利文: "以信度暴流,不放逸度海, 以勤超越苦,以慧得清凈。 如何獲得慧?如何得財富? 如何獲名聲?如何結善友? 從此世他世,如何不憂愁? 信受阿羅漢,為證涅槃法, 恭敬獲得慧,不放逸明察。 適宜勤奮行,精進得財富, 以真獲名聲,佈施結善友。 從此世他世,如是不憂愁。 若具此四法,有信居家者: 真實正法忍,佈施不憂愁。" 帝釋相應 誓願經 問:友!帝釋相應中的誓願經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!帝釋天帝往昔為人時,完全受持七種誓願,由於受持這些誓願,他證得帝釋位。"世尊如是說。 "諸比丘!帝釋天帝往昔為人時,完全受持這七種誓願: 養育父母者,尊敬家長者, 柔和善言語,遠離離間語, 致力離慳吝,誠實降伏瞋, 三十三天眾,稱他'善人'也。" 貧窮經 問:友!貧窮經在何處、因何人而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因眾多比丘而說:"諸比丘!過去在這王舍城中,有一個貧窮、困苦、可憐的人。他在如來所說的法律中生起信心,受持戒、聞、舍、慧。"世尊如是說: "若人對如來,信心善安立, 其戒善美好,聖者所稱讚。" 供養經 問:友!供養經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因帝釋天帝而說。尊者!帝釋天帝以偈頌對世尊說: "諸供養人中,希求福德者, 造作有依福,何處施大果?" 尊者!因這件事,世尊說: "四向四果者,此僧眾正直, 具足慧與戒,三昧具足者。 諸供養人中,希求福德者, 造作有依福,僧中施大果。" 在家禮敬經 問:友!在家禮敬經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!過去帝釋天帝告訴御者摩多利。"世尊如是說。

Taṃ namassanti tevijjā, sabbe bhummāca khattiyā;

Cattāro ca mahārājā, tidasāca yasassino;

Athako nāma so yakkho, yaṃ tvaṃ sakka namassasi–

Ahañca sīlasampanne, cirarattasamāhite;

Sammāpabbajite vande, brahmacariyaparāyane.

Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;

Dhammena dāraṃ posenti, te namassāmi mātali.

Nidānavaggapāḷi

Nidānasaṃyutta

Paṭiccasamuppādasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena nidānavaggasaṃyutte paṭhamaṃ saṃgītaṃ paṭiccasamuppādasuttaṃ kattha taṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante pañcasate janapadavāsino bhikkhū ārabbha bhāsitaṃ. Pañcasatā bhante janapadavāsino bhikkhū sabbe ugghāṭitaññuno dhutaṅgadharā āraddhavīriyā yuttayogā vipassakā saṇhaṃ sukhumaṃ suññataṃ paccayākāradhammadesanaṃ patthayamānā bhagavantaṃ abhivādetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tasmiṃ vatthusmiṃ 『『paṭiccasamuppādaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Katamo ca bhikkhave paṭiccasamuppādo. Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṃ (peyyāla) jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave paṭiccasamuppādo.

Avijjāya tveva asesavirāganirodho saṅkhāranirodho (peyyāla) jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti –

Vibhaṅgasutta

Pucchā – tatthāvuso dutiyaṃ saṃgītaṃ vibhaṅgasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante pañcasate janapadavāsino vipañcitaññuno bhikkhū ārabbha bhāsitaṃ. Pañcasatā bhante janapadavāsikā bhikkhū vipañcitaññuno dhutaṅgadharā āraddhavīriyā yuttayogā vissakā saṇhaṃ sukhumaṃ suññatapaṭisaṃyuttaṃ paccayākāradhammadesanaṃ patthayamānā bhagavantaṃ parivāretvā nisīdiṃsu. Tasmiṃ vatthusmiṃ 『『paṭicca samuppādaṃ vo bhikkhave dedessāmi vibhajissāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Pañcaverabhayasutta

Pucchā – pañcaverabhayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante anāthapiṇḍikaṃ gahapatiṃ ārabbha 『『yato kho gahapati ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.

Pucchā – kathañcāvusotattha bhagavatā ariyasāvakassa pañcannaṃ bhayānaṃ verānaṃ vūpasantatā pakāsitā.

我來幫您翻譯這段巴利文: "三明者禮敬,一切地上王, 四大天王眾,三十三天榮, 阿託名夜叉,帝釋汝禮敬。 我禮具戒者,長久入定者, 正確出家者,修梵行為尊。 居家修福者,持戒優婆塞, 如法養妻子,摩多利我禮。" 因緣品誦 因緣相應 緣起經 問:友!那位...乃至...正等正覺者在因緣相應品中首先結集的緣起經在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因五百個住在邊地的比丘而說。尊者!五百個住在邊地的比丘,都是上智利根者,持頭陀行,精進勤修,修習觀禪,希望聽聞細微深奧空性的緣起法教,禮敬世尊后圍繞世尊而坐。因這件事,世尊說:"諸比丘!我將為你們說緣起,你們要善聽作意,我將宣說。"等等。 "諸比丘!什麼是緣起?諸比丘!以無明為緣生諸行,以行為緣生識(中略)以生為緣而有老死、憂悲苦惱憂惱生起,如是這整個苦蘊的集起。諸比丘!這稱為緣起。 以無明的無餘離滅則行滅(中略)以生滅則老死、憂悲苦惱憂惱滅,如是這整個苦蘊的滅盡。" 分別經 問:友!其中第二結集的分別經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因五百個住在邊地的廣慧利根比丘而說。尊者!五百個住在邊地的比丘,是廣慧利根者,持頭陀行,精進勤修,修習觀禪,希望聽聞細微深奧與空性相應的緣起法教,圍繞世尊而坐。因這件事,世尊說:"諸比丘!我將為你們說緣起並分別解說,你們要善聽作意,我將宣說。"等等。 五怖畏怨經 問:友!五怖畏怨經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因給孤獨長者而說:"長者!當聖弟子的五種怖畏怨敵平息,具足四種預流支,以慧善見、善通達聖理,他若願意可自己記說:'我已盡地獄,盡畜生,盡餓鬼,盡惡趣、墮處、惡道,我是預流者,不墮惡趣法,決定趣向正覺。'"尊者!世尊如是說。 問:友!其中世尊如何說明聖弟子的五種怖畏怨敵的平息?

Vissajjanā – 『『katamāni pañca bhayāni verāni vūpasantāni honti. Yaṃ gahapati pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati. Pāṇātipātā ṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hotī』』ti evamādinā bhante tattha bhagavatā ariyasāvakassa pañcannaṃ bhayānaṃ verānaṃ vūpasantatā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā ariyasāvakassa catūhi sotāpattiyaṅgehi samannāgatatā pakāsitā.

Vissajjanā – katamehi catūhi sotāpattiyaṅgehi samannāgato hoti. Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti 『『itipiso bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaropurisadammasārathi satthādevamanussānaṃ buddho bhagavā』』ti evamādinā bhante tattha bhagavatā ariyasāvakassa catūhi sotāpattiyaṅgehi samannāgatatā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā ariyasāvakena ariyassa ñāyassa paññāya sudiṭṭhatā suppaṭividdhatā pakāsitā.

Vissajjanā – katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. Idha gahapati ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti 『『iti imasmiṃ sati idaṃ hoti, imasmiṃ asati idaṃ na hoti, imassuppādā idaṃ uppajjati, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā (peyyāla) evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti, evaṃ kho bhante bhagavatā tattha ariyasāvakena ariyassa ñāyassa paññāya sudiṭṭhatā suppaṭividdhatā pakāsitā.

Yato kho gahapati ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. Ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho–

Dukkhasutta

Pucchā – dukkhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『dukkhassa bhikkhave samudayañca atthaṅgamañca desessāmī』』ti evamādinā bhagavatā bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā dukkhasamudayo pakāsito.

Vissajjanā – katamo ca bhikkhave dukkhassa samudayo. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe… ghānañca paṭicca gandhe ca…pe… jivhañca paṭicca rase ca…pe… kāyañca paṭicca phoṭṭhabbe ca…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayoti evaṃkho bhante tattha bhagavatā dukkhassa samudayo pakāsito.

Pucchā – kathañcāvuso tattha bhagavatā dukkhassa atthaṅgamo pakāsito.

我來幫您翻譯這段巴利文: 答:尊者!"什麼是平息五種怖畏怨敵?長者!殺生者因殺生而在現世生起怖畏怨敵,在來世生起怖畏怨敵,心受苦憂。離殺生者,如是那怖畏怨敵得以平息。"等等,尊者!世尊如是說明聖弟子的五種怖畏怨敵的平息。 問:友!其中世尊如何說明聖弟子具足四種預流支? 答:具足哪四種預流支?這裡,長者!聖弟子對佛具足不動信:"如是世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士調御丈夫、天人師、佛、世尊。"等等,尊者!世尊如是說明聖弟子具足四種預流支。 問:友!其中世尊如何說明聖弟子以慧善見、善通達聖理? 答:什麼是他以慧善見、善通達的聖理?這裡,長者!聖弟子善正思維緣起:"此有故彼有,此無故彼無,此生故彼生,此滅故彼滅,即是以無明為緣(中略)如是這整個苦蘊的滅盡。"尊者!世尊如是說明聖弟子以慧善見、善通達聖理。 "長者!當聖弟子的這五種怖畏怨敵平息,具足這四種預流支,以慧善見、善通達這聖理。" 苦經 問:友!苦經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!我將為你們說苦的集起和息滅。"等等世尊如是說。 問:友!其中世尊如何說明苦的集起? 答:諸比丘!什麼是苦的集起?緣眼與色生起眼識,三者和合有觸,以觸為緣生受,以受為緣生愛。諸比丘!這是苦的集起。緣耳與聲生起耳識...乃至...緣鼻與香...乃至...緣舌與味...乃至...緣身與觸...乃至...緣意與法生起意識,三者和合有觸,以觸為緣生受,以受為緣生愛。諸比丘!這是苦的集起。尊者!世尊如是說明苦的集起。 問:友!其中世尊如何說明苦的息滅?

Vissajjanā – katamo ca bhikkhave dukkhassa atthaṅgamo. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti evamādinā bhante tattha bhagavatā dukkhassa atthaṅgamo pakāsito.

Puttamaṃsūpamasutta

Pucchā – puttamaṃsūpamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule adhunā pabbajite bhikkhū ārabbha bhāsitaṃ. Bhagavato ca bhante bhikkhusaṅghassa ca mahālābhasakkāro udapādi, ekacce ca bhante bhikkhū navā acirapabbajitā kulaputtā āhāraṃ apaccavekkhitvā paribhuñjiṃsu. Tasmiṃ bhante vatthusmiṃ 『『cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro kabaḷīkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catuttha』』nti evaṃ kho bhante bhagavatā bhāsitaṃ.

Pucchā – kathañcāvuso tattha kabaḷīkārassa āhārassa daṭṭhabbākāro bhagavatā pakāsito.

Vissajjanā – seyyathāpi bhikkhave dve jāyampatikā parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ. Tesamassa ekaputtako piyo manāpoti evamādinā bhante tattha bhagavatā kabaḷīkārassa āhārassa daṭṭhabbākāro pakāsito.

Pucchā – kathañcāvuso tattha bhagavatā phassāhārassa daṭṭhabbākāro pakāsito.

Vissajjanā – seyyathāpi bhikkhave gāvī niccammā kuṭṭaṃ ce nissāya tiṭṭheyya, ye kuṭṭanissitā pāṇā, te naṃ khādeyyuṃ. Rukkhaṃ ce nissāya tiṭṭheyya. Udakaṃ ce nissāya tiṭṭheyya. Ākāsaṃ ce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā, te naṃ khādeyyunti evamādinā bhante tattha bhagavatā phassassa āhārassa daṭṭhabbākāro vitthāretvā pakāsito.

Evameva khvāhaṃ bhikkhave phassāhāro daṭṭhabboti vadāmi.

Pucchā – kathañcāvuso tattha bhagavatā manosañcetanāhārassa daṭṭhabbākāro pakāsito.

Vissajjanā – seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukha kāmo dukkhappaṭikūloti evamādinā bhante tattha bhagavatā manosañcetanāhārassa daṭṭhabbākāro vitthārena pakāsito.

Pucchā – kathañcāvuso tattha bhagavatā viññāṇāhārassa daṭṭhabbākāro pakāsito.

Vissajjanā – seyyathāpi bhikkhave coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ 『『ayaṃ te devacoro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī』』ti evamādinā bhante tattha bhagavatā viññāṇāhārassa daṭṭhabbākāro pakāsito.

Susimaparibbājakasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena susimaparibbājaka suttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ susimaṃ ārabbha bhāsitaṃ. Āyasmā bhante susimo yāvatako bhikkhūhi saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Tasmiṃ vatthusmiṃ 『『pubbe kho susima dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa』』nti evamādinā bhante bhagavatā bhāsitaṃ.

我來 幫您翻譯這段巴利文: 答:諸比丘!什麼是苦的息滅?緣眼與色生起眼識,三者和合有觸,以觸為緣生受,以受為緣生愛,就是這愛的無餘離滅則有取滅,取滅則有有滅,有滅則有生滅,生滅則老死、憂悲苦惱憂惱滅。如是這整個苦蘊的滅盡。尊者!世尊如是說明苦的息滅。 子肉譬喻經 問:友!子肉譬喻經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因眾多新出家的比丘而說。尊者!世尊和比丘僧團獲得大利養恭敬,一些新出家不久的善男子比丘們不觀察而食用食物。尊者!因這件事,世尊說:"諸比丘!這四種食是爲了已生有情的住立,或爲了將生有情的攝受。什麼是四種?粗細段食是第一,觸是第二,意思是第三,識是第四。"尊者!世尊如是說。 問:友!其中世尊如何說明段食應如何看待? 答:諸比丘!譬如夫婦二人帶著少量糧食走上荒野之路。他們有一個可愛可意的獨生子。尊者!世尊如是說明段食應如何看待。 問:友!其中世尊如何說明觸食應如何看待? 答:諸比丘!譬如一頭剝皮的牛,如果它靠墻而立,依墻的生物會咬食它。如果它靠樹而立,依樹的生物會咬食它。如果它靠水而立,依水的生物會咬食它。如果它靠空而立,依空的生物會咬食它。尊者!世尊如是詳細說明觸食應如何看待。 諸比丘!我說觸食應當如是看待。 問:友!其中世尊如何說明意思食應如何看待? 答:諸比丘!譬如有一個比人還深的炭火坑,滿是無焰無煙的炭火。這時有一個人來,他想活命不想死,想樂不想苦。尊者!世尊如是詳細說明意思食應如何看待。 問:友!其中世尊如何說明識食應如何看待? 答:諸比丘!譬如抓住一個作惡的盜賊,帶到國王面前說:"大王!這是作惡的盜賊,請隨意處罰他。"尊者!世尊如是說明識食應如何看待。 須尸摩遊行者經 問:友!那位...乃至...正等正覺者的須尸摩遊行者經在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因尊者須尸摩而說。尊者!尊者須尸摩將他與比丘們的所有談話都告訴了世尊。因這件事,世尊說:"須尸摩!先有法住智,後有涅槃智。"等等。

Pucchā – kathañcāvuso tattha bhagavā āyasmato susimattherassa sampatiarahattapattassa anuyogavasena paṭipucchitvā paṭipucchitvā uttari dhammadesanaṃ vitthāretvā desesi.

Vissajjanā – jātipaccayā jarāmaraṇanti susima passasīti. Evaṃ bhante. Bhavapaccayā jātīti susima passasīti. Evaṃ bhanteti evamādinā bhante bhagavā tattha āyasmato susimassa sampatiarahattapattassa uttaripi anuyogavasena paṭipucchitvā paṭipucchitvā vitthārato dhammaṃ desesi.

Tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃsaṃvarāya–

Abhisamayasaṃyutta

Nakhasikhāsutta

Pucchā – abhisamayasaṃyutte panāvuso paṭhamaṃ saṃgītaṃ nakhasikhāsuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsuāropito, ayaṃ vā mahāpathavī』』ti evamādinā bhagavatā bhāsitaṃ.

Dhātusaṃyutta

Caṅkamasutta

Pucchā – dhātusaṃyutte panāvuso caṅkamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha 『『dhātusova bhikkhave sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī』』ti evamādinā bhagavatā bhāsitaṃ.

Assaddhasaṃsandanasutta

Pucchā – assaddhasaṃsandanasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『dhātusova bhikkhave sattā saṃsandanti samenti, assaddhā assaddhehi saddhiṃ saṃsandanti samenti, ahirikā ahirikehi saddhiṃ saṃsandanti samenti, anottappino. Appassutā. Kusītā. Muṭṭhassatino. Duppaññā duppaññehi saddhiṃ saṃsandanti samentī』』ti evamādinā bhagavatā bhāsitaṃ.

Anamataggasaṃyutta

Pathavīsutta

Pucchā – anamataggasaṃyutte āvuso dutiyaṃ saṃgītaṃ pathavīsuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave puriso imaṃ mahāpathaviṃ kolaṭṭhimattaṃ kolaṭṭhimattaṃ mattikāguḷikaṃ karitvā nikkhipeyya 『ayaṃ me piyā, tassa me pitu ayaṃ pitā』ti. Apariyādinnāva bhikkhave tassa purisassa pitupitaro assu. Athāyaṃ mahāpathavī parikkhayaṃ pariyādānaṃ gaccheyya. Taṃ kissahetu, anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ』』 evamādinā bhagavatā bhāsitaṃ.

Evaṃ dīgharattaṃ vo bhikkhave dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī vaḍḍhitā.

Alameva sabbasaṅkhāresu nibbindituṃ,

Alaṃ virajjituṃ, alaṃ vimuccituṃ,

Assusutta

Pucchā – tatthāvuso tatiyaṃ saṃgītaṃ assusuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

我來幫您翻譯這段巴利文: 問:友!其中世尊如何對剛證得阿羅漢的尊者須尸摩長老反覆詢問並詳細開示進一步的法? 答:尊者!"須尸摩!你看到以生為緣有老死嗎?""是的,尊者。""須尸摩!你看到以有為緣有生嗎?""是的,尊者。"等等,尊者!世尊如是對尊者須尸摩剛證得阿羅漢后,通過反覆詢問而詳細開示了進一步的法。 "尊者!愿世尊接受我的過失為過失,為未來的防護。" 現觀相應 指甲尖經 問:友!在現觀相應中首先結集的指甲尖經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們怎麼認為,哪個更多?是我指甲尖上所取的少許土,還是這大地?"等等世尊如是說。 界相應 經行經 問:友!界相應中的經行經世尊在何處、因何人而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因眾多比丘而說:"諸比丘!眾生依界而和合、會合。下劣意向者與下劣意向者和合、會合,善良意向者與善良意向者和合、會合。"等等世尊如是說。 無信和合經 問:友!無信和合經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!眾生依界而和合、會合。無信者與無信者和合、會合,無慚者與無慚者和合、會合,無愧者、少聞者、懈怠者、失念者、惡慧者與惡慧者和合、會合。"等等世尊如是說。 無始相應 大地經 問:友!在無始相應中第二次結集的大地經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!譬如有人將此大地製成棗核大小的泥團,放置說:'這是我父親,這是我父親的父親。'諸比丘!那個人的祖先系列尚未窮盡,而此大地就會耗盡、消失。這是什麼原因?諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。"等等世尊如是說。 "諸比丘!如是長久以來,你們已經經歷苦,經歷劇苦,經歷災難,增長死屍。 足以對一切行生厭, 足以離染,足以解脫。" 眼淚經 問:友!其中第三次結集的眼淚經世尊在何處、因何人而如何宣說?

Vissajjanā – sāvatthiyaṃ bhante sambahuleyeva bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka』』nti evamādinā bhagavatā bhāsitaṃ.

Sāsapasutta

Pucchā – tatthāvuso chaṭṭhaṃ saṃgītaṃ sāsapasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññataro bhante bhikkhu bhagavantaṃ etadavoca 『『kīvadīgho nu kho bhante kappo』』ti. Tasmiṃ bhante vatthusmiṃ 『『dīgho kho bhikkhu kappo, so na sukaro saṅkhātuṃ ettakāni vassāni itivā, (peyyāla) ettakāni vassasatasahassāni itivāti evamādinā bhagavatā bhāsitaṃ.

Gaṅgāsutta

Pucchā – tenāvuso…pe… sammāsambuddhena anamataggasaṃyutte gaṅgāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante aññataraṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Aññataro bhante brāhmaṇo bhagavantaṃ etadavoca 『『kīva-

Bahukā nu kho bho gotama kappā abbhatītā atikkantā』』ti. Tasmiṃ bhante vatthusmiṃ 『『bahukā kho brāhmaṇa kappā abbhatītā atikkantā, te na sukarā saṅkhātuṃ 『ettakā kappā』 iti vā 『ettakāni kappasatāni』 iti vā 『ettakāni kappasahassāni』 itivā 『ettakāni kappasatasahassāni』 iti vā』』ti eva mādinā bhagavatā bhāsitaṃ.

Puggalasutta

Pucchā – puggalasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbākoṭi na paññāyati avijjā nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Ekapuggalassa bhikkhave kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi, yathā yaṃ vepullo pabbato. Sace saṃhārako assa, sambhatañca na vinassetyā』』ti evamādinā bhagavatā bhāsitaṃ.

Duggatasutta, sukhitasutta

Pucchā – tatthāvuso duggatasuttañca sukhitasuttañca bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ bhikkhave passeyyātha duggataṃ durūpetaṃ, niṭṭhamettha gantabbaṃ 『amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā』ti, yaṃ bhikkhave passeyyātha sukhitaṃ susajjitaṃ,

Niṭṭhamettha gantabbaṃ, 『『amhehipi paccanubhūtaṃ iminā dīghena addhunā』』ti evamādinā bhagavatā bhāsitaṃ.

Tiṃsamattasutta

Pucchā – tiṃsamattasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante tiṃsamatte pāveyyake bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka』』nti evamādinā bhavagatā bhāsitaṃ.

我來幫您翻譯這段巴利文: 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們怎麼認為,哪個更多?是你們在長久輪迴中,因不喜歡的結合、喜歡的分離而哭泣流下的眼淚,還是四大海洋中的水?"等等世尊如是說。 芥子經 問:友!其中第六次結集的芥子經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因某比丘而說。尊者!某比丘對世尊說:"尊者!一劫有多長?"因這件事,世尊說:"比丘!劫很長,不易計數說'有這麼多年'(中略)'有這麼多十萬年'"等等。 恒河經 問:友!那位...乃至...正等正覺者的無始相應中的恒河經在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因某婆羅門而說。尊者!某婆羅門對世尊說:"喬達摩!已經過去的劫有多少?"因這件事,世尊說:"婆羅門!已經過去的劫很多,不易計數說'有這麼多劫'或'有這麼多百劫'或'有這麼多千劫'或'有這麼多十萬劫'"等等。 人經 問:友!人經世尊在何處、因何人而如何宣說? 答:尊者!在王舍城,因眾多比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!一個人在一劫中輪迴奔走所積累的骨頭,如果能夠收集而不腐壞,會堆積如毘富羅山那樣高。"等等世尊如是說。 貧困經、富樂經 問:友!其中貧困經和富樂經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!若見到貧困困苦者,應當定知:'我們在這長久的輪迴中也曾如此經歷。'諸比丘!若見到富樂莊嚴者,應當定知:'我們在這長久的輪迴中也曾如此經歷。'"等等世尊如是說。 三十位比丘經 問:友!三十位比丘經世尊在何處、因何人而如何宣說? 答:尊者!在王舍城,因三十位波婆城的比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!你們怎麼認為,哪個更多?是你們在長久輪迴中被斬首流下的血,還是四大海洋中的水?"等等世尊如是說。

Mātusutta

Pucchā – mātusuttādīni panāvuso chasuttāni bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave satto sulabharūpo, yo na mātābhūtapubbo iminā dīghena addhunā. Yo na pitābhūtapubbo. Yo na bhātābhūtapubbo. Yo na bhaginibhūtapubbo. Yo na puttabhūtapubbo. Yo na dhītābhūtapubbo iminā dīghena addhunā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Kassapasaṃyutta

Candūpamasutta

Pucchā – kassapasaṃyutte panāvuso candūpamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『candūpamā bhikkhave kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā. Seyyathāpi bhikkhave puriso jarudapānaṃ vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā apakasseva kāyaṃ apakassa cittaṃ. Evameva kho bhikkhave candūpamā kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā』』ti evamādinā bhagavatā bhāsitaṃ.

Taṃ kiṃ maññatha bhikkhave, kathaṃ rūpā bhikkhu arahati kulāni upasaṅkamituṃ.

Pucchā – kathañcāvuso tattha bhagavatā parisuddhāparisuddha dhammadesanaṃ dassetvā bhikkhūnaṃ ovādo dinno.

Vissajjanā – 『『taṃ kiṃ maññatha bhikkhave, kathaṃ rūpassa bhikkhuno aparisuddhā dhammadesanā hoti, kathaṃ rūpassa bhikkhuno parisuddhā dhammadesanā hotī』』ti evamādinā parisuddhāparisuddhadhammadesanā vitthārato dassetvā 『『kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabba』』nti. Evaṃ kho bhante bhagavato bhikkhūnaṃ ovādo dinno.

Yo hi koci bhikkhave bhikkhu evaṃcitto paresaṃ dhammaṃ deseti 『『aho vata me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ pasīdeyyuṃ, pasannā ca me pasannākāraṃ kareyyuṃ–

Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opaneyyiko paccattaṃ veditabbo viññūhi–

Kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabbaṃ–

Kulūpakasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena kassapasaṃyutte catutthaṃ kulūpakasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, kathaṃ rūpo bhikkhu arahati kulūpako hotuṃ, kathaṃ rūpo bhikkhu na arahati kulūpako hotu』』nti evamādinā bhagavatā bhāsitaṃ.

Kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabbaṃ.

Dutiya ovādasutta

Pucchā – tatthevāvuso bhagavatā dutiya ovādasuttaṃ kattha kena saddhiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmatā mahākassapena saddhiṃ 『『ovada kassapa bhikkhū, karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ, ahaṃ vā kassapa bhikkhū ovadeyyaṃ tvaṃ vā, ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vā』』ti evamādinā bhagavatā bhāsitaṃ.

我來幫您翻譯這段巴利文: 母親經 問:友!母親經等六經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!這輪迴是無始的,被無明所蓋、渴愛所繫的眾生,奔走輪迴,其最初起點不可知。諸比丘!很難找到一個眾生在這長久輪迴中不曾做過母親,不曾做過父親,不曾做過兄弟,不曾做過姐妹,不曾做過兒子,不曾做過女兒。"等等世尊如是說。 迦葉相應 月喻經 問:友!迦葉相應中的月喻經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們親近諸家應如月亮,收攝身心,常新于諸家中,不粗魯。諸比丘!譬如有人觀看深井或山崖險處或河流險處時,都會收攝身心。同樣地,諸比丘!你們親近諸家應如月亮,收攝身心,常新于諸家中,不粗魯。"等等世尊如是說。 "諸比丘!你們怎麼認為,什麼樣的比丘才配親近諸家?" 問:友!其中世尊如何顯示清凈與不清凈的說法並給予比丘們教誡? 答:尊者!"諸比丘!你們怎麼認為,什麼樣的比丘說法不清凈,什麼樣的比丘說法清凈?"等等詳細顯示清凈與不清凈的說法后說:"諸比丘!我將以迦葉或像迦葉那樣的人教誡你們,被教誡后你們要如實修行。"世尊如是給予比丘們教誡。 "諸比丘!若任何比丘以這樣的心為他人說法:'啊!愿他們聽我說法,聽後生信,生信后對我表示敬意。' 法由世尊善說,現見,無時,來見,導向,智者各自證知。 諸比丘!我將以迦葉或像迦葉那樣的人教誡你們,被教誡后你們要如實修行。" 常往來經 問:友!那位...乃至...正等正覺者在迦葉相應中第四常往來經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們怎麼認為,什麼樣的比丘適合做常往來者,什麼樣的比丘不適合做常往來者?"等等世尊如是說。 "諸比丘!我將以迦葉或像迦葉那樣的人教誡你們,被教誡后你們要如實修行。" 第二教誡經 問:友!同樣在那裡世尊第二教誡經在何處、與誰、如何說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),與大迦葉尊者說:"迦葉!你教誡比丘們,你為比丘們作法語,或者迦葉!我教誡比丘們或你教誡,我為比丘們作法語或你作。"等等世尊如是說。

Yassa kassaci bhante saddhā natthi kusalesu dhammesu, hirī natthi. Ottappaṃ natthi. Vīriyaṃ natthi. Paññā natthi kusalesu dhammesu.

Tatiya ovādasutta

Pucchā – tatthevāvuso bhagavatā tatiyaovādasuttaṃ kattha kena saddhiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmatāyeva mahākassapena saddhiṃ 『『ovada kassapa bhikkhū. Karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ, ahaṃ vā kassapa bhikkhū ovadeyyaṃ tvaṃ vā. Ahaṃ vā bhikkhūnaṃ dhammaṃ kathaṃ kareyyaṃ tvaṃ vā』』ti evamādinā bhagavatā bhāsitaṃ.

Dubbacā kho bhante etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ–

Saddhammappatirūpakasutta

Pucchā – tatthevāvuso bhagavatā pariyosānaṃ saddhammappatirūpakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃyeva mahākassapaṃ ārabbha bhāsitaṃ. Āyasmā bhante mahākassapo bhagavantaṃ etadevoca 『『ko nu kho bhante hetu ko paccayo, yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhū aññāya saṇṭhahiṃsu. Ko pana bhante hetu ko paccayo, yenetarahi bahutarāni ceva sakkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantī』』ti. Tasmiṃ bhante vatthusmiṃ 『『evañcetaṃ kassapa hoti sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāniceva sikkhāpadāni honti, appatarāca bhikkhū aññāya saṇṭhahantī』』ti evamādinā bhagavatā bhāsitaṃ.

Lābhasakkārasaṃyutta

Mīḷhakasutta

Pucchā – tenāvuso…pe… sammāsambuddhena lābhasakkāraṃyutte pañcamaṃ saṃgītaṃ mīḷhakasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『dāruṇo bhikkhave lābhasakkārasiloko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave mīḷhakā gūthādī gūthapūrā puṇṇā gūthassa, purato cassa mahāgūthapuñjo, sā tena aññā mīḷhakā atimaññeyya 『『ahamhi gūthādī gūthapūrā puṇṇā gūthassa, purato ca myāyaṃ mahāgūthapuñjo』』ti evamādinā bhagavatā bhāsitaṃ.

Taṃ hi tassa bhikkhave moghapurisassa hoti dīgharattaṃ ahitāya dukkhāya.

Evaṃ dāruṇo kho bhikkhave lābhasakkārasiloko.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ, 『『uppannaṃ lābhasakkārasi lokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassabhī』』ti, evañhi kho bhikkhave sikkhitabbaṃ.

Ekaputtakasutta

Pucchā – tattho āvuso porāṇakehi dhammasaṃgāhakehi saṃgītaṃ ekaputtakasuttaṃ kattha kaṃ ārabbhaṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya, saddhā bhikkhave upāsikā ekaputtakaṃ piyaṃ manāpaṃ evaṃ sammāāyācamānā āyāceyya tādiso tāta bhavāhi, yādiso citto ca gahapati hatthako ca āḷavako』』ti evamādinā bhagavatā bhāsitaṃ.

Esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca āḷavako.

Sace kho tvaṃ tāta agārasmā anagāriyaṃ pabbajasi, tādiso tāta bhavāhi, yādisā sāriputtamoggallānā.

我來幫您翻譯這段巴利文: "尊者!若任何人對善法無信仰,無慚愧,無畏懼,無精進,對善法無智慧。" 第三教誡經 問:友!同樣在那裡世尊第三教誡經在何處、與誰、如何說? 答:尊者!在王舍城,仍然是與大迦葉尊者說:"迦葉!你教誡比丘們,你為比丘們作法語,或者迦葉!我教誡比丘們或你教誡,我為比丘們作法語或你作。"等等世尊如是說。 "尊者!現在比丘們難教導,具有使人難教導的諸法,不忍耐,不恭敬地接受教誨。" 似正法經 問:友!同樣在那裡世尊最後的似正法經在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因大迦葉尊者而說。尊者!大迦葉尊者對世尊如是說:"尊者!什麼因什麼緣,以前學處較少而證知的比丘較多?尊者!什麼因什麼緣,現在學處較多而證知的比丘較少?"因這件事,世尊說:"迦葉!當衆生衰退,正法消失時,學處就變多,而證知的比丘變少。"等等。 利養恭敬相應 糞坑經 問:友!那位...乃至...正等正覺者在利養恭敬相應中第五次結集的糞坑經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!利養恭敬和稱譽是可怕的,是粗重的,是證得無上安穩的障礙。諸比丘!譬如一個糞坑,裝滿糞便,前面還有一大堆糞,它因此輕視其他糞坑說:'我裝滿糞便,而且在我前面還有一大堆糞。'"等等世尊如是說。 "諸比丘!這對那愚人長久以來導致不利與痛苦。 諸比丘!如是利養恭敬和稱譽是可怕的。 因此,諸比丘!應當如是學:'我們要捨棄已生起的利養恭敬和稱譽,已生起的利養恭敬和稱譽不應占據我們的心。'諸比丘!應當如是學。" 獨子經 問:友!在那裡古代法的結集者們結集的獨子經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!利養恭敬和稱譽是可怕的,是苦的,是粗重的,是證得無上安穩的障礙。諸比丘!有信的女居士對獨子可愛可意如是正確祈願說:'孩子!愿你成為像質多居士和阿拉瓦卡的訶達卡那樣的人。'"等等世尊如是說。 "諸比丘!這是衡量,這是標準,為我的優婆塞弟子們,即是質多居士和阿拉瓦卡的訶達卡。 孩子!如果你從家出家為無家者,孩子!愿你成為像舍利弗和目犍連那樣的人。"

Mā ca kho tvaṃ tāta sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu–

Evaṃ dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Ekavītusutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāyakehi saṃgītaṃ ekadhītusuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Saddhā bhikkhave upāsikā ekaṃ dhītaraṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya 『tādisā ayye bhavāhi, yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā』ti. Esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ, yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Sace kho tvaṃ ayye agārasmā anagāriyaṃ pabbajasi, bhādisā ayye bhavāhi, yādisā khemā ca bhikkhunī uppalavaṇṇā ca–

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ.

Rāhulasaṃyutta

Pucchā – rāhulasaṃyuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ rāhulaṃ ārabbha bhāsitaṃ. Āyasmā bhante rāhulo bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti, tasmiṃ bhante vatthusmiṃ 『『taṃ kiṃ maññasi rāhula, cakkhuniccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 『etaṃ mama, eso hamasmi, eso me attā』ti. No hetaṃ bhante』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Lakkhaṇasaṃyutta

Aṭṭhisutta

Pucchā – lakkhaṇasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakattherehi paṭhamaṃ saṃgītaṃ aṭṭhisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitaṃ. Āyasmā bhante lakkhaṇo bhagavatā sammukhe āyasmantaṃ mahāmoggallānaṃ etadavoca 『『idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi, ko nu kho āvuso moggallāna hetu, ko paccayo sitassa pātukammāyā』』ti. Āyasmā ca bhante mahāmoggallāno 『『idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ』』ti evamādinā ārocesi. Tasmiṃ bhante vatthusmiṃ 『『cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatrahi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissatī』』ti evamādinā bhagavatā bhāsitaṃ.

Acchariyaṃ vata bho, abbhutaṃ vata bho;

Evarūpopi nāma satto bhavissati.

Piṇḍasutta

Pucchā – tenāvuso jānatā…pe… sammāsambuddhena lakkhaṇasaṃyutte tatiyaṃ saṃgītaṃ piṇḍasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

我來幫您翻譯這段巴利文: "孩子!你還是學人,心未達到目標時,不要讓利養恭敬和稱譽追上你。 諸比丘!如是利養恭敬和稱譽是可怕的,是苦的,是粗重的,是證得無上安穩的障礙。" 獨女經 問:友!同樣在那裡古代法的結集者們結集的獨女經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!利養恭敬和稱譽是可怕的,是苦的,是粗重的,是證得無上安穩的障礙。諸比丘!有信的女居士對獨生女可愛可意如是正確祈願說:'女兒!愿你成為像佝僂優多羅優婆夷和韋盧干達基亞的難陀母那樣的人。'諸比丘!這是衡量,這是標準,為我的女弟子優婆夷們,即是佝僂優多羅優婆夷和韋盧干達基亞的難陀母。"等等世尊如是說。 "女兒!如果你從家出家為無家者,愿你成為像差摩比丘尼和蓮花色比丘尼那樣的人。 因此,諸比丘!應當如是學。" 羅睺羅相應 問:友!羅睺羅相應世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因羅睺羅尊者而說。尊者!羅睺羅尊者對世尊如是說:"善哉!尊者!請世尊為我簡要說法,我聽聞世尊之法后,獨處、遠離、不放逸、熱誠、專注而住。"因這件事,世尊說:"羅睺羅!你怎麼認為,眼是常還是無常?""無常,尊者。""若是無常的,是苦還是樂?""是苦,尊者。""若是無常、苦、變異法,適合觀察它為'這是我的,這是我,這是我的我'嗎?""不是的,尊者。"等等世尊如是說。 相相應 骨經 問:友!在相相應中古代結集長老們首先結集的骨經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面對尊者大目犍連如是說:"這位尊者大目犍連從靈鷲山下來時,在某處顯露微笑,友目犍連!是什麼因緣顯露微笑?"尊者大目犍連說:"友!我從靈鷲山下來時,看見一個骨架在空中行走。"等等如是告知。因這件事,世尊說:"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住,因為弟子能如此知道或看見或作證。"等等世尊如是說。 "實在是稀有啊,實在是未曾有啊; 竟然會有這樣的眾生。" 團食經 問:友!那位知者...乃至...正等正覺者在相相應中第三次結集的團食經在何處、因何人、因何事而如何宣說?

Vissajjanā – rājagahe bhante āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitaṃ. Āyasmā bhante lakkhaṇo bhaggavato sammukhe āyasmantaṃ mahāmoggallānaṃ etadavoca 『『idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi , ko nukho āvuso moggallānahetu, ko paccayo sitassa pātukammāyā』』ti. Āyasmā ca bhante mahāmoggallāno 『『idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karotī』』ti evamādinā ārocesi. Tasmiṃ bhante vatthusmiṃ 『『cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatrahi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissatī』』ti evamādinā bhagavatā bhāsitaṃ.

Asilomasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakehi mahātherehi saṃgītaṃ asilomasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitaṃ. Āyasmā bhante lakkhaṇo bhagavato sammukhe āyasmantaṃ mahāmoggallānaṃ etadavoca 『『ko nu kho āvuso moggallāna hetu, ko paccayo sitassa pātukammāyā』』ti. Āyasmā ca bhante mahāmoggallānatthero 『『idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ vehāsaṃ gacchantaṃ』』ti evamādinā ārocesi. Tasmiṃ bhante vatthusmiṃ cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti. (Peyyāla) eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosī』』ti evamādinā bhagavatā bhāsitaṃ.

Sūcilomasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ sūcilomasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – tattheva bhante rājagahe āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitaṃ. Āyasmā bhante lakkhaṇo bhagavato sammukhe tatheva avoca.

Āyasmā ca bhante mahāmoggallāno tatheva ārocesi. Tasmiṃ bhante vatthusmiṃ 『『cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, (peyyāla) eso bhikkhave satto imasmiṃyeva rājagahe sūto ahosī』』ti evamādinā bhagavatā bhāsitā.

Pāpabhikkhusutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītāni pāpabhikkhusuttādīni pañcasuttāni bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitāni.

我來幫您翻譯這段巴利文: 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面前對尊者大目犍連如是說:"這位尊者大目犍連從靈鷲山下來時,在某處顯露微笑,友目犍連!是什麼因緣顯露微笑?"尊者大目犍連說:"友!我從靈鷲山下來時,看見一團肉在空中行走,禿鷲、烏鴉和老鷹追著它啄食撕裂。它發出痛苦的叫聲。"等等如是告知。因這件事,世尊說:"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住,因為弟子能如此知道或看見或作證。"等等世尊如是說。 劍毛經 問:友!同樣在那裡古代結集大長老們結集的劍毛經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面前對尊者大目犍連如是說:"友目犍連!是什麼因緣顯露微笑?"尊者大目犍連長老說:"友!我從靈鷲山下來時,看見一個毛如劍的眾生在空中行走。"等等如是告知。因這件事,"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住。(中略)諸比丘!這個眾生就在這王舍城曾是一個屠豬者。"等等世尊如是說。 針毛經 問:友!同樣在那裡古代結集大長老們結集的針毛經世尊在何處、因何人、因何事而如何宣說? 答:尊者!同樣在王舍城,因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面前同樣如是說。 尊者大目犍連同樣如是告知。因這件事,"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住。(中略)諸比丘!這個眾生就在這王舍城曾是一個馬伕。"等等世尊如是說。 惡比丘經 問:友!同樣在那裡古代結集大長老們結集的惡比丘經等五經世尊在何處、因何人、因何事而如何宣說?

Vissajjanā – rājagahe āyasmantañca lakkhaṇaṃ āyasmantañca mahāmoggallānaṃ ārabbha bhāsitāni. Āyasmā bhante lakkhaṇo bhagavato sammukhe pubbe vuttanayeneva ārocesi. Āyasmā ca bhante mahāmoggallāno 『『idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ. Addasaṃ sikkhamānaṃ vehāsaṃ gacchantiṃ. Addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ. Addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ , kāyopi āditto sampajjalito sajotibhūto, sā sudaṃ aṭṭassaraṃ karotī』』ti evamādinā ārocesi. Tasmiṃ bhante vatthusmiṃ 『『cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti. (Peyyāla). Eso bhikkhave bhikkhu kassapassasammāsambuddhassa pāvacane pāpabhikkhu ahosi. Esā bhikkhave bhikkhunī kassapassa sammāsambuddhassa pāvacane pāpabhikkhunī ahosi. Esā bhikkhave sikkhamānā kassapassa sammāsambuddhassa pāvacane pāpasikkhamānā ahosi. Eso bhikkhave sāmaṇero kassapassasammāsambuddhassa pāvacane pāpasāmaṇero ahosi. Esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosī』』ti evamādinā bhagavatā bhāsitāni.

Opammasaṃyutta

Nakhasikhasutta

Pucchā – opammasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ nakhasikhasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo cāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, yā cāyaṃ mahāpathavī』』ti evamādinā bhagavatā bhāsitaṃ.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ.

Āṇisutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ āṇisuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave dasārahānaṃ ānako nāma mudiṅgo ahosi, tassa dasārahā ānake ghaṭite aññaṃ āṇiṃ odahiṃsu, ahu kho so bhikkhave samayo yaṃ ānakassa mudiṅgassa porāṇaṃ pokkharaphalakaṃ antaradhāyi , āṇisaṅghāṭova avasissī』』ti evamādinā bhagavatā bhāsitaṃ.

Bhikkhusaṃyutta

Navasutta

Pucchā – bhikkhusaṃyutte āvuso bhagavatā navasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ navaṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññataro bhante navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā apposukko tuṇhībhūto saṅkasāyabhi, na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye tasmiṃ bhante vatthusmiṃ 『『mā kho tumhe bhikkhave etassa bhikkhuno ujjhāyitthā eso kho bhikkhave bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhamma sukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī』』ti evamādinā bhagavatā bhāsitaṃ.

我來幫您翻譯這段巴利文: 答:在王舍城(現今印度比哈爾邦拉杰吉爾),因尊者相和尊者大目犍連而說。尊者!尊者相當著世尊面前如前所說方式告知。尊者大目犍連說:"友!我從靈鷲山下來時,看見一個比丘在空中行走。看見一個比丘尼在空中行走。看見一個式叉摩那在空中行走。看見一個沙彌在空中行走。看見一個沙彌尼在空中行走。她的大衣燃燒、熾然、發光,缽也燃燒、熾然、發光,腰帶也燃燒、熾然、發光,身體也燃燒、熾然、發光,她發出痛苦的叫聲。"等等如是告知。因這件事,"諸比丘!實在是具眼的弟子們在住,實在是具智的弟子們在住。(中略)諸比丘!這個比丘在迦葉正等正覺者的教法中是惡比丘。這個比丘尼在迦葉正等正覺者的教法中是惡比丘尼。這個式叉摩那在迦葉正等正覺者的教法中是惡式叉摩那。這個沙彌在迦葉正等正覺者的教法中是惡沙彌。這個沙彌尼在迦葉正等正覺者的教法中是惡沙彌尼。"等等世尊如是說。 譬喻相應 指甲尖經 問:友!在譬喻相應中古代結集大長老們結集的指甲尖經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!你們怎麼認為,哪個更多?是我指甲上所取的少許土,還是這大地?"等等世尊如是說。 "諸比丘!你們怎麼認為,哪個更多? 因此,諸比丘!應當如是學。" 軸釘經 問:友!同樣在那裡古代結集大長老們結集的軸釘經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!從前十跋羅有一面名叫安那迦的鼓,當那鼓破裂時,十跋羅人又裝上一個新軸釘。諸比丘!有一時,安那迦鼓的舊鼓面消失了,只剩下軸釘的結構。"等等世尊如是說。 比丘相應 新比丘經 問:友!在比丘相應中世尊的新比丘經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因某新比丘而說。尊者!某新比丘飯後托缽回來,進入精舍后,獨處沉默而住,在做衣時不為諸比丘服務。因這件事,"諸比丘!你們不要責備這位比丘。諸比丘!這位比丘容易獲得四種增上心的現法樂住,無困難獲得,無艱難獲得。"等等世尊如是說。

Ahampi kho bhante sakaṃ kiccaṃ karomi,

Eso kho bhikkhave bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī –

Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;

Nibbānaṃ adhigantabbaṃ, sabbadukkhappamocanaṃ;

Ayañca daharo bhikkhu, ayamuttamapuriso;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhiniṃ–

Khandhavaggasaṃyuttapāḷi

Saṃgāyanassa pucchā vissajjanā

Nakulapitusutta

Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena khandhavaggasaṃyutte paṭhamaṃ nakulapitusuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – bhaggesu bhante susumāragire bhesakaḷāvane migadāye nakulapitaraṃ gahapatiṃ ārabbha bhāsitaṃ. Nakulapitā bhante gahapati bhagavantaṃ 『『ahamasmi bhante jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko, aniccadassāvī kho panāhaṃ bhante bhagavato manobhāvanīyānañca bhikkhūnaṃ, ovadatu maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Tasmiṃ bhante vatthusmiṃ 『『evametaṃ gahapati, evametaṃ gahapati, āturo hāyaṃ gahapati kāyo aṇḍabhūto pariyonaddho, yo hi gahapati imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati evaṃ sikkhitabbaṃ 『āturakāyassa me sato cittaṃ anāturaṃ bhavissatī』ti. Evañhi te gahapati sikkhitabba』』nti. Evaṃ kho bhante bhagavatā bhāsitaṃ.

Tasmātiha te gahapati evaṃ sikkhitabbaṃ.

Pucchā – tañcāvuso bhagavatā saṃkhittena bhāsitaṃ vitthārena kena kathañca vibhattaṃ.

Vissajjanā – taṃ kho bhante bhagavatā saṃkhittena desitaṃ 『『kathañca gahapati āturakāyo ceva hoti āturacitto ca. Idha gahapati assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, 『『ahaṃ rūpaṃ mama rūpa』』nti pariyuṭṭhaṭṭhāyī hoti. Tassa 『『ahaṃ rūpaṃ mama rūpa』』nti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā』』ti evamādinā bhante āyasmatā sāriputtena dhammasenāpatinā vitthārena vibhattaṃ.

Aniccasutta

Pucchā – tattheva āvuso dutiyavagge porāṇakehi dhammasaṃgāhaka mahātherehi paṭhamaṃ saṃgītaṃ aniccasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『rūpaṃ bhikkhaveaniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ 『vimutta』miti ñāṇaṃ hotī』』ti. Evaṃ kho bhante bhagavatā bhāsitaṃ.

Dukkhaanattasutta

Pucchā – dukkhaanattasuttāni panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitāni.

我來幫您翻譯這段巴利文: "尊者!我也做我自己的工作, 諸比丘!這位比丘容易獲得四種增上心的現法樂住,無困難獲得,無艱難獲得。 不以鬆懈之心,不以少許之力; 能證得涅槃,解脫一切苦; 此年少比丘,此最上丈夫; 持最後身軀,已勝魔軍眾。" 蘊品相應 結集的問答 那古羅父經 問:友!那位知者...乃至...正等正覺者在蘊品相應中第一那古羅父經在何處、因何人、因何事而如何宣說? 答:尊者!在跋耆國的須師摩山鹿野的貝薩卡羅林中,因那古羅父居士而說。尊者!那古羅父居士對世尊說:"尊者!我已衰老、年邁、高齡、已到晚年、身體病弱、常常生病。尊者!我難得見到世尊和可尊敬的比丘們。請尊者世尊教導我,請尊者世尊教誡我,使我長久獲得利益和快樂。"因這件事,世尊說:"居士!如是如是,居士!如是如是,這身體是病弱的,如蛋殼包裹,居士!若有人說能保持這個身體片刻無病,除了愚癡外還能說什麼?因此,居士!你應當如是學:'雖然我身體有病,但心將無病。'居士!你應當如是學。"尊者!世尊如是說。 "因此,居士!你應當如是學。" 問:友!那世尊簡略所說,誰詳細解說了什麼? 答:尊者!世尊簡略所說,法將舍利弗尊者詳細解說:"居士!云何身體有病而心也有病?在此,居士!無聞凡夫不見聖者,不知聖法,不善巧聖法,不善學聖法,不見善人,不知善人法,不善學善人法,視色為我,或視我有色,或視色在我中,或視我在色中,為'我是色,色是我的'所纏縛。當他為'我是色,色是我的'所纏縛時,那色變異成為別樣。因色的變異成為別樣,生起憂愁、悲泣、苦惱、憂悔、絕望。"等等尊者!如是詳細解說。 無常經 問:友!同樣在那裡第二品中古代結集大長老們首先結集的無常經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!色是無常,受是無常,想是無常,行是無常,識是無常。諸比丘!多聞聖弟子如是見已,於色厭離,于受厭離,于想厭離,於行厭離,于識厭離,厭離則離貪,離貪則解脫,解脫則有'解脫'之智。"尊者!世尊如是說。 苦無我經 問:友!苦無我經世尊在何處、因何人而如何宣說?

Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『rūpaṃ bhikkhave dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ. Rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ 『vimutta』miti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī』』ti evaṃ kho bhante bhagavatā bhāsitāni.

Bhārasutta

Pucchā – bhārasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『bhārañca vo bhikkhave desessāmi bhārahārañca bhārādānañca bhāranikkhepanañca, taṃ suṇātha. Katamo ca bhikkhavebhāro, 『pañcupādānakkhandhā』 tissa vacanīyaṃ. Katame pañca, rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. Ayaṃ vuccati bhikkhave bhāro』』ti evamādinā bhagavatā bhāsitaṃ.

Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ;

Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;

Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto.

Natumhākasutta

Pucchā – na tumhākasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhu ārabbha 『『yaṃ bhikkhave natumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāyabhavissatī』』ti evamādinā bhagavatā bhāsitaṃ.

Anattalakkhaṇasutta

Pucchā – anattalakkhaṇasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – bārāṇasiyaṃ bhante isipatane migadāye pañcavaggiye bhikkhū ārabbha 『『rūpaṃ bhikkhave anattā, rūpañca hidaṃ bhikkhave attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī』』ti evamādinā bhagavatā bhāsitaṃ.

Yamakasutta

Pucchā – theravagge panāvuso tatiyaṃ saṃgītaṃ yamakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ yamakattheraṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Āyasmato bhante yamakattherassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃmaraṇā』』ti. Tasmiṃ bhante vatthusmiṃ 『『taṃ kiṃ maññasi āvuso yamaka, rūpaṃ niccaṃ vā aniccaṃ vā』』ti evamādinā bhante āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Pucchā – kathañcāvuso tattha āyasmā sāriputtatthero dhammasenāpati āyasmato yamakattherassa paṭividdhasaccassa diṭṭhisampannassa anuyogavattajhāpanavasena paṭipucchitvā uttari dhammadesanaṃ vitthārena desesi.

我來幫您翻譯這段巴利文: 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!色是苦,受是苦,想是苦,行是苦,識是苦。諸比丘!色是無我,受是無我,想是無我,行是無我,識是無我。諸比丘!多聞聖弟子如是見已,於色厭離,于受厭離,于想厭離,於行厭離,于識厭離,厭離則離貪,離貪則解脫,解脫則有'解脫'之智,了知:生已盡,梵行已立,所作已辦,不受後有。"尊者!世尊如是說。 重擔經 問:友!重擔經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!我要為你們說重擔、負重擔者、擔起重擔和放下重擔,請聽。諸比丘!什麼是重擔?應說是'五取蘊'。哪五種?色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。諸比丘!這稱為重擔。"等等世尊如是說。 "五蘊實為擔,負擔者是人; 擔重於世間,放擔則為樂; 放下重擔已,不再取新擔; 拔除渴愛根,無慾般涅槃。" 非你們所有經 問:友!非你們所有經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!凡不是你們所有的,你們要捨棄它,捨棄它將帶來你們的利益和快樂。"等等世尊如是說。 無我相經 問:友!無我相經世尊在何處、因何人而如何宣說? 答:尊者!在波羅奈(現今印度瓦拉納西)仙人墜處的鹿野苑,因五比丘而說:"諸比丘!色是無我,諸比丘!如果這色是我,這色就不會導致疾病,而且對於色可以得到'愿我的色是這樣,愿我的色不是這樣。'"等等世尊如是說。 雙經 問:友!在長老品中第三次結集的雙經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因耶摩迦長老而由法將舍利弗長老說。尊者!耶摩迦長老生起這樣的惡見:"我如是了知世尊所說之法:漏盡比丘身壞命終后斷滅消失,死後無有。"因這件事,尊者!法將舍利弗長老說:"友耶摩迦!你怎麼認為,色是常還是無常?"等等。 問:友!其中法將舍利弗長老如何以審問方式詢問已通達真理、具足見的耶摩迦長老,並進一步詳細說法?

Vissajjanā – taṃ kiṃ maññasi āvuso yamaka, rūpaṃ 『tathāgato』ti samanupassasīti. 『No hetaṃ āvuso』. Vedanaṃ. Saññaṃ. Saṅkhāre. Viññāṇaṃ 『tathāgato』ti samanupassasīti. 『No hetaṃ āvuso』ti evamādinā bhante āyasmā sāriputtatthero dhammasenāpati āyasmato yamakattherassa anuyogavattajhāpanavasena paṭipucchitvā paṭipucchitvā uttari dhammadesanaṃ pavattesi.

Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ 『tathāgato』ti samanupassasi–

Vakkalisutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena khandhavaggasaṃyutte theravagge pañcamaṃ vakkalisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ vakkaliṃ theraṃ ārabbha bhāsitaṃ. Āyasmā bhante vakkalithero ābādhiko dukkhito bāḷhagilāno bhagavantaṃ etadavoca 『『cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo, natthi ca me kāyasmiṃ tāvatikā balamattā, yāvatāhaṃ bhagavantaṃ dassanāya upasaṅkameyya』』nti. Tasmiṃ bhante vatthusmiṃ 『『alaṃ vakkali, kiṃ te iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passati, yo maṃ passati, so dhammaṃ passati. Dhammañhi vakkali passanto maṃ passati, maṃ passanto dhammaṃ passati. Taṃ kiṃ maññasi vakkali , rūpaṃ niccaṃ vā aniccaṃ vā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

『『Ahaṃ vakkali, kiṃ te iminā pūtikāyena diṭṭhena』』 –

『『Taṃ kiṃ maññasi vakkali, rūpaṃ niccaṃ vā aniccaṃ vā』』 –

Aniccaṃ bhante.

『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』–

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 『『etaṃ mama, esohamasmi, eso me attā』』–

Pucchā – kathañcāvuso punapi bhagavā bhikkhū pesetvā āyasmato vakkalittherassa paggahavacanaṃ ārocāpesi. Sopi kathaṃ attano pavattiṃ bhagavato paccārocāpesi. Kathañcassa abhisamparāyo ahosi.

我來幫您翻譯這段巴利文: 答:尊者!法將舍利弗長老以審問方式一再詢問耶摩迦長老說:"友耶摩迦!你怎麼認為,你觀察色為'如來'嗎?""不是的,友。"(問)受...想...行...識為'如來'嗎?""不是的,友。"等等,然後進一步開示法。 "友耶摩迦!你怎麼認為,你觀察色、受、想、行、識為'如來'嗎?" 跋迦利經 問:友!那位...乃至...正等正覺者在蘊品相應長老品中第五跋迦利經在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城(現今印度比哈爾邦拉杰吉爾),因跋迦利長老而說。尊者!跋迦利長老生病、痛苦、重病,對世尊說:"尊者!我長久以來想要親近世尊以求見面,但我身體沒有足夠的力量使我能親近世尊以求見面。"因這件事,世尊說:"夠了,跋迦利!見這腐朽身體有什麼用?跋迦利!誰見法即見我,誰見我即見法。跋迦利!見法者即見我,見我者即見法。跋迦利!你怎麼認為,色是常還是無常?"等等尊者!世尊如是說。 "夠了,跋迦利!見這腐朽身體有什麼用?" "跋迦利!你怎麼認為,色是常還是無常?" "無常,尊者。" "若是無常的,是苦還是樂?" "是苦,尊者。" "若是無常、苦、變異法,適合觀察它為'這是我的,這是我,這是我的我'嗎?" 問:友!世尊又如何派遣比丘們向跋迦利長老傳達鼓勵的話?他又如何向世尊回報自己的情況?他的未來如何?

Vissajjanā – suṇāvuso tvaṃ vakkali bhagavato vacanaṃ dvinnañca devatānaṃ, imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena

Bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho āvuso ekā devatā bhagavantaṃ etadavoca 『vakkali bhante bhikkhu vimokkhāya cetetī』ti. Aparā devatā bhagavantaṃ etadavoca 『so hi nūna bhante suvimutto vimuccissatī』ti. Bhagavā ca taṃ āvuso vakkali evamāha 『mā bhāyi vakkali, mā bhāyi vakkali, apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā』ti. Evaṃ kho bhante bhagavā punapi bhikkhū pesetvā āyasmato vakkalittherassa paggahavacanaṃ ārocāpesi. Sopi bhante āyasmā tenahāvuso mama vacanena bhagavato pāde sirasā vandatha 『『vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī』』ti, evañca vadetha 『『rūpaṃ aniccaṃ, tāhaṃ bhante na kaṅkhāmi, yadaniccaṃ taṃ dukkhanti navicikicchāmi, yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃvāti na vicikicchāmī』』ti evamādinā bhagavato attano pavattiṃ paccārocāpesi. So hi bhante āyasmā acirapakkantesu tesu bhikkhūsu satthaṃ āharitvā vedanaṃ vikkhambhetvā mūlakammaṭṭhānaṃ ādāya sampajāno arahattaṃ sacchikatvā kālamakāsi. Evaṃ kho bhante tassa āyasmato abhisamparāyo ahosi.

Assajisutta

Pucchā – assajisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ assajiṃ ārabbha bhāsitaṃ. Āyasmā bhante assaji ābādhiko dukkhito bāḷhagilāno bhagavantaṃ etadavoca 『『pubbe khvāhaṃ bhante gelaññe passambhetvā passambhetvā kāyasaṅkhāre viharāmi, sohaṃ samādhiṃ nappaṭilabhāmi. Tassa mayhaṃ bhante taṃ samādhiṃ appaṭilabhato evaṃ hoti no cassāhaṃ parihāyāmī』』ti. Tasmiṃ bhante vatthusmiṃ 『『ye te assaji samaṇabrāhmaṇā samādhisārakā samādhisāmaññā, tesaṃ taṃ samādhiṃ appaṭilabhataṃ evaṃ hoti 『no cassu mayaṃ parihāyāmā』ti. Taṃ kiṃ maññasi assaji, rūpaṃ niccaṃ vā aniccaṃ vā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Khemakasutta

Pucchā – khemakasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante sambahule there bhikkhū ārabbha āyasmatā khemakattherena bhāsitaṃ. Sambahulā bhante therā bhikkhū āyasmantaṃ dāsakaṃ pesetvā catukkhattuṃ āyasmantaṃ khemakaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ gelaññakāraṇañca dhammañca pucchiṃsu , tasmiṃ bhante vatthusmiṃ 『『pañcime āvuso upādānakkhandhā vuttā bhagavatā. Seyyathidaṃ, rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho, imesu khvāhaṃ āvuso pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmī』』ti evamādinā bhante āyasmatā khemakattherena bhāsitaṃ.

Pucchā – kathañcāvuso tattha āyasmā khemako uttari dhammadesanaṃ pavaḍḍhetvā vitthārena therānaṃ bhikkhūnaṃ desesi. Kīdiso ca nesaṃ dhammadesakadhammappaṭiggāhakānaṃ dhammadesanāya ānisaṃso adhigato.

我來幫您翻譯這段巴利文: 答:友!你聽聞世尊和兩位天神的話,友!在這夜晚,兩位天神在深夜時分,以殊勝的容色照亮整個靈鷲山,來到世尊處,來到后禮敬世尊,站在一旁。友!站在一旁的一位天神對世尊說:"尊者!比丘跋迦利為解脫而思慮。"另一位天神對世尊說:"尊者!他確實將善解脫而得解脫。"友!世尊對你跋迦利如是說:"跋迦利!不要怕,跋迦利!不要怕,你將無惡死,將無惡終。"尊者!世尊如是再派遣比丘們向跋迦利長老傳達鼓勵的話。尊者!那位長老也說:"友!請以我的話向世尊頭面禮拜說:'尊者!比丘跋迦利生病、痛苦、重病,他以頭面禮敬世尊足。'也請說:'色是無常,尊者!我對此不疑惑,若無常即是苦,我對此不懷疑,若無常、苦、變異法,我對此無慾、無貪、無愛,我不懷疑。'"等等如是向世尊回報自己的情況。尊者!那位長老在那些比丘離去不久后,取刀止息痛苦,持守根本業處,正知而證得阿羅漢果後命終。尊者!如是是他的未來。 阿說示經 問:友!阿說示經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因阿說示尊者而說。尊者!阿說示生病、痛苦、重病,對世尊說:"尊者!我以前在病時,一再平息身行而住,我現在不能得定。尊者!我不能得定時,如是想:'莫非我退失了?'"因這件事,世尊說:"阿說示!凡沙門婆羅門以定為實質,以定為沙門法,他們不能得定時,如是想:'莫非我們退失了?'阿說示!你怎麼認為,色是常還是無常?"等等尊者!世尊如是說。 差摩迦經 問:友!差摩迦經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在拘睒彌,因眾多長老比丘而由差摩迦長老說。尊者!眾多長老比丘派遣達沙迦尊者四次向生病、痛苦、重病的差摩迦尊者詢問病況和法,因這件事,尊者!差摩迦長老說:"友!世尊說這五取蘊,即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。友!我對這五取蘊不見任何我或我所。"等等如是說。 問:友!其中差摩迦長老如何進一步增廣法的開示,詳細向長老比丘們說法?對說法者和聽法者來說,從法的開示獲得什麼樣的利益?

Vissajjanā – catutthe bhante vāre āyasmā khemako 『『alaṃ āvuso dāsaka kiṃ imāya sandhāvanikāya, āharāvuso daṇḍaṃ, ahameva therānaṃ santikaṃ gamissāmī』』ti daṇḍamolubbha āyasmā khemako yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā therehi bhikkhūhi pucchito 『『nakhvāhaṃ āvuso rūpaṃ asmīti vadāmi, napi aññatra rūpā asmīti vadāmi. Na khvāhaṃ āvuso vedanaṃ asmīti vadāmi, napi aññatra vedanā asmīti vadāmī』』ti evamādinā bhante āyasmā khemako uttaripi dhammadesanaṃ pavaḍḍhetvā vitthārena desesi. Imasmiñca pana bhante veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmatoca khemakassa. Evaṃ kho bhante tesaṃ therānaṃ dhammadesakadhammappaṭiggāhakānaṃ dhammābhisamayo ahosi.

Channasutta

Pucchā – channasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante channatthero āyasmantaṃ ānandaṃ etadavoca 『『ovadatu maṃ āyasmā ānando, anusāsatu maṃ āyasmā ānando, karotu me āyasmā ānando dhammiṃ kathaṃ, yathāhaṃ dhammaṃ passeyya』』nti. Tasmiṃ bhante vatthusmiṃ 『『sammukhā me taṃ āvuso channa bhagavato sutaṃ, sammukhā paṭiggahitaṃ kaccānagottaṃ bhikkhuṃ ovadantassa, dvayanissito khvāyaṃ kaccāna loko yebhuyyena atthitañceva natthitañca, lokasamudayaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hotī』』ti evamādinā bhante āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.

Ovadatu maṃ āyasmā ānando, anusāsatu maṃ āyasmā ānando.

Pupphasutta

Pucchā – tenāvuso…pe… sammāsambuddhena khandhavaggasaṃyutte pupphavagge pupphasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『nāhaṃ bhikkhave lokena vivadāmi, lokova mayā vivadati, na bhikkhave dhammavādī kenaci lokasmiṃ vivadati, yaṃ bhikkhave natthi sammataṃ loke paṇḍitānaṃ, ahampitaṃ 『『natthī』』ti vadāmi, yaṃ bhikkhave atthisammataṃ loke paṇḍitānaṃ, ahampitaṃ 『『atthī』』ti vadāmī』』ti evamādinā bhagavatā bhāsitaṃ.

Nāhaṃ bhikkhave lokena vivadāmi.

Na bhikkhave dhammavādī kenaci lokasmiṃ vivadati.

Pheṇapiṇḍūpamasutta

Pucchā – tattheva āvuso pheṇapiṇḍūpamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – ayujjhāyaṃ bhante gaṅgāya nadiyā tīre sambahule bhikkhū ārabbha 『『seyyathāpi bhikkhave ayaṃ gaṅgā nadī mahantaṃ pheṇapiṇḍaṃ āvaheyya, tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya, kiṃ siyā bhikkhave pheṇapiṇḍe sāro. Evameva kho bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃvā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati, kiñhi siyā bhikkhave rūpe sāro』』ti evamādinā bhagavatā bhāsitaṃ.

答:尊者!在第四次時,差摩迦長老說:"友達沙迦!夠了,何必這樣往返?友!請取枴杖來,我自己去見長老們。"差摩迦長老倚杖來到長老比丘們處,到達后被長老比丘們詢問,他說:"友!我不說色是我,也不說離色有我。友!我不說受是我,也不說離受有我。"等等尊者!差摩迦長老如是進一步增廣法的開示,詳細說法。尊者!當這解說被宣說時,約六十位長老比丘的心無取著而從諸漏解脫,差摩迦長老也是如此。尊者!如是那些長老們作為說法者和聽法者證悟了法。 車匿經 問:友!車匿經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在拘睒彌,因車匿長老而說。尊者!車匿長老對阿難尊者說:"愿阿難尊者教導我,愿阿難尊者教誡我,愿阿難尊者為我作法話,使我能見法。"因這件事,尊者!法藏師阿難長老說:"友車匿!我親耳從世尊聽聞,親自領受教導迦旃延比丘時說:'迦旃延!這世間多依於二邊,即有與無。迦旃延!若以正慧如實見世間的生起,則於世間的無便不存在。'"等等如是說。 "愿阿難尊者教導我,愿阿難尊者教誡我。" 花經 問:友!那位...乃至...正等正覺者在蘊品相應花品中的花經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!我不與世間爭論,世間與我爭論。諸比丘!說法者不與世間任何人爭論。諸比丘!凡在世間智者認為沒有的,我也說'沒有';凡在世間智者認為有的,我也說'有'。"等等世尊如是說。 "諸比丘!我不與世間爭論。" "諸比丘!說法者不與世間任何人爭論。" 沫聚喻經 問:友!同樣在那裡沫聚喻經世尊在何處、因何人而如何宣說? 答:尊者!在阿育城(現今印度北方邦薩克提)恒河岸邊,因眾多比丘而說:"諸比丘!譬如恒河載著大沫聚而來,有眼的人見了它,觀察它,如理思維它,當他見它、觀察它、如理思維它時,它顯為空無、顯為虛無、顯為無實。諸比丘!在沫聚中有什麼實質呢?同樣地,諸比丘!任何色,無論是過去、未來、現在,或內或外,或粗或細,或劣或勝,或遠或近,比丘見它、觀察它、如理思維它,當他見它、觀察它、如理思維它時,它顯為空無、顯為虛無、顯為無實。諸比丘!在色中有什麼實質呢?"等等世尊如是說。

Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā pubbuḷupamā;

Marīcikūpamā saññā, saṅkhārā kadalūpamā;

Māyūpamañca viññāṇaṃ, desitādiccabandhunā;

Yathā yathā nijjhāyati, yoniso upaparikkhati;

Rittakaṃ tucchakaṃ hoti, yo naṃ passati yoniso.

Imañca kāyaṃ ārabbha, bhūripaññena desitaṃ;

Pahānaṃ tiṇṇaṃ dhammānaṃ, rūpaṃ passatha chaḍḍitaṃ.

Āyu usmāca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, parabhattaṃ acetanaṃ.

Etādisāyaṃ santāno, māyāyaṃ bālalāpinī;

Vadhako esa akkhāto, sāro ettha na vijjati.

Evaṃ khandhe avekkheyya, bhikkhu āraddhavīriyo;

Divā vā yadi vā rattiṃ, sampajāno paṭissato.

Jaheyya sabbasaṃyogaṃ, kareyya saraṇattano;

Careyyādittasīsova, patthayaṃ accutaṃ padaṃ.

Dutiyadhammakatikasutta

Pucchā – tattheva āvuso dhammakathikavagge dutiyadhammakathikasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññatamo bhante bhikkhu bhagavantaṃ etadavoca 『『dhammakathiko dhammakathikoti bhante vuccati, kittāvatā nu kho bhante dhammakathiko hoti, kittāvatā dhammānudhammappaṭipanno hoti, kittāvatā diṭṭhadhammanibbānappatto hotī』』ti. Tasmiṃ bhante vatthusmiṃ 『『rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 『dhammakathiko bhikkhū』ti alaṃ vacanāyā』』ti evamādinā bhagavatā bhāsitaṃ.

Sīlavantasutta, sutavantasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ sīlavantasuttañca sutavantasuttañca kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – bārāṇasiyaṃ bhante āyasmantaṃ mahākoṭṭhikaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Āyasmā bhante mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca 『『sīlavatāvuso sāriputta bhikkhunā katame dhammā yoniso manasikātabbā. Sutāvatāvuso sāriputta bhikkhunā katame dhammā yoniso manasikātabbā』』ti. Tasmiṃ bhante vatthusmiṃ 『『sīlavatāvuso koṭṭhika bhikkhunā, sutāvatāvuso koṭṭhika bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Rādhasaṃyutta

Sattasutta

Pucchā – rādhasaṃyutte panāvuso dutiyaṃ sattasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ rādhattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante rādhatthero bhagavantaṃ etadavoca 『『satto sattoti bhante vuccati, kittāvatā nu kho bhante sattoti vuccatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『rūpe kho rādha yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā sattoti vuccatī』』ti evamādinā bhagavatā bhāsitaṃ.

Diṭṭhisaṃyutta

Soattāsutta

Pucchā – diṭṭhisaṃyutte panāvuso tatiyaṃ saṃgītaṃ soattā suttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

我來翻譯這段巴利文: "色如沫聚體,受似水泡起; 想如蜃氣現,諸行芭蕉比; 識如幻化現,日親如是說; 隨所觀察時,如理思維時; 見之皆空虛,正觀察知此。 關於此身體,廣慧者所說; 三法應斷除,見色當棄捨。 壽暖與識心,當舍離此身; 棄置臥于地,他食無知覺。 如是相續流,如幻愚者語; 說為殺戮者,此中無實質。 如是觀諸蘊,精進比丘行; 晝夜勤精進,正知具念住。 應舍一切縛,為己作歸依; 如救頭燃著,愿證不死地。" 第二說法者經 問:友!同樣在那裡說法者品中第二說法者經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因某比丘而說。尊者!某比丘對世尊說:"尊者!所謂'說法者,說法者',尊者!如何稱為說法者?如何為法次法行者?如何為現法證得涅槃者?"因這事,世尊說:"比丘!若為厭離色、離貪色、滅盡色而說法,則適合稱為'說法比丘'"等等如是說。 持戒經、多聞經 問:友!同樣在那裡古代結集大長老們結集的持戒經和多聞經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在波羅奈(現今印度瓦拉納西),因摩訶俱絺羅尊者而由法將舍利弗長老說。尊者!摩訶俱絺羅在傍晚從獨處起來,往詣舍利弗尊者處,到已對舍利弗尊者說:"友舍利弗!持戒比丘應如理作意何法?友舍利弗!多聞比丘應如理作意何法?"因這事,法將舍利弗長老說:"友俱絺羅!持戒比丘,友俱絺羅!多聞比丘應如理作意五取蘊為無常、苦、病、瘡、箭、痛、疾、他、壞、空、無我。"等等如是說。 羅陀相應 眾生經 問:友!在羅陀相應中第二眾生經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因羅陀長老而說。尊者!羅陀長老對世尊說:"尊者!所謂'眾生,眾生',尊者!如何稱為眾生?"因這事,世尊說:"羅陀!於色有欲、有貪、有喜、有愛,於此執著,於此深執,故稱為眾生。"等等如是說。 見相應 我經 問:友!在見相應中第三結集的我經世尊在何處、因何人而如何宣說?

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Natthidinnasutta

Pucchā – tattheva āvuso pañcamaṃ natthidinnasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha 『『kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ti evamādinā bhagavatā bhāsitaṃ.

Okkantasaṃyutta

Cakkhusutta

Pucchā – okkantasaṃyutte panāvuso paṭhamaṃ cakkhusuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『cakkhuṃ bhikkhave aniccaṃ vipariṇāmi aññathābhāvi. Sotaṃ. Ghānaṃ. Jivhaṃ. Kāyo. Mano anicco vipariṇāmī aññathābhāvī』』ti evamādinā bhagavatā bhāsitaṃ.

Sāriputtasaṃyutta

Sucimukhīsutta

Pucchā – sāriputtasaṃyutte panāvuso dasamaṃ sucimukhīsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante sucimukhiṃ paribbājikaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Sucimukhī bhante paribbājikā āyasmantaṃ sāriputtaṃ etadavoca 『『kiṃ nu kho samaṇa adhomukho bhuñjasī』』ti. Tasmiṃ bhante vatthusmiṃ 『『na khvāhaṃ bhagini adhomukho bhuñjāmī』』ti evamādinā paṭikkhipitvā 『『ye hi keci bhagini samaṇabrāhmaṇā vatthuvijjā tiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini samaṇabrāhmaṇā adhomukhā bhuñjantī』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Kiṃ nu kho samaṇa adho mukho bhuñjasi.

Na khvāhaṃ bhagini adhomukho bhuñjāmi.

Tena hi samaṇa ubbhamukho bhuñjasi.

Na khvāhaṃ bhagini ubbhamukho bhuñjāmi.

Saḷāyatanavaggasaṃyuttapāḷi

Ajjhattāniccasutta, bāhirasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷāyatanavaggasaṃyutte paṭhamaṃ ajjhattāniccasuttañca catutthaṃ bāhirāniccasuttañca kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『cakkhuṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba』』nti evamādināca. 『『Rūpā bhikkhave aniccā. Yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, nesohamasmi, na meso attā』』ti ca evamādinā bhagavatā bhāsitaṃ.

Sabbavagga

Ādittasutta

Pucchā – tatthāvuso sabbavagge chaṭṭhaṃ ādittasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!何者存在、取著何者、執著何者而生起如是見:'彼即是我,彼即是世界,我死後將成為常住、堅固、恒常、不變異法'?"等等尊者!世尊如是說。 無施經 問:友!同樣在那裡第五無施經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因眾多比丘而說:"諸比丘!何者存在、取著何者、執著何者而生起如是見:'無佈施,無供養,無供獻,無善惡業的果報'?"等等世尊如是說。 入相應 眼經 問:友!在入相應中第一眼經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!眼是無常、變異、變化。耳。鼻。舌。身。意是無常、變異、變化。"等等世尊如是說。 舍利弗相應 凈口經 問:友!在舍利弗相應中第十凈口經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在王舍城,因凈口女遊行者而由法將舍利弗長老說。尊者!凈口女遊行者對舍利弗尊者說:"沙門!你為何低頭而食?"因這事,法將舍利弗長老否定說:"姐妹!我不低頭而食。"等等,又說:"姐妹!凡沙門婆羅門以地相術、獸醫術等邪命謀生,姐妹!這些沙門婆羅門稱為低頭而食。"等等如是說。 "沙門!你為何低頭而食?" "姐妹!我不低頭而食。" "那麼沙門!你仰頭而食?" "姐妹!我不仰頭而食。" 六處品相應 內無常經、外經 問:友!那位...乃至...正等正覺者在六處品相應中第一內無常經和第四外無常經在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!眼是無常,若無常即是苦,若苦即是無我,若無我者應以正慧如實見:'這不是我的,這不是我,這不是我的我。'"等等,又說:"諸比丘!諸色是無常。若無常即是苦,若苦即是無我,若無我則'這不是我的,這不是我,這不是我的我。'"等等世尊如是說。 一切品 燃燒經 問:友!在那裡一切品中第六燃燒經世尊在何處、因何人而如何宣說?

Vissajjanā – gayāyaṃ bhante gayāsīse purāṇajaṭilaṃ bhikkhusahassaṃ ārabbha 『『sabbaṃ bhikkhave ādittaṃ, kiñca bhikkhave sabbaṃ ādittaṃ. Cakkhu bhikkhave ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yampidaṃ cakkhusamphassapaccayā uppajjati, vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃvā, tampi ādittaṃ. Kena ādittaṃ. Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmī』』ti evamādinā bhagavatā bhāsitaṃ.

Migajālavagga

Paṭhama migajālasutta

Pucchā – migajālavagge āvuso paṭhamamigajālasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ migajālattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante migajālatthero bhagavantaṃ etadavoca 『『ekavihārī ekavihārīti bhante vuccati, kittāvatānukho bhante ekavihārī hoti, kittāvatāca pana sadutiyavihārī hotī』』ti. Tasmiṃ bhante vatthusmiṃ 『『santi kho migajāla cakkhuviññeyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, nandiyā sati sārāgo hoti, sārāge sati saṃyogo hoti, nandisaṃyojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccatī』』ti evamādinā bhagavatā bhāsitaṃ.

Paṭhama chaphassāyatanasutta

Pucchā – tattheva navamaṃ saṃgītaṃ paṭhamachaphassāyatanasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha 『『yo hi koci vikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti, avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā』』ti evamādinā bhagavatā bhāsitaṃ.

Ahaṃ hi bhante channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmi.

Cakkhuṃ etaṃ mama, esohamasmi, eso me attāti samanupassasi.

No hetaṃ bhante.

Ettha ca te bhikkhu cakkhu netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati, esevanto dukkhassa.

Gilānavagga

Paṭhama gilānasutta

Pucchā – gilānavagge panāvuso paṭhamaṃ gilānasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ navaṃ bhikkhuṃ gilānaṃ ābādhitaṃ dukkhitaṃ bāḷhagilānaṃ ārabbha bhāsitaṃ. Aññataro bhante bhikkhu gilāno ābādhiko dukkhito bāḷhagilāno bhagavantaṃ etadavoca 『『nakhvāhaṃ bhante sīlavisuddhatthaṃ bhagavatā dhammaṃ desitaṃ ājānāmī』』ti. Tasmiṃ bhante vatthusmiṃ taṃ bhikkhuṃ paṭipucchitvā tassa ca vacanaṃ sādhukāraṃ datvā 『『rāgavirāgattho hi bhikkhu mayā dhammo desito, taṃ kiṃ maññasi bhikkhu, cakkhu niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ bhante』』ti evamādinā bhagavatā bhāsitaṃ.

Na me bhante khamanīyaṃ.

答:尊者!在伽耶(現今印度比哈爾邦菩提伽耶)伽耶山頂,因前結髮行者千位比丘而說:"諸比丘!一切在燃燒,諸比丘!什麼是一切在燃燒?諸比丘!眼在燃燒,諸色在燃燒,眼識在燃燒,眼觸在燃燒,凡緣眼觸所生之受,或樂或苦或不苦不樂,那也在燃燒。以何燃燒?我說以貪火、以嗔火、以癡火燃燒,以生、老、死、愁、悲、苦、憂、惱燃燒。"等等世尊如是說。 彌伽阇羅品 第一彌伽阇羅經 問:友!彌伽阇羅品中第一彌伽阇羅經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因彌伽阇羅長老而說。尊者!彌伽阇羅長老對世尊說:"尊者!所謂'獨住者,獨住者',尊者!如何是獨住者?又如何是有伴住者?"因這事,世尊說:"彌伽阇羅!有眼所識之色,可意、可愛、可樂、可愛樂、與欲相應、令人貪著,若比丘歡喜它、稱讚它、執取它而住,因他歡喜、稱讚、執取而住,生起喜,有喜則有貪,有貪則有繫縛,彌伽阇羅!繫縛于喜繫縛的比丘稱為有伴住者。"等等如是說。 第一六觸處經 問:友!同樣在那裡結集的第九第一六觸處經世尊在何處、因何人而如何宣說? 答:尊者!在王舍城,因眾多比丘而說:"諸比丘!若任何比丘不如實知六觸處的生起、滅沒、味、患、離,則他未圓滿梵行,他遠離此法律。"等等世尊如是說。 "尊者!我確實不如實知六觸處的生起、滅沒、味、患、離。" "你觀察眼為'這是我的,這是我,這是我的我'嗎?" "不是的,尊者。" "比丘!若你將以正慧如實善見眼為'這不是我的,這不是我,這不是我的我',這將是苦的終結。" 病品 第一病經 問:友!在病品中第一病經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因某位生病、患病、痛苦、重病的新比丘而說。尊者!某位生病、患病、痛苦、重病的比丘對世尊說:"尊者!我不瞭解世尊所說之法是為戒清凈。"因這事,世尊詢問那比丘,讚許他的話后說:"比丘!我說法是為離貪。比丘!你怎麼認為,眼是常還是無常?無常,尊者。若無常者是苦還是樂?苦,尊者。"等等如是說。 "尊者!我不能忍受。"

Sādhu kho tvaṃ bhikkhu rāgavirāgatthaṃ mayā dhammaṃ desitaṃ ājānāsi,

Channavagga

Puṇṇasutta

Pucchā – channavagge panāvuso pañcamaṃ saṃgītaṃ puṇṇasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ puṇṇattheraṃ ārabbha bhāsitaṃ, āyasmā bhante puṇṇatthero bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. Tasmiṃ vatthusmiṃ 『『santi kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, nandī samudayo dukkhasamudayo puṇṇāti vadāmī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Pucchā – evañcāvuso bhagavā āyasmato puṇṇattherassa saṃkhittena ovādaṃ datvā kathañca naṃ paṭipucchi, kathañca so bhagavato ārocesi, kathañcassāyasmato puṇṇattherassa abhisamparāyo ahosi.

Vissajjanā – evaṃ kho bhante bhagavā āyasmato puṇṇattherassa saṃkhittena ovādaṃ datvā 『『iminā tvaṃ puṇṇa mayā saṃkhittena ovādena ovadito katamasmiṃ janapade viharissasī』』ti taṃ āyasmantaṃ puṇṇattheraṃ paṭipucchi. So ca bhante āyasmā 『『atthi bhante sunāparanto nāma janapado, tatthāhaṃ viharissāmī』』ti evamādinā bhagavato ārocesi. So hi bhante āyasmā sunāparante janapade vasitvā teneva antaravassena tisso vijjā sacchākāsi. Teneva antaravassena parinibbāyi. Evaṃ kho bhante tassa āyasmato abhisamparāyo ahosi.

Santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti.

Sakkhissasi kho tvaṃ puṇṇa iminā damūpasamena samannāgato sunāparasantasmiṃ janapade vatthuṃ.

Saḷavagga

Mālukyaputtasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena saḷavagge dutiyaṃ mālukyaputtasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ mālukyaputtattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante mālukyaputtatthero bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. Tasmiṃ vatthusmiṃ 『『ettha dāni mālukyaputta kiṃ dahare bhikkhū vakkhāmāti』』ādinā theraṃ apasādetvā ceva ussādetvā ca 『『taṃ kiṃ maññasi mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti, atthi te tattha chando vā rāgo vā evamādinā bhante bhagavatā bhāsitaṃ.

Pucchā – imasmiṃ ca kho panāvuso bhagavatā ovāde saṃkhittena bhāsite so āyasmā mālukyaputtatthero bhagavantaṃ kiṃ avoca kathañcassa bhagavā anuññāsi. Kīdiso cassāyasmato mālukyaputtattherassa dhammābhisamayo ahosi.

Vissajjanā – imasmiṃ kho bhante ovāde bhagavatā saṃkhittena bhāsite āyasmā mālukyaputtatthero bhagavantaṃ etadavoca 『『imassa khvāhaṃ bhante bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi.

Rūpaṃ disvā muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

答:"比丘!很好,你瞭解我說法是爲了離貪。" 車匿品 富樓那經 問:友!在車匿品中結集的第五富樓那經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因富樓那長老而說。尊者!富樓那長老對世尊說:"尊者!請世尊為我簡要說法,我聽聞世尊之法后,將獨處、遠離、不放逸、熱心、專注而住。"因這事,世尊說:"富樓那!有眼所識之色,可意、可愛、可樂、可愛樂、與欲相應、令人貪著,若比丘歡喜它、稱讚它、執取它而住,因他歡喜、稱讚、執取而住,生起喜,富樓那!我說有喜則有苦的生起。"等等尊者!世尊如是說。 問:友!世尊如是簡要教誡富樓那長老后,又如何詢問他?他如何告知世尊?富樓那長老的未來如何? 答:尊者!世尊如是簡要教誡富樓那長老后,詢問那富樓那長老說:"富樓那!你受我這簡要教誡后,將住在哪個地方?"尊者!那位長老告知世尊說:"尊者!有一個叫索納般蘭多的地方,我將住在那裡。"等等。尊者!那位長老住在索納般蘭多地方,在那雨季中證得三明。在那雨季中般涅槃。尊者!如是是他的未來。 "那位世尊的弟子們因身和命而煩惱、慚愧、厭惡,尋求持刀者。" "富樓那!你具足如此調伏寂靜,能住在索納般蘭多地方嗎?" 六品 摩魯迦子經 問:友!那位...乃至...正等正覺者在六品中第二摩魯迦子經在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因摩魯迦子長老而說。尊者!摩魯迦子長老對世尊說:"尊者!請世尊為我簡要說法,我聽聞世尊之法后,將獨處、遠離、不放逸、熱心、專注而住。"因這事,世尊以"摩魯迦子!現在對年輕比丘們我該說什麼呢?"等既呵責又稱讚長老后說:"摩魯迦子!你怎麼認為,對於眼所識之色,未見、從未見過、現在不見、也不認為'將見'的,你對此有欲或貪嗎?"等等尊者!世尊如是說。 問:友!當世尊簡要說此教誡時,那摩魯迦子長老對世尊說什麼?世尊如何允許他?摩魯迦子長老證悟法是怎樣的? 答:尊者!當世尊簡要說此教誡時,摩魯迦子長老對世尊說:"尊者!我瞭解世尊簡要所說的詳細義理: 見色失念時,專注可愛相; 心具貪受用,執取而安住。

Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbāna vuccati;

Peyyāla

Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

Yathāssa jānato dhammaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbāna vuccatīti.

Imassa khvāhaṃ bhante bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. Bhagavā ca bhante 『『sādhu sādhu mālukyaputta, sādhu kho tvaṃ mālukyaputta mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī』』ti sādhukāraṃ datvā–

『『Rūpaṃ disvā sati muṭṭho, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhatī』』ti–

Ādinā

Therassa vacanaṃ samanuññāsi. So ca bhante āyasmā mālukyaputtatthero eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, 『『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataroca panāyasmā mālukyaputto arahataṃ ahosi. Evaṃ kho bhante tassa āyasmato abhisamparāyo ahosi.

Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

Pamādavihārīsutta

Pucchā – tattheva āvuso catutthaṃ pamādavihārīsuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『pamādavihāriñca vo bhikkhave desessāmi appamādavihāriñca, taṃ suṇātha. Kathañca bhikkhave pamādavihārī hoti. Cakkhundriyaṃ asaṃvutassa bhikkhave viharato cittaṃ byāsiñcati cakkhuviññeyyesu rūpesu, tassa byāsittacittassa pāmojjaṃ na hoti, pāmojje asati pīti na hoti, pītiyā passaddhi na hoti, passaddhiyā asati dukkhaṃ hoti, dukkhino cittaṃ na samādhiyati, asamāhi te citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchatī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Lokakāmaguṇavagga

Rāhulovādasutta

Pucchā – lokakāmaguṇavagge āvuso aṭṭhamaṃ rāhulovādasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante āyasmantaṃ rāhulaṃ ārabbha 『『taṃ kiṃ maññasi rāhula, cakkhu niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃvāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ 『etaṃ mama, esohamasmi, eso me attā』ti. No hetaṃ bhante』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyaṃ.

Gaṇhāhi rāhula nisīdanaṃ.

Gahapativagga

Bhāradvājasutta

Pucchā – gahapativagge āvuso porāṇakehi dhammasaṃgāhakamahātherehi catutthaṃ saṃgītaṃ bhāradvājasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

我來翻譯這段巴利文: 由色生諸受,種種不斷增; 貪害擾其心,心意受損害; 如是積聚苦,遠離於涅槃。 略去中間 於法不染著,知法正念住; 離貪心受用,不執取安住。 如是知法者,雖然仍受用; 減損不增長,如是正念行; 如是舍離苦,近於涅槃說。 "尊者!我如是瞭解世尊簡要所說的詳細義理。"尊者!世尊說"善哉!善哉!摩魯迦子,摩魯迦子!你善解我簡要所說的詳細義理。"給予讚許后,認可長老的話: "見色失念時,專注可愛相; 心具貪受用,執取而安住。"等等。 尊者!那位摩魯迦子長老獨處、遠離、不放逸、熱心、專注而住,不久即于現法中自證知、現證、具足住于善男子正當從家出家的那無上梵行的究竟。他了知:"生已盡,梵行已立,所作已辦,不受後有。"摩魯迦子尊者成為阿羅漢之一。尊者!如是是他的未來。 "見色失念時,專注可愛相; 心具貪受用,執取而安住。" 放逸住經 問:友!同樣在那裡第四放逸住經世尊在何處、因何人而宣說? 答:尊者!在舍衛城,因眾多比丘而說:"諸比丘!我將為你們說放逸住者和不放逸住者,且聽。諸比丘!云何是放逸住者?諸比丘!不防護眼根而住者,心於眼所識之色中流散,心流散者無悅,無悅則無喜,無喜則無輕安,無輕安則有苦,有苦則心不得定,心不得定則諸法不顯現,因諸法不顯現故稱為放逸住者。"等等尊者!世尊如是說。 世間欲功德品 教誡羅睺羅經 問:友!在世間欲功德品中第八教誡羅睺羅經世尊在何處、因何人而如何宣說? 答:尊者!也是在舍衛城,因羅睺羅尊者而說:"羅睺羅!你怎麼認為,眼是常還是無常?無常,尊者。若無常者是苦還是樂?苦,尊者。若無常、苦、變異法,合理地觀察它為'這是我的,這是我,這是我的我'嗎?不是的,尊者。"等等尊者!世尊如是說。 "我當進一步引導羅睺羅斷盡諸漏。" "羅睺羅!拿坐具來。" 居士品 婆羅豆婆遮經 問:友!在居士品中古代結集大長老們結集的第四婆羅豆婆遮經在何處、因何人、因何事而由誰如何宣說?

Vissajjanā – kosambiyaṃ bhante rājānaṃ udenaṃ ārabbha āyasmatā piṇḍolabhāradvājattherena bhāsitaṃ. Rājā bhante udeno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca 『『ko nu kho bho bhāradvāja hetu ko paccayo, yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī』』ti. Tasmiṃ vatthusmiṃ 『『vuttaṃ kho

Etaṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave mātumattīsu mātucittaṃ upaṭṭhapetha. Bhaganimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā』』ti evamādinā bhante āyasmatā piṇḍola bhāradvājattherena bhāsitaṃ.

Verahaccānisutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ verahaccānisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – kāmaṇḍāyaṃ bhante verahaccānigottaṃ brāhmaṇiṃ ārabbha āyasmatā udāyittherena bhāsitaṃ. Verahaccānīgottā bhante brāhmaṇī āyasmantaṃ udāyittheraṃ etadavoca 『『kismiṃ nu kho bhante sati arahanto sukhadukkhaṃ paññapenti, kismiṃ asati arahanto sukhadukkhaṃ na paññapentī』』ti. Tasmiṃ vatthusmiṃ 『『cakkhusmiṃ kho bhagini sati arahanto sukhadukkhaṃ paññapenti, cakkhusmiṃ asati arahanto sukhadukkhaṃ na paññapentī』』ti evamādinā bhante āyasmatā udāyittherena bhāsitaṃ.

Devadahavagga

Khaṇasutta

Pucchā – devadahavagge āvuso khaṇasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante devadahe nāma sakyānaṃ nigame sambahule bhikkhū ārabbha 『『lābhā vo bhikkhave, suladdhaṃ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāyā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Samuddavagga

Bāḷisikopamasutta

Pucchā – samuddavagge panāvuso tatiyaṃ bāḷisikopamasuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.

Vissajjanā – rājagahe bhante jīvakambavane sambahule bhikkhū ārabbha 『『seyyathāpi bhikkhave bāḷisiko āmisagatabaḷisaṃ gambhīre udakarahade pakkhipeyyā』』ti evamādinā bhagavatā bhāsitaṃ.

Ādittapariyāyasutta

Pucchā – saḷāyatanavaggasaṃyutte samuddavagge panāvuso porāṇakehi dhammasaṃgāhakamahātherehi saṃgītaṃ aṭṭhamaṃ ādittapariyāyasuttaṃ bhagavatā kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha 『『ādittapariyāyaṃ vo bhikkhave dhammapariyāyaṃ desessāmi, taṃ suṇātha. Katamo ca bhikkhave ādittapariyāyo dhammapariyāyo. Varaṃ bhikkhave tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, natveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho』』tiādinā bhagavatā bhāsitaṃ.

Āsīvisavagga

Paṭhamadārukkhandhopamasutta

Pucchā – āsīvisavagge āvuso porāṇakehi dhammasaṃgāhakamahātherehi catutthaṃ saṃgītaṃ paṭhamadārukkhandhopamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante gaṅgāya nadiyā tīre sambahule bhikkhū ārabbha 『『passatha no tumhe bhikkhave amhaṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna』』nti evamādinā bhagavatā bhāsitā.

答:尊者!在拘睒彌(現今印度北方邦克桑巴),因優陀延王而由賓頭盧婆羅豆婆遮長老說。尊者!優陀延王對賓頭盧婆羅豆婆遮尊者說:"婆羅豆婆遮先生!以何因以何緣,這些年輕比丘,烏黑髮髻,具足美好青春,處於初年,未曾遊戲欲樂,而終生修習完全清凈的梵行,且持續長久呢?"因這事,尊者!賓頭盧婆羅豆婆遮長老說:"大王!這已被那位知見者、阿羅漢、正等正覺者說過:'來!諸比丘!于如母者當生起母心,于如姊妹者當生起姊妹心,于如女兒者當生起女兒心。'"等等如是說。 韋羅遮尼經 問:友!同樣在那裡古代結集大長老們結集的第十韋羅遮尼經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在迦曼陀(現今地名待考),因韋羅遮尼族女婆羅門而由優陀夷長老說。尊者!韋羅遮尼族女婆羅門對優陀夷長老說:"尊者!什麼存在時阿羅漢施設樂苦?什麼不存在時阿羅漢不施設樂苦?"因這事,尊者!優陀夷長老說:"姐妹!眼存在時阿羅漢施設樂苦,眼不存在時阿羅漢不施設樂苦。"等等如是說。 天臂品 時機經 問:友!在天臂品中時機經世尊在何處、因何人而如何宣說? 答:尊者!在釋迦族中名為天臂的釋迦族聚落,因眾多比丘而說:"諸比丘!你們有所得,你們善得,你們已得住梵行的時機。"等等尊者!世尊如是說。 海品 釣鉤喻經 問:友!在海品中第三釣鉤喻經世尊在何處、因何人而宣說? 答:尊者!在王舍城耆婆庵羅園,因眾多比丘而說:"諸比丘!譬如釣師將有餌的釣鉤投入深水池中。"等等世尊如是說。 火遍經 問:友!在六處品相應海品中古代結集大長老們結集的第八火遍經世尊因何人而如何宣說? 答:尊者!因眾多比丘而說:"諸比丘!我將為你們說火遍法門,且聽。諸比丘!什麼是火遍法門?諸比丘!寧可以熾燃、猛烈燃燒、發光的熱鐵棒烙眼根,不應于眼所識之色取隨好相、取總相。"等等世尊如是說。 毒蛇品 第一木材堆喻經 問:友!在毒蛇品中古代結集大長老們結集的第四第一木材堆喻經世尊在何處、因何人而如何宣說? 答:尊者!在拘睒彌恒河岸邊,因眾多比丘而說:"諸比丘!你們看見那被恒河水流沖走的大木材堆嗎?"等等世尊如是說。

Upacāravacanaṃ

Pucchā – kathañcāvuso tattha bhagavatā orimatīrādīnaṃ upacāravacanānaṃ attho vitthārena vibhajitvā pakāsito.

Vissajjanā – orimaṃ tīranti kho bhikkhu channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Pārimaṃ tīranti kho bhikkhu channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Majjhe saṃsīdoti kho bhikkhu nandirāgassetaṃ adhivacanaṃ. Thale ussādoti kho bhikkhu asmimānassetaṃ adhivacananti evamādinā bhante bhagavatā tattha orimatīrādīnaṃ upacāravacanānaṃ attho vitthārena vibhajitvā pakāsito.

Pucchā – imasmiṃ kho pana āvuso sutte bhagavatā bhāsite visesato kassa kīdiso attho kathañca paṭiladdho.

Vissajjanā – imasmiṃ bhante sutte bhagavatā bhāsite visesato nandassa gopālakassa pabbajjā ca upasampadā ca yāva arahattāca visesato attho adhigato.

Labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ.

Tena hi tvaṃ nanda sāmikānaṃ gāvo niyyātehi.

Gamissanti bhante gāvo vacchagiddhiniyo.

Kiṃsukopamasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi aṭṭhamaṃ saṃgītaṃ kiṃsukopamasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme aññataraṃ kārakaṃ bhikkhuṃ ārabbha bhāsitaṃ. Aññataro bhante kārako bhikkhu cattāro khāṇāsave bhikkhū ñāṇadassanavisuddhaṃ pucchitvā asantuṭṭho tesaṃ bhikkhūnaṃ pañhāveyyākaraṇena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca 『『kittāvatā nu kho bhante bhikkhuno dassanaṃ suvisuddhaṃ hotī』』ti. Tasmiṃ vatthusmiṃ 『『seyyathāpi bhikkhu purisassa kiṃsuko adiṭṭhapubbo assa, so yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyyā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Chappāṇakopamasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ chappāṇakopamasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sakkesuyeva bhante sambahule bhikkhū ārabbha 『『seyyathāpi, bhikkhave puriso arugatto pakkagatto saravanaṃ paviseyyā』ti evamādinā bhagavatā bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā asaṃvaro vitthārena vibhajitvā desito.

Vissajjanā – kathañca bhikkhave asaṃvaro hoti, idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhantīti evamādinā bhante bhagavatā tattha asaṃvaro vitthārena vibhajitvā desito.

Pucchā – kathañcāvuso tattha bhagavatā saṃvaro vibhajitvā vitthārena desito.

Vissajjanā – kathañca bhikkhave saṃvaro hoti, idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjatīti, evamādinā bhante bhagavatā tattha saṃvaro vibhajitvā vitthārena desito.

Vedanāsaṃyutta

Daṭṭhabbasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena vedanāsaṃyutte pañcamaṃ daṭṭhabbasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.

譬喻語言 問:友!在那裡世尊如何詳細分別解說此岸等譬喻語言的意義? 答:尊者!世尊如是詳細分別解說此岸等譬喻語言的意義說:"諸比丘!'此岸'是六內處的同義語。'彼岸'是六外處的同義語。'中間沉沒'是喜貪的同義語。'陸地漂走'是我慢的同義語。"等等。 問:友!當世尊說此經時,特別對誰有什麼樣的意義?如何獲得? 答:尊者!當世尊說此經時,特別是難陀牧牛人獲得出家、具足戒乃至阿羅漢果的殊勝意義。 "尊者!愿我能在世尊處獲得出家,獲得具足戒。" "難陀!那麼你要交還牛給主人們。" "尊者!牛會回去的,因為它們貪戀小牛。" 花樹喻經 問:友!同樣在那裡古代結集大長老們結集的第八花樹喻經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族迦毗羅衛城(現今尼泊爾提羅拉科特)尼拘律園,因某位工匠比丘而說。尊者!某位工匠比丘問四位漏盡比丘關於智見清凈,對那些比丘的問題解答不滿意,便往詣世尊。到已對世尊說:"尊者!比丘如何才有完全清凈的見?"因這事,尊者!世尊說:"比丘!譬如有人從未見過花樹,他往詣一位見過花樹的人。"等等如是說。 六種動物喻經 問:友!同樣在那裡古代結集大長老們結集的第十六種動物喻經世尊在何處、因何人而如何宣說? 答:尊者!也是在釋迦族中,因眾多比丘而說:"諸比丘!譬如一個身有瘡傷、潰爛的人進入蘆葦林。"等等世尊如是說。 問:友!在那裡世尊如何詳細分別解說不防護? 答:尊者!世尊在那裡如是詳細分別解說不防護:"諸比丘!云何是不防護?這裡,諸比丘!比丘以眼見色后,于可愛之色執著,于不可愛之色嗔恚,住于不安立身念,心量狹小。他不如實了知那心解脫、慧解脫,在那裡他生起的惡不善法不能完全滅盡。"等等。 問:友!在那裡世尊如何詳細分別解說防護? 答:尊者!世尊在那裡如是詳細分別解說防護:"諸比丘!云何是防護?這裡,諸比丘!比丘以眼見色后,于可愛之色不執著,于不可愛之色不嗔恚。"等等。 受相應 應見經 問:友!那位...乃至...正等正覺者在受相應中第五應見經在何處、因何人而如何宣說?

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme sambahule bhikkhū ārabbha 『『tisso imā bhikkhave vedanā. Katamā tisso, sukhā vedanā dukkhāvedanā adukkhamasukhā vedanā. Sukhā bhikkhave vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā』』ti evamādinā bhagavatā bhāsitaṃ.

Sukhā bhikkhave vedanā dukkhato daṭṭhabbā.

Yo sukhaṃ dukkhato addasa, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhinaṃ aniccato.

Sa ve sammaddaso bhikkhu, parijānāti vedanā;

So vedanā pariññāya, diṭṭhe dhamme anāsavo;

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū.

Sallasutta

Pucchā – tattheva āvuso chaṭṭhaṃ sallasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme sambahule bhikkhū ārabbha 『『assutavā bhikkhave puthujjano sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Sutavā bhikkhave ariyasāvako sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Tatra bhikkhave ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ sutavato ariyabhāvakassa assutavatā puthujjanenā』』ti evamādinā bhagavatā bhāsitaṃ.

Jambukhādakasaṃyutta

Nibbānapañhāsutta

Pucchā – jambukhādakasaṃyutte āvuso paṭhamaṃ nibbānapañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – magadhesu bhante nālakagāmake jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca 『『nibbānaṃ nibbānanti āvuso sāriputta vuccati, katamaṃ nukho āvuso nibbāna』』nti. Tasmiṃ bhante vatthusmiṃ 『『yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati nibbāna』』nti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Dhammavādīpañhāsutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi tatiyaṃ saṃgītaṃ dhammavādīpañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – magadhesuyeva bhante nālakagāme jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca 『『ke nu kho āvuso sāriputta loke dhammavādino, ke loke suppaṭipannā, ke loke sugatā』』ti. Tasmiṃ bhante vatthusmiṃ 『『ye kho āvuso rāgappahānāya dhammaṃ desenti, dosappahānāya dhammaṃ desenti, mohappahānāya dhammaṃ desenti. Te loke dhammavādino』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Ke loke suppaṭipannā.

Ke loke sugatā.

Dukkarapañhāsutta

Pucchā – tattheva porāṇakehi dhammasaṃgāhaka mahātherehi pariyosānasuttabhāvena saṃgītaṃ dukkarapañhāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

答:尊者!在釋迦族迦毗羅衛城(現今尼泊爾提羅拉科特)尼拘律園,因眾多比丘而說:"諸比丘!有此三受。什麼是三?樂受、苦受、不苦不樂受。諸比丘!樂受應從苦看,苦受應從箭看,不苦不樂受應從無常看。"等等世尊如是說。 "諸比丘!樂受應從苦看。" "誰見樂為苦,見苦如毒箭; 見不苦不樂,寂靜為無常。 如是正見比丘,遍知一切受; 遍知諸受已,現法無諸漏; 身壞住於法,知者不可數。" 箭經 問:友!同樣在那裡第六箭經世尊在何處、因何人而如何宣說? 答:尊者!在釋迦族迦毗羅衛城尼拘律園,因眾多比丘而說:"諸比丘!無聞凡夫感受樂受,感受苦受,感受不苦不樂受。諸比丘!多聞聖弟子也感受樂受,感受苦受,感受不苦不樂受。諸比丘!這裡有什麼區別,什麼優劣,什麼差異在多聞聖弟子與無聞凡夫之間?"等等世尊如是說。 閻浮食者相應 涅槃問經 問:友!在閻浮食者相應中第一涅槃問經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在摩揭陀國那羅迦村,因閻浮食者遊行者而由法將舍利弗長老說。尊者!閻浮食者遊行者對舍利弗尊者說:"友舍利弗!所說'涅槃,涅槃',友!什麼是涅槃?"因這事,法將舍利弗長老說:"友!貪盡、嗔盡、癡盡,這稱為涅槃。"等等如是說。 說法者問經 問:友!同樣在那裡古代結集大長老們結集的第三說法者問經在何處、因何人、因何事而由誰如何宣說? 答:尊者!也是在摩揭陀那羅迦村,因閻浮食者遊行者而由法將舍利弗長老說。尊者!閻浮食者遊行者對舍利弗尊者說:"友舍利弗!世間上誰是說法者?誰是善行道者?誰是善逝?"因這事,法將舍利弗長老說:"友!那些為斷貪而說法,為斷嗔而說法,為斷癡而說法的人,他們是世間的說法者。"等等如是說。 "誰是世間善行道者?" "誰是世間善逝?" 難行問經 問:友!同樣由古代結集大長老們作為最後經而結集的難行問經在何處、因何人、因何事而由誰如何宣說?

Vissajjanā – magadhesuyeva nālakagāme jambukhādakaṃ paribbājakaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Jambukhādako bhante paribbājako āyasmantaṃ sāriputtaṃ etadavoca 『『kiṃ nu kho āvuso sāriputta imasmiṃ dhammavinaye dukkara』』nti. Tasmiṃ bhante vatthusmiṃ 『『pabbajjā kho āvuso imasmiṃ dhammavinaye dukkarā』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Moggallānasaṃyutta

Sakkasutta

Pucchā – moggallānasaṃyutte āvuso dasamaṃ saṃgītaṃ sakkasuttaṃ kattha kaṃ ārabbha kena kathañca bhāsitaṃ.

Vissajjanā – devesu bhante tāvatiṃsesu sakkaṃ devānamindaṃ ārabbha 『『sādhu kho devānaminda buddhasaraṇagamanaṃ hoti, buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti evamādinā bhante āyasmatā mahāmoggallānattherena bhāsitaṃ.

Cittasaṃyutta

Nigaṇṭhanāṭaputtasutta

Pucchā – cittasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi aṭṭhamaṃ saṃgītaṃ nigaṇṭhanāṭaputtasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – macchikāsaṇḍe bhante nigaṇṭhaṃ nāṭaputtaṃ ārabbha cittena gahapatinā bhāsitaṃ. Nigaṇṭho bhante nāṭaputto cittaṃ gahapatiṃ etadavoca 『『saddahasi tvaṃ gahapati samaṇassa gotamassa atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho』』ti. Tasmiṃ bhante vatthusmiṃ 『『na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmi, atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho』』ti evamādinā cittena gahapatinā bhāsitaṃ.

Idaṃ bhavanto passantu.

Yāva ujuko cāyaṃ citto gahapati.

『『Ahaṃ kho bhante yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi』』 –

Idaṃ bhavanto passantu.

Acelakassapasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi navamaṃ saṃgītaṃ acelakassapasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – tattheva bhante macchikāsaṇḍe acelaṃ kassapaṃ ārabbha cittena gahapatinā bhāsitaṃ. Acelo bhante kassapo cittaṃ gahapatiṃ etadavoca 『『imehi pana te gahapati tiṃsamattehi vassehi atthi koci uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro』』ti. Tasmiṃ bhante vatthusmiṃ 『『gihinopi siyā bhante ahañhi bhante yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmī』』ti evamādinā cittena gahapatinā bhāsitaṃ.

Gāmaṇisaṃyutta

Caṇḍasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena gāmaṇisaṃyutte paṭhamaṃ caṇḍasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

答:尊者!也是在摩揭陀那羅迦村,因閻浮食者遊行者而由法將舍利弗長老說。尊者!閻浮食者遊行者對舍利弗尊者說:"友舍利弗!在此法律中什麼是難行?"因這事,法將舍利弗長老說:"友!在此法律中出家是難行。"等等如是說。 目犍連相應 帝釋經 問:友!在目犍連相應中結集的第十帝釋經在何處、因何人而由誰如何宣說? 答:尊者!在三十三天中,因天帝釋而由大目犍連長老說:"天帝!歸依佛是善哉,因歸依佛,天帝!如是此處某些眾生身壞命終后往生善趣天界。"等等尊者!大目犍連長老如是說。 質多相應 尼乾陀若提子經 問:友!在質多相應中古代結集大長老們結集的第八尼乾陀若提子經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在彌絺羅城,因尼乾陀若提子而由質多居士說。尊者!尼乾陀若提子對質多居士說:"居士!你相信沙門瞿曇說'有無尋無伺的定,有尋伺的滅'嗎?"因這事,質多居士說:"尊者!我不因信世尊而接受,有無尋無伺的定,有尋伺的滅。"等等如是說。 "請看這個,諸位!" "這位質多居士多麼正直啊!" "尊者!我只要願意,離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪。" "請看這個,諸位!" 裸行迦葉經 問:友!同樣在那裡古代結集大長老們結集的第九裸行迦葉經在何處、因何人、因何事而由誰如何宣說? 答:尊者!也是在彌絺羅城,因裸行迦葉而由質多居士說。尊者!裸行迦葉對質多居士說:"居士!在這三十餘年中,你證得任何超人法、殊勝的聖智見或安樂住嗎?"因這事,質多居士說:"尊者!即使是在家人也可能有。尊者!我只要願意,離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪。"等等如是說。 村長相應 暴惡經 問:友!那位...乃至...正等正覺者在村長相應中第一暴惡經在何處、因何人、因何事而如何宣說?

Vissajjanā – sāvatthiyaṃ bhante caṇḍaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Caṇḍo bhante gāmaṇi bhagavantaṃ etadavoca 『『ko nu kho bhante hetu ko paccayo, yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati. Ko pana bhante hetu ko paccayo, yena midhekacco sorato soratotveva saṅkhaṃ gacchatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『idha gāmaṇi ekaccassa rāgo appahīno hoti, rāgassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti, so caṇḍotveva saṅkhaṃ gacchatī』』ti evamādinā bhagavatā bhāsitaṃ.

Khettūpamasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi sattamaṃ saṃgītaṃ khettūpamasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – nāḷandāyaṃ bhante pāvārikambavane asibandhakaputtaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Asibandhakaputto bhante gāmaṇi bhagavantaṃ etadavoca 『『nanu bhante bhagavā sabbapāṇabhūtahitānukampī viharatīti. Evaṃ gāmaṇi tathāgato sabbapāṇabhūtahitānukampī viharatīti. Atha kiñcarahi bhante bhagavā ekaccānaṃ sakkaccaṃ dhammaṃ deseti, ekaccānaṃ no tathā sakkaccaṃ dhammaṃ desetī』』ti. Tasmiṃ bhante vatthusmiṃ 『『tena hi gāmaṇi taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī』』ti evamādinā bhagavatā bhāsitaṃ.

Saṅkhadhamasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhaka mahātherehi aṭṭhamaṃ saṃgītaṃ saṅkhadhamasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – nāḷandāyaṃyeva bhante pāvārikambavane asibandhakaputtaṃ gāmaṇiṃ nigaṇṭhasāvakaṃ ārabbha bhāsitaṃ. Bhagavā bhante asibandhakaputtaṃ gāmaṇiṃ nigaṇṭhasāvakaṃ etadavoca 『『kathaṃ nu kho gāmaṇi nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ desetī』』ti. Evaṃ kho bhante nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ deseti 『『yo koci pāṇaṃ atipāteti, sabbo so āpāyiko nerayiko. (Peyyāla) yaṃbahulaṃ yaṃbahulaṃ viharati, tena tena nīyatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yaṃbahulaṃ yaṃbahulañca gāmaṇi viharati, tena tena nīyati, evaṃ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacana』』nti evaṃ kho bhagavatā saṃkhittena bhāsitaṃ.

Yaṃ bahulavāda

Pucchā – kathañcāvuso tattha bhagavatā yaṃbahulavāde doso pakāsito.

Vissajjanā – taṃ kiṃ maññasi gāmaṇi, yo so puriso pāṇātipātī rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ vāso pāṇamatipāteti. Yaṃ vā so pāṇaṃ nātipātetīti evamādinā bhante tattha bhagavatā asibandhakaṃ nigaṇṭhanāṭaputtassa sāvakaṃ gāmaṇiṃ pucchitvā pucchitvā yaṃbahulavāde doso pakāsito.

Pucchā – kathañcāvuso tattha bhagavatā anekaṃsa vipākakammassa ekaṃ savipākavāde doso pakāsito.

Vissajjanā – idha gāmaṇi ekacco satthā evaṃvādī hoti evaṃdiṭṭhi yo koci pāṇamatipāteti, sabbo so āpāyiko nerayikoti evamādinā bhante tattha bhagavatā anekaṃsa kammavipākassa ekaṃsavipākavāde doso vitthāretvā pakāsito.

Pucchā – kathañcāvuso tattha bhagavatā yathādhammasāsane guṇovibhajitvā pakāsito.

答:尊者!在舍衛城,因暴惡村長而說。尊者!暴惡村長對世尊說:"尊者!以何因何緣,這裡某些人被稱為'暴惡'?尊者!又以何因何緣,這裡某些人被稱為'溫和'?"因這事,世尊說:"村長!這裡某人未斷貪,因未斷貪而他人令他生氣,被他人令生氣時顯現憤怒,他被稱為'暴惡'。"等等如是說。 田地喻經 問:友!同樣在那裡古代結集大長老們結集的第七田地喻經在何處、因何人、因何事而如何宣說? 答:尊者!在那爛陀城芒果園,因持劍氏子村長而說。尊者!持劍氏子村長對世尊說:"尊者!世尊不是住于慈愍一切眾生嗎?是的,村長!如來住于慈愍一切眾生。那麼尊者!為何世尊對某些人恭敬說法,對某些人不如此恭敬說法呢?"因這事,世尊說:"那麼村長!我反問你,你覺得如何就如何回答。"等等如是說。 吹螺經 問:友!同樣在那裡古代結集大長老們結集的第八吹螺經世尊在何處、因何人、因何事而如何宣說? 答:尊者!也是在那爛陀城芒果園,因尼乾子弟子持劍氏子村長而說。尊者!世尊對尼乾子弟子持劍氏子村長說:"村長!尼乾陀若提子如何對弟子們說法?"尊者!尼乾陀若提子如是對弟子們說法:"凡殺生者,一切都是地獄眾。(略去中間)隨人多作何業,即以此業牽引。"因這事,世尊簡要說:"村長!如果隨人多作何業即以此業牽引,如此則無人會是地獄眾,如尼乾陀若提子所說。" 多作說 問:友!在那裡世尊如何顯示多作說的過失? 答:尊者!在那裡世尊問持劍氏尼乾子弟子村長顯示多作說的過失說:"村長!你怎麼認為,那個殺生的人,不論晝夜,就時間而言,他殺生的時間多還是不殺生的時間多?"等等。 問:友!在那裡世尊如何顯示非決定果報業定果報說的過失? 答:尊者!在那裡世尊詳細顯示非決定果報業定果報說的過失說:"村長!這裡某些導師如是說,如是見:'凡殺生者,一切都是地獄眾。'"等等。 問:友!在那裡世尊如何分別顯示如法教的功德?

Vissajjanā – idha pana gāmaṇi tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaropurisa dammasārathi satthādevamanussānaṃ buddho bhagavā, so anekapariyāyena pāṇātipātaṃ garahati vigarahati. 『『Pāṇātipātā viramathā』』ti cāhāti evamādinā bhante bhagavatā tattha yathādhammasāsane guṇo vitthāretvā pakāsito.

Bhadrakasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi ekādasamaṃ saṃgītaṃ bhadrakasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – mallesu bhante uruvelakappenāma mallānaṃ nigame bhadrakaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Bhadrako bhante gāmaṇi bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā dukkhassa samudayañca atthaṅgamañca desetū』』ti. Tasmiṃ bhante vatthusmiṃ 『『ahañce te gāmaṇi atītamaddhānaṃ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṃ 『evaṃ ahosi atītamaddhāna』nti. Tatra te siyā kaṅkhā siyā vimatī』』ti evamādinā bhagavatā bhāsitaṃ.

Sādhu me bhante bhagavā dukkhassa

Samudayañca atthaṅgamañca desetu–

『『Taṃ kiṃ maññasi gāmaṇi, atthi uruvelakappe manussā』』 –

Rāsiyasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena gāmaṇisaṃyutte dvādasamaṃ saṃgītaṃ rāsiyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – mallesu bhante uruvelakappenāma mallānaṃ nigame rāsiyaṃ gāmaṇiṃ ārabbha bhāsitaṃ. Rāsiyo bhante gāmaṇi bhagavantaṃ upasaṅkamitvā etadadoca 『『sutaṃ me bhante 『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tamassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī』』ti. Ye te bhante evamāhaṃsu 『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī』』ti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākarontī』』ti. Tasmiṃ bhante vatthusmiṃ ye te gāmaṇi evamāhaṃsu 『『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī』』ti evamādinā bhagavatā bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā garahitabbāgarahitabbā kāmabhogino vitthārena vibhajitvā pakāsitā.

Vissajjanā – tayo kho me gāmaṇi kāmabhogino santo saṃvijjamānā lokasmiṃ. Katame tayo. Idha gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti na pīṇeti, na saṃvibhajati na puññāni karotīti evamādinā bhante tattha bhagavatā garahitabbāgarahitabbā kāmabhogino vitthārena vibhajitvā pakāsitā.

Pucchā – kathañcāvuso tattha bhagavatā garahitabbāgarahitabbā tapassino lūkhajīvino vitthārena vibhajitvā pakāsitā.

答:尊者!"村長!這裡如來出現於世間,是阿羅漢、正等正覺、明行具足、善逝、世間解、無上調御丈夫、天人師、佛、世尊,他以種種方式呵責殺生、訶責殺生,說'你們要遠離殺生。'"等等尊者!世尊在那裡如是詳細顯示如法教的功德。 賢善經 問:友!同樣在那裡古代結集大長老們結集的第十一賢善經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在摩羅族優楞伽城(現今地名待考),因賢善村長而說。尊者!賢善村長對世尊說:"尊者!請世尊為我說苦的生起和滅盡。"因這事,世尊說:"村長!如果我對你說關於過去時的苦的生起和滅盡,說'過去時是這樣的',你會有疑惑,會有猶豫。"等等如是說。 "尊者!請世尊為我說苦的 生起和滅盡。" "村長!你怎麼認為,優楞伽城有人嗎?" 羅私耶經 問:友!那位...乃至...正等正覺者在村長相應中結集的第十二羅私耶經在何處、因何人、因何事而如何宣說? 答:尊者!在摩羅族優楞伽城,因羅私耶村長而說。尊者!羅私耶村長往詣世尊,到已說:"尊者!我聽說'沙門瞿曇呵責一切苦行,一概訶罵、呵責一切苦行者、粗糙生活者。'尊者!那些這樣說'沙門瞿曇呵責一切苦行,一概訶罵、呵責一切苦行者、粗糙生活者'的人,他們是否說世尊真實語,不以虛妄誹謗世尊,如法解說法?"因這事,世尊說:"村長!那些這樣說'沙門瞿曇呵責一切苦行,一概訶罵、呵責一切苦行者、粗糙生活者'的人。"等等如是說。 問:友!在那裡世尊如何詳細分別顯示應呵責和不應呵責的欲樂享受者? 答:尊者!在那裡世尊詳細分別顯示應呵責和不應呵責的欲樂享受者說:"村長!有三種欲樂享受者存在於世間。哪三種?村長!這裡某欲樂享受者以非法暴力求財,以非法暴力求得財后,不使自己快樂,不使自己滿足,不分享,不作功德。"等等如是說。 問:友!在那裡世尊如何詳細分別顯示應呵責和不應呵責的苦行者、粗糙生活者?

Vissajjanā – tayo me gāmaṇi tapassino lūkhajīvino santo saṃvijjamānā lokasmiṃ. Katame tayo. Idha gāmaṇī ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṃ pabbajito hoti 『『appeva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyya』』nti, so attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ nādhigacchati, uttari ca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikarotīti evamādinā bhante tattha bhagavatā garahitabbāgarahitabbā tapassino lūkhajīvino vitthārena vibhajitvā pakāsitā.

Abyākatasaṃyutta

Khemāsutta

Pucchā – abyākatasaṃyutte panāvuso porāṇakehi dhammasaṃgāhaka mahātherehi paṭhamaṃ saṃgītaṃ khemāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ. Kathañca taṃ bhagavatāpi puna bhāsitaṃ.

Vissajjanā – antarā ca bhante sāvatthiṃ antarā ca sāketaṃ toraṇavatthusmiṃ padese rājānaṃ pasenadiṃ kosalaṃ ārabbha khemāya bhikkhuniyā bhāsitaṃ. Rājā bhante pasenadi kosalo yena khemā bhikkhunī tenupasaṅkami, upasaṅkamitvā abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho bhante rājā pasenadikosalo khemaṃ bhikkhuniṃ etadavoca 『『kiṃ nukho ayye hoti tathāgato paraṃmaraṇā』』ti. Tasmiṃ bhante vatthusmiṃ 『『abyākataṃ kho etaṃ mahārāja bhagavatā hoti tathāgato paraṃ maraṇā』』ti evamādinā khemāya bhikkhuniyā bhāsitaṃ. Bhagavatā ca bhante aparena samayena raññā pasenadikosalena puṭṭhena evameva puna bhāsitaṃ.

Kiṃ panayye nahoti tathāgato paraṃ maraṇā.

Kutūhalasālāsutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi navamaṃ saṃgītaṃ kutūhalasālāsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante vacchagottaṃ paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ upasaṅkamitvā 『『purimāni bho gotama divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādī』』ti evamādikaṃ vacanaṃ avoca. Tasmiṃ bhante vatthusmiṃ 『『alañhi te vaccha kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā』』ti evamādinā bhagavatā bhāsitaṃ.

Mahāvaggasaṃyuttapāḷi

Avijjāvagga

Upaḍḍhasutta

Pucchā – mahāvaggasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakamahātherehi dutiyaṃ saṃgītaṃ upaḍḍhasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante sakkare nāma sakyānaṃ nigame āyasmantaṃ ānandattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante ānandatthero bhagavantaṃ etadavoca 『『upaḍḍhamidaṃ bhante brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā』』ti. Tasmiṃ bhante vatthusmiṃ 『『mā hevaṃ ānanda, mā hevaṃ ānanda, sakalamevidaṃ ānanda brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā』』ti evamādinā bhagavatā bhāsitaṃ.

Mamaṃ hi ānanda kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti.

答:尊者!"村長!有三種苦行者、粗糙生活者存在於世間。哪三種?村長!這裡某苦行者、粗糙生活者因信從家出家成為無家者,想'也許我能證得善法,也許我能證得超人法、足以成為聖者的殊勝智見',他使自己苦惱、極度苦惱,卻不證得善法,也不證得超人法、足以成為聖者的殊勝智見。"等等尊者!世尊在那裡如是詳細分別顯示應呵責和不應呵責的苦行者、粗糙生活者。 無記相應 翅摩經 問:友!在無記相應中古代結集大長老們結集的第一翅摩經在何處、因何人、因何事而由誰如何宣說?世尊又如何重說? 答:尊者!在舍衛城與娑雞多城之間的門柱處,因憍薩羅國波斯匿王而由比丘尼翅摩說。尊者!波斯匿王往詣比丘尼翅摩,到已禮敬,坐於一邊。坐於一邊的波斯匿王對比丘尼翅摩說:"尊者!如來死後存在嗎?"因這事,比丘尼翅摩說:"大王!世尊未記說'如來死後存在。'"等等如是說。尊者!後來世尊也同樣對波斯匿王的提問如是重說。 "尊者!那麼如來死後不存在嗎?" 講堂經 問:友!同樣在那裡古代結集大長老們結集的第九講堂經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在毗舍離城,因婆蹉種遊行者而說。尊者!婆蹉種遊行者往詣世尊,到已說:"喬達摩先生!前些日子,許多不同派別的沙門、婆羅門、遊行者在講堂中集會坐著時,生起這樣的談論。"等等。因這事,世尊說:"婆蹉!你足以懷疑,足以猶豫。在應懷疑處生起了你的猶豫。"等等如是說。 大品相應 無明品 半經 問:友!在大品相應中古代結集大長老們結集的第二半經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族薩卡羅城,因阿難長老而說。尊者!阿難長老對世尊說:"尊者!這梵行生活的一半就是善知識、善伴侶、善交友。"因這事,世尊說:"阿難!不要這樣說,阿難!不要這樣說。阿難!這整個梵行生活就是善知識、善伴侶、善交友。"等等如是說。 "阿難!因為依止我這善知識,生死法的眾生從生解脫。"

Bojjhaṅgasaṃyutta

Kuṇḍaliyasutta

Pucchā – bojjhaṅgasaṃyutte panāvuso porāṇakehi dhammasaṃgāhakamahātherehi chaṭṭhaṃ saṃgītaṃ kuṇḍaliyasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sākete bhante añjanavane migadāye kuṇḍaliyaṃ paribbājakaṃ ārabbha bhāsitaṃ. Kuṇḍaliyo bhante paribbājako bhagavantaṃ upasaṅkamitvā 『『ahamasmi bho gotama ārāmanissayī parisāvacaro, tassa mayhaṃ bho gotama pacchābhattaṃ bhuttapātarāsassa ayamācāro hoti ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi, so tattha passāmi eke samaṇabrāhmaṇe itivādappamokkhānisaṃsañceva kathaṃ kathante upārambhānisaṃsañca, bhavaṃ pana gotamo kimānisaṃso viharatī』』ti etaṃ vacanaṃ avoca. Tasmiṃ bhante vatthusmiṃ 『『vijjāvimuttiphalānisaṃso kho kuṇḍaliya tathāgato viharatī』』ti evamādinā bhagavatā bhāsitaṃ.

Paṭhama gilānasutta

Pucchā – tenāvuso bhagavvatā jānatā…pe… sammāsambuddhena bojjhaṅgasaṃyutte dutiye gilānavagge paṭhamagilānasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante pippaliguhāyaṃ āyasmantaṃ mahākassapattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante mahākassapatthero pippaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhante bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā āyasmantaṃ mahākassapaṃ etadavoca– 『『kacci te kassapa khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti. Na me bhante khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo』』ti. Tasmiṃ bhante vatthusmiṃ 『『sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī』』ti evamādinā bhagavatā bhāsitaṃ.

Udāyisutta

Pucchā – tattheva āvuso tatiye udāyivagge porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ udāyisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sumbhesu bhante setakenāma sumbhānaṃ nigame āyasmantaṃ udāyittheraṃ ārabbha bhāsitaṃ. Āyasmā bhante udāyitthero bhagavantaṃ upasaṅkamitvā 『『acchariyaṃ bhante, abbhutaṃ bhante, yāva bahukatañca me bhante bhagavati pemañca gāravo ca hirī ca ottappañcāti evamādikaṃ vacanaṃ avoca. Tasmiṃ bhante vatthusmiṃ 『『sādhu sādhu udāyi eso hi te udāyi maggo paṭiladdho. Yo te bhāvito bahulīkato, tathā tathā viharantaṃ tathattāya upanessati, yathā tvaṃ 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānissatī』』ti. Evaṃ kho bhagavatā bhāsitaṃ.

Satipaṭṭhānasaṃyutta

Satisutta

Pucchā – satipaṭṭhānasaṃyutte āvuso porāṇakehi dhammasaṃgāhaka mahātherehi dutiyaṃ saṃgītaṃ satisuttaṃ bhagavatā kattha kaṃ kārabbha kathañca bhāsitaṃ.

Vissajjanā – vesāliyaṃ bhante ambapālivane sambahule bhikkhū ārabbha 『『sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanī』』ti evamādinā bhagavatā bhāsitaṃ.

菩提分相應 昆達利耶經 問:友!在菩提分相應中古代結集大長老們結集的第六昆達利耶經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在娑雞多安阇那林鹿苑,因昆達利耶遊行者而說。尊者!昆達利耶遊行者往詣世尊,到已說:"喬達摩先生!我是依止園林、隨眾而行者。喬達摩先生!我在午飯後吃完早餐時有這樣的習慣:從一個園林到另一個園林,從一個花園到另一個花園漫步徘徊。在那裡我看見一些沙門、婆羅門談論以爭論解脫為利益、以誹謗為利益的話。那麼喬達摩先生住於何種利益?"因這事,世尊說:"昆達利耶!如來住于明與解脫果的利益。"等等如是說。 第一病者經 問:友!那位知者...乃至...正等正覺者在菩提分相應病品中第一病者經在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城畢缽羅洞,因大迦葉長老而說。尊者!大迦葉長老住在畢缽羅洞,病苦、重病。那時,世尊在傍晚從獨處起來,往詣大迦葉尊者,到已坐在準備好的座位上。坐下後世尊對大迦葉尊者說:"迦葉!你可忍受嗎?可維持嗎?痛苦的感受減退不增長嗎?可見減退不見增長嗎?""尊者!我不能忍受,不能維持,劇烈的痛苦增長不減退,可見增長不見減退。"因這事,世尊說:"迦葉!這七覺支是我正說的,修習、多修能導向證智、正覺、涅槃。"等等如是說。 優陀夷經 問:友!同樣在那裡第三優陀夷品中古代結集大長老們結集的第十優陀夷經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在僧伽國舍都迦城,因優陀夷長老而說。尊者!優陀夷長老往詣世尊,到已說:"尊者!稀有啊!尊者!未曾有啊!尊者!我對世尊有多少愛、敬、慚、愧啊!"等等。因這事,世尊說:"善哉!善哉!優陀夷!這確是你獲得的道路。當你修習、多修時,會使你住于如是狀態,你將了知'生已盡,梵行已立,所作已辦,不受後有。'"世尊如是說。 念處相應 唸經 問:友!在念處相應中古代結集大長老們結集的第二唸經世尊在何處、因何人而如何宣說? 答:尊者!在毗舍離庵婆波利園,因眾多比丘而說:"諸比丘!比丘應住于念、正知,這是我們對你們的教誡。"等等世尊如是說。

Sālasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi catutthaṃ saṃgītaṃ sālasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – kosalesu bhante sālāyanāma kesalānaṃ brāhmaṇagāme sambahule bhikkhū ārabbha 『『ye te bhikkhave bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo bhikkhave bhikkhū catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Sakuṇagghisutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi chaṭṭhaṃ saṃgītaṃ sakuṇagghisuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『bhūtapubbaṃ bhikkhave sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho bhikkhave lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevasi mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāhaṃ sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā』』ti evamādinā bhagavatā bhāsitaṃ.

Mayamevamha alakkhikā, mayaṃ appapuññā.

Ko pana te lāpa gocaro sako pettiko visayo.

Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ.

Ehi kho dāni me sakuṇagghi, ehi kho dāni me sakuṇagghi,

(Dāruguḷoviya vinivattitvā tasseva leḍḍussa antare paccupādi. Aṭṭhakathā)

Evañhi taṃ bhikkhave hoti yo agocare carati paravisaye.

Tasmātiha bhikkhave mā agocare carittha paravisaye.

Gocare bhikkhave caratha sake pettike visaye.

Gocare bhikkhave carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ.

Bhikkhunupassayasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ bhikkhunupassayasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ ānandattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante ānando yāvattako ahosi bhikkhunīhi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Tasmiṃ bhante vatthusmiṃ 『『evametaṃ ānanda, evametaṃ ānanda, yohi koci ānanda bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu suppatiṭṭhitacitto viharati, tassetaṃ pāṭikaṅkhaṃ uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī』』ti evamādinā bhagavatā bhāsitaṃ.

Cundasutta

Pucchā – tattheva āvuso dutiye nālandavagge porāṇakehi dhammasaṃgāhakamahātherehi tatiyaṃ saṃgītaṃ cundasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

娑羅經 問:友!同樣在那裡古代結集大長老們結集的第四娑羅經世尊在何處、因何人而如何宣說? 答:尊者!在憍薩羅國娑羅婆羅門村,因眾多比丘而世尊說:"諸比丘!那些新出家、最近來到此法律的新比丘們,你們應當勸導、安置、建立他們於四念處的修習。"等等尊者!世尊如是說。 鷹經 問:友!同樣在那裡古代結集大長老們結集的第六鷹經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而世尊說:"諸比丘!從前有隻鷹突然撲向一隻鵪鶉並抓住它。諸比丘!那隻鵪鶉被鷹帶走時這樣悲嘆:'我們真是不幸,我們福德很少,因為我們在非行處、他人境界中游行。如果今天我們在自己祖傳的境界中游行,這隻鷹就不能勝過我在戰鬥中。'"等等世尊如是說。 "我們真是不幸,我們福德很少。" "鵪鶉啊!什麼是你的行處、你的祖傳境界?" "就是這被犁翻的土地,土塊堆積處。" "來吧,鷹!來吧,鷹!" (像木塊一樣轉身回到那土塊中間站立。註釋書) "諸比丘!這就是在非行處、他人境界中游行的下場。" "所以諸比丘!不要在非行處、他人境界中游行。" "諸比丘!要在行處、自己祖傳的境界中游行。" "諸比丘!在行處、自己祖傳的境界中游行時,魔羅得不到機會,得不到對象。" 比丘尼住處經 問:友!同樣在那裡古代結集大長老們結集的第十比丘尼住處經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因阿難長老而說。尊者!阿難將他與比丘尼們的所有交談都報告給世尊。因這事,世尊說:"阿難!確實如此,阿難!確實如此。阿難!任何比丘或比丘尼住于善建立心於四念處,他可期待將證得殊勝的前後差別。"等等如是說。 周陀經 問:友!同樣在那裡第二那爛陀品中古代結集大長老們結集的第三週陀經世尊在何處、因何人、因何事而如何宣說?

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃyeva ānandattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante ānandatthero cundena samaṇuddesena saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhante āyasmā ānando bhagavantaṃ etadavoca 『『ayaṃ bhante cundo samaṇuddeso evamāha 『āyasmā bhante sāriputto parinibbuto, idamassa pattacīvara』nti. Api ca me bhante madhurakajāto viya kāyo, disāpi me na pakkhāyanti, dhammāpi maṃ nappaṭibhanti 『āyasmā sāriputto parinibbuto』ti sutvā』』ti. Tasmiṃ bhante vatthusmiṃ 『『kiṃ nu kho te ānanda sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā, paññākkhandhaṃvā, vimuttikkhandhaṃvā, vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto』』ti evamādinā bhagavatā bhāsitaṃ.

Ayaṃ bhante cundosamaṇuddeso evamāha.

Tasmātihānanda attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Bāhiyasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi pañcamaṃ saṃgītaṃ bāhiyasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ bāhiyaṃ ārabbha bhāsitaṃ. Āyasmā bhante bāhiyo bhagavantaṃ etadavoca 『『sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. Tasmiṃ bhante vatthusmiṃ 『『tasmātiha tvaṃ bāhiya ādimeva visodhehi kusalesu dhammesu. Ko cādikusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhica ujukā』』ti evamādinā bhagavatā bhāsitaṃ.

Sīlaṭṭhitivagga

Ciraṭṭhitisutta

Pucchā – tattheva āvuso tatiye sīlaṭṭhitivagge porāṇakehi dhammasaṃgāhakamahātherehi dutiyaṃ saṃgītaṃ ciraṭṭhitisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – pāṭaliputte bhante āyasmantaṃ bhaddaṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Āyasmā bhante bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca 『『ko nu kho āvuso ānanda hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko panāvuso ānanda hetu ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī』』ti. Tasmiṃ bhante vatthusmiṃ 『『sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda ummaṅgo』』ti evamādinā āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.

Bhaddako te āvuso bhadda ummaṅgo.

『『Catunnaṃ kho āvuso satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī』』 –

Sirivaḍḍhasutta

Pucchā – tassāvuso bhagavatā arahato sammāsambuddhassa pāvacanasamudayabhūtāya mahāvaggapāḷiyā satipaṭṭhānasaṃyutte sīlaṭṭhitivagge navamaṃ sirivaḍḍhasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

答:尊者!在舍衛城,因阿難長老而說。尊者!阿難長老與沙門學童周陀一起往詣世尊。到已禮敬世尊,坐於一邊。尊者!坐於一邊的阿難對世尊說:"尊者!這位沙門學童周陀這樣說:'舍利弗尊者已般涅槃,這是他的衣缽。'尊者!而且聽到'舍利弗尊者已般涅槃'時,我的身體像麻木一樣,方向也不明顯,法也不現前。"因這事,世尊說:"阿難!舍利弗帶走了戒蘊而般涅槃嗎?或帶走定蘊、慧蘊、解脫蘊、解脫知見蘊而般涅槃嗎?"等等如是說。 "尊者!這位沙門學童周陀這樣說。" "因此阿難!要以自己為洲,以自己為歸依,不以他人為歸依,以法為洲,以法為歸依,不以他人為歸依。" 婆醯耶經 問:友!同樣在那裡古代結集大長老們結集的第五婆醯耶經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因婆醯耶尊者而說。尊者!婆醯耶尊者對世尊說:"尊者!請世尊為我簡要說法,我聽聞世尊之法后,將獨處、遠離、不放逸、熱心、專注而住。"因這事,世尊說:"因此婆醯耶!你應先凈化善法之初。什麼是善法之初?戒善清凈及正直見。"等等如是說。 戒住品 久住經 問:友!同樣在那裡第三戒住品中古代結集大長老們結集的第二久住經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在巴連弗城(今印度巴特那),因跋陀尊者而由法藏師阿難長老說。尊者!跋陀尊者在傍晚從獨處起來往詣阿難尊者,到已對阿難尊者說:"友阿難!以何因何緣,如來般涅槃后正法不久住?又友阿難!以何因何緣,如來般涅槃后正法久住?"因這事,法藏師阿難長老說:"善哉!善哉!友跋陀!你的探詢很好。"等等如是說。 "友跋陀!你的探詢很好。" "友!因為不修習、不多修四念處,如來般涅槃后正法不久住。" 尸利跋陀經 問:友!在那位阿羅漢、正等正覺者的教法整合的大品中念處相應戒住品第九尸利跋陀經在何處、因何人、因何事而由誰如何宣說?

Vissajjanā – rājagahe bhante sirivaḍḍhaṃ gahapatiṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Sirivaḍḍho bhante gahapati ābādhiko hoti dukkhito bāḷhagilāno. Athakho bhante āyasmā ānando yenasirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho āyasmā ānando sirivaḍḍhaṃ gahapatiṃ etadavoca 『『kacci te gahapati khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo』』ti. Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo』』ti. Tasmiṃ bhante vatthusmiṃ 『『tasmātiha te gahapati evaṃ sikkhitabbaṃ 『kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu. Citte. Dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassa』nti. Evañhi te gahapati sikkhitabba』』nti. Evaṃ kho āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.

Iddhipādasaṃyutta

Moggallānasutta

Pucchā – iddhipādasaṃyutte āvuso catutthaṃ moggallānasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ. Sambahulā bhante bhikkhū heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā. Tasmiṃ bhante vatthusmiṃ āyasmantaṃ mahāmoggallānaṃ te bhikkhū saṃvejetvā 『『kiṃ nu tumhe bhikkhave saṃviggā lomahaṭṭhajātā ekamantaṃ ṭhitā』』ti evamādinā bhagavatā bhāsitaṃ.

Acchariyaṃ vata bho, abbhutaṃ vata bho.

Nivātañca vata.

Ayañca migāramātupāsādo gambhīranemo.

Tumheva kho bhikkhave saṃvejetukāmena moggallānena bhikkhunā pādaṅguṭṭhakena migāramātupāsādo saṅkampito sampakampito sampadhālito.

Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo.

Anuruddhasaṃyutta

Bāḷhagilānasutta

Pucchā – anuruddhasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi dasamaṃ saṃgītaṃ bāḷhaginānasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā anuruddhattherena bhāsitaṃ. Sambahulā bhante bhikkhū āyasmantaṃ anuruddhaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ etadavocuṃ 『『katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī』』ti. Tasmiṃ bhante vatthusmiṃ 『『catūsu kho me āvuso satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī』』ti evamādinā āyasmatā anuruddhattherena bhāsitaṃ.

Ānāpānasaṃyutta

Mahākappinasutta

Pucchā – ānāpānasaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi sattamaṃ saṃgītaṃ mahākappinasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

答:尊者!在王舍城,因尸利跋陀居士而由法藏師阿難長老說。尊者!尸利跋陀居士病苦、重病。那時,尊者!阿難尊者往詣尸利跋陀居士的住處,到已坐在準備好的座位上。坐下後阿難尊者對尸利跋陀居士說:"居士!你可忍受嗎?可維持嗎?痛苦的感受減退不增長嗎?可見減退不見增長嗎?""尊者!我不能忍受,不能維持,劇烈的痛苦增長不減退,可見增長不見減退。"因這事,法藏師阿難長老說:"因此居士!你應當如是學:'我將於身隨觀身而住,熱心、正知、具念,調伏世間的貪憂。于受...於心...於法隨觀法而住,熱心、正知、具念,調伏世間的貪憂。'居士!你應當如是學。"法藏師阿難長老如是說。 神足相應 目犍連經 問:友!在神足相應中第四目犍連經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在舍衛城,因眾多比丘而說。尊者!眾多比丘住在彌迦羅母講堂下,舉止傲慢、自負、輕浮、多言、語散亂、失念、不正知、不專注、心散亂、諸根不守護。因這事,世尊對目犍連尊者使那些比丘警惕后說:"比丘們!你們為何警惕、毛骨豎立地站在一邊?"等等如是說。 "希有啊!未曾有啊!" "確實有靈驗。" "這彌迦羅母講堂深根基。" "比丘們!目犍連比丘想要警惕你們,以腳趾震動、搖動、震撼彌迦羅母講堂。" "比丘們!你們怎麼想?因修習、多修何法,目犍連比丘有如此大神通、大威力?" 阿那律相應 重病經 問:友!在阿那律相應中古代結集大長老們結集的第十重病經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因眾多比丘而由阿那律長老說。尊者!眾多比丘對病苦、重病的阿那律尊者說:"阿那律尊者住於何種住處,使已生起的身體痛苦感受不能制伏其心?"因這事,阿那律長老說:"友們!我住于善建立心於四念處,使已生起的身體痛苦感受不能制伏其心。"等等如是說。 入出息相應 摩訶劫賓經 問:友!在入出息相應中古代結集大長老們結集的第七摩訶劫賓經世尊在何處、因何人而如何宣說?

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『passatha no tumhe bhikkhave etassa bhikkhuno kāyassa iñjitattaṃ vā phanditabbaṃ vā』』ti evamādinā bhagavatā bhāsitaṃ.

Icchānaṅgalasutta

Pucchā – tattheva āvuso dutiyavagge paṭhamaṃ icchānaṅgalasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – icchānaṅgale bhante sambahule bhikkhū ārabbha 『『sace kho bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ 『katame nāvuso vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsī』ti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha ānāpānassatisamādhinā kho āvuso bhagavā vassāvāsaṃ bahulaṃ vihāsī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Sotāpattisaṃyutta

Cakkavattirājasutta

Pucchā – sotāpattisaṃyutte āvuso porāṇakehi dhammasaṃgāhakamahātherehi paṭhamaṃ saṃgītaṃ cakkavattirājasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『kiñcāpi bhikkhave rājā cakkavattī catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandane vane accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti so catūhi dhammehi asamannāgato, atha kho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Dīghāvu upāsakasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi tatiyaṃ saṃgītaṃ dīghāvuupāsakasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante dīghāvuṃ upāsakaṃ ārabbha bhāsitaṃ. Bhagavā bhante dīghāvuṃ upāsakaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ etadavoca 『『kacci te dīghāvu khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo』』ti. Na me bhante khamanīyaṃ, na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. Tasmiṃ bhante vatthusmiṃ 『『tasmātiha te dīghāvu evaṃ sikkhitabbaṃ buddhe aveccappasādena samannāgato bhavissāmī』』ti evamādinā bhagavatā bhāsitaṃ.

Yānimāni bhante bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā mayi–

Tasmātiha tvaṃ dīghāvu imesu catūsu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttari bhāveyyāsi–

Mā tvaṃ tāta dīghāvu evaṃ manasākāsi.

Iṅgha tvaṃ tāta dīghāvu yadeva te bhagavā āha, tadeva tvaṃ sādhukaṃ manasikarohi.

Paṇḍito bhikkhave dīghāvu upāsako.

Paccapādi dhammassānudhammaṃ.

Na ca maṃ dhammādhikaraṇaṃ viheṭhesi.

Dīghāvu bhikkhave upāsako pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Veḷudvāreyyasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sotāpattisaṃyutte sattamaṃ saṃgītaṃ veḷudvāreyyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

答:尊者!在舍衛城,因眾多比丘而世尊說:"比丘們!你們看見這位比丘的身體有動搖或震顫嗎?"等等如是說。 一奢能伽羅經 問:友!同樣在那裡第二品第一一奢能伽羅經世尊在何處、因何人而如何宣說? 答:尊者!在一奢能伽羅,因眾多比丘而世尊說:"比丘們!如果其他外道遊行者這樣問:'友!沙門瞿曇以何種住處多住雨安居?'如是被問時,比丘們!你們應當這樣回答那些外道遊行者:'友!世尊以入出息念定多住雨安居。'"等等尊者!世尊如是說。 預流相應 轉輪王經 問:友!在預流相應中古代結集大長老們結集的第一轉輪王經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而世尊說:"比丘們!即使轉輪王統治四洲,身壞命終後生于善趣天界,與三十三天共住,在那裡的歡喜園中被天女眾圍繞,具足受用五種天欲,若不具足四法,他仍未解脫地獄,未解脫畜生界,未解脫餓鬼界,未解脫惡趣、墮處、苦處。"等等尊者!世尊如是說。 長壽優婆塞經 問:友!同樣在那裡古代結集大長老們結集的第三長壽優婆塞經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在王舍城,因長壽優婆塞而說。尊者!世尊對病苦、重病的長壽優婆塞說:"長壽!你可忍受嗎?可維持嗎?痛苦的感受減退不增長嗎?可見減退不見增長嗎?""尊者!我不能忍受,不能維持,劇烈的痛苦增長不減退,可見增長不見減退。"因這事,世尊說:"因此長壽!你應當如是學:'我將具足於佛不壞凈。'"等等如是說。 "尊者!世尊所說的這四預流支,這些法在我身中具足。" "因此長壽!你住立於這四預流支后,應當更修習六明分法。" "孩子長壽!你不要這樣想。" "來!孩子長壽!世尊對你說什麼,你就好好作意那個。" "比丘們!長壽優婆塞是智者。" "他如法隨順法而行。" "他沒有因法而惱害我。" "比丘們!長壽優婆塞因五下分結盡而成為化生者,在那裡般涅槃,不從那世界返回。" 竹門經 問:友!那位...乃至...正等正覺者在預流相應中結集的第七竹門經在何處、因何人、因何事而如何宣說?

Vissajjanā – kosalesu bhante veḷudvāre nāma kosalānaṃ brāhmaṇa gāme veḷudvāreyyake brāhmaṇagahapatike ārabbha bhāsitaṃ.

Veḷudvāreyyakā bhante brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ 『『mayaṃ bho gotama evaṃkāmā evaṃchandā evaṃadhippāyā puttasambādhasayanaṃ ajjhāvaseyyāma…pe… jātarūparajataṃ sādiyeyyāma, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, tesaṃ no bhavaṃ gotamo amhākaṃ evaṃkāmānaṃ evaṃchandānaṃ evaṃadhippāyānaṃ tathā dammaṃ desetu, yathā mayaṃ puttasambādhasayanaṃ ajjhāvaseyyāma…pe… kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāmā』』ti. Tasmiṃ bhante vatthusmiṃ 『『attūpanāyikaṃ vo gahapatayo dhammapariyāyaṃ desessāmi, taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmī』』ti evamādinā bhagavatā bhāsitaṃ.

Saraṇānivagga

Paṭhama mahānāmasutta

Pucchā – tattheva āvuso tatiye saraṇānivagge porāṇakehi dhammasaṃgāhakamahātherehi paṭhamaṃ saṃgītaṃ paṭhamamahānāmasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme mahānāmaṃ sakkaṃ ārabbha bhāsitaṃ. Mahānāmo bhante sakko bhagavantaṃ etadavoca 『『idaṃ bhante kapilavatthu iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ sambādhabyūhaṃ, so khvāhaṃ bhante bhagavantaṃ vā payirupāsitvā manobhāvanīye vā bhikkhū sāyanhasamayaṃ kapilavatthuṃ pavisanto bhantenapi hatthinā samāgacchāmi, bhantenapi assena samāgacchāmi, bhantenapi rathena samāgacchāmi, bhantenapi sakaṭena samāgacchāmi, bhantenapi purisena samāgacchāmi, tassa mayhaṃ bhante tasmiṃ samaye mussateva bhagavantaṃ ārabbha sati, mussati dhammaṃ ārabbha sati, mussati saṅghaṃ ārabbha sati, tassa mayhaṃ bhante evaṃ hoti imamhi cāhaṃ samaye kālaṃ kareyyaṃ, kā mayhaṃ gati, ko abhisamparāyo』』ti. Tasmiṃ bhante vatthusmiṃ 『『mā bhāyi mahānāma, mā bhāyi mahānāma, apāpakaṃ te maraṇaṃ bhavissati apāpikā kālaṃ kiriyā』』ti evamādinā bhagavatā bhāsitaṃ.

Dutiya saraṇānisakkasutta

Pucchā – tattheva āvuso dhammasaṃgāhakamahātherehi pañcamaṃ saṃgītaṃ dutiyasaraṇānisakkasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme mahānāmaṃyeva sakkaṃ ārabbha bhāsitaṃ.

Mahānāmo bhante sakko bhagavantaṃ etadavoca 『『idha bhante saraṇāni sakko kālaṅkato, so bhagavatā byākato 『sotāpanno avinipātadhammo niyato sambodhiparāyaṇo』ti. Tatra sudaṃ bhante sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti 『acchariyaṃ vata bho, abbhutaṃ vata

Bho , ettha dāni ko na sotāpanno bhavissati, yatra hi nāma saraṇāni sakko kālaṅkato, so bhagavatā byākato 『sotāpanno avinipātadhammo niyato sambodhiparāyaṇo』ti, saraṇāni sakko sikkhāya aparipūrakārī ahosī』』ti tasmiṃ bhante vatthusmiṃ 『『yo so mahānāma dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyyā』』ti evamādinā bhagavatā bhāsitaṃ.

答:尊者!在憍薩羅國的竹門婆羅門村,因竹門婆羅門居士們而說。 尊者!竹門婆羅門居士們對世尊說:"喬達摩先生!我們有這樣的慾望、這樣的願望、這樣的意向:愿住于子女擁擠的床榻...乃至...受用金銀,身壞命終後生于善趣天界。請喬達摩先生為我們這些有如是慾望、如是願望、如是意向的人說法,使我們能住于子女擁擠的床榻...乃至...身壞命終後生于善趣天界。"因這事,世尊說:"居士們!我將為你們說一個與自身有關的法門,你們要好好聽,好好作意,我將說。"等等如是說。 歸依品 第一摩訶男經 問:友!同樣在那裡第三歸依品中古代結集大長老們結集的第一摩訶男經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族迦毗羅衛城尼拘律園,因釋迦族人摩訶男而說。尊者!釋迦族人摩訶男對世尊說:"尊者!這迦毗羅衛城富裕、繁榮、人口眾多、人群擁擠、街道狹窄。尊者!我在傍晚禮拜世尊或可敬重的比丘後進入迦毗羅衛城時,有時遇到狂象,有時遇到狂馬,有時遇到狂車,有時遇到狂牛車,有時遇到狂人。尊者!那時我關於世尊的念失去了,關於法的念失去了,關於僧的念失去了。尊者!我這樣想:'如果我在這時死去,我的趣處是什麼?我的來世是什麼?'"因這事,世尊說:"摩訶男!不要怕,摩訶男!不要怕,你將有無惡的死,無惡的命終。"等等如是說。 第二歸依釋迦經 問:友!同樣在那裡結集大長老們結集的第五第二歸依釋迦經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族迦毗羅衛城尼拘律園,因釋迦族人摩訶男而說。 尊者!釋迦族人摩訶男對世尊說:"尊者!這裡釋迦族人歸依命終了,他被世尊記說'預流者,不墮惡趣,決定,趣向正覺。'尊者!那裡許多釋迦族人聚集在一起抱怨、不滿、誹謗說:'希有啊!未曾有啊!這樣的話誰不成為預流者呢?因為歸依釋迦命終了,他被世尊記說預流者,不墮惡趣,決定,趣向正覺。歸依釋迦是學處的不圓滿行者。'"因這事,世尊說:"摩訶男!凡是長久以來歸依佛、歸依法、歸依僧的優婆塞,他怎麼會墮落呢?"等等如是說。

Paṭhama anāthapiṇḍikasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi chaṭṭhaṃ saṃgītaṃ paṭhamaanāthapiṇḍikasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante anāthapiṇḍikaṃ gahapatiṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Āyasmā bhante sāriputtatthero āyasmatā ānandattherena pacchāsamaṇena saddhiṃ yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ etadavoca 『『kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṃ paññāyati, no abhikkamo』』ti, na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati, no paṭikkamoti. Tasmiṃ bhante vatthusmiṃ 『『yathā rūpena kho gahapati buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ niyaraṃ upapajjati tathārūpo te buddhe appasādo natthi, atthi ca kho te gahapati buddhe aveccappasādo 『itipi so bhagavā arahaṃ sammāsambuddho…pe… bhagavā』ti tañca pana te buddhe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyā』』ti evamādinā āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhānasāsanaṃ.

Puññābhisandavagga

Mahānāmasutta

Pucchā – tattheva āvuso puññābhisandavaggo porāṇakehi dhammasaṃgāhakamahātherehi sattamaṃ saṃgītaṃ mahānāmasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kapilavatthusmiṃ mahānāmaṃ sakkaṃ ārabbha bhāsitaṃ.

Mahānāmo bhante sakko bhagavantaṃ etadavoca 『『kittāvatā nu kho bhante upāsako hotī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yato kho mahānāma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Kittāvatā nu kho bhante upāsako hoti.

Kāḷigodhasutta

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi navamaṃ saṃgītaṃ kāḷigodhasuttaṃ bhagavatā kattha kaṃ kārabbha kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante kāḷigodhaṃ nāma sākiyāniṃ ārabbha 『『catūhi kho godhe dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇā』』ti evamādinā bhagavatā bhāsitaṃ.

Lābhā te godhe, suladdhaṃ te godhe, sotāpattiphalaṃ tayā godhe –

Nandiyasakkasutta

Pucchā – tenāvuso jānatā…pe… sammāsambuddhena sotāpattisaṃyutte puññābhisandavagge dasamaṃ nandiyasakkasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

第一給孤獨經 問:友!同樣在那裡古代結集大長老們結集的第六第一給孤獨經在何處、因何人、因何事而由誰如何宣說? 答:尊者!在舍衛城,因給孤獨居士而由法將舍利弗長老說。 尊者!舍利弗長老與阿難長老作為隨從沙門一起往詣給孤獨居士的住處,到已坐在準備好的座位上。坐下後舍利弗尊者對病苦、重病的給孤獨居士說:"居士!你可忍受嗎?可維持嗎?痛苦的感受減退不增長嗎?可見減退不見增長嗎?""尊者!我不能忍受,不能維持,劇烈的痛苦增長不減退,可見增長不見減退。"因這事,法將舍利弗長老說:"居士!就像無聞凡夫因具足如此對佛不信而身壞命終後生于惡趣、苦趣、墮處、地獄,你沒有這樣的對佛不信。居士!你有對佛不壞凈:'世尊是阿羅漢...乃至...世尊。'當你在自身觀察到這對佛的不壞凈時,痛苦感受應當立即平息。"等等如是說。 "誰對如來有信心,穩固善建立; 其戒行善妙,聖者所愛樂讚歎。 誰對僧團有凈信,見解正直; 說他不貧窮,其生命不空。 所以智者當勤修,信心與戒行, 凈信與法見,憶念佛教導。" 福水品 摩訶男經 問:友!同樣在那裡福水品中古代結集大長老們結集的第七摩訶男經世尊在何處、因何人、因何事而如何宣說? 答:尊者!在釋迦族迦毗羅衛城,因釋迦族人摩訶男而說。 尊者!釋迦族人摩訶男對世尊說:"尊者!如何算是優婆塞?"因這事,世尊說:"摩訶男!當他歸依佛、歸依法、歸依僧時。"等等如是說。 "尊者!如何算是優婆塞?" 迦利瞿曇經 問:友!同樣在那裡古代結集大長老們結集的第九迦利瞿曇經世尊在何處、因何人而如何宣說? 答:尊者!因名為迦利瞿曇的釋迦女而世尊說:"瞿曇!具足四法的聖弟子女是預流者,不墮惡趣,決定,趣向正覺。"等等如是說。 "瞿曇!你有所得,瞿曇!你善得,瞿曇!你得預流果。" 難提釋迦經 問:友!那位知者...乃至...正等正覺者在預流相應福水品第十難提釋迦經在何處、因何人、因何事而如何宣說?

Vissajjanā – sakkesu bhante kapilavatthusmiṃ nigrodhārāme nandiyaṃ sakkaṃ ārabbha bhāsitaṃ. Nandiyo bhante sakko bhagavantaṃ etadavoca 『『yasseva nu kho bhante ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathāsabbaṃ natthi, sveva nu kho bhante ariyasāvako pamādavihārī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yassa kho nandiya cattāri sotāpattiyaṅgāni sabbenasabbaṃ sabbathāsabbaṃ natthi, tamahaṃ bāhiro puthujjanapakkhe ṭhitoti vadāmī』』ti evamādinā bhagavatā bhāsitaṃ.

Saccasaṃyutta

Tiracchānakathāsutta

Pucchā – saccasaṃyutte āvuso porāṇakehi dhammasaṃgāyakamahātherehi dasamaṃ saṃgītaṃ tiracchānakathāsuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha mā bhikkhave anekavihitaṃ tiracchānakathaṃ katheyyātha. Seyyathidaṃ, rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ evamādinā bhante bhagavatā bhāsitaṃ.

Idaṃ dukkhanti katheyyātha.

Tasmātiha bhikkhave idaṃ dukkhanti yogo karaṇīyo…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyo.

Dhammacakkapavattanasutta

Pucchā – tattheva āvuso dhammacakkappavattanavagge porāṇakehi dhammasaṃgāhakamahātherehi paṭhamaṃ saṃgītaṃ dhammacakkapavattanasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – bārāṇasiyaṃ bhante isipatane migadāye pañcavaggiye bhikkhū ārabbha 『『dve me bhikkhave antā pabbajitena nasevitabbā. Katame dve, yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito, ete kho bhikkhave ubho ante anupagamma majjhimāpaṭipadā tathāgatena abhisambuddhā』』ti evamādinā bhagavatā bhāsitaṃ.

Āsavakkhayasutta

Pucchā – tattheva āvuso koṭigāmavagge porāṇakehi dhammasaṃgāhakamahātherehi pañcamaṃ saṃgītaṃ āsavakkhayasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『jānatohaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato apassato. Kiñca bhikkhave jānato passato āsavānaṃ khayo hoti, idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminīpaṭipadāti jānato passato āsavānaṃ khayo hoti. Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti. Tasmātiha bhikkhave 『『idaṃ dukkha』』nti yogo karaṇīyo, ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminīpaṭipadāti yogo karaṇīyo』』ti evaṃ kho bhagavatā bhāsitaṃ.

Sīsapāvanasutta

Pucchā – tattheva āvuso sīsapāvanavagge porāṇakehi dhammasaṃgāhakamahātherehi paṭhamaṃ saṃgītaṃ sīsapāvanasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante sīsapāvane sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nukho bahutaraṃ yāni vā mayā parittāni sīsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari sīsapāvane』』ti evamādinā bhagavatā bhāsitaṃ.

答:尊者!在釋迦族迦毗羅衛城尼拘律園,因釋迦族人難提而說。尊者!釋迦族人難提對世尊說:"尊者!如果聖弟子完全沒有四預流支,這聖弟子就是住于放逸嗎?"因這事,世尊說:"難提!凡是完全沒有四預流支的人,我說他是處於外部凡夫之列。"等等如是說。 真諦相應 畜生論經 問:友!在真諦相應中古代結集大長老們結集的第十畜生論經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而世尊說:"比丘們!不要談論各種畜生論。即是:談論國王、盜賊、大臣、軍隊、恐懼、戰爭、食物、飲料、衣服、床具。"等等尊者!世尊如是說。 "你們要談論'這是苦'。" "因此比丘們!應當努力于'這是苦'...乃至...'這是趣向苦滅之道'。" 轉法輪經 問:友!同樣在那裡轉法輪品中古代結集大長老們結集的第一轉法輪經世尊在何處、因何人而如何宣說? 答:尊者!在波羅奈仙人墮處的鹿野苑,因五比丘而世尊說:"比丘們!出家人不應親近兩種極端。哪兩種?即是對欲樂的染著,是低劣、粗俗、凡庸、非聖、無益的;以及自我折磨,是痛苦、非聖、無益的。比丘們!如來不親近這兩種極端而覺悟中道。"等等如是說。 漏盡經 問:友!同樣在那裡村落品中古代結集大長老們結集的第五漏盡經世尊在何處、因何人而如何宣說? 答:尊者!在舍衛城,因眾多比丘而世尊說:"比丘們!我說知者、見者得漏盡,不說不知者、不見者得漏盡。比丘們!知見什麼而得漏盡?比丘們!知見'這是苦'而得漏盡,知見'這是苦集'、'這是苦滅'、'這是趣向苦滅之道'而得漏盡。比丘們!如是知、如是見而得漏盡。因此比丘們!應當努力于'這是苦','這是苦集','這是苦滅','這是趣向苦滅之道'。"世尊如是說。 尸舍婆林經 問:友!同樣在那裡尸舍婆林品中古代結集大長老們結集的第一尸舍婆林經世尊在何處、因何人而如何宣說? 答:尊者!在憍賞彌的尸舍婆林,因眾多比丘而世尊說:"比丘們!你們認為如何,我手中拿的這些尸舍婆樹葉和上面尸舍婆林中的葉子,哪個比較多?"等等如是說。

Pañcagatipeyyālavagga

Pucchā – tattheva āvuso porāṇakehi dhammasaṃgāhakamahātherehi pariyosānabhāvena saṃgīto pañcagatipeyyālavagge, bhagavatā kattha kaṃ ārabbha kathañca bhāsito.

Vissajjanā – vesāliyaṃ bhante sambahule bhikkhū ārabbha 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī』』ti evamādinā bhagavatā bhāsito.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kena āvuso ābhataṃ.

答: 五趣重說品 問:友!同樣在那裡古代結集大長老們最後結集的五趣重說品,世尊在何處、因何人而如何宣說? 答:尊者!在毗舍離,因眾多比丘而世尊說:"比丘們!你們認為如何,哪個比較多,是我指甲上取的這一點土,還是這大地?"等等如是說。 問:友!誰在學習? 答:尊者!有學以及善凡夫在學習。 問:友!誰是已學習完成者? 答:尊者!阿羅漢是已學習完成者。 問:友!住立於何處? 答:尊者!住立於樂於學習者中。 問:友!誰受持? 答:尊者!對誰有效用,他們就受持。 問:友!是誰的言教? 答:尊者!是世尊、阿羅漢、正等正覺者的言教。 問:友!由誰傳來?

Vissajjanā – paramparāya bhante ābhataṃ.

答:尊者!通過傳承傳來。

B040204Aṅguttaranikāya (pu-vi)(增支部(問-答)) c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Suttantapiṭaka

Aṅguttaranikāye

Saṃgāyanassa pucchā vissajjanā

Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake ca dīghamajjhimasaṃyuttasaṅkhāte tayo nikāye saṃgāyitvā tadanantaraṃ kiṃ nāma pāvacanaṃ saṃgāyiṃsu.

Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayaṃ saṃgāyitvā suttantapiṭake ca dīghamajjhimasaṃyuttasaṅkhāte tayo nikāye saṃgāyitvā tadanantaraṃ navahi ca suttasahassehi pañcahi ca suttasattehi sattapaññāsāya ca suttehi paṭimaṇḍitaṃ vīsatibhāṇavārasataparimāṇaṃ aṅguttaranikāyaṃ nāma pāvacanaṃ saṃgāyiṃsu.

Pucchā – aṅguttaranikāyepi āvuso ekakanipāto dukanipāto tikanipātotiādinā nipātapakaraṇaparicchedavasena ekādasavidhā. Tattha kataraṃ nipātapakaraṇaṃ saṃgāyiṃsu.

Vissajjanā – aṅguttaranikāye bhante ekādasasu nipātapakaraṇaparicchedesu ekakanipātaṃ paṭhamaṃ saṃgāyiṃsu.

我來為您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 經藏 增支部 誦集問答 問:友,在第一次大結集時,以大迦葉為首的法的結集者們、諸大長老、古代結集者們,首先結集了律藏,然後在經藏中結集了長部、中部、相應部這三部之後,接著結集了什麼教說? 答:尊者,在第一次大結集時,以大迦葉為首的法的結集者們、諸大長老、古代結集者們,首先結集了律,然後在經藏中結集了長部、中部、相應部這三部之後,接著結集了由九千零五百五十七經組成,相當於一百二十誦份量的增支部教說。 問:友,增支部中也有單集、雙集、三集等十一種分類。在這些分類中,他們首先結集了哪一集? 答:尊者,在增支部的十一種分類中,他們首先結集了單集。

  1. Rūpādivagga

Pucchā – ekakanipātepi āvuso rūpādivaggo nīvaraṇappahānavaggo akammaniyavaggotiādinā vaggabhedavasena bahuvidhā. Tattha kataraṃ vaggaṃ paṭhamaṃ saṃgāyiṃsu.

Vissajjanā – ekakanipāte bhante rūpādivaggo nīvaraṇappahānavaggotiādinā vīsatiyā vaggesu rūpādivaggaṃ paṭhamaṃ saṃgāyiṃsu.

Pucchā – sādhu sādhu āvuso, mayampi dāni āvuso tatoyeva paṭṭhāya saṃgāhanatthāya saṃgītipubbaṅgamāni dhammapucchanavissajjanakiccāni āvahituṃ samārabhāma. Tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena aṅguttaranikāye ekakanipāte rūpādivagge purimāni pañca suttāni kattha kaṃ ārabbha kathañca bhāsitāni.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha rūpādigarukānaṃ pañcannaṃ purisānaṃ ajjhāsayavasena 『『nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave itthirūpaṃ, itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatī』』ti evamādinā bhagavatā bhāsitāni.

Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave itthirūpaṃ, itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhati.

Pucchā – tattheva āvuso pacchimāni pañca suttāni bhagavatā kattha kaṃ ārabbha kathañca bhāsitāni.

Vissajjanā – tasmiṃyeva bhante sāvatthiyaṃ sambahule bhikkhū ārabbha rūpādigarukānaṃ pañcannaṃ itthīnaṃ ajjhāsayavasena 『『nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisarūpaṃ, purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti evamādinā bhagavatā bhāsitāni.

Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisarūpaṃ, purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhati.

Nītatthavasena, neyyatthavasena

Pucchā – imasmiṃ āvuso rūpādivagge bhagavatā nītatthavasena kiṃ kathitaṃ, neyyatthavasena pana kiṃ ñāpitaṃ.

Vissajjanā – imasmiṃ bhante rūpādivagge bhagavatā nītatthavasena vaṭṭaṃ kathitaṃ. Neyyatthavasena pana vivaṭṭampi ñāpitaṃ.

  1. Nīvaraṇappahānavagga

Pucchā – dutiyo pana āvuso nīvaraṇappahānavaggo bhagavatā kattha kathañca bhāsito.

Vissajjanā – sāvatthiyaṃ bhante 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppanno vā kāmacchando uppajjati, uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave subhanimittaṃ, subhanimittaṃ bhikkhave ayoniso manasikaroto anuppannoceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī』』ti evamādinā bhagavatā bhāsito.

Pucchā – imasmiṃ pana āvuso dutiye nīvaraṇappahānavagge bhagavatā kiṃ kathitaṃ.

Vissajjanā – imasmiṃ pana bhante dutiye nīvaraṇappahānavagge bhagavatā vaṭṭampi vivaṭṭampi kathitaṃ.

我來為您翻譯這段巴利文: 1. 色等品 問:友,在單集中也有色等品、斷蓋品、不堪能品等多種品類的區分。在這些品中,他們首先結集了哪一品? 答:尊者,在單集的二十品中,包括色等品、斷蓋品等,他們首先結集了色等品。 問:善哉善哉,友。現在我們也從那裡開始,爲了結集的目的,開始進行誦集前導的法的問答工作。友,那位知見者、阿羅漢、正等正覺的世尊在增支部單集色等品中的前五經,是在何處、針對誰、如何說的? 答:尊者,是在舍衛城,針對眾多比丘,依據五位重視色等的男子的意樂,世尊說道:"諸比丘,我不見其他任何一色,能如此佔據男子之心,如這女色。諸比丘,女色佔據男子之心。" "諸比丘,我不見其他任何一色,能如此佔據男子之心,如這女色。諸比丘,女色佔據男子之心。" 問:友,在那裡的后五經是世尊在何處、針對誰、如何說的? 答:尊者,就在那舍衛城,針對眾多比丘,依據五位重視色等的女子的意樂,世尊說道:"諸比丘,我不見其他任何一色,能如此佔據女子之心,如這男色。諸比丘,男色佔據女子之心。" "諸比丘,我不見其他任何一色,能如此佔據女子之心,如這男色。諸比丘,男色佔據女子之心。" 了義與非了義 問:友,在這色等品中,世尊依了義說了什麼,依非了義又顯示了什麼? 答:尊者,在這色等品中,世尊依了義說了輪迴,依非了義則顯示了涅槃。 2. 斷蓋品 問:友,第二斷蓋品是世尊在何處、如何說的? 答:尊者,是在舍衛城,世尊說道:"諸比丘,我不見其他任何一法,能使未生的欲貪生起,已生的欲貪增長廣大,如這凈相。諸比丘,對凈相作不如理作意者,未生的欲貪便會生起,已生的欲貪便會增長廣大。" 問:友,在這第二斷蓋品中,世尊說了什麼? 答:尊者,在這第二斷蓋品中,世尊說了輪迴與涅槃。

  1. Akammaniyava

Pucchā – tenāvuso…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte tatiye akammaniyavagge kīdisī dhammadesanāyo desitā.

Vissajjanā – tatiye bhante akammaniyavagge 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ akammaniyaṃ hoti, yathayidaṃ bhikkhave cittaṃ, cittaṃ bhikkhave abhāvitaṃ akammaniyaṃ hoti. Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti, yathayidaṃ bhikkhave cittaṃ. Cittaṃ bhikkhave bhāvitaṃ kammaniyaṃ hotī』』ti evamādikā bhagavatā dhammadesanāyo desitā.

  1. Adantavagga

Pucchā – catutthe panāvuso adantavagge bhagavatā kīdisī dhammadesanāyo desitā.

Vissajjanā – catutthe bhante adantavagge 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ adantaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave cittaṃ, cittaṃ bhikkhave adantaṃ mahato anatthāya saṃvattati. Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ dantaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave cittaṃ, cittaṃ bhikkhave dantaṃ mahato atthāya saṃvattatī』』ti evamādikā bhagavatā dhammadesanāyo desitā.

  1. Paṇihitaacchavagga

Pucchā – pañcame āvuso paṇihitaacchavagge bhagavatā kīdisī dhammadesanāyo desitā.

Vissajjanā – pañcame bhante paṇihitaacchavagge 『『seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati, lohitaṃ vā uppādessatīti netaṃ ṭhāna vijjati. Taṃ kissahetu, micchāpaṇihitattā bhikkhave sūkassa. Evameva kho bhikkhave so vata bhikkhu micchāpaṇihitena cittena avijjaṃ bhecchati, vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati, taṃ kissa hetu, micchāpaṇihitattā bhikkhave cittassā』』ti evamādikā bhagavatā dhammadesanāyo desitā.

我來為您翻譯這段巴利文: 3. 不堪能品 問:友,......(略)......正等正覺者在增支部單集第三不堪能品中說了什麼樣的法? 答:尊者,在第三不堪能品中,世尊說了這樣的法:"諸比丘,我不見其他任何一法,未修習時如此不堪能,如這心。諸比丘,心未修習時不堪能。諸比丘,我不見其他任何一法,修習時如此堪能,如這心。諸比丘,心修習時堪能。"等等。 4. 未調伏品 問:友,在第四未調伏品中,世尊說了什麼樣的法? 答:尊者,在第四未調伏品中,世尊說了這樣的法:"諸比丘,我不見其他任何一法,未調伏時如此導致大不利,如這心。諸比丘,心未調伏時導致大不利。諸比丘,我不見其他任何一法,調伏時如此導致大利益,如這心。諸比丘,心調伏時導致大利益。"等等。 5. 錯置針品 問:友,在第五錯置針品中,世尊說了什麼樣的法? 答:尊者,在第五錯置針品中,世尊說了這樣的法:"諸比丘,譬如稻芒或麥芒錯誤安置,用手或腳踩踏時,會刺破手或腳,或使出血,這是不可能的。為什麼呢?諸比丘,因為芒尖錯誤安置。同樣地,諸比丘,比丘以錯誤安置的心能破無明,生起明,證得涅槃,這是不可能的。為什麼呢?諸比丘,因為心錯誤安置。"等等。

  1. Accharāsaṅghātavagga

Pucchā – accharāsaṅghātavagge āvuso paṭhama dutiyasuttāni bhagavatā kathaṃ bhāsitāni.

Vissajjanā – accharāsaṅghātavagge bhante bhagavatā 『『pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ, taṃ assutavā puthujjano yathābhūtaṃ nappajānāti, tasmā 『assutavato puthujjanassa cittabhāvanā natthī』ti vadāmi. Pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi vippamuttaṃ, taṃ subhavā ariyasāvako yathābhūtaṃ pajānāti. Tasmā 『sutapato ariyasāvakassa cittabhāvanā atthī』ti vadāmī』』ti. Evaṃ kho bhagavatā bhāsitāni.

Tatiyasutta

Pucchā – tattheva āvuso tatiyasuttādīni bhagavatā kathaṃ bhāsitāni.

Vissajjanā – tattheva bhante tatiyasuttādīni pañcasuttāni 『『accharāsaṅghātamattampi ce bhikkhave bhikkhu mettācittaṃ āsevati, bhāveti, manasikaroti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati, ko pana vādo ye naṃ bahulīkaronti. Yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā, sabbete manopubbaṅgamā, mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva akusalādhammā, yekeci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbete manopubbaṅgamā, mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva kusalā dhammā』』ti evaṃ kho bhante bhagavatā bhāsitāni.

Aṭṭhamasutta

Pucchā – tattheva āvuso aṭṭhama navama dasamasuttāni ca vīriyārambhādivagge dasasuttāni ca kalyāṇamittādivagge paṭhamasuttañca bhagavatā kathaṃ bhāsitāni.

Vissajjanā – tattheva bhante aṭṭhama navama dasamasuttāni ca vīriyārambhādivagge dasasuttāni ca kalyāṇamittādivagge paṭhamasuttañca 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave pamādo, pamattassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantī』』ti evamādinā bhante bhagavatā bhāsitāni.

Dutiyasutta

Pucchā – kalyāṇamittādivagge āvuso dutiya tatiyasuttāni bhagavatā kathaṃ bhāsitāni.

Vissajjanā – kalyāṇamittādivagge bhante dutiya tatiyasuttāni 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammāna』』nti evamādinā bhagavatā bhāsitāni.

Chaṭṭhasutta

Pucchā – tattheva āvuso chaṭṭhasuttādīni ca pamādādivagge paṭhamasuttañca bhagavatā kathaṃ bhāsitāni.

Vissajjanā – tattheva bhante chaṭṭhasuttādīni ca pamādādivagge paṭhamasuttañca 『『appamattikā esā bhikkhave parihāni yadidaṃ ñātiparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti. Appamattikā esā bhikkhave vuddhi yadidaṃ ñātivuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi . Tasmātiha bhikkhave evaṃ sikkhitabbaṃ 『paññāvuddhiyā vaddhissāmā』ti. Evañhi vo bhikkhave sikkhitabba』』nti evamādinā bhante bhagavatā bhāsitāni.

Pamādādivagga

Pucchā – tenāvuso…pe… sammāsambuddhena pamādādivagge dutiyasuttādīni kathaṃ bhāsitāni.

我來為您翻譯這段巴利文: 6. 彈指品 問:友,在彈指品中,世尊如何說第一、第二經? 答:尊者,在彈指品中,世尊說:"諸比丘,此心本來光明,但為客塵煩惱所染污。無聞凡夫不如實知此,因此我說'無聞凡夫無心修習'。諸比丘,此心本來光明,且已從客塵煩惱解脫。多聞聖弟子如實知此,因此我說'多聞聖弟子有心修習'。"世尊如是說。 第三經 問:友,在那裡世尊如何說第三經等? 答:尊者,那裡的五經,世尊如是說:"諸比丘,若比丘修習、培育、作意慈心,即使只是彈指之頃,此比丘被稱為不空禪修者,隨行師教,依教而行,不虛受國人之食。何況多修習者。諸比丘,任何不善法、屬不善分、屬不善品的諸法,一切皆以意為先導,意最先生起,然後不善法隨之生起。諸比丘,任何善法、屬善分、屬善品的諸法,一切皆以意為先導,意最先生起,然後善法隨之生起。" 第八經 問:友,那裡的第八、第九、第十經,以及精進等品的十經,善友等品的第一經,世尊如何說? 答:尊者,那裡的第八、第九、第十經,精進等品的十經,善友等品的第一經,世尊說:"諸比丘,我不見其他任何一法,能使未生的不善法生起,已生的善法衰退,如這放逸。諸比丘,放逸者未生的不善法生起,已生的善法衰退。"等等。 第二經 問:友,在善友等品中,世尊如何說第二、第三經? 答:尊者,在善友等品中,第二、第三經世尊說:"諸比丘,我不見其他任何一法,能使未生的不善法生起,已生的善法衰退,如這修習不善法、不修習善法。"等等。 第六經 問:友,那裡的第六經等和放逸等品的第一經,世尊如何說? 答:尊者,那裡的第六經等和放逸等品的第一經,世尊說:"諸比丘,這親屬的衰退是小損失。諸比丘,智慧的衰退是最差的衰退。諸比丘,這親屬的增長是小利益。諸比丘,智慧的增長是最上的增長。因此,諸比丘,應當如是學:'我們要以智慧增長而增長。'諸比丘,你們應當如是學。"等等。 放逸等品 問:友,......(略)......正等正覺者如何說放逸等品的第二經等?

Vissajjanā – nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattati. Nāhaṃ bhikkhave aññaṃ ekadhammampi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo, appamādo bhikkhave mahato anatthāya saṃvattatīti evamādinā bhante bhagavatā bhāsitāni.

Dutiya pamādādivagga

Pucchā – dutiye panāvuso pamādādivagge paṭhamasuttādīni bhagavatā kathaṃ bhāsitāni.

Vissajjanā – dutiye bhante pamādādivagge ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattati. Ajjhattikaṃ bhikkhave aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo. Appamādo bhikkhave mahato atthāya saṃvattatīti evamādinā bhante bhagavatā bhāsitāni.

Dasasutta

Pucchā – tattheva āvuso tettiṃsamādīnica dasasuttāni adhammavagge ca dasasuttāni bhagavatā kathaṃ bhāsitāni.

Vissajjanā – tattheva bhante tettiṃsamādīni dasasuttāni ca adhammavagge dasasuttāni ca ye te bhikkhave bhikkhū adhammaṃ 『『dhammo』』ti dīpenti, te bhikkhave bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentīti evamādinā ca, ye te bhikkhave bhikkhū adhammaṃ 『『adhammo』』ti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahujano janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentīti evamādinā ca bhante bhagavatā bhāsitāni.

Ekapuggalavagga

Pucchā – ekapuggalavagge āvuso bhagavatā kīdisī dhammadesanāyo desitā.

Vissajjanā – ekapuggalavagge bhante bhagavatā ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho, ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti evamādikā bhagavatā dhammadesanāyo desitā.

Etadaggavagga

Aññāsikoṇḍañña vatthu

Pucchā – etadavagge āvuso āgatesu ekacattālīsāya theresu āyasmā aññāsikoṇḍaññatthero kathaṃ bhagavatā etadaggaṭṭhāne ṭhapito.

Vissajjanā – etadaggavagge bhante āgatesu ekacattālīsāya mahātheresu 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño』』ti, evaṃ kho bhante āyasmā aññāsikoṇḍaññatthero bhagavatā etadaggaṭṭhāne ṭhapito.

Aggasāvakavatthu

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatesu ekacattālīsāya mahātheresu āyasmā ca sāriputtatthero dhammasenāpati paṭhamo aggasāvako āyasmā ca mahāmoggallānatthero dutiyo aggasāvako kathaṃ etadaggaṭṭhāne ṭhapito.

我來為您翻譯這段巴利文: 答:尊者,"諸比丘,我不見其他任何一法,能如此導致大不利,如這放逸。諸比丘,放逸導致大不利。諸比丘,我不見其他任何一法,能如此導致大利益,如這不放逸。諸比丘,不放逸導致大不利。"世尊如是等說。 第二放逸等品 問:友,在第二放逸等品中,世尊如何說第一經等? 答:尊者,在第二放逸等品中,世尊說:"諸比丘,就內在因素而言,我不見其他任何一因,能如此導致大不利,如這放逸。諸比丘,放逸導致大不利。諸比丘,就內在因素而言,我不見其他任何一因,能如此導致大利益,如這不放逸。諸比丘,不放逸導致大利益。"等等。 第十經 問:友,那裡的第三十三經等十經和非法品的十經,世尊如何說? 答:尊者,那裡的第三十三經等十經和非法品的十經,世尊說:"諸比丘,那些比丘將非法說為'法',這些比丘實行不利於眾人,不令眾人安樂,導致眾人的不利、不善、痛苦,導致天人的痛苦。諸比丘,這些比丘造作許多非福,他們使正法消失。"等等。"諸比丘,那些比丘將非法說為'非法',這些比丘實行有利於眾人,令眾人安樂,導致眾人的利益、善利、安樂,導致天人的安樂。諸比丘,這些比丘造作許多福德,他們使正法住立。"等等。 一補特伽羅品 問:友,在一補特伽羅品中,世尊說了什麼樣的法? 答:尊者,在一補特伽羅品中,世尊說:"諸比丘,有一人生於世間,為眾人利益,為眾人安樂,悲憫世間,為天人的義利、利益、安樂而生。是誰這一人?如來、阿羅漢、正等正覺者。諸比丘,這一人生於世間,為眾人利益,為眾人安樂,悲憫世間,為天人的義利、利益、安樂而生。"等等。 最上品 阿若拘鄰事 問:友,在最上品中提到的四十一位長老中,具壽阿若拘鄰長老如何被世尊置於最上位? 答:尊者,在最上品中提到的四十一位大長老中,世尊說:"諸比丘,在我的比丘弟子中,最先知法者,就是阿若拘鄰。"如是具壽阿若拘鄰長老被世尊置於最上位。 上首弟子事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的四十一位大長老中,具壽舍利弗長老法將第一上首弟子和具壽大目犍連長老第二上首弟子如何被置於最上位?

Vissajjanā – āyasmā bhante sāriputtatthero dhammasenāpati 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti. Āyasmā pana mahāmoggallānatthero 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti. Evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.

Idaṃ te āsanaṃ vīra, paññattaṃ tavanucchaviṃ;

Mama cittaṃ pasādento, nisīda pupphamāsane.

Ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro.

Yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā pañhaṃ puccheyyaṃ.

Ye dhammā hetuppabhavā,

Tesaṃ hetuṃ tathāgato;

Āha tesañca yo nirodho,

Evaṃvādī mahāsamaṇo –

Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ, labheyyāma upasampadaṃ.

Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto.

Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno.

Mahākassapavatthu

Pucchā – āyasmā pana āvuso mahākassapatthero paṭhamamahāsaṃgītikāle pāmokkhasaṅghanāyakabhūto bhagavatā kathaṃ etadaggaṭṭhāne ṭhapito.

Vissajjanā – āyasmā bhante mahākassapatthero paṭhamamahāsaṃgītikāle saṅghapāmokkhabhūto 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo』』ti. Evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.

Anuruddhattheravatthu

Pucchā – tenāvuso…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatesu ekacattālīsāya mahātheresu āyasmā anuruddhatthero kathaṃ etadaggaṭṭhāne ṭhapito.

Vissajjanā – āyasmā bhante anuruddhatthero 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.

Sīvalivatthu

Pucchā – āyasmā pana āvuso sīvalitthero bhagavatā kathaṃ etadaggaṭṭhāne ṭhapito.

Vissajjanā – āyasmā bhante sīvalitthero 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ sīvalī』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.

Sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti.

Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno.

Susukhaṃ vata nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjati –

『『Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ sīvali』』 hu –

Ānandātheravatthu

Pucchā – āyasmā pana āvuso ānandatthero dhammabhaṇḍāgāriko paṭhamamahāsaṃgītikāle dhammavissajjakatherabhūto kathaṃ bhagavatā etadaggaṭṭhāne ṭhapito.

Vissajjanā – āyasmā bhante ānandatthero dhammabhaṇḍāgāriko paṭhamamahāsaṃgītikāle dhammavissajjakabhūto 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando. Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ satimantānaṃ yadidaṃ ānando. Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando. Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhitimantānaṃ yadidaṃ ānando. Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ upaṭṭhākānaṃ yadidaṃ ānando』』ti evaṃ kho bhante bhagavatā pañcasu etadaggaṭṭhānesu ṭhapito.

我來為您翻譯這段巴利文: 答:尊者,具壽舍利弗長老法將被世尊說為:"諸比丘,在我的大慧比丘弟子中,舍利弗最上。"而具壽大目犍連長老被說為:"諸比丘,在我的具神通比丘弟子中,大目犍連最上。"如是尊者,他們被世尊置於最上位。 "勇士啊,這座位為你準備, 適合於你; 使我心生凈信, 請坐此花座。" "凡是世間的阿羅漢或已入阿羅漢道者,這位比丘就是其中之一。" "我應當前往此比丘處請問。" "諸法從因生, 如來說其因; 及其滅盡法, 大沙門如是說 - " "尊者,愿我們得於世尊處出家,得受具足戒。" "諸比丘,在我的大慧比丘弟子中,舍利弗最上。" "諸比丘,在我的具神通比丘弟子中,大目犍連最上。" 大迦葉事 問:友,作為第一次大結集時的僧團首領的具壽大迦葉長老,如何被世尊置於最上位? 答:尊者,作為第一次大結集時的僧團首領的具壽大迦葉長老,被世尊說:"諸比丘,在我的頭陀行比丘弟子中,大迦葉最上。"如是被世尊置於最上位。 阿那律長老事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的四十一位大長老中,具壽阿那律長老如何被置於最上位? 答:尊者,具壽阿那律長老被世尊說:"諸比丘,在我的天眼第一的比丘弟子中,阿那律最上。"如是被世尊置於最上位。 室伐離事 問:友,具壽室伐離長老如何被世尊置於最上位? 答:尊者,具壽室伐離長老被世尊說:"諸比丘,在我的得利養比丘弟子中,室伐離最上。"如是被世尊置於最上位。 "彼世尊實是正等正覺者,為斷除如此之苦而說法。" "彼世尊之聲聞僧團實善行道,為斷除如此之苦而修行。" "涅槃實是至樂,其中無有如此之苦 - " "諸比丘,在我的得利養比丘弟子中,室伐離最上。" 阿難陀長老事 問:友,作為法藏持者、在第一次大結集時作為法的答問者的具壽阿難陀長老,如何被世尊置於最上位? 答:尊者,作為法藏持者、在第一次大結集時作為法的答問者的具壽阿難陀長老,被世尊說:"諸比丘,在我的多聞比丘弟子中,阿難陀最上。在我的具念比丘弟子中,阿難陀最上。在我的善巧比丘弟子中,阿難陀最上。在我的堅毅比丘弟子中,阿難陀最上。在我的侍者比丘弟子中,阿難陀最上。"如是尊者,他被世尊置於五種最上位。

Satasahassena me kītaṃ,

Satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ;

Paṭiggaṇha mahāmuni –

『『Etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ. Satimantānaṃ. Gatimantānaṃ. Dhitimantānaṃ. Upaṭṭhākānaṃ yadidaṃ ānando』』 –

Upālivatthu

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatesu ekacattālīsāya mahātheresu āyasmā upālitthero paṭhamamahāsaṃgītikāle vinayavissajjakabhūto kathaṃ etadaggaṭṭhāne ṭhapito.

Vissajjanā – āyasmā bhante upālitthero paṭhamamahāsaṃgītikāle vinayavissajjakabhūto 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.

Vinayo vāsayo mayhaṃ,

Vinayo ṭhānacaṅkamaṃ;

Kappemi vinaye vāsaṃ,

Vinayo mama gocaro.

Mahāpajāpatigotamītherīvatthu

Pucchā – etadaggavagge āvuso āgatāsu terasasu therīsu mahāpajāpati gotamītherī kathaṃ bhagavatā etadaggaṭṭhāne ṭhapitā.

Vissajjanā – etadaggavagge bhante āgatāsu terasasu therīsu mahāpajāpatigotamītherī 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpati gotamī』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpatigotamī』』 –

Pucchā – khemātherī pana āvuso aggasāvikā bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.

Vissajjanā – khemātherī bhante paṭhamā aggasāvikā 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Ye rāgarattānupatanti sotaṃ,

Sayaṃkataṃ makkaṭova jālaṃ,

Etampi chetvāna vajanti dhīrā;

Anapekkhino sabbadukkhaṃ pahāya』』 –

『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā』』 –

Pucchā – uppalavaṇṇā pana āvuso therī dutiyaaggasāvikā bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.

Vissajjanā – uppalavaṇṇā bhante therī dutiyaaggasāvikā 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ iddhimantīnaṃ yadidaṃ uppalavaṇṇā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ iddhimantīnaṃ yadidaṃ uppalavaṇṇā』』 –

Paṭācārātherībhikkhunīmavatthu

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatāsu terasasu therīsu paṭācārānāma therī kathaṃ etadaggaṭṭhāne ṭhapitā.

Vissajjanā – etadaggavagge bhante āgatāsu terasasu therikāsu paṭācārā therī 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ vinayadharānaṃ yadidaṃ paṭācārā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

我來為您翻譯這段巴利文: "我以十萬購得, 以十萬建造, 名為莊嚴之園, 請大牟尼接受 - " "諸比丘,在我的多聞、具念、善巧、堅毅、侍者比丘中,阿難陀最上 - " 優波離事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的四十一位大長老中,作為第一次大結集時律的答問者的具壽優波離長老,如何被世尊置於最上位? 答:尊者,作為第一次大結集時律的答問者的具壽優波離長老,被世尊說:"諸比丘,在我的持律比丘中,優波離最上。"如是被世尊置於最上位。 "律是我的住所, 律是我行立處; 我安住于律中, 律是我行境界。" 摩訶波阇波提瞿曇彌長老尼事 問:友,在最上品中提到的十三位長老尼中,摩訶波阇波提瞿曇彌長老尼如何被世尊置於最上位? 答:尊者,在最上品中提到的十三位長老尼中,摩訶波阇波提瞿曇彌長老尼被世尊說:"諸比丘,在我的資深比丘尼弟子中,摩訶波阇波提瞿曇彌最上。"如是被世尊置於最上位。 "諸比丘,在我的資深比丘尼弟子中,摩訶波阇波提瞿曇彌最上 - " 問:友,上首弟子差摩長老尼如何被世尊置於最上位? 答:尊者,第一上首弟子差摩長老尼被世尊說:"諸比丘,在我的大慧比丘尼弟子中,差摩最上。"如是被世尊置於最上位。 "如同貪染者隨順暗流, 如獼猴自陷羅網, 智者斷此而行, 無所執著舍一切苦 - " "諸比丘,在我的大慧比丘尼弟子中,差摩最上 - " 問:友,第二上首弟子蓮花色長老尼如何被世尊置於最上位? 答:尊者,第二上首弟子蓮花色長老尼被世尊說:"諸比丘,在我的具神通比丘尼弟子中,蓮花色最上。"如是被世尊置於最上位。 "諸比丘,在我的具神通比丘尼弟子中,蓮花色最上 - " 波吒遮羅長老尼事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的十三位長老尼中,名為波吒遮羅的長老尼如何被置於最上位? 答:尊者,在最上品中提到的十三位長老尼中,波吒遮羅長老尼被世尊說:"諸比丘,在我的持律比丘尼弟子中,波吒遮羅最上。"如是被世尊置於最上位。

『『Ubho puttā kālaṅkatā,

Panthe mayhaṃ patī mato;

Mātāpitā ca bhātā ca,

Ekacitakasmiṃ ḍayhare』』 –

『『Catūsu samuddesu jalaṃ parittakaṃ,

Tato bahuṃ assujalaṃ anappakaṃ;

Dukkhena phuṭṭhassa narassa socanā,

Kiṃ kāraṇā amma tuvaṃ pamajjasi』』 –

『『Na santi puttā tāṇāya,

Na pitā nāpi bandhavā;

Antakenādhipannassa,

Natthi ñātīsu tāṇatā;

Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;

Nibbānagamanaṃ maggaṃ, khippameva visodhaye』』 –

『『Yo ca vassasataṃ jīve,

Apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo,

Passato udayabbayaṃ』』 –

『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ vinayadharānaṃ yadidaṃ paṭācārā』』 –

Dhammadinnātherībhikkhunīmavatthu

Pucchā – dhammadinnā pana āvuso therī bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.

Vissajjanā – dhammadinnā bhante therī 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ dhammakathikānaṃ yadidaṃ dhammadinnā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Yassa pure ca pacchā ca,

Majjheca natthi kiñcanaṃ;

Akiñcanaṃ anādānaṃ,

Tamahaṃ brūmi brāhmaṇaṃ』』 –

『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ dhammakathikānaṃ yadidaṃ dhammadinnā』』 –

Yasodharātherībhikkhunīmavatthu

Pucchā – bhaddakaccānānāma āvuso yasodharātherī bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.

Vissajjanā – bhaddakaccānā bhante yasodharātherī bhagavatā 『『etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahābhiññapattānaṃ yadidaṃ bhaddakaccānā』』ti. Evaṃ kho bhante etadaggaṭṭhāne ṭhapitā.

『『Etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ mahābhiññapattānaṃ yadidaṃ bhaddakaccānā』』 –

Tapussabhallikavatthu

Pucchā – aṅguttaranikāye āvuso etadaggavagge āgatesu ekādasasu upāsakesu tapussabhallikānāma vāṇijā bhagavatā kathaṃ etadaggaṭṭhāne ṭhapitā.

Vissajjanā – tapussabhallikā bhante vāṇijā 『『etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ yadidaṃ tapussabhallikā vāṇijā』』ti, evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Ete bhante mayaṃ bhagavantaṃ saraṇaṃ gacchāma dhammañca, upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate』』 hu –

『『Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ yadidaṃ tapussabhallikā vāṇijā』』 –

Anāthapiṇḍakavatthu

Pucchā – tenāvuso bhagavatā arahatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatesu ekādasasu upāsakesu sudatto gahapati anāthapiṇḍiko kathaṃ etadaggaṭṭhāne ṭhapito.

Vissajjanā – etadaggavagge bhante āgatesu ekādasasu upāsakesu sudatto gahapati anāthapiṇḍiko 『『etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko』』ti. Evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.

Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko–

Sūrambaṭṭhaupāsakāvatthu

Pucchā – sūrambaṭṭho nāma āvuso upāsako bhagavatā kathaṃ etadaggaṭṭhāne ṭhapito.

Vissajjanā – sūrambaṭṭho upāsako 『『etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ aveccappasannānaṃ yadidaṃ sūrambaṭṭho』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapito.

我來為您翻譯這段巴利文: "我的兩個兒子都死了, 丈夫死在路上, 父母和兄長, 都在一個火葬堆上焚燒 - " "四海之水尚少, 而悲傷之淚更多無量; 被苦所觸之人的哀傷, 母親啊,你為何放逸? - " "兒子不能作為庇護, 父親或親族也不能, 為死神所侵者, 親屬中無有庇護; 知此義利,智者持戒, 應速清凈趣向涅槃之道 - " "若人活百歲, 不見生滅法; 不如活一日, 得見生滅法 - " "諸比丘,在我的持律比丘尼中,波吒遮羅最上 - " 法授長老尼事 問:友,法授長老尼如何被世尊置於最上位? 答:尊者,法授長老尼被世尊說:"諸比丘,在我的說法比丘尼中,法授最上。"如是被世尊置於最上位。 "於前際與后際, 以及現在際無所有, 無所有無執取, 我稱彼為婆羅門 - " "諸比丘,在我的說法比丘尼中,法授最上 - " 耶輸陀羅長老尼事 問:友,名為跋陀迦旃延的耶輸陀羅長老尼如何被世尊置於最上位? 答:尊者,跋陀迦旃延耶輸陀羅長老尼被世尊說:"諸比丘,在我的大神通比丘尼中,跋陀迦旃延最上。"如是被置於最上位。 "諸比丘,在我的大神通比丘尼中,跋陀迦旃延最上 - " 多富羅跋梨迦事 問:友,在增支部最上品中提到的十一位優婆塞中,名為多富羅跋梨迦的商人如何被世尊置於最上位? 答:尊者,多富羅跋梨迦商人被世尊說:"諸比丘,在我的最初歸依的優婆塞弟子中,多富羅跋梨迦商人最上。"如是被世尊置於最上位。 "尊者,我們歸依世尊和法,愿世尊從今日起終生攝受我們為歸依的優婆塞 - " "諸比丘,在我的最初歸依的優婆塞弟子中,多富羅跋梨迦商人最上 - " 給孤獨事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的十一位優婆塞中,須達多居士給孤獨如何被置於最上位? 答:尊者,在最上品中提到的十一位優婆塞中,須達多居士給孤獨被世尊說:"諸比丘,在我的施主優婆塞弟子中,須達多居士給孤獨最上。"如是被世尊置於最上位。 "諸比丘,在我的施主優婆塞弟子中,須達多居士給孤獨最上 - " 須蘭巴咤優婆塞事 問:友,名為須蘭巴咤的優婆塞如何被世尊置於最上位? 答:尊者,須蘭巴咤優婆塞被世尊說:"諸比丘,在我的不動信優婆塞弟子中,須蘭巴咤最上。"如是被世尊置於最上位。

『『Etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ aveccappasannānaṃ yadidaṃ sūrambaṭṭho』』 hu –

Sujātā upāsikāvatthu

Pucchā – etadaggavagge āvuso āgatāsu dasasu upāsikāsu sujātānāma upāsikā seniyadhītā kathaṃ bhagavatā etadaggaṭṭhāne ṭhapitā.

Vissajjanā – sujātā bhante seniyadhītā 『『etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā seniyadhītā』』ti, evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Etā mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, upāsikāyo no bhagavā dhāretu ajjatagge pāṇupetā saraṇaṃ gatā』』 hu –

『『Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā seniyadhītā』』 –

Visākhā upāsikāvatthu

Pucchā – visākhā pana āvuso upāsikā kathaṃ bhagavatā etadaggaṭṭhāne ṭhapitā.

Vissajjanā – visākhā bhante upāsikā migāramātā 『『etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ dāyikānaṃ yadidaṃ visākhā migāramātā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ dāyikānaṃ yadidaṃ visākhā migāramātā』』 hu –

Khujjuttarā upāsikāvatthu

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye ekakanipāte etadaggavagge āgatāsu dasasu upāsikāsu khujjuttarānāma upāsikā kathaṃ etadaggaṭṭhāne ṭhapitā.

Vissajjanā – etadaggavagge bhante āgatāsu dasasu upāsikāsu khujjuttarā upāsikā 『『etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ bahussutānaṃ yadidaṃ khujjuttarā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Etadaggaṃ bhikkhave mama sāvakānaṃ upāsikānaṃ bahussutānaṃ yadidaṃ khujjuttarā』』 hu –

Kāḷīupāsikāvatthu

Pucchā – kāḷīnāma āvuso upāsikā kuraragharikā kathaṃ bhagavatā etadaggaṭṭhāne ṭhapitā.

Vissajjanā – kāḷī bhante upāsikā kuraragharikā 『『etadaggaṃ bhikkhave mama sāvikānaṃ anussavappasannānaṃ yadidaṃ kāḷī upāsikā kuraragharikā』』ti evaṃ kho bhante bhagavatā etadaggaṭṭhāne ṭhapitā.

『『Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ yadidaṃ kāḷī upāsikā kuraragharikā』』 –

Aṭṭhānapāḷi

Pucchā – sakalāpi āvuso aṭṭhānapāḷi bhagavatā kathaṃ bhāsitā.

Vissajjanā – aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo kañcisaṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ bhikkhave vijjati, yaṃ puthujjano kañcisaṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatīti evamādinā bhante bhagavatā sakalāpi aṭṭhānapāḷi bhāsitā.

Ekadhammapāḷi paṭhamavagga

Pucchā – ekadhammapāḷiyaṃ āvuso paṭhamavagge kīdisī dhammadesanā bhagavatā desitā.

Vissajjanā – ekadhammapāḷiyaṃ bhante paṭhamavagge 『『ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo, buddhānussati, ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī』』ti evamādikā bhagavatā dhammadesanā desitā.

Pucchā – dutiyavagge pana āvuso bhagavatā kīdisī dhammadesanāyo desitā.

我來為您翻譯這段巴利文: "諸比丘,在我的不動信優婆塞中,須蘭巴咤最上 - " 善生優婆夷事 問:友,在最上品中提到的十位優婆夷中,名為善生的將軍之女如何被世尊置於最上位? 答:尊者,將軍之女善生被世尊說:"諸比丘,在我的最初歸依的優婆夷中,將軍之女善生最上。"如是被世尊置於最上位。 "尊者,我們歸依世尊、法和比丘僧,愿世尊從今日起終生攝受我們為歸依的優婆夷 - " "諸比丘,在我的最初歸依的優婆夷中,將軍之女善生最上 - " 毗舍佉優婆夷事 問:友,毗舍佉優婆夷如何被世尊置於最上位? 答:尊者,彌伽羅母毗舍佉優婆夷被世尊說:"諸比丘,在我的施主優婆夷中,彌伽羅母毗舍佉最上。"如是被世尊置於最上位。 "諸比丘,在我的施主優婆夷中,彌伽羅母毗舍佉最上 - " 箜耆多羅優婆夷事 問:友,......(略)......正等正覺者在增支部單集最上品中提到的十位優婆夷中,名為箜耆多羅的優婆夷如何被置於最上位? 答:尊者,在最上品中提到的十位優婆夷中,箜耆多羅優婆夷被世尊說:"諸比丘,在我的多聞優婆夷中,箜耆多羅最上。"如是被世尊置於最上位。 "諸比丘,在我的多聞優婆夷中,箜耆多羅最上 - " 迦梨優婆夷事 問:友,名為迦梨的鴉巢優婆夷如何被世尊置於最上位? 答:尊者,鴉巢迦梨優婆夷被世尊說:"諸比丘,在我的隨聞凈信的優婆夷中,鴉巢迦梨優婆夷最上。"如是被世尊置於最上位。 "諸比丘,在我的隨聞凈信的優婆夷中,鴉巢迦梨優婆夷最上 - " 不可處品 問:友,整個不可處品如何被世尊說? 答:尊者,"諸比丘,這是不可能、無機會的:具足見者會認為任何行是常,這是不可能的。諸比丘,這是可能的:凡夫會認為任何行是常,這是可能的。"等等,整個不可處品如是被世尊說。 一法品第一品 問:友,在一法品第一品中,世尊說了什麼樣的法? 答:尊者,在一法品第一品中,世尊說:"諸比丘,有一法修習、多修,定能導向完全厭離、離貪、滅盡、寂靜、證知、正覺、涅槃。是什麼一法?佛隨念。諸比丘,這一法修習、多修,定能導向完全厭離、離貪、滅盡、寂靜、證知、正覺、涅槃。"等等。 問:友,在第二品中,世尊說了什麼樣的法?

Vissajjanā – dutiyavagge bhante bhagavatā 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī』』ti. Evamādikā bhagavatā dhammadesanāyo desitā.

Tatiyavagga

Pucchā – tatiyavagge pana āvuso pañcamādīni aṭṭha suttāni bhagavatā kathaṃ bhāsitāni.

Vissajjanā – tatiyavagge bhante pañcamādīni aṭṭhasuttāni 『『durakkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti, yo ca samādapito tathattāya paṭipajjati. Sabbete bahuṃ apuññaṃ pasavanti. Taṃkissahetu, durakkhābhattā bhikkhave dhammassa. Svākkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti, yo ca samādapito, tathattāya paṭipajjati, sabbete bahuṃ puññaṃ pasavanti. Taṃkissahetu svākkhātattā bhikkhave dhammassā』』ti evamādinā bhagavatā bhāsitāni.

Apara accharāsaṅghātavagga

Pucchā – aparaaccharāsaṅghātavagge pana āvuso bhagavatā kīdisī dhammadesanāyo desitā.

Vissajjanā – aparaaccharāsaṅghātavagge bhante 『『accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati, ko pana vādo ye naṃ bahulīkarontī』』ti evamādikā bhante bhagavatā dhammadesanāyo desitā.

Kāyagatāsativagga

Pucchā – sakalopi āvuso kāyagatāsativaggo bhagavatā kathaṃ bhāsito.

Vissajjanā – yassa kassaci bhikkhave mahāsamuddo cetasā phuṭo, antogadhā tassa kunnadiyo yākāci samuddaṅgamā, evameva bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā, antogadhā tassa kusalā dhammā yekeci vijjābhāgiyā』』ti evamādinā bhante bhagavatā sakalopi kāyagatāsativaggo bhāsito.

Amatavagga

Pucchā – sakalopi āvuso amatavaggo bhagavatā kathaṃ bhāsato.

Vissajjanā – amataṃ te bhikkhave na paribhuñjanti, ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te bhikkhave paribhuñjanti, ye kāyagatāsatiṃ paribhuñjanti. Amataṃ te bhikkhave aparibhuttaṃ, yesaṃ kāyagatāsati aparibhuttā. Amataṃ te bhikkhave paribhuttaṃ, yesaṃ kāyagatāsati paribhuttāti evamādinā bhante bhagavatā sakalopi amatavaggo bhāsito.

Kammakaraṇavagga, vajjasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye dukanipāte kammakaraṇavagge paṭhamaṃ vajjasuttaṃ kattha kassa kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulānaṃ bhikkhūnaṃ 『『dvemāni bhikkhave vajjāni. Katamāni dve diṭṭhadhammikañca vajjaṃ samparāyikañca vajja』』nti evamādinā bhagavatā bhāsitaṃ.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ 『『diṭṭhadhammikassa vajjassa bhāyissāma, samparāyikassa vajjassa bhāyissāma, vajjabhīruno bhavissāma vajjabhayadassāvino』』ti. Evañhi kho bhikkhave sikkhitabbaṃ.

Padhānasutta

Pucchā – tattheva āvuso dutiyaṃ padhānasuttaṃ bhagavatā kattha kassa kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,在第二品中,世尊說:"諸比丘,我不見其他任何一法,能使未生的不善法生起,已生的不善法增長廣大,如這邪見。諸比丘,具邪見者未生的不善法生起,已生的不善法增長廣大。"等等。 第三品 問:友,第三品中從第五經開始的八經,世尊如何說? 答:尊者,第三品中從第五經開始的八經,世尊說:"諸比丘,在說法不善的法律中,無論是教導者、被教導的內容,還是依教而行者,他們都造作許多非福。為什麼?諸比丘,因為法被說得不善。諸比丘,在說法善巧的法律中,無論是教導者、被教導的內容,還是依教而行者,他們都造作許多福德。為什麼?諸比丘,因為法被說得善巧。"等等。 另一彈指品 問:友,在另一彈指品中,世尊說了什麼樣的法? 答:尊者,在另一彈指品中,世尊說:"諸比丘,若比丘修習初禪,即使只是彈指之頃,此比丘被稱為不空禪修者,隨行師教,依教而行,不虛受國人之食。何況多修習者。"等等。 身至念品 問:友,整個身至念品如何被世尊說? 答:尊者,"諸比丘,任何人以心遍滿大海,一切流入海的小河都包含其中。同樣,諸比丘,任何人修習多修身至念,一切屬明分的善法都包含其中。"等等,整個身至念品如是被世尊說。 不死品 問:友,整個不死品如何被世尊說? 答:尊者,"諸比丘,不修習身至念者不受用不死,修習身至念者受用不死。諸比丘,不修習身至念者未受用不死,修習身至念者已受用不死。"等等,整個不死品如是被世尊說。 刑罰品過失經 問:友,......(略)......正等正覺者在增支部雙集刑罰品中的第一過失經在何處對誰如何說? 答:尊者,在舍衛城對眾多比丘說:"諸比丘,有兩種過失。什麼是兩種?現法的過失和來世的過失。"等等。 "因此,諸比丘,應當如是學:'我們將怖畏現法的過失,將怖畏來世的過失,我們將成為怖畏過失者,見過失的怖畏者。'諸比丘,你們應當如是學。" 精進經 問:友,那裡的第二精進經,世尊在何處對誰如何說?

Vissajjanā – sāvatthiyaṃyeva bhante sambahulānaṃ bhikkhūnaṃ 『『dvemāni bhikkhave padhānāni durabhisambhavāni lokasmiṃ. Katamāni dve, yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppādanatthaṃ padhānaṃ, yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggattaṃ padhānaṃ. Imāni kho bhikkhave dve padhānāni durabhisambhavāni lokasmi』』nti evamādinā bhagavatā bhāsitaṃ.

Tapanīyasutta

Pucchā – tattheva āvuso tapanīyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – dveme bhikkhave dhammā tapanīyā. Katame dve, idha bhikkhave ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāya sucaritaṃ, vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ, manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. So 『『kāyaduccaritaṃ me kata』』nti tappati, 『『akataṃ me kāyasucarita』』nti tappati. Vacīduccaritaṃ (pa) 『『manoduccaritaṃ me kata』』nti tappati, 『『akataṃ me manosucarita』』nti tappati. Ime kho bhikkhave dve dhammā tapanīyāti. Evaṃ kho bhante bhagavatā bhāsitaṃ.

Atapanīyasutta

Pucchā – catutthaṃ pana āvuso atapanīyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – catutthaṃ bhante atapanīyasuttaṃ 『『dveme bhikkhave dhammā atapanīyā. Katame dve, idha bhikkhave ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ. Vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ. Manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ. So 『kāyasucaritaṃ me kata』nti na tappati, 『akataṃ me kāyaduccarita』nti natappati. 『Vacīsucaritaṃ…pe… manosucaritaṃ me kata』nti na tappati. 『Akataṃ me manoduccarita』nti na tappati. Ime kho bhikkhave dve dhammā atapanīyā』』ti. Evaṃ kho bhante bhagavatā bhāsitaṃ.

Upaññātasutta

Pucchā – pañcamaṃ pana āvuso upaññātasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – pañcamaṃ bhante upaññātasuttaṃ 『『dvinnāhaṃ bhikkhave dhammānaṃ upaññāsiṃ. Yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṃ. Appaṭivāni sudāhaṃ bhikkhave padahāmi 『kāmaṃ-taco ca nhāru ca aṭṭhi ca avasissatu upasussatu sarīre maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』』ti. Evamādinā bhante bhagavatā bhāsitaṃ.

Cariyasutta

Pucchā – navamaṃ pana āvuso cariyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – navamaṃ bhante cariyasuttaṃ 『『dveme bhikkhave dhammā sukkā lokaṃ pālenti. Katame dve, hirīca ottappañca. Ime kho bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha 『mātā』tivā 『mātucchā』tivā 『mātulānī』tivā 『ācariyabhariyā』tivā 『garūnaṃ dārā』ti』』vāti, evamādinā bhante bhagavatā bhāsitaṃ.

Adhikaraṇavagga, sattamasutta

Pucchā – adhikaraṇavagge pana āvuso sattamasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,也是在舍衛城對眾多比丘說:"諸比丘,有兩種精進在世間難以成就。是哪兩種?居士住家為獲得衣服、飲食、臥具、病人之藥藥具所作的精進,和從家出家成為無家者為捨棄一切執著所作的精進。諸比丘,這是世間難以成就的兩種精進。"等等。 燒惱經 問:友,那裡的燒惱經如何被世尊說? 答:諸比丘,有兩種法是燒惱的。是哪兩種?諸比丘,這裡有人作了身惡行,未作身善行;作了語惡行,未作語善行;作了意惡行,未作意善行。他因"我作了身惡行"而燒惱,因"我未作身善行"而燒惱。因"我作了語惡行"......(略)......因"我作了意惡行"而燒惱,因"我未作意善行"而燒惱。諸比丘,這是兩種燒惱法。如是被世尊說。 不燒惱經 問:友,第四不燒惱經如何被世尊說? 答:尊者,第四不燒惱經:"諸比丘,有兩種法是不燒惱的。是哪兩種?諸比丘,這裡有人作了身善行,未作身惡行;作了語善行,未作語惡行;作了意善行,未作意惡行。他因'我作了身善行'不燒惱,因'我未作身惡行'不燒惱。因'我作了語善行'......(略)......因'我作了意善行'不燒惱,因'我未作意惡行'不燒惱。諸比丘,這是兩種不燒惱法。"如是被世尊說。 證知經 問:友,第五證知經如何被世尊說? 答:尊者,第五證知經:"諸比丘,我證知兩種法:對善法不知足,和精進無倦怠。我確實無倦怠地精進:'讓皮、筋、骨留存,讓身體的血肉乾枯,凡是依男子的力量、男子的精進、男子的勇猛所能證得的,若不證得它,決不停止精進。'"等等,如是被世尊說。 行品經 問:友,第九行品經如何被世尊說? 答:尊者,第九行品經:"諸比丘,這兩種白法護持世間。是哪兩種?慚和愧。諸比丘,如果這兩種白法不護持世間,則在這裡不會知道'母親'或'姨母'或'伯叔母'或'師母'或'尊者的妻子'。"等等,如是被世尊說。 諍事品第七經 問:友,在諍事品中第七經,世尊在何處因誰在什麼事由如何說?

Vissajjanā – sāvatthiyaṃ bhante jāṇussoṇiṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Jāṇussoṇi bhante brāhmaṇo bhagavantaṃ etadavoca 『『ko nu kho bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃmaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti. Tasmiṃ bhante vatthusmiṃ 『『katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā paraṃmaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Ko nu kho bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

『『Katattāca brāhmaṇa akatattāca evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti』』 –

Ko pana bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti –

Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ –

Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu.

Aṭṭhamasutta

Pucchā – tattheva āvuso aṭṭhamasuttaṃ bhagavatā kattha kassa kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmato ānandassa 『『ekaṃsenāhaṃ ānanda akaraṇīyaṃ vadāmi kāyaduccaritaṃ manoduccarita』』nti evamādinā bhagavatā bhāsitaṃ.

『『Ekaṃsenāhaṃ ānanda karaṇīyaṃ vadāmi kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ』』 –

Navamasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye dukanipāte adhikaraṇavagge navamasuttaṃ bhāsitaṃ.

Vissajjanā – akusalaṃ bhikkhave pajahatha, sakkā bhikkhave akusalaṃ pajahituṃ. Nocedaṃ bhikkhave sakkā abhavissa akusalaṃ pajahituṃ, nāhaṃ evaṃ vadeyyaṃ 『『akusalaṃ bhikkhave pajahathā』』ti. Yasmā ca kho bhikkhave sakkā akusalaṃ pajahituṃ, tasmāhaṃ evaṃ vadāmi 『『akusalaṃ bhikkhave pajahathā』』ti. Akusalañca hidaṃ bhikkhave pahīnaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃvadeyyaṃ 『『akusalaṃ bhikkhave pajahathā』』ti. Yasmā ca kho bhikkhave akusalaṃ pahīnaṃ hitāya sukhāya saṃvattati, tasmāhaṃ evaṃ vadāmi 『『akusalaṃ bhikkhave pajahathā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Dasamasutta, ekādasamasutta

Pucchā – tattheva āvuso dasamaekādasamasuttāni bhagavatā kathaṃ bhāsitāni.

Vissajjanā – tattheva bhante dasamaekādasamasuttāni 『『dveme bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame dve, dunnikkhittañca padabyañjanaṃ attho ca dunnīto, dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saṃvattantī』』ti ca. 『『Dveme bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve, sunikkhittañca padabyañjanaṃ attho ca sunīto, sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī』』ti ca. Evaṃ kho bhante bhagavatā bhāsitāni.

我來為您翻譯這段巴利文: 答:尊者,在舍衛城因阇奴索尼婆羅門而說。阇奴索尼婆羅門對世尊如是說:"尊者喬達摩,是什麼因、什麼緣,使得這裡某些眾生身壞命終後生于惡趣、惡道、墮處、地獄?"尊者,在此事由上,世尊說:"婆羅門,由於已作和未作,這裡某些眾生身壞命終後生于惡趣、惡道、墮處、地獄。"等等。 "尊者喬達摩,是什麼因、什麼緣,使得這裡某些眾生身壞命終後生于惡趣、惡道、墮處、地獄?" "婆羅門,由於已作和未作,這裡某些眾生身壞命終後生于惡趣、惡道、墮處、地獄 - " "尊者喬達摩,是什麼因、什麼緣,使得這裡某些眾生身壞命終後生于善趣、天界? - " "婆羅門,由於已作和未作,這裡某些眾生身壞命終後生于善趣、天界。" "我不瞭解尊者喬達摩簡略所說而未詳細分別的意義 - " "請尊者喬達摩為我說法。" 第八經 問:友,那裡的第八經世尊在何處對誰如何說? 答:尊者,在舍衛城對具壽阿難說:"阿難,我明確地說身惡行、意惡行是不應作的。"等等。 "阿難,我明確地說身善行、語善行、意善行是應作的。" 第九經 問:友,......(略)......正等正覺者在增支部雙集諍事品中說第九經。 答:諸比丘,應斷不善,諸比丘,不善是可以斷的。諸比丘,如果不善不能斷,我就不會說'諸比丘,應斷不善。'因為不善可以斷,所以我說'諸比丘,應斷不善。'諸比丘,如果已斷的不善導向不利、痛苦,我就不會說'諸比丘,應斷不善。'因為已斷的不善導向利益、安樂,所以我說'諸比丘,應斷不善。'等等。 第十經、第十一經 問:友,那裡的第十經和第十一經世尊如何說? 答:尊者,那裡的第十經和第十一經:"諸比丘,這兩種法導致正法混亂消失。是哪兩種?句文置立不當和義理引導不當。諸比丘,若句文置立不當,義理也會引導不當。諸比丘,這兩種法導致正法混亂消失。"和"諸比丘,這兩種法導致正法住立不混亂不消失。是哪兩種?句文置立正當和義理引導正當。諸比丘,若句文置立正當,義理也會引導正當。諸比丘,這兩種法導致正法住立不混亂不消失。"如是被世尊說。

Bālavagga

Dutiyasutta

Pucchā – bālavagge pana āvuso dutiyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – bālavagge bhante dutiyaṃ suttaṃ 『『dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve, duṭṭho vā dosantaro saddho vā duggahitena. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantī』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.

Tatiyasutta

Pucchā – tattheva āvuso tatiyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante tatiyasuttaṃ bhagavatā 『『dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve, yo ca abhāsitaṃ alapitaṃ tathāgatena 『bhāsitaṃ lapitaṃ tathāgatenā』ti dīpeti. Yo ca bhāsitaṃ lapitaṃ tathāgatena 『abhāsitaṃ alapitaṃ tathāgatenāti』 dīpeti. Ime kho bhikkhave dve tathāgataṃ abbhācikkhanti. Dveme bhikkhave tathāgataṃ nābbhācikkhanti. Katame dve, yo ca abhāsitaṃ alapitaṃ tathāgatena 『abhāsitaṃ alapitaṃ tathāgatenā』ti dīpeti. Yo ca bhāsitaṃ lapitaṃ tathāgatena 『bhāsitaṃ lapitaṃ tathāgatenā』ti dīpeti. Ime kho bhikkhave dve tathāgataṃ nābbhācikkhantī』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.

Catutthavagga, pañcamasutta

Pucchā – tattheva āvuso catutthapañcamasuttāni bhagavatā kathaṃ bhāsitāni.

Vissajjanā – tattheva bhante catutthapañcamasuttāni 『『dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve, yo ca neyyatthaṃ suttantaṃ 『nītattho suttanto』ti dīpeti, yo ca nītatthaṃ suttantaṃ 『neyyattho suttanto』ti dīpetī』』ti, evamādinā bhagavatā bhāsitāni.

Samacittavagga, paṭhamasutta

Pucchā – samacittavagge āvuso paṭhamasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – samacittavagge bhante paṭhamasuttaṃ 『『asappurisabhūmiñca vo bhikkhave desessāmi sappurisabhūmiñca, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmī』』ti, evamādinā bhante bhagavatā bhāsitaṃ.

Dutiyasutta

Pucchā – tattheva āvuso dutiyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante dutiyasuttaṃ 『『dvinnāhaṃ bhikkhave na suppatikāra vadāmi. Katamesaṃ dvinnaṃ, mātu ca pitu cā』』ti, evamādinā bhagavatā bhāsitaṃ.

Samacittasutta

Pucchā – tattheva āvuso pañcamaṃ samacittasuttaṃ kattha kassa kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulānaṃ bhikkhūnaṃ 『『ajjhattasaṃyojanañca āvuso puggalaṃ desessāmi bahiddhāsaṃyojanañca, taṃsuṇātha

Sādhukaṃ manasikarothā』』ti, evamādinā bhante āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.

Ovāda

Pucchā – kathañca āvuso tattha bhagavā ovādaṃ adāsi.

Vissajjanā – tattha bhante bhagavā 『『tasmātiha sāriputta evaṃ sikkhitabbaṃ 『santindriyā bhavissāma santamānasā』ti. Evañhi vo sāriputta sikkhitabba』』nti evamādinā ovādamadāsi.

『『Eso bhante āyasmā sāriputto pubbārāme migāramātupāsā de bhikkhūnaṃ ajjhattasaṃyojanañca puggalaṃ deseti bahiddhā saṃyojanañca』』 –

Sādhu bhante bhagavā yena āyasmā sāriputto tenupasaṅkamatu anukampaṃ upādāya.

Tā kho pana sāriputta devatā dasapi hutvā vīsampi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhipi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhenti–

Tasmātiha sāriputta evaṃ sikkhitabbaṃ santindriyā bhavissāma santamānasā.

我來為您翻譯這段巴利文: 愚人品 第二經 問:友,在愚人品中第二經世尊如何說? 答:尊者,愚人品第二經:"諸比丘,這兩種人誹謗如來。是哪兩種?懷惡意者以瞋恚心,和信者因誤解。諸比丘,這兩種人誹謗如來。"如是被世尊說。 第三經 問:友,那裡的第三經世尊如何說? 答:尊者,那裡的第三經世尊說:"諸比丘,這兩種人誹謗如來。是哪兩種?一種是將如來未說未語的說成'這是如來所說所語',一種是將如來已說已語的說成'這不是如來所說所語'。諸比丘,這兩種人誹謗如來。諸比丘,這兩種人不誹謗如來。是哪兩種?一種是將如來未說未語的說成'這不是如來所說所語',一種是將如來已說已語的說成'這是如來所說所語'。諸比丘,這兩種人不誹謗如來。"如是被世尊說。 第四品第五經 問:友,那裡的第四經和第五經世尊如何說? 答:尊者,那裡的第四經和第五經:"諸比丘,這兩種人誹謗如來。是哪兩種?一種是將應解經說成'了義經',一種是將了義經說成'應解經'。"等等,如是被世尊說。 等心品第一經 問:友,等心品第一經世尊如何說? 答:尊者,等心品第一經:"諸比丘,我要為你們說非善人地和善人地,請諦聽,善作意,我要說。"等等,如是被世尊說。 第二經 問:友,那裡的第二經世尊如何說? 答:尊者,那裡的第二經:"諸比丘,對這兩種人我說難以報恩。是哪兩種?母親和父親。"等等,如是被世尊說。 等心經 問:友,那裡的第五等心經在何處對誰由誰如何說? 答:尊者,在舍衛城對眾多比丘:"賢友們,我要說內結縛的人和外結縛的人,請諦聽,善作意。"等等,如是被法將舍利弗長老說。 教誡 問:友,在那裡世尊如何給與教誡? 答:尊者,在那裡世尊:"因此,舍利弗,應當如是學:'我們將成為寂靜諸根、寂靜心意。'舍利弗,你們應當如是學。"等等,如是給與教誡。 "尊者,具壽舍利弗在東園鹿子母講堂為諸比丘說內結縛的人和外結縛的人 - " "善哉,尊者,愿世尊前往具壽舍利弗處,以悲愍故。" "舍利弗,那些天神,十個、二十個、三十個、四十個、五十個、六十個,都能站在針尖上,而且彼此不妨礙 - " "因此,舍利弗,應當如是學:我們將成為寂靜諸根、寂靜心意。"

Parisavagga

Uttānasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye dukanipāte parisavagge paṭhamaṃ uttānasuttaṃ kathaṃ bhāsitaṃ.

Vissajjanā – paṭhamaṃ bhante uttānasuttaṃ 『『dvemā sikkhave parisā, katamā dve, uttānā ca parisā gambhīrā ca parisā, katamā ca bhikkhave uttānā parisā, idha bhikkhave yassaṃ parisāyaṃ bhikkhū uddhatā honti unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Ayaṃ vuccati bhikkhave uttānā parisā』』ti evamādinā bhagavatā bhāsitaṃ.

Soparisattaka

Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisā.

Anaggavatīsutta

Pucchā – tattheva āvuso tatiyaṃ anaggavatīsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante tatiyaṃ anaggavatīsuttaṃ 『『dvemā bhikkhave parisā. Katamā dve, anaggavatī ca parisā aggavatī ca parisā. Katamā ca bhikkhave anaggavatī parisā, idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū bāhulikā honti sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikabhassa sacchikiriyāyā』』ti evamādinā bhagavatā bhāsitaṃ.

Okkācitavinītasutta

Pucchā – tattheva āvuso chaṭṭhaṃ okkācitavinītasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante chaṭṭhaṃ okkācitavinītasuttaṃ 『『dvemā bhikkhave parisā. Katamā dve, okkācitavinītā parisā no paṭipucchāvinītā, paṭipucchā vinītā parisā no okkācitavinītā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Puggalavagga

Asantasannivāsasutta

Pucchā – puggalavagge āvuso ekādasamaṃ asantasannivāsasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – puggalavagge bhante ekādasamaṃ asantasannivāsasuttaṃ 『『asantasannivāsañca vo bhikkhave desessāmi santasannivāsañca, taṃ suṇātha, sādhukaṃ manasikarotha bhāsissāmī』』ti evamādinā bhagavatā bhāsitaṃ.

Sukhavagga

Pucchā – sukhavagge pana āvuso bhagavatā kīdisī dhammadesanāyo desitā.

Vissajjanā – sukhavagge bhante bhagavatā 『『dvemāni bhikkhave sukhāni. Katamāni dve, gihisukhañca pabbajitasukhañca, imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajitasukha』』nti evamādikā dhammadesanāyo desitā.

Āyācanavagga

Pucchā – āyācanavagge pana āvuso bhagavatā paṭhamādīni cattāri suttāni kathaṃ bhāsitāni.

Vissajjanā – āyācanavagge bhante paṭhamādīni cattāri suttāni 『『saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya tādiso homi, yādisā sāriputtamoggallānā』』ti, evamādinā bhagavatā bhāsitāni.

Avaṇṇārahasutta

Pucchā – tattheva āvuso pañcamaṃ avaṇṇārahasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante pañcamaṃ avaṇṇārahasuttaṃ 『『dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso etaṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavatī』』ti, evamādinā bhagavatā bhāsitaṃ.

Appasādanīyasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye dukanipāte āyācanavagge chaṭṭhaṃ appasādanīyasuttaṃ kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 會眾品 淺顯經 問:友,......(略)......正等正覺者在增支部雙集會眾品中第一淺顯經如何說? 答:尊者,第一淺顯經:"諸比丘,有兩種會眾。是哪兩種?淺顯的會眾和深奧的會眾。諸比丘,什麼是淺顯的會眾?諸比丘,在此會眾中,比丘們掉舉、高慢、輕浮、多言、散亂語、失念、不正知、不專一、心散亂、諸根不護。諸比丘,這稱為淺顯的會眾。"等等,如是被世尊說。 "諸比丘,這兩種會眾中,深奧的會眾最上。" 無上經 問:友,那裡的第三無上經世尊如何說? 答:尊者,那裡的第三無上經:"諸比丘,有兩種會眾。是哪兩種?無上的會眾和有上的會眾。諸比丘,什麼是無上的會眾?諸比丘,在此會眾中,長老比丘們奢侈、懈怠、退失為首、放棄遠離、不發起精進以證未證、得未得、見未見。"等等,如是被世尊說。 排斥教導經 問:友,那裡的第六排斥教導經世尊如何說? 答:尊者,那裡的第六排斥教導經:"諸比丘,有兩種會眾。是哪兩種?以排斥教導的會眾不以詢問教導,以詢問教導的會眾不以排斥教導。"等等,如是被世尊說。 人品 非聖共住經 問:友,人品中第十一非聖共住經世尊如何說? 答:尊者,人品中第十一非聖共住經:"諸比丘,我要為你們說非聖共住和聖共住,請諦聽,善作意,我要說。"等等,如是被世尊說。 樂品 問:友,在樂品中世尊說了什麼樣的法? 答:尊者,在樂品中世尊說:"諸比丘,有這兩種樂。是哪兩種?在家樂和出家樂。諸比丘,這是兩種樂。諸比丘,這兩種樂中,出家樂最上。"等等。 祈請品 問:友,在祈請品中世尊如何說前四經? 答:尊者,在祈請品中前四經:"諸比丘,有信比丘如是正確祈請應如是祈請:'愿我如舍利弗、目犍連那樣。'"等等,如是被世尊說。 應呵責經 問:友,那裡的第五應呵責經世尊如何說? 答:尊者,那裡的第五應呵責經:"諸比丘,具足兩法的愚人、非智者、非善人,自害其身,應受呵責,為智者所責,且生多非福。"等等,如是被世尊說。 不可信經 問:友,......(略)......正等正覺者在增支部雙集祈請品中第六不可信經如何說?

Vissajjanā – chaṭṭhaṃ bhante appasādanīyasuttaṃ 『『dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso etaṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi dvīhi, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyo gāhetvā pasādanīye ṭhāne appasādaṃ upadaṃsetī』』ti evamādinā bhagavatā bhāsitaṃ.

Mātāpitusutta

Pucchā – tattheva āvuso sattamaṃ mātāpitusuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante sattamaṃ mātāpitusuttaṃ 『『dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso etaṃ upahataṃ attānaṃ pariharati, sāvajjo ca hohi sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu, mātari ca pitari cā』』ti evamādinā bhagavatā bhāsitaṃ.

Tathāgatasutta

Pucchā – tattheva āvuso aṭṭhamaṃ tathāgatasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante aṭṭhamaṃ tathāgatasuttaṃ 『『dvīsu bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso etaṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu, tathāgate ca tathāgatasāvake cā』』ti evamādinā bhagavatā bhāsitaṃ.

Tikanipāta

Bālavagga, bhayasutta

Pucchā – tikanipāte pana āvuso paṭhamaṃ bhayasuttaṃ bhagavatā kattha kassa kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulānaṃ 『『yāni kānici bhikkhave bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci uppaddavā uppajjanti, sabbete bālato uppajjanti no paṇḍitato. Yekeci upasaggā uppajjanti, sabbete bālato uppajjanti no paṇḍitato』』ti evamādinā bhagavatā bhāsitaṃ.

Cintīsutta

Pucchā – tattheva āvuso tatiyaṃ cintīsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante cintīsuttaṃ 『『tīṇimāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi, idha bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī cā』』ti evamādinā bhagavatā bhāsitaṃ.

Accayasutta

Pucchā – tattheva āvuso catutthaṃ accayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante catutthaṃ accayasuttaṃ 『『tīhi bhikkhave dhammehi samannāgato bālo veditabbo. Katamehi tīhi, accayaṃ accayato disvā yathādhammaṃ nappaṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhātī』』ti evamādinā bhagavatā bhāsitaṃ.

Malasutta

Pucchā – tattheva āvuso dasamaṃ malasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante dasamaṃ malasuttaṃ 『『tīhi bhikkhave dhammehi samannāgato tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi, dussīlo ca hoti, dussīlyamalañcassa appahīnaṃ hoti. Issukī ca hoti, issāmalañcassa appahīnaṃ hoti. Maccharī ca hoti, maccharamalañcassa appahīnaṃ hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Rathakāravagga, ñātasutta

Pucchā – rathakāravagge pana āvuso paṭhamaṃ ñātasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,第六不可信經:"諸比丘,具足兩法的愚人、非智者、非善人,自害其身,應受呵責,為智者所責,且生多非福。是哪兩法?不觀察、不深究而對不應信處生信,不觀察、不深究而對應信處生不信。"等等,如是被世尊說。 父母經 問:友,那裡的第七父母經世尊如何說? 答:尊者,那裡的第七父母經:"諸比丘,對兩者邪行的愚人、非智者、非善人,自害其身,應受呵責,為智者所責,且生多非福。是哪兩者?對母親和父親。"等等,如是被世尊說。 如來經 問:友,那裡的第八如來經世尊如何說? 答:尊者,那裡的第八如來經:"諸比丘,對兩者邪行的愚人、非智者、非善人,自害其身,應受呵責,為智者所責,且生多非福。是哪兩者?對如來和如來的弟子。"等等,如是被世尊說。 三集 愚人品恐怖經 問:友,在三集中第一恐怖經世尊在何處對誰如何說? 答:尊者,在舍衛城對眾多[比丘]:"諸比丘,任何生起的恐怖,一切皆從愚人生起,不從智者生起。任何生起的災難,一切皆從愚人生起,不從智者生起。任何生起的障礙,一切皆從愚人生起,不從智者生起。"等等,如是被世尊說。 思維經 問:友,那裡的第三思維經世尊如何說? 答:尊者,思維經:"諸比丘,有三種愚人的愚人相、愚人標誌、愚人行跡。是哪三種?諸比丘,在此愚人是思維惡思維者、說惡言者、作惡行者。"等等,如是被世尊說。 過失經 問:友,那裡的第四過失經世尊如何說? 答:尊者,那裡的第四過失經:"諸比丘,具足三法應知是愚人。是哪三法?見過失為過失而不如法懺悔,當他人陳述過失時不如法接受。"等等,如是被世尊說。 垢經 問:友,那裡的第十垢經世尊如何說? 答:尊者,那裡的第十垢經:"諸比丘,具足三法、不斷三垢者,如被帶去安置於地獄。是哪三法?破戒且其破戒垢未斷,嫉妒且其嫉妒垢未斷,慳吝且其慳吝垢未斷。"等等,如是被世尊說。 車匠品知經 問:友,在車匠品中第一知經世尊如何說?;

Vissajjanā – paṭhamaṃ bhante ñātasuttaṃ 『『tīhi bhikkhave dhammehi samannāgato ñāto bhikkhu bahujanaahitāya paṭipanno hoti bahujana dukkhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamehi tīhi, ananulomike kāyakamme samādapeti, ananulomike vacīkamme samādapeti, ananulomikesu dhammesu samādapetī』』ti evamādinā bhagavatā bhāsitaṃ.

Āsaṃsasutta

Pucchā – tattheva āvuso tatiyaṃ āsaṃsasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante tatiyaṃ āsaṃsasuttaṃ 『『tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo nirāso āsaṃso』』ti evamādinā bhagavatā bhāsitaṃ.

Sacetanasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte rathakāravagge pañcamaṃ sacetanasuttaṃ kattha kassa kathañca bhāsitaṃ.

Vissajjanā – bārāṇasiyaṃ bhante sambahulānaṃ bhikkhūnaṃ ārabbha 『『bhūtapubbaṃ bhikkhave rājā ahosi sacetano nāma, atha kho bhikkhave rājā sacetano rathakāraṃ āmantesi ito me samma rathakāra channaṃ māsānaṃ paccayena saṅgāmo bhavissati sakkhissasi me samma rathakāra navaṃ cakkayugaṃ kātu』』nti evamādinā bhagavatā bhāsitaṃ.

Apaṇṇakasutta

Pucchā – tattheva āvuso chaṭṭhaṃ apaṇṇakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – chaṭṭhaṃ bhante apaṇṇakasuttaṃ 『『tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi tīhi, idha bhikkhave bhikkhu indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyamanuyutto hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Devalokasutta

Pucchā – tattheva āvuso aṭṭhamaṃ devalokasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante aṭṭhamaṃ devalokasuttaṃ 『『sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ 『『devalokūpapattiyā āvuso samaṇe gotame brahmacariyaṃ vussathā』ti. Nanu tumhe bhikkhave evaṃ puṭṭhā aṭṭīyeyyātha harāyeyyātha jiguccheyyāthā』』ti evamādinā bhagavatā bhāsitaṃ.

Paṭhama pāpaṇikasutta

Pucchā – tattheva āvuso navamaṃ paṭhamapāpaṇikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante navamaṃ paṭhamapāpaṇikasuttaṃ 『『tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Katamehi tīhi, idha bhikkhave pāpaṇiko pubbaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhātī』』ti evamādinā bhagavatā bhāsitaṃ.

Puggalavagga

Gilānasutta

Pucchā – puggalavagge pana āvuso dutiyaṃ gilānasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – puggalavagge bhante dutiyaṃ gilānasuttaṃ 『『tayome bhikkhave gilānā santo saṃvijjamānā lokasmiṃ. Katame tayo, idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṃ upaṭṭhākaṃ alabhanto vā patirūpaṃ upaṭṭhākaṃ vuṭṭhāti tamhā ābādhā』』ti evamādinā bhagavatā bhāsitaṃ.

Bahukārasutta

Pucchā – tattheva āvuso catutthaṃ bahukārasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,第一知經:"諸比丘,具足三法的知名比丘行為多人不利,多人痛苦,為眾多人的非利、不利、痛苦,為天人的[不利苦]。是哪三法?勸導不隨順的身業,勸導不隨順的語業,勸導不隨順的諸法。"等等,如是被世尊說。 希望經 問:友,那裡的第三希望經世尊如何說? 答:尊者,那裡的第三希望經:"諸比丘,這三種人存在於世間。是哪三種?無望者、有望者。"等等,如是被世尊說。 謝且答那經 問:友,......(略)......正等正覺者在增支部三集車匠品中第五謝且答那經在何處對誰如何說? 答:尊者,在波羅奈(現今瓦拉納西)對眾多比丘:"諸比丘,從前有一位名叫謝且答那的國王。諸比丘,那時謝且答那王召喚車匠說:'朋友車匠,從今以後六個月我將有戰爭,朋友車匠,你能否為我製作新的車輪對?'"等等,如是被世尊說。 無疑經 問:友,那裡的第六無疑經世尊如何說? 答:尊者,第六無疑經:"諸比丘,具足三法的比丘行無疑道,且其根源已建立以盡諸漏。是哪三法?諸比丘,在此比丘守護諸根門,于食知量,勤修覺醒。"等等,如是被世尊說。 天界經 問:友,那裡的第八天界經世尊如何說? 答:尊者,那裡的第八天界經:"諸比丘,如果其他外道遊行者如是問你們:'賢友們,你們爲了生天界而在沙門喬達摩處修梵行嗎?'諸比丘,你們被如是問時,豈不會厭惡、慚愧、嫌惡嗎?"等等,如是被世尊說。 第一商人經 問:友,那裡的第九第一商人經世尊如何說? 答:尊者,那裡的第九第一商人經:"諸比丘,具足三支的商人不能獲得未得的財富,或使已得的財富增長。是哪三支?諸比丘,在此商人于早晨不認真從事工作。"等等,如是被世尊說。 人品 病人經 問:友,在人品中第二病人經世尊如何說? 答:尊者,人品中第二病人經:"諸比丘,這三種病人存在於世間。是哪三種?諸比丘,在此某人無論得到適當的飲食或得不到適當的飲食,無論得到適當的藥物或得不到適當的藥物,無論得到適當的看護者或得不到適當的看護者,[都能]從那病中康復。"等等,如是被世尊說。 多所作經 問:友,那裡的第四多所作經世尊如何說?

Vissajjanā – tattheva bhante catutthaṃ bahukārasuttaṃ 『『tayo me bhikkhave puggalā puggalassa bahukārā. Katame tayo, yaṃ bhikkhave puggalaṃ āgamma puggalo buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro』』ti evamādinā bhagavatā bhāsitaṃ.

Jigucchitabbasutta

Pucchā – tenāvuso bhagavatā jānatā passatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte puggalavagge sattamaṃ jigucchitabbasuttaṃ kathaṃ bhāsitaṃ.

Vissajjanā – sattamaṃ bhante jigucchitabbasuttaṃ 『『tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo, atthi bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā jigucchitabbo puggalo nasevitabbo nabhajitabbo na payirupāsitabbo pakāsito.

Vissajjanā – 『『katamo ca bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. Idha bhikkhave ekacco dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, evarūpo bhikkhave puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo』』ti evamādinā bhante bhagavatā jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo puggalo pakāsito.

Pucchā – kathaṃ panāvuso tattha bhagavatā ajjhupekkhitabbo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo pakāsito.

Vissajjanā – katamo ca bhikkhave puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukarotī』』ti evamādinā bhante bhagavatā tattha ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo puggalo pakāsito.

Pucchā – kathaṃ panāvuso tattha bhagavatā sevitabbo puggalo bhajitabbo payirupāsitabbo pakāsito.

Vissajjanā – 『『katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo, idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo, evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo』』ti evamādinā bhante tattha bhagavatā sevitabbo puggalo bhajitabbo payirupāsitabbo pakāsito.

Gūthabhāṇīsutta

Pucchā – tattheva āvuso puggalavagge aṭṭhamaṃ gūthabhāṇīsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante puggalavagge aṭṭhamaṃ gūthabhāṇīsuttaṃ 『『tayo me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo, gūthabhāṇī pupphabhāṇī madhubhāṇī』』ti evaṃ kho bhagavatā bhāsitaṃ.

Gūthabhāṇīpuggala

Pucchā – kathañcāvuso tattha bhagavatā gūthabhāṇīpuggalo pakāsito.

我來為您翻譯這段巴利文: 答:尊者,那裡的第四多所作經:"諸比丘,這三種人對人多所作。是哪三種?諸比丘,因遇到某人而使人皈依佛、皈依法、皈依僧。諸比丘,這種人對此人多所作。"等等,如是被世尊說。 應厭惡經 問:友,......(略)......正等正覺者在增支部三集人品中第七應厭惡經如何說? 答:尊者,第七應厭惡經:"諸比丘,這三種人存在於世間。是哪三種?諸比丘,有應厭惡、不應親近、不應結交、不應侍奉的人,有應舍置、不應親近、不應結交、不應侍奉的人,有應親近、應結交、應侍奉的人。"如是被世尊說。 問:友,其中世尊如何說明應厭惡、不應親近、不應結交、不應侍奉的人? 答:尊者,"諸比丘,什麼是應厭惡、不應親近、不應結交、不應侍奉的人?諸比丘,在此某人破戒、惡法、不凈、行為可疑、隱匿其業、非沙門而自稱沙門、非梵行者而自稱梵行者、內心腐敗、充滿慾望、如垃圾堆。諸比丘,這樣的人應厭惡、不應親近、不應結交、不應侍奉。"等等,如是世尊說明應厭惡、不應親近、不應結交、不應侍奉的人。 問:友,其中世尊如何說明應舍置、不應親近、不應結交、不應侍奉的人? 答:"諸比丘,什麼是應舍置、不應親近、不應結交、不應侍奉的人?諸比丘,在此某人易怒、多憂惱,即使受到一點點責備也就生氣、發怒、嫌惡、對抗,顯露忿怒、瞋恚、不悅。"等等,如是世尊說明應舍置、不應親近、不應結交、不應侍奉的人。 問:友,其中世尊如何說明應親近、應結交、應侍奉的人? 答:"諸比丘,什麼是應親近、應結交、應侍奉的人?諸比丘,在此某人持戒、善法。諸比丘,這樣的人應親近、應結交、應侍奉。"等等,如是世尊說明應親近、應結交、應侍奉的人。 糞語經 問:友,那裡人品中第八糞語經世尊如何說? 答:尊者,那裡人品中第八糞語經:"諸比丘,這三種人存在於世間。是哪三種?說糞語者、說花語者、說蜜語者。"如是被世尊說。 說糞語人 問:友,其中世尊如何說明說糞語人?

Vissajjanā – katamo ca bhikkhave puggalo gūthabhāṇī, idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagatovā pūgamajjhagatovā rājakulamajjhagatovā abhinīto sakkhipuṭṭho 『『ehambho purisa yaṃ jānāsi, taṃ vadehī』』ti. So ajānaṃ vā āha 『『jānāmī』』ti, jānaṃ vā āha 『『na jānāmī』』ti, apassaṃ vā āha 『『passāmī』』ti, passaṃ vā āha 『『na passāmī』』ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Ayaṃ vuccati bhikkhave puggalo gūthabhāṇīti, evaṃ kho bhante tattha bhagavatā gūthabhāṇīpuggalo pakāsito.

Pupphabhāṇīpuggala

Pucchā – kathaṃ panāvuso tattha bhagavatā pupphabhāṇīpuggalo pakāsito.

Vissajjanā – katamo ca bhikkhave puggalo pupphabhāṇī, idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagatovā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 『『ehambho purisa yaṃ pajānāsi, taṃ vadehī』』ti. So ajānaṃ vā āha 『『na jānāmī』』ti, jānaṃ vā āha 『『jānāmī』』ti, apassaṃ vā āha 『『na passāmī』』ti, passaṃ vā āha 『『passāmī』』ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti, ayaṃ vuccati bhikkhave puggalo pupphabhāṇīti, evaṃ kho bhante tattha bhagavatā pupphabhāṇīpuggalo pakāsito.

Madhubhāṇīpuggala

Pucchā – kathaṃ panāvuso tattha bhagavatā madhubhāṇī puggalo pakāsito.

Vissajjanā – katamo ca bhikkhave puggalo madhubhāṇī, idha bhikkhave ekacco puggalo pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato

Hotīti evamādinā bhante bhagavatā tattha madhubhāṇī puggalo pakāsito.

Andhasutta

Pucchā – tattheva āvuso puggalavagge navamaṃ andhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante puggalavagge navamaṃ andhasuttaṃ 『『tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo andho ekacakkhu dvicakkhū』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.

Pucchā – kīdiso āvuso puggalo tattha bhagavatā andho akkhāto.

Vissajjanā – yassa bhante bhogesu ceva dhammesu ca paññācakkhu natthi, ediso bhante puggalo tattha bhagavatā andho akkhāto.

Pucchā – kīdiso pana āvuso puggalo tattha bhagavatā ekacakkhu akkhāto.

Vissajjanā – yassa bhante bhogesuyeva paññācakkhu atthi na dhammesu. Īdiso bhante puggalo tattha bhagavatā ekacakkhu akkhāto.

Pucchā – kīdiso pana āvuso puggalo tattha bhagavatā dvicakkhu akkhāto.

Vissajjanā – yassa bhante bhogesu ceva dhammesu ca paññācakkhu atthi, īdiso bhante puggalo tattha bhagavatā dvicakkhu akkhāto.

Avakujjasutta

Pucchā – tenāvuso bhagavatā jānatā passatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte puggalavagge dasamaṃ avakujjasuttaṃ kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 答:諸比丘,什麼是說糞語人?諸比丘,在此某人在議會中、在集會中、在親屬中、在團體中、在王宮中被帶來作證人問到:"來吧,人,你知道什麼就說什麼。"他不知而說"我知道",知道而說"我不知道",不見而說"我見到",見到而說"我不見到"。如是爲了自己的利益,或爲了他人的利益,或爲了一點物質利益而說知道的妄語。諸比丘,這稱為說糞語人。如是,尊者,世尊說明說糞語人。 說花語人 問:友,其中世尊如何說明說花語人? 答:諸比丘,什麼是說花語人?諸比丘,在此某人在議會中、在集會中、在親屬中、在團體中、在王宮中被帶來作證人問到:"來吧,人,你知道什麼就說什麼。"他不知而說"我不知道",知道而說"我知道",不見而說"我不見到",見到而說"我見到"。如是不爲了自己的利益,或爲了他人的利益,或爲了一點物質利益而說知道的妄語。諸比丘,這稱為說花語人。如是,尊者,世尊說明說花語人。 說蜜語人 問:友,其中世尊如何說明說蜜語人? 答:諸比丘,什麼是說蜜語人?諸比丘,在此某人斷除粗惡語,遠離粗惡語。如是等等,尊者,世尊說明說蜜語人。 盲人經 問:友,那裡人品中第九盲人經世尊如何說? 答:尊者,那裡人品中第九盲人經:"諸比丘,這三種人存在於世間。是哪三種?盲人、獨眼人、雙眼人。"如是,尊者,被世尊說。 問:友,其中世尊說誰是盲人? 答:尊者,于財物和於法都無慧眼者,這樣的人被世尊說為盲人。 問:友,其中世尊說誰是獨眼人? 答:尊者,僅于財物有慧眼而於法無慧眼者,這樣的人被世尊說為獨眼人。 問:友,其中世尊說誰是雙眼人? 答:尊者,于財物和於法都有慧眼者,這樣的人被世尊說為雙眼人。 倒覆經 問:友,......(略)......正等正覺者在增支部三集人品中第十倒覆經如何說?

Vissajjanā – dasamaṃ bhante avakujjasuttaṃ 『『tayo me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo, avakujjapañño puggalo ucchaṅgapañño puggalo puthupañño puggalo. Katamo ca bhikkhave avakujjapañño puggalo. Idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya, tassa bhikkhū dhammaṃ desentiādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya nevādiṃ manasikaroti, na majjhaṃ manasikaroti, na pariyosānaṃ manasikaroti, vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasikaroti, na majjhaṃ manasikaroti, na pariyosānaṃ manasikarotī』』ti evamādinā bhagavatā bhāsitaṃ.

Devadūtavagga, sabrahmakasutta

Pucchā – devadūtavagge pana āvuso paṭhamaṃ sabrahmakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – devadūtavagge bhante paṭhamaṃ sabrahmakasuttaṃ 『『sabrahmakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbacariyakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Āhuneyyāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbācariyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ. Āhuneyyāti bhikkhave etaṃ mātāpitūnaṃ adhivacanaṃ. Taṃ kissa hetu, bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.

Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā;

Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atha pānena, vatthena sayanena ca;

Ucchādanena nhāpanena, pādānaṃ dhovanena ca;

Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā.

Idheva naṃ pasaṃsanti, pecca sagge pamodatīti –

Pucchā – tattheva āvuso pañcamaṃ hatthakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – pañcamaṃ bhante hatthakasuttaṃ āḷaviyaṃ hatthakaṃ āḷavakaṃ ārabbha bhāsitaṃ. Hatthako bhante āḷavako bhagavantaṃ etadavoca 『『kacci bhante bhagavā sukhamasayitthā』』ti. Tasmiṃ bhante vatthusmiṃ 『『evaṃ kumāra sukhamasayittha ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro』』ti evamādinā bhante bhagavatā bhāsitaṃ.

『『Kacci bhante bhagavā sukhamasayittha』』.

『『Evaṃ kumāra sukhamasayittha, ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro』』.

『『Evaṃ kumāra sukhamasayittha, ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataro』』.

『『Sabbadā ve sukhaṃ seti,

Brāhmaṇo parinibbuto;

Yo na limpati kāmesu,

Sītibhūto nirūpadhi;

Sabbā āsattiyo chetvā,

Vineyya hadaye daraṃ;

Upasanto sukhaṃ seti;

Santiṃ pappuyya cetaso』』 hu –

Devadūtasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte devadūtavagge chaṭṭhaṃ devadūtasuttaṃ kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,第十倒覆經:"諸比丘,這三種人存在於世間。是哪三種?倒覆慧人、膝上慧人、廣慧人。諸比丘,什麼是倒覆慧人?諸比丘,在此某人常去僧園聽比丘說法,比丘們為他說法,初善、中善、后善,有義有文,顯示完全圓滿清凈的梵行。他坐在座位上時,對那開示既不作意開始,不作意中間,不作意結尾,從座位起來后,對那開示也不作意開始,不作意中間,不作意結尾。"等等,如是被世尊說。 天使品有梵經 問:友,在天使品中第一有梵經世尊如何說? 答:尊者,天使品第一有梵經:"諸比丘,那些子女在家中尊敬父母的家庭是有梵的。諸比丘,那些子女在家中尊敬父母的家庭是有最初導師的。諸比丘,那些子女在家中尊敬父母的家庭是應供養的。諸比丘,'梵'是父母的同義語。諸比丘,'最初導師'是父母的同義語。諸比丘,'應供養'是父母的同義語。這是什麼原因?諸比丘,父母對子女多所作為,是生育者、養育者、顯示此世間者。"如是,尊者,被世尊說。 父母為梵天,稱為最初師; 應供養子女,憐憫諸後裔; 是故智者應,禮敬並供養; 以食並飲料,衣服與臥具; 涂身並沐浴,以及洗足等; 以此諸侍奉,父母智者們。 現世得稱讚,來世生天樂。 問:友,那裡的第五訶德卡經世尊如何說? 答:尊者,第五訶德卡經是對阿拉維的訶德卡說的。尊者,阿拉維的訶德卡對世尊如是說:"尊者,世尊睡得安樂嗎?"尊者,在那事中:"是的,童子,我睡得安樂。在世間安樂而眠的人中,我是其中之一。"等等,如是被世尊說。 "尊者,世尊睡得安樂嗎?" "是的,童子,我睡得安樂。在世間安樂而眠的人中,我是其中之一。" "是的,童子,我睡得安樂。在世間安樂而眠的人中,我是其中之一。" "婆羅門常安眠,已證般涅槃; 不染著諸欲,清涼無依取; 斷一切執著,除去心憂慮; 寂靜得安眠,證得心平安。" 天使經 問:友,......(略)......正等正覺者在增支部三集天使品中第六天使經如何說?

Vissajjanā – chaṭṭhaṃ bhante devadūtasuttaṃ 『『tīṇimāni bhikkhave devadūtāni. Katamāni tīṇi, idha bhikkhave ekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ bhikkhave nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti-ayaṃ deva puriso amatteyyo apetteyyo asāmañño abrahmañño, na kule jeṭṭhapacāyī, imassa devo daṇḍaṃ paṇetū』』ti. Evaṃ kho bhante bhagavatā bhāsitaṃ.

Pucchā – kathañcāvuso tattha bhagavatā yamassa rañño paṭhamadevadūta samanuyuñjanā pakāsitā.

Vissajjanā – tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati 『『ambho purisa na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta』』nti evamādinā bhante tattha bhagavatā yamassa rañño paṭhamadevadūtasamanuyuñjanā pakāsitā.

『『Ambho purisa na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtaṃ』』.

Dutiya devadūta

Pucchā – kathaṃ panāvuso tattha bhagavatā yamassa rañño dutiyadevadūta samanuyuñjanā pakāsitā.

Vissajjanā – tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati 『『ambho purisa na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūta』』nti evamādinā bhante tattha bhagavatā yamassa rañño dutiyā devadūtasamanuyuñjanā pakāsitā.

『『Ambho purisa na tvaṃ addasa manussesu dutiya devadūtaṃ pātubhūtaṃ』』.

『『Ambho purisa na tvaṃ addasa manussesu itthīṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ』』 –

Tatiya devadūta

Pucchā – kathaṃ panāvuso tattha bhagavatā yamassa rañño tatiyadevadūta samanuyuñjanā pakāsitā.

Vissajjanā – tamenaṃ bhikkhave yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati 『『ambho purisa natvaṃ manussesu tatiyaṃ devadūtaṃ pātubhūtanti』』 evamādinā bhante tattha bhagavatā yamassa rañño tatiyā devadūtasamanuyuñjanā pakāsitā.

『『Ambho purisa na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtaṃ』』.

『『Ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ』』 –

『『Nāsakkhissaṃ bhante pamādassaṃ bhante』』 –

Pucchā – kathaṃ panāvuso tattha bhagavatā nerayikassa sattassa niraya dukkhapaṭisaṃvedanā pakāsitā.

我來為您翻譯這段巴利文: 答:尊者,第六天使經:"諸比丘,有這三種天使。是哪三種?諸比丘,在此某人以身行惡行,以語行惡行,以意行惡行。他以身行惡行,以語行惡行,以意行惡行后,身壞命終生於惡趣、墮處、地獄。諸比丘,那時獄卒抓住他的手臂帶到閻魔王面前[說]:'天神,此人不敬母、不敬父、不敬沙門、不敬婆羅門、不尊敬家中長者,愿天神對他施以懲罰。'"如是,尊者,被世尊說。 問:友,其中世尊如何說明閻魔王第一天使的審問? 答:尊者,"諸比丘,閻魔王審問、詳究、詢問第一天使:'喂,人,你沒有見到人間出現第一天使嗎?'"等等,如是世尊說明閻魔王第一天使的審問。 "喂,人,你沒有見到人間出現第一天使嗎?" 第二天使 問:友,其中世尊如何說明閻魔王第二天使的審問? 答:尊者,"諸比丘,閻魔王審問、詳究、詢問第一天使后,審問、詳究、詢問第二天使:'喂,人,你沒有見到人間出現第二天使嗎?'"等等,如是世尊說明閻魔王第二天使的審問。 "喂,人,你沒有見到人間出現第二天使嗎?" "喂,人,你沒有見到人間有男人或女人生病、痛苦、重病,躺在自己的大小便中,需要他人扶起,需要他人安置嗎?" 第三天使 問:友,其中世尊如何說明閻魔王第三天使的審問? 答:尊者,"諸比丘,閻魔王審問、詳究、詢問第二天使后,審問、詳究、詢問第三天使:'喂,人,你沒有見到人間出現第三天使嗎?'"等等,如是世尊說明閻魔王第三天使的審問。 "喂,人,你沒有見到人間出現第三天使嗎?" "喂,人,你沒有見到人間有男人或女人死去一日、二日或三日,身體腫脹、發青、生膿嗎?" "尊者,我不能[修行],我放逸了,尊者。" 問:友,其中世尊如何說明地獄眾生感受地獄之苦?

Vissajjanā – tamenaṃ bhikkhave 『『yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karonti, tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiyasmiṃ hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiyasmiṃ pāde gamenti, tattaṃ ayokhilaṃ majjheurasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedayati, na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantīhotī』』ti evamādinā bhante tattha bhagavatā nerayikassa nirayadukkhapaṭisaṃvedanā pakāsitā.

Saṃvejanīyakathā

Pucchā – kathaṃ panāvuso tattha bhagavatā saṃvejanīyakathā kathitā.

Vissajjanā – bhūtapubbaṃ bhikkhave yamassa rañño etadahosi 『『ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakaraṇā karīyanti, ahovatāhaṃ manussattaṃ labheyyaṃ, tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho』』ti evamādinā bhante tattha bhagavatā saṃvejanīyakathā kathitā.

『『Ye kira bho loke pāpakāni kammāni karonti』』.

『『Coditā devadūtehi, ye pamajjanti māṇavā;

Te dīgharattaṃ socanti, hīnakāyūpagā narā.

Ye ca kho devadūtehi, santo sappurisā idha;

Coditā na pamajjanti, ariyadhamme kudācanaṃ.

Upādāne bhayaṃ disvā, jātimaraṇasambhave;

Anupādā vimuccanti, jātimaraṇasaṅkhaye.

Te appamattā sukhino, diṭṭhadhammābhinibbutā;

Sabbaverabhayātītā, sabbadukkhaṃ upaccaguṃ』』 hu –

Catumahārājasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte devadūtavagge aṭṭhamaṃ catumahārājasuttaṃ kathaṃ bhāsitaṃ.

Vissajjanā – aṭṭhamaṃ bhante catumahārājasuttaṃ 『『aṭṭhamiyaṃ bhikkhave pakkhassa catunnaṃ mahārājānaṃ amaccā pārisajjā imaṃ lokaṃ anuvicaranti kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhapacāyino, uposathaṃ upavasanti paṭijāgaronti, puññāni karontī』』ti evamādinā bhagavatā bhāsitaṃ.

Appakā kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhapacāyino, uposathaṃ upavasanti paṭijāgaronti, puññāni karonti.

『『Dibbā vata bho kāyā parihāyissanti, paripūrissanti asura kāyā』』 –

Bahū kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhapacāyino, uposathaṃ upavasanti paṭijāgaronti, puññāni karonti.

『『Dibbā vata bho kāyā paripūrissanti, parihāyissanti asura kāyā』』 –

Ādhipateyyāsutta

Pucchā – tattheva āvuso dasamaṃ ādhipateyyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – tattheva bhante dasamaṃ ādhipateyyasuttaṃ 『『tīṇimāni bhikkhave ādhipateyyāni. Katamāni tīṇi, attādhipateyyaṃ lokādhipateyyaṃ dhammādhipateyyaṃ. Katamañca bhikkhave attādhipateyyaṃ, idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhatī』』ti evamādinā bhagavatā bhāsitaṃ.

Brāhmaṇavagga, paribbājakasutta

Pucchā – brāhmaṇavagge āvuso catutthaṃ paribbājakasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,"諸比丘,閻魔王審問、詳究、詢問第三天使后即沉默。諸比丘,那時獄卒對他施以五重束縛之刑,將熾熱鐵釘刺入一手,將熾熱鐵釘刺入第二手,將熾熱鐵釘刺入一足,將熾熱鐵釘刺入第二足,將熾熱鐵釘刺入胸腹中央。他在那裡感受劇烈、激烈、尖銳、痛苦的感受,但不會死亡,直到其惡業未盡。"等等,如是世尊說明地獄眾生感受地獄之苦。 警誡語 問:友,其中世尊如何說警誡語? 答:尊者,"諸比丘,從前閻魔王如是思維:'諸位,在世間造作惡業的人們,他們要受如此種種刑罰。啊!愿我得人身,如來、應供、正等正覺出現於世。'"等等,如是世尊說警誡語。 "諸位,在世間造作惡業的人們。" "為天使所督促,放逸的青年們; 墮入下等身,長久受憂愁。 此世諸善人,聖者被天使; 督促不放逸,永不離聖法。 見取著生怖,生死所生起; 無取得解脫,生死滅盡時。 彼等不放逸,安樂現法寂; 超越一切怖,度脫諸苦惱。" 四大王經 問:友,......(略)......正等正覺者在增支部三集天使品中第八四大王經如何說? 答:尊者,第八四大王經:"諸比丘,在月的第八日,四大王的大臣、隨從巡行此世間[觀察]:'在人間是否有許多人敬母、敬父、敬沙門、敬婆羅門、尊敬家中長者,持守布薩,警醒,作諸福業?'"等等,如是被世尊說。 "貴友,在人間少有人敬母、敬父、敬沙門、敬婆羅門、尊敬家中長者,持守布薩,警醒,作諸福業。" "諸位,天眾將減少,阿修羅眾將增多。" "貴友,在人間多有人敬母、敬父、敬沙門、敬婆羅門、尊敬家中長者,持守布薩,警醒,作諸福業。" "諸位,天眾將增多,阿修羅眾將減少。" 增上經 問:友,那裡的第十增上經世尊如何說? 答:尊者,那裡的第十增上經:"諸比丘,有這三種增上。是哪三種?自增上、世間增上、法增上。諸比丘,什麼是自增上?諸比丘,在此比丘到林中或樹下或空閑處如是思維。"等等,如是被世尊說。 婆羅門品遊行者經 問:友,在婆羅門品中第四遊行者經世尊對誰因何事如何說?

Vissajjanā – brāhmaṇavagge bhante catutthaṃ paribbājakasuttaṃ aññataraṃ brāhmaṇa paribbājakaṃ ārabbha bhāsitaṃ. Aññataro bhante brāhmaṇaparibbājako bhagavantaṃ etadavoca 『『sanniṭṭhiko dhammo sandiṭṭhiko dhammoti bho gotama vuccati, kittāvatānu kho bho gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』』ti. Tasmiṃ bhante vatthusmiṃ 『『ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhaya byābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, rāge pahīne nevattabyābādhāyapi ceteti, naparabyābādhāyapi ceteti, naubhayabyābādhāyapi ceteti, nacetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedetī』』ti evamādinā bhagavatā bhāsitaṃ.

Vacchagottasutta

Pucchā – tattheva āvuso sattamaṃ vacchagottasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sattamaṃ bhante vacchagottasuttaṃ vacchagottaṃ paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ etadavoca 『『sutaṃ metaṃ bho gotama samaṇo gotamo evamāha 『『mayhameva dānaṃ dātabbaṃ, nāññesaṃ dānaṃ dātabba. (Peyyāla) anabbhakkhā tukāmāhi mayaṃ bhavantaṃ gotama』』nti. Tasmiṃ bhante vatthusmiṃ 『『ye te vaccha evamāhaṃsu samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ, nāññesaṃ dātabba』』nti evamādinā bhagavatā bhāsitaṃ.

Saṅgāravasutta

Pucchā – tattheva āvuso dasamaṃ saṅgāravasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – dasamaṃ bhante saṅgāravasuttaṃ saṅgāravaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Saṅgāravo bhante brāhmaṇo bhagavantaṃ etadavoca 『『mayamassu bho gotama brāhmaṇā nāma yaññaṃ yajāmapi yajāpemapi, tatra bho gotama yo ceva yajati yo ca yajāpeti, sabbe te anekasārīrikaṃ puññappaṭipadaṃ paṭipannā honti, yadidaṃ yaññādhikaraṇaṃ, yopanāyaṃ bho gotama yassa vā kulā agārasmā anagāriyaṃ pabbajito ekamattānaṃ dameti, ekamattānaṃ sameti, ekamattānaṃ parinibbāpeti, evamassāyaṃ ekasārīrikaṃ puññappaṭipadaṃ paṭipanno hoti, yadidaṃ pabbajjādhikaraṇa』』nti. Tasmiṃ bhante vatthusmiṃ 『『tenahi brāhmaṇa taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī』』ti evamādinā bhagavatā bhāsitaṃ.

『『Iccāyapi bho gotama evaṃ bhante anekasārīrikā puññappaṭipadā hoti』』 –

Pucchā – tattheva āvuso dutiya anusandhimhi bhagavatā kīdisī dhammadesanā desitā.

Vissajjanā – tattheva bhante dutiye anusandhimhi tividhā pāṭihāriyā paṭisaṃyuttā dhammadesanā bhagavatā desitā.

『『Seyyathāpi bhavaṃ gotamo bhavañcānando, ete me pujjā ete me pāsaṃsā』』 –

『『Seyyathāpi bhavaṃ gotamo bhavañcānando, ete me pujjā ete me pāsaṃsā』』 –

Mahāvagga, venāgapurasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanimāte mahāvagge tatiyaṃ venāgapurasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,婆羅門品中第四遊行者經是對某位婆羅門遊行者說的。尊者,某位婆羅門遊行者對世尊如是說:"喬達摩先生,人們說'現見法、現見法',喬達摩先生,如何是現見法、即時、來見、引導、智者各自證知?"尊者,因此事:"婆羅門,被貪染所染、所制伏、心被佔據者,思維自害,思維害他,思維兩害,感受心的苦憂。貪染已斷,不思維自害,不思維害他,不思維兩害,不感受心的苦憂。"等等,如是被世尊說。 婆蹉種經 問:友,那裡的第七婆蹉種經世尊對誰因何事如何說? 答:尊者,第七婆蹉種經是對婆蹉種遊行者說的。尊者,婆蹉種遊行者對世尊如是說:"喬達摩先生,我聽說沙門喬達摩如是說'只應佈施給我,不應佈施給其他人。(中略)我們不願誹謗尊敬的喬達摩。'"尊者,因此事:"婆蹉,那些人這樣說'沙門喬達摩如是說只應佈施給我,不應佈施給其他人。'"等等,如是被世尊說。 僧伽羅婆經 問:友,那裡的第十僧伽羅婆經世尊對

Vissajjanā – kosalesu bhante venāgapure nāma brāhmaṇānaṃ gāme venāgapurikaṃ vacchagottaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Venāgapuriko bhante vacchagotto brāhmaṇo bhagavantaṃ etadavoca 『『acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāvañcidaṃ bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto (peyyāla) evarūpānaṃ nūna bhavaṃ gotamo uccāsayana mahāsayanānaṃ nikāmalābhī akicchalābhī』』ti. Tasmiṃ bhante vatthusmiṃ 『『yāni kho pana tāni brāhmaṇa uccāsayana mahāsayanāni. Seyyathidaṃ, āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭissaṃ koseyyaṃ kuṭṭakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇī kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Dullabhāni tāni pabbajitānaṃ, laddhā ca pana nakappantī』』ti evamādinā bhagavatā bhāsitaṃ.

『『Acchariyaṃ bho gotama abbhutaṃ bho gotama』』.

Dibba uccāsayanamahāsayana

Pucchā – kathañcāvuso tattha bhagavatā dibbaṃ uccāsayanamahāsayanaṃ desitaṃ.

Vissajjanā – idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi, so pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavisāmīti evamādinā bhante tattha bhagavatā dibbaṃ uccāsayanamahāsayanaṃ desitaṃ.

Brahma uccāsayanamahāsayana

Pucchā – kathañcāvuso tattha bhagavatā brahmaṃ uccāsayanamahāsayanaṃ desitaṃ.

Vissajjanā – idhāhaṃ brāhmaṇaṃ yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmīti evamādinā bhante tattha bhagavatā brahmauccāsayanamahāsayanaṃ desitaṃ.

Katamaṃ pana taṃ bho gotama brahmauccāsayanamahāsayanaṃ.

Ariya uccāsayanamahāsayana

Pucchā – kathañcāvuso tattha bhagavatā ariyaṃ uccāsayanamahāsayanaṃ desitaṃ.

Vissajjanā – idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapāta paṭikkanto vanantaññeva pavisāmīti evamādinā bhante tattha bhagavatā ariyaṃ uccāsayanamahāsayanaṃ desitaṃ.

Pucchā – tattheva āvuso mahāvagge pañcamaṃ kesamuttisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – kosalesu bhante kesamuttenāma kālāmānaṃ nigame kesamuttiye kālāme ārabbha bhāsitaṃ. Kesamuttiyā bhante kālāmā bhagavantaṃ etadavocuṃ 『『santi bhante eke samaṇa brāhmaṇā kesamuttaṃ āgacchanti, te sakaṃyeva vādaṃ dīpenti, jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti, omakkhiṃ karonti, aparepi bhante eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti, tepi sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti, omakkhiṃ karonti. Tesaṃ no bhante amhākaṃ hoteva kaṅkhā, hoti vicikicchā ko su nāma imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā』』ti. Tasmiṃ bhante vatthusmiṃ 『『alañhi vo kālāmā kaṅkhituṃ alaṃ vicikicchituṃ, kaṅkhīyeva pana vo ṭhāne vicikicchā uppannā』』ti eva mādinā bhagavatā bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,在拘薩羅國維那伽城婆羅門村,對維那伽城的婆蹉種婆羅門說。尊者,維那伽城的婆蹉種婆羅門對世尊如是說:"奇哉,喬達摩先生!未曾有,喬達摩先生!尊者喬達摩的諸根如此清凈,膚色如此清凈光潔。(中略)尊者喬達摩必定常得高床大床,易得無難。"尊者,因此事:"婆羅門,那些高床大床,即:長椅、臥床、長毛毯、彩色毯、白毯、花毯、棉褥、繡花毯、兩面毛毯、單面毛毯、絲毯、絲綢毯、毛毯、象毯、馬毯、車毯、黑羚羊皮毯、褐色鹿皮最上等床、有頂蓋、兩邊紅枕。這些出家人難得,得到了也不適合。"等等,如是被世尊說。 "奇哉,喬達摩先生!未曾有,喬達摩先生!" 天的高床大床 問:友,其中世尊如何說天的高床大床? 答:尊者,"婆羅門,我在此依止某村或鎮而住,晨早著衣持缽入該村或鎮乞食。食后從乞食回來,我進入林中。"等等,如是世尊說天的高床大床。 梵的高床大床 問:友,其中世尊如何說梵的高床大床? 答:尊者,"婆羅門,我在此依止某村或鎮而住,晨早著衣持缽入該村或鎮乞食。"等等,如是世尊說梵的高床大床。 "喬達摩先生,什麼是梵的高床大床?" 聖的高床大床 問:友,其中世尊如何說聖的高床大床? 答:尊者,"婆羅門,我在此依止某村或鎮而住,晨早著衣持缽入該村或鎮乞食。食后從乞食回來,我進入林中。"等等,如是世尊說聖的高床大床。 問:友,那裡大品第五羯舍子經世尊在何處對誰因何事如何說? 答:尊者,在拘薩羅國羯舍子鎮,對羯舍子的迦藍族人說。尊者,羯舍子的迦藍族人對世尊如是說:"尊者,有些沙門、婆羅門來到羯舍子,他們只闡明、顯示自己的學說,而詆譭、輕蔑、貶低、侮辱他人的學說。尊者,另有些沙門、婆羅門來到羯舍子,他們也只闡明、顯示自己的學說,而詆譭、輕蔑、貶低、侮辱他人的學說。尊者,我們對此生疑惑、猶豫:這些尊敬的沙門、婆羅門中,誰說真實,誰說虛妄?"尊者,因此事:"迦藍族人,你們足以生疑,足以猶豫,在應疑處生起了猶豫。"等等,如是被世尊說。

Uposatasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte mahāvagge dasamaṃ uposathasuttaṃ kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante visākhaṃ migāramātaraṃ ārabbha 『『tayo kho me visākhe uposathā. Katame tayo. Gopālakuposatho nigaṇṭhuposatho ariyuposatho』』ti evaṃ kho bhagavatā bhāsitaṃ.

Handa kuto nu tvaṃ visākhe āgacchasi divā divassa.

『『Tayo kho me visākhe uposathā. Katame tayo, gopālakuposatho nigaṇṭhuposatho ariyuposatho』』 –

Gopālakaupuggala

Pucchā – kathañcāvuso tattha bhagavatā gopālakuposatho pakāsito.

Vissajjanā – kathañca visākhe gopālakuposatho hoti, seyyathāpi visākhe gopālako sāyanhasamaye sāmikānaṃ gāvo niyyātetvā iti paṭisañcikkhati 『『ajja kho gāvo amukasmiñca amukasmiñca padese cariṃsu, amukasmiñca amukasmiñca padese pānīyāni piviṃsu.

Sve dāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī』』ti evamādinā bhante tattha bhagavatā gopālakuposatho pakāsito.

Nigaṇṭhaupuggala

Pucchā – kathañcāvuso tattha bhagavatā nigaṇṭhuposatho pakāsito.

Vissajjanā – kathañca visākhe nigaṇṭhuposatho hoti, atthi visākhe nigaṇṭhānāma samaṇajātikā, te sāvakaṃ evaṃ samādapenti, 『『ehitvaṃ ambhopurisa ye puratthimāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi, ye pacchimāya disāya. Ye uttarāya disāya. Ye dakkhiṇāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhī』』ti evamādinā bhante tattha bhagavatā nigaṇṭhuposatho pakāsito.

Ehi tvaṃ ambho purisa.

Ehi tvaṃ ambho purisa sabbacelāni nikkhipitvā evaṃ vadehi.

Nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama kvacani katthaci kiñcana tatthi.

Ariyā uposatho

Pucchā – kathañcāvuso tattha bhagavatā ariyuposatho vitthārena vibhajitvā pakāsito.

Vissajjanā – kathañca visākhe ariyuposatho hoti, upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako tathāgataṃ anussarati 『『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』』ti. Tassa tathāgataṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyantīti evamādinā bhante tattha bhagavatā ariyo uposatho vitthāretvā pakāsito.

Pucchā – evaṃ upavutthassa pana āvuso ariyuposathassa kathaṃ mahapphalatā mahānisaṃsatā vuttā bhagavatā.

Vissajjanā – kīvamahapphalā hoti, kīvamahānisaṃso, kīvamahājutiko, kīvamahāvipphāro, seyyathāpi visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattajanapadānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathidaṃ 『『aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasi』』nti evamādinā bhante tattha bhagavatā evaṃ upavutthassa ariyuposathassa mahapphalatā mahānisaṃsatā vuttā.

我來為您翻譯這段巴利文: 布薩經 問:友,......(略)......正等正覺者在增支部三集大品中第十布薩經在何處對誰如何說? 答:尊者,在舍衛城對毗舍佉彌迦羅之母說:"毗舍佉,有三種布薩。是哪三種?牧牛人布薩、尼乾布薩、聖布薩。"如是被世尊說。 "來!毗舍佉,你這大白天從哪裡來?" "毗舍佉,有三種布薩。是哪三種?牧牛人布薩、尼乾布薩、聖布薩。" 牧牛人布薩 問:友,其中世尊如何說明牧牛人布薩? 答:尊者,"毗舍佉,怎樣是牧牛人布薩?毗舍佉,譬如牧牛人在傍晚將牛交還主人後,如是思維:'今天牛在某處某處吃草,在某處某處喝水。明天牛將在某處某處吃草,在某處某處喝水。'"等等,如是世尊說明牧牛人布薩。 尼乾布薩 問:友,其中世尊如何說明尼乾布薩? 答:尊者,"毗舍佉,怎樣是尼乾布薩?毗舍佉,有稱為尼乾的沙門種類,他們如是教導弟子:'來吧,人,對東方百由旬內的生命放下杖,對西方、對北方、對南方百由旬內的生命放下杖。'"等等,如是世尊說明尼乾布薩。 "來吧,人。" "來吧,人,脫掉所有衣服后如是說:'我在任何處對任何人都沒有任何所有,在任何處任何地方也沒有任何東西是我的。'" 聖布薩 問:友,其中世尊如何詳細分別說明聖布薩? 答:尊者,"毗舍佉,怎樣是聖布薩?毗舍佉,染污心通過努力得以清凈。毗舍佉,怎樣染污心通過努力得以清凈?在此,毗舍佉,聖弟子憶念如來:'世尊是阿羅漢、正等正覺、明行具足、善逝、世間解、無上士調御丈夫、天人師、佛、世尊。'當他憶念如來時,心變得清凈,喜悅生起,心的染污得以斷除。"等等,如是世尊詳細說明聖布薩。 問:友,如是持守聖布薩,世尊說有何大果大利? 答:尊者,"毗舍佉,有多大果?有多大利?有多大光輝?有多大廣大?毗舍佉,譬如若有人統治這十六大國豐富的領土,即:鴦伽、摩揭陀、迦尸、拘薩羅、跋耆、末羅、支提、盎伽、俱盧、般遮羅、婆蹉、首羅先那、阿濕摩迦、阿槃提、犍陀羅、劍浮阇,也不及持八支布薩的十六分之一。"等等,如是世尊說如是持守聖布薩的大果大利。

Ānandavagga

Ājīvakasutta

Pucchā – aṅguttaranikāye āvuso tikanipāte ānandavagge dutiyaṃ ājīvakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – kosambiyaṃ bhante aññataraṃ ājīvakasāvakaṃ gahapatiṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Aññataro bhante ājīvakasāvako gahapati āyasmantaṃ ānandaṃ etadavoca 『『kesaṃ no bhante ānanda dhammo svākkhāto, ke loke suppaṭipannā, ke loke sukatā』』ti. Tasmiṃ bhante vatthusmiṃ 『『tena hi gahapati taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī』』ti evamādinā āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.

『『Kesaṃ no bhante ānanda dhammo svākkhāto, ke loke suppaṭipannā, ke loke sukatā』』.

『『Taṃ kiṃ maññasi gahapati』』 –

『『Iti kho gahapati tayāvetaṃ byākataṃ』』 –

『『Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya』』 –

Gandhajātasutta

Pucchā – tattheva āvuso navamaṃ gandhajātasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – āyasmantaṃ bhante ānandaṃ ārabbha bhāsitaṃ. Āyasmā bhante ānando bhagavantaṃ etadavoca 『『tīṇimāni bhante gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati no paṭivātaṃ…pe… atthi nu kho bhante kiñci gandhajātaṃ, yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『atthānanda kiñci gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī』』ti evamādinā bhagavatā bhāsitaṃ.

Na pupphagandho paṭivātameti;

Na candanaṃ tagaramallikā vā;

Satañca gandho paṭivātameti;

Sabbā disā sappuriso pavāyati;

Gadrabhasutta

Pucchā – samaṇavagge āvuso dutiyaṃ gadrabhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – samaṇavagge bhante dutiyaṃ gadrabhasuttaṃ 『『seyyathāpi bhikkhave gadrabho gogaṇaṃ piṭṭhito piṭṭhito anubandho hoti 『ahampi dammo ahampi dammo』ti, tassa na tādiso vaṇṇo hoti seyyathāpi gunnaṃ, na tādiso saro hoti seyyathāpi gunnaṃ, na tādisaṃ padaṃ hoti seyyathāpi gunnaṃ, so gogaṇaṃyeva piṭṭhito piṭṭhito anubandho hoti ahampi dammo ahampi dammo』』ti evamādinā bhagavatā bhāsitaṃ.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ.

『『Tibbo no chando bhavissati adhisīlasikkhāsamādāne…pe… adhipaññāsikkhāsamādāne』』 –

Saṅkavāsutta

Pucchā – tattheva āvuso ekādasamaṃ saṅkavāsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – kosalesu bhante saṅkavāyaṃ nāma kosalānaṃ nigame kassapagottaṃ nāma bhikkhuṃ ārabbha bhāsitaṃ. Kassapa gotto bhante bhikkhu bhagavati manopadūsitvā bhagavato santike accayaṃ accayato desesi. Tasmiṃ bhante vatthusmiṃ 『『thero cepi kassapa bhikkhu na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā, te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā』』ti evamādinā bhagavatā bhāsitaṃ.

我來為您翻譯這段巴利文: 阿難品 阿耆維經 問:友,增支部三集阿難品第二阿耆維經在何處對誰因何事由誰如何說? 答:尊者,在拘睒彌(現今印度北方邦阿拉哈巴德附近)對某位阿耆維派居士由法藏師阿難長老說。尊者,某位阿耆維派居士對尊者阿難如是說:"阿難尊者,誰的法善說?誰在世間善行道?誰在世間善作?"尊者,因此事:"那麼居士,我就此反問你,你認為如何就如何回答。"等等,如是由法藏師阿難長老說。 "阿難尊者,誰的法善說?誰在世間善行道?誰在世間善作?" "居士,你怎麼認為?" "居士,這就是你自己的回答。" "殊勝,尊者!殊勝,尊者!如同扶起倒覆者。" 香生經 問:友,那裡第九香生經世尊對誰因何事如何說? 答:尊者,對尊者阿難說。尊者,尊者阿難對世尊如是說:"尊者,有三種香,其香只隨風飄,不逆風飄......(中略)尊者,是否有某種香,其香隨風飄,逆風飄,也隨逆風飄?"尊者,因此事:"阿難,有某種香,其香隨風飄,逆風飄,也隨逆風飄。"等等,如是被世尊說。 花香不逆風飄送; 栴檀多伽羅茉莉; 善人香逆風飄送; 正士遍香諸方域。 驢經 問:友,沙門品第二驢經世尊如何說? 答:尊者,沙門品第二驢經:"諸比丘,譬如驢跟隨牛羣后面[說]:'我也是牛!我也是牛!'它沒有像牛那樣的顏色,沒有像牛那樣的聲音,沒有像牛那樣的足跡,它只是跟隨牛羣后面[說]'我也是牛!我也是牛!'"等等,如是被世尊說。 "所以諸比丘,應當如是學。" "我們將對增上戒學等的受持有強烈欲求......(中略)......對增上慧學的受持。" 僧迦婆經 問:友,那裡第十一僧迦婆經世尊在何處對誰因何事如何說? 答:尊者,在拘薩羅國僧迦婆鎮對名叫迦葉姓的比丘說。尊者,迦葉姓比丘對世尊生起不善心后,在世尊前承認過失為過失。尊者,因此事:"迦葉,若長老比丘不樂學、不讚嘆受持學處,其他比丘不樂學,他不勸導他們受持學處,其他比丘樂學,他也不如實、真實、適時讚歎他們。"等等,如是被世尊說。

Loṇakapallavagga

Accāyikasutta

Pucchā – tenāvuso…pe… sammāsambuddhena aṅguttaranikāye tikanipāte loṇakapallavagge paṭhamaṃ accāyikasuttaṃ kathaṃ bhāsitaṃ.

Vissajjanā – loṇakapallavagge bhante paṭhamaṃ accāyikasuttaṃ 『『tīṇimāni bhikkhave kassakassa gahapatissa accāyikāni karaṇīyāni. Katamāni tīṇi, idha bhikkhave kassako gahapati sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ sīghaṃ sīghaṃ bījāni patiṭṭhāpeti. Sīghaṃ sīghaṃ bījāni patiṭṭhāpetvā sīghaṃ sīghaṃ udakaṃ abhinetipi apanetipi. Imāni kho bhikkhave tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Sambodhavagga

Ruṇṇasutta

Pucchā – sambodhavagge panāvuso pañcamaṃ ruṇṇasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – sambodhavagge bhante pañcamaṃ ruṇṇasuttaṃ 『『ruṇṇamidaṃ bhikkhave ariyassa vinaye yadidaṃ gītaṃ, ummattakamidaṃ bhikkhave ariyassa vinaye yadidaṃ naccaṃ, komārakamidaṃ bhikkhave ariyassa vinaye yadidaṃ ativelaṃ dantavidaṃsakahasitaṃ. Tasmātiha bhikkhave setughāto gīte setughāto nacce, alaṃ vo dhammappamoditānaṃ sataṃ sitaṃ sitamattāyā』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.

Arakkhīkasutta

Pucchā – tattheva āvuso sattamaṃ arakkhitasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante anātapiṇḍikaṃ gahapatiṃ ārabbha 『『citte gahapati arakkhite kāyakammampi arakkhitaṃ hoti, vacīkammampi. Manokammampi arakkhitaṃ hoti. Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhitamanokammantassa kāyakammampi avassutaṃ hoti, vacīkammampi avassutaṃ hoti, manokammampi avassutaṃ hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Āpāyikavagga

Apaṇṇakasutta

Pucchā – āpāyikavagge āvuso chaṭṭhaṃ apaṇṇakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – āpāyikavagge bhante chaṭṭhaṃ apaṇṇakasuttaṃ 『『tisso imā bhikkhave vipattiyo. Katamā tisso sīlavipatti, cittavipatti, diṭṭhivipatti. Katamā ca bhikkhave sīlavipatti, idha bhikkhave ekacco pāṇātipātī hoti…pe… samphappalāpī hoti. Ayaṃ vuccati bhikkhave sīlavipattī』』ti evamādinā bhagavatā bhāsitaṃ.

Kusināravagga

Kusinārasutta

Pucchā – kusināravagge panāvuso paṭhamaṃ kusinārasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – kusinārāyaṃ bhante baliharaṇe vanasaṇḍe sambahule bhikkhū ārabbha 『『idha bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimantetī』』ti evamādinā bhagavatā bhāsitaṃ.

Hatthakasutta

Pucchā – tattheva āvuso pañcamaṃ hatthakasuttaṃ bhagavatā kattha kena saddhiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante hatthakena devaputtena saddhiṃ 『『ye te hatthaka dhammā pubbe manussabhūtassa pavattino ahesuṃ, apinu te te dhammā etarahi pavattino』』ti evamādinā bhagavatā bhāsitaṃ.

Anuruddhasutta

Pucchā – tattheva āvuso aṭṭhamaṃ anuruddhasuttaṃ kaṃ ārabbha kena kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: 鹽葉品 緊急經 問:友,......(略)......正等正覺者在增支部三集鹽葉品第一緊急經如何說? 答:尊者,鹽葉品第一緊急經:"諸比丘,農夫居士有這三種緊急工作。是哪三種?諸比丘,在此農夫居士迅速地使田地耕耘良好、平整良好。迅速地使田地耕耘良好、平整良好后,迅速地播下種子。迅速地播下種子后,迅速地引水和排水。諸比丘,這是農夫居士的三種緊急工作。"等等,如是被世尊說。 正覺品 哭泣經 問:友,正覺品第五哭泣經世尊如何說? 答:尊者,正覺品第五哭泣經:"諸比丘,在聖者律中歌唱即是哭泣,在聖者律中舞蹈即是瘋狂,在聖者律中過分露齒大笑即是幼稚。因此,諸比丘,對歌唱斷橋,對舞蹈斷橋,對你們因法喜而生的微笑足矣。"如是尊者被世尊說。 不守護經 問:友,那裡第七不守護經世尊在何處對誰如何說? 答:尊者,在舍衛城對給孤獨居士說:"居士,當心不守護時,身業不守護,語業不守護,意業不守護。其身業不守護者,語業不守護者,意業不守護者,身業漏泄,語業漏泄,意業漏泄。"等等,如是被世尊說。 惡趣品 無疑經 問:友,惡趣品第六無疑經世尊如何說? 答:尊者,惡趣品第六無疑經:"諸比丘,這是三種違犯。是哪三種?戒違犯、心違犯、見違犯。諸比丘,什麼是戒違犯?在此,諸比丘,某人殺生......(中略)......說廢話。諸比丘,這稱為戒違犯。"等等,如是被世尊說。 拘尸那羅品 拘尸那羅經 問:友,拘尸那羅品第一拘尸那羅經世尊在何處對誰如何說? 答:尊者,在拘尸那羅祭祀林中對眾多比丘說:"諸比丘,在此比丘依止某村或鎮而住,居士或居士子前往邀請他明日受食。"等等,如是被世尊說。 訶得迦經 問:友,那裡第五訶得迦經世尊在何處與誰如何說? 答:尊者,在舍衛城與天子訶得迦:"訶得迦,那些你作為人時所行的諸法,現在那些法仍然執行嗎?"等等,如是被世尊說。 阿那律經 問:友,那裡第八阿那律經對誰由誰如何說?

Vissajjanā – aṭṭhamaṃ bhante anuruddhasuttaṃ āyasmantaṃ anuruddhattheraṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā 『『yaṃ kho te āvuso anuruddhaṃ evaṃ hoti 『ahaṃ dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ volokemī』ti, idaṃ te mānasmiṃ』』ti evamādinā bhāsitaṃ.

『『Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatu』』 –

Kusināravagga

Paṭicchannasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye tikanipāte kusināravagge navamaṃ paṭicchannasuttaṃ kathaṃ bhāsitaṃ.

Vissajjanā – navamaṃ bhante paṭicchannasuttaṃ 『『tīṇimāni bhikkhave paṭicchannāni āvahanti no vivaṭāni. Katamāni tīṇi, mātugāmo bhikkhave paṭicchanno āvahati no vivaṭo, brāhmaṇānaṃ bhikkhave mantā paṭicchannā āvahanti no vivaṭā, micchādiṭṭhi bhikkhave paṭicchannā āvahati no vivaṭā. Imāni kho bhikkhave tīṇi paṭicchannāni āvahanti no vivaṭānī』』ti evamādinā bhagavatā bhāsitaṃ.

Lekhasutta

Pucchā – tattheva āvuso dasamaṃ lekhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – dasamaṃ bhante lekhasuttaṃ 『『tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo, pāsāṇalekhūpamo puggalo pathavilekhūpamo puggalo udakalekhūpamo puggalo. Katamo ca bhikkhave pāsāṇa lekhūpamo puggalo, idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa kodho dīgharattaṃ anuseti. Seyyathāpi bhikkhave pāsāṇalekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti, evameva kho bhikkhave idhekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati bhikkhave pāsāṇalekhūpamo puggalo』』ti evamādinā bhagavatā bhāsitaṃ.

Yodhājīvavagga

Kesakambalasutta

Pucchā – yodhājīvavagge pana āvuso pañcamaṃ kesakambalasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – yodhājīvavagge bhante pañcamaṃ kesakambalasuttaṃ 『『seyyathāpi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso. Evameva kho bhikkhave yānikānici puthusamaṇabrāhmaṇavādānaṃ, makkhalivādo tesaṃ paṭikiṭṭho akkhāyatīti evamādinā bhagavatā bhāsitaṃ.

Maṅgalavagga

Vandanāsutta

Pucchā – maṅgalavagge panāvuso navamaṃ vandanāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vissajjanā – maṅgalavagge bhante navamaṃ vandanāsuttaṃ 『『tisso imā bhikkhave vandanā. Katamā tisso, kāyena vācāya manasā. Imā kho bhikkhave tisso vandanā』』ti, evaṃ kho bhante bhagavatā bhāsitaṃ.

『『Tisso imā bhikkhave vandanā. Katamā tisso, kāyena vācāya manasā. Imā kho bhikkhave tisso vandanā』』.

Pubbaṇhasutta

Pucchā – tattho āvuso dasamaṃ pubbaṇhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,第八阿那律經是對尊者阿那律長老由法將舍利弗長老說:"阿那律友,你這樣想:'我以清凈超人的天眼觀察千世界',這是你的慢。"等等,如是說。 "善哉!愿尊者阿那律捨棄這三法,不作意這三法,將心轉向不死界。" 拘尸那羅品 覆藏經 問:友,......(略)......正等正覺者在增支部三集拘尸那羅品第九覆藏經如何說? 答:尊者,第九覆藏經:"諸比丘,這三種覆藏有效而不公開。是哪三種?諸比丘,女人覆藏有效而不公開,諸比丘,婆羅門的咒語覆藏有效而不公開,邪見覆藏有效而不公開。諸比丘,這三種覆藏有效而不公開。"等等,如是被世尊說。 刻印經 問:友,那裡第十刻印經世尊如何說? 答:尊者,第十刻印經:"諸比丘,這三種人存在於世間。是哪三種?如石刻印的人、如地刻印的人、如水刻印的人。諸比丘,什麼是如石刻印的人?在此,諸比丘,某人經常發怒,他的怒氣長久潛伏。諸比丘,譬如石上的刻印不會被風或水快速消失,長久存在。同樣地,諸比丘,在此某人經常發怒,他的怒氣長久潛伏。諸比丘,這稱為如石刻印的人。"等等,如是被世尊說。 戰士品 發毛衣經 問:友,戰士品第五發毛衣經世尊如何說? 答:尊者,戰士品第五發毛衣經:"諸比丘,譬如一切織物中,發毛衣被稱為最劣。諸比丘,發毛衣在冷時冷,在熱時熱,顏色醜陋,氣味難聞,觸感不適。同樣地,諸比丘,在一切外道沙門婆羅門的學說中,末伽梨的學說被稱為最劣。"等等,如是被世尊說。 吉祥品 禮敬經 問:友,吉祥品第九禮敬經世尊如何說? 答:尊者,吉祥品第九禮敬經:"諸比丘,這是三種禮敬。是哪三種?以身、以語、以意。諸比丘,這是三種禮敬。"如是尊者被世尊說。 "諸比丘,這是三種禮敬。是哪三種?以身、以語、以意。諸比丘,這是三種禮敬。" 午前經 問:友,那裡第十午前經世尊如何說?

Vissajjanā – dasamaṃ bhante pubbaṇhasuttaṃ 『『ye bhikkhave sattā pubbaṇhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti. Supubbaṇho bhikkhave tesaṃ sattānaṃ. Ye bhikkhave sattā majjhanhikasamayaṃ…pe… sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti. Susāyanho bhikkhave tesaṃ sattāna』』nti evamādinā bhante bhagavatā bhāsitaṃ.

Sunakkhattaṃ sumaṅgalaṃ, suppabhātaṃ suhuṭṭhitaṃ;

Sukhaṇo sumuhutto ca, suyiṭṭhaṃ brahmacārisu.

Bhaṇḍagāmavagga

Anubuddhasutta

Pucchā – catukkanipāte pana āvuso bhaṇḍagāmavagge paṭhamaṃ anubuddhasuttaṃ bhagavatā sattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – vajjīsu bhante bhaṇḍagāme sambahule bhikkhū ārabbha 『『catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ, ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyassa bhikkhave samādhissa…. Ariyāya bhikkhave paññāya…. Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Appassutasutta

Pu – tattheva āvuso chaṭṭhaṃ appassutasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattha bhante chaṭṭhaṃ appassutasuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno』』ti evamādinā bhagavatā bhāsitaṃ.

Caravagga

Carasutta

Pu – caravagge pana āvuso paṭhamaṃ carasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – caravagge bhante paṭhamaṃ carasuttaṃ 『『carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvibhatto vā, taṃ ce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gametī』』ti evamādinā bhagavatā bhāsitaṃ.

Uruvelavagga

Lokasutta

Pu – tenāvuso…pe… sammāsambuddhena aṅguttaranikāye catukkanipāte uruvelavagge tatiyaṃ lokasuttaṃ kathaṃ bhāsitaṃ.

Vi – uruvelavagge bhante tatiyaṃ lokasuttaṃ 『『loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto, lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno, lokanirodho bhikkhave tathāgatena abhisambuddho lokanirodho tathāgatassa sacchikato, lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāmini paṭipadā tathāgatassa bhāvitā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Danto damayataṃ seṭṭho,

Santo samayataṃ isi;

Mutto mocayataṃ aggo,

Tiṇṇo tārayataṃ varo–

Sabbaṃ lokaṃ abhiññāya,

Sabbaṃ loke yathātathaṃ;

Sabbaṃ lokaṃ visaṃyutto,

Sabbaloke anūpayo.

Sa ve sabbābhibhū dhīro,

Sabbaganthappamocano;

Puṭṭha』ssa paramā santi,

Nibbānaṃ akuto bhayaṃ.

Esa khīṇāsavo buddho,

Anīgho chinnasaṃsayo;

Sabbakammakkhayaṃ patto,

Vimutto upadhisaṅkhaye;

Esa so bhagavā buddho,

Esa sīho anuttaro;

Sadevakassa lokassa,

Brahmacakkaṃ pavattayī.

我來為您翻譯這段巴利文: 答:尊者,第十午前經:"諸比丘,那些眾生在午前以身行善行,以語行善行,以意行善行。諸比丘,這是那些眾生的善午前。諸比丘,那些眾生在中午......(中略)......在傍晚以身行善行,以語行善行,以意行善行。諸比丘,這是那些眾生的善傍晚。"等等,如是尊者被世尊說。 善宿善吉祥,善曉善起身; 善時善剎那,善施梵行者。 班荼村品 隨覺經 問:友,四集班荼村品第一隨覺經世尊在何處對誰如何說? 答:尊者,在跋耆國班荼村對眾多比丘說:"諸比丘,因為不隨覺、不通達四法,所以我和你們長時漂流輪迴。是哪四法?諸比丘,因為不隨覺、不通達聖戒,所以我和你們長時漂流輪迴。因為不隨覺、不通達聖定......聖慧......聖解脫,所以我和你們長時漂流輪迴。"等等,如是尊者被世尊說。 少聞經 問:友,那裡第六少聞經世尊如何說? 答:尊者,那裡第六少聞經:"諸比丘,這四種人存在於世間。是哪四種?少聞而不具足所聞,少聞而具足所聞,多聞而不具足所聞,多聞而具足所聞。"等等,如是被世尊說。 遊行品 遊行經 問:友,遊行品第一遊行經世尊如何說? 答:尊者,遊行品第一遊行經:"諸比丘,若比丘行走時生起欲尋、恚尋或害尋,如果比丘容忍它不斷除,不驅散,不終止,不使之不存在。"等等,如是被世尊說。 優樓頻羅品 世間經 問:友,......(略)......正等正覺者在增支部四集優樓頻羅品第三世間經如何說? 答:尊者,優樓頻羅品第三世間經:"諸比丘,如來已完全覺悟世間,如來已從世間解脫,如來已完全覺悟世間集,如來已斷除世間集,如來已完全覺悟世間滅,如來已證得世間滅,如來已完全覺悟導向世間滅之道,如來已修習導向世間滅之道。"等等,如是尊者被世尊說。 調御者中最勝調御,寂靜者中仙人最寂; 解脫者中最上解脫,度脫者中最勝度脫。 遍知一切世間,如實知一切世間; 遠離一切世間,不著一切世間。 彼實是一切勝智者,解脫一切繫縛; 得最上寂靜,無畏涅槃。 此漏盡佛陀,無憂斷疑惑; 達一切業滅,依滅得解脫。 此即是世尊佛陀,此即無上獅子; 于含天世間中,轉動梵輪。

Iti devā manussā ca,

Ye buddhaṃ saraṇaṃ gatā;

Saṅgamma taṃ namassanti,

Mahantaṃ vītasāradaṃ.

Danto damayataṃ seṭṭho,

Santo samayataṃ isi;

Mutto mocayataṃ aggo,

Tiṇṇo tārayataṃ varo.

Iti hetaṃ namassanti,

Mahantaṃ vītasāradaṃ;

Sadevakasmiṃ lokasmiṃ,

Natthi me paṭipuggalo–

Brahmacariyasutta

Pu – tattheva āvuso pañcamaṃ brahmacariyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – pañcamaṃ bhante brahmacariyasuttaṃ 『『nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsuttaṃ , na itivādappamokkhānisaṃsatthaṃ, na 『iti maṃ jano jānātū』ti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ virāgatthaṃ nirodhattha』』nti evamādinā bhagavatā bhāsitaṃ.

Ariyavaṃsasutta

Pu – tattheva āvuso aṭṭhamaṃ ariyavaṃsasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante aṭṭhamaṃ ariyavaṃsasuttaṃ 『『cattārome bhikkhave ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā, asaṃkiṇṇā asaṃkiṇṇapubbāna saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro, idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati, tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissabho, ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito』』ti evamādinā bhagavatā bhāsitaṃ.

Cakkavagga

Cakkasutta

Pu – cakkavagge pana āvuso paṭhamaṃ cakkasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – cakkavagge bhante paṭhamaṃ cakkasuttaṃ 『『cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu. Katamāni cattāri, patirūpadesavāso sappurisāvassayo attasammāpaṇidhi pubbe ca katapuññatā』』ti evamādinā bhagavatā bhāsitaṃ.

Saṅgahasutta

Pu – tattheva āvuso dutiyaṃ saṅgahasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante dutiyaṃ saṅgahasuttaṃ 『『cattārimāni bhikkhave saṅgahavatthūni. Katamāni cattāri, dānaṃ peyyavajjaṃ atthacariyā samānattatā』』ti evamādinā bhagavatā bhāsitaṃ.

Sīhasutta

Pu – bhattheva āvuso tatiyaṃ sīhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante tatiyaṃ sīhasuttaṃ 『『sīho bhikkhave migarājā sāyanusamayaṃ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamatī』』ti evamādinā bhagavatā bhāsitaṃ.

Doṇasutta

Pu – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye catukkanipāte cakkavagge chaṭṭhaṃ doṇasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: 如是天與人, 已歸依佛者; 集會而禮敬, 大德離怯者。 調御者中最勝調御, 寂靜者中仙人最寂; 解脫者中最上解脫, 度脫者中最勝度脫。 如是他們禮敬, 大德離怯者; 在含天世間中, 無人堪與我比。 梵行經 問:友,那裡第五梵行經世尊如何說? 答:尊者,第五梵行經:"諸比丘,此梵行不是爲了欺騙人眾,不是爲了諂媚人眾,不是爲了利養、恭敬、稱讚的果報,不是爲了'如是可免誹謗'的果報,不是爲了'愿人眾如此知我'。然而諸比丘,此梵行是爲了防護、爲了斷除、爲了離欲、爲了滅盡。"等等,如是被世尊說。 聖種經 問:友,那裡第八聖種經世尊如何說? 答:尊者,那裡第八聖種經:"諸比丘,這四種聖種是最上、最古、種姓傳統、古老的,未被混雜、從未被混雜、將不被混雜,不被沙門、婆羅門、智者所訶責。是哪四種?在此,諸比丘,比丘知足於任何衣服,讚歎任何衣服的知足,不為衣服而作不適當的追求,不得衣服不憂慮,得到衣服不貪著、不迷醉、不耽溺,見過患、知出離而受用,以此任何衣服的知足既不抬舉自己也不貶低他人。於此若有善巧、不懈怠、正知、正念者,諸比丘,這稱為比丘住于古老最上聖種。"等等,如是被世尊說。 輪品 輪經 問:友,輪品第一輪經世尊如何說? 答:尊者,輪品第一輪經:"諸比丘,這四輪,天人具足此四輪則運轉,天人具足此者不久即在財富上達到廣大、增盛。是哪四種?住適宜處、親近善人、正確自我期許、宿世福業。"等等,如是被世尊說。 攝事經 問:友,那裡第二攝事經世尊如何說? 答:尊者,那裡第二攝事經:"諸比丘,這是四種攝事。是哪四種?佈施、愛語、利行、同事。"等等,如是被世尊說。 獅子經 問:友,那裡第三獅子經世尊如何說? 答:尊者,那裡第三獅子經:"諸比丘,獅子獸王在傍晚時從棲處出來,從棲處出來后伸展身體,伸展身體後向四方觀望,向四方觀望后發出三聲獅子吼,發出三聲獅子吼后往覓食處去。"等等,如是被世尊說。 度量經 問:友,......(略)......正等正覺者在增支部四集輪品第六度量經在何處對誰因何事如何說?

Vi – antarā ca bhante ukkaṭṭhaṃ antarā ca setabyaṃ doṇaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Doṇo bhante brāhmaṇo bhagavantaṃ etadavoca 『『devo no bhavaṃ bhavissatī』』ti. Tasmiṃ bhante vatthusmiṃ 『『na kho ahaṃ brāhmaṇa devo bhavissāmī』』ti evamādinā bhagavatā bhāsitaṃ.

『『Acchariyaṃ vata bho, abbhutaṃ vata bho, na vatimāni manussabhūtassa padāni bhavissanti』』.

『『Devo no bhavaṃ bhavissati』』.

『『Na kho ahaṃ brāhmaṇa devo bhavissami』』.

『『Gandhabbo no bhavaṃ bhavissati』』.

『『Na kho ahaṃ brāhmaṇa gandhabbo bhavissāmi』』.

Ujjayasutta

Pu – tattheva āvuso navamaṃ ujjayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – navamaṃ bhante ujjayasuttaṃ 『『na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi, na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho brāhmaṇa yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjantī』』ti evamādinā bhagavatā bhāsitaṃ.

『『Bhavampi no gotamo yaññaṃ vaṇṇeti』』.

Rohitassavagga

Samādhibhāvanāsutta

Pu – rohitassavagge pana āvuso paṭhamaṃ samādhibhāvanāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – rohitassavagge bhante paṭhamaṃ samādhibhāvanāsuttaṃ 『『catasso imā bhikkhave samādhibhāvanā, katamā catasso, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati, atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattatī』』ti evamādinā bhagavatā bhāsitaṃ.

Pañhabyākaraṇasutta

Pu – tattheva āvuso dutiyaṃ pañhabyākaraṇasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante dutiyaṃ pañhabyākaraṇasuttaṃ 『『cattārimāni bhikkhave pañhabyākaraṇāni. Katamāni cattāri, atthi bhikkhave pañho ekaṃsabyākaraṇīyo, atthi bhikkhave pañho vibhajjabyākaraṇīyo, atthi bhikkhave pañho paṭipucchābyākaraṇīyo, atthi bhikkhave pañho ṭhapanīyo』』ti evamādinā bhagavatā bhāsitaṃ.

Puññābhisandavagga

Paṭhamasaṃvāsasutta

Pu – puññābhisandavagge pana āvuso tatiyaṃ saṃvāsasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vi – puññābhisandavagge bhante tatiyaṃ saṃvāsasuttaṃ antarā ca madhuraṃ antarā ca verañjaṃ sambahule gahapatayo ca gahapatāniyo ca ārabbha 『『cattārome gahapatayo saṃvāsā. Katame cattāro, chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasatī』』ti evamādinā bhagavatā bhāsitaṃ.

Paṭhamasamajīvīsutta

Pu – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye catukkanipāte puññābhisandavagge pañcamaṃ samajīvisuttaṃ kathaṃ bhāsitaṃ.

Vi – pañcamaṃ bhante samajīvisuttaṃ 『『ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ, abhisamparāyañca aññamaññaṃ passituṃ, ubhova assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti, abhisamparāyañca aññamaññaṃ passantī』』ti evamādinā bhagavatā bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,在郁伽吒和西提拜之間對度量婆羅門說。尊者,度量婆羅門對世尊如是說:"尊者必是天神。"尊者,因此事:"婆羅門,我不是天神。"等等,如是被世尊說。 "希有啊!未曾有啊!這些必定不是人類的足跡。" "尊者必是天神。" "婆羅門,我不是天神。" "尊者必是乾闥婆。" "婆羅門,我不是乾闥婆。" 郁阇耶經 問:友,那裡第九郁阇耶經世尊如何說? 答:尊者,第九郁阇耶經:"婆羅門,我不讚嘆一切祭祀,但我也不是不讚嘆一切祭祀。婆羅門,像這樣的祭祀中殺害牛、羊、雞、豬,各種生命遭受殺戮。"等等,如是被世尊說。 "喬達摩尊者也讚歎祭祀。" 勞希達品 定修習經 問:友,勞希達品第一定修習經世尊如何說? 答:尊者,勞希達品第一定修習經:"諸比丘,這四種定修習。是哪四種?諸比丘,有定修習,修習多修導向現法樂住;諸比丘,有定修習,修習多修導向獲得知見;諸比丘,有定修習,修習多修導向正念正知;諸比丘,有定修習,修習多修導向諸漏滅盡。"等等,如是被世尊說。 問答解說經 問:友,那裡第二問答解說經世尊如何說? 答:尊者,那裡第二問答解說經:"諸比丘,這四種問答解說。是哪四種?諸比丘,有問應一向解答,諸比丘,有問應分別解答,諸比丘,有問應反問解答,諸比丘,有問應舍置。"等等,如是被世尊說。 福水品 第一共住經 問:友,福水品第三共住經世尊在何處對誰如何說? 答:尊者,福水品第三共住經在摩偷羅(現今印度北方邦馬圖拉)和毗蘭若之間對眾多居士和女居士說:"諸居士,這四種共住。是哪四種?卑賤者與卑賤者共住,卑賤者與天女共住,天神與卑賤者共住,天神與天女共住。"等等,如是被世尊說。 第一同命經 問:友,......(略)......正等正覺者在增支部四集福水品第五同命經如何說? 答:尊者,第五同命經:"諸居士,若兩夫婦都希望今生彼此相見,來世彼此相見,兩者應具同等信仰、同等戒德、同等佈施、同等智慧,他們今生彼此相見,來世彼此相見。"等等,如是被世尊說。

Pattakammavagga

Ānaṇyasukhasutta

Pu – pattakammavagge pana āvuso dutiyaṃ ānaṇyasukhasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vi – pattakammavagge bhante dutiyaṃ ānaṇyasukhasuttaṃ sāvatthiyaṃ anāthapiṇḍikaṃ gahapatiṃ ārabbha 『『cattārimāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya. Katamāni cattāri, atthisukhaṃ bhogasukhaṃ anaṇyasukhaṃ anavajjasukha』』nti evamādinā bhagavatā bhāsitaṃ.

Ānaṇyasukhaṃ ñatvāna, atho atthisukhaṃ paraṃ;

Bhuñjaṃ bhogasukhaṃ macco, tato paññā vipassati;

Vipassamāno jānāti, ubho bhāge sumedhaso;

Anavajjasukhassetaṃ, kalaṃ nāgghati soḷasiṃ–

Appaṇṇakavagga

Sappurisasutta

Pu – apaṇṇakavagge pana āvuso tatiyaṃ sappurisasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – apaṇṇakavagge bhante tatiyaṃ sappurisasuttaṃ 『『catūhi bhikkhave dhammehi samannāgato asappuriso veditabbo. Katamehi catūhi, idha bhikkhave asappuriso yo hoti parassa avaṇṇo taṃ apuṭṭhopi pātu karoti ko pana vādo puṭṭhassā』』ti evamādinā bhagavatā bhāsitaṃ.

Adhunāgatavadhukāsamena cetasā viharissāma』』 –

Acinteyyasutta

Pu – tattheva āvuso sattamaṃ acinteyyasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – sattamaṃ bhante acinteyyasuttaṃ 『『cattārimāni bhikkhave acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri, buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assā』』ti evamādinā bhagavatā bhāsitaṃ.

Macalavagga

Tamotamasutta

Pu – macalavagge pana āvuso pañcamaṃ tamotamasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – macalavagge bhante pañcamaṃ tamotamasuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, tamotamaparāyaṇo, tamojotiparāyaṇo, jotitamaparāyaṇo, jotijotiparāyaṇo』』ti evamādinā bhagavatā bhāsitaṃ.

Asuravagga

Asurasutta

Pu – tenāvuso bhagavatā…pe… sammāsambuddhena aṅguttaranikāye catukkanipāte asuravagge paṭhamaṃ asurasuttaṃ kathaṃ bhāsitaṃ.

Vi – asuravagge bhante paṭhamaṃ asurasuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro』』ti evamādinā bhagavatā bhāsitaṃ.

Samādhisutta

Pu – tattheva āvuso catutthaṃ samādhisuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – catutthaṃ bhante samādhisuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya. Idha pana bhikkhave puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana bhikkhave ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa, na ca lābhī adhipaññādhammavipassanāya. Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyā』』ti evamādinā bhagavatā bhāsitaṃ.

Rāgavinayasutta

Pu – tattheva āvuso chaṭṭhaṃ rāgavinayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 達業品 無債樂經 問:友,達業品第二無債樂經世尊在何處對誰如何說? 答:尊者,達業品第二無債樂經在舍衛城對給孤獨居士說:"居士,這四種樂是在家受用欲樂者隨時隨緣可獲得的。是哪四種?有樂、受用樂、無債樂、無過樂。"等等,如是被世尊說。 知無債之樂,復知有之樂; 人享受用樂,由此慧觀察; 觀察者能知,二分明智者; 無過樂於此,十六分不及。 無疑品 善人經 問:友,無疑品第三善人經世尊如何說? 答:尊者,無疑品第三善人經:"諸比丘,具足四法者應知是不善人。是哪四法?在此,諸比丘,不善人即使未被問及也顯露他人過失,何況被問及。"等等,如是被世尊說。 "我們將以如新婚婦般的心住。" 不應思經 問:友,那裡第七不應思經世尊如何說? 答:尊者,第七不應思經:"諸比丘,這四種不應思惟的不應思惟,思惟者將成為狂亂苦惱的分受者。是哪四種?諸比丘,諸佛的佛境界不應思惟,不應思惟,思惟者將成為狂亂苦惱的分受者。"等等,如是被世尊說。 堅固品 暗趣暗經 問:友,堅固品第五暗趣暗經世尊如何說? 答:尊者,堅固品第五暗趣暗經:"諸比丘,這四種人存在於世間。是哪四種?暗趣暗者,暗趣明者,明趣暗者,明趣明者。"等等,如是被世尊說。 阿修羅品 阿修羅經 問:友,......(略)......正等正覺者在增支部四集阿修羅品第一阿修羅經如何說? 答:尊者,阿修羅品第一阿修羅經:"諸比丘,這四種人存在於世間。是哪四種?阿修羅隨阿修羅眷屬,阿修羅隨天眷屬,天隨阿修羅眷屬,天隨天眷屬。"等等,如是被世尊說。 定經 問:友,那裡第四定經世尊如何說? 答:尊者,第四定經:"諸比丘,這四種人存在於世間。是哪四種?在此,諸比丘,某人得內心寂止,不得增上慧法觀。在此,諸比丘,某人得增上慧法觀,不得內心寂止。在此,諸比丘,某人既不得內心寂止,也不得增上慧法觀。在此,諸比丘,某人既得內心寂止,也得增上慧法觀。"等等,如是被世尊說。 調伏貪經 問:友,那裡第六調伏貪經世尊如何說?

Vi – chaṭṭhaṃ bhante rāgavinayasuttaṃ 『『cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya cā』』ti evamādinā bhagavatā bhāsitaṃ.

Valāhakavagga

Paṭhamavalāhakasutta

Pu – valāhakavagge pana āvuso paṭhamaṃ valāhakasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vi – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『cattārome bhikkhave valāhakā. Katame cattāro, gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho bhikkhave cattāro valāhakā. Evameva kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjāmānā lokasmiṃ. Katame cattāro, gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā cā』』ti evamādinā bhagavatā bhāsitaṃ.

Udakarahadasutta

Pu – tattheva āvuso catutthaṃ udakarahadasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – catuttha bhante udakarahadasuttaṃ 『『cattārome bhikkhave udakarahadā. Katame cattāro, uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso, ime kho bhikkhave cattāro udakarahadā. Evameva kho bhikkhave cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso』』ti evamādinā bhagavatā bhāsitaṃ.

Mūsikasutta

Pu – tattheva āvuso sattamaṃ mūsikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – sattamaṃ bhante mūsikasuttaṃ 『『catasso imā bhikkhave mūsikā. Katamā catasso, gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca. Imā kho bhikkhave catasso mūsikā. Evameva kho bhikkhave cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā cā』』ti evamādinā bhagavatā bhāsitaṃ.

Balībaddhasutta

Pu – saṃgītāpi āvuso aṅguttaranikāyato kānici suttāni uddharitvā paṭipucchissāmi bahujanassa sutavuḍḍhiyā. Saṃgīte āvuso aṅguttaranikāye catukkanipāte valāhakavagge aṭṭhamaṃ balībaddhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – valāhakavagge bhante aṭṭhamaṃ balībaddhasuttaṃ 『『cattārome bhikkhave balībaddhā. Katame cattāro, sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo. Ime kho bhikkhave cattāro balībaddhā. Evameva kho bhikkhave cattāro balībaddhūpamā puggalā santo saṃvijjamānā lokasmi』』nti evamādinā bhagavatā bhāsitaṃ.

Kesisutta

Pu – kesivagge pana āvuso paṭhamaṃ kesisuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,第六調伏貪經:"諸比丘,這四種人存在於世間。是哪四種?為自利而行非利他,為利他而行非自利,既非自利亦非利他而行,既為自利又為利他而行。"等等,如是被世尊說。 云品 第一云經 問:友,云品第一云經世尊在何處對誰如何說? 答:尊者,在舍衛城對眾多比丘說:"諸比丘,這四種云。是哪四種?雷而不雨,雨而不雷,既不雷又不雨,既雷又雨。諸比丘,這是四種云。同樣地,諸比丘,這四種如雲之人存在於世間。是哪四種?雷而不雨,雨而不雷,既不雷又不雨,既雷又雨。"等等,如是被世尊說。 水池經 問:友,那裡第四水池經世尊如何說? 答:尊者,第四水池經:"諸比丘,這四種水池。是哪四種?淺而顯深,深而顯淺,淺而顯淺,深而顯深。諸比丘,這是四種水池。同樣地,諸比丘,這四種如水池之人存在於世間。是哪四種?淺而顯深,深而顯淺,淺而顯淺,深而顯深。"等等,如是被世尊說。 鼠經 問:友,那裡第七鼠經世尊如何說? 答:尊者,第七鼠經:"諸比丘,這四種鼠。是哪四種?掘穴而不居,居而不掘穴,既不掘穴又不居,既掘穴又居。諸比丘,這是四種鼠。同樣地,諸比丘,這四種如鼠之人存在於世間。是哪四種?掘穴而不居,居而不掘穴,既不掘穴又不居,既掘穴又居。"等等,如是被世尊說。 公牛經 問:友,我也將從增支部中選取一些經典提問以增長眾人的聞法。友,在編集的增支部四集云品第八公牛經世尊如何說? 答:尊者,云品第八公牛經:"諸比丘,這四種公牛。是哪四種?對己群兇暴而非他群,對他群兇暴而非己群,對己群和他群都兇暴,對己群和他群都不兇暴。諸比丘,這是四種公牛。同樣地,諸比丘,這四種如公牛之人存在於世間。"等等,如是被世尊說。 克翕經 問:友,克翕品第一克翕經世尊對誰因何事如何說?

Vi – kesiṃ bhante assadammasārathiṃ ārabbha bhāsitaṃ. Kesi bhante assadammasārathi bhagavantaṃ etadavoca 『『bhagavā pana bhante anuttaro purisadammasārathi, kathaṃ pana bhante bhagavā purisadammaṃ vinetī』』ti. Tasmiṃ bhante vatthusmiṃ 『『ahaṃ kho kesi purisadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi. Tatridaṃ kesi saṇhasmiṃ – iti kāyasucaritaṃ iti kāyasucaritassa vipāko, iti vacīsucaritaṃ iti vacīsucaritassa vipāko, iti manosucaritaṃ iti manosucaritassa vipāko, iti devā iti manussā』』ti evamādinā bhagavatā bhāsitaṃ.

『『Tvaṃ khosi kesi paññāto assadammasārathīti, kathaṃ pana tvaṃ kesi assadammasārathi』』 –

『『Ahaṃ kho bhante assadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi』』 –

『『Sace te kesi assadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, kinti naṃ karosi』』 –

『『Bhagavā pana bhante anuttaro purisadammasārathi, kathaṃ pana bhante bhagavā purisadammaṃ vineti』』 –

Na 0.0087 kho bhante bhagavato pāṇātipāto kappati, atha ca pana bhagavā evamāha 『『hanāmi naṃ kesī』』ti.

Attānuvādasutta

Pu – bhayavagge pana āvuso paṭhamaṃ attānuvādasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – bhayavagge bhante paṭhamaṃ attānuvādasuttaṃ 『『cattārimāni bhikkhave bhayāni. Katamāni cattāri, attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhaya』』nti evamādinā bhagavatā bhāsitaṃ.

Dhammakathikasutta

Pu – idāni āvuso bahujanassa sutavuḍḍhiyā saṃgītā aṅguttaranikāyatopi kānici suttāni uddharitvā paṭipucchissāmi, saṃgīte āvuso aṅguttaranikāye catukkanipāte puggalavagge navamaṃ dhammakathikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – puggalavagge bhante navamaṃ dhammakathikasuttaṃ 『『cattārome bhikkhave dhammakathikā. Katame cattāro, idha bhikkhave ekacco dhammakathiko appañca bhāsati asahitañca, parisā cassa na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchatī』』ti evamādinā bhagavatā bhāsitaṃ.

Rogasutta

Pu – indriyavagge pana āvuso sattamaṃ rogasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – sattamaṃ bhante rogasuttaṃ 『『dveme bhikkhave rogā. Katame dve, kāyiko ca rogo, cetasiko ca rogo. Dissanti bhikkhave sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā dvepi vassāni tīṇipi vassāni cattāripi vassāni pañcapi vassāni dasapi vassāni vīsampi vassāni tiṃsampi vassāni cattārīsampi vassāni paññāsampi vassāni ārogyaṃ paṭijānamānā vassasatampi bhiyyopi ārogyaṃ paṭijānamānā. Te bhikkhave sattā sudullabhā lokasmiṃ, ye cetasikena rogena muhuttampi ārogyaṃ paṭijānanti aññatra khīṇāsavehī』』ti evamādinā bhagavatā bhāsitaṃ.

Cattārome

我來為您翻譯這段巴利文: 答:尊者,對克翕調馬師說。尊者,克翕調馬師對世尊如是說:"尊者,世尊是無上調御丈夫者,尊者,世尊如何調御丈夫?"尊者,因此事:"克翕,我以柔和調御丈夫,以嚴厲調御,以柔和嚴厲調御。在此,克翕,關於柔和 - 如是身善行,如是身善行的果報,如是語善行,如是語善行的果報,如是意善行,如是意善行的果報,如是諸天,如是人。"等等,如是被世尊說。 "克翕,你被稱為知名的調馬師,克翕調馬師,你如何 - " "尊者,我以柔和調御馬,以嚴厲調御,以柔和嚴厲調御。" "克翕,如果馬不接受柔和調御,不接受嚴厲調御,不接受柔和嚴厲調御,你如何處置它?" "尊者,世尊是無上調御丈夫者,尊者,世尊如何調御丈夫?" "尊者,世尊不允許殺生,但世尊卻說'克翕,我殺了它'。" 自責經 問:友,怖畏品第一自責經世尊如何說? 答:尊者,怖畏品第一自責經:"諸比丘,這四種怖畏。是哪四種?自責怖畏、他責怖畏、刑罰怖畏、惡趣怖畏。"等等,如是被世尊說。 說法者經 問:友,現在我將為增長眾人聞法,從編集的增支部中選取一些經典提問。友,在編集的增支部四集人品第九說法者經世尊如何說? 答:尊者,人品第九說法者經:"諸比丘,這四種說法者。是哪四種?在此,諸比丘,某說法者說少且不相應,其眾不善於[辨別]相應不相應。諸比丘,如此說法者在如此眾中被稱為說法者。"等等,如是被世尊說。 病經 問:友,根品第七病經世尊如何說? 答:尊者,第七病經:"諸比丘,這兩種病。是哪兩種?身病和心病。諸比丘,可見眾生宣稱身體健康一年、二年、三年、四年、五年、十年、二十年、三十年、四十年、五十年,乃至宣稱身體健康百年或更多。諸比丘,這些眾生在世間極為稀有,即除了漏盡者外,能宣稱心理健康片刻的。"等等,如是被世尊說。 四種

0.0096 bhikkhave pabbajitassa rogā.

Yuganaddhasutta

Pu – paṭipadāvagge āvuso dasamaṃ yuganaddhasuttaṃ kattha kaṃ ārabbha kena kathañca bhāsitaṃ.

Vi – kosambiyaṃ bhante sambahule bhikkhū ārabbha 『『yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti, sabbo so catūhi maggehi etesaṃ vā aññatarenā』』ti evamādinā bhante āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.

Pāṭibhogasutta

Pu – brāhmaṇavagge pana āvuso dutiyaṃ pāṭibhogasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – brāhmaṇavagge bhante dutiyaṃ pāṭibhogasuttaṃ 『『catunnaṃ bhikkhave dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi』』nti evamādinā bhagavatā bhāsitaṃ.

Sutasutta

Pu – tattheva āvuso tatiyaṃ sutasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vi – rājagahe bhante vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ ārabbha bhāsitaṃ. Vassakāro bhante brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca 『『ahañhi bho gotama evaṃvādī evaṃdiṭṭhi yo koci diṭṭhaṃ bhāsati 『evaṃ me diṭṭha』nti, natthi tato doso. Yo koci sutaṃ bhāsati 『evaṃ me suta』nti, natthi tato doso』』ti. Tasmiṃ bhante vatthusmiṃ 『『nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ 『bhāsitabba』nti vadāmi, na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ 『na bhāsitabba』nti vadāmi, nāhaṃ brāhmaṇa sabbaṃ sutaṃ 『bhāsitabba』nti vadāmi, na panāhaṃ brāhmaṇa sabbaṃ sutaṃ 『na bhāsitabba』nti vadāmī』』ti evamādinā bhagavatā bhāsitaṃ.

Abhayasutta

Pu – aṅguttaranikāye āvuso catukkanipāte brāhmaṇavagge catutthaṃ abhayasuttaṃ bhagavatā kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vi – brāhmaṇavagge bhante catutthaṃ abhayasuttaṃ jāṇussoṇiṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Jāṇussoṇi bhante brāhmaṇo bhagavantaṃ etadavoca 『『natthi yo maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassā』』ti. Tasmiṃ bhante vatthusmiṃ 『『atthi brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa. Atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Sotānugatasutta

Pu – mahāvagge pana āvuso paṭhamaṃ sotānugatasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – mahāvagge bhante paṭhamaṃ sotānugatasuttaṃ 『『sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā』』ti evamādinā bhagavatā bhāsitaṃ.

Ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acariṃ.

Bhaddiyasutta

Pu – aṅguttaranikāye āvuso catukkanipāte mahāvagge tatiyaṃ bhaddiyasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: "諸比丘,出家者有四種病。 雙運經 問:友,行道品第十雙運經在何處對誰由誰如何說? 答:尊者,在憍賞彌(現今印度北方邦阿拉哈巴德)對眾多比丘,由法藏師阿難長老說:"諸友,任何比丘或比丘尼在我面前宣說證得阿羅漢,一切都是通過這四道或其中之一。"等等,如是被尊者阿難說。 保證經 問:友,婆羅門品第二保證經世尊如何說? 答:尊者,婆羅門品第二保證經:"諸比丘,對於四法,無論是沙門、婆羅門、天、魔、梵天或世間任何人都不能作保證。"等等,如是被世尊說。 所聞經 問:友,那裡第三所聞經世尊在何處對誰因何事如何說? 答:尊者,在王舍城(現今印度比哈爾邦王舍城)對摩揭陀大臣雨季作婆羅門說。尊者,摩揭陀大臣雨季作婆羅門對世尊如是說:"喬達摩,我持此見解此論:任何人說所見'我如是見',於此無過。任何人說所聞'我如是聞',於此無過。"因此事,尊者:"婆羅門,我不說一切所見都'應說',婆羅門,我也不說一切所見都'不應說',婆羅門,我不說一切所聞都'應說',婆羅門,我也不說一切所聞都'不應說'。"等等,如是被世尊說。 無畏經 問:友,增支部四集婆羅門品第四無畏經世尊對誰因何事如何說? 答:尊者,婆羅門品第四無畏經對阇努索尼婆羅門說。尊者,阇努索尼婆羅門對世尊如是說:"沒有必死之人不畏懼、不恐懼死亡。"因此事,尊者:"婆羅門,有必死之人畏懼、恐懼死亡。婆羅門,也有必死之人不畏懼、不恐懼死亡。"等等,如是被世尊說。 隨耳經 問:友,大品第一隨耳經世尊如何說? 答:尊者,大品第一隨耳經:"諸比丘,對於隨耳聞得、語言熟習、意念思維、見解通達的諸法,可期待四種利益。"等等,如是被世尊說。 "這就是法律,我從前在此中修梵行。" 跋提經 問:友,增支部四集大品第三跋提經世尊在何處對誰因何事如何說?

Vi – vesāliyaṃ bhante bhaddiyaṃ licchavi ārabbha bhāsitaṃ. Bhaddiyo bhante licchavi bhagavantaṃ etadavoca 『『sutaṃ metaṃ bhante 『māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetī』ti. Ye te bhante evamāhaṃsu 『māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetī』ti…pe… anabbhakkhātukāmā hi mayaṃ bhante bhagavanta』』nti. Tasmiṃ bhante vatthusmiṃ 『『etha tumhe bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāravitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti. Yadā tumhe bhaddiya attanāva jāneyyātha 『ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññū garahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī』ti. Atha tumhe bhaddiya pajaheyyāthā』』ti evamādinā bhagavatā bhāsitaṃ.

Pu – imissā ca pana āvuso desanāya desitāya bhaddiyassa licchavissa kīdiso dhammasavanānisaṃso adhigato. Kathañca naṃ bhagavā anuyuñjitvā taṃ vacanaṃ viniveṭhesi.

Vi – imissā bhante dhammadesanāya desitāya bhaddiyassa licchavissa sotāpattiphalasaṅkhāto dhammasavanānisaṃso adhigato. Api nu tāhaṃ bhaddiya evaṃ avacaṃ 『『ehi me tvaṃ bhaddiya sāvako hohi, ahaṃ satthā bhavissāmī』』ti evamādinā ca naṃ bhante bhagavā paṭipucchitvā anuyuñjitvā taṃ vacanaṃ viniveṭhesi.

Mallikādevīsutta

Pu – tattheva āvuso sattamaṃ mallikādevīsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vi – sāvatthiyaṃ bhante mallikādeviṃ ārabbha bhāsitaṃ. Mallikā bhante devī bhagavantaṃ etadavoca 『『ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daliddā ca hoti appassakā appabhogā appesakkhā ca…pe… ko pana bhante hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā』』ti. Tasmiṃ bhante vatthusmiṃ 『『idha mallike mātugāmo kodhanā hoti upāyāsabahulā』』ti evamādinā bhagavatā bhāsitaṃ.

Dasakammasutta

Pu – aṅguttaranikāye āvuso catukkanipāte sappurisavagge catutthaṃ dasakammasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – sappurisavagge bhante catutthaṃ dasakammasuttaṃ 『『asappurisañca vo bhikkhave desessāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca, taṃ suṇātha sādhukaṃ manasi karothā』』ti evamādinā bhagavatā bhāsitaṃ.

Parisāsutta

Pu – tattheva āvuso parisāvagge paṭhamaṃ parisāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – parisāvagge bhante paṭhamaṃ parisāsuttaṃ 『『cattārome bhikkhave parisadūsanā. Katame cattāro, bhikkhu bhikkhave dussīlo pāpadhammo parisadūsano, bhikkhunī bhikkhave dussīlā pāpadhammā parisadūsanā, upāsako bhikkhave dussīlo pāpadhammo parisadūsano, upāsikā bhikkhave dussīlā pāpadhammā parisadūsanā. Ime kho bhikkhave cattāro parisadūsanā』』ti evamādinā bhagavatā bhāsitaṃ.

Sekhabalavagga

Saṃkhittasutta

Pu – pañcakanipāte pana āvuso paṭhame sekhabalavagge paṭhamaṃ saṃkhittasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,在毗舍離(現今印度比哈爾邦毗舍離)對離車族的跋提說。尊者,離車族的跋提對世尊如是說:"尊者,我聽說'沙門喬達摩是幻師,知道能轉變[他人]的幻術,用此轉變其他外道的弟子們'。尊者,那些這樣說的人'沙門喬達摩是幻師,知道能轉變[他人]的幻術,用此轉變其他外道的弟子們'......(略)......尊者,我們不願誹謗世尊。"因此事,尊者:"來吧,跋提,你們不要依循傳聞、不要依循傳統、不要依循傳說、不要依循聖典整合、不要依循推理、不要依循類推、不要依循思辨、不要依循見解深思、不要依循表象、不要依循'沙門是我們的導師'。跋提,當你們自己知道'這些法不善,這些法有過,這些法為智者所呵責,這些法若完全受持導向無益與痛苦'時,跋提,那時你們應當捨棄。"等等,如是被世尊說。 問:友,此開示說已,離車族的跋提獲得何種聞法利益?世尊如何追問他並解開那言論? 答:尊者,此法開示說已,離車族的跋提獲得名為預流果的聞法利益。"跋提,我曾對你這樣說過嗎:'來,跋提,你作我的弟子,我將成為導師'?"等等,尊者,世尊如是反問追究並解開那言論。 末利夫人經 問:友,那裡第七末利夫人經世尊在何處對誰因何事如何說? 答:尊者,在舍衛城對末利夫人說。尊者,末利夫人對世尊如是說:"尊者,是什麼因緣,在此有些女人醜陋、難看、極不悅目,貧窮、少財少受用,無權勢......(略)......尊者,又是什麼因緣,在此有些女人容貌端正、悅目、美麗,具足最上色相,富有、大財大受用,有大權勢?"因此事,尊者:"末利,在此有女人易怒、多憂惱。"等等,如是被世尊說。 十業經 問:友,增支部四集善人品第四十業經世尊如何說? 答:尊者,善人品第四十業經:"諸比丘,我將為你們說不善人和比不善人更不善者,善人和比善人更善者,你們要好好聽,好好作意。"等等,如是被世尊說。 眷屬經 問:友,那裡眷屬品第一眷屬經世尊如何說? 答:尊者,眷屬品第一眷屬經:"諸比丘,這四種污損眷屬。是哪四種?諸比丘,破戒惡法的比丘污損眷屬,破戒惡法的比丘尼污損眷屬,破戒惡法的優婆塞污損眷屬,破戒惡法的優婆夷污損眷屬。諸比丘,這是四種污損眷屬。"等等,如是被世尊說。 有學力品 略說經 問:友,五集第一有學力品第一略說經世尊在何處對誰如何說?

Vi – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha 『『pañcimāni bhikkhave sekhabalāni. Katamāni pañca, saddhābalaṃ hirībalaṃ ottappabalaṃ vīriyabalaṃ paññābalaṃ. Imāni kho bhikkhave pañca sekhabalānī』』ti evamādinā bhagavatā bhāsitaṃ.

Dukkhasutta

Pu – tattheva āvuso tatiyaṃ dukkhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tatiyaṃ bhante dukkhasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi pañcahi, idha bhikkhave bhikkhu asaddho hoti ahiriko hoti, anottappī hoti, kusīto hoti, duppañño hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Samāpattisutta

Pu – tattheva āvuso chaṭṭhaṃ samāpattisuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – chaṭṭhaṃ bhante samāpattisuttaṃ 『『na tāva bhikkhave akusalassa samāpatti hoti, yāva saddhā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho bhikkhave saddhā antarahitā hoti asaddhiyaṃ pariyuṭṭhāya tiṭṭhati, atha akusalassa samāpatti hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Kāmasutta

Pu – tattheva āvuso sattamaṃ kāmasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – sattamaṃ bhante kāmasuttaṃ 『『yebhuyyena bhikkhave sattā kāmesu laḷitā. Asitabyābhaṅgiṃ bhikkhave kulaputto ohāya agārasmā anagāriyaṃ pabbajito hoti, saddhāpabbajito kulaputtoti alaṃ vacanāyā』』ti evamādinā bhagavatā bhāsitaṃ.

Vimuttāyatanasutta

Pu – aṅguttaranikāye pañcakanipāte pañcaṅgikavagge chaṭṭhaṃ vimuttāyatanasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – pañcaṅgikavagge bhante chaṭṭhaṃ vimuttāyatanasuttaṃ 『『pañcimāni bhikkhave vimuttāyatanāni, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī』』ti evamādinā bhagavatā bhāsitaṃ.

Caṅkamasutta

Pu – tattheva āvuso navamaṃ caṅkamasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – navamaṃ bhante caṅkamasuttaṃ 『『pañcime bhikkhave caṅkame ānisaṃsā. Katame pañca, addhānakkhamo hoti, padhānakkhamo hoti, appābādho hoti, asitaṃ pītaṃ khāyitaṃ sāyitaṃ sammā pariṇāmaṃ gacchati, caṅkamādhigato samādhi ciraṭṭhitiko hoti. Ime kho bhikkhave pañca caṅkame ānisaṃsā』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.

Sumanasutta

Pu – sumanavagge pana āvuso paṭhamaṃ sumanasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vi – sāvatthiyaṃ bhante sumanaṃ rājakumāriṃ ārabbha bhāsitaṃ. Sumanā bhante rājakumārī bhagavantaṃ etadavoca 『『idhassu bhante bhagavato dve sāvakā samasaddhā samasīlā samapaññā eko dāyako eko adāyako. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyuṃ. Devabhūtānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇa』』nti. Tasmiṃ bhante vatthusmiṃ 『『yo so sumane dāyako, so amhaṃ adāyakaṃ devabhūto samāno pañcahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena. Yo so sumane dāyako, so amhaṃ adāyakaṃ devabhūto samāno imehi pañcahi ṭhānehi adhigaṇhātī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

答:尊者,在舍衛城對眾多比丘說:"諸比丘,這五種有學力。是哪五種?信力、慚力、愧力、精進力、慧力。諸比丘,這是五種有學力。"等等,如是被世尊說。 苦經 問:友,那裡第三苦經世尊如何說? 答:尊者,第三苦經:"諸比丘,具足五法的比丘現法住于苦、憂惱、煩惱、熱惱,身壞命終后可期待惡趣。是哪五法?在此,諸比丘,比丘無信、無慚、無愧、懈怠、劣慧。"等等,如是被世尊說。 等至經 問:友,那裡第六等至經世尊如何說? 答:尊者,第六等至經:"諸比丘,只要對善法有信仰住立,不善就不會等至。諸比丘,當信仰消失,不信充滿而住,那時不善便等至。"等等,如是被世尊說。 欲經 問:友,那裡第七欲經世尊如何說? 答:尊者,第七欲經:"諸比丘,大多數眾生耽著欲樂。諸比丘,善男子捨棄鐮刀杖棒,從在家出家成為無家者,應稱為信仰出家的善男子。"等等,如是被世尊說。 解脫處經 問:友,增支部五集五分品第六解脫處經世尊如何說? 答:尊者,五分品第六解脫處經:"諸比丘,這五種解脫處,比丘若住於此,不放逸、熱誠、專注,未解脫的心得解脫,未盡的諸漏趨向滅盡,未得的無上安穩得以證得。"等等,如是被世尊說。 經行經 問:友,那裡第九經行經世尊如何說? 答:尊者,第九經行經:"諸比丘,經行有五種利益。是哪五種?能耐遠行,能耐精進,少病,所食所飲所咀所嘗善於消化,經行得定持久。諸比丘,這是經行的五種利益。"如是尊者,被世尊說。 須摩那經 問:友,須摩那品第一須摩那經世尊在何處對誰因何事如何說? 答:尊者,在舍衛城對須摩那公主說。尊者,須摩那公主對世尊如是說:"尊者,如果世尊有兩位弟子,同等信、同等戒、同等慧,一人佈施一人不佈施。他們身壞命終後生于善趣天界。尊者,他們生為天人時會有差別、有區分嗎?"因此事,尊者:"須摩那,那佈施者生為天人時在五處勝過不佈施者:天壽、天色、天樂、天譽、天主權。須摩那,那佈施者生為天人時在這五處勝過不佈施者。"等等,尊者,如是被世尊說。

『『Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tārāgaṇe loke, ābhāya atirocati;

Tatheva sīlasampanno, saddho purisapuggalo;

Sabbe maccharino loke, cāgena atirocati』』–

Uggahasutta

Pu – tattheva āvuso tatiyaṃ uggahasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vi – tatiyaṃ bhante uggahasuttaṃ bhaddiye uggahaṃ meṇḍakanattāraṃ ārabbha bhāsitaṃ. Uggaho bhante meṇḍakanattā bhagavantaṃ etadavoca 『『imā me bhante kumāriyo patikulāni gamissanti, ovadatu tāsaṃ bhante bhagavā, anusāsatu tāsaṃ bhante bhagavā, yaṃ tāsaṃ assa dīgharattaṃ hitāya sukhāyā』』ti. Tasmiṃ bhante vatthusmiṃ 『『tasmātiha kumāriyo evaṃ sikkhitabbaṃ』』 yassa vo mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa bhavissāma pubbuṭṭhāyino pacchānipātiniyo kiṃ kārapaṭissāviniyo manāpacāriniyo piyavādiniyo』ti. Evañhi vo kumāriyo sikkhitabba』』nti evamādinā bhagavatā bhāsitaṃ.

Sīhasenāpatisutta

Pu – aṅguttaranikāye āvuso pañcakanipāte sumanavagge catutthaṃ sīhasenāpatisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vi – vesāliyaṃ bhante sīhaṃ senāpatiṃ ārabbha bhāsitaṃ. Sīho bhante senāpati bhagavantaṃ etadavoca 『『sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetu』』nti. Tasmiṃ bhante vatthusmiṃ 『『sakkā sīha, dāyako sīha dānapati bahuno janassa piyo hoti manāpo』』ti evamādinā bhagavatā bhāsitaṃ.

Kāladānasutta

Pu – tattheva āvuso chaṭṭhaṃ kāladānasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – chaṭṭhaṃ bhante kāladānasuttaṃ 『『pañcimāni bhikkhave kāladānāni. Katamāni pañca, āgantukassa dānaṃ deti, gamikassa dānaṃ deti, gilānassa dānaṃ deti, dubbhikkhe dānaṃ deti, yāni tāni navasassāni navaphalāni, tāni paṭhamaṃ sīlavantesu patiṭṭhāpeti. Imāni kho bhikkhave pañca kāladānānī』』ti evamādinā bhagavatā bhāsitaṃ.

Bhojanasutta

Pu – tattheva āvuso sattamaṃ bhojanasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – sattamaṃ bhante bhojanasuttaṃ 『『bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni deti. Katamāni pañca, āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā』』ti evamādinā bhagavatā bhāsitaṃ.

Puttasutta

Pu – tattheva āvuso navamaṃ puttasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – navamaṃ bhante puttasuttaṃ 『『pañcimāni bhikkhave ṭhānāni sampassanto mābhāpitaro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca,

Bhato vā no bharissati, kiccaṃ vā no karissati, kulavaṃso ciraṃ ṭhassati, dāyajjaṃ paṭipajjissatī』』ti evamādinā bhagavatā bhāsitaṃ.

Nāradasutta

Pu – muṇḍarājavagge panāvuso dasamaṃ nāradasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

我來為您翻譯這段巴利文: "如同無垢月,行於虛空界; 超越世間中,一切星群光; 如是具戒者,有信之人士; 超越世間中,一切慳吝者,以施而光耀。" 郁伽經 問:友,那裡第三郁伽經世尊在何處對誰因何事如何說? 答:尊者,第三郁伽經在跋提(現今印度比哈爾邦巴加爾布爾)對門提迦之孫郁伽說。尊者,門提迦之孫郁伽對世尊如是說:"尊者,這些少女將要嫁往夫家,愿世尊教導她們,愿世尊訓誡她們,使她們長久獲得利益安樂。"因此事,尊者:"因此,少女們應當如是學:'父母為我們利益、希望、憐憫而給予的丈夫,對他我們要早起晚睡,服從差遣,行為可意,語言親切。'少女們,你們應當如是學。"等等,如是被世尊說。 師子將軍經 問:友,增支部五集須摩那品第四師子將軍經世尊在何處對誰因何事如何說? 答:尊者,在毗舍離(現今印度比哈爾邦毗舍離)對師子將軍說。尊者,師子將軍對世尊如是說:"尊者,能否說明現見的佈施果報?"因此事,尊者:"師子,可以。師子,施者、施主為眾多人所喜愛、歡喜。"等等,如是被世尊說。 時施經 問:友,那裡第六時施經世尊如何說? 答:尊者,第六時施經:"諸比丘,這五種時施。是哪五種?施給來客,施給行人,施給病人,施於饑荒,新谷新果先供養持戒者。諸比丘,這是五種時施。"等等,如是被世尊說。 食經 問:友,那裡第七食經世尊如何說? 答:尊者,第七食經:"諸比丘,施食者給予受施者五處。是哪五處?給壽命,給容色,給安樂,給力量,給辯才。給予壽命者得天或人壽命的份。"等等,如是被世尊說。 子經 問:友,那裡第九子經世尊如何說? 答:尊者,第九子經:"諸比丘,父母希望家中生子是因為觀察這五處。是哪五處?'他將養育我們,他將為我們做事,家族將長久住立,他將繼承遺產。'"等等,如是被世尊說。 那羅陀經 問:友,禿王品第十那羅陀經在何處對誰因何事由誰如何說?

Vi – pāṭaliputte bhante muṇḍaṃ rājānaṃ ārabbha bhāsitaṃ. Muṇḍassa bhante rañño bhaddā devī kālaṅkatā hoti piyā manāpā. So bhaddāya deviyā kālaṅkatāya piyāya manāpāya neva nhāyati na vilimpati na bhattaṃ bhuñjati, na kammantaṃ payojeti, rattindivaṃ bhaddāya deviyā sarīre ajjhomucchito. Tasmiṃ bhante vatthusmiṃ 『『pañcimāni mahārāja alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi』』nti evamādinā bhante āyasmatā nāradattherena rañño pasenadissa kosalassa bhagavatā desitaniyāmena desitaṃ.

Ko nāmo ayaṃ bhante dhammapariyāyo.

Taggha bhante sokasallaharaṇo.

Samayasutta

Pu – aṅguttaranikāye āvuso pañcakanipāte nīvaraṇavagge catutthaṃ samayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – nīvaraṇavagge bhante catutthaṃ samayasuttaṃ 『『pañcime bhikkhave asamayā padhānāya. Katame pañca, idha bhikkhave bhikkhu jiṇṇo hoti jarāyābhibhūto. Ayaṃ bhikkhave paṭhamo asamayo padhānāyā』』ti evamādinā bhagavatā bhāsitaṃ.

Ṭhānasutta

Pu – tattheva āvuso sattamaṃ ṭhānasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – sattamaṃ bhante ṭhānasuttaṃ 『『pañcimāni bhikkhave ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca, jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā』』ti evamādinā bhagavatā bhāsitaṃ.

Dhammavihārīsutta

Pu – yodhājīvavagge panāvuso tatiyaṃ dhammavihārisuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – yodhājīvavagge bhante tatiyaṃ dhammavihārisuttaṃ 『『idha bhikkhu bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ dutivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, so tāya dhammapariyattiyā divasaṃ atināmeti, riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu bhikkhu pariyattibahulo no dhammavihārī』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Dhammavihārī dhammavihārīti bhante vuccati, kittāvatā nu kho bhante bhikkhu dhammavihārī hoti.

Dutiyaanāgatabhayasutta

Pu – aṅguttaranikāye āvuso pañcakanipāte yodhājīvavagge aṭṭhamaṃ dutiyaanāgatabhayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – yodhājīvavagge bhante aṭṭhamaṃ dutiyaanāgatabhayasuttaṃ 『『pañcimāni bhikkhave anāgatabhayāni sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā』』ti evamādinā bhagavatā bhāsitaṃ.

Tatiyaanāgatabhayasutta

Pu – tattheva āvuso navamaṃ tatiyaanāgatabhayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante navamaṃ katiyaanāgatabhayasuttaṃ 『『pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti, tāni vo paṭibujjhitabbāni, paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ. Katamāni pañca, bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā』』ti evamādinā bhagavatā bhāsitaṃ.

Catutthaanāgatabhayasutta

Pu – aṅguttaranikāye āvuso pañcakanipāte yodhājīvavagge dasamaṃ catutthaanāgatabhayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 答:尊者,在華氏城(現今印度比哈爾邦巴特那)對禿王說。尊者,禿王的妃子跋陀去世,她是他所愛、所喜。他因所愛、所喜的妃子跋陀去世,不沐浴、不塗油、不進食、不處理事務,日夜沉溺於妃子跋陀的遺體。因此事,尊者:"大王,這五處是不可得的,無論是沙門、婆羅門、天、魔、梵天或世間任何人。"等等,尊者,由尊者那羅陀長老依世尊所說方式向王說。 "尊者,這法門叫什麼名?" "實在的,尊者,是拔除憂箭。" 時節經 問:友,增支部五集蓋品第四時節經世尊如何說? 答:尊者,蓋品第四時節經:"諸比丘,這五種非時不宜精進。是哪五種?在此,諸比丘,比丘衰老被老所壓。諸比丘,這是第一非時不宜精進。"等等,如是被世尊說。 處經 問:友,那裡第七處經世尊如何說? 答:尊者,第七處經:"諸比丘,這五處應當被女人或男人、在家或出家者經常思維。是哪五種?'我是老法,不能超越老',應當被女人或男人、在家或出家者經常思維。"等等,如是被世尊說。 法住經 問:友,戰士品第三法住經世尊如何說? 答:尊者,戰士品第三法住經:"在此,比丘,比丘學習經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣等法,他因這法的學習度過白天,放棄獨處,不修習內心止息。諸比丘,這稱為多學習而非法住比丘。"等等,尊者,如是被世尊說。 "尊者,說'法住、法住',尊者,比丘如何是法住?" 第二未來怖畏經 問:友,增支部五集戰士品第八第二未來怖畏經世尊如何說? 答:尊者,戰士品第八第二未來怖畏經:"諸比丘,比丘觀察這五種未來怖畏,足以不放逸、熱誠、專注而住,為未得而得,未證而證,未作證而作證。"等等,如是被世尊說。 第三未來怖畏經 問:友,那裡第九第三未來怖畏經世尊如何說? 答:尊者,那裡第九第三未來怖畏經:"諸比丘,這五種未來怖畏現在未生起將來會生起,你們應當覺悟它們,覺悟后應當為斷除它們而努力。是哪五種?諸比丘,未來時比丘們將不修身、不修戒、不修心、不修慧。"等等,如是被世尊說。 第四未來怖畏經 問:友,增支部五集戰士品第十第四未來怖畏經世尊如何說?

Vi – yodhājīvavagge bhante dasamaṃ catutthaanāgatabhayasuttaṃ 『『pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti, tāni vo paṭibujjhitabbāni, paṭibujjhitvā ca tesaṃ pahānāya vāyamitabba』』nti evamādinā bhagavatā bhāsitaṃ.

Kakudhavagga

Sīhasutta

Pu – kakudhavagge āvuso navamaṃ sīhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – kakudhavagge bhante navamaṃ sīhasuttaṃ 『『sīho bhikkhave migarājā sāyanhasamayaṃ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisaṃ anuviloketi, samantā catuddisaṃ anuviloketvā tikkhattuṃ sīhanādaṃ nadatī』』ti evamādinā bhagavatā bhāsitaṃ.

Andhakavindavagga

Kulūpakasutta

Pu – andhakavindavagge pana āvuso 『『paṭhamaṃ kulūpakasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – andhakavindavagge bhante paṭhamaṃ kulūpakasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo cā』』ti evamādinā bhante bhagavatā bhāsitaṃ.

Andhakavindasutta

Pu – tattheva āvuso catutthaṃ andhakavindasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vi – magadhesu bhante andhakavinde āyasmantaṃ ānandaṃ ārabbha 『『ye te ānanda bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo ānanda bhikkhū pañcasu dhammesu samādapetabbā nivesetabbā patiṭṭhāpetabbā』』ti evamādinā bhagavatā bhāsitaṃ.

Gilānavagga

Satisūpaṭṭhitasutta

Pu – aṅguttaranikāye āvuso pañcakanipāte gilānavagge dutiyaṃ satisūpaṭṭhitasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – gilānavagge bhante dutiyaṃ satisūpaṭṭhitasuttaṃ 『『yo hi koci bhikkhave bhikkhu vā bhikkhunī vā pañca dhamme bhāveti, pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ 『diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā』. Katame pañca, idha bhikkhave bhikkhuno ajjhattaññeva satisūpaṭṭhitā hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Upaṭṭhākasutta

Pu – tattheva āvuso tatiyaṃ upaṭṭhākasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tatiyaṃ bhante upaṭṭhākasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato gilāno dūpaṭṭhāko hoti. Katamehi pañcahi, asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ nappaṭisevitā hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Anāyussāsutta

Pu – tattheva āvuso pañcamaṃ anāyussāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – pañcamaṃ bhante anāyussāsuttaṃ 『『pañcime bhikkhave dhammā anāyussā. Katame pañca, asappāyakārī hoti, sappāye mattaṃ na jānāti, apariṇatabhojī ca hoti, akālacārī ca hoti, abrahmacārī ca. Ime kho bhikkhave pañca dhammā anāyussā』』ti evamādinā bhagavatā bhāsitaṃ.

Samaṇasukhasutta

Pu – tattheva āvuso aṭṭhamaṃ samaṇasukhasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – aṭṭhamaṃ bhante samaṇasukhasuttaṃ 『『pañcimāni bhikkhave samaṇadukkhāni. Katamāni pañca, idha bhikkhave bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, anabhirato ca brahmacariyaṃ carati. Imāni kho bhikkhave pañca samaṇadukkhānī』』ti evamādinā bhagavatā bhāsitaṃ.

答:尊者,戰士品第十第四未來怖畏經:"諸比丘,這五種未來怖畏現在未生起將來會生起,你們應當覺悟它們,覺悟后應當為斷除它們而努力。"等等,如是被世尊說。 卡庫陀品 師子經 問:友,卡庫陀品第九師子經世尊如何說? 答:尊者,卡庫陀品第九師子經:"諸比丘,獸王獅子于黃昏時從住處出來,從住處出來后伸展身體,伸展身體后環顧四方,環顧四方后發出三聲獅子吼。"等等,如是被世尊說。 安達卡溫達品 親近俗家經 問:友,安達卡溫達品第一親近俗家經世尊如何說? 答:尊者,安達卡溫達品第一親近俗家經:"諸比丘,具足五法的親近俗家比丘在諸俗家中不受喜愛、不受歡迎、不受尊重、不受敬仰。"等等,尊者,如是被世尊說。 安達卡溫達經 問:友,那裡第四安達卡溫達經世尊在何處對誰如何說? 答:尊者,在摩揭陀(現今印度比哈爾邦)安達卡溫達對尊者阿難說:"阿難,那些新出家不久、最近來到此法律的比丘們,阿難,你們應當勸導、安置、建立這些比丘於五法中。"等等,如是被世尊說。 病品 念善立經 問:友,增支部五集病品第二念善立經世尊如何說? 答:尊者,病品第二念善立經:"諸比丘,任何比丘或比丘尼修習五法、多修五法,可期待二果中的一果:'現法中證知,或有餘依時證不還。'是哪五種?在此,諸比丘,比丘內念善立。"等等,如是被世尊說。 看護經 問:友,那裡第三看護經世尊如何說? 答:尊者,第三看護經:"諸比丘,具足五法的病人難以看護。是哪五法?作不適宜的事,對適宜的事不知節度,不服用藥。"等等,如是被世尊說。 非長壽經 問:友,那裡第五非長壽經世尊如何說? 答:尊者,第五非長壽經:"諸比丘,這五種法導致非長壽。是哪五種?作不適宜的事,對適宜的事不知節度,食未消化的食物,非時行走,非梵行。諸比丘,這是五種導致非長壽的法。"等等,如是被世尊說。 沙門樂經 問:友,那裡第八沙門樂經世尊如何說? 答:尊者,第八沙門樂經:"諸比丘,這五種是沙門之苦。是哪五種?在此,諸比丘,比丘對種種衣服不知足,對種種飲食不知足,對種種住處不知足,對種種病緣醫藥資具不知足,且不喜修梵行。諸比丘,這是五種沙門之苦。"等等,如是被世尊說。

Byasanasutta

Pu – tattheva āvuso dasamaṃ byasanasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – dasamaṃ bhante byasanasuttaṃ 『『pañcimāni bhikkhave byasanāni. Katamāni pañca, ñātibyasanaṃ bhogabyasanaṃ rogabyasanaṃ sīlabyasanaṃ diṭṭhibyasana』』nti evamādinā bhagavatā bhāsitaṃ.

Rājavagga

Patthanāsutta

Pu – rājavagge pana āvuso chaṭṭhaṃ patthanāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – rājavagge bhante chaṭṭhaṃ patthanāsuttaṃ 『『pañcahi bhikkhave aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ patthetī』』ti evamādinā bhagavatā bhāsitaṃ.

Sappurisadānasutta

Pu – tikaṇḍakīvagge āvuso aṭṭhamaṃ sappurisadānasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tikaṇḍakīvagge bhante aṭṭhamaṃ sappurisadānasuttaṃ 『『pañcimāni bhikkhave sappurisadānāni. Katamāni pañca, saddhāya dānaṃ deti, sakkaccaṃ dānaṃ deti, kālena dānaṃ deti, anuggahitacitto dānaṃ deti, attānañca parañca anupahacca dānaṃ detī』』ti evamādinā bhagavatā bhāsitaṃ.

Saddhammavagga

Paṭhamasammattaniyāmasutta

Pu – saddhammavagge pana āvuso paṭhamaṃ sammattaniyāmasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – saddhammavagge bhante paṭhamaṃ sammattaniyāmasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato sunakkhopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi, kathaṃ paribhoti, kathikaṃ paribhoti, attānaṃ paribhotī』』ti evamādinā bhagavatā bhāsitaṃ.

Paṭhamasaddhammasammosasutta

Pu – tattheva āvuso catutthaṃ paṭhamasaddhammasammosasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante catutthaṃ paṭhamasaddhammasammosasuttaṃ 『『pañcime bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca, idha bhikkhave bhikkhū na sakkaccaṃ dhammaṃ suṇanti, na sakkaccaṃ dhammaṃ pariyāpuṇanti, na sakkaccaṃ dhammaṃ dhārenti, na sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, na sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Ime kho bhikkhave pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattantī』』ti evamādinā bhagavatā bhāsitaṃ.

Dutiyasaddhammasammosasutta

Pu – tattheva āvuso pañcamaṃ dutiyasaddhammasammosasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante pañcamaṃ dutiyasaddhammasammosasuttaṃ 『『pañcime bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca, idha bhikkhave bhikkhū dhammaṃ na pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattatī』』ti evamādinā bhagavatā bhāsitaṃ.

Tatiyasaddhammasammosasutta

Pu – tattheva āvuso chaṭṭhaṃ tatiyasaddhammasammosasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

我來為您翻譯這段巴利文: 衰損經 問:友,那裡第十衰損經世尊如何說? 答:尊者,第十衰損經:"諸比丘,這五種衰損。是哪五種?親屬衰損、財物衰損、疾病衰損、戒行衰損、見解衰損。"等等,如是被世尊說。 王品 願望經 問:友,王品第六願望經世尊如何說? 答:尊者,王品第六願望經:"諸比丘,具足五分的灌頂剎帝利王的長子希求副王位。"等等,如是被世尊說。 善人施經 問:友,提幹達基品第八善人施經世尊如何說? 答:尊者,提幹達基品第八善人施經:"諸比丘,這五種是善人的佈施。是哪五種?以信心佈施,恭敬佈施,適時佈施,心無執著佈施,不損害自己和他人而佈施。"等等,如是被世尊說。 正法品 第一正性決定經 問:友,正法品第一正性決定經世尊如何說? 答:尊者,正法品第一正性決定經:"諸比丘,具足五法者,即便是善巧者也不能進入善法的正性決定。是哪五法?輕視言論,輕視說法者,輕視自己。"等等,如是被世尊說。 第一正法消失經 問:友,那裡第四第一正法消失經世尊如何說? 答:尊者,那裡第四第一正法消失經:"諸比丘,這五種法導致正法混亂消失。是哪五種?在此,諸比丘,比丘們不恭敬聽聞法,不恭敬學習法,不恭敬受持法,不恭敬審查所持法的義理,不恭敬了知義理和法理后如法修行。諸比丘,這五種法導致正法混亂消失。"等等,如是被世尊說。 第二正法消失經 問:友,那裡第五第二正法消失經世尊如何說? 答:尊者,那裡第五第二正法消失經:"諸比丘,這五種法導致正法混亂消失。是哪五種?在此,諸比丘,比丘們不學習經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣等法。諸比丘,這是第一種導致正法混亂消失的法。"等等,如是被世尊說。 第三正法消失經 問:友,那裡第六第三正法消失經世尊如何說?

Vi – tattheva bhante chaṭṭhaṃ tatiyasaddhammasammosasuttaṃ 『『pañcime bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca, idha bhikkhave bhikkhū duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittahi padabyañjanehi. Dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattatī』』ti evamādinā bhagavatā bhāsitaṃ.

Dukkatāsutta

Pu – aṅguttaranikāye āvuso pañcakanipāte saddhammavagge sattamaṃ dukkathāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – saddhammavagge bhante sattamaṃ dukkathāsuttaṃ 『『pañcannaṃ bhikkhave puggalānaṃ kathā dukkathā puggale puggalaṃ upanidhāya. Katamesaṃ pañcannaṃ, assaddhassa bhikkhave saddhākathā dukkathā, dussīlassa sīlakathā dukkathā, appassutassa bāhusaccakathā dukkathā, maccharissa cāgakathā dukkathā, duppaññassa paññākathā dukkathā』』ti evamādinā bhagavatā bhāsitaṃ.

Udāyīsutta

Pu – tattheva āvuso navamaṃ udāyisuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vi – kosambiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha bhāsitaṃ. Āyasmā bhante udāyī mahatiyā gīhiparisāya parivuto dhammaṃ desento nisinno hoti. Addasā kho āyasmā ānando āyasmantaṃ udāyiṃ mahatiyā gihiparisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca 『『āyasmā bhante udāyī mahatiyā gihiparisāya parivuto dhammaṃ desetī』』ti. Tasmiṃ bhante vatthusmiṃ 『『na kho ānanda sukaraṃ paresaṃ dhammaṃ desetuṃ, paresaṃ ānanda dhammaṃ desentena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paresaṃ dhammo desetabbo』』ti evamādinā bhagavatā bhāsitaṃ.

Āghātavagga

Paṭhamaāghātapaṭivinayasutta

Pu – āghātavagge pana āvuso paṭhamaṃ āghātapaṭivinayasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – āghātavagge bhante paṭhamaṃ āghātapaṭivinayasuttaṃ 『『pañcime bhikkhave āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca, yasmiṃ bhikkhave puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā, evaṃ tasmiṃ puggale āghāto paṭivinetabbo』』ti evamādinā bhagavatā bhāsitaṃ.

Upāsakavagga

Caṇḍālasutta

Pu – upāsakavagge pana āvuso pañcamaṃ caṇḍālasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – upāsakavagge bhante pañcamaṃ caṇḍālasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho cā』』ti evamādinā bhagavatā bhāsitaṃ.

Pītisutta

Pu – tattheva āvuso chaṭṭhaṃ pītisuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

答:尊者,那裡第六第三正法消失經:"諸比丘,這五種法導致正法混亂消失。是哪五種?在此,諸比丘,比丘們學習錯誤理解的經典,其句文安排不當。諸比丘,句文安排不當則義理也難以理解。諸比丘,這是第一種導致正法混亂消失的法。"等等,如是被世尊說。 惡說經 問:友,增支部五集正法品第七惡說經世尊如何說? 答:尊者,正法品第七惡說經:"諸比丘,對五種人說話是惡說,以人比較人。是哪五種?對無信者說信仰是惡說,對破戒者說戒行是惡說,對少聞者說多聞是惡說,對慳吝者說佈施是惡說,對劣慧者說智慧是惡說。"等等,如是被世尊說。 優陀夷經 問:友,那裡第九優陀夷經世尊在何處對誰因何事如何說? 答:尊者,在拘睒彌(現今印度北方邦阿拉哈巴德)對尊者優陀夷說。尊者,尊者優陀夷坐在大眾居士圍繞中說法。尊者阿難看見尊者優陀夷坐在大眾居士圍繞中說法。看見后往詣世尊處,到已禮敬世尊,坐於一邊。坐於一邊的尊者阿難對世尊如是說:"尊者,尊者優陀夷在大眾居士圍繞中說法。"因此事,尊者:"阿難,為他人說法不容易,阿難,為他人說法時應當在內心建立五法而後為他人說法。"等等,如是被世尊說。 嫌恨品 第一調伏嫌恨經 問:友,嫌恨品第一調伏嫌恨經世尊如何說? 答:尊者,嫌恨品第一調伏嫌恨經:"諸比丘,這五種調伏嫌恨,比丘生起的嫌恨應當完全調伏。是哪五種?諸比丘,對生起嫌恨的人,應當修習慈心,如是對那人的嫌恨應當調伏。"等等,如是被世尊說。 優婆塞品 旃陀羅經 問:友,優婆塞品第五旃陀羅經世尊如何說? 答:尊者,優婆塞品第五旃陀羅經:"諸比丘,具足五法的優婆塞是優婆塞旃陀羅、優婆塞污垢、優婆塞下賤。"等等,如是被世尊說。 喜經 問:友,那裡第六喜經世尊在何處對誰如何說?

Vi – chaṭṭhaṃ bhante pītisuttaṃ sāvatthiyaṃ anāthapiṇḍikaṃ gahapatiṃ ārabbha 『『tumhe kho gahapati bhikkhusaṅghaṃ paccupaṭṭhitā cīvara piṇḍapāta senāsana gilānapaccayabhesajjaparikkhārena . Na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā 『『mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilāna paccaya bhesajjaparikkhārenā』』ti. Tasmātiha gahapati evaṃ sikkhitabbaṃ 『『kindi mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā』』ti evamādinā bhagavatā bhāsitaṃ.

Vaṇijjāsutta

Pu – tattheva āvuso sattamaṃ vaṇijjāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante sattamaṃ vaṇijjāsuttaṃ 『『pañcimā bhikkhave vaṇijjā upāsakena akaraṇīyā. Katamā pañca, satthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā visavaṇijjā. Imā kho bhikkhave pañca vaṇijjā upāsakena akaraṇīyā』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.

Gavesīsutta

Pu – tattheva āvuso dasamaṃ gavesīsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vi – dasamaṃ bhante gavesīsuttaṃ kosalesu āyasmantaṃ ānandattheraṃ dhammabhaṇḍāgārikaṃ ārabbha bhāsitaṃ. Āyasmā bhante ānandatthero dhammabhaṇḍāgāriko bhagavantaṃ etadavoca 『『ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya, na akāraṇena tathāgatā sitaṃ pātukarontī』』ti. Tasmiṃ bhante vatthusmiṃ 『『bhūtapubbaṃ ānanda imasmiṃ padese nagaraṃ ahosi iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, taṃ kho panānanda nagaraṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsī』』ti evamādinā bhagavatā bhāsitaṃ.

Vācāsutta

Pu – brāhmaṇavagge āvuso aṭṭhamaṃ vācāsuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – brāhmaṇavagge bhante aṭṭhamaṃ vācāsuttaṃ 『『pañcahi bhikkhave dhammehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi pañcahi, kālena bhāsitā hoti, saccā ca bhāsitā hoti, saṇhā ca bhāsitā hoti, atthasaṃhitā ca bhāsitā hoti, mettācittena ca bhāsitā hoti, imehi kho bhikkhave pañcahi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūna』』nti evaṃ kho bhante bhagavatā bhāsitaṃ.

Kulasutta

Pu – tattheva āvuso navamaṃ kulasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante navamaṃ kulasuttaṃ 『『yaṃ bhikkhave sīlavanto pabbajitā kulaṃ upasaṅkamanti, tattha manussā pañcahi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi pañcahi, yasmiṃ bhikkhave samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā disvā cittāni pasādenti, saggasaṃvattanikaṃ bhikkhave taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Kimilavagga

Dhammassavanasutta

Pu – kimilavagge pana āvuso dutiyaṃ dhammassavanasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – kimilavagge bhante dutiyaṃ dhammassavanasuttaṃ 『『pañcime bhikkhave ānisaṃsā dhammassavane. Katame pañca, assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittamassa pasīdati, ime kho bhikkhave pañca ānisaṃsā dhammassavane』』ti evaṃ kho bhante bhagavatā bhāsitaṃ.

Akkosakavagga

Akkhantisutta

Pu – akkosakavagge pana āvuso pañcamaṃ akkhantisuttaṃ bhagavatā kathaṃ bhāsitaṃ.

答:尊者,第六喜經在舍衛城對給孤獨長者說:"長者,你們以衣服、飲食、臥具、醫藥資具供養比丘僧團。長者,不應僅以'我們以衣服、飲食、臥具、醫藥資具供養比丘僧團'而感到滿足。因此,長者,應當如是學:'我們如何時時進入離欲之喜而住?'"等等,如是被世尊說。 貿易經 問:友,那裡第七貿易經世尊如何說? 答:尊者,那裡第七貿易經:"諸比丘,這五種貿易優婆塞不應做。是哪五種?武器貿易、眾生貿易、肉貿易、酒貿易、毒貿易。諸比丘,這五種貿易優婆塞不應做。"如是尊者,被世尊說。 伽偉西經 問:友,那裡第十伽偉西經世尊在何處對誰因何事如何說? 答:尊者,第十伽偉西經在拘薩羅(現今印度北方邦)對法藏持者尊者阿難說。尊者,法藏持者尊者阿難對世尊如是說:"尊者,什麼因什麼緣使世尊顯露微笑?如來不無緣無故顯露微笑。"因此事,尊者:"阿難,從前在此地有一座城市,富裕繁榮,人口眾多。阿難,迦葉世尊、阿羅漢、正等正覺者依此城而住。"等等,如是被世尊說。 語經 問:友,婆羅門品第八語經世尊如何說? 答:尊者,婆羅門品第八語經:"諸比丘,具足五法的語言是善說非惡說,無過且不為智者所呵責。是哪五法?適時而說,真實而說,柔和而說,有益而說,以慈心而說。諸比丘,具足這五分的語言是善說非惡說,無過且不為智者所呵責。"如是尊者,被世尊說。 家經 問:友,那裡第九家經世尊如何說? 答:尊者,那裡第九家經:"諸比丘,持戒的出家人來到某家,那裡的人們因五處獲得許多功德。是哪五處?諸比丘,當人們見到持戒出家人來到家時心生凈信,諸比丘,那家在此時走在趣向天界的道路上。"等等,如是被世尊說。 基米羅品 聞法經 問:友,基米羅品第二聞法經世尊如何說? 答:尊者,基米羅品第二聞法經:"諸比丘,聞法有這五種利益。是哪五種?聽聞未聞,凈化已聞,度脫疑惑,見解正直,心得凈信。諸比丘,這是聞法的五種利益。"如是尊者,被世尊說。 詈罵品 不忍經 問:友,詈罵品第五不忍經世尊如何說?

Vi – akkosakavagge bhante pañcamaṃ akkhantisuttaṃ 『『pañcime bhikkhave ādīnavā akkhantiyā. Katame pañca, bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti evamādinā bhagavatā bhāsitaṃ.

Apāsādikasutta

Pu – tattheva āvuso aṭṭhamaṃ apāsādikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante aṭṭhamaṃ apāsādikasuttaṃ 『『pañcime bhikkhave ādīnavā apāsādike. Katame pañca, appasannā nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa nappasīdati. Ime kho bhikkhave pañca ādīnavā apāsādike』』ti evamādinā bhagavatā bhāsitaṃ.

Āvāsikavagga

Āvāsikasutta

Pu – āvāsikavagge panāvuso paṭhamaṃ āvāsikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – āvāsikavagge bhante paṭhamaṃ āvāsikasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi, na ākappasampanno hoti na vattasampanno, na bahussuto hoti na sutadharo, na paṭisallekhitā hoti na paṭisallānārāmo, na kalyāṇavāco hoti na kalyāṇavākkaraṇo, duppañño hoti jaḷo eḷamūgo. Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hotī』』ti evamādinā bhagavatā bhāsitaṃ.

Avaṇṇārahasutta

Pu – tattheva āvuso sattamaṃ avaṇṇārahasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – tattheva bhante sattamaṃ avaṇṇārahasuttaṃ 『『pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi, ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, āvāsamaccharī hoti āvāsapaligedhī, kulamaccharī hoti kulapaligedhi, saddhādeyyaṃ vinipāteti. Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye』』ti evamādinā bhagavatā bhāsitaṃ.

Duccaritavagga

Paṭhamaduccaritasutta

Pu – duccaritavagge pana āvuso paṭhamaṃ duccaritasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

Vi – duccaritavagge bhante paṭhamaṃ duccaritasuttaṃ 『『pañcime bhikkhave ādīnavā duccarite. Katame pañca, attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho bhikkhave pañca ādīnavā duccarite』』ti evamādinā bhagavatā bhāsitaṃ.

Sivathikasutta

Pu – tattheva āvuso navamaṃ sivathikasuttaṃ bhagavatā kathaṃ bhāsitaṃ.

答:尊者,詈罵品第五不忍經:"諸比丘,不忍有這五種過患。是哪五種?為眾多人所不喜不愛,多有怨敵,多有過失,迷亂而死,身壞命終後生于惡趣、苦趣、墮處、地獄。"等等,如是被世尊說。 不悅意經 問:友,那裡第八不悅意經世尊如何說? 答:尊者,那裡第八不悅意經:"諸比丘,不悅意有這五種過患。是哪五種?不信者不生信,有些已信者轉變,師教未行,後來者效仿其行,心不生凈信。諸比丘,這是不悅意的五種過患。"等等,如是被世尊說。 住寺品 住寺經 問:友,住寺品第一住寺經世尊如何說? 答:尊者,住寺品第一住寺經:"諸比丘,具足五法的住寺比丘不值得尊敬。是哪五法?不具威儀,不具行儀,不多聞,不持聞,不樂獨坐修練,不善言,不善語,無智慧、愚鈍、啞。諸比丘,具足這五法的住寺比丘不值得尊敬。"等等,如是被世尊說。 應受呵責經 問:友,那裡第七應受呵責經世尊如何說? 答:尊者,那裡第七應受呵責經:"諸比丘,具足五法的住寺比丘如被帶去一般必墮地獄。是哪五法?不審察、不深究而說應受呵責者的功德,不審察、不深究而說應受稱讚者的過失,對住處慳吝執著,對俗家慳吝執著,浪費信施。諸比丘,具足這五法的住寺比丘如被帶去一般必墮地獄。"等等,如是被世尊說。 惡行品 第一惡行經 問:友,惡行品第一惡行經世尊如何說? 答:尊者,惡行品第一惡行經:"諸比丘,惡行有這五種過患。是哪五種?自己譴責自己,智者審察后呵責,惡名流傳,迷亂而死,身壞命終後生于惡趣、苦趣、墮處、地獄。諸比丘,這是惡行的五種過患。"等等,如是被世尊說。 冢間經 問:友,那裡第九冢間經世尊如何說?

Vi – tattheva bhante navamaṃ sivathikasuttaṃ 『『pañcime bhikkhave ādīnavā sivathikāya. Katame pañca, asuci, duggandhā, sappaṭibhayā, vāḷānaṃ amanussānaṃ āvāso, bahuno janassa ārodanā. Ime kho bhikkhave pañca ādīnavā sivathikāyā』』ti evamādinā bhagavatā bhāsitaṃ.

答:尊者,那裡第九冢間經:"諸比丘,冢間有這五種過患。是哪五種?不凈,惡臭,可怖,是猛獸非人的住處,是眾多人哭泣之處。諸比丘,這是冢間的五種過患。"等等,如是被世尊說。

B040205Vinayapiṭaka (pu-vi)(律藏(問-答)) c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭaka

Saṃgāyanassa pucchā vissajjanā

Okāsa dānakathā

Suṇātu me bhante saṅgho, mahatī ayaṃ parisā, evarūpāya parisāya na sukarā sabbaso kathaṃ sāvetuṃ, tasmā āyasmato ca javanattherassa pakhukkūnagaravāsino āyasmato ca vicittasārābhivaṃsassa tipiṭakadhara dhammabhaṇḍāgārikassa vinayapucchanabhārañca vinayavissajjana bhārañca āvahituṃ okāsaṃ dammi, karotha tumhe āvuso chaṭṭhasaṃgītipubbaṅgamāni vinayapucchana vinayavissajjana kiccāni yathādhammaṃ yathāvinayaṃ.

Aggamahāpaṇḍita bhadantajavana mahātherena

Ṭhapitā

Pucchaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ vinayaṃ puccheyyaṃ.

Tipiṭakadhara dhammabhaṇḍāgārika

Bhadantavicittasārābhivaṃsena

Ṭhapitā vissajjaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā javanattherena saṅghanāyaka mahātherassa paṭinidhibhūtena vinayaṃ puṭṭho vissajjeyyaṃ.

Paṭhama pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – sudinnaṃ bhante kalandaputtaṃ ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – sudindo bhante kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti dve anupaññattiyo, anuppannapaññatti tasmiṃ natthi.

Pucchā – sabbatthapaññattinukho āvuso padesapaññattinukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññattinukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññattinukho āvuso ubhatopaññattinukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sammatti.

Pucchā – kā āvuso paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu, ayaṃ bhante paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ, 1 - saṅghasuṭṭhutāya, 2 - saṅghaphāsutāya, 3 - dummaṅkūnaṃ puggalānaṃ niggahāya, 4 - pesalānaṃ bhikkhūnaṃ phāsuvihārāya, 5 - diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, 6 - samparāyikānaṃ āsavānaṃ paṭighātāya, 7 - appasannānaṃ pasādāya, 8 - pasannānaṃ bhiyyobhāvāya, 9 - saddhammaṭṭhitiyā, 10 - vinayānuggahāya.

我將為您直譯這段巴利文: 皈敬世尊、阿羅漢、正等正覺者 律藏 結集問答 準許發言 尊者們,請僧團聽我說,這是一個龐大的集會,在這樣的集會中很難讓所有人都能聽到講話,因此我準許帕庫庫城(Pakhukkū)的阇婆那長老尊者和三藏持者、法藏護持者毗質多薩羅比萬沙尊者承擔律藏問答的責任,你們二位賢友請依法依律進行第六次結集的律藏問答工作。 由至上智者阇婆那大長老 所立 提問者認可議案 尊者們,請僧團聽我說,如果僧團已準備妥當,我將向三藏持者、法藏護持者毗質多薩羅比萬沙尊者請教律藏問題。 由三藏持者、法藏護持者 毗質多薩羅比萬沙尊者 所立答問者認可議案 尊者們,請僧團聽我說,如果僧團已準備妥當,我將回答僧團領袖大長老代表阇婆那長老所提出的律藏問題。 第一波羅夷學處問答 問:賢友,彼世尊、知者、見者、阿羅漢、正等正覺者制定第一波羅夷戒是在何處? 答:尊者,是在毗舍離(現今印度比哈爾邦境內)制定。 問:賢友,是因何人而制定? 答:尊者,是因須提那·迦蘭陀子而制定。 問:賢友,是因何事而制定? 答:尊者,是因須提那·迦蘭陀子與前妻行不凈行,尊者,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、兩個隨制,其中沒有未制。 問:賢友,是普遍制定還是區域性制定? 答:尊者,是普遍制定。 問:賢友,是共通制定還是不共通制定? 答:尊者,是共通制定。 問:賢友,是單方制定還是雙方制定? 答:尊者,是雙方制定。 問:賢友,在五種波羅提木叉誦出中,屬於哪一類,包含在哪一類中? 答:尊者,屬於序分,包含在序分中。 問:賢友,以何種誦分而來? 答:尊者,以第二誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,是戒律違犯。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是實踐。 問:賢友,世尊基於幾種理由制定第一波羅夷戒? 答:尊者,世尊基於十種理由制定第一波羅夷戒:1、為僧團的優良,2、為僧團的安樂,3、為降伏惡人,4、為善比丘的安住,5、為防護現世的煩惱,6、為斷除來世的煩惱,7、為令未信者生信,8、為令已信者增長信心,9、為正法久住,10、為律制的攝受。

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho ahaṃ bhante āyasmantaṃ vicitthasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhamassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññatti anupaññattiādīnipi pucchiṃ, puṭṭho puṭṭhoca so āyasmāvicittasārābhivaṃso vissajjesi, itihidaṃ bhante paṭhamaṃ pārājika sikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariya saṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ paṭhama pārājika sikkhāpadaṃ ekatosajjhāyanavasena saṃgāyeyyāma.

Revatābhi paṇḍitadhaja sāsanavaṃsa mahādhammarājaguruno

Abhidhajamahāraṭṭhagurunoca saṅghanāyaka mahātherassa

Okāsa dānakathā

Suṇātu me bhante saṅgho, mahatī ayaṃ parisā, evarūpāya parisāya na sukarā sabbaso kathaṃ sāvetuṃ, tasmā āyasmatoca sobhanassa sāsanari sārāmādhivāsino āyasmatoca vicittasārābhivaṃsassa tipiṭakadhara dhammabhaṇḍāgārikassa vinayapucchanabhārañca vinayavissajjanabhārañca āvahituṃ okāsaṃ dammi, karotha tumhe āvuso chaṭṭhasaṃgītipubbaṅgamāni vinayapucchana vinayavissajjana kiccāni yathādhammaṃ yathāvinayaṃ.

Aggamahāpaṇḍita bhadanta sobhanattherena

Ṭhapitā pucchaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ vinayaṃ puccheyyaṃ.

Tipiṭakadhara dhammabhaṇḍāgārika

Bhadantavicittasārābhivaṃsena

Ṭhapitā vissajjaka sammuti ñātti

Suṇātu me bhante saṅgho, yadisaṅghassa pattakallaṃ, ahaṃ āyasmatā sobhanattherena saṅghanāyaka mahātherassa paṭinidhibhūtena vinayaṃ puṭṭho vissajjeyyaṃ.

Dutiya pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – dhaniyaṃ bhante kumbhakāraputtaṃ ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – dhaniyo bhante kumbhakāraputto rañño dārūni adinnaṃ ādiyi, tasmiṃ vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti ekā anupaññatti anuppannapaññatti tasmiṃ natthi.

Pucchā – kā āvuso tattha mūlapaññatti.

我來為您直譯這段巴利文: 問:賢友,誰在學習? 答:尊者,有學及善凡夫在學習。 問:賢友,誰是已學成者? 答:尊者,阿羅漢是已學成者。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 為結集而告知僧團 尊者們,請僧團聽我說,尊者們,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了第一波羅夷的因緣、人物、事件、以及制戒、隨制等事項,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,此第一波羅夷學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行即佛教久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,也應當一起誦出此第一波羅夷學處進行結集。 禮敬智者旗幟、教法傳承、大法王導師 及最上國師與僧團領袖大長老 準許發言 尊者們,請僧團聽我說,這是一個龐大的集會,在這樣的集會中很難讓所有人都能聽到講話,因此我準許住持教法精華寺院的蘇帕那尊者和三藏持者、法藏護持者毗質多薩羅比萬沙尊者承擔律藏問答的責任,你們二位賢友請依法依律進行第六次結集的律藏問答工作。 由至上智者蘇帕那長老 所立提問者認可議案 尊者們,請僧團聽我說,如果僧團已準備妥當,我將向三藏持者、法藏護持者毗質多薩羅比萬沙尊者請教律藏問題。 由三藏持者、法藏護持者 毗質多薩羅比萬沙尊者 所立答問者認可議案 尊者們,請僧團聽我說,如果僧團已準備妥當,我將回答僧團領袖大長老代表蘇帕那長老所提出的律藏問題。 第二波羅夷學處問答 問:賢友,彼世尊、知者、見者、阿羅漢、正等正覺者制定第二波羅夷戒是在何處? 答:尊者,是在王舍城(現今印度比哈爾邦王舍城)制定。 問:賢友,是因何人而制定? 答:尊者,是因陶師子達尼耶而制定。 問:賢友,是因何事而制定? 答:尊者,是因陶師子達尼耶偷取國王的木材,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、一個隨制,其中沒有未制。 問:賢友,其中什麼是根本制?

Vissajjanā – yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃvā bandheyyuṃvā pabbājeyyuṃvā corosi bālosi muḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – kā āvuso tattha anupaññatti.

Vissajjanā – gāmāvā araññāvāti ayaṃ bhante tattha anupaññatti.

Pucchā – kā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yo pana bhikkhu gāmāvā araññāvā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, kathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃvā bandheyyuṃvā pabbājeyyuṃvā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sabbatthapaññatti nukho āvuso padesapaññattinukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññatti nukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññattinukho āvuso ubhatopaññattinukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso dutiya pārājike adinnaṃ ādiyanto kati āpattiyo āpajjati vibhajitvā vissajjehi.

Vissajjanā – adinnaṃ bhante ādiyanto tisso āpattiyo āpajjati, pañca māsakaṃvā atireka pañca māsakaṃvā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti pārājikassa, ūnapañcamāsakaṃvā atirekamāsakaṃvā adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti thullaccayassa, māsakaṃvā ūnamāsakavā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti dukkaṭassa, adinnaṃ bhante ādiyanto imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – dasannaṃ bhante puggalānaṃ anāpatti, sakasaññissa, vissāsaggāhena gaṇhantassa, tāvakālikaṃ gaṇhantassa, petapariggahaṃ gaṇhantassa, tiracchānagatapariggahaṃ gaṇhantassa, paṃsukūlasaññissa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ katthapariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – tīhi bhante samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācāto, siyā vācātoca

Cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācātoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – dvihi bhante samathehi sammati sammukhāvinayenaca paṭiññāta karaṇenaca.

Pucchā – ko āvuso tattha vinayo, ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo vibhatti abhivinayo.

Pucchā – kiṃāvuso tattha pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ.

我來為您直譯這段巴利文: 答:尊者,若有比丘,取不與之物,以偷盜心,如同諸王捉到盜賊時會處以死刑、捆綁或放逐,說"你是盜賊、愚人、癡人、竊賊",比丘取如此不與之物者,此人已犯波羅夷,不共住。尊者,這就是其中的根本制。 問:賢友,其中什麼是隨制? 答:尊者,"于村落或阿蘭若",這是其中的隨制。 問:賢友,其中什麼是完整制戒? 答:尊者,若有比丘,于村落或阿蘭若,取不與之物,以偷盜心,如同諸王捉到盜賊時會處以死刑、捆綁或放逐,說"你是盜賊、愚人、癡人、竊賊",比丘取如此不與之物者,此人已犯波羅夷,不共住。尊者,這就是其中的完整制戒。 問:賢友,是普遍制定還是區域性制定? 答:尊者,是普遍制定。 問:賢友,是共通制定還是不共通制定? 答:尊者,是共通制定。 問:賢友,是單方制定還是雙方制定? 答:尊者,是雙方制定。 問:賢友,在第二波羅夷中,取不與之物者犯幾種罪?請分別解說。 答:尊者,取不與之物者犯三種罪:以偷盜心取價值五摩薩迦或超過五摩薩迦的不與之物者,犯波羅夷;以偷盜心取價值不足五摩薩迦或超過一摩薩迦的不與之物者,犯偷蘭遮;以偷盜心取價值一摩薩迦或不足一摩薩迦的不與之物者,犯突吉羅。尊者,取不與之物者犯這三種罪。 問:賢友,誰不犯? 答:尊者,十種人不犯:認為是自己的物品者,親厚取用者,暫時借用者,取亡者遺物者,取畜生所有物者,認為是糞掃物者,瘋狂者,心亂者,痛惱者,最初制戒者。 問:賢友,在五種波羅提木叉誦出中,屬於哪一類,包含在哪一類中? 答:尊者,屬於序分,包含在序分中。 問:賢友,以何種誦分而來? 答:尊者,以第二誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,是戒律違犯。 問:賢友,在七種罪聚中,是哪一種罪聚? 答:尊者,是波羅夷罪聚。 問:賢友,在六種犯罪根源中,由幾種根源而起? 答:尊者,由三種根源而起:或從身和心而起,不從語而起;或從語和心而起,不從身而起;或從身、語、心而起。 問:賢友,在四種諍事中,是哪一種諍事? 答:尊者,是犯罪諍事。 問:賢友,在七種止諍中,以幾種止諍而平息? 答:尊者,以兩種止諍而平息:現前毗尼和自認。 問:賢友,其中什麼是毗尼,什麼是增上毗尼? 答:尊者,制定是毗尼,分別是增上毗尼。 問:賢友,其中什麼是波羅提木叉,什麼是增上波羅提木叉?

Vissajjanā – paññatti bhante pātimokkhaṃ, vibhatti adhipātimokkhaṃ.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ. Saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya.

Pucchā – ko āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavatā bhante vacanaṃ arahato sammāsammuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nu kho āvuso tattha upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

『『Saṃgāyanatthāya saṅghassa ñāpanaṃ』』

Suṇātu me bhante saṅgho ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsa tipiṭakadharadhammabhaṇḍāgārikaṃ dutiyassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchiṃ, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi īdisāni pucchitabbaṭṭhānāni anekāni pucchiṃ, puṭṭho puṭṭhoca so āyasmā vicittasārābhivaṃso vissajjesi. Iti hidaṃ bhante idaṃ dutiyaṃ pārājika sikkhāpadaṃ nimmalaṃ, suparisuddhaṃ, tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathā pure mahākassa pādayo mahātheravarā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā, bahujanahitāya, bahujanasukhāya lokānukampāya atthāya, hitāya, sukhāya, devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ dutiya pārājika sikkhāpadaṃ ekato gaṇasajjhāyaṃ katvā samaggā sammodamānā hutvā saṅgāyeyyāma.

Tatiya pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā (pa) sammāsambuddhena tatiyaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – sambahulā bhante bhikkhu aññamaññaṃ jīvitā voropesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi nukho āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi.

Pucchā – kā āvuso tattha mūlapaññatti.

我來為您直譯這段巴利文: 答:尊者,制定是波羅提木叉,分別是增上波羅提木叉。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是其中的實踐。 問:賢友,世尊基於幾種理由制定第二波羅夷戒? 答:尊者,世尊基於十種理由制定第二波羅夷戒:為僧團的優良,為僧團的安樂,為降伏惡人,為善比丘的安住,為防護現世的煩惱,為斷除來世的煩惱,為令未信者生信,為令已信者增長信心,為正法久住,為律制的攝受。 問:賢友,誰在學習? 答:尊者,有學及善凡夫在學習。 問:賢友,誰是已學成者? 答:尊者,阿羅漢是已學成者。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有需要增加或刪除的,或有錯誤的字句、錯誤的文法? 答:尊者,沒有。 "為結集而告知僧團" 尊者們,請僧團聽我說,尊者們,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了第二波羅夷的因緣、人物、事件、制戒、隨制、犯罪、不犯等諸多應當詢問之處,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,此第二波羅夷學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行即佛教久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當和合歡喜地一起誦出此第二波羅夷學處進行結集。 第三波羅夷學處問答 問:賢友,彼世尊(略)正等正覺者制定第三波羅夷戒是在何處? 答:尊者,是在毗舍離(現今印度比哈爾邦境內)制定。 問:賢友,是因何人而制定? 答:尊者,是因眾多比丘而制定。 問:賢友,是因何事而制定? 答:尊者,是因眾多比丘互相奪取生命,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、一個隨制,其中沒有未制。 問:賢友,其中什麼是根本制?

Vissajjanā – yopana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃvāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – kā āvuso tattha anupaññatti.

Vissajjanā – maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ambhopurisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā

Seyyāti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyyāti ayaṃ bhante tattha anupaññatti.

Pucchā – kā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃvāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃvā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sabbatthapaññatti nukho āvusopadesapaññatti nukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññatti nukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññatti nukho āvuso ubhatopaññatti nukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso tatiya pārājike sañcicca manussaviggahaṃ jīvitā voropento kati āpattiyo āpajjati.

Vissajjanā – sañcissa bhante manussaviggahaṃ jīvitā voropento tisso āpattiyo āpajjati, manussaṃ odissa papātaṃ khaṇati papatitvā marissatīti āpatti dukkaṭassa, papatite dukkhā vedanā uppajjati āpatti thullaccayassa, marati āpatti pārājikassa, sañcicca bhante manussaviggahaṃ jīvitā voropento imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – sattannaṃ bhante puggalānaṃ anāpatti, asañcicca mārentassa, ajānantassa, na maraṇādhippāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassa.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – channaṃ bhante āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācato , siyā vācatoca cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācatoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – sattānaṃ bhante samathānaṃ dvīhi samathehi sammati, sammukhā vinayenaca paṭiññātakaraṇenaca.

Pucchā – ko tattha āvuso vinayo ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo vibhatti abhivinayo.

我來為您直譯這段巴利文: 答:尊者,若有比丘故意奪取人類的生命,或為他尋找刀具,此人已犯波羅夷,不共住。尊者,這就是其中的根本制。 問:賢友,其中什麼是隨制? 答:尊者,或讚歎死亡,或勸導死亡,說"喂,人啊!你為何要過這種罪惡的苦難生活,對你來說死比活著更好",如是以心意、心思,用種種方式讚歎死亡或勸導死亡。尊者,這就是其中的隨制。 問:賢友,其中什麼是完整制戒? 答:尊者,若有比丘故意奪取人類的生命,或為他尋找刀具,或讚歎死亡,或勸導死亡,說"喂,人啊!你為何要過這種罪惡的苦難生活,對你來說死比活著更好",如是以心意、心思,用種種方式讚歎死亡或勸導死亡,此人已犯波羅夷,不共住。尊者,這就是其中的完整制戒。 問:賢友,是普遍制定還是區域性制定? 答:尊者,是普遍制定。 問:賢友,是共通制定還是不共通制定? 答:尊者,是共通制定。 問:賢友,是單方制定還是雙方制定? 答:尊者,是雙方制定。 問:賢友,在第三波羅夷中,故意奪取人類生命者犯幾種罪? 答:尊者,故意奪取人類生命者犯三種罪:針對人類挖掘陷阱想"掉下去會死",犯突吉羅;掉下後生起痛苦感受,犯偷蘭遮;死亡,犯波羅夷。尊者,故意奪取人類生命者犯這三種罪。 問:賢友,誰不犯? 答:尊者,七種人不犯:非故意殺者,不知者,無死亡意圖者,瘋狂者,心亂者,痛惱者,最初制戒者。 問:賢友,在五種波羅提木叉誦出中,屬於哪一類,包含在哪一類中? 答:尊者,屬於序分,包含在序分中。 問:賢友,以何種誦分而來? 答:尊者,以第二誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,是戒律違犯。 問:賢友,在七種罪聚中,是哪一種罪聚? 答:尊者,是波羅夷罪聚。 問:賢友,在六種犯罪根源中,由幾種根源而起? 答:尊者,由三種根源而起:或從身和心而起,不從語而起;或從語和心而起,不從身而起;或從身、語、心而起。 問:賢友,在四種諍事中,是哪一種諍事? 答:尊者,是犯罪諍事。 問:賢友,在七種止諍中,以幾種止諍而平息? 答:尊者,以兩種止諍而平息:現前毗尼和自認。 問:賢友,其中什麼是毗尼,什麼是增上毗尼? 答:尊者,制定是毗尼,分別是增上毗尼。

Pucchā – kiṃ āvuso tattha pātimokkhaṃ kiṃ adhipātimokkhaṃ.

Vissajjanā – paññatti bhante pātimokkhaṃ vibhatti adhipātimokkhaṃ.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso tattha paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ saṅghasuṭṭhutāya saṅghaphāsutāya (pa) vinayānuggahāya.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthinukho āvuso tattha kiñci upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ tatiyassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchiṃ, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi evarūpāni pucchitabbaṭṭhānāni anekāni pucchiṃ, puṭṭho puṭṭhoca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante tatiyapārājikasikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsammuddhassa, tasmā yathā pure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ tatiyapārājikasikkhāpadaṃ ekato gaṇasajjhāyaṃ katvā samaggā sammodamānā hutvā saṃgāyeyyāma.

Catuttha pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā…pe… sammāsambuddhena catutthaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – vaggumudātīriye bhante bhikkhū ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – vaggumudātīriyā bhante bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti ekā anupaññatti anuppannapaññatti tasmiṃ natthi.

Pucchā – katamā āvuso tattha mūlapaññatti.

我來為您直譯這段巴利文: 問:賢友,其中什麼是波羅提木叉,什麼是增上波羅提木叉? 答:尊者,制定是波羅提木叉,分別是增上波羅提木叉。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,其中什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是其中的實踐。 問:賢友,世尊基於幾種理由制定第三波羅夷戒? 答:尊者,世尊基於十種理由制定第三波羅夷戒:為僧團的優良,為僧團的安樂(略)為律制的攝受。 問:賢友,誰在學習? 答:尊者,有學及善凡夫在學習。 問:賢友,誰是已學成者? 答:尊者,阿羅漢是已學成者。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有需要增加或刪除的,或有錯誤的字句、錯誤的文法? 答:尊者,沒有。 為結集而告知僧團 尊者們,請僧團聽我說,尊者們,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了第三波羅夷的因緣、人物、事件、制戒、隨制、犯罪、不犯等諸多應當詢問之處,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,此第三波羅夷學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行即佛教久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當和合歡喜地一起誦出此第三波羅夷學處進行結集。 第四波羅夷學處問答 問:賢友,彼世尊、知者、見者(略)正等正覺者制定第四波羅夷戒是在何處? 答:尊者,是在毗舍離(現今印度比哈爾邦境內)。 問:賢友,是因何人而制定? 答:尊者,是因瓦古姆達河岸邊的諸比丘而制定。 問:賢友,是因何事而制定? 答:尊者,是因瓦古姆達河岸邊的諸比丘互相向在家人宣說上人法,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、一個隨制,其中沒有未制。 問:賢友,其中什麼是根本制?

Vissajjanā – yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, itijānāmi itipassāmīti, tato aparena samayena samanuggāhīya mānovā asamanuggāhīya mānovā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musāvilapinti ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – katamā āvuso tattha anupaññatti.

Vissajjanā – aññatra adhimānāti ayaṃ bhante tattha anupaññatti.

Honti ye te ānanda bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññano adhimānena aññaṃ byākaronti, tañca kho etaṃ abbohārikaṃ.

Pucchā – katamā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yopana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, iti jānāmi iti passāmīti, tato aparena samayena samanuggāhīyamānovā asamanuggāhīyamānovā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃjānāmi apassaṃ passāmi tucchaṃ musā vilapinti, aññatra adhimānā ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇa paññatti.

Pucchā – sabbatthapaññatti nukho āvuso padesapaññatti nukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññatti nukho āvuso asādhāraṇapaññattinukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññatti nukho āvuso ubhato paññatti nukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso catuttha pārājike asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto kati āpattiyo āpajjati, vibhajitvā vissajjehi.

Vissajjanā – tasmiṃ bhante catutthapārājike asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto tisso āpattiyo āpajjati, asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpattipārājikassa, yo te vihāre vasati so bhikkhu arahāti bhaṇati paṭivijānantassa āpatti thullaccayassa, appaṭivijānantassa āpatti dukkaṭassa, uttarimanussadhammaṃ bhante ullapanto imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – channaṃ bhante puggalānaṃ anāpatti adhimānena bhaṇantassa anullapanādhippāyassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassa.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – channaṃ bhante āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācato, siyā vācatoca cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācatoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

我來為您直譯這段巴利文: 答:尊者,若有比丘,未證得上人法而自稱已獲得適合聖者的智見,說"我如是知,我如是見",之後在被詢問或不被詢問時,為求清凈而如是說:"賢友,我實不知而說知,不見而說見,我說了虛妄的妄語",此人已犯波羅夷,不共住。尊者,這就是其中的根本制。 問:賢友,其中什麼是隨制? 答:尊者,"除增上慢外",這是其中的隨制。 阿難,有些比丘對未見認為已見,對未得認為已得,對未證認為已證,對未實現認為已實現,由增上慢而宣說證得,這是不構成[違犯]的。 問:賢友,其中什麼是完整制戒? 答:尊者,若有比丘,未證得上人法而自稱已獲得適合聖者的智見,說"我如是知,我如是見",之後在被詢問或不被詢問時,為求清凈而如是說:"賢友,我實不知而說知,不見而說見,我說了虛妄的妄語",除增上慢外,此人已犯波羅夷,不共住。尊者,這就是其中的完整制戒。 問:賢友,是普遍制定還是區域性制定? 答:尊者,是普遍制定。 問:賢友,是共通制定還是不共通制定? 答:尊者,是共通制定。 問:賢友,是單方制定還是雙方制定? 答:尊者,是雙方制定。 問:賢友,在第四波羅夷中,宣稱不實存在的上人法者犯幾種罪?請分別解說。 答:尊者,在第四波羅夷中,宣稱不實存在的上人法者犯三種罪:宣稱不實存在的上人法,犯波羅夷;說"住在這精舍的比丘是阿羅漢",如果對方理解了,犯偷蘭遮;如果對方不理解,犯突吉羅。尊者,宣稱上人法者犯這三種罪。 問:賢友,誰不犯? 答:尊者,六種人不犯:由增上慢而說者,無宣說意圖者,瘋狂者,心亂者,痛惱者,最初制戒者。 問:賢友,在五種波羅提木叉誦出中,屬於哪一類,包含在哪一類中? 答:尊者,屬於序分,包含在序分中。 問:賢友,以何種誦分而來? 答:尊者,以第二誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,是戒律違犯。 問:賢友,在七種罪聚中,是哪一種罪聚? 答:尊者,是波羅夷罪聚。 問:賢友,在六種犯罪根源中,由幾種根源而起? 答:尊者,由三種根源而起:或從身和心而起,不從語而起;或從語和心而起,不從身而起;或從身、語、心而起。 問:賢友,在四種諍事中,是哪一種諍事? 答:尊者,是犯罪諍事。

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – sattannaṃ bhante samathānaṃ dvīhi samathehi sammati, sammukhāvinayenaca paṭiññātakaraṇenaca.

Pucchā – ko tattha āvuso vinayo, ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo, vibhatti abhivinayo.

Pucchā – kiṃ āvuso tattha pātimokkhaṃ, kiṃ adhipātimokkhaṃ.

Vissajjanā – paññatti bhante pātimokkhaṃ, vibhatti adhipātimokkhaṃ.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso tattha paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ, saṅghasuṭṭhutāya saṅghaphāsutāya…pe… vinayānuggahāya.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso tattha kiñci upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

Saṅghādisesa sikkhāpucchā

我來為您直譯這段巴利文: 問:賢友,在七種止諍中,以幾種止諍而平息? 答:尊者,以兩種止諍而平息:現前毗尼和自認。 問:賢友,其中什麼是毗尼,什麼是增上毗尼? 答:尊者,制定是毗尼,分別是增上毗尼。 問:賢友,其中什麼是波羅提木叉,什麼是增上波羅提木叉? 答:尊者,制定是波羅提木叉,分別是增上波羅提木叉。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,其中什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是其中的實踐。 問:賢友,世尊基於幾種理由制定第四波羅夷戒? 答:尊者,世尊基於十種理由制定第四波羅夷戒:為僧團的優良,為僧團的安樂(略)為律制的攝受。 問:賢友,誰在學習? 答:尊者,有學及善凡夫在學習。 問:賢友,誰是已學成者? 答:尊者,阿羅漢是已學成者。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有需要增加或刪除的,或有錯誤的字句、錯誤的文法? 答:尊者,沒有。 僧殘學處問答

  1. Sukkavissaṭṭhisaṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante seyyasakaṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante seyyasako hatthena upakkamitvā asuciṃ mocesi, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi.

Pucchā – katamā āvuso tattha mūlapaññatti.

Vissajjanā – sañcetanikā sukkavissaṭṭhi saṅghādisesoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – katamā panāvuso tattha anupaññatti.

Vissajjanā – aññatra supinantāti ayaṃ bhante tattha anupaññatti.

Pucchā – katamā panāvuso tattha paripuṇṇapaññatti.

Vissajjanā – sañcetanikā sukkavissaṭṭhi aññatrasupinantā saṅghādisoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sādhāraṇa paññattinukho āvuso asādhāraṇa paññattinukho.

Vissajjanā – asādhāraṇapaññatti bhante.

Pucchā – tattha āvuso upakkamitvā asuciṃ mocento kati āpattiyo āpajjati.

Vissajjanā – upakkamitvā bhante asuciṃ mocento tisso āpattiyo āpajjati, ceteti upakkamati muccati āpatti

Saṅghādisesassa , ceteti upakkamati na muccati āpatti thullaccayassa, payoge dukkaṭaṃ.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – channaṃ bhante anāpatti supinantena mocentassa na mocanādhippāyassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassa imesaṃ kho bhante channaṃ anāpatti.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katamena uddesena uddesaṃ āgacchati.

Vissajjanā – pañcannaṃ bhante pātimokkhuddesānaṃ tatiyena uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – catunnaṃ bhante vipattīnaṃ sīlavipatti.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso paṭipatti.

Vissajjanā – na eva rūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto saṅghasuṭṭhutāya…pe… vinayānuggahāya.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso tattha sanidāne sapadabhājanīye savinītavatthuke upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

我來為您直譯這段巴利文: 第一僧殘罪學處問答 問:賢友,彼世尊、知者、見者、阿羅漢、正等正覺者對故意出不凈者制定僧殘戒是在何處? 答:尊者,是在舍衛城制定。 問:賢友,是因何人而制定? 答:尊者,是因世耶娑迦尊者而制定。 問:賢友,是因何事而制定? 答:尊者,世耶娑迦尊者以手故意出不凈,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、一個隨制,其中沒有未制。 問:賢友,其中什麼是根本制? 答:尊者,"故意出不凈者,犯僧殘",這就是其中的根本制。 問:賢友,其中什麼是隨制? 答:尊者,"除夢中外",這就是其中的隨制。 問:賢友,其中什麼是完整制戒? 答:尊者,"故意出不凈,除夢中外,犯僧殘",這就是其中的完整制戒。 問:賢友,是共通制定還是不共通制定? 答:尊者,是不共通制定。 問:賢友,故意出不凈者犯幾種罪? 答:尊者,故意出不凈者犯三種罪:有意圖,有行為,有出,犯僧殘;有意圖,有行為,無出,犯偷蘭遮;在行為中,犯突吉羅。 問:賢友,誰不犯? 答:尊者,六種人不犯:夢中出者,無出意圖者,瘋狂者,心亂者,痛惱者,最初制戒者。 問:賢友,在五種波羅提木叉誦出中,以何種誦分而來? 答:尊者,在五種波羅提木叉誦出中,以第三誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,在四種違犯中,是戒律違犯。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是實踐。 問:賢友,世尊基於幾種理由制定對故意出不凈者的僧殘戒? 答:尊者,世尊基於十種理由制定對故意出不凈者的僧殘戒:為僧團的優良(略)為律制的攝受。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中在因緣、分別、調伏事中是否有需要增加或刪除的,或有錯誤的字句、錯誤的文法?

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhamassa saṅghādisesa sikkhāpadassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchi, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi evarūpāni anekāni pucchitabbaṭṭhānāni pucchiṃ, puṭṭho puṭṭho ca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante paṭhama saṅghādisesa sikkhāpadaṃ saparivāraṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa. Tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi sabbeva chaṭṭhasaṃgītimahādhammasabhā pariyāpannā idaṃ paṭhamaṃ saṅghādisesa sikkhāpadaṃ nidānato paṭṭhāya ekaccānaṃ vacasā sajjhāyavasena ekaccānaṃ manasā manasikaraṇavasenaca ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena mātukāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa ca, mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa ca, mātugāmassa santike attakāma pāricariyāya vaṇṇaṃ bhāsantassa ca, sañcarittaṃ samāpajjantassa ca saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante udāyittheraṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante udāyitthero mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji, āyasmāyeva bhante udāyitthero mātugāmaṃ duṭṭhullāhi vācāhi obhāsi, āyasmāyeva bhante udāyitthero mātugāmassa santike attakāma pāricariyāya vaṇṇaṃ abhāsi, āyasmāyeva bhante udāyitthero sañcarittaṃ samāpajjiṃ, tasmiṃ bhante vatthusmiṃ paññatto.

  1. Kuṭikāra saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena saññācikāya kuṭiṃ kārāpentassa saṅghādiseso kattha paññatto.

Vissajjanā – āḷaviyaṃ bhante paññattho.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āḷavike bhante bhikkhū ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āḷavikā bhante bhikkhū saññācikāyo kuṭiyo kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññatto.

  1. Vihārakāra saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha paññatto.

Vissajjanā – kosambiyaṃ bhante.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante channattheraṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagara pūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ, tasmiṃ bhante vatthusmiṃ paññatto.

8-

我來為您直譯這段巴利文: 為結集而告知僧團 尊者們,請僧團聽我說。我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了第一僧殘學處的因緣、人物、事件、制戒、隨制、犯罪、不犯等諸多應當詢問之處,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,此第一僧殘學處及其眷屬清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當從因緣開始,有些以口誦方式,有些以意念方式,一起誦出此第一僧殘學處進行結集。 問:賢友,彼世尊(略)正等正覺者對與女人身體接觸者,對以粗鄙語言調戲女人者,對在女人面前讚歎欲樂服侍者,及對從事媒介者制定僧殘戒是在何處? 答:尊者,是在舍衛城制定。 問:賢友,是因何人而制定? 答:尊者,是因優陀夷長老而制定。 問:賢友,是因何事而制定? 答:尊者,優陀夷長老與女人有身體接觸,同一優陀夷長老以粗鄙語言調戲女人,同一優陀夷長老在女人面前讚歎欲樂服侍,同一優陀夷長老從事媒介,就是因這些事而制定。 第六.造小屋僧殘學處問答 問:賢友,彼(略)正等正覺者對自行乞求而造小屋者制定僧殘戒是在何處? 答:尊者,是在阿拉維城制定。 問:賢友,是因何人而制定? 答:尊者,是因阿拉維諸比丘而制定。 問:賢友,是因何事而制定? 答:尊者,阿拉維諸比丘自行乞求而造小屋,就是因這件事而制定。 第七.造精舍僧殘學處問答 問:賢友,彼(略)正等正覺者對造大精舍者制定僧殘戒是在何處? 答:尊者,是在拘睒彌城。 問:賢友,是因何人而制定? 答:尊者,是因闡那長老而制定。 問:賢友,是因何事而制定? 答:尊者,闡那長老在清理精舍地基時砍伐了一棵供村莊、市鎮、城市、地方、國家所供養的塔廟樹,就是因這件事而制定。 第八.-

  1. Duṭṭhadosa saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa ca, bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa ca saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – mettiyabhūmajakā bhante bhikkhū ārabbha paññatto, mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ, teyeva bhante mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ bhante vatthusmiṃ, paññatto.

  1. Saṅghabhedaka saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattho.

Vissajjanā – devadattaṃ bhante ārabbha paññatto.

Devadatto bhante samaggassa saṅghassa bhedāya parakkami, tasmiṃ bhante vatthusmiṃ paññatto.

  1. Bhedānuvattaka sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya appaṭinissajjantānaṃ saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññatto, sambahulā bhante bhikkhū devadattassa saṅghābhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā, tasmiṃ bhante vatthusmiṃ paññatto.

  1. Dubbaca, saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – kosambiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – āyasmantaṃ bhante channaṃ ārabbha paññatto, āyasmā bhante channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññatto.

我來為您直譯這段巴利文: 第九.惡意誹謗僧殘學處問答 問:賢友,彼世尊(略)正等正覺者對以無根據的波羅夷法誹謗比丘者,及對取其他諍事的某些微小理由以波羅夷法誹謗比丘者制定僧殘戒是在何處? 答:尊者,是在王舍城(現今印度比哈爾邦王舍城)制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因美提耶和菩彌迦諸比丘而制定。尊者,美提耶和菩彌迦諸比丘以無根據的波羅夷法誹謗達婆·摩羅子尊者,同樣這些美提耶和菩彌迦諸比丘取其他諍事的某些微小理由以波羅夷法誹謗達婆·摩羅子尊者,就是因這件事而制定。 第十.破僧僧殘學處問答 問:賢友,彼世尊(略)正等正覺者對破僧比丘經三次勸告仍不捨棄者制定僧殘戒是在何處? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因提婆達多而制定。尊者,提婆達多企圖分裂和合的僧團,就是因這件事而制定。 第十一.隨順破僧學處問答 問:賢友,彼世尊(略)正等正覺者對隨順破僧諸比丘經三次勸告仍不捨棄者制定僧殘戒是在何處? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘成為企圖破僧的提婆達多的追隨者,宣揚分裂,就是因這件事而制定。 第十二.惡性難勸僧殘學處問答 問:賢友,彼世尊(略)正等正覺者對惡性難勸比丘經三次勸告仍不捨棄者制定僧殘戒是在何處? 答:尊者,是在拘睒彌城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因闡那尊者而制定。尊者,闡那尊者在諸比丘如法勸告時使自己不受勸告,就是因這件事而制定。

  1. Kuladūsaka saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ ārabbha āvuso kismiṃ vatthusmiṃ paññatto.

Vissajjanā – assaji punabbasuke bhante bhikkhū ārabbha paññatto, assajipunabbasukā bhante bhikkhū saṅghena pabbājanīyakammakatā chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ bhante vatthusmiṃ paññatto.

Aniyata sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena paṭhamo ca aniyato dutiyo ca aniyato kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññatto, āyasmā bhante udāyī mātugāmena saddhiṃ ekoekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi, tasmiñca vatthusmiṃ, āyasmāyeva bhante udāyī mātugāmena saddhiṃ raho nisajjaṃ akāsi, tasmiñca bhante vatthusmiṃ paññatto.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya saṅghassañāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhama duṭṭhadosa sikkhāpadato paṭṭhāya pucchitabbāni anekāni ṭhānāni pucchiṃ, so ca āyasmā puṭṭho puṭṭho vissajjeti, itihidaṃ bhante sabbaṃ sikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgīti mahādhammasabhāpariyāpannā imāni sikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

Nissaggipācittiya

  1. Cīvaravagga 1. paṭhamakathina sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekacīvaraṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cīvaravagga 2. udosita sikkhāpucchā

Pucchā – ekarattaṃ āvuso ticivarena vippavasantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cīvaravagga

我來為您直譯這段巴利文: 第十三.污家僧殘學處問答 問:賢友,彼世尊(略)正等正覺者對污家比丘經三次勸告仍不捨棄者制定僧殘戒是在何處? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因阿說示和布那婆蘇諸比丘而制定。尊者,阿說示和布那婆蘇諸比丘被僧團驅擯后,使人趨向貪慾、瞋恚、愚癡、恐懼,就是因這件事而制定。 不定學處問答 問:賢友,彼世尊(略)正等正覺者制定第一不定戒和第二不定戒是在何處? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因優陀夷尊者而制定。尊者,優陀夷與女人在隱密、遮蔽、適合作[不當]行為的座位獨處而坐,就是因這件事;同一優陀夷尊者與女人在隱密處而坐,就是因這些事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 為結集而告知僧團 尊者們,請僧團聽我說。尊者們,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者,從第一惡意誹謗學處開始詢問了諸多應當詢問之處,那位尊者對所問皆已回答。如是,尊者們,這一切學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集。現在我們所有第六次結集大法會的成員,應當一起誦出這些學處進行結集。 尼薩耆波逸提 衣品第一.第一迦提那學處問答 問:賢友,彼世尊(略)正等正覺者對超過十日持有多餘衣者制定尼薩耆波逸提戒是在何處? 答:尊者,是在毗舍離制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘持有多餘衣,就是因這件事而制定。 衣品第二.庫藏學處問答 問:賢友,離三衣而宿一夜的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘將衣物放在其他比丘處保管,只著內衣和上衣就出外遊行,就是因這件事而制定。 衣品第-

  1. tatiyakathina sikkhāpucchā

Pucchā – akālacīvaraṃ āvuso paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cīvaravagga 4. purāṇacīvara sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā purāṇacīvaraṃ dhovāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cīvaravagga 5. cīvarapaṭiggahaṇa sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cīvaravagga 6. aññātakaviññatti sikkhāpucchā

Pucchā – aññātakaṃ āvuso gahapatiṃvā gahatāniṃvā cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cīvaravagga 7. tatuttari sikkhāpucchā

Pucchā – aññātakaṃ āvuso gahapatiṃ vā gahapatāniṃ vā tatuttari cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū na mattaṃ jānitvā bahumpi cīvaraṃ viññāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pubbe appavāritassa āvuso aññātakaṃ gahapatiṃ vā gahatāniṃ vā upasaṅkamitvā cīvare vikappaṃ āpajjantassa ca aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjantassa ca nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajji. Soyeva bhante āyasmā upanando sakyaputto pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cīvaravagga

我來為您直譯這段巴利文: 衣品第三.第三迦提那學處問答 問:賢友,接受非時衣后超過一個月者的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘接受非時衣后超過一個月,就是因這件事而制定。 衣品第四.舊衣學處問答 問:賢友,讓非親戚比丘尼洗舊衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因優陀夷尊者而制定。尊者,優陀夷讓非親戚比丘尼洗舊衣,就是因這件事而制定。 衣品第五.接受衣學處問答 問:賢友,從非親戚比丘尼手中接受衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因優陀夷尊者而制定。尊者,優陀夷從非親戚比丘尼手中接受衣,就是因這件事而制定。 衣品第六.向非親戚乞求學處問答 問:賢友,向非親戚居士或居士妻乞求衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀向非親戚長者子乞求衣,就是因這件事而制定。 衣品第七.過量學處問答 問:賢友,向非親戚居士或居士妻過量乞求衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘不知節制地乞求很多衣,就是因這件事而制定。 問:賢友,事先未被邀請而前往非親戚居士或居士妻處提出衣的建議,及前往非親戚居士處提出衣的建議的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀事先未被邀請而前往非親戚居士處提出衣的建議。同一位釋迦子優波難陀尊者事先未被邀請而前往非親戚居士處提出衣的建議,就是因這件事而制定。 衣品第-

  1. rāja sikkhāpucchā

Pucchā – atirekatikkhattuṃ āvuso codanāya atireka chakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto upāsakena ajjaṇho bhante āgamehīti vuccamāno nāgamesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kosiyavagga, 1. kosiya sikkhāpucchā

Pucchā – kosiyamissakaṃ āvuso santhakaṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante paññattaṃ.

Pucchā – kaṃ 0 āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kosiyakārake upasaṅkamitvā evamahaṃsu bahū āvuso kosakārake pacatha amhākampi dassatha mayampi icchāma kosiyamissakaṃ santakaṃ kātunti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kosiyavagga 2. suddhakāḷaka sikkhāpucchā

Pucchā – suddhakāḷakānaṃ āvuso eḷakalomānaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññatthaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kosiyavagga 3. dvebhāga sikkhāpucchā

Pucchā – anādiyitvā āvuso tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kosiyavagga

我來為您直譯這段巴利文: 衣品第十.王學處問答 問:賢友,超過三次催促、超過六次站立而獲得衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀在優婆塞說"尊者請明天來"時沒有去,就是因這件事而制定。 蠶絲品第一.蠶絲學處問答 問:賢友,使人制作摻雜蠶絲的毯子的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在阿拉維城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘前往養蠶人處如是說:"賢友們,請煮許多蠶繭,也給我們一些,我們也想做摻雜蠶絲的毯子",就是因這件事而制定。 蠶絲品第二.純黑學處問答 問:賢友,使人制作純黑羊毛毯子的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在毗舍離制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘使人制作純黑羊毛毯子,就是因這件事而制定。 蠶絲品第三.兩分學處問答 問:賢友,不取白色羊毛一份、褐色羊毛一份而使人制作新毯子的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘只在邊緣放入少許白色,仍然使人制作純黑羊毛毯子,就是因這件事而制定。 蠶絲品第-

  1. chabbassa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena anuvassaṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū anuvassaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha koci viraddhadoso.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ imesaṃ nissaggiyapācittiyasikkhāpadānaṃ yāva chabbassasikkhāpadaṃ nidānādīni pucchitabbāni anekāni ṭhānāni pucchiṃ, puṭṭhopuṭṭho ca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante imāni sikkhāpadāni nimmalāni suparisuddhānī tasseva bhagavato vacanāni arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsu ceva anusaṃgāyiṃsu ca, evameva mayampi dāni sabbeva chaṭṭhasaṃgīti mahādhammasabhā pariyāpannā chabbassa nissaggiya sikkhāpadato paṭṭhāya imāni nissaggiyasikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃhāyeyyāma.

  1. Kosiyavagga 5. nisīdanasanthata sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena anādiyitvā purāṇasanthatassa sāmantā sugatavidattiṃ navaṃ nisīdanasanthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū santhatāni ujjhitvā āraññikaṃ piṇḍapātikaṅgaṃ paṃsukūlakaṅgaṃ samādiyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kosiyavagga 6. eḷakaloma sikkhāpucchā

Pucchā – eḷakalomāni āvuso paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – aññataraṃ bhante bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kosiyavagga 7. eḷakalomadhovāpana sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sakkesu bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū aññātikāhi bhikkhūnīhi eḷakalomāni dhovāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kosiyavagga

我來為您直譯這段巴利文: 蠶絲品第四.六年學處問答 問:賢友,彼世尊(略)正等正覺者對每年製作[毯子]者的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘每年製作毯子,就是因這件事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 為結集而告知僧團 尊者們,請僧團聽我說。我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者,從這些尼薩耆波逸提學處直至六年學處,詢問了因緣等諸多應當詢問之處,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,這些學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當從六年尼薩耆戒開始,一起誦出這些尼薩耆學處進行結集。 蠶絲品第五.坐具毯學處問答 問:賢友,彼世尊(略)正等正覺者對不取舊毯周圍一善逝張量而製作新坐具毯者的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘丟棄毯子后受持林住、乞食、糞掃衣等頭陀行,就是因這件事而制定。 蠶絲品第六.羊毛學處問答 問:賢友,接受羊毛后超過三由旬的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因某比丘而制定。尊者,某比丘接受羊毛后超過三由旬,就是因這件事而制定。 蠶絲品第七.洗羊毛學處問答 問:賢友,讓非親戚比丘尼洗羊毛的尼薩耆波逸提戒是在何處制定? 答:尊者,是在釋迦國制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘讓非親戚比丘尼們洗羊毛,就是因這件事而制定。 蠶絲品第-

  1. rūpiya sikkhāpucchā

Pucchā – rūpiyaṃ āvuso paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto rūpiyaṃ paṭiggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso tattha paṭipajjanto rūpiyaṃ paṭiggaṇhāti nāma.

Vissajjanā – sayaṃ bhante gaṇhāti, aññaṃ vā gaṇhāpesi, idaṃ ayyassa hotūti upanikkhittaṃ sādiyati, evaṃ kho bhante paṭipajjanto bhikkhu rūpiyaṃ paṭiggaṇhāti nāma.

Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu rūpiyaṃ na paṭiggaṇhāti nāma.

Vissajjanā – yathā bhante rājasikkhāpade yathā ca bhante meṇḍakasikkhāpade āgacchati, tathā bhante paṭipajjanto bhikkhu rūpiyaṃ na paṭiggaṇhātināma.

  1. Kosiyavagga 9. rūpiyasaṃvohāra sikkhāpucchā

Pucchā – rūpiyasaṃvohāraṃ āvuso samāpajjantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kosiyavagga, 10. kayavikkaya sikkhāpucchā

Pucchā – nānappakārakaṃ āvuso kayavikkayaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto paribbājakena saddhi kayavikkayaṃ samāpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu kayavikkayaṃ samāpajjatināma.

Vissajjanā – iminā imaṃ dehi iminā imaṃ āhara iminā imaṃ parivattehi iminā imaṃ cetāmehīti ajjhācarati, evaṃ kho bhante paṭipajjanto kayavikkayaṃ samāpajjatināma.

Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu na kayavikkayaṃ samāpajjatināma.

Vissajjanā – yo bhante agghaṃ pucchati, yo ca bhante kappiyakārakassa ācikkhati, yo ca bhante amhākañca idaṃ atthi amhākañca iminā ca iminā ca atthoti bhaṇati, evaṃ kho bhante paṭipajjanto bhikkhu na kayavikkayaṃ samāpajjatināma.

  1. Pattavagga, 1. patta sikkhāpucchā

Pucchā – atirekapattaṃ āvuso dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekapattaṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

514 3. Pattavagga,

我來為您直譯這段巴利文: 蠶絲品第八.金銀學處問答 問:賢友,接受金銀的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀接受了金銀,就是因這件事而制定。 問:賢友,如何行事稱為接受金銀? 答:尊者,自己接受,或令他人接受,或默許存放"這是給尊者的",尊者,比丘如此行事稱為接受金銀。 問:賢友,如何行事稱為不接受金銀? 答:尊者,如王學處和梅達卡學處中所說那樣行事,尊者,比丘如此行事稱為不接受金銀。 蠶絲品第九.金銀交易學處問答 問:賢友,從事金銀交易的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘從事各種金銀交易,就是因這件事而制定。 蠶絲品第十.買賣學處問答 問:賢友,從事各種買賣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀與遊行者從事買賣,就是因這件事而制定。 問:賢友,如何行事稱為從事買賣? 答:尊者,說"用這個給我那個"、"用這個拿來那個"、"用這個換那個"、"用這個買那個",如此行事稱為從事買賣。 問:賢友,如何行事稱為不從事買賣? 答:尊者,詢問價格者,告知凈人者,說"我們有這個,我們需要這個那個"者,尊者,比丘如此行事稱為不從事買賣。 缽品第一.缽學處問答 問:賢友,持有多餘缽超過十日的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘持有多餘缽,就是因這件事而制定。 缽品第-

  1. ūnapañcabandhana sikkhāpucchā

Pucchā – ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sakkesu bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viyyāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na bhikkhave patto viññāpetabbo, yo viññāpeyya āpatti dukkaṭassa.

  1. Pattavagga 3. bhesajja sikkhāpucchā

Pucchā – bhesajjāni āvuso paṭiggahetvā sattāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha ārabbha paññattaṃ, sambahulā bhante bhikkhū bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Pattavagga 4. vassikasāṭika sikkhāpucchā

Pucchā – atirekamāse sese gimāne āvuso vassikasāṭikacīvaraṃ pariyesantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Pattavagga 5. cīvaraacchindana sikkhāpucchā

Pucchā – bhikkhussa āvuso sāmaṃ cīvaraṃ datvā kupitena anattamanena acchindantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Pattavaggo, 6. suttaviññatti sikkhāpucchā

Pucchā – sāmaṃ āvuso suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Pattavagga, 7. mahāpesakāra sikkhāpucchā

Pucchā – pubbe appavāritassa āvuso aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthi yaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Pattavaggo,

我來為您直譯這段巴利文: 第二.未滿五補缽學處問答 問:賢友,以未滿五補的缽換取另一新缽的尼薩耆波逸提戒是在何處制定? 答:尊者,是在釋迦國制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘因缽稍微破損、稍微缺口、僅有劃痕就換取許多缽,就是因這件事而制定。 諸比丘不應請求缽,若請求者,犯突吉羅。 缽品第三.藥學處問答 問:賢友,接受藥物后超過七日的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘接受藥物后超過七日,就是因這件事而制定。 缽品第四.雨浴衣學處問答 問:賢友,在熱季還剩一個多月時尋求雨浴衣的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘在熱季還剩一個多月時尋求雨浴衣,就是因這件事而制定。 缽品第五.奪衣學處問答 問:賢友,親自給比丘衣后,因嗔恚不悅而奪回的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀親自給比丘衣后,因嗔恚不悅而奪回,就是因這件事而制定。 缽品第六.乞線學處問答 問:賢友,自己乞求線后令織工織衣的尼薩耆波逸提戒是在何處制定? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘自己乞求線后令織工織衣,就是因這件事而制定。 缽品第七.大織工學處問答 問:賢友,事先未被邀請而前往非親戚居士的織工處提出衣的建議的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀事先未被邀請而前往非親戚居士的織工處提出衣的建議,就是因這件事而制定。 缽品第-

  1. accekacīvara sikkhāpucchā

Pucchā – acceka cīvaraṃ āvuso paṭiggahetvā cīvarakālasamayaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Pattavaggo, 9. sāsaṅka sikkhāpucchā

Pucchā – tiṇṇaṃ āvuso cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Pattavaggo, 10. pariṇata sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā passatā arahatā sammāsambuddhena jānaṃ saṅghikaṃ lābhaṃ atthano pariṇāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – jānaṃ āvuso saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento, kati āpattiyo āpajjati.

Vissajjanā – jānaṃ bhante saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento dve āpattiyo āpajjati, pariṇāmeti payoge dukkaṭaṃ, pariṇāmite nissaggiyaṃ pācittiyaṃ, jānaṃ bhante saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento imā dve āpattiyo āpajjati.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso tattha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante imesaṃ soḷasannaṃ nissaggiyapācittiyasikkhāpadānaṃ nidānādīni anekāni pucchitabbāni āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ pucchiṃ, so ca puṭṭho puṭṭho vissajjeti, itihidaṃ bhante sikkhāpadasañjātaṃ nimmalaṃ su parisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathā pure mahākassapādayo mahāthera varā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni chaṭṭhasaṃgīti mahādhammasabhāpariyāpannā imāni sikkhāpadāni yathānuppattaṭṭhānato paṭṭhāya ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

Pācittiyapāḷi

  1. Musāvādavagga,

我來為您直譯這段巴利文: 缽品第八.特施衣學處問答 問:賢友,接受特施衣后超過作衣時期的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘接受特施衣后超過作衣時期,就是因這件事而制定。 缽品第九.危險學處問答 問:賢友,將三衣中的任一衣放在俗家而離開超過六夜的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘將三衣中的任一衣放在俗家而離開超過六夜,就是因這件事而制定。 缽品第十.轉變學處問答 問:賢友,彼世尊、應供、正等正覺者對明知而將已分配給僧團的利養轉變給自己的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘明知而將已分配給僧團的利養轉變給自己,就是因這件事而制定。 問:賢友,明知而將已分配給僧團的利養轉變給自己者,犯幾罪? 答:尊者,明知而將已分配給僧團的利養轉變給自己者犯兩罪:正在轉變時犯突吉羅,已轉變時犯尼薩耆波逸提。尊者,明知而將已分配給僧團的利養轉變給自己者犯這兩罪。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 為結集而告知 尊者們,請僧團聽我說。尊者們,對於這十六條尼薩耆波逸提學處,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了因緣等諸多應當詢問之處,他對所問皆已回答。如是,尊者們,這些學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使稱為梵行的佛教久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當從其制定處開始,一起誦出這些學處進行結集。 波逸提部 妄語品第-;

  1. musāvāda sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena sampajānamusāvāde pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, hatthakaṃ sakyaputtaṃ ārabbha paññattaṃ, hatthako bhante sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti paṭijānitvā avajānāti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Musāvādavaggo, 2-3. omasavāda, pesuñña sikkhāpucchā

Pucchā – omasavāde pācittiyañca āvuso bhikkhupesuññe pācittiyañca bhagavatā katthapaññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūhi saddhiṃ bhaṇḍantā omasiṃsu tasmiṃca vatthusmiṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃhariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Musāvādavagga, 4. padasodhamma sikkhāpucchā

Pucchā – anupasampannaṃ āvuso padaso vācentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū upāsake padaso dhammaṃ vācesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Musāvādavaggo 5. sahaseyya sikkhāpucchā

Pucchā – anupasampannena āvuso uttaridirattatirattaṃ sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante paññattaṃ, sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū anupasampannena sahaseyyaṃ kappesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kesaṃ āvuso ettha anupasampannena sahaseyyaṃ kappentānampi anāpatti hoti.

Vissajjanā – ekādasannaṃ bhante puggalānaṃ anupasampannena sahaseyyaṃ kappentānaṃ anāpatti, dvetisso rattiyo vasatī, ūnakadve tisso rattiyo vasati, dverattiyo vasitvā tatiyāyarattiyā purāruṇā nikkhamitvā puna vasati, sabbacchanne sabbaaparicchanne, sabbaparicchanne sabbaacchanne, yebhuyyena acchanne yebhuyyena aparicchanne, anupasampanne nipanne bhikkhu nisīdati, bhikkhunipanne anupasampanno nisīdati, ubhovā nisīdanti, ummattakassa, ādikammikassa, imesaṃkho bhante ekādasannaṃ puggalānaṃ anupasampannena sahaseyyaṃ kappentānaṃ anāpatti.

  1. Musāvādavaggo, 6. dutiya sahaseyya sikkhāpucchā

Pucchā – mātugāmena āvuso sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ anuruddhaṃ ārabbha paññattaṃ, āyasmā bhante anuruddho mātugāmena sahaseyyaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Musāvādavaggo, 7. dhammadesanā sikkhāpucchā

Pucchā – mātugāmassa āvuso uttari chappañcavācāhi dhammaṃ desentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī mātugāmassa dhammaṃdeseti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Musāvādavaggo,

我來為您直譯這段巴利文: 妄語品第一.妄語學處問答 問:賢友,彼知見者、世尊、應供、正等正覺者對故意妄語的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城制定,因釋迦子哈達卡而制定。尊者,釋迦子哈達卡與外道交談時否認已承認的,承認已否認的,就是因這件事而制定。 妄語品第二、三.辱罵、離間語學處問答 問:賢友,辱罵的波逸提戒和離間比丘的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城制定,因六群比丘而制定。尊者,六群比丘與比丘們爭吵時辱罵,就是因這事而制定。尊者,六群比丘向起爭鬥、起紛爭、陷入爭議的比丘們搬弄是非,就是因這件事而制定。 妄語品第四.逐句誦法學處問答 問:賢友,讓未受具足戒者逐句誦法的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城制定,因六群比丘而制定。尊者,六群比丘讓優婆塞們逐句誦法,就是因這件事而制定。 妄語品第五.同宿學處問答 問:賢友,與未受具足戒者同宿超過兩三夜的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在阿拉維城制定,因眾多比丘而制定。尊者,眾多比丘與未受具足戒者同宿,就是因這件事而制定。 問:賢友,其中哪些人與未受具足戒者同宿不犯? 答:尊者,十一種人與未受具足戒者同宿不犯:住兩三夜者,住不足兩三夜者,住兩夜后第三夜天亮前離開后再住者,在完全有遮蓋完全無圍墻處者,在完全有圍墻完全無遮蓋處者,在大部分無遮蓋大部分無圍墻處者,未受具足戒者躺臥時比丘坐著者,比丘躺臥時未受具足戒者坐著者,兩人都坐著者,癡狂者,最初犯者。尊者,這十一種人與未受具足戒者同宿不犯。 妄語品第六.第二同宿學處問答 問:賢友,與女人同宿的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因阿那律陀尊者而制定。尊者,阿那律陀尊者與女人同宿,就是因這件事而制定。 妄語品第七.說法學處問答 問:賢友,對女人說法超過五六句的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因優陀夷尊者而制定。尊者,優陀夷尊者對女人說法,就是因這件事而制定。 妄語品第-;

  1. bhūtārocana sikkhāpucchā

Pucchā – anupasampannassa āvuso uttarimanussadhammaṃ bhūtaṃ ārocentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante vaggumudātīriye bhikkhū ārabbha paññattaṃ, vaggumudātīriyā bhante bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Musāvādavaggo, 9. duṭṭhullārocana sikkhāpucchā

Pucchā – bhikkhussa āvuso duṭṭhullāpattiṃ anupasampannassa ārocentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Musāvādavaggo, 10. pathavīkhaṇana sikkhāpucchā

Pucchā – pathaviṃkhaṇantassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū pathaviṃkhaṇiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavaggo, 1. bhūtagāma sikkhāpucchā

Pucchā – bhūtagāmapātabyatāya pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū rukkhaṃ chindiṃ su, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavagga, 2. aññavādaka sikkhāpucchā

Pucchā – aññavādake vihesake pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicari, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavagga, 3. ujjhāpanaka sikkhāpucchā

Pucchā – ujjhāpanake khiyyanake pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante mettiyabhūmajake bhikkhū ārabbha paññattaṃ, mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavagga, 4. paṭhama senāsana sikkhāpucchā

Pucchā – saṅghikaṃ āvuso mañcaṃvā pīṭhaṃvā bhisiṃvā kocchaṃvā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū saṅghikaṃ senāsanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavagga,

我來為您直譯這段巴利文: 妄語品第八.宣說真實學處問答 問:賢友,向未受具足戒者宣說真實的上人法的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離因瓦古木達河岸的比丘們而制定。尊者,瓦古木達河岸的比丘們向在家人互相稱讚上人法,就是因這件事而制定。 妄語品第九.宣說粗重學處問答 問:賢友,向未受具足戒者宣說比丘粗重罪的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘向未受具足戒者宣說比丘的粗重罪,就是因這件事而制定。 妄語品第十.掘地學處問答 問:賢友,掘地的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在阿拉維因阿拉維的比丘們而制定。尊者,阿拉維的比丘們掘地,就是因這件事而制定。 草木品第一.草木學處問答 問:賢友,損壞草木的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在阿拉維因阿拉維的比丘們而制定。尊者,阿拉維的比丘們砍伐樹木,就是因這件事而制定。 草木品第二.轉移話題學處問答 問:賢友,轉移話題擾亂的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因闡那尊者而制定。尊者,闡那尊者在僧團中被追究罪過時以此話推託彼話,就是因這件事而制定。 草木品第三.誹謗學處問答 問:賢友,誹謗抱怨的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因美提耶和布米迦比丘而制定。尊者,美提耶和布米迦比丘誹謗末羅子達婆尊者,就是因這件事而制定。 草木品第四.第一臥具學處問答 問:賢友,在露地鋪設僧團的床或椅或床墊或坐墊后,不收不告而離去的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘在露地鋪設僧團的臥具后,不收不告而離去,就是因這件事而制定。 草木品第-;

  1. dutiya senāsana sikkhāpucchā

Pucchā – saṅghike āvuso vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavatā bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ imesaṃ pannarasannaṃ sikkhāpadānaṃ nidānādīni pucchitabbāni anekāni ṭhānāni pucchiṃ, so ca puṭṭho puṭṭho vissajjeti, iti hidaṃ bhante nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lonukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni chaṭṭhasaṃgītimahādhammasabhā pariyāpannā yathānuppaṭṭhānato paṭṭhāya imāni sikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

  1. Bhūtagāmavagga, 6. anupakhajja sikkhāpucchā

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavagga, 7. nikaḍḍhana sikkhāpucchā

Pucchā – bhikkhuṃ āvuso kupitena anattamanena saṅghikā vihārā nikkaḍḍhentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kupitā anattamanā bhikkhū saṅghikāvihārā nikkaḍḍhiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavagga, 8. vehāsakuṭi sikkhāpucchā

Pucchā – uparivehāsakuṭiyā āvuso āhaccapādakaṃ mañcaṃvā pīṭhaṃvā abhinisīdantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu saṅghike vihāre uparivehāsa kuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavagga, 9. mahallakavihāra sikkhāpucchā

Pucchā – dvatti pariyāye āvuso adhiṭṭhahitvā tatuttari adhiṭṭhahantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha paññattaṃ, āyasmā bhante chando katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ lepāpesi, atibhārito vihāro paripati, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhūtagāmavagga,

我來為您直譯這段巴利文: 草木品第五.第二臥具學處問答 問:賢友,在僧團的精舍中鋪設臥具后,不收不告而離去的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因十七群比丘而制定。尊者,十七群比丘在僧團的精舍中鋪設臥具后,不收不告而離去,就是因這件事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 為僧團告知 尊者們,請僧團聽我說。尊者們,我已向毗質多薩羅比萬沙尊者詢問了這十五條學處的因緣等諸多應當詢問之處,他對所問皆已回答。如是,尊者們,這些清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當從制定處開始,一起誦出這些學處進行結集。 草木品第六.擠入學處問答 問:賢友,彼(略)正等正覺者對在僧團精舍中明知擠入先到的比丘而住宿的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘擠入長老比丘們而住宿,就是因這件事而制定。 草木品第七.驅出學處問答 問:賢友,因嗔恚不悅而驅比丘出僧團精舍的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘因嗔恚不悅而驅比丘出僧團精舍,就是因這件事而制定。 草木品第八.閣樓學處問答 問:賢友,在閣樓上坐臥可拆卸腳的床或椅的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘在僧團精舍的閣樓上突然坐在可拆卸腳的床上,就是因這件事而制定。 草木品第九.大精舍學處問答 問:賢友,監管兩三次後再監管的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因長老闡那尊者而制定。尊者,闡那尊者讓人反覆給已完工的精舍重複覆蓋重複塗抹,精舍因過重而倒塌,就是因這件事而制定。 草木品第-;

  1. sappāṇaka sikkhāpucchā

Pucchā – jānaṃ āvuso sappāṇakaṃ udakaṃ tiṇaṃvā mattikaṃvā siñcantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñciṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga, 1. ovāda sikkhāpucchā

Pucchā – asammatena āvuso bhikkhuniyo ovadantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asammatā bhikkhuniyo ovadiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga, 2. atthaṅgata sikkhāpucchā

Pucchā – atthaṅgate āvuso sūriye bhikkhuniyo ovadantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ cūḷapanthakaṃ ārabbha paññattaṃ, āyasmā bhante cūḷapanthako atthaṅgate sūriye bhikkhuniyo ovadi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga, 3-4. bhikkhunupassaya, āmisa sikkhāpucchā

Pucchā – bhikkhunupassayaṃ āvuso upasaṅkamitvā bhikkhuniyo ovadantassaca āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇantassaca pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadantassa pācittiyaṃ bhante sakkesu chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadiṃsu, āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇantassa pācittiyaṃ sāvatthiyaṃ chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga, 5. cīvaradāna sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga, 6. cīvarasibbana sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā cīvaraṃ sibbesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga, 7. saṃvidhāna sikkhāpucchā

Pucchā – bhikkhunayā āvuso saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga,

我來為您直譯這段巴利文: 草木品第十.有生物學處問答 問:賢友,明知是有生物的水而澆灌草或土的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在阿拉維因阿拉維的比丘們而制定。尊者,阿拉維的比丘們明知是有生物的水而澆灌草和土,就是因這件事而制定。 教誡品第一.教誡學處問答 問:賢友,未經認可而教誡比丘尼的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘未經認可而教誡比丘尼,就是因這件事而制定。 教誡品第二.日落學處問答 問:賢友,日落後教誡比丘尼的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因小道尊者而制定。尊者,小道尊者在日落後教誡比丘尼,就是因這件事而制定。 教誡品第三、四.比丘尼寺、利養學處問答 問:賢友,前往比丘尼寺教誡比丘尼,以及說"長老比丘們為利養而教誡比丘尼"的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,前往比丘尼寺教誡比丘尼的波逸提戒是在釋迦國因六群比丘而制定。尊者,六群比丘前往比丘尼寺教誡比丘尼。說"長老比丘們為利養而教誡比丘尼"的波逸提戒是在舍衛城因六群比丘而制定。尊者,六群比丘說"長老比丘們為利養而教誡比丘尼",就是因這件事而制定。 教誡品第五.施衣學處問答 問:賢友,給非親戚比丘尼衣的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘給非親戚比丘尼衣,就是因這件事而制定。 教誡品第六.縫衣學處問答 問:賢友,為非親戚比丘尼縫衣的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因優陀夷尊者而制定。尊者,優陀夷尊者為非親戚比丘尼縫衣,就是因這件事而制定。 教誡品第七.約定學處問答 問:賢友,與比丘尼約定同行一段路的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘與比丘尼約定同行一段路,就是因這件事而制定。 教誡品第-;

  1. nāvābhiruhana sikkhāpucchā

Pucchā – bhikkhuniyā āvuso saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga, 9. paripācita sikkhāpucchā

Pucchā – jānaṃ āvuso bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ovādavagga, 10. rahonisajja sikkhāpucchā

Pucchā – bhikkhuniyā saddhiṃ āvuso eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga, 1. āvasathapiṇḍa sikkhāpucchā

Pucchā – tatuttari āvuso āvasathapiṇḍaṃ bhuñjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga, 2. gaṇabhojana sikkhāpucchā

Pucchā – gaṇabhojane pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante sapariso kulesu viññāpetvā bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga 3. paramparabhojana sikkhāpucchā

Pucchā – parampara bhojane pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū aññatra nimantitā aññatra bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga, 4. kāṇamātu sikkhāpucchā

Pucchā – dvattipattapūraṃ pūvaṃ paṭiggahetvā tatuttari paṭiggaṇhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū na mattaṃ jānitvā pūvaṃ paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

  1. Bhojanavagga,

我來為您直譯這段巴利文: 教誡品第八.乘船學處問答 問:賢友,與比丘尼約定同乘一船的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘與比丘尼約定同乘一船,就是因這件事而制定。 教誡品第九.準備食物學處問答 問:賢友,明知食用比丘尼準備的托缽食的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因提婆達多而制定。尊者,提婆達多明知而食用比丘尼準備的托缽食,就是因這件事而制定。 教誡品第十.私下共坐學處問答 問:賢友,與比丘尼一對一私下共坐的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因優陀夷尊者而制定。尊者,優陀夷與比丘尼一對一私下共坐,就是因這件事而制定。 食物品第一.客房食物學處問答 問:賢友,超過限度食用客房食物的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘一再停留食用客房食物,就是因這件事而制定。 食物品第二.團食學處問答 問:賢友,團食的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因提婆達多而制定。尊者,提婆達多與隨眾在俗家乞求而食,就是因這件事而制定。 食物品第三.輪次食學處問答 問:賢友,輪次食的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離因眾多比丘而制定。尊者,眾多比丘在此處受邀而在彼處食用,就是因這件事而制定。 食物品第四.瞎母學處問答 問:賢友,接受二三缽滿的糕點后再接受的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘不知節制地接受糕點,就是因這件事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 食物品第-

  1. paṭhamapavāraṇā sikkhāpucchā

Pucchā – yaṃ tena sāvuso…pe… sammāsambuddhena bhuttāvinā parivātena anatirittaṃ khādanīyaṃvā bhojanīyaṃvā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū bhuttāvī pavāritā aññatra bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga, 6. dutiya pavāraṇā sikkhāpucchā

Pucchā – bhikkhuṃ āvuso bhuttāviṃ pavāritaṃ anatirittena khādanīyena bhojanīyena abhihaṭṭhuṃ pavārentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanīyena abhihaṭṭhuṃ pavāresi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga, 7. vikālabhojana sikkhāpucchā

Pucchā – vikāle āvuso khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū vikāle bhojanaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga, 8. sannidhikāraka sikkhāpucchā

Pucchā – sannidhikārakaṃ āvuso khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ belaṭṭhasīsaṃ ārabbha paññattaṃ, āyasmā bhante belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga, 9. paṇītabhojana sikkhāpucchā

Pucchā – paṇīta bhojanāni āvuso attano atthāya viññāpetvā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Bhojanavagga, 10. dantapona sikkhāpucchā

Pucchā – adinnaṃ āvuso mukhadvāraṃ āhāraṃ āharantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhari, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Acelakavagga, 1. acelaka sikkhāpucchā

Pucchā – acelakassavā āvuso paribbājakassavā paribbājikāyavā sahatthā khādanīyaṃvā bhojanīyaṃvā dentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Acelakavagga,

我來為您直譯這段巴利文: 食物品第五.第一請食學處問答 問:賢友,彼(略)正等正覺者對已食已請而食用非餘食的硬食或軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘已食已請而在別處食用,就是因這件事而制定。 食物品第六.第二請食學處問答 問:賢友,勸已食已請的比丘以非餘食的硬食軟食食用的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘勸已食已請的比丘以非餘食的軟食食用,就是因這件事而制定。 食物品第七.非時食學處問答 問:賢友,在非時食用硬食或軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因十七群比丘而制定。尊者,十七群比丘在非時食用食物,就是因這件事而制定。 食物品第八.儲存食物學處問答 問:賢友,食用儲存的硬食或軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因貝拉塔西沙尊者而制定。尊者,貝拉塔西沙尊者食用儲存的食物,就是因這件事而制定。 食物品第九.美食學處問答 問:賢友,為自己乞求美食而食用的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘為自己乞求美食而食用,就是因這件事而制定。 食物品第十.齒木學處問答 問:賢友,將未經給與的食物送入口的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離因某比丘而制定。尊者,某比丘將未經給與的食物送入口,就是因這件事而制定。 裸行者品第一.裸行者學處問答 問:賢友,親手給裸行者或男遊行者或女遊行者硬食或軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離因阿難尊者而制定。尊者,阿難尊者以為是一個而給了某女遊行者兩塊餅,就是因這件事而制定。 裸行者品第-

  1. uyyojana sikkhāpucchā

Pucchā – bhikkhuṃ ehāvuso gāmaṃvā nigamaṃvā piṇḍāya pavisissāmāti tassa dāpetvāvā adāpetvāvā uyyojentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto bhikkhu ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Acelakavagga, 3. sabhojana sikkhāpucchā

Pucchā – sabhojane kule anupakhajja nisajjaṃ kappentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappesi, tasmiṃ bhantevatthusmiṃ paññattaṃ.

  1. Acelakavagga 4-5. rahopaṭicchanna, rahonisajja sikkhāpucchā

Pucchā – mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassaca āvuso mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappentassaca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Acelakavagga, 6. cāritta sikkhāpucchā

Pucchā – nimantitena āvuso sabhattena santaṃ bhikkhuṃ anāpucchā purebhattaṃvā pacchābhattaṃvā kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Acelakavagga, 7. mahānāma sikkhāpucchā

Pucchā – tatuttari āvuso bhesajjaṃ viññāpentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sakkesu bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mahānāmena sakkena ajjaṇho bhante āgametāti vuccamānā nāgamesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Acelakavagga 8-9-10. uyyuttasenā caso sikkhāpucchā

Pucchā – uyyuttaṃ āvuso senaṃ dassanāya gacchantassa ca atirekatirattaṃ senāya vasantassa ca uyyodhikaṃ gacchantassa ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu, teyeva bhante chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu, teyeva bhante chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Surāpānavagga, 1. surāpāna sikkhāpucchā

Pucchā – surāmerayapāne āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ sāgataṃ ārabbha paññattaṃ, āyasmā bhante sāgato majjaṃ pivi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來為您直譯這段巴利文: 裸行者品第二.驅趕學處問答 問:賢友,對比丘說"朋友,來吧,我們進村或城鎮托缽",給或不給他而驅趕的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者對比丘說"朋友,來吧,我們進村托缽",不給他而驅趕,就是因這件事而制定。 裸行者品第三.有食學處問答 問:賢友,在正在用餐的俗家擅自坐下的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者在正在用餐的俗家擅自坐下,就是因這件事而制定。 裸行者品第四、五.隱蔽處、私下共坐學處問答 問:賢友,在隱蔽處與女人共坐,以及一對一私下與女人共坐的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者在隱蔽處與女人共坐,一對一私下與女人共坐,就是因這件事而制定。 裸行者品第六.訪問學處問答 問:賢友,已受請食的比丘在未告知其他在場比丘的情況下,在飯前或飯後訪問俗家的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者已受請食卻在飯前飯後訪問俗家,就是因這件事而制定。 裸行者品第七.摩訶男學處問答 問:賢友,超過限度乞求醫藥的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在釋迦族因六群比丘而制定。尊者,六群比丘當釋迦族人摩訶男說"尊者,請等到明天"時不等待,就是因這件事而制定。 裸行者品第八、九、十.觀軍隊等學處問答 問:賢友,去觀看出征的軍隊,在軍中住宿超過三夜,以及去看打鬥的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘去觀看出征的軍隊,這些六群比丘在軍中住宿超過三夜,這些六群比丘去看打鬥,就是因這件事而制定。 飲酒品第一.飲酒學處問答 問:賢友,飲用谷酒果酒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因娑竭多尊者而制定。尊者,娑竭多尊者飲酒,就是因這件事而制定。

  1. Surāpānavagga, 2. aṅgulipatodaka sikkhāpucchā

Pucchā – aṅgulipatodake āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Surāpānavagga, 3. hasadhamma sikkhāpucchā

Pucchā – udake hasadhamme āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū aciravatiyā nadiyā udake kīḷiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Surāpānavagga, 4. anādariya sikkhāpucchā

Pucchā – anādariya āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo āpattiyā anuyuñjiyamāno anādariyaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Surāpānavagga, 5. bhiṃsāpana sikkhāpucchā

Pucchā – bhikkhuṃ bhiṃsāpentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhuṃ bhiṃsāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Surāpānavagga, 6. jotika sikkhāpucchā

Pucchā – jotiṃ āvuso samādahitvā visibbentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bhaggesu bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū jotiṃ samādapetvā visibbesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Surāpānavagga, 7. nahāna sikkhāpucchā

Pucchā – orenaddhamāsaṃ āvuso nahāyantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viruddhadoso.

Vissajjanā – natthi bhante.

Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma.

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū attano cīvaraṃ na sañjāniṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Surāpānavagga, 10. cīvaraapanidhāna sikkhāpucchā

Pucchā – bhikkhussa āvuso pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來為您直譯這段巴利文: 飲酒品第二.指觸學處問答 問:賢友,用手指戳觸的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘用手指戳觸比丘令其發笑,就是因這件事而制定。 飲酒品第三.水嬉戲學處問答 問:賢友,在水中嬉戲的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因十七群比丘而制定。尊者,十七群比丘在阿致羅筏底河中游戲,就是因這件事而制定。 飲酒品第四.不敬學處問答 問:賢友,不敬的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因闡那尊者而制定。尊者,闡那尊者被追究罪過時表現出不敬,就是因這件事而制定。 飲酒品第五.恐嚇學處問答 問:賢友,恐嚇比丘的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘恐嚇比丘,就是因這件事而制定。 飲酒品第六.燃火學處問答 問:賢友,點火取暖的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在跋耆國因眾多比丘而制定。尊者,眾多比丘點火取暖,就是因這件事而制定。 飲酒品第七.洗浴學處問答 問:賢友,未滿半月洗浴的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因眾多比丘而制定。尊者,眾多比丘即使見到國王也不知節制地洗浴,就是因這件事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何相違錯誤? 答:尊者,沒有。 請僧團聽我說(略)讓我們結集。 問:賢友,彼(略)正等正覺者對不採用三種壞色中任一種壞色而使用新衣的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘認不出自己的衣,就是因這件事而制定。 飲酒品第十.藏匿學處問答 問:賢友,藏匿比丘的缽、衣、坐具、針筒或腰帶的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘藏匿比丘們的缽和衣,就是因這件事而制定。

  1. Sappāṇakavagga, 1. sañcicca sikkhāpucchā

Pucchā – sañcicca āvuso pāṇaṃ jīvitā voropentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ āyasmā bhante udāyī sañcicca pāṇaṃ jīvitā voropesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sappāṇakavagga, 2. sappāṇaka sikkhāpucchā

Pucchā – jānaṃ āvuso sappāṇakaṃ udakaṃ paribhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sappāṇakavagga, 6. theyyasattha sikkhāpucchā

Pucchā – jānaṃ āvuso theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sappāṇakavagga, 7. saṃvidhāna sikkhāpucchā

Pucchā – mātugāmena saddhiṃ āvuso saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sahadhammikavagga, 1. sahadhammika sikkhāpucchā

Pucchā – bhikkhūhi āvuso sahadhammikaṃ vuccamānena na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmīti bhaṇantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmīti bhaṇi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sahadhammikavagga, 2. vilekhana sikkhāpucchā

Pucchā – vinayaṃ vivaṇṇentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vinayaṃ vivaṇṇesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sahadhammikavagga,

我來為您直譯這段巴利文: 有生命品第一.故意學處問答 問:賢友,故意奪取生命的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因優陀夷尊者而制定。尊者,優陀夷尊者故意奪取生命,就是因這件事而制定。 有生命品第二.有生物學處問答 問:賢友,明知而使用有生物的水的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘明知而使用有生物的水,就是因這件事而制定。 有生命品第六.盜賊商隊學處問答 問:賢友,明知與盜賊商隊約定同行一段路的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘明知與盜賊商隊約定同行一段路,就是因這件事而制定。 有生命品第七.約定學處問答 問:賢友,與女人約定同行一段路的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘與女人約定同行一段路,就是因這件事而制定。 同法品第一.同法學處問答 問:賢友,當比丘們說同法時說"朋友們,我要等到詢問另一位精通持律的比丘后,才學習這條學處"的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因闡那尊者而制定。尊者,闡那尊者當比丘們說同法時說"朋友們,我要等到詢問另一位精通持律的比丘后,才學習這條學處",就是因這件事而制定。 同法品第二.誹謗學處問答 問:賢友,誹謗戒律的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘誹謗戒律,就是因這件事而制定。 同法品第-

  1. mohana sikkhāpucchā

Pucchā – mohanake āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mohesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhikkhussa āvuso kupitena anattamanena pahāraṃ dentassa ca talasattikaṃ uggirantassa ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ pahāraṃ adaṃsu, talasattikañca uggiriṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sahadhammikavagga, 7. sañcicca sikkhāpucchā

Pucchā – bhikkhussa āvuso sañcicca kukkuccaṃ upadahantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sahadhammikavagga, 8. upassuti sikkhāpucchā

Pucchā – bhikkhūnaṃ āvuso bhaṇḍanajātānaṃ kalahajātānaṃ vivādā pannānaṃ upassutiṃ tiṭṭhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalaha jātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sahadhammikavagga, 9. kammapaṭibāhana sikkhāpucchā

Pucchā – dhammikānaṃ āvuso kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sahadhammikavagga 10. chandaṃ adatvāgamana sikkhāpucchā

Pucchā – saṅghe āvuso vinicchakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante chabbaggiyo bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkāmi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Sahadhammikavagga, 12. pariṇāmana sikkhāpucchā

Pucchā – jānaṃ āvuso saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ratanavagga,

我來為您直譯這段巴利文: 同法品第三.愚弄學處問答 問:賢友,愚弄的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘進行愚弄,就是因這件事而制定。 問:賢友,憤怒不悅而打擊比丘,以及舉起手掌作打的姿勢的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘憤怒不悅而打擊十七群比丘,並舉起手掌作打的姿勢,就是因這件事而制定。 同法品第七.故意學處問答 問:賢友,故意使比丘追悔的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘故意使比丘們追悔,就是因這件事而制定。 同法品第八.偷聽學處問答 問:賢友,當比丘們生起爭吵、紛爭、諍論時偷聽的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘當比丘們生起爭吵、紛爭、諍論時偷聽,就是因這件事而制定。 同法品第九.阻礙羯磨學處問答 問:賢友,對如法的羯磨給與同意后又生起不滿的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘對如法的羯磨給與同意后又生起不滿,就是因這件事而制定。 同法品第十.不與同意而離去學處問答 問:賢友,當僧團正在進行議決時不給予同意而從座位起身離去的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某六群比丘當僧團正在進行議決時不給予同意而從座位起身離去,就是因這件事而制定。 同法品第十二.轉移學處問答 問:賢友,明知施予僧團的利養而轉施與個人的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘明知施予僧團的利養而轉施與個人,就是因這件事而制定。 寶物品第-

  1. antepura sikkhāpucchā

Pucchā – pubbe appaṭisaṃviditena āvuso rañño antepuraṃ pavisantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando pubbe appaṭisaṃvidito rañño antepuraṃ pāvisi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ratanavagga, 2. ratana sikkhāpucchā

Pucchā – ratanaṃ āvuso uggaṇhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu ratanaṃ uggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ratanavagga, 3. vikālagāmappavisana sikkhāpucchā

Pucchā – santaṃ āvuso bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pāṭidesanīya

我來為您直譯這段巴利文: 寶物品第一.內宮學處問答 問:賢友,事先未獲準許而進入王宮內室的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因阿難尊者而制定。尊者,阿難尊者事先未獲準許而進入王宮內室,就是因這件事而制定。 寶物品第二.寶物學處問答 問:賢友,拾取寶物的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘拾取寶物,就是因這件事而制定。 寶物品第三.非時入村學處問答 問:賢友,有比丘在場而不告知就在非時進入村莊的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘有比丘在場而不告知就在非時進入村莊,就是因這件事而制定。 應悔過

  1. Tatiyapāṭidesanī sikkhāpucchā

Pucchā – sekkhasammatesu āvuso kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū namattaṃ jānitvā paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Sekhiyakaṇḍa

Pucchā – anādariyaṃ āvuso paṭicca purato vā pacchato vā olambentena nivāsentassaca pārupantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū purato ca pacchato ca olambantā nivāsesuṃceva pārupiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca kāyaṃ vivaritvā antaraghare gacchantassa ca nisīdantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggīye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kāyaṃ vivaritvā antaraghare gacchiṃsu ceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare gacchantassa ca nisīdantassa ca, tahaṃ tahaṃ olokentena antaraghare gacchantassa ca nisīdantassa ca, ukkhittakāya antaraghare gacchantassa ca nisīdantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū hatthampi pādampi kīḷāpentā tahaṃ tahaṃpi olokentā antaraghare gacchiṃsuceva nisīdiṃsu ca, teyeva bhante chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchiṃsuceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca ujjagghikāya vā uccāsaddaṃ mahāsaddaṃ karontena vā antaraghare gacchantassaca nisīdantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mahāhasitaṃ hasantā ca uccāsaddaṃ mahāsaddaṃ karontā ca antaraghare gacchiṃsuceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca kāyappacālakaṃ vā bāhuppa cālakaṃ vā sīsappacālakaṃ vā khambhakatena vā oguṇṭhitena vā antaraghare gacchantassa ca nisīdantassa ca ukkuṭikāya kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kāyappacālakaṃ bāhuppacālakaṃ sīsappacālakaṃ karontā ca khambhīkatā ca oguṇṭhitā ca antaraghare gacchiṃsuceva nisīdiṃsuca, ukkuṭikāyaca antaraghare gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca pallatthikāya antaraghare nisinnassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pallatthikāya antaraghare nisīdiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來為您直譯這段巴利文: 第三應悔過學處問答 問:賢友,在被認定為有學家中親手接受並食用硬食或軟食的應悔過戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘不知節制而接受,就是因這件事而制定。 威儀品 問:賢友,由於不恭敬而前後垂下衣服穿著和披著的突吉羅戒是在何處制定,因何人而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘前後垂下衣服穿著和披著,就是因這件事而制定。 問:賢友,由於不恭敬而露身在俗家行走和坐著的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘露身在俗家行走和坐著,就是因這件事而制定。 問:賢友,由於不恭敬而玩弄手或腳在俗家行走和坐著,東張西望在俗家行走和坐著,搖擺身體在俗家行走和坐著的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘玩弄手腳、東張西望在俗家行走和坐著,這些六群比丘搖擺身體在俗家行走和坐著,就是因這件事而制定。 問:賢友,由於不恭敬而大笑或高聲喧譁在俗家行走和坐著的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘大笑和高聲喧譁在俗家行走和坐著,就是因這件事而制定。 問:賢友,由於不恭敬而搖擺身體、手臂或頭部,或叉腰,或包頭在俗家行走和坐著,以及蹲行在俗家的突吉羅戒是在何處制定,因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘搖擺身體、手臂、頭部,以及叉腰、包頭在俗家行走和坐著,並且蹲行在俗家,就是因這件事而制定。 問:賢友,由於不恭敬而側臥在俗家坐著的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘側臥在俗家坐著,就是因這件事而制定。

Pucchā – anādariyaṃ āvuso paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhantassa ca tahaṃ tahaṃ olokentena piṇḍapātaṃ paṭiggaṇhantassaca sūpaññeva bahuṃ paṭiggaṇhantassaca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asakkaccaṃ piṇḍapātaṃ paṭiggahesuṃ, tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭiggahesuṃ, sūpaññeva bahuṃ paṭiggahesuṃ, thūpīkataṃ piṇḍapātaṃ paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca āsakkaccaṃ piṇḍapātaṃ bhuñjantassaca tahaṃ tahaṃ olokentana piṇḍapātaṃ bhuñjantassa ca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjantassa ca sūpaññeva bahuṃ bhuñjantassa ca thūpakato omadditvā piṇḍapātaṃ bhuñjantassa ca sūpaṃ vā byañjanaṃ vā odanena paṭicchādentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjiṃsu, tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū bahuṃ sūpaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū thūpakato omadditvā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū sūpampi byañjanampi odanena paṭicchādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca sūpaṃvā odanaṃvā agilānena attano atthāya viññāpetvā bhuñjantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sūpampi odanampi attano atthāya viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca ujjhānasaññinā paresaṃ pattaṃ olokentassa ca atimahantaṃ kabaḷaṃ karontassa ca dīghaṃ ālopaṃ karontassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ujjhānasaññino paresaṃ pattaṃ olokesuṃ, teyeva bhante chabbaggiyā bhikkhū atimahantaṃ kabaḷaṃ kariṃsu, teyeva bhante chabbaggiyā bhikkhū dīghaṃ ālopaṃ kariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarantassa ca bhuñjamāne sabbaṃ hatthaṃ mukhe pakkhipantassa ca sakabaḷena mukhena byāharantassa ca piṇḍukkhepakaṃ piṇḍapātaṃ bhuñjantassa ca kabaḷāvacchedakaṃ piṇḍapātaṃ bhuñjantassa ca avagaṇḍakārakaṃ piṇḍapātaṃ bhuñjantassa ca hatthaniddhunakaṃ sitthāvakārakaṃ jivhānicchārakaṃ capucapukārakaṃ piṇḍapātaṃ bhuñjantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

我來為您直譯這段巴利文: 問:賢友,由於不恭敬而不恭敬地接受缽食,東張西望地接受缽食,接受過多的湯,接受堆得高高的缽食的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘不恭敬地接受缽食,東張西望地接受缽食,接受過多的湯,接受堆得高高的缽食,就是因這件事而制定。 問:賢友,由於不恭敬而不恭敬地食用缽食,東張西望地食用缽食,到處抓取著食用缽食,食用過多的湯,從頂部壓著食用缽食,用飯蓋住湯或咖喱的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘不恭敬地食用缽食,東張西望地食用缽食,這些六群比丘到處抓取著食用缽食,這些六群比丘食用過多的湯,這些六群比丘從頂部壓著食用缽食,這些六群比丘用飯蓋住湯和咖喱,就是因這件事而制定。 問:賢友,由於不恭敬而無病為己乞求湯或飯而食用的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘為己乞求湯和飯而食用,就是因這件事而制定。 問:賢友,由於不恭敬而心存挑剔地看他人的缽,做過大的飯糰,做長的飯糰的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘心存挑剔地看他人的缽,這些六群比丘做過大的飯糰,這些六群比丘做長的飯糰,就是因這件事而制定。 問:賢友,由於不恭敬而飯糰未到而張口,食時將整個手放入口中,口含飯糰說話,拋擲著食用缽食,咬斷著食用缽食,塞滿腮幫子食用缽食,甩手、散落飯粒、伸出舌頭、發出咕嚕聲地食用缽食的突吉羅戒是在何處制定,因何人、因何事而制定?

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū anāhaṭe kabaḷe mukhadvāraṃ vivariṃsu, bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipiṃsu, sakabaḷena mukhena byāhariṃsu, piṇḍukkhepakaṃ bhuñjiṃsu, kabaḷāvacchedakaṃ bhuñjiṃsu, avagaṇḍakārakaṃ bhuñjiṃsu, hatthaniddhunakaṃ sitthāvakārakaṃ jivhānicchārakaṃ capucapukārakaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca surusurukārakaṃ bhuñjantassaca hatthanillehakaṃvā pattanillehakaṃ vā oṭṭhanillehakaṃ vā bhuñjantassa ca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantassa ca sasitthakaṃ pattadhovanaṃ antaraghare caḍḍentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – suru surukārakaṃ bhante bhuñjantassa dukkaṭaṃ kosambiyaṃ paññattaṃ, sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū surusurukārakaṃ khīraṃ piviṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ. Hatthanillehakaṃ bhuñjantassa ca pattanillehakaṃ bhuñjantassa ca oṭṭhanillehakaṃ bhuñjantassa dukkaṭaṃ sāvatthiyaṃ paññattaṃ, chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū hatthanillehakaṃ bhuñjiṃsu, pattanillehakaṃ bhuñjiṃsu, oṭṭhanillehakaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantassa ca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍentassa ca dukkaṭaṃ bhaggesu paññattaṃ, sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahesuṃ, teyeva bhante sambahulā bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca chattapāṇissa dhammaṃ desentassa ca daṇḍapāṇissa vā satthapāṇissa vā āvudhapāṇissa vā dhammaṃ desentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū chattapāṇissa daṇḍapāṇissa satthapāṇissa āvudhapāṇissa dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca pādukāruḷhassa ca upahanāruḷhassa ca yānagatassa ca sayanagatassa ca dhammaṃ desentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pādukāruḷhassa upahanāruḷhassa yānagatassa sayanagatassa dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca pallatthikāya nisinnassa ca veṭhitasīsassa ca oguṇṭhitasīsassa ca chamāyaṃ nisīditvā āsane nisinnassa ca nīce āsane nisīditvā ucce āsane nisinnassa ca ṭhitena nisinnassa ca pacchato gacchantena purato gacchantassa ca uppathena gacchantena pathena gacchantassa ca dhammaṃ desentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘飯糰未到而張口,食時將整個手放入口中,口含飯糰說話,拋擲著食用,咬斷著食用,塞滿腮幫子食用,甩手、散落飯粒、伸出舌頭、發出咕嚕聲地食用,就是因這件事而制定。 問:賢友,由於不恭敬而吸啜聲食用,舔手、舔缽、舔嘴唇食用,用沾有食物的手接受水器,將含有飯粒的洗缽水倒在俗家的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,吸啜聲食用的突吉羅戒是在憍賞彌制定,是因眾多比丘而制定。尊者,眾多比丘吸啜聲飲用乳汁,就是因這件事而制定。舔手食用、舔缽食用、舔嘴唇食用的突吉羅戒是在舍衛城制定,尊者,是因六群比丘而制定。尊者,六群比丘舔手食用,舔缽食用,舔嘴唇食用,就是因這件事而制定。 用沾有食物的手接受水器和將含有飯粒的洗缽水倒在俗家的突吉羅戒是在跋耆國制定,是因眾多比丘而制定。眾多比丘用沾有食物的手接受水器,尊者,這些眾多比丘將含有飯粒的洗缽水倒在俗家,就是因這件事而制定。 問:賢友,由於不恭敬而對持傘者說法,對持杖者、持刀者、持武器者說法的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘對持傘者、持杖者、持刀者、持武器者說法,就是因這件事而制定。 問:賢友,由於不恭敬而對穿木屐者、穿涼鞋者、乘車者、躺臥者說法的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘對穿木屐者、穿涼鞋者、乘車者、躺臥者說法,就是因這件事而制定。 問:賢友,由於不恭敬而對側臥者、纏頭者、矇頭者,坐在地上對坐在座位上者,坐在低座對坐在高座者,站著對坐著者,走在後面對走在前面者,走在路外對走在路上者說法的突吉羅戒是在何處制定,因何人、因何事而制定?

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pallatthikāya nisinnassa ca veṭhitasīsassa ca oguṇṭhitasīsassa ca chamāyaṃ nisīditvā āsane nisinnassa ca nīce āsane nisīditvā ucce āsane nisinnassa ca ṭhitānisinnassa ca pacchato gacchantā purato gacchantassa ca uppathena gacchantā pathena gacchantassa ca dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca ṭhitena uccāraṃ vā passāvaṃ vā karontassa ca harite vā udake vā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ṭhitā uccārampi passāvampi akaṃsu, teyeva bhante chabbaggiyā bhikkhū haritepi udakepi uccārampi passāvampi kheḷampi akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Bhikkhunīvibhaṅga

我來為您直譯這段巴利文: 答:尊者,是在舍衛城因這些六群比丘而制定。尊者,六群比丘對側臥者、纏頭者、矇頭者,坐在地上對坐在座位上者,坐在低座對坐在高座者,站著對坐著者,走在後面對走在前面者,走在路外對走在路上者說法,就是因這件事而制定。 問:賢友,由於不恭敬而站著大小便,在草地上或水中大小便、吐痰的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因這些六群比丘而制定。尊者,六群比丘站著大小便,這些六群比丘在草地上和水中大小便、吐痰,就是因這件事而制定。 比丘尼分

  1. Pañcama pārājika sikkhāpucchā

Pucchā – bhikkhunīnaṃ āvuso pañcama pārājikaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sundarīnandaṃ bhikkhuniṃ ārabbha paññattaṃ, sundarīnandā bhante bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Bhikkhunīvibhaṅga, saṅghādisesa sikkhāpucchā

Pucchā – ussayavādikāya āvuso bhikkhuniyā aḍḍaṃ karontiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante tullanandaṃ bhikkhuniṃ ārabbha paññatto, thullanandā bhante bhikkhunī ussayavādikā vihari, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – coriṃ āvuso vuṭṭhāpentiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññatto, thullanandā bhante bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – ekāya āvuso gāmantaraṃ gacchantiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññatto, aññatarā bhante bhikkhunī ekā gāmantaraṃ gacchi, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – avassutāya āvuso bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃvā bhojanīyaṃvā sahatthā paṭiggahetvā bhuñjantassa saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante sundarīnandaṃ bhikkhuniṃ ārabbha paññatto, sundarīnandā bhante bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – kupitāya āvuso anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsantiyā na paṭinisajjantiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññatto, caṇḍakāḷī bhante bhikkhunī kupitā anattamanā evaṃ abhaṇi, buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmīti, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Bhikkhunī vibhaṅgapācittiya

  1. Lasuṇavagga, 1. paṭhama sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena lakkhaṇaṃ khādantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Lasuṇavagga,

我來為您直譯這段巴利文: 第五驅擯學處問答 問:賢友,比丘尼的第五驅擯戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因善容比丘尼而制定。尊者,善容比丘尼有染心與有染心的男子發生身體接觸,就是因這件事而制定。 比丘尼分 僧殘學處問答 問:賢友,比丘尼好訴訟而提起訴訟的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼好訴訟,就是因這件事而制定。 問:賢友,為女盜賊授戒的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼為女盜賊授戒,就是因這件事而制定。 問:賢友,獨自前往村落的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼獨自前往村落,就是因這件事而制定。 問:賢友,有染心的比丘尼從有染心的男子手中親自接受並食用硬食或軟食的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因善容比丘尼而制定。尊者,善容比丘尼有染心從有染心的男子手中接受食物,就是因這件事而制定。 問:賢友,比丘尼憤怒不悅,經三次勸告仍不改的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因旃茶迦梨比丘尼而制定。尊者,旃茶迦梨比丘尼憤怒不悅而如此說:"我捨棄佛、捨棄法、捨棄僧、捨棄戒。為什麼只有釋迦女才是沙門尼?還有其他有慚有愧、樂於學戒的沙門尼,我要在她們那裡修梵行。"就是因這件事而制定。 問:賢友,這是誰說的? 答:尊者,這是世尊、阿羅漢、正等正覺者說的。 問:賢友,是由誰傳來的? 答:尊者,是代代相傳傳來的。 問:賢友,這其中有任何錯誤嗎? 答:尊者,沒有。 比丘尼分 波逸提 蒜品第一.第一學處問答 問:賢友,彼世尊、阿羅漢、正等正覺者所制定的,食用蒜的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼不知節制而令人取來大量蒜,就是因這件事而制定。 蒜品第一.

  1. chaṭṭha sikkhāpucchā

Pucchā – bhikkhussa āvuso bhuñjamānassa annena vā pānena vā vidhūpanena vā upatiṭṭhantiyā bhikkhuniyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī bhikkhussa bhuñjamānassa pānīyena vidhūpanena ca upatiṭṭhati, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Lasuṇavagga, 8. aṭṭhama sikkhāpucchā

Pucchā – uccāraṃvā āvuso passāvaṃvā saṅkāraṃvā vighāsaṃvā thirokuṭṭe chaḍḍentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī uccāraṃ tirokuṭṭe chaḍḍesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Lasuṇavagga, 10. dasama sikkhāpucchā

Pucchā – naccaṃ vā āvuso gītaṃ vā vāditaṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo naccampi gītampi vāditampi dassanāya agamaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhikkhupana āvuso naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchanto kaṃ nāma āpattiṃ āpajjati.

Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjati.

  1. Paṭhama sikkhāpucchā

Pucchā – rattandhakāre āvuso apadīpe purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī rattandhakāre apadīpe purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Andhakāravagga, 2-3. dutiya, tatiya sikkhāpucchā

Pucchā – paṭicchanne vā āvuso okāse ajjhokāse vā purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī paṭicchanne okāse ajjhokāse ca purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Andhakāravagga, 8. aṭṭhama sikkhāpucchā

Pucchā – duggahitena āvuso dūpadhāritena paraṃ ujjhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Andhakāravagga, 9. navama sikkhāpucchā

Pucchā – attānaṃ vā āvuso paraṃ vā nirayena vā brahmacariyena vā abhisapantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Andhakāravagga,

我來為您直譯這段巴利文: 第六學處問答 問:賢友,比丘尼在比丘用餐時以飯食、飲料或扇子服侍的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼在比丘用餐時以水和扇子服侍,就是因這件事而制定。 蒜品第八學處問答 問:賢友,將大便、小便、垃圾或殘食倒在墻外的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼將大便倒在墻外,就是因這件事而制定。 蒜品第十學處問答 問:賢友,去觀看舞蹈、歌唱或音樂的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼去觀看舞蹈、歌唱和音樂,就是因這件事而制定。 問:賢友,比丘去觀看舞蹈、歌唱或音樂犯何罪? 答:尊者,犯突吉羅罪。 第一學處問答 問:賢友,在無燈的夜暗中與男子一對一站立的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼在無燈的夜暗中與男子一對一站立,就是因這件事而制定。 黑暗品第二、第三學處問答 問:賢友,在隱蔽處或露天處與男子一對一站立的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼在隱蔽處和露天處與男子一對一站立,就是因這件事而制定。 黑暗品第八學處問答 問:賢友,因誤解和錯誤理解而誹謗他人的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼因誤解和錯誤理解而誹謗他人,就是因這件事而制定。 黑暗品第九學處問答 問:賢友,以地獄或梵行詛咒自己或他人的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因旃茶迦梨比丘尼而制定。尊者,旃茶迦梨比丘尼以地獄和梵行詛咒自己和他人,就是因這件事而制定。 黑暗品

  1. dasama sikkhāpucchā

Pucchā – attānaṃ āvuso vadhitvā vadhitvā rodantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Naggavagga, 3. tatiya sikkhāpucchā

Pucchā – bhikkhuniyā āvuso cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentiyā na sibbāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbesi na sibbāpanāya ussukkaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Naggavagga, 8. aṭṭhama sikkhāpucchā

Pucchā – agārikassa vā āvuso paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī agārikassa samaṇacīvaraṃ adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Tuvaṭṭavagga, 1-2. paṭhama, dutiya sikkhāpucchā

Pucchā – dvinnaṃ āvuso bhikkhunīnaṃ ekamañce vā ekattharaṇapāvuraṇe vā tuvaṭṭentīnaṃ pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo dve ekamañce tuvaṭṭesuṃ, ekattharaṇapāvuraṇe tuvaṭṭesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Tuvaṭṭavagga, 3. tatiya sikkhāpucchā

Pucchā – bhikkhuniyā āvuso sañcicca aphāsuṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā sañcicca aphāsuṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Tuvaṭṭavagga, 4. catuttha sikkhāpucchā

Pucchā – dukkhitaṃ āvuso sahajīviniṃ neva upaṭṭhentiyā na upaṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃyeva bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī dukkhitaṃ sahajīviniṃ nevaupaṭṭhesi na upaṭṭhāpanāya ussukkaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Tuvaṭṭavagga, 5. pañcama sikkhāpucchā

Pucchā – bhikkhuniyā āvuso upassayaṃ datvā kupitāya anattamanāya nikkaḍḍhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃyeva bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Tuvaṭṭavagga,

我來為您直譯這段巴利文: 第十學處問答 問:賢友,反覆打自己並哭泣的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因旃茶迦梨比丘尼而制定。尊者,旃茶迦梨比丘尼與比丘尼們爭吵后,反覆打自己並哭泣,就是因這件事而制定。 裸體品第三學處問答 問:賢友,比丘尼拆開或令人拆開衣服后,既不縫製也不努力使人縫製的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼令人拆開比丘尼的衣服后,既不縫製也不努力使人縫製,就是因這件事而制定。 裸體品第八學處問答 問:賢友,給在家人、男遊行者或女遊行者沙門衣的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼給在家人沙門衣,就是因這件事而制定。 同宿品第一、第二學處問答 問:賢友,兩位比丘尼同睡一床或共用一被褥的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼兩人同睡一床,共用一被褥,就是因這件事而制定。 同宿品第三學處問答 問:賢友,比丘尼故意使人不安的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼故意使比丘尼不安,就是因這件事而制定。 同宿品第四學處問答 問:賢友,既不照顧生病的同住者也不努力使人照顧的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼既不照顧生病的同住者也不努力使人照顧,就是因這件事而制定。 同宿品第五學處問答 問:賢友,比丘尼給人住處后,憤怒不悅而驅逐的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼給比丘尼住處后,憤怒不悅而驅逐,就是因這件事而制定。 同宿品;

  1. chaṭṭha sikkhāpucchā

Pucchā – saṃsaṭṭhāya āvuso bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī saṃsaṭṭhā vihari, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Tuvaṭṭavagga, 7-8. sattama aṭṭhama sikkhāpucchā

Pucchā – antoraṭṭhe vā āvuso tiroraṭṭhe vā sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo antoraṭṭhepi tiroraṭṭhepi sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Tuvaṭṭavagga, 9. navama sikkhāpucchā

Pucchā – antovassaṃ āvuso cārikaṃ carantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo antovassaṃ cārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Tuvaṭṭavagga, 10. dasama sikkhāpucchā

Pucchā – vassaṃ vuṭṭhāya āvuso bhikkhuniyā cārikaṃ na pakkamantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahulā bhikkhuniyo ārabbhaṃ paññattaṃ, sambahulā bhante bhikkhuniyo vassaṃvuṭṭhā cārikaṃ na pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante vacanaṃ.

Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma.

  1. Cittāgāravagga, 1. paṭhama sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo rājāgārampi cittāgārampi dassanāya gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cittāgāravagga, 4. catuttha sikkhāpucchā

Pucchā – gihiveyyāvaccaṃ āvuso karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyogihi veyyāvaccaṃ akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cittāgāravagga, 6. chaṭṭha sikkhāpucchā

Pucchā – agārikassa vā āvuso paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ bhojanīyaṃ dentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī agārikassa sahatthā khādanīyampi bhojanīyampi adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Cittāgāravagga, 9-

我來為您直譯這段巴利文: 第六學處問答 問:賢友,比丘尼與人過從密切,經三次勸告仍不改的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因旃茶迦梨比丘尼而制定。尊者,旃茶迦梨比丘尼與人過從密切而住,就是因這件事而制定。 同宿品第七、八學處問答 問:賢友,在國內或國外被認為危險和有恐怖的地方無商隊護送而遊行的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼在國內和國外被認為危險和有恐怖的地方無商隊護送而遊行,就是因這件事而制定。 同宿品第九學處問答 問:賢友,在雨安居期間遊行的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城(現在的拉杰吉爾)因眾多比丘尼而制定。尊者,眾多比丘尼在雨安居期間出發遊行,就是因這件事而制定。 同宿品第十學處問答 問:賢友,比丘尼雨安居結束后不出發遊行的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因眾多比丘尼而制定。尊者,眾多比丘尼雨安居結束后不出發遊行,就是因這件事而制定。 問:賢友,這是誰說的? 答:尊者,這是世尊、阿羅漢、正等正覺者說的。 問:賢友,是由誰傳來的? 答:尊者,是代代相傳傳來的。 請聽我說,尊者,僧團...我們來誦說。 畫堂品第一學處問答 問:賢友,彼世尊、阿羅漢、正等正覺者所制定的,去觀看王宮、畫堂、園林、花園或蓮池的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼去觀看王宮和畫堂,就是因這件事而制定。 畫堂品第四學處問答 問:賢友,為在家人做工的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼為在家人做工,就是因這件事而制定。 畫堂品第六學處問答 問:賢友,親手給在家人、男者或女者硬食軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼親手給在家人硬食和軟食,就是因這件事而制定。 畫堂品第九-;

  1. navama, dasama sikkhāpucchā

Pucchā – tiracchānavijjaṃ āvuso pariyāpuṇantiyā ca vācentiyā ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo tiracchānavijjaṃ pariyāpuṇiṃsuceva vācesuñca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhikkhu pana āvuso tādisaṃ tiracchānavijjaṃ pariyāpuṇanto ca vācento ca kiṃ nāma āpattiṃ āpajjati.

Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjati.

  1. Ārāmavagga, 1. paṭhama sikkhāpucchā

Pucchā – jānaṃ āvuso sabhikkhukaṃ ārāmaṃ anāpucchā pavisantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo ārāmaṃ anāpucchā pavisiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ārāmavagga, 2. dutiya sikkhāpucchā

Pucchā – bhikkhuṃ āvuso akkosantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo āyasmantaṃ upāliṃ akkosiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ārāmavagga, 3. tatiya sikkhāpucchā

Pucchā – caṇḍikatāya āvuso gaṇaṃ paribhāsantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī caṇḍikatāya gaṇaṃ paribhāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ārāmavagga, 5. pañcama sikkhāpucchā

Pucchā – kulaṃ āvuso maccharāyantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī kulaṃ maccharāyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ārāmavagga, 6. chaṭṭha sikkhāpucchā

Pucchā – abhikkhuke āvuso āvāse vassaṃ vasantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo abhikkhuke āvāse vassaṃ vasiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ārāmavagga, 7. sattama sikkhāpucchā

Pucchā – vassaṃ vuṭṭhāya āvuso bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi na pavārentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo vassaṃ vuṭṭhā bhikkhusaṅghaṃ na pavāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ārāmavagga, 8. aṭṭhama sikkhāpucchā

Pucchā – ovādāya vā āvuso saṃvāsāya vā nagacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sakkesu bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo ovādaṃ nagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Ārāmavagga,

畫堂品第九、十學處問答 問:賢友,學習和教授旁門左道的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼學習和教授旁門左道,就是因這件事而制定。 問:賢友,比丘學習和教授這樣的旁門左道犯何罪? 答:尊者,犯突吉羅罪。 園林品第一學處問答 問:賢友,明知有比丘的精舍而不告知就進入的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼不告知就進入精舍,就是因這件事而制定。 園林品第二學處問答 問:賢友,辱罵比丘的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離(現在的吠舍利)因六群比丘尼而制定。尊者,六群比丘尼辱罵尊者優波離,就是因這件事而制定。 園林品第三學處問答 問:賢友,因惱怒而辱罵僧團的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼因惱怒而辱罵僧團,就是因這件事而制定。 園林品第五學處問答 問:賢友,吝嗇施主家的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼吝嗇施主家,就是因這件事而制定。 園林品第六學處問答 問:賢友,在無比丘的住處安居的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼在無比丘的住處安居,就是因這件事而制定。 園林品第七學處問答 問:賢友,比丘尼雨安居結束后不在兩部僧團中的三事作自恣的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼雨安居結束后不向比丘僧團作自恣,就是因這件事而制定。 園林品第八學處問答 問:賢友,不去受教誡或共住的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在釋迦族(現在的尼泊爾境內)因六群比丘尼而制定。尊者,六群比丘尼不去受教誡,就是因這件事而制定。 園林品;

  1. navama sikkhāpucchā

Pucchā – uposathampi āvuso na pucchantiyā ovādampi na yācantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo uposathaṃ na pucchiṃsu, ovādampi na yāciṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Gabbhinīvagga, 1-2. paṭhama, dutiya sikkhāpucchā

Pucchā – gabbhiniṃ vā āvuso pāyantiṃ vā vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo gabbhiniṃ vuṭṭhāpesuṃ, pāyantiṃ vuṭṭhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Gabbhinīvagga, 3. tatiya sikkhāpucchā

Pucchā – dve vassāni āvuso chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kumārībhūtavagga, 9. navama sikkhāpucchā

Pucchā – purisasaṃsaṭṭhaṃ āvuso kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sekkhamānaṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Kumārībhūtavagga, 10. dasama sikkhāpucchā

Pucchā – mātāpitūhi vā āvuso sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Chattupāhanavagga, 1-2. paṭhama, dutiya sikkhāpucchā

Pucchā – chattupāhanaṃ āvuso dhārentiyā ca yānena yāyantiyā ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo chattupāhanaṃ dhāresuṃ, yānena yāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Chattupāhanavagga, 4. catuttha sikkhāpucchā

Pucchā – itthālaṅkāraṃ āvuso dhārentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo itthālaṅkāraṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhikkhu pana āvuso purisālaṅkāraṃ dhārento kiṃ nāma āpattiṃ āpajjeyya.

Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjeyya.

  1. Chattupāhanavagga,

我來為您直譯這段巴利文: 第九學處問答 問:賢友,既不問布薩也不請求教誡的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼既不問布薩也不請求教誡,就是因這件事而制定。 孕婦品第一、第二學處問答 問:賢友,為孕婦或哺乳婦授戒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼為孕婦授戒,為哺乳婦授戒,就是因這件事而制定。 孕婦品第三學處問答 問:賢友,為未在六法中學習兩年的式叉摩那授戒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼為未在六法中學習兩年的式叉摩那授戒,就是因這件事而制定。 童女品第九學處問答 問:賢友,為與男人親近、與男童親近、粗暴、住于憂愁的式叉摩那授戒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼為與男人親近、與男童親近、粗暴、住于憂愁的旃茶迦梨式叉摩那授戒,就是因這件事而制定。 童女品第十學處問答 問:賢友,為未經父母或丈夫允許的式叉摩那授戒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼為未經父母和丈夫允許的式叉摩那授戒,就是因這件事而制定。 傘履品第一、第二學處問答 問:賢友,持用傘履和乘坐車乘的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼持用傘履,乘坐車乘,就是因這件事而制定。 傘履品第四學處問答 問:賢友,佩戴女人裝飾品的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼佩戴女人裝飾品,就是因這件事而制定。 問:賢友,比丘佩戴男人裝飾品犯何罪? 答:尊者,犯突吉羅罪。 傘履品;

  1. pañcama sikkhāpucchā

Pucchā – gandhavaṇṇakena āvuso nahāyantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo gandhavaṇṇakena nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Chattupāhanavagga, 11. ekādasama sikkhāpucchā

Pucchā – bhikkhussa āvuso purato anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

  1. Chattupāhanavagga,

我來為您直譯這段巴利文: 第五學處問答 問:賢友,用香料和顏料沐浴的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼用香料和顏料沐浴,就是因這件事而制定。 傘履品第十一學處問答 問:賢友,在比丘面前不告知就坐下的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼在比丘面前不告知就坐下,就是因這件事而制定。 傘履品;

  1. dvādasama sikkhāpucchā

Pucchā – anokāsakataṃ āvuso bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sappiṃ vā āvuso telaṃ vā madhuṃ vā phāṇitaṃ vā macchaṃ vā maṃsaṃ vā khīraṃ vā dadhiṃ vā viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo sappimpi telampi madhumpi phāṇitampi macchampi maṃsampi khīrampi dadhimpi viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – ācāravipatti bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – catūhi bhante samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti, navācato nacittato, siyā kāyato ca vācato ca samuṭṭhāti, nacittato, siyā kāyato ca cittato ca samuṭṭhāti, navācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti, imehi bhante catūhi samuṭṭhānehi samuṭṭhāti.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu, ayaṃ bhante paṭipatti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma. Mahāvaggapāḷi

Saṃgāyanassa pucchā vissajjanā

Pucchā – ubhato vibhaṅgānantaraṃ āvuso porāṇakehi saṃgītikāramahātherehi kaṃ nāma pāvacanaṃ saṃgītaṃ.

Vissajjanā – ubhato vibhaṅgānantaraṃ bhante porāṇakehi saṃgītikāramahātherehi khandhakā saṃgītā.

Pucchā – te pana āvuso khandhakā vaggabhedena katividhā.

Vissajjanā – te pana bhante khandhakā duvidhā vaggabhedena mahāvaggo cūḷavaggoti.

Pucchā – mahāvagge āvuso kati khandhakā pariyāpannā.

Vissajjanā – mahāvagge bhante dasakhandhakā pariyāpannā, seyyathidaṃ, mahākhandhako uposathakkhandhako vassūpanāyikakkhandhako pavāraṇākkhandhako cammakkhandhako bhesajjakkhandhako kathinakkhandhako cīvarakkhandhako campeyyakkhandhako kosambakakkhandhakoti.

Pucchā – mahākhandhake āvuso bahū kathāyo, katamā tāsaṃ ādikathā.

Vissajjanā – mahākhandhake bhante bodhikathā ādi.

Mahākhandhaka

Mahābodhipucchā

Pucchā – tasmātiha āvuso tato paṭṭhāya taṃ pucchissāmi, bhagavā āvuso paṭhamābhisambuddhakāle kattha kīvacīraṃ kenākārena vihāsi.

Vissajjanā – bhagavā bhante paṭhamābhisambuddho bodhirukkhamūle sattāhaṃ ekapallaṅkena vihāsi vimuttisukhaṃ paṭisaṃvedī.

Pucchā – tadā āvuso bhagavā kīdisaṃ dhammaṃ manasikatvā kīdisaṃ udānaṃ udānesi.

我來為您直譯這段巴利文: 第十二學處問答 問:賢友,未經允許就向比丘提問的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼未經允許就向比丘提問,就是因這件事而制定。 問:賢友,乞求並食用酥油、油、蜜、糖漿、魚、肉、乳、酪的應悔過戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼乞求並食用酥油、油、蜜、糖漿、魚、肉、乳、酪,就是因這件事而制定。 問:賢友,四種犯戒中是哪種犯戒? 答:尊者,是行為犯戒。 問:賢友,六種犯戒因緣中由幾種因緣而起? 答:尊者,由四種因緣而起:或從身而起,非從語非從心;或從身和語而起,非從心;或從身和心而起,非從語;或從身、語、心而起。尊者,由這四種因緣而起。 問:賢友,什麼是犯戒? 答:尊者,不防護是犯戒。 問:賢友,什麼是持戒? 答:尊者,防護是持戒。 問:賢友,什麼是修行? 答:尊者,發誓終身乃至命終不做這樣的事,在學處中學習,這就是修行。 問:賢友,這是誰說的? 答:尊者,這是世尊、阿羅漢、正等正覺者說的。 問:賢友,是由誰傳來的? 答:尊者,是代代相傳傳來的。 請聽我說,尊者,僧團...我們來誦說。 大品 結集問答 問:賢友,在兩部分別之後,古代結集的大長老們結集了什麼教法? 答:尊者,在兩部分別之後,古代結集的大長老們結集了犍度。 問:賢友,這些犍度按品類分為幾種? 答:尊者,這些犍度按品類分為兩種:大品和小品。 問:賢友,大品中包含幾個犍度? 答:尊者,大品中包含十個犍度,即:大犍度、布薩犍度、雨安居犍度、自恣犍度、皮革犍度、藥犍度、迦絺那犍度、衣犍度、瞻波犍度、拘睒彌犍度。 問:賢友,在大犍度中有許多故事,其中哪個是第一個故事? 答:尊者,在大犍度中菩提故事是第一個。 大犍度 大菩提問答 問:賢友,那麼從那時起我要問你,世尊在最初證悟時在何處、住了多久、以何種方式而住? 答:尊者,世尊最初證悟時在菩提樹下以一跏趺坐住七日,感受解脫之樂。 問:賢友,那時世尊思惟什麼法,說了什麼感嘆語?

Vissajjanā – tadā bhante bhagavā rattiyā paṭhamaṃ yāmaṃ rattiyā majjhimaṃ yāmaṃ rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ paṭilomaṃ manasikatvā tīṇi udānāni udānesi.

Ajapāla

Pucchā – tassa āvuso sattāhassa accayena bhagavā kattha vihāsi.

Vissajjanā – tassa bhante sattāhassa accayena bhagavā ajapāla nigrodhamūle vihāsi, sattāhaṃ ekapallaṅkena vihāsi vimuttisukhaṃ paṭisaṃvedī.

Mucalindā

Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.

Vissajjanā – tassa bhante sattāhassa accayena bhagavā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi.

Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.

Vissajjanā – tassapi bhante sattāhassa accayena bhagavā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhaṃ paṭisaṃvedī.

Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.

Vissajjanā – tassa bhante sattāhassa accayena bhagavā punadeva ajapālanigrodhamūle vihāsi.

Pucchā – tasmiṃ pana āvuso ajapālanigrodhe viharantassa bhagavato kathaṃ cetaso parivitakko udapādi.

Vissajjanā – tasmiṃ pana bhante ajapālanigrodhe viharantassa bhagavato rahogatassa paṭisallīnassa dhammagambhīratāpaṭisaṃyutto cetaso parivitakko udapādi.

Adhigato kho myāyaṃ dhammo gambhīro duddaso aranubodho santo paṇīto atakkāvacarā nipuṇo paṇḍitavedanīyo.

Ālayarāmākho panāyaṃ pajā ālayaratā ālayasammuditā,

Sahampati brahmā

Pucchā – kathaṃ āvuso tadā dhammadesanāya brahmayācanā ca bhagavato paṭiññāca ahosi.

Vissajjanā – desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāroti iti bhante brahmuno dhammadesanāya yācanā ahosi,

『『Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ nabhāsiṃ,

Dhammaṃ paṇītaṃ manujesu brahme』』ti.

Evaṃ kho bhante bhagavato dhammadesanāya paṭiññā ca ahosi.

Nassati vata loko…

Desetu bhante bhagavā dhammaṃ…

Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ.

Pucchā – evaṃ kho āvuso bhagavā dhammadesanāya paṭiññaṃ katvā paṭhamaṃ dhammaṃ desento kattha kīdisaṃ dhammaṃ kassa desesi.

Vissajjanā – bārāṇasiyaṃ bhante isipatane migadāye pañcavaggiya bhikkhupamukhānaṃ brahmagaṇānaṃ dhammacakkapavattanasuttaṃ desesi.

Pucchā – tasmiṃ kho pana āvuso dhammacakkapavattanasutte desiyamāne manussaloke kassa dhammābhisamayo ahosi.

Vissajjanā – āyasmato bhante koṇḍaññassa dhammābhisamayo ahosi.

Pucchā – kathaṃ nu kho āvuso imasmiṃ buddhasāsane paṭhamaṃ pabbajjā ca upasampadā ca ahosi.

Vissajjanā – imasmiṃ bhante buddhasāsane paṭhamaṃ ehibhikkhupasampadā ahosi.

Labheyyāhaṃ bhante bhagavato santike pabbajaṃ, labheyyaṃ upasampadaṃ.

Ehi bhikkhu svākhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāya.

Pucchā – itaresaṃ pana āvuso catunnaṃ pañcavaggiyānaṃ kadā dhammābhisamayo ahosi.

我來為您直譯這段巴利文: 答:尊者,那時世尊在夜晚的初夜、中夜、后夜思惟緣起法的順序和逆序,說了三個感嘆語。 阿阇波羅 問:賢友,那七日過後世尊住在何處? 答:尊者,那七日過後世尊住在阿阇波羅榕樹下,以一跏趺坐住七日,感受解脫之樂。 目真鄰陀 問:賢友,那七日過後世尊又住在何處? 答:尊者,那七日過後世尊在目真鄰陀樹下以一跏趺坐住七日。 問:賢友,那七日過後世尊又住在何處? 答:尊者,那七日過後世尊在王樹下以一跏趺坐住七日,感受解脫之樂。 問:賢友,那七日過後世尊又住在何處? 答:尊者,那七日過後世尊又回到阿阇波羅榕樹下住。 問:賢友,當世尊住在阿阇波羅榕樹下時,心中生起什麼思惟? 答:尊者,當世尊住在阿阇波羅榕樹下獨處靜思時,心中生起與法的深奧性相關的思惟: "我所證得的此法,甚深、難見、難悟、寂靜、殊勝、超越尋思、微妙、智者所能知曉。 然而此眾生樂著所依、歡喜所依、喜悅所依。" 娑婆世界主梵天 問:賢友,那時梵天如何請法以及世尊如何應允? 答:尊者,梵天如是請法:"愿世尊說法,愿善逝說法,有眾生塵垢輕微,因不聞法而退失,他們將能知法。"尊者,世尊如是應允: "為他們打開不死之門, 讓有耳者生起信心; 梵天啊,我因見到擾害, 不說此殊勝之法給人類。" 問:賢友,世尊如是應允說法后,最初說法是在何處、對誰說什麼法? 答:尊者,在波羅奈(現在的瓦拉納西)仙人落處的鹿野苑,對以五比丘為首的梵天眾說《轉法輪經》。 問:賢友,當說《轉法輪經》時,人間誰證悟法? 答:尊者,具壽憍陳如證悟法。 問:賢友,在此佛教中最初的出家和具足戒是如何? 答:尊者,在此佛教中最初是"善來比丘"具足戒: "尊者,愿我在世尊座前出家,愿我受具足戒。" "來吧,比丘!法已善說,為究竟苦邊而行梵行。" 問:賢友,其餘四位五比丘什麼時候證悟法?

Vissajjanā – pāṭipade bhante divase āyasmato vappassa, dutiye bhante divase āyasmato bhaddiyassa, tatiye bhante divase āyasmato mahānāmassa, catutthe bhante divase āyasmato assajissa dhammābhisamayo ahosi.

Pucchā – sabbesampi āvuso tesaṃ pañcavaggiyānaṃ bhikkhūnaṃ kadā arahattapatti hoti.

Vissajjanā – sabbesampi bhante tesaṃ pañcavaggiyānaṃ bhikkhūnaṃ pakkhassa pañcamiyaṃ anattalakkhaṇasutte desiyamāne arahattapatti hoti.

Pucchā – kadā āvuso bhagavatā bhikkhū tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitā.

Vissajjanā – yasappamukhānaṃ bhante catupaññāsa sahāyakānaṃ pabbajitakāle bhagavatā bhikkhū tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitā.

Saraṇagamana

Pucchā – kadā āvuso bhagavatā tīhi saraṇagamanehi pabbajjūpa sampadā anuññāto ahosi.

Vissajjanā – yasappamukhānaṃ bhante catupaññāsāya gihi sahāyakānaṃ pabbajitvā tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitakāle bhagavatā tīhi saraṇagamanehi pabbajjā ca upasampadā ca anuññātā.

Anujānāmi bhikkhave tumheva dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādetha.

Pucchā – bhagavatā āvuso bhikkhūnaṃ ārāmo paṭiggaṇhituṃ kattha kismiṃ vatthusmiṃ anuññāto.

Vissajjanā – bhagavatā bhante bhikkhūnaṃ ārāmaṃ paṭiggaṇhituṃ rājagahe anuññāto, rājā bhante māgadho seniyo bimbisāro buddhappamukhassa bhikkhusaṅghassa veḷuvanaṃ uyyānaṃ adāsi, tasmiṃ bhante vatthusmiṃ anuññāto.

Etāhaṃ bhante veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa dammi –

Anujānāmi bhikkhave ārāmaṃ.

Pucchā – kathañca āvuso dvinnaṃ aggasāvakānaṃ pabbajjūpasampadā ahosi.

Vissajjanā – dvinnaṃ bhante aggasāvakānaṃ ehi bhikkhupasampadā ahosi.

Vippasannāni kho te āvuso indriyāni.

Kaṃsi tvaṃ āvuso uddissa pabbajito.

Ko vā te satthā.

Kassa vā tvaṃ dhammaṃ rocesi.

Atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito.

Kiṃ vādī panāyasmato satthā kimakkhāyī.

Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato;

Āha tesañca yo nirodho, evaṃ vādī mahāsamaṇo.

Alaṃ āvuso mā agamittha.

Ete bhikkhave dve sahāyakā āgacchanti kolito upatisso ca etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugaṃ.

Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ.

Etha bhikkhavo svākhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāya.

Pucchā – upajjhāyo āvuso gaṇhituṃ bhagavatā kattha anuññāto, kaṃ ārabbha kismiṃ vatthusmiṃ anuññāto.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññāto, sambahulā bhante bhikkhū anupajjhāyakā anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anokappasampannā piṇḍāya cariṃsu, tasmiṃ bhante vatthusmiṃ anuññāto.

Pucchā – upajjhāyamhi āvuso na sammāvattantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule saddhivihārike ārabbha paññattaṃ, sambahulā bhante saddhivihārikā upajjhāyamhi na sammāvattiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kadā āvuso bhagavatā tīhi saraṇagamanehi upasampadaṃ paṭikkhipitvā ñāticatutthena kammena upasampadā anuññātā.

我來直譯這段巴利文: 解答 - 尊者,在月初第一天,尊者瓦帕證悟法;第二天,尊者跋提耶證悟法;第三天,尊者摩訶男證悟法;第四天,尊者阿說示證悟法。 問 - 朋友,這五位比丘全部什麼時候證得阿羅漢果? 解答 - 尊者,這五位比丘在半月第五天聽聞無我相經時全部證得阿羅漢果。 問 - 朋友,世尊何時派遣比丘四處遊行弘法? 解答 - 尊者,在耶舍和他的五十四位同伴出家時,世尊派遣比丘四處遊行弘法。 皈依 問 - 朋友,世尊何時允許以三皈依進行出家受具足戒? 解答 - 尊者,在耶舍和他的五十四位在家同伴出家並被派遣四處遊行弘法時,世尊允許以三皈依進行出家和受具足戒。"比丘們,我現在允許你們在各個方向、各個地區為人授予出家和具足戒。" 問 - 朋友,世尊在何處、何事、何因緣下允許比丘接受精舍? 解答 - 尊者,世尊在王舍城(現印度比哈爾邦首府巴特那附近)允許比丘接受精舍。摩揭陀國王頻毗娑羅將竹林園施予以佛陀為首的比丘僧團,尊者,在此因緣下獲得允許。"尊者,我將這竹林園施予以佛陀為首的比丘僧團。""比丘們,我允許接受精舍。" 問 - 朋友,兩大上首弟子是如何出家受具足戒的? 解答 - 尊者,兩大上首弟子是以"善來比丘"的方式受具足戒的。"朋友,你的諸根清凈。你依止誰出家?誰是你的導師?你喜歡誰的法?" "朋友,有一位大沙門,釋迦族人,從釋迦族出家。""尊者的導師說什麼、宣說什麼?""諸法因緣生,如來說其因;諸法因緣滅,大沙門如是說。""夠了朋友,不用去了。""比丘們,這兩位朋友正在到來,拘利陀和優波提舍,他們將成為我的上首弟子,最上最勝之雙。""尊者,愿我們在世尊跟前得以出家,得以受具足戒。""善來比丘,法已善說,為究竟苦邊際而行梵行。" 問 - 朋友,世尊在何處、何事、何因緣下允許請依止師? 解答 - 尊者,在王舍城因眾多比丘之事而獲得允許。尊者,眾多比丘無依止師、無阿阇黎、無人教導、無人指導,衣著不整、威儀不具,以此因緣乞食行化,在此因緣下獲得允許。 問 - 朋友,對依止師不恭敬者犯突吉羅,這戒在何處制定,因誰、何事而制定? 解答 - 尊者,在王舍城因眾多依止弟子而制定。尊者,眾多依止弟子對依止師不恭敬,因此因緣而制定。 問 - 朋友,世尊何時廢除三皈依受具足戒,改允許以親屬為第四之羯磨受具足戒?

Vissajjanā – rādhabrāhmaṇassa bhante pabbajitakāle bhagavatā tīhi saraṇagamanehi upasampadaṃ paṭikkhipitvā ñātticatutthena kammena upasampadā anuññātā.

Konu kho bhikkhave tassa brāhmaṇassa adhikāraṃ sarati.

Ahaṃ kho bhante tassa brāhmaṇassa adhikāraṃ sarāmi.

Sādhu sādhu sāriputta, kataññuno hi sāriputta sappurisā katavedino.

Kathāhaṃ bhante taṃ brāhmaṇaṃ upasampādemi.

Yāsā bhikkhave mayā tīhi saraṇagamanehi upasampadāanuññātā, taṃ ajjatagge paṭikkhipāmi.

Anujānāmi bhikkhave ñātticatutthena kammena upasampādetuṃ.

Pucchā – ayācitakaṃ āvuso upasampadāpekkhaṃ upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu upasampannasamanantaraṃ anācāraṃ acari, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – catunnaṃ āvuso nissayānaṃ ācikkhaṇā bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha anuññātā, aññataro bhante bhikkhu udarassa kāraṇā pabbaji, tasmiṃ bhante vatthusmiṃ anuññātā.

Ehi dāni āvuso piṇḍāya carissāma.

Kathañhi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissati.

Pucchā – ūnadasavassena āvuso upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ upasenaṃ vaṅgantaputtaṃ ārabbha paññattaṃ, āyasmā bhante upaseno vaṅgantaputto ekavasso saddhivihārikaṃ upasampādesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bālena āvuso abyattena upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū 『『dasavassamhā dasavassamhā』』ti bālā abyattā upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ācariyo āvuso gaṇhituṃ bhagavatā kattha anuññāto, kaṃ ārabbha kismiṃ vatthusmiṃ anuññāto.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññāto, sambahulā bhante bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālaṅkatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya cariṃsu, tasmiṃ bhante vatthusmiṃ anuññāto.

Pucchā – pañcahi āvuso ābādhehi phuṭṭhaṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū pañcahi ābādhehi phuṭṭhaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Sādhu bhante ayyā pañcahi ābādhehi phuṭṭhaṃ na pabbājeyyuṃ…

Pucchā – rājabhaṭaṃ āvuso pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rājabhaṭe pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來直譯這段巴利文: 解答 - 尊者,在婆羅門羅陀出家時,世尊廢除三皈依受具足戒,改允許以羯磨白四受具足戒。 "比丘們,誰記得這位婆羅門的功德?" "尊者,我記得這位婆羅門的功德。" "善哉,善哉,舍利弗,因為舍利弗,善人都知恩報恩。" "尊者,我應如何讓這位婆羅門受具足戒?" "比丘們,我先前允許的三皈依受具足戒,從今日起廢除。" "比丘們,我允許以羯磨白四受具足戒。" 問 - 朋友,世尊在何處制定對未經請求者授具足戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城(現印度比哈爾邦首府巴特那附近)因某比丘而制定。尊者,某比丘受具足戒后立即行為不端,因此因緣而制定。 問 - 朋友,世尊在何處允許宣說四依,因誰、何事而允許? 解答 - 尊者,在王舍城因某比丘而允許。尊者,某比丘爲了果腹而出家,因此因緣而允許。 "朋友,現在我們去乞食吧。" "比丘怎能在如此善說的法律中爲了果腹而出家?" 問 - 朋友,世尊在何處制定未滿十歲授具足戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城因尊者優波斯那·婆耆子而制定。尊者,優波斯那·婆耆子出家一年就為依止者授具足戒,因此因緣而制定。 問 - 朋友,世尊在何處制定愚鈍無知者授具足戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城因眾多比丘而制定。尊者,眾多比丘自稱"我們已滿十歲"而愚鈍無知地授具足戒,因此因緣而制定。 問 - 朋友,世尊在何處允許請阿阇黎,因誰、何事而允許? 解答 - 尊者,在王舍城因眾多比丘而允許。尊者,眾多比丘因依止師離去、還俗、去世或改投他派,無阿阇黎教導指導,衣著不整威儀不具而乞食行化,因此因緣而允許。 問 - 朋友,世尊在何處制定為染五種病者授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城因眾多比丘而制定。尊者,眾多比丘為染五種病者授戒,因此因緣而制定。 "尊者,善哉,愿尊者們不要為染五種病者授戒..." 問 - 朋友,世尊在何處制定為王臣授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城因眾多比丘而制定。尊者,眾多比丘為王臣授戒,因此因緣而制定。

Pucchā – dhajabandhaṃ āvuso coraṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagaheyeva bhante aṅgulimālaṃ coraṃ ārabbha paññattaṃ, aṅgulimālo bhante coro bhikkhūsu pabbajito hoti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kārabhedakaṃ āvuso coraṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū kārabhedakacoraṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – iṇāyikaṃ āvuso pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū iṇāyikaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dāsaṃ āvuso pabbajentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū dāsaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhaṇḍukammāya āvuso apalokanaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagaheyeva bhante aññataraṃ kammārabhaṇḍuputtaṃ ārabbha anuññātaṃ aññataro bhante kammārabhaṇḍuputto mātāpitūhi saddhiṃ bhaṇḍitvā bhikkhūsu pabbajito hoti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – ūnavīsativassassa āvuso puggalassa upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paṭikkhittā, sambahulā bhante bhikkhū ūnavīsativassaṃ puggalaṃ upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paṭikkhittā.

Na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo, youpasampādeyya, yathādhammo kāretabbo.

Pucchā – mātāpitūhi āvuso ananuññātaṃ puttaṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sakkesu bhante paññattaṃ, rājā bhante suddhodano bhagavantaṃ upasaṅkamitvā varaṃ yāci, sādhu bhante ayyāananuññātaṃ mātāpitūhi puttaṃ pabbājeyyunti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya, āpattidukkaṭassa.

Pucchā – theyyasaṃvāsakassa āvuso upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ purāṇakulaputtaṃ ārabbha paṭikkhittā, aññataro bhante purāṇakulaputto khīṇa kolañño sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvasi, bhante vatthusmiṃ paṭikkhittā.

Pucchā – tiracchānagatassa āvuso upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ nāgaṃ ārabbha paṭikkhittā, aññataro bhante nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci, taṃ bhikkhū pabbājesuṃ upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paṭikkhittā.

我來直譯這段巴利文: 問 - 朋友,世尊在何處制定為懸掛標幟的盜賊授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,就在王舍城(現印度比哈爾邦首府巴特那附近)因盜賊指鬘而制定。尊者,盜賊指鬘在比丘中出家,因此因緣而制定。 問 - 朋友,世尊在何處制定為破獄盜賊授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,就在王舍城因眾多比丘而制定。尊者,眾多比丘為破獄盜賊授戒,因此因緣而制定。 問 - 朋友,世尊在何處制定為負債者授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,就在王舍城因眾多比丘而制定。尊者,眾多比丘為負債者授戒,因此因緣而制定。 問 - 朋友,世尊在何處制定為奴隸授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,就在王舍城因眾多比丘而制定。尊者,眾多比丘為奴隸授戒,因此因緣而制定。 問 - 朋友,世尊在何處允許剃度前先詢問大眾,因誰、何事而允許? 解答 - 尊者,就在王舍城因某鐵匠的光頭兒子而允許。尊者,某鐵匠的光頭兒子與父母爭吵后在比丘中出家,因此因緣而允許。 問 - 朋友,世尊在何處禁止未滿二十歲者受具足戒,因誰、何事而禁止? 解答 - 尊者,在王舍城因眾多比丘而禁止。尊者,眾多比丘為未滿二十歲者授具足戒,因此因緣而禁止。 "比丘們,不應明知為未滿二十歲者授具足戒,若授戒者應如法處置。" 問 - 朋友,世尊在何處制定為未經父母允許的兒子授戒犯突吉羅,因何事而制定? 解答 - 尊者,在釋迦族(現尼泊爾藍毗尼附近)制定。尊者,凈飯王來到世尊處請求恩典:"尊者,善哉,愿尊者們不要為未經父母允許的兒子授戒。"因此因緣而制定。 "比丘們,不應為未經父母允許的兒子授戒,若授戒者犯突吉羅。" 問 - 朋友,世尊在何處禁止竊取僧衣者受具足戒,因誰、何事而禁止? 解答 - 尊者,在舍衛城(現印度北方邦斯拉瓦斯提)因某舊家子而禁止。尊者,某貧困的舊家子自備缽衣,剃除鬚髮,披上袈裟,到精舍與比丘們共住,因此因緣而禁止。 問 - 朋友,世尊在何處禁止畜生受具足戒,因誰、何事而禁止? 解答 - 尊者,在舍衛城因某龍而禁止。尊者,某龍變作青年形貌來到比丘處請求出家,比丘們為他授予出家和具足戒,因此因緣而禁止。

Pucchā – mātughātakassa ca āvuso pitughātakassa ca upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.

Vissajjanā – sāvatthiyaṃyeva bhante aññataraṃ māṇavakaṃ ārabbha paṭikkhittā, aññataro ca bhante māṇavako aññataro ca māṇavako mātaraṃ jīvitā voropesi pitaraṃ jīvitā voropesi, tasmiṃ bhante vatthusmiṃ paṭikkhittā.

Mātughātako bhikkhave anupasampanno naupasampādetabbo, upasampanno nāsetabbo, pitughātako bhikkhave anupasampanno naupasampādetabbo, upasampanno nāsetabbo.

Pucchā – apattacīvarakaṃ vā āvuso yācitapattacīvarakaṃ vā upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū apattacīvarakaṃ upasampādesuṃ, yācitakena pattacīvarena upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – upasampadaṃ pucchissaṃ, sanidānaṃ sauddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – upasampadaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

我來直譯這段巴利文: 問 - 朋友,世尊在何處禁止殺母者和殺父者受具足戒,因誰、何事而禁止? 解答 - 尊者,就在舍衛城(現印度北方邦斯拉瓦斯提)因某青年而禁止。尊者,一個青年殺害了母親,另一個青年殺害了父親,因此因緣而禁止。 "比丘們,殺母者未受具足戒者不應授予具足戒,已受具足戒者應驅擯;比丘們,殺父者未受具足戒者不應授予具足戒,已受具足戒者應驅擯。" 問 - 朋友,世尊在何處制定為無缽衣者或借用缽衣者授具足戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在舍衛城因眾多比丘而制定。尊者,眾多比丘為無缽衣者授具足戒,為借用缽衣者授具足戒,因此因緣而制定。 問 - 關於具足戒,我將詢問其緣起和目的。朋友,在最重要的條款中有幾種罪? 解答 - 關於具足戒,我將解答其緣起和解釋。尊者,在最重要的條款中有兩種罪。

  1. Uposathakkhandhaka

Pucchā – cātuddase ca āvuso pannarase ca pakkhassa ca aṭṭhamiyā sannipatitvā dhammaṃ bhāsituṃ bhagavatā kattha anuññātaṃ, kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātā, sambahulā bhante bhikkhū cātuddesa pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdiṃsu, tasmiṃ bhante vatthusmiṃ anuññātā.

Anujānāmi bhikkhave cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatituṃ.

Nanu nāma sannipatitehi dhammo bhāsitabbo.

Pucchā – kadā āvuso bhikkhūnaṃ pātimokkhuddeso bhagavatā anuññāto.

Vissajjanā – yadā bhante bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『『yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma』』nti tadā bhante bhagavatā bhikkhūnaṃ pātimokkhuddeso anuññāto.

Pucchā – sīmaṃ āvuso sammanituṃ bhagavatā kattha anuññātaṃ, kismiñca vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante anuññātaṃ, rājagahe bhante bhagavati viharati bhikkhūnaṃ etadahosi 『『bhagavatā paññattaṃ ettāvatā sāmaggī, yāvatā ekāvāsoti kittāvatānukho ekāvāso hotī』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kati āvuso uposathā divasavasena ca kārakapuggalavasena ca kātabbākāravasena ca.

Vissajjanā – divasavasena bhante tayo uposathā, puggalavasena ca bhante tayo uposathā, kātabbākāravasena ca bhante tayo uposathā.

Pucchā – kati āvuso uposathakammāni tesu ca kīdisaṃ uposathakammaṃ bhagavatā anuññātaṃ, kīdisaṃ ananuññātaṃ.

Vissajjanā – cattārimāni bhante uposathakammāni, adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ, dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakammaṃ. Tatra bhante yadidaṃ adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ dhammena vaggaṃ uposathakammaṃ, evarūpaṃ bhante uposathakammaṃ ananuññātaṃ, tatra bhante yadidaṃ dhammena samaggaṃ uposathakammaṃ, evarūpaṃ bhante uposathakammaṃ anuññātaṃ.

Pucchā – uposathaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – uposathaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

我來為您翻譯這段巴利文布薩篇章: 2. 布薩犍度 問:賢友,世尊在何處許可比丘們在每月十四日、十五日和初八日聚集說法?是基於什麼因緣而許可的? 答:尊者,這是在王舍城(現今印度比哈爾邦首府巴特那附近)針對眾多比丘而許可的。尊者,當時眾多比丘在十四日、十五日和初八日聚集后默然而坐,正是基於這個因緣而許可的。 "諸比丘,我允許你們在十四日、十五日和初八日聚集。" "既然聚集了,就應當說法。" 問:賢友,世尊何時允許比丘們誦說波羅提木叉? 答:尊者,當世尊獨處靜坐時,心中生起這樣的想法:"我應當允許比丘們將我為他們制定的學處作為波羅提木叉誦說,這將成為他們的布薩羯磨",尊者,就是在那時世尊允許比丘們誦說波羅提木叉。 問:賢友,世尊在何處允許結界?是基於什麼因緣而允許的? 答:尊者,是在王舍城允許的。尊者,當世尊住在王舍城時,比丘們有這樣的想法:"世尊規定要和合到什麼程度才算是一住處?究竟多大範圍才算是一住處?"正是基於這個因緣而允許的。 問:賢友,就日期、作法者和行持方式而言,布薩有幾種? 答:尊者,就日期而言有三種布薩,就作法者而言也有三種布薩,就行持方式而言也有三種布薩。 問:賢友,布薩羯磨有幾種?在這些布薩羯磨中,世尊允許哪種,不允許哪種? 答:尊者,布薩羯磨有四種:非法別眾布薩羯磨、非法和合布薩羯磨、如法別眾布薩羯磨、如法和合布薩羯磨。尊者,其中非法別眾布薩羯磨、非法和合布薩羯磨和如法別眾布薩羯磨這樣的布薩羯磨是不被允許的,尊者,只有如法和合布薩羯磨這樣的布薩羯磨是被允許的。 問:我將詢問關於布薩的問題,包括其因緣和說明。賢友,在最重要的條文中有幾種罪? 答:我將回答關於布薩的問題,包括其因緣和說明。尊者,在最重要的條文中有三種罪。

  1. Vassupanāyikakkhandhaka

Pucchā – vassūpanāyikaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahulā bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū hemantampi gimhampi vassampi cārikaṃ cariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – katipanāvuso vassūpanāyikā bhagavatā anuññātā.

Vissajjanā – dvemā bhante vassūpanāyikā bhagavatā anuññātā purimikā pacchimikā, aparajjugatāya bhante āsaḷhiyā purimikā upagantabbā, māsagatāya bhante āsaḷhiyā pacchimikā upagantabbā, imā kho bhante dve vassūpanāyikā bhagavatā anuññātā.

Pucchā – vassaṃ āvuso upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikaṃ pakkamantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vassaṃ upagantvā antarā vassaṃ cārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sattāha karaṇīyena āvuso pahite gantuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū udenena upāsakena pahite na gacchiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – sattāhakaraṇīyena āvuso sattannaṃ apahitepi gantuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññatarassa bhikkhuno mātugilāna vatthusmiṃ anuññātaṃ.

Anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena apahitepi gantuṃ, pageva pahite.

Pucchā – kismiṃci āvuso antarāye sati antovassaṃ pakkamituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū kosalesu janapadesu vassaṃ upagacchiṃsu, te vassūpagatā vāḷehi ubbāḷhā ahesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – rukkha susire vā āvuso rukkhaviṭabhiyā vā ajjhokāse vā vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rukkhasusirepi rukkhaviṭabhiyāpi ajjhokāsepi vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – asenāsanikena āvuso vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – tasmiṃyeva bhante sāvatthiyaṃ sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū asenāsanikā vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – chavakuṭikāya vā āvuso chatte vā cāṭiyā vā vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū chavakuṭikāyapi chattepi cāṭiyāpi vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來為您翻譯這段巴利文雨安居篇章: 3. 雨安居犍度 問:賢友,世尊在何處制定雨安居?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城(現今印度比哈爾邦首府巴特那附近)針對眾多比丘而制定的。尊者,眾多比丘在寒季、熱季和雨季都在遊行,正是基於這個因緣而制定的。 問:賢友,世尊允許幾種雨安居? 答:尊者,世尊允許兩種雨安居:前安居和后安居。尊者,前安居應在阿沙荼月次日入安居,尊者,后安居應在阿沙荼月滿月后入安居。尊者,這就是世尊所允許的兩種雨安居。 問:賢友,入雨安居后,無論是前三月還是后三月,未住滿就離開遊行的突吉羅罪是在何處制定的?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城針對六群比丘而制定的。尊者,六群比丘入雨安居后在雨安居期間中途離開遊行,正是基於這個因緣而制定的。 問:賢友,世尊在何處允許應七日之事而去?是針對誰、基於什麼因緣而允許的? 答:尊者,是在舍衛城(現今印度北方邦沙赫特馬赫特)針對眾多比丘而允許的。尊者,優陀那優婆塞派人請比丘們去,但他們沒有去,正是基於這個因緣而允許的。 問:賢友,世尊在何處允許七人中即使沒有人請也可以去辦七日之事?是針對誰、基於什麼因緣而允許的? 答:尊者,是在舍衛城因某比丘的母親生病的緣故而允許的。 "諸比丘,我允許七人中即使沒有人請也可以去辦七日之事,更何況有人請。" 問:賢友,世尊在何處允許在遇到某種危險時可以在雨安居期間離開?是針對誰、基於什麼因緣而允許的? 答:尊者,是在舍衛城針對眾多比丘而允許的。尊者,眾多比丘在憍薩羅國入雨安居,他們入安居后受到野獸騷擾,正是基於這個因緣而允許的。 問:賢友,在樹洞中、樹枝上或露天入雨安居的突吉羅罪是在何處制定的?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城針對眾多比丘而制定的。尊者,眾多比丘在樹洞中、樹枝上和露天入雨安居,正是基於這個因緣而制定的。 問:賢友,無住處而入雨安居的突吉羅罪是在何處制定的?是針對誰、基於什麼因緣而制定的? 答:尊者,就是在那舍衛城針對眾多比丘而制定的。尊者,眾多比丘無住處而入雨安居,正是基於這個因緣而制定的。 問:賢友,在屍體小屋中、傘下或陶罐中入雨安居的突吉羅罪是在何處制定的?是針對誰、基於什麼因緣而制定的? 答:尊者,就是在舍衛城針對眾多比丘而制定的。尊者,眾多比丘在屍體小屋中、傘下和陶罐中入雨安居,正是基於這個因緣而制定的。

Pucchā – paṭissavaṃ āvuso visaṃ vādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto rañño pasenadissa kosalassa vassaṃ vāsaṃ paṭissuṇitvā visaṃvādesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – vassūpanāyikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – vassūpanāyikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

  1. Pavāraṇākkhandhaka

Pucchā – vassaṃ vuṭṭhānaṃ āvuso bhikkhūnaṃ tīhi ṭhānehi pavārituṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū sandiṭṭhā sambhattā antovassaṃ neva ālapiṃsu na sallapiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Anujānāmi bhikkhave vassaṃ vuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ, diṭṭheva vā sutena vā parisaṅkāya vā.

Pucchā – kati āvuso pavāraṇā divasavasena ca puggalavasena ca kātabbākāravasena ca.

Vissajjanā – divasavasena bhante tisso pavāraṇā, tathā puggalavasena kātabbākāravasenaca.

Pucchā – katīnaṃ āvuso saṅghe pavāretuṃ bhagavatā anuññātaṃ, katīnaṃ panāvuso aññamaññaṃ pavāretuṃ bhagavatā anuññātaṃ.

Vissajjanā – pañcannaṃ bhante bhikkhūnaṃ saṅghe pavāretuṃ bhagavatā anuññātaṃ, catunnaṃ vā bhante tiṇṇaṃ vā dvinnaṃ vā aññamaññaṃ pavāretuṃ anuññātaṃ.

Pucchā – ekena panāvuso vassaṃvuṭṭhena bhikkhunā kathaṃ paṭipajjitabbanti bhagavatā anuññātaṃ.

Vissajjanā – ekena pana bhante bhikkhunā 『『ajja me pavāraṇā』』ti adhiṭṭhātabbanti bhagavatā anuññātaṃ.

Pucchā – pavāraṇaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – pavāraṇaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

我來為您翻譯這段巴利文: 問:賢友,世尊在何處制定對違背承諾者的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城(現今印度北方邦沙赫特馬赫特)針對優波難陀釋迦子尊者而制定的。尊者,優波難陀釋迦子答應了憍薩羅國波斯匿王的雨安居邀請后卻違背了承諾,正是基於這個因緣而制定的。 問:我將詢問關於雨安居的問題,包括其因緣和說明。賢友,在最重要的條文中有幾種罪? 答:我將回答關於雨安居的問題,包括其因緣和說明。尊者,在最重要的條文中有一種罪。 4. 自恣犍度 問:賢友,世尊在何處制定安居后的比丘以三事自恣?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城針對眾多比丘而允許的。尊者,眾多相識、親密的比丘在雨安居期間既不交談也不說話,正是基於這個因緣而允許的。 "諸比丘,我允許安居后的比丘以三事自恣:以所見、所聞或所疑。" 問:賢友,就日期、作法者和行持方式而言,自恣有幾種? 答:尊者,就日期而言有三種自恣,就作法者和行持方式而言也都是三種。 問:賢友,世尊允許幾人在僧團中自恣?賢友,又允許幾人互相自恣? 答:尊者,世尊允許五位比丘在僧團中自恣,尊者,允許四人、三人或兩人互相自恣。 問:賢友,世尊允許一位度過雨安居的比丘應如何做? 答:尊者,世尊允許一位比丘應決意:"今天是我的自恣日。" 問:我將詢問關於自恣的問題,包括其因緣和說明。賢友,在最重要的條文中有幾種罪? 答:我將回答關於自恣的問題,包括其因緣和說明。尊者,在最重要的條文中有三種罪。

  1. Cammakkhandhaka

Soṇamathera vatthu

Pucchā – upāhanaṃ āvuso bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ soṇaṃ ārabbha anuññātaṃ, āyasmato bhante soṇassa accāraddhavīriyassa caṅkamato pādā bhijjiṃsu, caṅkamo lohitena phuṭo ahosi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – sabbanīlikā vā āvuso sabbapītikā vā sabbalohitikā vā sabbamañjiṭṭhikā vā sabbakaṇhā vā sabbamahāraṅgarattā vā sabbamahānāmarattā vā upāhanāyo dhārentassa dukkaṭaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sabbanīlikāyo upāhanāyo dhāresuṃ, sabbapītikāyo sabbalohitikāyo sabbamañjiṭṭhikāyo sabbakaṇhāyo sabbamahāraṅgarattā sabbamahānāmarattāyopi upāhanāyo dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – khallakabandhā vā āvuso puṭabandhā vā pāliguṇṭhimā vā tūlapuṇṇikā vā tittirapattikā vā meṇḍavisāṇavaddhikā vā ajavisāṇavaddhikā vā vicchikāḷikā vā morapiñcha parisibbikā vā citrā vā upāhanāyo dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū khallakabandhā upāhanāyopi dhāresuṃ, puṭabandhā upāhanāyopi dhāresuṃ, pāliguṇṭhimā upāhanāyopi dhāresuṃ, tūlapuṇṇikā upāhanāyopi dhāresuṃ, tittirapattikā upāhanāyopi dhāresuṃ, meṇḍavisāṇavaddhikā upāhanāyopi dhāresuṃ, ajavisāṇavaddhikā upāhanāyopi dhāresuṃ, vicchikāḷikā upāhanāyopi dhāresuṃ, morapiñcha parisibbitā upāhanāyo dhāresuṃ, citrā upāhanāyopi dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kaṭṭhapādukāyo āvuso dhārentassa dukkaṭaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggīyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – yānena āvuso yāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū yānena yāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gilānassa āvuso yānaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ gilānaṃ bhikkhuṃ ārabbha anuññātaṃ, aññataro bhante bhikkhu kosalesu janapade sāvatthiṃ gacchanto bhagavantaṃ dassanāya antarāmagge gilāno kukkuccāyanto yānaṃ nābhiruhi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – uccāsayanamahāsayanāni āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū uccāsayanamahāsayanāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來為您翻譯這段巴利文皮革篇章: 5. 皮革犍度 尊者蘇那事緣 問:賢友,世尊在何處允許穿鞋?是針對誰、基於什麼因緣而允許的? 答:尊者,是在王舍城(現今印度比哈爾邦首府巴特那附近)針對尊者蘇那而允許的。尊者,因為尊者蘇那精進過度經行時,雙足破損,經行處沾滿鮮血,正是基於這個因緣而允許的。 問:賢友,世尊在何處制定穿全藍色、全黃色、全紅色、全深紅色、全黑色、全大赤色、全大紅色鞋的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城針對六群比丘而制定的。尊者,六群比丘穿全藍色鞋,也穿全黃色、全紅色、全深紅色、全黑色、全大赤色、全大紅色的鞋,正是基於這個因緣而制定的。 問:賢友,世尊在何處制定穿皮帶鞋、包裹鞋、包踝鞋、棉花鞋、鷓鴣羽毛鞋、羊角裝飾鞋、山羊角裝飾鞋、蝎子尾鞋、孔雀羽毛縫製鞋、彩繪鞋的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城針對六群比丘而制定的。尊者,六群比丘穿皮帶鞋,也穿包裹鞋、包踝鞋、棉花鞋、鷓鴣羽毛鞋、羊角裝飾鞋、山羊角裝飾鞋、蝎子尾鞋、孔雀羽毛縫製鞋、彩繪鞋,正是基於這個因緣而制定的。 問:賢友,世尊在何處制定穿木屐的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城針對六群比丘而制定的。尊者,六群比丘在夜晚破曉時分起身,穿著木屐在露天經行,大聲喧譁,發出咔嗒咔嗒聲,談論各種畜生論,正是基於這個因緣而制定的。 問:賢友,世尊在何處制定乘車的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城(現今印度北方邦沙赫特馬赫特)針對六群比丘而制定的。尊者,六群比丘乘車而行,正是基於這個因緣而制定的。 問:賢友,世尊在何處允許病人乘車?是針對誰、基於什麼因緣而允許的? 答:尊者,是在舍衛城針對某位生病比丘而允許的。尊者,有一位比丘在憍薩羅國前往舍衛城拜見世尊,在途中生病,因顧慮而不敢乘車,正是基於這個因緣而允許的。 問:賢友,世尊在何處制定使用高床大床的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城針對六群比丘而制定的。尊者,六群比丘使用高床大床,正是基於這個因緣而制定的。

Pucchā – gocammāni āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ pāpabhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu pāṇātipāte samādapesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – paccantimesu āvuso janapadesu vinayadharapañcamena gaṇena upasampadā ca guṇaṅguṇūpahanañca dhuvanahānañca cammāni attharaṇāni ca nissīmagatānaṃ cīvaradānañcāti imāni pañca bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ soṇaṃ kuṭikaṇṇaṃ ārabbha anuññātā, āyasmā bhante soṇo kuṭikaṇṇo etāni pañcavatthūni āyasmato mahākaccānassa vacanena bhagavantaṃ yāci, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – cammasaññuttaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – cammasaññuttaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

我來幫您直譯這段巴利文: 問題 - 世尊在何處制定了持用牛皮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城(今尼泊爾邊境薩赫特•馬赫特遺址),因一位惡比丘而制定。尊者,有一位比丘教唆殺生,是因這件事而制定。 問題 - 朋友,世尊在何處允許了邊地五人以上的律師眾可行具足戒、可用雙重鞋、可常浴、可用皮革作臥具、可在界外接受衣物這五件事,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因尊者蘇那庫提幹那而允許。尊者,蘇那庫提幹那依據尊者大迦旃延的話向世尊請求這五件事,是因這件事而允許。 問題 - 我將問關於皮革的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於皮革的問題,包括因緣和解釋。尊者,在最重要的條文中有三種罪。

  1. Bhesajjakkhandhaka

Pucchā – pañca āvuso bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulānaṃ bhante bhikkhūnaṃ sāradikena ābādhena puṭṭhānaṃ yāgupi na sammā pariṇāmaṃ gacchi, bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchi, te tena kisā ahesuṃ lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – mūlādibhesajjāni āvuso bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – sāvatthiyaṃ bhante sambahule gilāne bhikkhū ārabbha anuññātāni, sambahulānaṃ gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho ahosi, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – antovuṭṭhaṃvā āvuso antopakkaṃ vā sāmaṃpakkaṃ vā paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando sāmaṃ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṃ paci, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Suppiyā vatthu

Pucchā – manussamaṃsaṃ āvuso paribhuñjantassa thullaccayañca appaṭivekkhitvā maṃsaṃ paribhuñjantassa dukkaṭañca bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bārāṇasiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu appaṭivekkhitvā manussamaṃsaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na bhikkhave manussamaṃsaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti thullaccayassa, na ca bhikkhave appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ, yo paribhuñjeyya āpatti dukkaṭassa.

Pucchā – hatthimaṃsaṃ vā āvuso assamaṃsaṃ vā paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bārāṇasiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū hatthimaṃsampi assamaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sunakkhamaṃsaṃ vā āvuso ahimaṃsaṃ vā bhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bārāṇasiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sunakkhamaṃsampi ahimaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sīhamaṃsaṃ vā āvuso byagghamaṃsaṃ vā dīpimaṃsaṃ vā acchamaṃsaṃ vā taracchamaṃsaṃ vā bhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bārāṇasiyaṃyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sīhamaṃsampi byagghamaṃsampi dīpimaṃsampi acchamaṃsampi taracchamaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gilānassa āvuso guḷaṃ vā agilānassa guḷodakaṃ vā bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

我來幫您直譯這段巴利文: 6\藥品篇 問題 - 朋友,世尊在何處允許接受五種藥在適時和非時都可服用,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因眾多比丘而允許。尊者,眾多比丘因秋季疾病所苦,粥不能很好地消化,所食之飯也不能很好地消化,他們因此變得消瘦、憔悴、面色蒼白發黃、筋脈顯露,是因這件事而允許。 問題 - 朋友,世尊在何處允許根等藥,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因眾多病比丘而允許。眾多病比丘需要根類藥物,是因這件事而允許。 問題 - 朋友,世尊在何處制定了內宿、內熟或自煮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因尊者阿難而制定。尊者,阿難親自索取芝麻、稻米、綠豆,放在內處過夜,在內處自己烹煮,是因這件事而制定。 蘇毘耶事 問題 - 朋友,世尊在何處制定了食用人肉為犯偷蘭遮、不觀察而食肉為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在波羅奈城(今印度瓦拉納西),因某比丘而制定。尊者,某比丘不觀察就食用了人肉,是因這件事而制定。 諸比丘,不應食用人肉,若食用者,犯偷蘭遮。諸比丘,不應不觀察就食用肉,若食用者,犯惡作。 問題 - 朋友,世尊在何處制定了食用象肉、馬肉為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在波羅奈城,因眾多比丘而制定。尊者,眾多比丘食用了象肉和馬肉,是因這件事而制定。 問題 - 朋友,世尊在何處制定了食用狗肉、蛇肉為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在波羅奈城,因眾多比丘而制定。尊者,眾多比丘食用了狗肉和蛇肉,是因這件事而制定。 問題 - 朋友,世尊在何處制定了食用獅子肉、虎肉、豹肉、熊肉、鬣狗肉為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在波羅奈城,因眾多比丘而制定。尊者,眾多比丘食用了獅子肉、虎肉、豹肉、熊肉和鬣狗肉,是因這件事而制定。 問題 - 朋友,世尊在何處允許病人服用蔗糖,無病人服用糖水,是因何人何事而允許?

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū gilānasseva bhagavatā guḷo anuññāto no agilānassāti kukkuccāyantā guḷaṃ na bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – jānaṃ āvuso uddissa kataṃ maṃsaṃ paribhuñjantassa dukkaṭaṃ paññapetvā tikoṭiparisuddhaṃ maṃsaṃ bhagavatā kattha anuññātaṃ.

Vissajjanā – vesāliyaṃ bhante sīhassa seṭāpatino vatthusmiṃ anuññātaṃ.

Meṇḍaka vatthu

Pucchā – pātheyyaṃ āvuso pariyesituñca kappiyakārakānaṃ hatthe upanikkhittahiraññato nibbattaṃ kappiyapaccayaṃ sādituñca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – antarā ca bhante bhaddiyaṃ antarā ca aṅguttarāpaṃ meṇḍakaṃ gahapatiṃ ārabbha anuññātaṃ, meṇḍako bhante gahapati bhagavantaṃ yāci 『『santi bhante maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ, sādhu bhante bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Keṇiya vatthu

Pucchā – aṭṭha āvuso pānāni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – āpaṇe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū kukkuccāyantā pānāni na paṭiggaṇhiṃsu, tasmiṃ bhante vatthusmiṃ anuññātāni.

Rojamallā vatthu

Pucchā – sabbañca āvuso ḍākaṃ sabbañca piṭṭhakhādanīyaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – kusinārāyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū kukkuccāyantā ḍākañca piṭṭhakhādanīyañca na paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – akappiyaṃ āvuso samādapentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – ātumāyaṃ bhante aññataraṃ vuḍḍhapabbajitaṃ ārabbha paññattaṃ, aññataro bhante vuḍḍhapabbajito akappiye samādapeti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – saṅghikāni vā āvuso puggalikāni vā bījāni puggalikāya vā saṅghikāya vā bhūmiyā ropitāni bhāgaṃ datvā paribhuñjituṃ bhagavatā kattha anuññātaṃ, kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante anuññātaṃ, sāvatthiyaṃ bhante bhagavati viharati saṅghikānipi bījāni puggalikāya bhūmiyā ropiyiṃsu, puggalikānipi bījāni saṅghikāya bhūmiyā ropiyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – vinayamahāpadesasaṅkhātāni āvuso cattāri kappiyākappiyaanulomāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattāni, sambahulānaṃ bhante bhikkhūnaṃ kismiñci kismiñciṭhāne kukkuccaṃ uppajji, tasmiṃ bhante vatthusmiṃ paññattāni.

Pucchā – yāvakālikādīhi saṃsaṭṭhānaṃ āvuso yāmakālikādīnaṃ paribhogakālamariyādaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

我來幫您直譯這段巴利文: 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘心存疑慮說:"世尊只允許病人食用蔗糖,不允許無病人食用",因此不食用蔗糖,是因這件事而允許。 問題 - 朋友,世尊在何處制定了明知為自己而宰殺的肉為犯惡作之戒后,又允許三凈肉? 回答 - 尊者,是在毗舍離城,因獅子將軍的事而允許。 門達迦事 問題 - 朋友,世尊在何處允許尋求路糧和接受由寄存在凈人處的金錢所得的如法物品,是因何人何事而允許? 回答 - 尊者,是在跋提城與央掘多羅波之間,因門達迦居士而允許。尊者,門達迦居士向世尊請求說:"尊者,有些道路荒涼,缺水缺食,不帶路糧難以通行。善哉,愿世尊允許比丘們攜帶路糧。"是因這件事而允許。 給尼耶事 問題 - 朋友,世尊在何處允許八種飲料,是因何人何事而允許? 回答 - 尊者,是在阿波那城,因眾多比丘而允許。尊者,眾多比丘心存疑慮不接受飲料,是因這件事而允許。 羅阇摩羅事 問題 - 朋友,世尊在何處允許一切水果和一切粉食,是因何人何事而允許? 回答 - 尊者,是在拘尸那羅城(今印度北方邦庫希納加爾),因眾多比丘而允許。尊者,眾多比丘心存疑慮不接受水果和粉食,是因這件事而允許。 問題 - 朋友,世尊在何處制定了教唆不如法為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在阿圖瑪城,因某年長出家者而制定。尊者,某年長出家者教唆不如法之事,是因這件事而制定。 問題 - 朋友,世尊在何處允許將僧團的或個人的種子種在個人的或僧團的土地上,分享收成后使用,是因何事而允許? 回答 - 尊者,是在舍衛城允許。尊者,當世尊住在舍衛城時,有人將僧團的種子種在個人的土地上,也有人將個人的種子種在僧團的土地上,是因這件事而允許。 問題 - 朋友,世尊在何處制定了四種判斷如法不如法的律大準則,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因眾多比丘而制定。尊者,眾多比丘對某些事情產生疑慮,是因這件事而制定。 問題 - 朋友,世尊在何處制定了時藥等與非時藥等混合時的食用時限,是因何人何事而制定?

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulānaṃ bhante bhikkhūnaṃ etadahosi 『『kappati nukho yāvakālikena yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ, na nukho kappati. Kappatinukho yāmakālikena sattāhakālikaṃ yāvajīvikaṃ, na nukho kappati. Kappati nukho sattāhakālikena yāvajīvikaṃ, na nukho kappatī』』ti. Tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhesajjakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – bhesajjakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

  1. Kathinakkhandhaka

Pucchā – vassaṃvuṭṭhānaṃ āvuso bhikkhūnaṃ kathinaṃ attharituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante tiṃsamatte pāveyyake bhikkhū ārabbha anuññātaṃ, tiṃsamattā bhante pāveyyakā bhikkhū sāvatthiṃ āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kathinakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – kathinakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.

我來幫您直譯這段巴利文: 回答 - 尊者,是在舍衛城,因眾多比丘而制定。尊者,眾多比丘這樣想:"時藥可否與非時藥、七日藥、盡形壽藥混合?不可以嗎?非時藥可否與七日藥、盡形壽藥混合?不可以嗎?七日藥可否與盡形壽藥混合?不可以嗎?"是因這件事而制定。 問題 - 我將問關於藥的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於藥的問題,包括因緣和解釋。尊者,在最重要的條文中有三種罪。 7\迦絺那衣篇 問題 - 朋友,世尊在何處允許安居已畢的比丘們受迦絺那衣,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因三十位波婆城的比丘而允許。尊者,三十位波婆城的比丘前來舍衛城欲見世尊時,因安居期將近而未能及時到達舍衛城安居,是因這件事而允許。 問題 - 我將問關於迦絺那衣的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於迦絺那衣的問題,包括因緣和解釋。尊者,在最重要的條文中沒有任何罪。

  1. Cīvarakkhandhaka

Jīvakavatthu

Pucchā – gahapaticīvaraṃ āvuso sādiyituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante jīvakaṃ komārabhaccaṃ ārabbha anuññātaṃ, jīvako bhante komārabhacco bhikkhūnaṃ gahapaticīvaraṃ anujānituṃ bhagavantaṃ yāci, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – cha āvuso rajanāni bhagavatā kattha anuññātāni, kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū chakaṇenapi paṇḍumattikāyapi cīvaraṃ rajiṃsu, cīvaraṃ dubbaṇṇaṃ hoti, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – acchinnakāni āvuso cīvarāni dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū acchinnakāni cīvarāni dhāresuṃ dantakasāvāni, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kadā āvuso bhagavā anuññāsi chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakaṃ.

Vissajjanā – dakkhiṇāgirito bhante pacchāgatakāle bhagavā anuññāsi chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakaṃ.

Pucchā – aggaḷaṃ ca āvuso tunnañca ovaṭṭikañca kaṇḍusakañca daḷhīkammañca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – bārāṇasiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha anuññātaṃ, aññataro bhante bhikkhu aggaḷaṃ acchupesi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – vassikasāṭikā ca āvuso āgantukabhattañca gamikabhattañca gilānabhattañca gilānupaṭṭhākabhattañca gilānabhesajjañca dhuvayāgu ca bhikkhunisaṅghassa udakasāṭikācāti imā aṭṭha bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – sāvatthiyaṃ bhante visākhaṃ migāramātaraṃ ārabbha anuññātā, visākhā bhante migāramātā bhagavantaṃ aṭṭhavarāni yāci, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – bhagavatā āvuso mātāpitūnaṃ dānaṃ anujānitvā saddhādeyyaṃ vinipātentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññatarassa bhante bhikkhuno bahuṃ cīvaraṃ uppannaṃ ahosi, so ca taṃcīvaraṃ mātāpitūnaṃ dātukāmo ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Mātāpitaroti kho bhikkhave dadamāne kiṃ vadeyyāma, anujānāmi bhikkhave mātāpitūnaṃ dātuṃ, na ca bhikkhave saddhādeyyaṃ vinipātetabbaṃ, yo vinipāteyya āpatti dukkaṭassa –

Pucchā – aññatra vassaṃ vuṭṭhena āvuso aññatra cīvarabhāgaṃ sādiyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto aññatra vassaṃ vuṭṭho aññatra cīvarabhāgaṃ sādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anāthakaṃ āvuso bhikkhuṃ gilānaṃ na upaṭṭhahantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

我來幫您直譯這段巴利文: 8\衣篇 耆婆事 問題 - 朋友,世尊在何處允許接受居士衣,是因何人何事而允許? 回答 - 尊者,是在王舍城,因耆婆•拘摩羅而允許。尊者,耆婆•拘摩羅請求世尊允許比丘們接受居士衣,是因這件事而允許。 問題 - 朋友,世尊在何處允許六種染料,是因何事而允許? 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘用牛糞和黃土染衣,衣色變得難看,是因這件事而允許。 問題 - 朋友,世尊在何處制定了穿未裁剪的衣為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因眾多比丘而制定。尊者,眾多比丘穿著未裁剪的牙齒色衣服,是因這件事而制定。 問題 - 朋友,世尊何時允許裁剪的僧伽梨衣、上衣和下衣? 回答 - 尊者,是在從南山(今印度德干高原)返回時,世尊允許裁剪的僧伽梨衣、上衣和下衣。 問題 - 朋友,世尊在何處允許補綴、縫紉、繫帶、加固和加固線,是因何人何事而允許? 回答 - 尊者,是在波羅奈城,因某比丘而允許。尊者,某比丘補綴了衣服,是因這件事而允許。 問題 - 朋友,世尊在何處允許雨浴衣、客食、行者食、病人食、看病人食、病人藥、常粥和比丘尼僧團的浴衣這八種,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因毗舍佉•彌迦羅母而允許。尊者,毗舍佉•彌迦羅母向世尊請求八種恩惠,是因這件事而允許。 問題 - 朋友,世尊允許供養父母后,在何處制定了浪費信施為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因某比丘而制定。尊者,某比丘得到很多衣服,他想把那些衣服給父母,是因這件事而制定。 "諸比丘,若要給父母,我們能說什麼呢?我允許給父母。但是諸比丘,不應浪費信施,若浪費者,犯惡作。" 問題 - 朋友,世尊在何處制定了除安居者外接受衣份為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因尊者優波難陀釋子而制定。尊者,優波難陀釋子在別處安居卻在別處接受衣份,是因這件事而制定。 問題 - 朋友,世尊在何處制定了不照料無依無靠的病比丘為犯惡作之戒,是因何人何事而制定?

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, bhagavati bhante sāvatthiyaṃ viharati aññatarassa bhikkhuno kucchivikārābādho ahosi, so sake muttakarīse palipanno sayi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – naggiyaṃ āvuso titthiyasamādānaṃ samādiyantassa thullaccayaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu naggiyaṃ titthiyasamādānaṃ samādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sabbanīlakāni vā āvuso cīvarāni sabbapītakāni vā sabbalohitakāni vā sabbamañjiṭṭhakāni vā sabbakaṇhānivāti evarūpāni cīvarāni dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sabbanīlakādīni cīvarāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kañcukaṃ vā āvuso veṭhanaṃ vā dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kañcukampi dhāresuṃ veṭhanampi dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – cīvarasaññuttaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – cīvarasaññuttaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

  1. Campeyyakkhandhaka

Pucchā – suddhaṃ āvuso bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – campāyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, bhagavati bhante campāyaṃ viharati sambahulā bhikkhū kāsīsu vāsabhagāme suddhaṃ kassapagottaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – campeyyakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – campeyyakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

我來幫您直譯這段巴利文: 回答 - 尊者,是在舍衛城,因某比丘而制定。尊者,當世尊住在舍衛城時,某比丘患腹疾,他躺臥在自己的大小便中,是因這件事而制定。 問題 - 朋友,世尊在何處制定了受持外道裸體行為為犯偷蘭遮之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因某比丘而制定。尊者,某比丘受持外道裸體行為,是因這件事而制定。 問題 - 朋友,世尊在何處制定了穿著全藍色、全黃色、全紅色、全茜色、全黑色等如此樣式的衣為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因六群比丘而制定。尊者,六群比丘穿著全藍色等衣服,是因這件事而制定。 問題 - 朋友,世尊在何處制定了穿著緊身衣或纏頭巾為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在舍衛城,因六群比丘而制定。尊者,六群比丘穿緊身衣也穿纏頭巾,是因這件事而制定。 問題 - 我將問關於衣的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於衣的問題,包括因緣和解釋。尊者,在最重要的條文中有三種罪。 6\瞻波篇 問題 - 朋友,世尊在何處制定了無犯無事無因而擯除清凈比丘為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在瞻波城,因眾多比丘而制定。尊者,當世尊住在瞻波城時,在迦尸國婆沙村的眾多比丘無犯無事無因而擯除了清凈的迦葉族比丘,是因這件事而制定。 問題 - 我將問關於瞻波的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於瞻波的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。

  1. Kosambakakkhandhaka

Pucchā – bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabboti ca, bhedagarukena bhikkhave bhikkhunā paresampi saddhāya āpattidesetabbāti ca āvuso ayaṃ sāmaggirasaovādo bhagavatā kattha dinno, kaṃ ārabbha kismiṃ vatthusmiṃ dinno.

Vissajjanā – kosambiyaṃ bhante sambahule bhikkhū ārabbha dinno, bhagavati bhante kosambiyaṃ viharati aññataro bhikkhu āpattiṃ āpanno ahosi, so tassā āpattiyā āpatti diṭṭhi ahosi, aññe bhikkhū tassā āpattiyā anāpatti diṭṭhino ahesuṃ. So aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuṃ. Atha kho te bhante bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu, tasmiṃ bhante vatthusmiṃ dinno.

Pucchā – saṅghabhedassa āvuso mūlabhūte bhikkhumhi ukkhittake osārite tassa vatthussa vūpasamāya saṅghasāmaggiñca kātuṃ sāmaggī uposathañca kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante teyeva ukkhittakānuvattake bhikkhū ārabbha anuññātaṃ, te bhante ukkhittakānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā te ukkhepake bhikkhū ekadavocuṃ 『『yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhuṃ āpanno ca ukkhitto ca passi ca osārito ca, handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kosambakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – kosambakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

Cūḷavaggapāḷi

我來幫您直譯這段巴利文: 10\憍賞彌篇 問題 - 朋友,"諸比丘,重視分裂的比丘們不應因不見罪而擯除那位比丘"以及"諸比丘,重視分裂的比丘應依他人的信任懺悔罪",世尊在何處給出這和合之味的教導,是因何人何事而給出? 回答 - 尊者,是在憍賞彌城(今印度北方邦科薩姆比),因眾多比丘而給出。尊者,當世尊住在憍賞彌城時,某比丘犯了罪。他認為那是罪,其他比丘認為那不是罪。後來他認為那不是罪,其他比丘認為那是罪。尊者,那些比丘獲得和合后,因不見罪而擯除了那位比丘,是因這件事而給出。 問題 - 朋友,世尊在何處允許在導致僧團分裂的比丘被擯除后復歸時,為平息此事而作僧團和合及和合布薩,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因那些隨順被擯除者的比丘們而允許。尊者,那些隨順被擯除者的比丘們讓那位被擯除的比丘復歸后,前往擯除的比丘們處,到達后對擯除的比丘們如是說:"朋友們,因某事僧團中有爭吵、紛爭、爭執、諍論、分裂、離解、區分、分派,那位比丘已犯罪、已被擯除、已見罪、已復歸。來吧,朋友們,為平息此事我們作僧團和合。"是因這件事而允許。 問題 - 我將問關於憍賞彌的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於憍賞彌的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。 小品聖典

  1. Kambakkhandhaka

Pucchā – bhaṇḍanādikārakassa āvuso bhikkhuno tajjanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante paṇḍukalohitake bhikkhū ārabbha anuññātaṃ, paṇḍukalohitakā bhante bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evamāhaṃsu 『『mā kho tumhe āyasmanto eso ajesi, balavābalavaṃ paṭimantetha, tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca, mā cassa bhāyittha, mayampi tumhākaṃ pakkhā bhavissāmā』』ti, tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – tajjanīyakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa tajjanīyakammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā sāvatthiyaṃ anuññātaṃ, teyeva paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattitvā saṅghaṃ upasaṅkamitvā yāciṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bālassa āvuso abyattassa āpattibahulassa anapadānassa gihisaṃsaṭṭhassa ananulomikehi gihisaṃsaggehi niyassakammaṃ kātuṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ seyyasakaṃ ārabbha paññattaṃ, āyasmā bhante seyyasako bālo ahosi abyatto āpattibahulo anapadāno gihisaṃsaṭṭho vihāsi ananulomikehi gihisaṃsaggehi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – niyassakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa niyassa kammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ, na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, evamādīsu bhante aṭṭhārasasu vattesu sammā vattantassa niyassakammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Pucchā – kuladūsakassa āvuso pāpasamācārassa bhikkhuno pabbājanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante assajipunabbasuke bhikkhū ārabbha anuññātaṃ, assajipunabbasukā bhante bhikkhū kīṭāgirismiṃ kuladūsakā ahesuṃ pāpasamācārā, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – paṭisāraṇīyakammaṃ āvuso pucchāmi, saddhaṃ āvuso pasannaṃ gahapatiṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsentassa bhikkhuno paṭisāraṇīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

我來幫您直譯這段巴利文: 1\羯磨篇 問題 - 朋友,世尊在何處允許對挑起爭吵等的比丘作呵責羯磨,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因般荼和盧醯多比丘而允許。尊者,般荼和盧醯多比丘自己挑起爭吵、爭執、爭論、爭議,在僧團中製造諍事。其他那些挑起爭吵、爭執、爭論、爭議,在僧團中製造諍事的比丘們也來到他們處說:"大德們,莫讓他勝過你們,要強力對抗。你們比他更有智慧、更精明、更多聞、更有能力,不要怕他,我們會支援你們。"因此,未生的爭吵生起,已生的爭吵更加增長廣大。尊者,是因這件事而允許。 問題 - 朋友,世尊在何處允許對受呵責羯磨的比丘在正確履行幾個義務后解除該羯磨,是因何人何事而允許? 回答 - 尊者,世尊在舍衛城允許對受呵責羯磨的比丘在正確履行十八個義務后解除該羯磨。那些般荼和盧醯多比丘受僧團呵責羯磨后,正確履行義務,來到僧團請求,是因這件事而允許。 問題 - 朋友,在何處制定對愚癡、無知、多犯、無戒行、與在家人交往密切、有不適當在家人交往的比丘作依止羯磨,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因尊者世耶娑迦而制定。尊者,尊者世耶娑迦愚癡、無知、多犯、無戒行、與在家人交往密切,有不適當的在家人交往,是因這件事而制定。 問題 - 朋友,世尊允許對受依止羯磨的比丘在正確履行幾個義務后解除該羯磨? 回答 - 尊者,世尊允許對受依止羯磨的比丘在正確履行十八個義務后解除該羯磨。不得授具足戒,不得給依止,不得蓄養沙彌,不得接受教誡比丘尼的同意,即使得到同意也不得教誡比丘尼。尊者,世尊允許對受依止羯磨的比丘在正確履行這等十八個義務后解除該羯磨。 問題 - 朋友,世尊在何處允許對破壞居士信仰、行為惡劣的比丘作驅出羯磨,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因阿說示和布那婆娑比丘而允許。尊者,阿說示和布那婆娑比丘在吉達吉利破壞居士信仰、行為惡劣,是因這件事而允許。 問題 - 朋友,我問關於下意羯磨。朋友,世尊在何處允許對用輕蔑語辱罵有信仰、虔誠、佈施、護持僧團的居士的比丘作下意羯磨,是因何人何事而允許?

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ sudhammaṃ ārabbha anuññātaṃ, bhagavati bhante sāvatthiyaṃ viharati āyasmā sudhammo macchikāsaṇḍe cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi hīnena vambhesi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Tenahi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karotu 『『citto te gahapati khamāpetabbo』』ti –

Pucchā – paṭisāraṇīyakammakatassa āvuso bhikkhuno anudūtaṃ dātuñca tena anudūtena saddhiṃ gantvā yathākhuṃsitaṃ gahapatiṃ khamāpetuṃ ca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃyeva sudhammaṃ ārabbha anuññātaṃ, āyasmā bhante sudhammo macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – paṭisāraṇīyakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa paṭisāraṇīya kammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Pucchā – āpattiṃ āvuso āpajjitvā taṃ āpattiṃ passituṃ vā paṭikātuṃ vā na icchantassa bhikkhuno āpattiyā adassane vā appaṭikamme vā ukkhepanīyakammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha paññattaṃ, āyasmā bhante channo āpattiṃ āpajjitvā na icchi taṃ āpattiṃ passituṃ vā paṭikātuṃ vā, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – āpattiyā āvuso adassanena vā appaṭikamme vā ukkhepanīya kammakatena bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tecattālīsāya bhante vattesu sammā vattitabbaṃ.

Pucchā – ukkhepanīyakammakatassa āvuso bhikkhuno sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃyeva channaṃ ārabbha anuññātaṃ, āyasmā bhante channo saṅghena āpattiyā adassane vā appaṭikamme vā ukkhepanīyakammakato sammā vattesi lomaṃpātesi netthāraṃ vattesi saṅghaṃ upasaṅkamitvā tassa kammassa paṭippassaddhiyā yāci, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – pāpikaṃ āvuso diṭṭhiṃ gahetvā taṃ diṭṭhiṃ na paṭinissajjantassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha paññattaṃ, bhagavati bhante sāvatthiyaṃ viharati ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ ahosi 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathāyeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pāpikāya āvuso diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tecattālīsāya bhante vattesu sammā vattitabbaṃ.

我來幫您直譯這段巴利文: 回答 - 尊者,是在舍衛城,因尊者須達摩而允許。尊者,當世尊住在舍衛城時,尊者須達摩在摩魚村用卑劣語辱罵、輕蔑有信仰、虔誠、佈施、護持僧團的質多居士,是因這件事而允許。 "那麼諸比丘,僧團應對須達摩比丘作下意羯磨:'你應向質多居士請求原諒'"。 問題 - 朋友,世尊在何處允許派遣隨使者並與該隨使者同往向被辱罵的居士請求原諒,是因何人何事而允許? 回答 - 尊者,也是在舍衛城,因尊者須達摩而允許。尊者,尊者須達摩去到摩魚村時因羞愧而不能向質多居士請求原諒,是因這件事而允許。 問題 - 朋友,世尊允許對受下意羯磨的比丘在正確履行幾個義務后解除該羯磨? 回答 - 尊者,世尊允許對受下意羯磨的比丘在正確履行十八個義務后解除該羯磨。 問題 - 朋友,世尊在何處制定了對犯罪后不願見罪或不願懺悔的比丘因不見罪或不懺悔而作舉罪羯磨,是因何人何事而制定? 回答 - 尊者,是在憍賞彌城,因尊者闡那長老而制定。尊者,尊者闡那犯罪后不願見罪或懺悔,是因這件事而制定。 問題 - 朋友,受因不見罪或不懺悔而作舉罪羯磨的比丘應正確履行幾個義務? 回答 - 尊者,應正確履行四十三個義務。 問題 - 朋友,世尊在何處允許對受舉罪羯磨的比丘正確履行后解除該羯磨,是因何人何事而允許? 回答 - 尊者,也是在憍賞彌城,因尊者闡那而允許。尊者,尊者闡那受僧團因不見罪或不懺悔而作舉罪羯磨后,正確履行義務,低頭順從,尋求出離,來到僧團請求解除該羯磨,是因這件事而允許。 問題 - 朋友,世尊在何處制定了對持惡見不捨棄者因不捨惡見而作舉罪羯磨,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因曾為鷹師的阿梨咤比丘而制定。尊者,當世尊住在舍衛城時,曾為鷹師的阿梨咤比丘生起如是惡見:"我如是理解世尊所說之法:世尊所說的這些障礙法,從事它們實不足以構成障礙。"是因這件事而制定。 問題 - 朋友,受因不捨惡見而作舉罪羯磨的比丘應正確履行幾個義務? 回答 - 尊者,應正確履行四十三個義務。

Pucchā – kammakkhandhakaṃ pucchissaṃ, sanidāni saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – kammakkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

  1. Pārivāsikakkhandhaka

Pucchā – pārivāsikassa āvuso pakatattānaṃ bhikkhūnaṃ abhivādanādīni sādiyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante pārivāsike bhikkhū ārabbha paññattaṃ, pārivāsikā bhante bhikkhū sādiyiṃsu pakatattānaṃ bhikkhūnaṃ abhivādanādīni, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pārivāsikena āvuso bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – pārivāsikena bhante bhikkhunā catunavutiyā vattesu sammā vattitabbaṃ.

Pucchā – pārivāsikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – pārivāsikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

  1. Samuccayakkhandhaka

Pucchā – samuccayaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samuccayaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

我來幫您直譯這段巴利文: 問題 - 我將問關於羯磨篇的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於羯磨篇的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。 2\別住篇 問題 - 朋友,世尊在何處制定了對受別住者接受清凈比丘們頂禮等為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因受別住的比丘們而制定。尊者,受別住的比丘們接受清凈比丘們的頂禮等,是因這件事而制定。 問題 - 朋友,受別住的比丘應正確履行幾個義務? 回答 - 尊者,受別住的比丘應正確履行九十四個義務。 問題 - 我將問關於別住的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於別住的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。 3\集篇 問題 - 我將問關於集的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於集的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。

  1. Samathakkhandhaka

Pucchā – asammukhībhūtānaṃ āvuso bhikkhūnaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā kammaṃ karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammaṃ akaṃsu tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sativepullapattassa āvuso bhikkhuno sativinayaṃ dānaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante mettiyabhūmajake bhikkhū ārabbha anuññātaṃ mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – katipanāvuso ettha dhammikāni sativinayadānāni.

Vissajjanā – pañcimāni bhante dhammikāni sativinayassa dānāni, suddho hoti bhikkhu anāpattiko, anuvadanti ca naṃ, yācati ca, tassa saṅgho sativinayaṃ deti dhammena samaggena, imāni kho bhante pañca dhammikāni sati vinayassa dānāni.

Pucchā – amūḷhassa āvuso bhikkhuno amūḷhavinayaṃ dātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codesuṃ 『『saratā yasmā evarūpiṃ āpattiṃ āpajjitā』』ti, so evaṃ vadeti 『『ahaṃ kho āvuso ummattako ahosi cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ kata』』nti. Evampi naṃ vuccamānā codenteva 『『saratā yasmā evarūpiṃ āpattiṃ āpajjitā』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kati āvuso adhammikāni amūḷhavinayassa dānāni, vibhajitvā kathehi.

Vissajjanā – tīṇi bhante adhammikāni amūḷhavinayassa dānāni, idha bhante bhikkhu āpattiṃ āpanno hoti, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 『『saratāyasmā evarūpiṃ āpattiṃ āpajjitā』』ti, so saramānova evaṃ vadeti 『『na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā』』ti. Añño saramānova evaṃ vadeti 『『sarāmi kho ahaṃ āvuso yathā supinantenā』』ti. Añño anummattakova ummattakālayaṃ karoti 『『ahampi kho evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatī』』ti. Esaṃ saṅgho amūḷhavinayaṃ deti, adhammikaṃ bhante amūḷhavinayassa dānaṃ. Imāni kho bhante tīṇi adhammikāni amūḷhavinayassa dānāni.

Pucchā – kati āvuso dhammikāni amūḷhavinayassa dānāni, vibhajitvā kathehi.

我來幫您直譯這段巴利文: 4\止諍篇 問題 - 朋友,世尊在何處制定了對不在場的比丘們作呵責、依止、驅出、下意或舉罪羯磨為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因六群比丘而制定。尊者,六群比丘對不在場的比丘們作呵責、依止、驅出、下意及舉罪羯磨,是因這件事而制定。 問題 - 朋友,世尊在何處允許給予具足正念的比丘憶念毗尼,是因何人何事而允許? 回答 - 尊者,是在王舍城,因美地耶和跋勿阇比丘而允許。尊者,美地耶和跋勿阇比丘以無根據的破戒誹謗尊者陀婆摩羅子,是因這件事而允許。 問題 - 朋友,這裡有幾種如法的給予憶念毗尼? 回答 - 尊者,有五種如法的給予憶念毗尼:比丘清凈無犯,他人指責他,他請求,僧團如法和合地給予他憶念毗尼。尊者,這是五種如法的給予憶念毗尼。 問題 - 朋友,世尊在何處允許給予不癡比丘不癡毗尼,是因何人何事而允許? 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘指責迦迦比丘在發狂心亂時所犯的罪說:"大德記得犯如此罪嗎?"他這樣說:"朋友們,我曾經發狂心亂,我在發狂心亂時做了許多不沙門的行為和言語,我不記得那些,那是我在愚癡時所做的。"即使他這樣說,他們仍繼續指責說:"大德記得犯如此罪嗎?"是因這件事而允許。 問題 - 朋友,有幾種非法的給予不癡毗尼?請詳細說明。 回答 - 尊者,有三種非法的給予不癡毗尼:這裡,尊者,比丘犯了罪,僧團或眾多比丘或一人指責他說:"大德記得犯如此罪嗎?"他雖然記得卻這樣說:"朋友們,我不記得犯如此罪。"另一人雖然記得卻這樣說:"朋友們,我記得像在夢中一樣。"另一人雖非發狂卻裝作發狂說:"我也這樣做,你們也這樣做,這對我適合,這對你們也適合。"僧團給予他們不癡毗尼,這是非法的給予不癡毗尼。尊者,這是三種非法的給予不癡毗尼。 問題 - 朋友,有幾種如法的給予不癡毗尼?請詳細說明。

Vissajjanā – tīṇi bhante dhammikāni amūḷhavinayassa dānāni, idha bhante bhikkhu ummattako hoti cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 『『saratāyasmā evarūpiṃ āpattiṃ āpajjitā』』ti, so assaramānova evaṃ vadeti 『『na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā』』ti. Aññopi assaramānova evaṃ vadeti 『『sarāmi kho ahaṃ āvuso yathā supinantenā』』ti. Aññopi ummattakova ummattakālayaṃ karoti 『『ahampi evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatī』』ti. Esaṃ bhante tiṇṇaṃ bhikkhūnaṃ saṅgho amūḷhavinayaṃ deti, dhammikaṃ bhante amūḷhavinayassa dānaṃ. Imāni kho bhante tīṇi dhammikāni amūḷhavinayassa dānāni.

Pucchā – appaṭiññāya āvuso bhikkhūnaṃ tajjanīyādīni kammāni karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū appaṭiññāya bhikkhūnaṃ kammāni akaṃsu tajjanīyādīni, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso adhammikaṃ hoti paṭiññātakaraṇaṃ.

Vissajjanā – aññathā bhante āpattiṃ āpajjantassa aññathā paṭijānantassa yathā so paṭijānāti, tathā saṅgho kāreti, evaṃ kho bhante adhammikaṃ hoti paṭiññātakaraṇaṃ.

Pucchā – kathaṃ āvuso dhammikaṃ hoti paṭiññātakaraṇaṃ.

Vissajjanā – yaṃ bhante āpattiṃ āpajjantassa tameva paṭijānantassa teneva saṅgho kāreti, evaṃ kho bhante dhammikaṃ paṭiññātakaraṇaṃ.

Pucchā – yebhuyyasikāya āvuso adhikaraṇaṃ vūpasametuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā vihariṃsu, na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kathaṃ āvuso adhikaraṇaṃ yebhuyyasikāya vūpasametabbaṃ.

Vissajjanā – pañcahi bhante aṅgehi samannāgato bhikkhu salākaggāhāpako sammannitabbo, tena bhante salākaggāhāpakena salākā gāhātabbā yathā bahutarā bhikkhū dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ, evaṃ kho bhante yebhuyyasikāya adhikaraṇaṃ vūpasametabbaṃ.

Pucchā – kati āvuso adhammikā salākaggāhā.

Vissajjanā – dasa bhante adhammikā salākaggāhā, oramattakañca adhikaraṇaṃ hoti, na ca gatigataṃ hoti, na ca saritasāritaṃ hoti, jānāti 『adhammavādī bahutarā』ti, appeva nāma adhammavādī bahutarā assūti, jānāti 『saṅgho bhijjissatī』ti, appeva nāma saṅgho bhijjeyyāti, adhammena gaṇhanti, vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti, ime kho bhante dasa adhammikā kalākaggāhā.

Pucchā – kati āvuso dhammikā salākaggāhā.

Vissajjanā – dasa bhante dhammikā salākaggāhā vuttavipariyāyena.

Pucchā – pāpussannassa āvuso bhikkhussa tassa pāpiyasikā kammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

我來幫您直譯這段巴利文: 回答 - 尊者,有三種如法的給予不癡毗尼:這裡,尊者,比丘發狂心亂,他在發狂心亂時做了許多不沙門的行為和言語,僧團或眾多比丘或一人指責他說:"大德記得犯如此罪嗎?"他真的不記得而這樣說:"朋友們,我不記得犯如此罪。"另一人也真的不記得而這樣說:"朋友們,我記得像在夢中一樣。"另一人真的發狂而裝作發狂說:"我也這樣做,你們也這樣做,這對我適合,這對你們也適合。"尊者,僧團給予這三種比丘不癡毗尼,這是如法的給予不癡毗尼。尊者,這是三種如法的給予不癡毗尼。 問題 - 朋友,世尊在何處制定了對比丘們未經承認而作呵責等羯磨為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘對比丘們未經承認而作呵責等羯磨,是因這件事而制定。 問題 - 朋友,如何是非法的按承認處置? 回答 - 尊者,對所犯的是這罪而承認的是那罪,僧團按他所承認的處置,這就是非法的按承認處置。 問題 - 朋友,如何是如法的按承認處置? 回答 - 尊者,對所犯的是什麼罪而承認的也是那罪,僧團按此處置,這就是如法的按承認處置。 問題 - 朋友,世尊在何處允許以多數決止息諍事,是因何人何事而允許? 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘生起爭吵、紛爭、爭論,以口如劍互相刺傷而住,不能止息那諍事,是因這件事而允許。 問題 - 朋友,如何以多數決止息諍事? 回答 - 尊者,應指派具足五支的比丘為收取投票者。尊者,那收取投票者應收取投票,按較多的說法持者的比丘們所說的方式來止息那諍事。尊者,這就是如何以多數決止息諍事。 問題 - 朋友,有幾種非法的收取投票? 回答 - 尊者,有十種非法的收取投票:諍事小,未達到最終階段,未經反覆討論,知道"非法說者較多",或許非法說者會較多,知道"僧團會分裂",或許僧團會分裂,非法收取,分黨收取,不按各自見解收取。尊者,這是十種非法的收取投票。 問題 - 朋友,有幾種如法的收取投票? 回答 - 尊者,有十種如法的收取投票,與上述相反。 問題 - 朋友,世尊在何處制定對惡行充滿的比丘作覆藏羯磨,是因何人何事而制定?

Vissajjanā – rājagahe bhante upavāḷaṃ bhikkhuṃ ārabbha paññattaṃ, upavāḷo bhante bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kati āvuso dhammikāni tassapāpiyasikā kammassa karaṇāni.

Vissajjanā – pañcimāni bhante dhammikāni tassapāpiyasikā kammassa karaṇāni. Asuci ca hoti, alajjī ca, sānuvādo ca, tassa saṅgho tassapāpiyasikā kammaṃ karoti dhammena samaggena, imāni kho bhante pañca dhammikāni tassa pāpiyasikā kammassa karaṇāni.

Pucchā – tassa pāpiyasikākammakatena āvuso bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tassa pāpiyasikākammakatena bhante bhikkhunā aṭṭhārasasu vattesu sammā vattitabbaṃ. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, evamādīsu bhante aṭṭhārasasu vattesu sammā vattitabbaṃ.

Pucchā – kati āvuso adhikaraṇāni samathehi vūpasametabbāni.

Vissajjanā – cattārimāni bhante adhikaraṇāni samathehi vūpasametabbāni, vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ, imāni bhante cattāri adhikaraṇāni samathehi vūpasametabbāni.

Pucchā – kiṃ āvuso vivādādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante vivādamūlāni vivādādhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni vivādādhikaraṇassa mūlaṃ, tīṇipi kusalamūlāni vivādādhikaraṇassa mūlaṃ, idaṃ bhante vivādādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso anuvādādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante anuvādamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇipi kusalamūlāni anuvādādhikaraṇassa mūlaṃ, kāyopi anuvādādhikaraṇassa mūlaṃ, vācāpi anuvādādhikaraṇassa mūlaṃ, idaṃ kho bhante anuvādādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso āpattādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ, atti bhante āpatti kāyato samuṭṭhāti na vācato na cittato, atthi bhante āpatti vācato samuṭṭhāti na kāyato na cittato, atthi bhante āpatti kāyato ca vācato ca samuṭṭhāti na cittato, atthi bhante āpatti kāyato ca cittato ca samuṭṭhāti na vācato, atthi bhante āpatti vācato ca cittato ca samuṭṭhāti na kāyato, atthi bhante āpatti kāyato ca vācato ca cittato ca samuṭṭhāti, imāni bhante cha āpatti samuṭṭhānāni āpattādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso kiccādhikaraṇassa mūlaṃ.

Vissajjanā – kiccādhikaraṇassa bhante ekaṃ mūlaṃ saṅgho.

Pucchā – samathaṃ āvuso pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samathaṃ bhante vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

我來幫您直譯這段巴利文: 回答 - 尊者,是在王舍城,因優波離比丘而制定。尊者,優波離比丘在僧團中被詢問罪時,否認后又承認,承認后又否認,以此事遮掩彼事,說明知的妄語,是因這件事而制定。 問題 - 朋友,有幾種如法的作覆藏羯磨? 回答 - 尊者,有五種如法的作覆藏羯磨:不清凈,無慚愧,受指責,僧團如法和合地對他作覆藏羯磨。尊者,這是五種如法的作覆藏羯磨。 問題 - 朋友,受覆藏羯磨的比丘應正確履行幾個義務? 回答 - 尊者,受覆藏羯磨的比丘應正確履行十八個義務。不得授具足戒,不得給依止,不得蓄養沙彌,等等這十八個義務應正確履行。 問題 - 朋友,以幾種止諍方法止息諍事? 回答 - 尊者,以止諍方法止息四種諍事:諍論諍事、指責諍事、犯罪諍事、事務諍事。尊者,這四種諍事應以止諍方法止息。 問題 - 朋友,什麼是諍論諍事的根源? 回答 - 尊者,六種諍論根是諍論諍事的根源,三種不善根是諍論諍事的根源,三種善根是諍論諍事的根源。尊者,這是諍論諍事的根源。 問題 - 朋友,什麼是指責諍事的根源? 回答 - 尊者,六種指責根是指責諍事的根源,三種不善根是指責諍事的根源,三種善根是指責諍事的根源,身也是指責諍事的根源,語也是指責諍事的根源。尊者,這是指責諍事的根源。 問題 - 朋友,什麼是犯罪諍事的根源? 回答 - 尊者,六種罪生起是犯罪諍事的根源。尊者,有罪從身生起不從語和心生起,有罪從語生起不從身和心生起,有罪從身和語生起不從心生起,有罪從身和心生起不從語生起,有罪從語和心生起不從身生起,有罪從身和語和心生起。尊者,這六種罪生起是犯罪諍事的根源。 問題 - 朋友,什麼是事務諍事的根源? 回答 - 尊者,事務諍事只有一個根源:僧團。 問題 - 朋友,我將問關於止諍的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 尊者,我將答關於止諍的問題,包括因緣和解釋。尊者,在最重要的條文中有兩種罪。

  1. Khuddakavatthukkhandhaka

Pucchā – nahāyantena āvuso bhikkhunā rukkhe vā thambhe vā kuṭṭe vā kāyaṃ ugghaṃsentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū nahāyamānā rukkhepi thambhepi kuṭṭepi kāyaṃ ugghaṃsesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gandhabbahatthakena vā āvuso kuruvindakasuttiyā vā mallakena vā nahāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū gandhabbahatthakenapi kuruvindakasuttiyāpi mallakenapi nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pāṇinā āvuso parikammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – vallikaṃ vā āvuso pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā ovaṭṭikaṃ vā kāyuraṃ vā hatthābharaṇaṃ vā aṅgulimuddikaṃ vā dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vallikādīni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dīghe āvuso kese dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dīghe kese dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kocchenavā āvuso phaṇakenavā hatthaphaṇakenavā kese osaṇṭhentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kocchādīhi kese osaṇṭhesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ādāse vā āvuso udakapatte vā mukhanimittaṃ olokentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ādāsepi udakapattepi mukhanimittaṃ olokesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ābādhapaccayā panāvuso ādāse vā udakapatte vā mukhanimittaṃ oloketuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha anuññātaṃ, bhagavati bhante rājagahe viharati aññatarassa bhikkhuno mukhe vaṇo ahosi, so bhikkhū etadavoca 『『kīdiso me āvuso vaṇo』』ti, bhikkhū evamāhaṃsu 『『ediso te āvuso vaṇo』』ti, so na saddahati, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – mukhālepanādīni āvuso karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

我來幫您直譯這段巴利文: 5\小事篇 問題 - 朋友,世尊在何處制定了比丘洗浴時在樹、柱或墻上摩擦身體為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘洗浴時在樹、柱和墻上摩擦身體,是因這件事而制定。 問題 - 朋友,世尊在何處制定了用香料手塊、庫魯溫達卡粉或搓澡巾洗浴為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在王舍城,因六群比丘而制定。尊者,六群比丘用香料手塊、庫魯溫達卡粉和搓澡巾洗浴,是因這件事而制定。 問題 - 朋友,世尊在何處允許用手摩擦,是因何人何事而允許? 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘對摩擦背部生疑,是因這件事而允許。 問題 - 朋友,世尊在何處制定了戴藤環、項圈、頸線、腰線、腕帶、臂環、手飾或戒指為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘戴藤環等物,是因這件事而制定。 問題 - 朋友,世尊在何處制定了蓄長髮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘蓄長髮,是因這件事而制定。 問題 - 朋友,世尊在何處制定了用梳子、觸角梳或手指梳理頭髮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在王舍城,因六群比丘而制定。尊者,六群比丘用梳子等梳理頭髮,是因這件事而制定。 問題 - 朋友,世尊在何處制定了在鏡子或水盆中照看面容為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在王舍城,因六群比丘而制定。尊者,六群比丘在鏡子和水盆中照看面容,是因這件事而制定。 問題 - 朋友,世尊在何處允許因病緣在鏡子或水盆中照看面容,是因何人何事而允許? 回答 - 尊者,是在王舍城,因某位比丘而允許。尊者,當世尊住在王舍城時,某位比丘面部生瘡,他問比丘們說:"朋友們,我的瘡是什麼樣子?"比丘們說:"朋友,你的瘡是這樣子。"他不相信,是因這件事而允許。 問題 - 朋友,世尊在何處制定了塗抹面部等為犯惡作之戒,是因何人何事而制定?

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mukhālepanādīni akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – naccaṃ vā āvuso gītaṃ vā vāditaṃ vā dassanāya gacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante naccampi gītampi vāditampi dassanāya gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso naccādīni passantassa āpatti hoti, kathaṃ pana anāpatti.

Vissajjanā – naccaṃ vā bhante gītaṃ vā vāditaṃ vā dassanāya gacchati āpatti dukkaṭassa, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa , dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa, ārāme ṭhitassa passato anāpatti, vihārato pana vihāraṃ passissāmīti gacchato āpattiyeva, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, āsanasālāya nisinno passati anāpatti, passissāmīti vuṭṭhahitvā gacchati āpatti dukkaṭassa, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, patipathaṃ gacchanto passati anāpatti, gīvaṃ parivattetvā passato pana āpatti bhante.

Pucchā – āyatakena āvuso gītassarena dhammaṃ gāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū āyatakena gītassarena dhammaṃ gāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dārupattaṃ āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ piṇḍolabhāradvājaṃ ārabbha paññattaṃ, āyasmā bhante piṇḍolabhāradvājo chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dasseti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na ca bhikkhave dārupatto dhāretabbo, yo dhāreyya āpatti dukkaṭassa –

Pucchā – bhagavatā āvuso uccāvace patte paṭikkhipitvā ayo patto bhūmipattoti imeyeva dve pattā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha anuññātā, chabbaggiyā bhante bhikkhū uccāvace patte dhāresuṃ sovaṇṇamayā rūpiyamayā, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – sodakaṃ āvuso pattaṃ paṭisāmentassa ca otāpentassaca uṇhe pattaṃ nidahantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sodakaṃ pattaṃ paṭisāmesuṃ, otāpesuṃ, uṇhe pattaṃ nidahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – chavasīsapattaṃ āvuso dhārentassa ca sabbapaṃsukūlikassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu sabbapaṃsukūliko ahosi, so chavasīsassa pattaṃ dhāresi, aññatarā itthī passitvā bhītā vissaramakāsi 『『abhuṃ me pisāco vatāya』』nti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來幫您直譯這段巴利文: 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘塗抹面部等,是因這件事而制定。 問題 - 朋友,世尊在何處制定了去看舞蹈、歌唱或音樂為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘去看舞蹈、歌唱和音樂,是因這件事而制定。 問題 - 朋友,如何看舞蹈等構成犯戒,又如何不犯戒? 回答 - 尊者,去看舞蹈、歌唱或音樂犯惡作,站在某處看見或聽見犯惡作,離開觀看範圍后再三觀看犯惡作。站在寺院內看見不犯戒,但從一座精舍去另一座精舍看則犯戒,站在某處看見或聽見犯惡作。坐在集會堂看見不犯戒,但起身去看則犯惡作,站在某處看見或聽見犯惡作。走在對面路上看見不犯戒,但轉頭看則犯戒,尊者。 問題 - 朋友,世尊在何處制定了用拖長的歌聲唸誦法為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘用拖長的歌聲唸誦法,是因這件事而制定。 問題 - 朋友,世尊在何處制定了持木缽為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因尊者賓度羅婆羅豆婆奢而制定。尊者,尊者賓度羅婆羅豆婆奢爲了一個劣質木缽向在家人顯示超人法神變,是因這件事而制定。 "諸比丘不應持木缽,若持者犯惡作。" 問題 - 朋友,世尊在何處允許鐵缽和陶缽這兩種缽,在禁止了各種缽之後,是因何人何事而允許? 回答 - 尊者,是在王舍城,因六群比丘而允許。尊者,六群比丘持用各種缽,金製的、銀製的,是因這件事而允許。 問題 - 朋友,世尊在何處制定了收藏有水的缽、曬缽、在熱處放置缽為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因眾多比丘而制定。尊者,眾多比丘收藏有水的缽,曬缽,在熱處放置缽,是因這件事而制定。 問題 - 朋友,世尊在何處制定了持屍骨缽和完全持用糞掃物為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因某位比丘而制定。尊者,某位比丘完全持用糞掃物,他持用屍骨的缽,某位女人看見后恐懼地尖叫說"啊!這是鬼啊!"是因這件事而制定。

Pucchā – calakāni vā āvuso aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū calakānipi aṭṭhikānipi ucchiṭṭho dakampi pattena nīhariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – upāhanatthavikā āvuso bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – antarā ca bhante rājagahaṃ antarā ca vesāliṃ aññataraṃ bhikkhuṃ ārabbha anuññātā, aññataro bhante bhikkhu upāhanāyo kāyabandhanena bandhitvā gāmaṃ piṇḍāya pāvisi, aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭeti, so bhikkhu maṅku ahosi, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – addhānamaggappaṭipannena āvuso parissāvanaṃ yāciyamānena na dadantassa ca appaṭissāvanakena addhānaṃ paṭipajjantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – antarā ca bhante rājagahaṃ antarā ca vesāliṃ aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu parissāvanaṃ yāciyamāno na adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pupphābhikiṇṇe āvuso sayane sayantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pupphābhikiṇṇesu sayanesu sayiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ekabhājane vā āvuso bhuñjantānaṃ ekathālake vā pivantānaṃ ekattharaṇapāvuraṇānaṃ vā tuvaṭṭānaṃ dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ekabhājanepi bhuñjiṃsu, ekathālakepi piviṃsu, ekamañcakepi tuvaṭṭesuṃ, ekattharaṇāpi tuvaṭṭesuṃ, ekapāvuraṇāpi tuvaṭṭesuṃ, ekattharaṇapāvuraṇāpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – cāmaribījaniṃ āvuso paṭikkhipitvā tisso bījaniyo bhagavatā kattha anuññātā, kismiñca vatthusmiṃ anuññātā.

Vissajjanā – sāvatthiyaṃ bhante anuññātā, sāvatthiyaṃ bhante bhagavati viharati saṅghassa cāmaribījanī uppannā ahosi, bhagavato etamatthaṃ ārocesuṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Na bhikkhave cāmaribījanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchā mayaṃ.

Pucchā – dīghe āvuso nakhe dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu dīghe nakhe dhāresi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kattarikāya āvuso kese chedāpentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kattarikāya kese chindiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來幫您直譯這段巴利文: 問題 - 朋友,世尊在何處制定了用缽盛裝碎布、骨頭或殘餘水為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因眾多比丘而制定。尊者,眾多比丘用缽盛裝碎布、骨頭和殘餘水,是因這件事而制定。 問題 - 朋友,世尊在何處允許鞋袋,是因何人何事而允許? 回答 - 尊者,是在王舍城和毗舍離之間,因某位比丘而允許。尊者,某位比丘用腰帶綁著鞋子入村托缽,某位優婆塞向那位比丘頂禮時頭碰到鞋子,那位比丘感到羞愧,是因這件事而允許。 問題 - 朋友,世尊在何處制定了在旅途中被要求濾水器不給予,和無濾水器上路為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城和毗舍離之間,因某位比丘而制定。尊者,某位比丘被要求濾水器時不給予,是因這件事而制定。 問題 - 朋友,世尊在何處制定了在撒滿花的床上躺臥為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在毗舍離,因六群比丘而制定。尊者,六群比丘在撒滿花的床上躺臥,是因這件事而制定。 問題 - 朋友,世尊在何處制定了在同一容器中用餐,在同一杯中飲用,和共用一單一覆具為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在毗舍離,因六群比丘而制定。尊者,六群比丘在同一容器中用餐,在同一杯中飲用,在同一床上同睡,共用一單一敷具,共用一單一覆具,共用一單一敷具和覆具,是因這件事而制定。 問題 - 朋友,世尊在何處禁止牦牛尾扇並允許三種扇,是在何事中允許? 回答 - 尊者,是在舍衛城允許。尊者,當世尊住在舍衛城時,僧團獲得了牦牛尾扇,他們向世尊報告此事,是因這件事而允許。 "諸比丘不應持用牦牛尾扇,若持用者,犯惡作。諸比丘,我允許三種扇:棕櫚制、香草制和孔雀毛制。" 問題 - 朋友,世尊在何處制定了蓄長指甲為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因某位比丘而制定。尊者,某位比丘蓄長指甲,是因這件事而制定。 問題 - 朋友,世尊在何處制定了用剪刀剪頭髮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因六群比丘而制定。尊者,六群比丘用剪刀剪頭髮,是因這件事而制定。

Pucchā – dīghe āvuso nāsikālome dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū dīghāni nāsikālomāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – uccāvacā āvuso kaṇṇamalaharaṇiyo paṭikkhipitvā dasa kaṇṇamalaharaṇiyo bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha anuññātā, chabbaggiyā bhante bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhāresuṃ sovaṇṇamayaṃ rūpiyamayaṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – saṅghāṭipallatthikāya nisīdantassa āvuso dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū saṅghāṭipallatthikāya nisīdiṃsu, saṅghāṭiyā pattā lujjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – akāyabandhanena āvuso gāmaṃ pavisantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu akāyabandhano gāmaṃ piṇḍāya pāvisi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gihinivatthaṃ āvuso nivāsentassa ca, gihipārutaṃ pārupantassa ca, saṃvelliyaṃ nivāsentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū gihinivatthaṃ nivāsiṃsu, gihipārutampi pārupiṃsu, saṃvelliyampi nivāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ubhato kājaṃ āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ubhato kājaṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – lokāyataṃ āvuso pariyāpuṇantassa ca vācentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū lokāyataṃ pariyāpuṇiṃsupi vācesumpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – tiracchānavijjaṃ āvuso pariyāpuṇantassa ca vācentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū tiracchānavijjaṃ pariyāpuṇiṃsupi vācesumpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – khipite āvuso 『『jīvā』』tivadantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, bhagavā bhante mahatiyā parisāya parivuto dhammaṃ desento khipi, bhikkhū 『『jīvatu bhante bhagavā, jīvatu sugatoti』』 uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena dhammakathā antarā ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

我來幫您直譯這段巴利文: 問題 - 朋友,世尊在何處制定了蓄長鼻毛為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因眾多比丘而制定。尊者,眾多比丘蓄長鼻毛,是因這件事而制定。 問題 - 朋友,世尊在何處禁止各種掏耳勺並允許十種掏耳勺,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因六群比丘而允許。尊者,六群比丘持用各種掏耳勺,金製的、銀製的,是因這件事而允許。 問題 - 朋友,世尊在何處制定了以大衣作靠墊而坐為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因六群比丘而制定。尊者,六群比丘以大衣作靠墊而坐,大衣的邊緣破損了,是因這件事而制定。 問題 - 朋友,世尊在何處制定了不繫腰帶入村為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因某位比丘而制定。尊者,某位比丘不繫腰帶入村托缽,是因這件事而制定。 問題 - 朋友,世尊在何處制定了穿著如在家人一樣的下衣,披著如在家人一樣的上衣,以及穿著裙式下衣為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,

Pucchā – ārāme āvuso passāvavaccānaṃ tahaṃ tahaṃ karaṇaṃ paṭikkhipitvā ekamantaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū ārāme tahaṃ tahaṃ passāvaṃ akaṃsu, tahaṃ tahaṃ vaccaṃ akaṃsu, ārāmo dussi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Khuddakavatthukkhandhaka

Pucchā – khuddakavatthuṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – khuddakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

我來為您翻譯這段巴利文: 問題 - 朋友,世尊在何處規定,禁止在僧園各處小便大便,而應在一處為之?因何人、何事而制定? 回答 - 尊者,這是在舍衛城(今印度北方邦斯拉瓦斯提遺址)因眾多比丘而制定。尊者,當時眾多比丘在僧園各處小便,各處大便,使僧園變得污穢,因此事而制定。 小事篇 問題 - 我將詢問小事,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答小事,包括其緣起和解釋。尊者,在最重要的條文中有三種違犯。

  1. Senāsanakkhandhaka

Pucchā – pañca āvuso leṇāni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū bhagavantaṃ upasaṅkamitvā etadavocuṃ 『『rājagahako bhante seṭṭhī vihāre kārāpetukāmo, kathaṃ nu kho bhante paṭipajjitabba』』nti, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – kathaṃ āvuso vihārā paṭhamaṃ uppannā, kathañca te patiṭṭhāpi tā.

Vissajjanā – ekāheneva bhante rājagahakena seṭṭhinā chaṭṭhivihārā patiṭṭhāpitā, te idha bhante saṭṭhivihārā buddhappamukhassa āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpitā.

Pucchā – vihāre āvuso paṭibhānakammaṃ paṭikkhipitvā mālākammādīni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha anuññātāni. Chabbaggiyā bhante bhikkhū vihāre paṭibhānacittaṃ kārāpesuṃ itthirūpakaṃ purisarūpakaṃ, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – yathāvuḍḍhaṃ āvuso abhivādanādīni ca aggāsanādīni ca anujānitvā saṅghikaṃ yathāvuḍḍhaṃ paṭibāhantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – antarā ca bhante vesāliṃ antarā ca sāvatthiṃ chabbaggiyānaṃ bhikkhūnaṃ antevāsike bhikkhū ārabbha paññattaṃ, chabbaggiyānaṃ bhante bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre paṭiggahesuṃ, seyyāyo paṭiggahesuṃ 『『idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī』』ti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ekena āvuso dve paṭibāhantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto eko dve paṭibāhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – navakena āvuso uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena, therena pana bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravena bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū āyasmato upālissa santike vinayaṃ pariyāpuṇiṃsu, āyasmā bhante upāli ṭhitakova uddisati therānaṃ bhikkhūnaṃ gāravena, tattha bhante therā ceva bhikkhū kilamiṃsu āyasmā ca upāli kilami, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – tivassantarena āvuso saha nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulānaṃ bhante bhikkhūnaṃ etadahosi 『『kittāvatānu kho samānāsaniko hotī』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – mañce ca āvuso pīṭhe ca dvinnaṃyeva nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

我來為您翻譯這段關於住處篇的巴利文: 問題 - 朋友,世尊在何處允許五種住處?因何人、何事而允許? 回答 - 尊者,這是在王舍城(今印度比哈爾邦拉杰吉爾)因眾多比丘而允許的。尊者,眾多比丘來到世尊處說:"尊者,王舍城的長者想要建造精舍,應當如何處理?"因此事而允許。 問題 - 朋友,精舍最初是如何產生的?又是如何建立的? 回答 - 尊者,王舍城的長者在一日之內建立了六十座精舍,這六十座精舍是為以佛陀為首的四方僧團,不論現在還是未來的僧眾而建立的。 問題 - 朋友,世尊在何處禁止在精舍畫人像,而允許花飾等裝飾?因何人、何事而允許? 回答 - 尊者,這是在王舍城因六群比丘而允許的。尊者,六群比丘在精舍畫了男女人像,因此事而允許。 問題 - 朋友,世尊在何處規定,在允許依資格長幼行禮等和上座等之後,若有人阻止依資格長幼使用僧團物品者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在毗舍離(今印度比哈爾邦吠舍厘)和舍衛城之間,因六群比丘的弟子比丘們而制定。尊者,六群比丘的弟子比丘們走在以佛陀為首的僧團前面,佔據精舍和臥具說:"這是給我們和尚的,這是給我們阿阇黎的,這是給我們的。"因此事而制定。 問題 - 朋友,世尊在何處規定,一人阻止兩人使用僧團物品者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在舍衛城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者一人阻止兩人使用僧團物品,因此事而制定。 問題 - 朋友,世尊在何處允許,年輕比丘講法時可因對法的恭敬而坐在同等或較高的座位上,而長老比丘請人講法時可因對法的恭敬而坐在同等或較低的座位上?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘向優波離尊者學習律藏,優波離尊者因恭敬長老比丘而站著講法,因此長老比丘們疲憊,優波離尊者也疲憊,因此事而允許。 問題 - 朋友,世尊在何處允許與相差三年的人同坐?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘想知道:"多少年限內算是可以同坐的?"因此事而允許。 問題 - 朋友,世尊在何處允許長椅和座椅只能兩人共坐?因何人、何事而允許?

Vissajjanā – sāvatthiyaṃ bhante sambahule samānāsanike ārabbha paññattaṃ, sambahulā bhante bhikkhū samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – dīghāsane panāvuso asamānāsanikehipi nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū dīghāsane asamānāsanikehi saha nisīdituṃ kukkuccāyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – pañca āvuso avissajjiyāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattāni, sambahulā bhante bhikkhū saṅghikaṃ senāsanaṃ vissajjesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pañca āvuso avebhaṅgiyāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.

Vissajjanā – kīṭāgirismiṃ bhante assajipunabbasuke bhikkhū ārabbha paññattāni, assajipunabbasukā bhante bhikkhū saṅghikaṃ senāsanaṃ vibhajiṃsu, tasmiṃ bhante vatthusmiṃ paññattāni.

Pucchā – aññatra paribhogaṃ āvuso aññatra paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – adhotehi ca āvuso allehi ca pādehi senāsanaṃ akkamantassa ca saupāhanena senāsanaṃ akkamantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū adhotehi pādehi senāsanaṃ akkamiṃsu, allehi ca pādehi senāsanaṃ akkamiṃsu, saupāhanāpi senāsanaṃ akkamiṃsu, senāsanaṃ dussi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – parikammakatāya āvuso bhūmiyā niṭṭhubhantassa ca parikammakataṃ bhittiṃ apassayantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahuleva bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū parikammakatāya bhūmiyā niṭṭhubhiṃsu, parikammakataṃ bhittiṃ apassayiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – senāsanakkhandhakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – senāsanakkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

我來為您翻譯這段關於住處的巴利文: 回答 - 尊者,這是在舍衛城因眾多同座比丘而制定。尊者,眾多同座的比丘坐在長椅上把長椅坐壞了,坐在座椅上把座椅坐壞了,因此事而允許。 問題 - 朋友,世尊在何處允許與不同座的人在長凳上同坐?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘對與不同座的人在長凳上同坐感到猶豫,因此事而允許。 問題 - 朋友,世尊在何處制定五種不可讓與之物?因何人、何事而制定? 回答 - 尊者,這是在舍衛城因眾多比丘而制定。尊者,眾多比丘讓與了僧團的住處,因此事而制定。 問題 - 朋友,世尊在何處制定五種不可分配之物?因何人、何事而制定? 回答 - 尊者,這是在吉達山因阿說示和本那婆修比丘而制定。尊者,阿說示和本那婆修比丘分配了僧團的住處,因此事而制定。 問題 - 朋友,世尊在何處規定,將供某種用途的住處用作他途者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在阿拉毗因眾多比丘而制定。尊者,眾多比丘將某優婆塞供精舍使用的住處用作他途,因此事而制定。 問題 - 朋友,世尊在何處規定,用未洗的腳、濕的腳踩踏住處,以及穿著鞋踩踏住處者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在阿拉毗因眾多比丘而制定。尊者,眾多比丘用未洗的腳踩踏住處,用濕的腳踩踏住處,穿著鞋踩踏住處,使住處變得污穢,因此事而制定。 問題 - 朋友,世尊在何處規定,在經過裝飾的地面上吐痰,以及倚靠經過裝飾的墻壁者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在阿拉毗因眾多比丘而制定。尊者,眾多比丘在經過裝飾的地面上吐痰,倚靠經過裝飾的墻壁,因此事而制定。 問題 - 我將詢問住處篇,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答住處篇,包括其緣起和解釋。尊者,在最重要的條文中有三種違犯。

  1. Saṅghatedakakkhandhaka

Pucchā – kathaṃ āvuso channaṃ sakyakumārānaṃ saha upālikappakena pabbajjā ahosi, kathañca nesaṃ viseso udapādi.

Vissajjanā – bhagavā bhante upāliṃ kappakaṃ paṭhamaṃ pabbājesi, pacchā te sakyakumāre, atha bhante āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi, āyasmā anuruddho dibbacakkhuṃ uppādesi, āyasmā ānando sotāpattiphalaṃ sacchākāsi, devadatto pothujjanikaṃ iddhiṃ abhinipphādesi. Evaṃ kho bhante channaṃ sakyakumārānaṃ upālikappakena saha pabbajjā ahosi, evañca pana bhante tesaṃ visesādhigamo ahosi.

Pakāsanīya

Pucchā – pakāsanīyakammaṃ āvuso kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante 『『sarājikāya maṃ bhagavā parisāya kheḷāsakavādena apasādeti, sāriputtamoggallāneva ukkaṃsatī』』ti kupito anattamano bhagavati āghātaṃ bandhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pakāsanīya

Pucchā – devadattassa āvuso pakāsanīyakammaṃ kārāpetvā kathaṃ bhagavā pakāsetuṃ āṇāpesi.

Vissajjanā – bhagavā bhante devadattassa pakāsanīyakammaṃ kātuṃ paññapetvā āyasmantaṃ sāriputtaṃ āmantesi 『『tena hi tvaṃ sāriputta devadattaṃ rājagahe pakāsehī』』ti, evaṃ kho bhante devadattassa pakāsanīyakammaṃ katvā devadattaṃ rājagahe pakāsetuṃ bhagavā āṇāpesi.

Devadatta

Pucchā – kathaṃ āvuso devadattena duṭṭhacittena vadhakacittena tathā gatassa ruhiraṃ uppādetvā paṭhamaṃ ānantariyaṃ kammaṃ upacitaṃ.

Vissajjanā – bhagavā bhante gijjhakūṭassa pabbatassa chāyāyaṃ caṅkami, atha bhante devadatto gijjhakūṭaṃ pabbataṃ āruhitvā mahatiṃ silaṃ pavijjhi 『『imāya samaṇaṃ gotamaṃ jīvitā voropessāmī』』ti, atha kho bhante dve pabbatakūṭāni samāgantvā taṃ silaṃ sampaṭicchiṃsu, tato papatikā uppatitvā bhagavato pāde ruhiraṃ uppādesi. Evaṃ kho bhante devadattena duṭṭhena vadhakacittena tathāgatassa ruhiraṃ uppādetvā paṭhamaṃ ānantariyakammaṃ upacitaṃ.

Pucchā – kulesu āvuso tikabhojanaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – alaṃ devadatta, mā te rucci saṅghabhedo, garuko kho devadatta saṅghabhedotiādiko āvuso ovādo bhagavatā kattha dinno, kismiṃ vatthusmiṃ dinno.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha dinno, devadatto bhante saṅghabhedāya parakkami cakkabhedāya, tasmiṃ bhante vatthusmiṃ dinno.

Alaṃ devadatta, mā te rucci saṅghabhedo, garuko kho devadatta saṅghabhedo –

Pucchā – 『『sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ. Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara』』nti- āvuso idaṃ udānaṃ bhagavatā kattha udānitaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ udānitaṃ.

我來為您翻譯這段僧團分裂篇的巴利文: 問題 - 朋友,六位釋迦王子與理髮師優波離是如何出家的?他們又是如何獲得不同成就的? 回答 - 尊者,世尊先讓理髮師優波離出家,然後才讓那些釋迦王子出家。尊者,跋提耶尊者就在那個雨安居期間證得三明,阿那律尊者開發了天眼通,阿難尊者證得預流果,提婆達多獲得凡夫神通。尊者,這就是六位釋迦王子與理髮師優波離出家的過程,尊者,這就是他們獲得不同成就的情況。 公告篇 問題 - 朋友,世尊在何處規定作公告羯磨?因何人、何事而制定? 回答 - 尊者,這是在王舍城(今印度比哈爾邦拉杰吉爾)因提婆達多而制定。尊者,提婆達多因世尊在國王和眾人面前以吐唾棄之語訶責他,而讚揚舍利弗和目犍連,因此生氣不悅,對世尊懷恨,因此事而制定。 公告篇 問題 - 朋友,世尊對提婆達多作公告羯磨后,如何命令宣告? 回答 - 尊者,世尊規定對提婆達多作公告羯磨后,召喚舍利弗尊者說:"舍利弗,你去在王舍城宣告提婆達多的事"。尊者,這就是世尊作公告羯磨後命令在王舍城宣告提婆達多的情況。 提婆達多 問題 - 朋友,提婆達多以噁心、殺心令如來流血,如何造作第一無間業? 回答 - 尊者,世尊在靈鷲山(今印度比哈爾邦拉杰吉爾靈鷲山)的陰影處經行。尊者,那時提婆達多爬上靈鷲山,投下一大塊石頭說:"我要用這塊石頭結束沙門喬達摩的生命"。尊者,這時兩座山峰相合接住了那塊石頭,但碎片飛濺傷到世尊的腳而流血。尊者,這就是提婆達多以噁心、殺心令如來流血,造作第一無間業的經過。 問題 - 朋友,世尊在何處制定在俗家的三種食事規定?因何人、何事而制定? 回答 - 尊者,這是在王舍城因提婆達多而制定。尊者,提婆達多失去供養和尊敬后,與其隨眾在俗家一再乞求而食用,因此事而制定。 問題 - 朋友,"夠了,提婆達多!不要喜好分裂僧團,分裂僧團是重罪"等這樣的勸告,世尊在何處給予?因何事而給予? 回答 - 尊者,這是在王舍城因提婆達多而給予。尊者,提婆達多企圖分裂僧團、破壞法輪,因此事而給予。 問題 - 朋友,"善人行善易,善人行惡難;惡人行惡易,聖者行惡難"這首感興偈,世尊在何處宣說?因何人、何事而宣說?

Vissajjanā – rājagahe bhante devadattaṃyeva ārabbha udānitaṃ, āyasmā bhante ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi, atha kho bhante devadatto yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca 『『ajjatagge dānāhaṃ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṃ karissāmi saṅghakammaṃ karissāmī』』ti, tasmiṃ bhante vatthusmiṃ udānitaṃ.

Sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ;

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaraṃ.

Pucchā – bhedānuvattakānaṃ āvuso bhikkhūnaṃ thullaccayaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, āyasmā bhante sāriputto bhagavantaṃ upasaṅkamitvā etadavoca 『『sādhu bhante bhedānuvattakā bhikkhū puna upasampajjeyyu』』nti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

『『Sādhu bhante bhedānuvattakā bhikkhū puna upasampajjeyyu』』nti –

Pucchā – kittāvatā nu kho āvuso saṅgharāji hoti no ca saṅghabhedo, kittāvatā ca pana saṅgharāji ceva hoti saṅghabhedo ca.

Vissajjanā – ekato bhante eko hoti, ekato dve catuttho anussāveti, salākaṃ gāheti 『『ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti』』, eteneva bhante nayena catunnaṃ vā pañcannaṃ vā channaṃ vā sattannaṃ vā aṭṭhannaṃ vā saṅgharāji hoti, no ca saṅghabhedo, ekato bhante cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti 『『ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā』』ti, evaṃ kho bhante saṅgharāji ceva hoti saṅghabhedo ca. Evaṃ kho bhante saṅgharāji hoti, no ca saṅghabhedo, evañca pana bhante saṅgharāji ceva hoti saṅghabhedo ca.

Pucchā – kittāvatā nu kho āvuso saṅgho bhinno hoti.

Vissajjanā – idha bhante bhikkhū adhammādiṃ dhammādīnīti dīpenti, te imehi aṭṭhārasahi vatthūhi apakassanti, avapakassanti, āveniṃ uposathaṃ karonti, āveniṃ pavāraṇaṃ karonti, āveniṃ saṅghakammaṃ karonti, evaṃ kho bhante saṅgho bhinno hoti.

Pucchā – kittāvatā nu kho āvuso saṅgho samaggo hoti.

Vissajjanā – idha bhante bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te imehi aṭṭhārasahi vatthūhi na apakassanti, na avapakassanti, na āveniṃ uposathaṃ karonti, na āveniṃ pavāraṇaṃ karonti, na āveniṃ saṅghakammaṃ karonti, ettāvatā kho bhante saṅgho samaggo hoti.

Pucchā – samaggaṃ āvuso saṅghaṃ bhinditvā kiṃ so pasavati.

Vissajjanā – samaggaṃ kho bhante saṅghaṃ bhinditvā kappaṭṭhitikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccati.

Pucchā – bhinnaṃ kho āvuso saṅghaṃ samaggaṃ katvā kiṃ so pasavati.

Vissajjanā – bhinnaṃ kho bhante saṅghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modati.

Pucchā – saṅghabhedaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – saṅghabhedaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

我來為您翻譯這段巴利文: 回答 - 尊者,這是在王舍城(今印度比哈爾邦拉杰吉爾)因提婆達多而宣說。尊者,阿難尊者在上午穿好衣服,拿著缽和衣前往王舍城乞食。尊者,這時提婆達多走近阿難尊者,走近后對阿難尊者說:"朋友阿難,從今天起,我將離開世尊和比丘僧團,自行布薩,自行僧團羯磨",因此事而宣說。 善人行善易,善人行惡難; 惡人行惡易,聖者行惡難。 問題 - 朋友,世尊在何處規定隨順分裂者犯偷蘭遮?因何人、何事而制定? 回答 - 尊者,這是在王舍城因眾多比丘而制定。尊者,舍利弗尊者走近世尊后說:"尊者,隨順分裂的比丘們能否重新受具足戒就好了",因此事而制定。 問題 - 朋友,什麼情況下是僧團不和,但不是僧團分裂?什麼情況下既是僧團不和又是僧團分裂? 回答 - 尊者,一邊一人,一邊兩人,第四人宣告,行取投票說:"這是法,這是律,這是師教,你們接受這個,喜歡這個"。尊者,按這個方式,四人、五人、六人、七人或八人時是僧團不和,但不是僧團分裂。尊者,一邊四人,一邊四人,第九人宣告,行取投票說:"這是法,這是律,這是師教,你們接受這個,喜歡這個",這就是既是僧團不和又是僧團分裂。尊者,這就是僧團不和但不分裂的情況,這就是既不和又分裂的情況。 問題 - 朋友,什麼情況下僧團算是分裂? 回答 - 尊者,這裡比丘們宣稱非法等為法等,他們因這十八事而分離、遠離,單獨布薩,單獨自恣,單獨行僧團羯磨,尊者,這就是僧團分裂的情況。 問題 - 朋友,什麼情況下僧團算是和合? 回答 - 尊者,這裡比丘們宣稱非法為非法,宣稱法為法,宣稱非律為非律...乃至...宣稱重罪為重罪,宣稱非重罪為非重罪,他們不因這十八事而分離、遠離,不單獨布薩,不單獨自恣,不單獨行僧團羯磨,尊者,這就是僧團和合的情況。 問題 - 朋友,破壞和合僧團會得什麼果報? 回答 - 尊者,破壞和合僧團會得整劫的罪過,要在地獄中受整劫之苦。 問題 - 朋友,使分裂僧團重歸和合會得什麼果報? 回答 - 尊者,使分裂僧團重歸和合會得梵天的福報,可在天界享樂一劫。 問題 - 我將詢問僧團分裂,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答僧團分裂,包括其緣起和解釋。尊者,在最重要的條文中有兩種違犯。

  1. Vattakkhandhaka

Pucchā – āgantukānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule āgantuke bhikkhū ārabbha paññattaṃ, āgantukā bhante bhikkhū saupāhanāpi ārāmaṃ pavisiṃsu, chattapaggahitāpi ārāmaṃ pavisiṃsu, oguṇṭhitāpi ārāmaṃ pavisiṃsu, sīsepi cīvaraṃ karitvā ārāmaṃ pavisiṃsu, pānīyenapi pāde doviṃsu, vuḍḍhatarepi āvāsike bhikkhū nābhivādesuṃ, napi senāsanaṃ pucchiṃsu, tasmiṃ bhante vatthusmiṃ 『『tena hi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññapessāmi, yathā āgantukehi bhikkhūhi sammā vattitabbaṃ, āgantukena bhikkhave bhikkhunā idāni ārāmaṃ pavisissāmīti upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe katvā sādhukaṃ ataramānena ārāmo pavisitabbo』』 evamādinā bhante āgantukānaṃ bhikkhūnaṃ vattaṃ paññattaṃ.

Pucchā – āvāsikānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañca pana paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule āvāsike bhikkhū ārabbha paññattaṃ, sambahulā bhante āvāsikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññapesuṃ, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipiṃsu, na paccuggantvā pattacīvaraṃ paṭiggahesuṃ, na senāsanaṃ paññapesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ, tasmiṃ bhante vatthusmiṃ –

『『Āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbo』』 evamādinā bhante āvāsikānaṃ bhikkhūnaṃ vattaṃ bhagavatā paññattaṃ.

Pucchā – gamikānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañcapana paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule gamike bhikkhū ārabbha paññattaṃ, sambahulā bhante gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ appaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ 『『gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchā pakkamitabbaṃ』』 evamādinā bhante ākārena bhagavatā gamikānaṃ bhikkhūnaṃ vattaṃ paññattaṃ.

Pucchā – bhattagge āvuso anumodituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhattagge nānumodiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bhikkhūnaṃ āvuso bhattaggavattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

我來為您翻譯這段住持篇的巴利文: 問題 - 朋友,世尊在何處制定客比丘的規矩?因何人、何事而制定? 回答 - 尊者,這是在舍衛城因眾多客比丘而制定。尊者,客比丘們穿著鞋進入僧園,撐著傘進入僧園,蒙著頭進入僧園,將衣披在頭上進入僧園,用飲用水洗腳,對年長的住寺比丘既不禮拜,也不問詢住處,因此事而制定:"比丘們,因此我要為客比丘制定規矩,使客比丘們能夠如法而行。比丘們,客比丘想要進入僧園時,應脫掉鞋子,放低,拍打后拿著,收起傘子,露出頭,將頭上的衣服披在肩上,從容不迫地進入僧園。"尊者,就這樣為客比丘制定了規矩。 問題 - 朋友,世尊在何處、因何人、何事制定住寺比丘的規矩?又是如何制定的? 回答 - 尊者,這是在舍衛城因眾多住寺比丘而制定。尊者,眾多住寺比丘看見客比丘既不準備座位,不放置洗腳水、腳凳、擦腳布,不出迎接取缽衣,不安排住處,因此事而制定。尊者,在此事中制定:"比丘們,住寺比丘見到年長的客比丘應準備座位,放置洗腳水、腳凳、擦腳布,出迎接取缽衣,問詢飲用水。"尊者,世尊就這樣為住寺比丘制定了規矩。 問題 - 朋友,世尊在何處制定將行比丘的規矩?因何人、何事而制定?又是如何制定的? 回答 - 尊者,這是在舍衛城因眾多將行比丘而制定。尊者,眾多將行比丘不收好木製用具和陶製用具,打開門窗,不告別住處就離開了,因此事而制定:"比丘們,將行比丘應收好木製用具,關閉門窗,告別住處后才能離開。"尊者,世尊就這樣為將行比丘制定了規矩。 問題 - 朋友,世尊在何處允許在齋堂作隨喜?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘在齋堂不作隨喜,因此事而允許。 問題 - 朋友,世尊在何處制定比丘在齋堂的規矩?因何人、何事而制定?

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchiṃsu, tasmiṃ bhante vatthusmiṃ 『『sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo』』ti evamādinā bhante bhattaggavattaṃ paññattaṃ.

Pucchā – bhikkhūnaṃ āvuso senāsanavattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañca taṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūsu ajjhokāse cīvaraṃ karontesu paṭivāte aṅgaṇe senāsanaṃ papphoṭesuṃ, tasmiṃ bhante vatthusmiṃ 『『yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo』』ti evamādinā bhante bhikkhūnaṃ senāsanavattaṃ bhagavatā paññattaṃ.

Pucchā – samācāraṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samācāraṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

  1. Pātimokkhaṭṭhapanakkhandhaka

Pucchā – sāpattikena āvuso pātimokkhaṃ suṇantassa pātimokkhaṃ ṭhapetuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ puggalaṃ dussīlaṃ pāpadhammaṃ ārabbha paññattaṃ, aññataro bhante puggalo dussīlo pāpadhammo tadahuposathe saṅghamajjhe nisinno ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ṭhapanaṃ āvuso pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – ṭhapanaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

我來為您翻譯這段巴利文: 回答 - 尊者,這是在舍衛城因六群比丘而制定。尊者,六群比丘衣著不齊整,威儀不端正地去齋堂,因此事而制定:"如果在僧園中已宣佈時間,應當遮蓋三輪(兩膝和肚臍)穿好下衣,繫好腰帶,摺疊好大衣穿上,繫好結,洗好缽拿著,從容不迫地進入村莊。"尊者,就這樣制定了齋堂規矩。 問題 - 朋友,世尊在何處制定比丘的住處規矩?因何人、何事而制定?又是如何制定的? 回答 - 尊者,這是在舍衛城因六群比丘而制定。尊者,當比丘們在露天曬衣時,六群比丘在逆風處的院子里拍打住處,因此事而制定:"住在某精舍時,如果那精舍骯髒,若有能力應當打掃。"尊者,世尊就這樣為比丘們制定了住處規矩。 問題 - 我將詢問行爲規範,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答行爲規範,包括其緣起和解釋。尊者,在最重要的條文中有一種違犯。 波羅提木叉遮止篇 問題 - 朋友,世尊在何處制定對犯戒者聽誦波羅提木叉時應遮止波羅提木叉?因何人、何事而制定? 回答 - 尊者,這是在舍衛城因某個破戒惡行的人而制定。尊者,某個破戒惡行的人在布薩日坐在僧團中,因此事而制定。 問題 - 朋友,我將詢問遮止,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答遮止,包括其緣起和解釋。尊者,在最重要的條文中有一種違犯。

  1. Bhikkhunikkhandhaka

Pucchā – aṭṭhahi āvuso garudhammehi upasampadā bhagavatā kattha anuññātā, kassa anuññātā, kismiñca vatthusmiṃ anuññātā.

Vissajjanā – vesāliyaṃ bhante mahāpajāpatiyā gotamiyā anuññātā, mahāpajāpati bhante gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi, atha kho bhante āyasmā ānando mahāpajāpatiṃ gotamiṃ taṃ kāraṇaṃ pucchitvā bhagavantaṃ catukkhattuṃ yāci mātugāmassa tathāgatappavedite dhammavinaye āgārasmā anāgāriyaṃ pabbajjaṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – bhikkhūhi āvuso bhikkhuniyo upasampādetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – vesāliyaṃ bhante mahāpajāpatiṃ gotamiṃ ārabbha anuññātaṃ, mahāpajāpati bhante gotamī bhagavantaṃ etadavoca 『『kathāhaṃ bhante imāsu sākiyānīsu paṭipajjāmī』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – ekato upasampannāya āvuso bhikkhunisaṅghe visuddhāya bhikkhusaṅghe upasampādetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchiṃsu, upasampadāpekkhāyo vitthāyiṃsu, maṅkū ahesuṃ, na sakkhiṃsu vissajjetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bhikkhunikkhandhakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – bhikkhunikkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

  1. Pañcasatikakkhandhaka

Paṭhama saṃgāyanā

Pucchā – pañcasatikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – pañcasatikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.

我來為您翻譯這段比丘尼篇和五百結集篇的巴利文: 比丘尼篇: 問題 - 朋友,世尊在何處允許以八重法受具足戒?允許給誰?因何事而允許? 回答 - 尊者,這是在毗舍離(今印度比哈爾邦吠舍厘)允許給大波阇波提·喬達彌。尊者,大波阇波提·喬達彌腳腫、身體沾滿塵土,憂愁不樂,淚流滿面,哭泣著站在外門處。尊者,阿難尊者詢問大波阇波提·喬達彌原因后,四次向世尊請求允許女人在如來所說的法律中從在家出家為無家者,因此事而允許。 問題 - 朋友,世尊在何處允許比丘們為比丘尼授具足戒?因何人、何事而允許? 回答 - 尊者,這是在毗舍離因大波阇波提·喬達彌而允許。尊者,大波阇波提·喬達彌對世尊說:"尊者,我應如何對待這些釋迦族女人?"因此事而允許。 問題 - 朋友,世尊在何處允許已在比丘尼僧團受具足戒且清凈者在比丘僧團受具足戒?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘詢問比丘尼們有關障礙法時,求受具足戒的人羞愧、退縮,無法回答,因此事而允許。 問題 - 我將詢問比丘尼篇,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答比丘尼篇,包括其緣起和解釋。尊者,在最重要的條文中有兩種違犯。 五百結集篇: 第一次結集 問題 - 我將詢問五百結集,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答五百結集,包括其緣起和解釋。尊者,在最重要的條文中沒有任何違犯。

  1. Sattasatikakkhandhaka

Dutiya saṃgāyanā

Pucchā – sattasatikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – sattasatikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

我來為您翻譯這段七百結集篇的巴利文: 第二次結集 問題 - 我將詢問七百結集,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答七百結集,包括其緣起和解釋。尊者,在最重要的條文中沒有任何違犯。 問題 - 朋友,這是誰的言教? 回答 - 尊者,這是世尊、阿羅漢、正等正覺者的言教。 問題 - 朋友,誰在學習? 回答 - 尊者,有學者和善凡夫在學習。 問題 - 朋友,誰是已學習完成者? 回答 - 尊者,阿羅漢是已學習完成者。 問題 - 朋友,這建立於何處? 回答 - 尊者,這建立於樂於學習者中。 問題 - 朋友,這是由誰傳來的? 回答 - 尊者,這是由師徒相承傳來的。

B040206Abhidhammapiṭaka (pu-vi)(阿毗達磨藏(問-答)) c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭaka

Saṃgāyanassa pucchā vissajjanā

Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake ca dīghamajjhimasaṃyuttaaṅguttarasaṃkhāte cattāro mahānikāye saṃgāyitvā tadanantaraṃ kiṃ nāma pāvacanaṃ saṃgāyiṃsu.

Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā suttantapiṭake ca dīghamajjhimasaṃyuttaaṅguttarasaṃkhāte cattāro nikāye saṃgāyitvā tadanantaraṃ abhidhammapiṭakaṃ nāma pāvacanaṃ saṃgāyiṃsu.

Pucchā – imissampi āvuso chaṭṭhasaṃgītiyaṃ sakalañceva vinayapiṭakaṃ saṃgītaṃ, te ca cattāro mahānikāyā. Kālo dāni āvuso sampatto abhidhammapiṭakaṃ saṃgāyituṃ, tasmāhaṃ taṃ tattha pucchitabbāni pucchissāmi. Abhidhammo nāmesa āvuso kenaṭṭhena abhidhammoti vuccati.

Vissajjanā – dhammātireka dhammavisesaṭṭhena bhante abhidhammoti vuccati.

Pucchā – so panesa āvuso abhidhammo kena kattha kadā ca adhigato.

Vissajjanā – so kho bhante abhidhammo sabbaññubuddhena mahābodhimaṇḍamūle vesākhapuṇṇamiyaṃ yathābhūtaṃ adhigato.

Pucchā – kattha panesa āvuso abhidhammo bhagavatā kadā ca vicito.

Vissajjanā – so kho bhante abhidhammo bhagavatā mahābodhimaṇḍe ratanagharasattāhe vicito.

Pucchā – kattha panesa āvuso abhidhammo bhagavatā kadā kassatthāya ca desito.

Vissajjanā – so kho bhante abhidhammo bhagavatā devesu tāvatiṃsesu pāricchattakamūlamhi paṇḍukambalasilāyaṃ abhisambodhito sattame vasse mātaraṃ pamukhaṃ katvā dasahi cakkavāḷasahassehi āgamma sannisinnānaṃ devatānaṃ caturoghanittharaṇatthāya anto vassaṃ desito.

Pucchā – kenesa āvuso abhidhammo paṭhamaṃ manussaloke patiggahito, kassa ca puna tena desito.

Vissajjanā – āyasmatā bhante sāriputtattherena dhammasenāpatinā esa abhidhammo paṭhamaṃ manussaloke patiggahito, teneva bhante āyasmatā sāriputtattherena attano saddhivihārikānaṃ pañcannaṃ bhikkhusatānaṃ desito.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekhā ca bhante puthujjanā kalyāṇakā ca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati, te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paraṃparāya bhante ābhataṃ.

Dhammasaṅgaṇī

Pucchā – so panesa āvuso abhidhammo dhammasaṅgaṇivibhaṅgādipakaraṇaparicchedavasena sattavidho. Tesu paṭhamaṃ bhagavatā kataraṃ pakaraṇaṃ desitaṃ.

Vissajjanā – paṭhamaṃ bhante dhammasaṅgaṇipakaraṇaṃ bhagavatā desitaṃ.

Pucchā – dhammasaṅgaṇiyaṃ āvuso atthi mātikā, atthi padabhājanīyaṃ. Tesu mātikaṃ nikkhipantena bhagavatā kataṃ nikkhittā.

我來幫您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 阿毗達磨藏 結集問答 問:友!在第一次大結集時,以大迦葉為首的諸大長老們作為法的結集者和古代結集者,首先結集了律藏,然後在經藏中結集了長、中、相應、增支四大部,之後他們結集了什麼教法? 答:尊者!在第一次大結集時,以大迦葉為首的諸大長老們作為法的結集者和古代結集者,首先結集了律藏,然後在經藏中結集了長、中、相應、增支四部,之後他們結集了阿毗達磨藏這一教法。 問:友!在這第六次結集中,已經結集了全部律藏和那四大部。友!現在是時候結集阿毗達磨藏了,因此我要問關於它的問題。友!這個所謂的阿毗達磨,為什麼稱為阿毗達磨? 答:尊者!因為超越法和殊勝法的意義,所以稱為阿毗達磨。 問:友!這阿毗達磨是由誰在何處何時證悟的? 答:尊者!這阿毗達磨是由一切智佛在大菩提樹下於衛塞月圓日如實證悟的。 問:友!這阿毗達磨是由世尊在何處何時思維的? 答:尊者!這阿毗達磨是由世尊在大菩提道場寶屋七日間思維的。 問:友!這阿毗達磨是由世尊在何處何時為誰而說的? 答:尊者!這阿毗達磨是由世尊在三十三天(忉利天)波利卻答迦樹(圓生樹)下的黃色石座上,在證悟后第七年的雨季期間,以其母親為首,為從十千世界來集會的諸天眾,爲了度脫四暴流而說的。 問:友!這阿毗達磨最初是由誰在人間接受的?他又向誰傳授? 答:尊者!這阿毗達磨最初是由法將舍利弗尊者在人間接受的,這位舍利弗尊者又向他的五百位共住弟子傳授。 問:友!誰在學習? 答:尊者!有學和善凡夫在學習。 問:友!誰是已學成者? 答:尊者!阿羅漢是已學成者。 問:友!誰在受持? 答:尊者!對誰有用,誰就受持。 問:友!這是誰的言教? 答:尊者!這是世尊、阿羅漢、正等正覺者的言教。 問:友!是由誰傳來的? 答:尊者!是通過師師相傳傳來的。 法集論 問:友!這阿毗達磨分為法集論、分別論等七種論書。在這些論書中,世尊最先宣說了哪一部? 答:尊者!世尊最先宣說了法集論。 問:友!在法集論中有攝頌(論母)和詞義解釋。其中攝頌是世尊如何安立的?

Vissajjanā – mātikaṃ bhante nikkhipantena bhagavatā 『『kusalā dhammā akusalā dhammā abyākatā dhammā. Sukhāya vedanāya sampayuttā dhammā dukkhāya vedanāya sampayuttā dhammā adukkhamasukhāya vedanāya sampayuttā dhammā. Vipākā dhammā vipākadhammadhammā nevavipākanavipākadhammadhammā』』ti evamādinā dvāvīsatiyā tikānaṃ vasena. 『『Hetū dhammā na hetū dhammā. Sahetukā dhammā ahetukā dhammā.

Hetusampayuttā dhammā hetuvippayuttā dhammā. Hetū ceva dhammā sahetukā ca sahetukā ceva dhammā na ca hetū. Hetū ceva dhammā hetusampayuttā ca hetusampayuttā ceva dhammā na ca hetū. Na hetū kho pana dhammā sahetukāpi ahetukāpī』』ti evamādinā dukasatānañca vasena mātikā nikkhittā.

Kāmāvacarakusala

Pucchā – abhidhammapiṭake āvuso dhammasaṅgaṇiyaṃ padabhājanīye cittuppādakaṇḍe kusalā dhammātipadassa atthaṃ vibhajantena bhagavatā kathaṃ kāmāvacarakusalaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante dhammasaṅgaṇipakaraṇe cittuppādakaṇḍe kusalā dhammāti padassa atthaṃ vibhajantena bhagavatā 『『katame dhammā kusalā. Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha. Tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hotī』』ti evamādinā kāmāvacarakusalaṃ tīhi mahāvārehi vibhajitvā desitaṃ.

Rūpāvacarakusala

Pucchā – abhidhammapiṭake āvuso dhammasaṅgaṇīpāḷiyaṃ cittuppādakaṇḍe kusalā dhammāti padassa atthaṃ vibhajantena bhagavatā kathaṃ rūpāvacarakusalañca arūpāvacarakusalañca vitthārato vibhajitvā desitaṃ.

Vissajjanā – rūpāvacarakusalañca arūpāvacarakusalañca bhante 『『katame dhammā kusalā. Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savitakkaṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇa』』nti evamādinā bhagavatā vitthārato desitaṃ.

Lokuttarākusala

Pucchā – abhidhammapiṭake āvuso dhammasaṅgaṇīpāḷiyaṃ cittuppādakaṇḍe kusalā dhammāti padassa atthaṃ vibhajantena bhagavatā kathaṃ lokuttarakusalaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante dhammasaṅgaṇiyaṃ cittuppādakaṇḍe kusalā dhammāti padassa atthaṃ vibhajantena bhagavatā 『『katame dhammā kusalā. Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiñña』』nti evamādinā bhagavatā lokuttarakusalaṃ vitthārato vibhajitvā desitaṃ.

Akusala

Pucchā – tattheva āvuso akusalā dhammāti mātikāpadassa atthaṃ vibhajantena bhagavatā kathaṃ akusalaṃ vitthārato vibhajitvā desitaṃ.

答:尊者!世尊安立攝頌時是這樣安立的:"善法、不善法、無記法;與樂受相應之法、與苦受相應之法、與不苦不樂受相應之法;異熟法、異熟法之法、非異熟非異熟法之法",如是等二十二種三法。"因法、非因法;有因法、無因法;與因相應之法、與因不相應之法;既是因又是有因之法、有因而非因之法;既是因又與因相應之法、與因相應而非因之法;非因法或有因或無因",如是等百種二法而安立攝頌。 欲界善 問:友!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時,是如何詳細分別宣說欲界善的? 答:尊者!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時說道:"什麼是善法?當欲界善心生起時,伴隨喜悅,相應智慧,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或緣于任何其他對象。那時有觸、有受、有想、有思、有心、有尋、有伺、有喜、有樂、有心一境性。"如是以三大品詳細分別宣說欲界善。 色界善 問:友!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時,是如何詳細分別宣說色界善和無色界善的? 答:尊者!世尊是這樣詳細宣說色界善和無色界善的:"什麼是善法?當修習投生色界之道時,遠離欲貪,遠離不善法,有尋有伺,由離生喜樂,成就並安住于初禪,以地遍為所緣",如是等。 出世間善 問:友!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時,是如何詳細分別宣說出世間善的? 答:尊者!在阿毗達磨藏法集論的心生品中,世尊解釋"善法"這一詞義時說道:"什麼是善法?當修習出世間禪那時,爲了出離,爲了滅除,爲了斷除諸見,爲了證得初地,遠離諸欲⋯⋯成就並安住于初禪,是苦行道遲通達",如是等世尊詳細分別宣說出世間善。 不善 問:友!同樣在那裡,世尊解釋攝頌中"不善法"這一詞義時,是如何詳細分別宣說不善的?

Vissajjanā – tattheva bhante akusalā dhammāti mātikāpadassa atthaṃ vibhajantena bhagavatā 『『katame dhammā akusalā. Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddhārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha. Tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hotī』』ti evamādinā akusalaṃ vitthārato vibhajitvā desitaṃ.

Abyākata

Pucchā – abhidhammapiṭake āvuso dhammasaṅgaṇīpāḷiyaṃ cittuppādakaṇḍarūpakaṇḍesu abyākatā dhammāti mātikāpadassa atthaṃ vibhajantena bhagavatā kathaṃ abyākatā dhammā vitthārato vibhajitvā desitā.

Vissajjanā – abhidhammapiṭake bhante dhammasaṅgaṇiyaṃ abyākatā dhammāti padassa atthaṃ vibhajantena bhagavatā 『『katame dhammā abyākatā. Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ. Tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hotī』』ti evamādinā ca cittuppādakaṇḍe, rūpakaṇḍe ca 『『katame dhammā abyākatā. Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā. Sabbañca rūpaṃ asaṅkhatā ca dhātu. Ime dhammā abyākatā』』ti evamādinā ca abyākatā dhammā vitthārato vibhajitvā desitā.

Vibhaṅga

Pucchā – sattasu āvuso abhidhammappakaraṇesu vibhaṅgappakaraṇe bhagavatā kati vibhaṅgā desitā.

Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu dutiye vibhaṅgappakaraṇe khandhavibhaṅgo āyatanavibhaṅgo dhātuvibhaṅgo saccavibhaṅgo indriyavibhaṅgo paṭiccasamuppādavibhaṅgo satipaṭṭhānavibhaṅgo sammappadhānavibhaṅgo iddhipādavibhaṅgo bojjhaṅgavibhaṅgo maggaṅgavibhaṅgo jhānavibhaṅgo appamaññāvibhaṅgo sikkhāpadavibhaṅgo paṭisambhidāvibhaṅgo ñāṇavibhaṅgo khuddakavatthuvibhaṅgo dhammahadayavibhaṅgoti bhagavatā aṭṭhārasa vibhaṅgā desitā.

Khandhavibhaṅga

Pucchā – tesu āvuso aṭṭhārasasu vibhaṅgesu paṭhame khandhavibhaṅge bhagavatā kathaṃ khandhā vitthārato vibhajitvā desitā.

Vissajjanā – tesu bhante aṭṭhārasasu vibhaṅgesu paṭhame khandhavibhaṅge 『『pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Tattha katamo rūpakkhandho, yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho』』ti evamādinā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi bhagavatā khandhā vitthārato vibhajitvā desitā.

Āyatanavibhaṅga

Pucchā – dutiye pana āvuso āyatanavibhaṅge bhagavatā kathaṃ āyatanāni vitthārato vibhajitvā desitāni.

答:尊者!在那裡,世尊解釋"不善法"這一攝頌詞義時說道:"什麼是不善法?當不善心生起時,伴隨喜悅,與邪見相應,以色為所緣,或以聲為所緣,或以香為所緣,或以味為所緣,或以觸為所緣,或以法為所緣,或緣于任何其他對象。那時有觸、有受、有想、有思、有心",如是等詳細分別宣說不善法。 無記 問:友!在阿毗達磨藏法集論的心生品和色品中,世尊解釋攝頌中"無記法"這一詞義時,是如何詳細分別宣說無記法的? 答:尊者!在阿毗達磨藏法集論中,世尊解釋"無記法"這一詞義時在心生品中說道:"什麼是無記法?當欲界善業已作已積集的異熟眼識生起時,伴隨舍,以色為所緣。那時有觸、有受、有想、有思、有心"如是等。在色品中說道:"什麼是無記法?欲界、色界、無色界、出世間的善不善法的異熟,即受蘊、想蘊、行蘊、識蘊。那些既非善非不善也非業異熟的唯作法。一切色法和無為界。這些法是無記法。"如是等詳細分別宣說無記法。 分別論 問:友!在七部阿毗達磨論中的分別論中,世尊宣說了多少分別? 答:尊者!在阿毗達磨藏七論中的第二部分別論中,世尊宣說了十八種分別:蘊分別、處分別、界分別、諦分別、根分別、緣起分別、念處分別、正勤分別、神足分別、覺支分別、道支分別、禪那分別、無量分別、學處分別、無礙解分別、智分別、小事分別、法心分別。 蘊分別 問:友!在這十八分別中的第一個蘊分別中,世尊是如何詳細分別宣說諸蘊的? 答:尊者!在這十八分別中的第一個蘊分別中,世尊這樣說道:"五蘊是:色蘊、受蘊、想蘊、行蘊、識蘊。其中什麼是色蘊?任何色,無論是過去、未來、現在,或內或外,或粗或細,或劣或勝,或遠或近,將這一切合並總攝,這稱為色蘊。"如是等以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸蘊。 處分別 問:友!在第二處分別中,世尊是如何詳細分別宣說諸處的?

Vissajjanā – dutiye bhante āyatanavibhaṅge 『『dvādasāyatanāni cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Cakkhuṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ, rūpā aniccā dukkhā anattā vipariṇāmadhammā』』ti evamādinā bhagavatā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīheva āyatanāni vitthārato vibhajitvā desitāni.

Dhātuvibhaṅga

Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe tatiye dhātuvibhaṅge bhagavatā kathaṃ dhātuyo vitthārena vibhajitvā desitā.

Vissajjanā – tatiye bhante dhātuvibhaṅge 『『cha dhātuyo pathavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātū』』ti bhante suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi bhagavatā dhātuyo vitthārato vibhajitvā desitā.

Saccavibhaṅga

Pucchā – catutthe pana āvuso saccavibhaṅge bhagavatā kathaṃ saccāni vitthārato vibhajitvā desitāni.

Vissajjanā – catutthe bhante saccavibhaṅge 『『cattāri ariyasaccāni dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Tattha katamaṃ dukkhaṃ ariyasaccaṃ, jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati, tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā dukkhā』』ti evamādinā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi bhagavatā saccāni vitthārato vibhajitvā desitāni.

Indriyavibhaṅga

Pucchā – pañcame pana āvuso indriyavibhaṅge bhagavatā kathaṃ indriyāni vitthārato vibhajitvā desitāni.

Vissajjanā – pañcame pana bhante indriyavibhaṅge 『『bāvīsatindriyāni cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ…pe… aññātāvindriya』』nti evamādinā abhidhammabhājanīyapañhāpucchakasaṅkhātehi dvīhi mahānayehi bhagavatā indriyāni vitthārato vibhajitvā desitāni.

Paṭiccasamuppāda vibhaṅga

Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe chaṭṭhe paṭiccasamuppādavibhaṅge bhagavatā kathaṃ paṭiccasamuppādo vitthārena vibhajitvā desito.

Vissajjanā – chaṭṭhe bhante paṭiccasamuppādavibhaṅge 『『avijjāpaccayā saṅkhārā…pe… samudayo hotī』』ti evamādinā bhagavatā paṭiccasamuppādo suttantabhājanīyaabhidhammabhājanīyasaṅkhātehi dvīhi mahānayehi vitthārato vibhajitvā desito.

Satipaṭṭhānavibhaṅga

Pucchā – sattame pana āvuso satipaṭṭhānavibhaṅge bhagavatā kathaṃ satipaṭṭhānā vitthārato vibhajitvā desitā.

Vissajjanā – sattame bhante satipaṭṭhānavibhaṅge 『『cattāro satipaṭṭhānā idha bhikkhu ajjhattaṃ kāye kāyānupassī viharati, bahiddhā kāye kāyānupassī viharati, ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa』』nti evamādinā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi bhagavatā satipaṭṭhānā vitthārato vibhajitvā desitā.

答:尊者!在第二處分別中,[世尊說道]:"十二處是:眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。眼是無常、苦、無我、變易之法,色是無常、苦、無我、變易之法。"如是等以經分別、阿毗達磨分別、問答三種方法詳細分別宣說諸處。 界分別 問:友!在阿毗達磨藏分別論中的第三界分別中,世尊是如何詳細分別宣說諸界的? 答:尊者!在第三界分別中,[世尊說]:"六界是:地界、水界、火界、風界、空界、識界。"世尊以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸界。 諦分別 問:友!在第四諦分別中,世尊是如何詳細分別宣說諸諦的? 答:尊者!在第四諦分別中,[世尊說]:"四聖諦是:苦聖諦、苦集聖諦、苦滅聖諦、趣向苦滅道聖諦。其中什麼是苦聖諦?生是苦,老是苦,死是苦,愁悲苦憂惱是苦,與不愛者相會是苦,與所愛者別離是苦,所求不得是苦,略說五取蘊是苦。"如是等以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸諦。 根分別 問:友!在第五根分別中,世尊是如何詳細分別宣說諸根的? 答:尊者!在第五根分別中,[世尊說]:"二十二根是:眼根、耳根、鼻根、舌根、身根、意根⋯⋯至具知根。"如是等以阿毗達磨分別、問答二大方法詳細分別宣說諸根。 緣起分別 問:友!在阿毗達磨藏分別論中的第六緣起分別中,世尊是如何詳細分別宣說緣起的? 答:尊者!在第六緣起分別中,[世尊說]:"無明緣行⋯⋯如是有集。"如是等以經分別、阿毗達磨分別二大方法詳細分別宣說緣起。 念處分別 問:友!在第七念處分別中,世尊是如何詳細分別宣說諸念處的? 答:尊者!在第七念處分別中,[世尊說]:"四念處是:此比丘于內身觀身而住,于外身觀身而住,于內外身觀身而住,精勤、正知、具念,除世間貪憂。"如是等以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸念處。

Sammappadhānavibhaṅga

Pucchā – aṭṭhame pana āvuso sammappadhānavibhaṅge bhagavatā kathaṃ sammappadhānā vitthārato vibhajitvā desitā.

Vissajjanā – aṭṭhame bhante sammappadhānavibhaṅge 『『cattāro sammappadhānā idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahatī』』ti evamādinā bhagavatā sammappadhānā vitthārato vibhajitvā desitā.

Iddhipādavibhaṅga

Pucchā – navame pana āvuso iddhipādavibhaṅge bhagavatā kathaṃ iddhipādā vitthārato vibhajitvā desitā.

Vissajjanā – navame bhante iddhipādavibhaṅge 『『cattāro iddhipādā idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī』』ti evamādinā tīhi mahānayehi bhagavatā iddhipādā vitthārato vibhajitvā desitā.

Bojjhaṅgavibhaṅga

Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe dasame bojjhaṅgavibhaṅge bhagavatā kathaṃ bojjhaṅgā vitthārato vibhajitvā desitā.

Vissajjanā – dasame bhante bojjhaṅgavibhaṅge 『『satta bojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Tattha katamo satisambojjhaṅgo, idha bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā hoti anussaritā, ayaṃ vuccati satisambojjhaṅgo』』ti evamādinā bhagavatā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi nayehi bojjhaṅgā vitthārato vibhajitvā desitā.

Maggaṅgavibhaṅga

Pucchā – ekādasame pana āvuso maggaṅgavibhaṅge bhagavatā kathaṃ maggaṅgā vitthārato vibhajitvā desitā.

Vissajjanā – ekādasame bhante maggaṅgavibhaṅge 『『ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī』』ti evamādinā bhagavatā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi maggaṅgā vitthārato vibhajitvā desitā.

Jhānavibhaṅga

Pucchā – dvādasamo pana āvuso jhānavibhaṅgo bhagavatā kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – dvādasamo bhante jhānavibhaṅgo 『『idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū pubbarattāpararattaṃ jāgariyānuyogamanuyutto』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Appamaññāvibhaṅga

Pucchā – terasame pana āvuso appamaññāvibhaṅge bhagavatā kathaṃ appamaññāyo vitthārato vibhajitvā desitā.

正勤分別 問:友!在第八正勤分別中,世尊是如何詳細分別宣說諸正勤的? 答:尊者!在第八正勤分別中,[世尊說]:"四正勤是:此比丘對未生起的惡不善法,為使其不生起而生欲、精進、發勤、策勵心、勤奮;對已生起的惡不善法,為令斷除而生欲、精進、發勤、策勵心、勤奮;對未生起的善法,為令生起而生欲、精進、發勤、策勵心、勤奮;對已生起的善法,為令住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、勤奮。"如是等世尊詳細分別宣說諸正勤。 神足分別 問:友!在第九神足分別中,世尊是如何詳細分別宣說諸神足的? 答:尊者!在第九神足分別中,[世尊說]:"四神足是:此比丘修習具足欲定勤行成就之神足⋯⋯乃至修習具足觀定勤行成就之神足。"如是等以三大方法世尊詳細分別宣說諸神足。 覺支分別 問:友!在阿毗達磨藏分別論的第十覺支分別中,世尊是如何詳細分別宣說諸覺支的? 答:尊者!在第十覺支分別中,[世尊說]:"七覺支是:念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。其中什麼是念覺支?此比丘具念,成就最上念慧,能憶念、隨憶長時所作、所說,這稱爲念覺支。"如是等世尊以經分別、阿毗達磨分別、問答三種方法詳細分別宣說諸覺支。 道支分別 問:友!在第十一道支分別中,世尊是如何詳細分別宣說諸道支的? 答:尊者!在第十一道支分別中,[世尊說]:"八支聖道是:正見、正思惟、正語、正業、正命、正精進、正念、正定。"如是等世尊以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸道支。 禪那分別 問:友!第十二禪那分別是世尊如何詳細分別宣說的? 答:尊者!第十二禪那分別[世尊說]:"此比丘守護別解脫律儀而住,具足行儀與行處,于微細罪中見怖畏而學學處,守護諸根門,于食知量,初夜后夜修習警寤。"如是等世尊詳細分別宣說。 無量分別 問:友!在第十三無量分別中,世尊是如何詳細分別宣說諸無量的?

Vissajjanā – terasame bhante appamaññāvibhaṅge 『『catasso appamaññāyo idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatī』』ti evamādinā bhagavatā suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi appamaññāyo vitthārato vibhajitvā desitā.

Sikkhāpadavibhaṅga

Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe cuddasame sikkhāpadavibhaṅge bhagavatā kathaṃ sikkhāpadāni vitthārato vibhajitvā desitāni.

Vissajjanā – cuddasame bhante sikkhāpadavibhaṅge 『『pañca sikkhāpadāni pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. Tattha katamaṃ pāṇātipātā veramaṇī sikkhāpadaṃ, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ pāṇātipātā viramantassā』』ti evamādinā abhidhammabhājanīyapañhāpucchakasaṅkhātehi dvīhi mahānayehi bhagavatā sikkhāpadāni vitthārato vibhajitvā desitāni.

Paṭisambhidāvibhaṅga

Pucchā – pannarasame pana āvuso paṭisambhidāvibhaṅge bhagavatā kathaṃ paṭisambhidāyo vitthārato vibhajitvā desitā.

Vissajjanā – pannarasame bhante paṭisambhidāvibhaṅge 『『catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā』』ti evamādinā bhagavatā catasso paṭisambhidāyo suttantabhājanīyaabhidhammabhājanīyapañhāpucchakasaṅkhātehi tīhi mahānayehi vitthārato vibhajitvā desitā.

Ñāṇavibhaṅga

Pucchā – soḷasame pana āvuso ñāṇavibhaṅge bhagavatā kathaṃ ñāṇāni vitthārato vibhajitvā desitāni.

Vissajjanā – soḷasame bhante ñāṇavibhaṅge 『『ekavidhena ñāṇavatthu pañcaviññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā , saṅkhatā, arūpā, lokiyā, sāsavā』』ti evamādinā ekakato paṭṭhāya yāva dasakā bhagavatā ñāṇāni vitthārato vibhajitvā desitāni.

Khuddakavatthuvibhaṅga

Pucchā – abhidhammapiṭake āvuso vibhaṅgappakaraṇe sattarasamo khuddakavatthuvibhaṅgo bhagavatā kathaṃ desito.

Vissajjanā – abhidhammapiṭake bhante dutiye vibhaṅgappakaraṇe sattarasamo khuddakavatthuvibhaṅgo 『『jātimado, gottamado, ārogyamado, yobbanamado, jīvitamado』』ti evamādinā ekakato paṭṭhāya yāva aṭṭhasatataṇhāvicaritaṃ bhagavatā vitthārato vibhajitvā desito.

Dhammahadayavibhaṅga

Pucchā – tattha āvuso aṭṭhārasamo dhammahadayavibhaṅgo bhagavatā kathaṃ vibhajitvā desito.

答:尊者!在第十三無量分別中,[世尊說]:"四無量是:此比丘以具慈心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方,一切處,以一切等同之心,以慈俱心遍滿廣大、無量、無怨、無惱而住于全世界。"如是等世尊以經分別、阿毗達磨分別、問答三大方法詳細分別宣說諸無量。 學處分別 問:友!在阿毗達磨藏分別論的第十四學處分別中,世尊是如何詳細分別宣說諸學處的? 答:尊者!在第十四學處分別中,[世尊說]:"五學處是:離殺生學處、離不與取學處、離欲邪行學處、離妄語學處、離飲酒放逸處學處。其中什麼是離殺生學處?當欲界善心生起時,伴隨喜悅,與智相應,對離殺生者。"如是等世尊以阿毗達磨分別、問答二大方法詳細分別宣說諸學處。 無礙解分別 問:友!在第十五無礙解分別中,世尊是如何詳細分別宣說諸無礙解的? 答:尊者!在第十五無礙解分別中,[世尊說]:"四無礙解是:義無礙解、法無礙解、詞無礙解、辯無礙解。于義的智是義無礙解,於法的智是法無礙解,于彼法的詞語表達的智是詞無礙解,于諸智的智是辯無礙解。"如是等世尊以經分別、阿毗達磨分別、問答三大方法詳細分別宣說四無礙解。 智分別 問:友!在第十六智分別中,世尊是如何詳細分別宣說諸智的? 答:尊者!在第十六智分別中,[世尊說]:"一種智事是:五識非因,無因,離因,有緣,有為,無色,世間,有漏。"如是等世尊從一法乃至十法詳細分別宣說諸智。 小事分別 問:友!在阿毗達磨藏分別論中的第十七小事分別是世尊如何宣說的? 答:尊者!在阿毗達磨藏第二分別論中的第十七小事分別中,世尊從"生慢、姓慢、無病慢、青春慢、壽命慢"等一法乃至一百零八愛行詳細分別宣說。 法心分別 問:友!其中第十八法心分別是世尊如何分別宣說的?

Vissajjanā – aṭṭhārasamo bhante dhammahadayavibhaṅgo 『『kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni. Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittānī』』ti evamādinā sabbasaṅgāhakādīhi dasahi vārehi bhagavatā vitthārena vibhajitvā desito.

Pucchā – kathañcāvuso tattha bhagavatā uppādakakammaāyuppamāṇavāro vitthārena vibhajitvā desito.

Vissajjanā – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kattha upapajjanti. Dānaṃ datvā, sīlaṃ samādiyitvā uposathakammaṃ katvā appekacce khattiyamahāsālānaṃ sahabyataṃ upapajjanti, appekacce brāhmaṇamahāsālānaṃ, appekacce gahapatimahāsālānaṃ, appekacce cātumahārājikānaṃ devānaṃ, appekacce tāvatiṃsānaṃ devānaṃ, appekacce yāmānaṃ devānaṃ, appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjantīti evamādinā bhante tattha bhagavatā uppādakakammaāyuppamāṇavāro vitthārena vibhajitvā desito.

Ukkhittā puññatejena, kāmarūpagatiṃ gatā;

Bhavaggatampi sampattā, punāgacchanti duggatiṃ –

Dhātukathā

Pucchā – tenāvuso bhagavatā aṭṭhārasahi buddhadhammehi samannāgatena abhidhamme aṭṭhārasahi vibhaṅgehi paṭimaṇḍitaṃ dutiyaṃ vibhaṅgappakaraṇaṃ desetvā tadanantaraṃ dhātukathaṃ nāma tatiyaṃ pakaraṇaṃ kathaṃ vibhajitvā desitaṃ.

Vissajjanā – tatiyaṃ bhante dhātukathaṃ nāma abhidhammapiṭakaṃ 『『saṅgaho asaṅgaho, saṅgahitena asaṅgahitaṃ, asaṅgahitena saṅgahitaṃ, saṅgahitena saṅgahitaṃ, asaṅgahitena asaṅgahitaṃ. Sampayogo vippayogo, sampayuttena vippayuttaṃ, vippayuttena sampayuttaṃ, sampayuttena sampayuttaṃ, vippayuttena vippayuttaṃ. Saṅgahitena sampayuttaṃ vippayuttaṃ, sampayuttena saṅgahitaṃ asaṅgahitaṃ, asaṅgahitena sampayuttaṃ vippayuttaṃ, vippayuttena saṅgahitaṃ asaṅgahita』』nti evamādinā pañca mātikāyo paṭhamaṃ nikkhipitvā saṅgahāsaṅgahādīhi cuddasahi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.

Puggalapaññatti

Pucchā – tenāvuso bhagavatā sabbadhātukusalena abhidhammapiṭake tatiyaṃ dhātukathāpakaraṇaṃ desetvā tadanantaraṃ catutthaṃ puggalapaññattippakaraṇaṃ kathaṃ vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante catutthaṃ puggalapaññattippakaraṇaṃ 『『cha paññattiyo khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññatti. Kittāvatā khandhānaṃ khandhapaññatti, yāvatā pañcakkhandhā, rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ettāvatā khandhānaṃ khandhapaññattī』』ti evamādinā khandhāyatanadhātusaccaindriyapaññattiyo saṃkhittena uddisitvā puggalapaññattiṃ ca ekakadukatikacatukkapañcakachakkasattakaaṭṭhakanavakadasakavasena vitthārato vibhajitvā bhagavatā desitā.

Kathāvatthu

Pucchā – tenāvuso bhagavatā sabbaparamatthapaññattidhammakusalena abhidhammapiṭake catutthaṃ puggalapaññattippakaraṇaṃ desetvā tadanantaraṃ pañcamaṃ kathāvatthuppakaraṇaṃ kathaṃ desitaṃ.

答:尊者!第十八法心分別[世尊說]:"有幾蘊,有幾處,有幾界,有幾諦,有幾根,有幾因,有幾食,有幾觸,有幾受,有幾想,有幾思,有幾心。五蘊,十二處,十八界,四諦,二十二根,九因,四食,七觸,七受,七想,七思,七心。"如是等世尊以一切攝等十種方法詳細分別宣說。 問:友!其中世尊如何詳細分別宣說生起業與壽量品? 答:尊者!"佈施后,受持戒,行布薩業后投生何處?佈施后,受持戒,行布薩業后,有些投生與剎帝利大富者為伴,有些與婆羅門大富者為伴,有些與居士大富者為伴,有些與四大王天諸天為伴,有些與三十三天諸天為伴,有些與夜摩天諸天為伴,有些與兜率天諸天為伴。"如是等世尊在那裡詳細分別宣說生起業與壽量品。 由福德力升舉,往生欲色諸趣; 雖至有頂復還,墮落惡趣輪迴。 界論 問:友!具足十八佛法的世尊宣說完具有十八分別莊嚴的第二分別論后,如何分別宣說名為界論的第三論? 答:尊者!第三阿毗達磨藏界論,[世尊]首先安立"攝、非攝,以攝攝非攝,以非攝攝攝,以攝攝攝,以非攝攝非攝。相應、不相應,以相應攝不相應,以不相應攝相應,以相應攝相應,以不相應攝不相應。以攝攝相應不相應,以相應攝攝非攝,以非攝攝相應不相應,以不相應攝攝非攝"等五個論母,然後以攝非攝等十四種方法詳細分別宣說。 人施設 問:友!善知一切界的世尊宣說完阿毗達磨藏第三界論后,如何分別宣說第四人施設論? 答:尊者!阿毗達磨藏第四人施設論[世尊說]:"六種施設:蘊施設、處施設、界施設、諦施設、根施設、人施設。如何是諸蘊的蘊施設?即五蘊:色蘊、受蘊、想蘊、行蘊、識蘊。如是是諸蘊的蘊施設。"如是等略說蘊處界諦根施設后,詳細分別宣說人施設以一法、二法、三法、四法、五法、六法、七法、八法、九法、十法。 論事 問:友!善知一切勝義施設法的世尊宣說完阿毗達磨藏第四人施設論后,如何宣說第五論事?

Vissajjanā – sabbaparamatthapaññattidhammakusalena bhante bhagavatā loke aggapuggalena abhidhammapiṭake catutthaṃ puggalapaññattippakaraṇaṃ desetvā tadanantaraṃ kathāvatthudesanāya vāre sampatte 『『anāgate mama sāvako moggaliputtatissatthero nāma uppannaṃ sāsanamalaṃ sodhetvā tatiyasaṅgītiṃ karonto bhikkhusaṅghassa majjhe nisinno sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā, imaṃ pakaraṇaṃ bhājessatī』』ti tassokāsaṃ karontena puggalavāre aṭṭhamukhā vādayuttiṃ ādiṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāratthāya tantiyā mātikā nikkhepamattena pañcamaṃ kathāvatthuppakaraṇaṃ saṃkhepato desitaṃ.

Pucchā – adhunā pākaṭaṃ panāvuso vitthāraṃ kathāvatthuppakaraṇaṃ kadā kena kattha kathañca vitthārato vibhajitvā desitaṃ.

Vissajjanā – taṃ kho bhante bhagavato nayamukhaṃ nissāya āyasmatā mahāmoggaliputtatissattherena tatiyasaṃgītikāle pāṭaliputte asokārāme saṭṭhibhikkhusatasahassānaṃ samāgame bhagavatā dinnanayavasena tathāgatena ṭhapitamātikaṃ vibhajantena sakavāde pañcasuttasatāni paravāde pañcāti suttasahassaṃ āharitvā idaṃ paravādamathanaṃ adhunā pākaṭaṃ kathāvatthuppakaraṇaṃ vitthārato vibhajitvā desitaṃ.

Pucchā – kati āvuso tattha kathāyo tena āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.

Vissajjanā – tattha bhante vācanāmaggato dve ca satāni sattavīsati ca kathāyo āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.

Puggalakathā

Pucchā – kathañcāvuso tattha paṭhamā puggalakathā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.

Vissajjanā – puggalo upalabbhati saccikaṭṭhaparamatthenāti, āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti, na hevaṃ vattabbe. Ājānāhi niggahaṃ hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, micchāti evamādinā bhante tattha paṭhamā puggalakathā pañca bhāṇavāramattāya tantiyā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.

Aññāṇakathā

Pucchā – abhidhammapiṭake āvuso kathāvatthuppakaraṇe dutiyavagge dutiyā aññāṇakathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā kathitā.

答:尊者!善知一切勝義施設法、世間最上人的世尊宣說完阿毗達磨藏第四人施設論后,當論事教說的機會來到時,[世尊說]:"未來我的弟子名為目犍連子帝須長老,將清凈已生起的教法垢染,當他舉行第三次結集時,坐在比丘僧團中,將自說五百經和他說五百經合為一千經,而分別此論。"為給予他機會,從人品的八面論理開始,爲了所有論道中不完整的誦分,僅以論母的安立而簡要宣說第五論事論。 問:友!現今廣為人知的論事論是何時、由誰、在何處、如何詳細分別宣說的? 答:尊者!依據世尊的方法門,具壽大目犍連子帝須長老在第三次結集時,在華氏城(今印度巴特那)阿育王寺,六十萬比丘集會中,依世尊所給予的方法,分別如來所安立的論母,引用自說五百經和他說五百經共一千經,詳細分別宣說此破除他論、現今廣為人知的論事論。 問:友!其中那位具壽大目犍連子帝須長老詳細分別宣說了多少論? 答:尊者!其中依誦法道有二百二十七論,由具壽大目犍連子帝須長老詳細分別宣說。 補特伽羅論 問:友!其中第一補特伽羅論是具壽大目犍連子帝須長老如何詳細分別宣說的? 答:尊者!"補特伽羅以真實勝義而可得嗎?是的。若那是真實勝義,由此補特伽羅以真實勝義而可得嗎?不應如此說。知道詰責嗎?若補特伽羅以真實勝義而可得,因此應當說'若那是真實勝義,由此補特伽羅以真實勝義而可得'。你在此說'應當說補特伽羅以真實勝義而可得,但不應說若那是真實勝義,由此補特伽羅以真實勝義而可得',這是錯誤的。"如是等具壽大目犍連子帝須長老以五誦份量的論詳細分別宣說第一補特伽羅論。 無知論 問:友!在阿毗達磨藏論事論第二品中的第二無知論是具壽大目犍連子帝須長老如何詳細分別宣說的?

Vissajjanā – abhidhammapiṭake bhante pañcame kathāvatthuppakaraṇe dutiyavagge dutiyā aññāṇakathā 『『atthi arahato aññāṇanti, āmantā. Atthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti, na hevaṃ vattabbe. Natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānivaraṇanti, āmantā. Hañci natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ, no ca vata re vattabbe 『『atthi arahato aññāṇa』』nti evamādinā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā bhāsitā.

Asaññakathā

Pucchā – abhidhammapiṭake āvuso pañcame kathāvatthuppakaraṇe tatiyavagge ekādasamā asaññakathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā kathitā.

Vissajjanā – abhidhammapiṭake bhante pañcame kathāvatthuppakaraṇe tatiyavagge ekādasamā asaññakathā 『『asaññasattesu saññā atthīti, āmantā. Saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābhoti, na hevaṃ vattabbe』』ti evamādinā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.

Asaññasattesu saññā atthi.

Saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābho.

Na hevaṃ vattabbe.

Nanu asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho.

Hañci asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho, no ca vata re vattabbe asaññasattesu saññā atthi.

Asaññasattesu saññā atthi.

Pañcavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho.

Nanu ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho.

Hañci ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho, no ca vata re vattabbe asaññasattesu saññā atthi.

Chaṭṭhavagga

Pathavīdhātusanidassanātiādikathā

Pucchā – chaṭṭhavagge pana āvuso aṭṭhamā pathavīdhātu sanidassanātiādikathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā kathitā.

Vissajjanā – chaṭṭhavagge bhante aṭṭhamā pathavīdhātu sanidassanātiādikathā 『『pathavīdhātu sanidassanāti āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti, na hevaṃ vattabbe』』ti evamādinā āyasmatā mahāmoggali puttatissattherena vitthārato vibhajitvā kathitā.

Pathavīdhātu sanidassanā.

Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇaṃ.

Tena hi na vattabbaṃ cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇaṃ.

Antarābhavakathā

Pucchā – abhidhammapiṭake āvuso pañcame kathāvatthuppakaraṇe aṭṭhamavagge dutiyā antarābhavakathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā kathitā.

答:尊者!在阿毗達磨藏第五論事論第二品中,第二無知論[說]:"阿羅漢有無知嗎?是的。阿羅漢有無明、無明暴流、無明軛、無明隨眠、無明纏、無明結、無明蓋嗎?不應如此說。阿羅漢沒有無明、無明暴流、無明軛、無明隨眠、無明纏、無明結、無明蓋嗎?是的。若阿羅漢沒有無明、無明暴流、無明軛、無明隨眠、無明纏、無明結、無明蓋,因此不應說'阿羅漢有無知'"如是等由具壽大目犍連子帝須長老詳細分別宣說。 無想論 問:友!在阿毗達磨藏第五論事論第三品中的第十一無想論是具壽大目犍連子帝須長老如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第五論事論第三品中的第十一無想論[說]:"無想有情中有想嗎?是的。是想有、想趣、想有情居、想輪迴、想生、得想自體嗎?不應如此說。"如是等由具壽大目犍連子帝須長老詳細分別宣說。 無想有情中有想。 是想有、想趣、想有情居、想輪迴、想生、得想自體。 不應如此說。 難道不是無想有、無想趣、無想有情居、無想輪迴、無想生、得無想自體嗎? 若是無想有、無想趣、無想有情居、無想輪迴、無想生、得無想自體,因此不應說無想有情中有想。 無想有情中有想。 是五蘊有、趣、有情居、輪迴、生、得自體。 難道不是一蘊有、趣、有情居、輪迴、生、得自體嗎? 若是一蘊有、趣、有情居、輪迴、生、得自體,因此不應說無想有情中有想。 第六品 地界有見等論 問:友!第六品中的第八地界有見等論是具壽大目犍連子帝須長老如何詳細分別宣說的? 答:尊者!第六品中的第八地界有見等論[說]:"地界是有見的嗎?是的。是色、色處、色界、青、黃、赤、白、眼所識、撞擊眼、來入眼的行境嗎?不應如此說。"如是等由具壽大目犍連子帝須長老詳細分別宣說。 地界是有見的。 緣眼和地界生起眼識。 因此不應說緣眼和地界生起眼識。 中有論 問:友!在阿毗達磨藏第五論事論第八品中的第二中有論是具壽大目犍連子帝須長老如何詳細分別宣說的?

Vissajjanā – abhidhammapiṭake bhante pañcame kathāvatthuppakaraṇe aṭṭhamavagge dutiyā antarābhavakathā 『『atthi antarābhavoti, āmantā. Kāmabhavoti, na hevaṃ vattabbe…pe… atthi antarābhavoti, āmantā. Rūpabhavoti, na hevaṃ vattabbe…pe… atthi antarābhavoti, āmantā. Arūpabhavoti, na hevaṃ vattabbe』』ti evamādinā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.

Atthi antarābhavo.

Na hevaṃ vattabbe.

Atthi antarābhavo.

Kāmabhavassa ca rūpabhavassa ca antare atthi antarābhavo.

Na hevaṃ vattabbe.

Rūpabhavassa ca arūpabhavassa ca antare atthi antarābhavo.

Kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavo.

Hañci kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavo, no ca vata re vattabbe atthi antarābhavo.

Saḷāyatanuppattikathā

Pucchā – abhidhammapiṭake āvuso pañcame kathāvatthuppakaraṇe cuddasamavagge dutiyā saḷāyatanuppattikathā āyasmatā mahāmoggaliputtatissattherena kathaṃ vitthārato vibhajitvā desitā.

Vissajjanā – abhidhammapiṭake bhante pañcame kathāvatthuppakaraṇe cuddasamevagge dutiyā saḷāyatanuppattikathā 『『saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhātīti, āmantā. Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti, na hevaṃ vattabbe』』ti evamādinā āyasmatā mahāmoggaliputtatissattherena vitthārato vibhajitvā kathitā.

Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhāti.

Sabbaṅgappaccaṅgī ahīnindriyo mātukucchismiṃ okkamati.

Na hevaṃ vattabbe.

Upapattesiyena cittena cakkhāyatanaṃ saṇṭhāti.

Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhanti.

Na hevaṃ vattabbe.

Pucchā – tenāvuso bhagavatā yamakapāṭihīrāvasāne tāvatiṃsadevalokaṃ gantvā dasasahassalokadhātūhi āgamma sannisinnānaṃ devānaṃ abhidhammadesanaṃ desentena paṭhamaṃ abhidhammapiṭake pañcappakaraṇāni desetvā tadanantaraṃ chaṭṭhaṃ yamakappakaraṇaṃ desentena kati yamakappakaraṇāni vibhajitvā desitāni.

Vissajjanā – bhagavatā bhante yamassa visayātītena yamakapāṭihīrāvasāne tāvatiṃsadevalokaṃ gantvā tattha dasasahassalokadhātūhi āgamma sannisinnānaṃ devatānaṃ abhidhammapiṭakaṃ desentena abhidhammapiṭake pūrimāni pañcappakaraṇāni desetvā tadanantaraṃ chaṭṭhaṃ yamakappakaraṇaṃ mūlayamakaṃ khandhayamakaṃ āyatanayamakaṃ dhātuyamakaṃ saccayamakaṃ saṅkhārayamakaṃ anusayayamakaṃ cittayamakaṃ dhammayamakaṃ indriyayamakanti dasa yamakappakaraṇāni vitthārato vibhajitvā desitāni.

Mūlayamaka

Pucchā – kathañcāvuso tattha bhagavatā paṭhamaṃ mūlayamakaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – ye keci kusalā dhammā, sabbe te kusalamūlā. Ye vā pana kusalamūlā, sabbe te dhammā kusalā. Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlā. Ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalā. Ye keci kusalamūlena ekamūlā dhammā, sabbe te dhammā kusalamūlena aññamaññamūlā. Ye vā pana kusalamūlena aññamaññamūlā, sabbe te dhammā kusalāti evamādinā bhante tattha bhagavatā paṭhamaṃ mūlayamakaṃ bāvīsatiyā ca tikehi dukasatena ca vitthārato vibhajitvā desitaṃ.

答:尊者!在阿毗達磨藏第五論事論第八品中的第二中有論[說]:"有中有嗎?是的。是欲有嗎?不應如此說⋯⋯有中有嗎?是的。是色有嗎?不應如此說⋯⋯有中有嗎?是的。是無色有嗎?不應如此說。"如是等由具壽大目犍連子帝須長老詳細分別宣說。 有中有。 不應如此說。 有中有。 在欲有與色有之間有中有。 不應如此說。 在色有與無色有之間有中有。 在欲有與色有之間沒有中有。 若在欲有與色有之間沒有中有,因此不應說有中有。 六處生起論 問:友!在阿毗達磨藏第五論事論第十四品中的第二六處生起論是具壽大目犍連子帝須長老如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第五論事論第十四品中的第二六處生起論[說]:"六處是否在母胎中同時生起?是的。是否具足一切大小肢節、諸根不缺入住母胎?不應如此說。"如是等由具壽大目犍連子帝須長老詳細分別宣說。 六處在母胎中同時生起。 具足一切大小肢節、諸根不缺入住母胎。 不應如此說。 以結生心眼處生起。 以結生心手生起、足生起、頭生起、耳生起、鼻生起、口生起、牙生起。 不應如此說。 問:友!世尊超越死神範圍,在雙神變后往三十三天,為從十千世界來集會的諸天說阿毗達磨時,說完阿毗達磨藏前五論后,接著宣說第六雙論時,分別宣說了多少雙論? 答:尊者!世尊超越死神範圍,在雙神變后往三發生錯誤:terminated

Ye keci kusalā dhammā, sabbe te kusalamūlā.

Ye keci kusalā dhammā, sabbe te kusalamūlāti, tīṇeva kusalamūlāni avasesā kusalā dhammā, na kusalamūlā, ye vā pana kusalamūlā, sabbe te dhammā kusalāti, āmantā –

Khandhayamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dutiyaṃ khandhayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dutiyaṃ khandhayamakaṃ 『『pañcakkhandhā – rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Rūpaṃ rūpakkhandho, rūpakkhandho rūpaṃ. Vedanā vedanākkhandho, vedanākkhandho vedanā. Saññā saññākkhandho, saññākkhandho saññā. Saṅkhārā saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā. Viññāṇaṃ viññāṇakkhandho, viññāṇakkhandho viññāṇa』』nti evamādinā bhagavatā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi vārehi vitthārato vibhajitvā desitaṃ.

Āyatanayamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe tatiyaṃ āyatanayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe tatiyaṃ āyatanayamakaṃ 『『dvādasāyatanāni – cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Cakkhu cakkhāyatanaṃ, cakkhāyatanaṃ cakkhu. Sotaṃ sotāyatanaṃ, sotāyatanaṃ sota』』nti evamādinā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi vārehi bhagavatā vitthārato vibhajitvā desitaṃ.

Dhātuyamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu catutthaṃ dhātuyamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu catutthaṃ dhātuyamakaṃ 『『aṭṭhārasa dhātuyo – cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu cakkhuviññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jivhāviññāṇadhātu kāyaviññāṇadhātu manodhātu manoviññāṇadhātu dhammadhātū』』ti evamādinā bhagavatā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi mahāvārehi vitthārato vibhajitvā desitaṃ.

Saccayamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu pañcamaṃ saccayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu pañcamaṃ saccayamakaṃ 『『cattāri saccāni – dukkhasaccaṃ samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ. Dukkhaṃ dukkhasaccaṃ, dukkhasaccaṃ dukkhaṃ. Samudayo samudayasaccaṃ, samudayasaccaṃ samudayo. Nirodho nirodhasaccaṃ, nirodhasaccaṃ nirodho. Maggo maggasaccaṃ, maggasaccaṃ maggo』』ti evamādinā bhagavatā vitthārato vibhajitvā desitaṃ.

Saṅkhārayamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu chaṭṭhaṃ saṅkhārayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

凡一切善法,彼等一切是善根。 凡一切善法,彼等一切是善根[說]:僅有三善根,其餘善法非善根。凡是善根,彼等一切法是善嗎?是的。 蘊雙論 問:友!在阿毗達磨藏第六雙論中的第二蘊雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論中的第二蘊雙論[說]:"五蘊是:色蘊、受蘊、想蘊、行蘊、識蘊。色是色蘊,色蘊是色。受是受蘊,受蘊是受。想是想蘊,想蘊是想。諸行是行蘊,行蘊是諸行。識是識蘊,識蘊是識。"如是等世尊以施設品、轉起品、遍知品三品詳細分別宣說。 處雙論 問:友!在阿毗達磨藏第六雙論中的第三處雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論中的第三處雙論[說]:"十二處是:眼處、耳處、鼻處、舌處、身處、色處、聲處、香處、味處、觸處、意處、法處。眼是眼處,眼處是眼。耳是耳處,耳處是耳。"如是等世尊以施設品、轉起品、遍知品三品詳細分別宣說。 界雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第四界雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第四界雙論[說]:"十八界是:眼界、耳界、鼻界、舌界、身界、色界、聲界、香界、味界、觸界、眼識界、耳識界、鼻識界、舌識界、身識界、意界、意識界、法界。"如是等世尊以施設品、轉起品、遍知品三大品詳細分別宣說。 諦雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第五諦雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第五諦雙論[說]:"四諦是:苦諦、集諦、滅諦、道諦。苦是苦諦,苦諦是苦。集是集諦,集諦是集。滅是滅諦,滅諦是滅。道是道諦,道諦是道。"如是等世尊詳細分別宣說。 行雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第六行雙論是世尊如何詳細分別宣說的?

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu chaṭṭhaṃ saṅkhārayamakaṃ 『『tayo saṅkhārā – kāyasaṅkhāro vacīsaṅkhāro , cittasaṅkhāro. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhārā, saññā ca vedanā ca cittasaṅkhāro ṭhapetvā vitakkavicāre sabbepi cittasampayuttakā dhammā cittasaṅkhāro』』ti evamādinā bhagavatā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi mahāvārehi vitthārato vibhajitvā desitaṃ.

Anusayayamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu sattamaṃ anusayayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu sattamaṃ anusayayamakaṃ 『『satta anusayā – kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo. Kattha kāmarāgānusayo anuseti, kāmadhātuyā dvīsu vedanāsu ettha kāmarāgānusayo anusetī』』ti evamādinā bhagavatā uppattiṭṭhānavāra anusayavāra sānusayavāra pajahanavāra pariññāvāra pahīnavāra uppajjanavāra dhātuvārasaṅkhātehi aṭṭhahi mahāvārehi vitthārato vibhajitvā desitaṃ.

Cittayamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu aṭṭhamaṃ cittayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu aṭṭhamaṃ cittayamakaṃ 『『yassa cittaṃ uppajjati na nirujjhati, tassa cittaṃ nirujjhissati na uppajjissati. Yassa vā pana cittaṃ nirujjhissati na uppajjissati, tassa cittaṃ uppajjati na nirujjhatī』』ti evamādinā bhagavatā suddhacittasāmaññasuttantacittamissakavisesaabhidhammacittamissakavisesa- saṅkhātehi tīhi mahānayeti vitthārato vibhajitvā desitaṃ.

Dhammayamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu navamaṃ dhammayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu navamaṃ dhammayamakaṃ 『『kusalā kusalā dhammā, kusalā dhammā kusalā. Akusalā akusalā dhammā, akusalā dhammā akusalā. Abyākatā abyākatā dhammā, abyākatā dhammā abyākatā』』ti evamādinā bhagavatā paṇṇattivārapavattivārapariññāvārasaṅkhātehi tīhi mahāvārehi vitthārato vibhajitvā desitaṃ.

Indriyayamaka

Pucchā – abhidhammapiṭake āvuso chaṭṭhe yamakappakaraṇe dasasu yamakesu dasamaṃ indriyayamakaṃ bhagavatā kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake bhante chaṭṭhe yamakappakaraṇe dasasu yamakesu dasamaṃ indriyayamakaṃ 『『bāvīsatindriyāni – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriya』』nti evamādinā bhagavatā paṇṇattivāra pavattivāra pariññāvārasaṅkhātehi tīhi mahāvārehi vitthārato vibhajitvā desitaṃ.

答:尊者!在阿毗達磨藏第六雙論十雙論中的第六行雙論[說]:"三行:身行、語行、心行。入出息是身行,尋伺是語行,想與受是心行,除尋伺外一切與心相應法是心行。"如是等世尊以施設品、轉起品、遍知品三大品詳細分別宣說。 隨眠雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第七隨眠雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第七隨眠雙論[說]:"七隨眠:欲貪隨眠、瞋恚隨眠、慢隨眠、見隨眠、疑隨眠、有貪隨眠、無明隨眠。欲貪隨眠在何處隨眠?在欲界二受中欲貪隨眠隨眠。"如是等世尊以生起處品、隨眠品、有隨眠品、斷品、遍知品、已斷品、生起品、界品八大品詳細分別宣說。 心雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第八心雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第八心雙論[說]:"誰的心生起不滅,他的心將滅不生。或者誰的心將滅不生,他的心生起不滅。"如是等世尊以凈心共通、經心混合特殊、阿毗達磨心混合特殊三大方法詳細分別宣說。 法雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第九法雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第九法雙論[說]:"善善法,善法善。不善不善法,不善法不善。無記無記法,無記法無記。"如是等世尊以施設品、轉起品、遍知品三大品詳細分別宣說。 根雙論 問:友!在阿毗達磨藏第六雙論十雙論中的第十根雙論是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏第六雙論十雙論中的第十根雙論[說]:"二十二根:眼根、耳根、鼻根、舌根、身根、女根、男根、命根、意根、樂根、苦根、喜根、憂根、舍根、信根、精進根、定根、慧根、未知當知根、已知根、具知根。"如是等世尊以施設品、轉起品、遍知品三大品詳細分別宣說。

Atītavāra

Pucchā – abhidhammapiṭake āvuso indriyayamake tīsu mahāvāresu pavattivāre uppādaatītavāro bhagavatā kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante indriyayamake tīsu mahāvāresu pavattivāre uppādaatītavāro 『『yassa cakkhundriyaṃ uppajjitta, tassa sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, uppajjitthāti, āmantā. Yassa vā pana manindriyaṃ uppajjittha, tassa cakkhundriyaṃ uppajjitthāti, āmantā』』ti evamādinā bhagavatā vibhajitvā desito.

Uppādaanāgatavāra

Pucchā – abhidhammapiṭake āvuso indriyayamake tīsu mahāvāresu pavattivāre uppādaanāgatavāro bhagavatā kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante indriyayamake tīsu mahāvāresu pavattivāre uppādaanāgatavāro 『『yassa cakkhundriyaṃ uppajjissati, tassa sotindriyaṃ uppajjissatīti, āmantā. Yassa vā pana sotindriyaṃ uppajjissati, tassa cakkhundriyaṃ uppajjissatī』』ti āmantā. Yassa cakkhundriyaṃ uppajjissati, tassa ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ uppajjissatīti, ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ kāyindriyaṃ uppajjissati, itaresaṃ tesaṃ cakkhundriyañca uppajjissati kāyindriyañca uppajjissatī』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Yassa cakkhundriyaṃ uppajjissati, tassa itthindriyaṃ uppajjissatīti. Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, ye ca purisā eteneva bhāvena katici bhave dassetvā parinibbāyissanti tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ itthindriyaṃ uppajjissati, itaresaṃ tesaṃ cakkhundriyañca uppajjissati itthindriyañca uppajjissati.

Yassa cakkhundriyaṃ uppajjissati, tassa purisindriyaṃ uppajjissatīti, ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti, tesaṃ cakkhundriyaṃ uppajjissati, no ca tesaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ cakkhundriyañca uppajjissati purisindriyañca uppajjissati.

Yassa itthindriyaṃ uppajjissati, tassa purisindriyaṃ uppajjissatīti, yā itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti, tāsaṃ itthindriyaṃ uppajjissati, no ca tāsaṃ purisindriyaṃ uppajjissati. Itaresaṃ tesaṃ itthindriyañca uppajjissati purisindriyañca uppajjissati.

Paṭṭhāna

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena abhisambuddhakālato sattamavasse manussaloke yamakapāṭihīraṃ dassetvā tadanantaraṃ tāvatiṃsadevalokaṃ gantvā tattha paṇḍukambalasilāyaṃ sannisīditvā dasahi cakkavāḷasahassehi āgamma sannisinnānaṃ devānaṃ abhidhammadesanaṃ desentena yāva yamakappakaraṇā purimāni cha abhidhammappakaraṇāni desetvā tadanantaraṃ kiṃnāma pakaraṇaṃ desitaṃ.

過去品 問:友!在阿毗達磨藏根雙論三大品中轉起品的生起過去品是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏根雙論三大品中轉起品的生起過去品[說]:"誰的眼根生起了,他的耳根、鼻根、舌根、身根、女根、男根、命根、喜根、舍根、信根、精進根、念根、定根、慧根、意根生起了嗎?是的。或者誰的意根生起了,他的眼根生起了嗎?是的。"如是等世尊分別宣說。 生起未來品 問:友!在阿毗達磨藏根雙論三大品中轉起品的生起未來品是世尊如何詳細分別宣說的? 答:尊者!在阿毗達磨藏根雙論三大品中轉起品的生起未來品[說]:"誰的眼根將生起,他的耳根將生起嗎?是的。或者誰的耳根將生起,他的眼根將生起嗎?是的。誰的眼根將生起,他的鼻根、舌根、身根將生起嗎?那些投生色界后將般涅槃者,他們的眼根將生起,但他們的身根不將生起;其餘者,他們的眼根將生起且身根將生起。"如是等世尊詳細分別宣說。 誰的眼根將生起,他的女根將生起嗎?那些投生色界后將般涅槃者,以及那些男子以此相續顯示若干有後將般涅槃者,他們的眼根將生起,但他們的女根不將生起;其餘者,他們的眼根將生起且女根將生起。 誰的眼根將生起,他的男根將生起嗎?那些投生色界后將般涅槃者,以及那些女子以此相續顯示若干有後將般涅槃者,他們的眼根將生起,但他們的男根不將生起;其餘者,他們的眼根將生起且男根將生起。 誰的女根將生起,他的男根將生起嗎?那些女子以此相續顯示若干有後將般涅槃者,她們的女根將生起,但她們的男根不將生起;其餘者,他們的女根將生起且男根將生起。 發趣論 問:友!具知者、見者、阿羅漢、正等正覺的世尊在證悟后第七年在人世間顯示雙神變后,接著往三十三天,在那裡坐在黃氈石上,為從十千世界來集會的諸天說阿毗達磨時,直到雙論前六阿毗達磨論后,接著宣說什麼名的論?

Vissajjanā – tena bhante bhagavatā jānatā passatā arahatā sammāsambuddhena abhisambuddhakālato sattame vasse manussaloke sāvatthiyaṃ kaṇḍambamūle yamakapāṭihīraṃ dassetvā tadanantaraṃ tāvatiṃsadevalokaṃ gantvā tattha paṇḍukambalasilāyaṃ sannipatitvā dasahi cakkavāḷasahassehi āgamma sannisinnānaṃ devānaṃ abhidhammadesanaṃ desentena purimāni cha abhidhammappakaraṇāni desetvā tadanantaraṃ anantanayasamantapaṭṭhānaṃ nāma sattamaṃ mahāpakaraṇaṃ desitaṃ.

Pucchā – taṃ panetaṃ āvuso paṭṭhānaṃ kenaṭṭhena paṭṭhānanti vuccati.

Vissajjanā – taṃ panetaṃ bhante paṭṭhānaṃ nānappakārapaccayaṭṭhena vibhajanaṭṭhena paṭṭhitaṭṭhena ca paṭṭhānanti vuccati.

Pucchā – tañcāvuso bhagavatā paṭṭhānamahāpakaraṇaṃ desentena katihi vārehi vibhajitvā desitaṃ.

Vissajjanā – taṃ kho bhante bhagavatā paṭṭhānamahāpakaraṇaṃ desentena mātikānikkhepavārasaṅkhāto paccayuddeso paccayaniddeso mahāvāreti dvīhi paricchedavārehi vibhajitvā desitaṃ.

Pucchā – tesu āvuso vāresu paṭhame mātikānikkhepavāre paccayuddesavāro bhagavatā kathaṃ desito.

Vissajjanā – tesu bhante dvīsu paricchedavāresu paṭhame mātikānikkhepavāre paccayuddese hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo…pe… avigatapaccayo』』ti. Evaṃ kho bhante bhagavatā vibhajitvā desito.

Pucchā – tadanantaraṃ pana āvuso paccayaniddesavāro bhagavatā kathaṃ vibhajitvā desito.

Vissajjanā – tadanantaraṃ pana bhante paccayaniddesavāro 『『hetupaccayoti – hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Ārammaṇapaccayoti – rūpārammaṇaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Saddhāyatanaṃ sotaviññāṇadhātuyā…. Gandhāyatanaṃ ghānaviññāṇadhātuyā…. Rasāyatanaṃ jivhāviññāṇadhātuyā…. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo』』ti evamādinā bhagavatā vibhajitvā desito.

Pucchā – tenāvuso…pe… sammāsambuddhena abhidhammapiṭake sattame mahāpakaraṇe dvīsu padhānavāresu dutiye mahāvāre kati ṭhānāni vibhajitvā desitāni.

Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe dvīsu padhānaparicchedavāresu dutiye mahāvāre dhammānulome cha paṭṭhānāni, tathā dhammapaccanīye dhammānulomapaccanīye dhammapaccanīyānulometi catuvīsati paṭṭhānāni bhagavatā vibhajitvā desitāni.

Dhammānuloma tikapaṭṭhāna

Pucchā – tesupi āvuso catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatitikā bhagavatā katihi vārehi vibhajitvā desitā.

答:尊者!具知者、見者、阿羅漢、正等正覺的世尊在證悟后第七年在人世間舍衛城(印度北方邦境內)迦蘭陀姆樹下顯示雙神變后,接著往三十三天,在那裡坐在黃氈石上,為從十千世界來集會的諸天說阿毗達磨時,宣說完前六阿毗達磨論后,接著宣說名為無邊理遍趣論的第七大論。 問:友!那發趣論以何義稱為發趣? 答:尊者!那發趣論以種種緣義、分別義、發起義而稱為發趣。 問:友!世尊宣說那發趣大論時以幾品分別宣說? 答:尊者!世尊宣說那發趣大論時以論母安立品所攝的緣舉說品、緣詳說品、大品二分品分別宣說。 問:友!在那些品中第一論母安立品的緣舉說品是世尊如何宣說的? 答:尊者!在那兩分品中第一論母安立品的緣舉說[說]:"因緣、所緣緣、增上緣、無間緣、等無間緣、俱生緣、相互緣、依止緣...乃至...不離去緣。"如是尊者!世尊分別宣說。 問:友!接著緣詳說品是世尊如何分別宣說的? 答:尊者!接著緣詳說品[說]:"因緣者:諸因對諸因相應法及由彼等所生諸色以因緣為緣。所緣緣者:色所緣對眼識界及彼相應諸法以所緣緣為緣。聲處對耳識界...香處對鼻識界...味處對舌識界...觸處對身識界及彼相應諸法以所緣緣為緣。色處、聲處、香處、味處、觸處對意界及彼相應諸法以所緣緣為緣。一切法對意識界及彼相應諸法以所緣緣為緣。緣任何法生起的那些心心所法,那些法對那些法以所緣緣為緣。"如是等世尊分別宣說。 問:友!...乃至...正等覺者在阿毗達磨藏第七大論二主要品中的第二大品分別宣說了幾處? 答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二主要分品中的第二大品,在法順里有六發趣,同樣在法逆、法順逆、法逆順中,世尊分別宣說了二十四發趣。 法順三法發趣 問:友!在那二十四發趣中的第一法順三法發趣中,世尊以幾品分別宣說了二十二三法?

Vissajjanā – tesu bhante catuvīsatiyā mahāpaṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatitikā paṭiccavāro sahajātavāro paccayavāro nissayavāro saṃsaṭṭhavāro sampayuttavāro pañhāvāroti sattahi sattahi vārehi vibhajitvā bhagavatā desitā.

Kusalatika paṭiccavāra

Pucchā – tesu cāvuso dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu paṭhamo paṭiccamahāvāro bhagavatā kathaṃ vibhajitvā desito.

Vissajjanā – tesu bhante dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu paṭhamo paṭiccamahāvāro siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalā ca abyākatā ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā』』ti evamādinā pucchāvārena ca. 『『Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpa』』nti evamādinā vissajjanā vissajjanāvārena ca. 『『Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre jhāne indriye magge nava, sampayutte tīṇi, vippayutte atthiyā nava, natthiyā vigate tīṇi, avigate navā』』ti evamādinā saṅkhyāvārena ca bhagavatā vitthārato vibhajitvā desito.

Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā.

Kusalatika sahajātavāra

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena abhidhammapiṭake mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu dutiyo sahajātavāro kathaṃ vitthārena vibhajitvā desito.

答:尊者!在那二十四大發趣中的第一法順三法發趣中,世尊以緣生品、俱生品、緣品、依止品、相應品、相應品、問品七品分別宣說了二十二三法。 善三法緣生品 問:友!在那二十二三法中第一善三法的七大品中,第一緣生大品是世尊如何分別宣說的? 答:尊者!在那二十二三法中第一善三法的七大品中,第一緣生大品[說]:"應以因緣緣善法而生善法。應以因緣緣善法而生不善法。應以因緣緣善法而生無記法。應以因緣緣善法而生善法及無記法。應以因緣緣善法而生不善法及無記法。應以因緣緣善法而生善法及不善法。應以因緣緣善法而生善法及不善法及無記法。"如是等以問品,以及"以因緣緣善法而生善法。緣一善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣善法而生無記法。緣善蘊而生心所生色。以因緣緣善法而生善法及無記法。緣一善蘊而生三蘊及心所生色,緣三蘊而生一蘊及心所生色,緣二蘊而生二蘊及心所生色。"如是等以答品答品,以及"以因九、以所緣三、以增上九、以無間等無間三、以俱生九、以相互三、以依止九、以親依止三、以前生三、以數習三、以業九、以異熟一、以食禪根道九、以相應三、以不相應有九、以無離去三、以不離去九。"如是等以數品世尊詳細分別宣說。 應以因緣緣善法而生善法。 善三法俱生品 問:友!⋯⋯乃至⋯⋯正等覺者在阿毗達磨藏大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第二俱生品如何詳細分別宣說?

Vissajjanā – abhidhammapiṭake bhante anantanayapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu dutiyo sahajātāvāro 『『kusalaṃ dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā, kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve khandhe sahajātā dve khandhā. Kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā, kusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ sahajāto kusalo ca abyākato ca dhammā uppajjanti hetupaccayā, kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe cittasamuṭṭhānañca rūpa』』nti evamādinā vissajjanāvārena ca. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare samanantare tīṇī』』ti evamādinā saṅkhyāvārena ca vācanāmaggato dvīhi vārehi paṭimaṇḍitvā bhagavatā vitthārato vibhajitvā desito.

Kusalatika paccayavāra

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu tatiyo paccayavāro kathaṃ vibhajitvā vitthārena desito.

Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne bāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu tatiyo paccayavāro 『『siyā kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjeyya hetupaccayā, siyā kusalaṃ dhammaṃ paccayā akusalo dhammo uppajjeyya hetupaccayā, siyā kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjeyya hetupaccayā』』ti evamādinā pucchāvārena ca. 『『Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā, kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā』』ti evamādinā vissajjanāvārena ca. 『『Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare samanantare satta, sahajāte sattarasa. Aññamaññe sattā』』ti evamādinā saṅkhyāvārena ca. Paccayānuloma paccaya paccaniya paccayānuloma paccanīya paccaya paccanīyānulomasaṅkhātehi catūhi nayehi vibhajitvā bhagavatā desito.

Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā- ….

Pañhāvāra

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena abhidhammapiṭake sattasu mahāpakaraṇesu sattame paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattamo pañhāvāro kathaṃ vitthārena vibhajitvā desito.

答:尊者!在阿毗達磨藏無邊理髮趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第二俱生品[說]:"與善法俱生善法以因緣生起,與一善蘊俱生三蘊,與三蘊俱生一蘊,與二蘊俱生二蘊。與善法俱生無記法以因緣生起,與善蘊俱生心所生色。與善法俱生善法及無記法以因緣生起,與一善蘊俱生三蘊及心所生色,與三蘊俱生一蘊及心所生色,與二蘊俱生心所生色。"如是等以答品,以及"以因九、以所緣三、以增上九、以無間等無間三"如是等以數品,世尊以說法方式兩品裝飾詳細分別宣說。 善三法緣品 問:友!...乃至...正等覺者在發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第三緣品如何詳細分別宣說? 答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第三緣品以"應以緣善法而生善法以因緣,應以緣善法而生不善法以因緣,應以緣善法而生無記法以因緣"如是等以問品,以及"以緣善法而生善法以因緣,以緣一善蘊而生三蘊,以緣三蘊而生一蘊,以緣二蘊而生二蘊"如是等以答品,以及"以因十七、以所緣七、以增上十七、以無間等無間七、以俱生十七、以相互七"如是等以數品,以緣順、緣逆、緣順逆、緣逆順四種方法世尊分別宣說。 以緣善法而生善法以因緣。以緣一善蘊而生三蘊,以緣三蘊而生一蘊,以緣二蘊而生二蘊... 問品 問:友!...乃至...正等覺者在阿毗達磨藏七大論中第七發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第七問品如何詳細分別宣說?

Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattamo pañhāvāro 『『siyā kusalo dhammo kusalassa dhammassa hetupaccayena paccayo. Siyā kusalo dhammo akusalassa dhammassa hetupaccayena paccayo. Siyā kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo』』ti evamādinā pucchāvārena ca. 『『Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo, kusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo』』ti evamādinā vissajjanāvārena ca 『『hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte pacchājāte āsevane tīṇi, kamme satta, vipāke ekaṃ. Āhāre indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā vigate satta, avigate terasā』』ti evamādinā saṅkhyāvārena ca paccayānulomapaccayapaccanīyapaccayānulomapaccanīyapaccayapaccanīyānulomasaṅkhātehi catūhi nayehi bhagavatā vitthārato vibhajitvā desito.

Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo, kusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo ….

Vissajjanāvāra

Hetupaccayavibhaṅga

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena abhidhammapiṭake sattasu pakaraṇesu sattame paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre pucchāvissajjanāsaṅkhyāvārasaṅkhātesu tīsu vāresu vissajjanāvāre hetupaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre paccayānulomapaccayapaccanīya paccayānuloma paccanīyapaccaya paccayanīyānulomasaṅkhātesu catūsu nayesu paṭhame paccayānulomanaye pucchāvāravissajjanāvārasaṅkhyāvārasaṅkhātesu tīsupi vāresu dutiye vissajjanāvāre hetupaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo. Kusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中,第七問品以"應善法對善法以因緣為緣。應善法對不善法以因緣為緣。應善法對無記法以因緣為緣。"如是等以問品,以及"善法對善法以因緣為緣,善因對相應諸蘊以因緣為緣。善法對無記法以因緣為緣,善因對心所生諸色以因緣為緣。"如是等以答品,以及"以因七、以所緣九、以增上十、以無間等無間七、以俱生九、以相互三、以依止十三、以親依止九、以前生後生數習三、以業七、以異熟一、以食根禪道七、以相應三、以不相應五、以有十三、以無離去七、以不離去十三。"如是等以數品,以緣順、緣逆、緣順逆、緣逆順四種方法世尊詳細分別宣說。 善法對善法以因緣為緣,善因對相應諸蘊以因緣為緣。善法對無記法以因緣為緣,善因對心所生諸色以因緣為緣。善法對善法及無記法以因緣為緣,善因對相應諸蘊及心所生諸色以因緣為緣... 答品 因緣分別 問:友!...乃至...正等覺者在阿毗達磨藏七論中第七發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品的問答數三品中,在答品中的因緣分別如何詳細分別宣說? 答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品緣順、緣逆、緣順逆、緣逆順四種方法中第一緣順方法的問品答品數品三品中,在第二答品中的因緣分別"善法對善法以因緣為緣,善因對相應諸蘊以因緣為緣。善法對無記法以因緣為緣,善因對心所生諸色以因緣為緣。善法對善法及無記法以因緣為緣,善因對相應諸蘊及心所生諸色以因緣為緣。"如是等世尊詳細分別宣說。

… 『『Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, kusalā hetū sampayattakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo, kusalā hetū cittasamuṭṭhānaṃ rūpānaṃ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo, kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo』』.

Ārammaṇapaccayavibhaṅga

Pucchā – tenāvuso…pe… sammāsambuddhena abhidhammapiṭake sattasu pakaraṇesu sattame paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre catūsu nayesu paṭhame paccayānulomanaye pucchāvissajjanāsaṅkhyāvārasaṅkhātesu tīsu vāresu dutiye vissajjanāvāre hetupaccayavibhaṅgādīsu catuvīsatiyā vibhaṅgesu dutiyo ārammaṇapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne dvāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre catūsu nayesu paṭhame paccayānulomanaye tīsu ca vāresu dutiye vibhaṅgavāre hetupaccayavibhaṅgādīsu catuvīsatiyā vibhaṅgesu dutiyo ārammaṇapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo, dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, sekkhā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti, cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānanti, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena paccayo. Kusalā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Adhipatipaccayavibhaṅga

Pucchā – abhidhammapiṭake āvuso sattasu pakaraṇesu sattame paṭṭhānamahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhānesu bāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre catūsu nayesu paṭhame paccayānulomanaye pucchāvissajjanāsaṅkhyāsaṅkhātesu tīsu vāresu dutiye vissajjanāsaṅkhāte vibhaṅgavāre hetupaccayavibhaṅgādīsu catuvīsatiyā vibhaṅgesu tatiyo adhipatipaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

"...善法對善法以因緣為緣,善因對相應諸蘊以因緣為緣。善法對無記法以因緣為緣,善因對心所生諸色以因緣為緣。善法對善法及無記法以因緣為緣,善因對相應諸蘊及心所生諸色以因緣為緣。" 所緣緣分別 問:友!...乃至...正等覺者在阿毗達磨藏七論中第七發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品四種方法中第一緣順方法問答數三品中第二答品的因緣分別等二十四分別中,第二所緣緣分別如何詳細分別宣說? 答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品四種方法中第一緣順方法三品中第二分別品的因緣分別等二十四分別中,第二所緣緣分別[說]:"善法對善法以所緣緣為緣,佈施后、受持戒后、作布薩業后而觀察之,觀察過去善行,從禪定出而觀察禪定,有學觀察種姓,觀察清凈,有學從道出而觀察道,有學或凡夫觀善法為無常、苦、無我,以他心智知具善心者之心,空無邊處善對識無邊處善以所緣緣為緣,無所有處善對非想非非想處善以所緣緣為緣。善蘊對神通智、他心智、宿住隨念智、業報智、未來智以所緣緣為緣。"如是等世尊詳細分別宣說。 增上緣分別 問:友!在阿毗達磨藏七論中第七發趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品四種方法中第一緣順方法問答數三品中第二答品所說分別品的因緣分別等二十四分別中,第三增上緣分別如何詳細分別宣說?

Vissajjanā – abhidhammapiṭake bhante sattasu pakaraṇesu sattame anantanayasamantapaṭṭhāne mahāpakaraṇe catuvīsatiyā paṭṭhānesu paṭhame dhammānulomatikapaṭṭhāne bāvīsatiyā tikesu paṭhame kusalattike sattasu mahāvāresu sattame pañhāvāre catūsu nayesu paṭhame paccayānulomanaye pucchāvissajjanāsaṅkhyāsaṅkhātesu tīsu vāresu dutiye vissajjanāsaṅkhāte vibhaṅgavāre hetupaccayavibhaṅgādīsu catuvīsatiyā vibhaṅgesu tatiyo adhipatipaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati–dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati. Pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati–kusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Anantarapaccayavibhaṅga

Pucchā – tenāvuso bhagavatā…pe… catuttho anantarapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante…pe… catuttho anantarapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa anantarapaccayena paccayo, purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa anantarapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Sahajātapaccayavibhaṅga

Pucchā – tenāvuso…pe… chaṭṭho sahajātapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante…pe… chaṭṭho sahajātapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa sahajātapaccayena paccayo, kusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo, tayo khandhā ekassa khandhassa sahajātapaccayena paccayo, dve dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. Kusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo, kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Upanissayapaccayavibhaṅga

Pucchā – tenāvuso bhagavatā…pe… navamo upanissayapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante…pe… navamo upanissayapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo. Ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo. Ārammaṇūpanissayo–dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kaṃ garuṃ katvā paccavekkhati…pe…

Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādetī』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Purejātapaccayavibhaṅga

Pucchā – tenāvuso…pe… dasamo purejātapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

答:尊者!在阿毗達磨藏七論中第七無邊理遍趣大論二十四發趣中第一法順三法發趣二十二三法中第一善三法的七大品中第七問品四種方法中第一緣順方法問答數三品中第二答品所說分別品的因緣分別等二十四分別中,第三增上緣分別[說]:"善法對善法以增上緣為緣。所緣增上、俱生增上。所緣增上者:佈施后、受持戒后、作布薩業后而尊重觀察之。尊重觀察過去善行,從禪定出而尊重觀察禪定,有學尊重觀察種姓,尊重觀察清凈,有學從道出而尊重觀察道。俱生增上者:善增上對相應諸蘊以增上緣為緣。"如是等世尊詳細分別宣說。 無間緣分別 問:友!世尊...乃至...第四無間緣分別如何詳細分別宣說? 答:尊者!...乃至...第四無間緣分別[說]:"善法對善法以無間緣為緣,前前善蘊對後後善蘊以無間緣為緣。順觀對種姓,順觀對清凈,種姓對道,清凈對道以無間緣為緣。"如是等世尊詳細分別宣說。 俱生緣分別 問:友!...乃至...第六俱生緣分別如何詳細分別宣說? 答:尊者!...乃至...第六俱生緣分別[說]:"善法對善法以俱生緣為緣,一善蘊對三蘊以俱生緣為緣,三蘊對一蘊以俱生緣為緣,二蘊對二蘊以俱生緣為緣。善法對無記法以俱生緣為緣,善蘊對心所生諸色以俱生緣為緣。"如是等世尊詳細分別宣說。 親依止緣分別 問:友!世尊...乃至...第九親依止緣分別如何詳細分別宣說? 答:尊者!...乃至...第九親依止緣分別[說]:"善法對善法以親依止緣為緣。所緣親依止、無間親依止、自性親依止。所緣親依止者:佈施后、受持戒后、作布薩業后而尊重觀察...乃至... 自性親依止者:依止信而行佈施、受持戒、作布薩業,生起禪定、生起觀智、生起道、生起神通、生起等至。"如是等世尊詳細分別宣說。 前生緣分別 問:友!...乃至...第十前生緣分別如何詳細分別宣說?

Vissajjanā – abhidhammapiṭake bhante…pe… dasamo purejātapaccayavibhaṅgo 『『abyākato dhammo abyākatassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ–arahā cakkhuṃ aniccato dukkhato anattato vipassati. Ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, vatthuṃ aniccato dukkhato anattato vipassati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa, saddāyatanaṃ sotaviññāṇassa, gandhāyatanaṃ ghānaviññāṇassa, rasāyatanaṃ jivhāviññāṇassa, phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ–cakkhāyatanaṃ cakkhuviññāṇassa, sotāyatanaṃ sotaviññāṇassa, ghānāyatanaṃ ghānaviññāṇassa, jivhāyatanaṃ jivhāviññāṇassa, kāyāyatanaṃ kāyaviññāṇassa, vatthu vipākābyākatānaṃ kriyābyākatānaṃ khandhānaṃ purejātapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Kammapaccayavibhaṅga

Pucchā – tenāvuso bhagavatā…pe… terasamo kammapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante…pe… terasamo kammapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa kammapaccayena paccayo, kusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Kusalo dhammo abyākatassa dhammassa kammapaccayena paccayo. Sahajātā, nānākkhaṇikā. Sahajātā–kusalā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā–kusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo. Kusalā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Āhārapaccayavibhaṅga

Pucchā – tenāvuso…pe… pannarasamo āhārapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante…pe… pannarasamo āhārapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa āhārapaccayena paccayo. Kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. Kusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo. Kusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Indriyapaccayavibhaṅga

Pucchā – tenāvuso bhagavatā…pe… soḷasamo indriyapaccayavibhaṅgo kathaṃ vitthārena vibhajitvā desito.

Vissajjanā – abhidhammapiṭake bhante…pe… soḷasamo indriyapaccayavibhaṅgo 『『kusalo dhammo kusalassa dhammassa indriyapaccayena paccayo, kusalo indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo. Kusalo dhammo abyākatassa dhammassa indriyapaccayena paccayo, kusalā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Saṅkhyāvāra

Pucchā – tenāvuso…pe… pucchāvissajjanāsaṅkhyāvārasaṅkhātesu tīsu vāresu tatiyo saṅkhyāvāro kathaṃ vitthārato vibhajitvā desito.

答:尊者!...乃至...第十前生緣分別[說]:"無記法對無記法以前生緣為緣。所緣前生、依處前生。所緣前生者:阿羅漢觀眼為無常、苦、無我。觀鼻、舌、身、色、聲、香、味、觸、依處為無常、苦、無我。以天眼見色,以天耳界聞聲,色處對眼識、聲處對耳識、香處對鼻識、味處對舌識、觸處對身識以前生緣為緣。依處前生者:眼處對眼識、耳處對耳識、鼻處對鼻識、舌處對舌識、身處對身識、依處對異熟無記及唯作無記諸蘊以前生緣為緣。"如是等世尊詳細分別宣說。 業緣分別 問:友!世尊...乃至...第十三業緣分別如何詳細分別宣說? 答:尊者!...乃至...第十三業緣分別[說]:"善法對善法以業緣為緣,善思對相應諸蘊以業緣為緣。善法對無記法以業緣為緣。俱生、異時。俱生者:善思對心所生諸色以業緣為緣。異時者:善思對異熟諸蘊及業生色以業緣為緣。善法對善法及無記法以業緣為緣。善思對相應諸蘊及心所生諸色以業緣為緣。"如是等世尊詳細分別宣說。 食緣分別 問:友!...乃至...第十五食緣分別如何詳細分別宣說? 答:尊者!...乃至...第十五食緣分別[說]:"善法對善法以食緣為緣。善食對相應諸蘊以食緣為緣。善法對無記法以食緣為緣。善食對心所生諸色以食緣為緣。"如是等世尊詳細分別宣說。 根緣分別 問:友!世尊...乃至...第十六根緣分別如何詳細分別宣說? 答:尊者!...乃至...第十六根緣分別[說]:"善法對善法以根緣為緣,善根對相應諸蘊以根緣為緣。善法對無記法以根緣為緣,善根對心所生諸色以根緣為緣。"如是等世尊詳細分別宣說。 數品 問:友!...乃至...問答數三品中第三數品如何詳細分別宣說?

Vissajjanā – abhidhammapiṭake bhante…pe… tatiyo saṅkhyāvāro 『『hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantara samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte pacchājāte āsevane tīṇi , kamme satta, vipāke ekaṃ, āhāre indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā vigate satta, avigate terasā』』ti evamādinā bhagavatā vitthārato vibhajitvā desito.

Hetu sahajāta nissaya atthi avigatanti satta, hetu sahajāta aññamañña nissaya atthi avigatanti tīṇi, hetu sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi …

Vedanātika paṭiccavāra

Pucchā – tenāvuso bhagavatā…pe… paṭhamaṃ kusalattikaṃ vitthārato vibhajitvā tadanantaraṃ avasesā vedanāttikādayo ekavīsatitikā kathaṃ vitthārato vibhajitvā desitā.

Vissajjanā – abhidhammapiṭake bhante…pe… paṭhamaṃ kusalattikaṃ vitthārato vibhajitvā tadanantaraṃ avasesā vedanāttikādayo ekavīsatitikā 『『sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho, paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho』』ti evamādinā ca. Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā. Vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā, vipāke khandhe paṭicca cittasamuṭṭhānarūpaṃ, paṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthū』』ti evamādinā ca ekekasmiṃ tike sattahi sattahi mahāvārehi ekekasmiñca mahāvāre catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitā.

Dukapaṭṭhāna

Pucchā – tenāvuso…pe… tikapaṭṭhānādīsu chasu antogadhapaṭṭhānādīsu paṭhamaṃ tikapaṭṭhānaṃ desetvā tadanantaraṃ dukapaṭṭhānaṃ kathaṃ vitthārato vibhajitvā desitaṃ.

答:尊者!...乃至...第三數品[說]:"以因七、以所緣九、以增上十、以無間等無間七、以俱生九、以相互三、以依止十三、以親依止九、以前生後生數習三、以業七、以異熟一、以食根禪道七、以相應三、以不相應五、以有十三、以無離去七、以不離去十三。"如是等世尊詳細分別宣說。 因俱生依止有不離去為七,因俱生相互依止有不離去為三,因俱生相互依止相應有不離去為三... 受三法緣生品 問:友!世尊...乃至...詳細分別第一善三法后,其後餘下受三法等二十一三法如何詳細分別宣說? 答:尊者!...乃至...詳細分別第一善三法后,其後餘下受三法等二十一三法[說]:"以因緣緣相應樂受法而生相應樂受法。緣一相應樂受蘊而生二蘊,緣二蘊而生一蘊,結生剎那緣一相應樂受蘊而生二蘊,緣二蘊而生一蘊。"如是等,以及"以因緣緣異熟法而生異熟法。緣一異熟蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊,結生剎那緣一異熟蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣異熟法而生非異熟非異熟法法,緣異熟蘊而生心所生色,結生剎那緣異熟蘊而生業生色,緣蘊而生依處。"如是等在每一三法中以七大品,在每一大品中以四種方法世尊詳細分別宣說。 二法發趣 問:友!...乃至...在三法發趣等六種攝發趣中宣說第一三法發趣后,其後二法發趣如何詳細分別宣說?

Vissajjanā – abhidhammapiṭake bhante…pe… tikapaṭṭhānādīsu chasu antogadhapaṭṭhānādīsu paṭhamaṃ tikapaṭṭhānaṃ vibhajitvā tadanantaraṃ dukapaṭṭhānaṃ 『『hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā, alobhaṃ paṭicca adoso amoho, adosaṃ paṭicca alobho amoho, amohaṃ paṭicca alobho adoso. Lobhaṃ paṭicca moho, mohaṃ paṭicca lobho, dosaṃ paṭicca moho, mohaṃ paṭicca doso』』ti evamādinā ca. Saraṇaṃ dhammaṃ paṭicca saraṇo dammo uppajjati hetupaccayā, saraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Saraṇaṃ dhammaṃ paṭicca araṇo dhammo uppajjati hetupaccayā, saraṇo khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saraṇaṃ dhammaṃ paṭicca saraṇo ca araṇo ca dhammā uppajjanti hetupaccayā. Saraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpa』』nti evamādinā ca. Ekekasmiṃ duke sattahi sattahi mahāvārehi ekekasmiñca mahāvāre catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.

Saraṇaṃ dhammaṃ paṭicca saraṇo dhammo uppajjati hetupaccayā, saraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve

Khandhe paṭicca dve khandhā …

Dukatikapaṭṭhāna dukadukapaṭṭhāna

Pucchā – tenāvuso…pe… tikapaṭṭhānādīsu chasu antogadhapaṭṭhānesu paṭhamaṃ tikapaṭṭhānañca dutiyaṃ dukapaṭṭhānañca vibhajitvā tadavasesāni dukatikapaṭṭhānādīni cattāro paṭṭhānāni kathaṃ vibhajitvā desitāni.

Vissajjanā – abhidhammapiṭake bhante…pe… tikapaṭṭhānādīsu chasu antogadhapaṭṭhānesu paṭhamaṃ tikapaṭṭhānañca dutiyaṃ dukapaṭṭhānañca vibhajitvā tadavasesā dukatikapaṭṭhānādayo 『『hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā, nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā, nahetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā, nahetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā』』ti evamādinā vitthārato vibhajitvā desitāni.

Dhammapaccanīyapaṭṭhāna

Pucchā – tenāvuso bhagavatā…pe… paṭhamaṃ dhammānulomapaṭṭhānaṃ vibhajitvā tadanantaraṃ dutiyaṃ dhammapaccanīyapaṭṭhānaṃ kathaṃ vibhajitvā desitaṃ.

答:尊者!...乃至...在三法發趣等六種攝發趣中分別第一三法發趣后,其後二法發趣[說]:"以因緣緣因法而生因法,緣無貪而生無嗔無癡,緣無嗔而生無貪無癡,緣無癡而生無貪無嗔。緣貪而生癡,緣癡而生貪,緣嗔而生癡,緣癡而生嗔。"如是等,以及"以因緣緣有煩惱法而生有煩惱法,緣一有煩惱蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣有煩惱法而生無煩惱法,緣有煩惱蘊而生心所生色。以因緣緣有煩惱法而生有煩惱及無煩惱法,緣一有煩惱蘊而生三蘊及心所生色,緣三蘊而生一蘊及心所生色,緣二蘊而生二蘊及心所生色。"如是等在每一二法中以七大品,在每一大品中以四種方法世尊詳細分別宣說。 以因緣緣有煩惱法而生有煩惱法,緣一有煩惱蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊... 二法三法發趣二法二法發趣 問:友!...乃至...在三法發趣等六種攝發趣中分別第一三法發趣及第二二法發趣后,其餘二法三法發趣等四發趣如何分別宣說? 答:尊者!...乃至...在三法發趣等六種攝發趣中分別第一三法發趣及第二二法發趣后,其餘二法三法發趣等[說]:"以因緣緣因善法而生因善法。以因緣緣因善法而生非因善法。以因緣緣因善法而生因善及非因善法,以因緣緣非因善法而生非因善法,以因緣緣非因善法而生因善法,以因緣緣非因善法而生因善及非因善法。"如是等詳細分別宣說。 法逆發趣 問:友!世尊...乃至...分別第一法順發趣后,其後第二法逆發趣如何分別宣說?

Vissajjanā – abhidhammapiṭake bhante…pe… paṭhamaṃ dhammānulomapaṭṭhānaṃ vibhajitvā tadanantaraṃ dutiyaṃ dhammapaccanīyapaṭṭhānaṃ 『『nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Akusalābyākataṃ ekaṃ khandhaṃ paṭicca akusalābyākatā tayo khandhā cittasamuṭṭhānañca rūpaṃ. Tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Nakusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetu paccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Paṭisandhikkhaṇe…pe… nakusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā』』ti evamādinā tikapaṭṭhānādīhi chahi antogadhapaṭṭhānehi ekekasmiñca tikapaṭṭhāne dukapaṭṭhāne dukatikapaṭṭhāne tikadukapaṭṭhāne tikatikapaṭṭhāne dukadukapaṭṭhāne sattahi sattahi mahāvārehi ekekasmiñca mahāvāre catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.

Dhammānulomapaccanīyapaṭṭhāna

Pucchā – tenāvuso bhagavatā…pe… tatiyaṃ dhammānulomapaccanīyapaṭṭhānaṃ kathaṃ vitthārato vibhajitvā desitaṃ.

Vissajjanā – abhidhammapiṭake…pe… tatiyaṃ dhammānulomapaccanīyapaṭṭhānaṃ 『『kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānarūpaṃ. Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānarūpa』』nti evamādinā bhante tikapaṭṭhānādīhi chahi antogadhapaṭṭhānehi ekekasmiñca tikapaṭṭhāne dukapaṭṭhāne tikadukapaṭṭhāne dukatikapaṭṭhāne tikatikapaṭṭhāne dukadukapaṭṭhāne sattahi sattahi mahāvārehi ekekasmiñca mahāvāre catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.

Dhammapaccanīyānulomapaṭṭhāna

Pucchā – tenāvuso bhagavatā…pe… dhammānulomādīsu padhānabhūtesu catūsu paṭṭhānesu catutthaṃ pariyosānabhūtaṃ dhammapaccanīyānulomapaṭṭhānaṃ kathaṃ vitthārato vibhajitvā desitaṃ.

答:尊者!...乃至...分別第一法順發趣后,其後第二法逆發趣[說]:"以因緣緣非善法而生非善法。緣一不善無記蘊而生三不善無記蘊及心所生色。緣三蘊而生一蘊及心所生色。緣二蘊而生二蘊及心所生色。以因緣緣非善法而生非不善法。緣一異熟無記唯作無記蘊而生三蘊及心所生色。緣三蘊而生一蘊及心所生色。緣二蘊而生二蘊及心所生色。結生剎那...乃至...以因緣緣非善法而生非無記法。緣一不善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。"如是等以三法發趣等六種攝發趣,在每一三法發趣、二法發趣、二法三法發趣、三法二法發趣、三法三法發趣、二法二法發趣中以七大品,在每一大品中以四種方法世尊詳細分別宣說。 法順逆發趣 問:友!世尊...乃至...第三法順逆發趣如何詳細分別宣說? 答:在阿毗達磨...乃至...第三法順逆發趣[說]:"以因緣緣善法而生非善法。緣善蘊而生心所生色。以因緣緣善法而生非不善法。緣一善蘊而生三蘊及心所生色。緣三蘊而生一蘊及心所生色。緣二蘊而生二蘊及心所生色。以因緣緣善法而生非無記法。緣一善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣善法而生非不善及非無記法。緣一善蘊而生三蘊...乃至...緣二蘊而生二蘊。以因緣緣善法而生非善及非不善法。緣善蘊而生心所生色。"如是等尊者!以三法發趣等六種攝發趣,在每一三法發趣、二法發趣、三法二法發趣、二法三法發趣、三法三法發趣、二法二法發趣中以七大品,在每一大品中以四種方法世尊詳細分別宣說。 法逆順發趣 問:友!世尊...乃至...在法順等四主要發趣中,第四最終法逆順發趣如何詳細分別宣說?

Vissajjanā – abhidhammapiṭake bhante…pe… dhammānulomapaṭṭhānādīsu catūsu padhānabhūtesu mahāpaṭṭhānesu catutthaṃ pariyosānabhūtaṃ dhammapaccanīyānulomapaṭṭhānaṃ 『『nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā, akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Nakusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Akusale khandhe paṭicca cittasamuṭṭhānarūpaṃ, vipākābyākataṃ kriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Nakusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā, akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā』』ti evamādinā tikapaṭṭhānādīhi cāti antogadhapabhedapaṭṭhānehi ekekasmiñca tikapaṭṭhāne dukapaṭṭhāne dukatikatikadukatikatikadukadukapaṭṭhāne paṭiccavārādīhi sattahi mahāvārehi ekekasmiñca mahāvāre paccayānulomādīhi catūhi catūhi nayehi bhagavatā vitthārato vibhajitvā desitaṃ.

答:尊者!...乃至...在法順發趣等四主要大發趣中,第四最終法逆順發趣[說]:"以因緣緣非善法而生不善法,緣一不善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。以因緣緣非善法而生非不善法。緣不善蘊而生心所生色,緣一異熟無記唯作無記蘊而生三蘊及心所生色...乃至...緣二蘊而生二蘊及心所生色。緣蘊而生依處,緣依處而生蘊。以因緣緣非善法而生非無記法,緣一不善蘊而生三蘊,緣三蘊而生一蘊,緣二蘊而生二蘊。"如是等以三法發趣等六種攝分支發趣,在每一三法發趣、二法發趣、二法三法三法二法三法三法二法二法發趣中以緣生品等七大品,在每一大品中以緣順等四種方法世尊詳細分別宣說。

B040207Aṭṭhakathā (pu-vi)(註釋書(問-答)) c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Aṭṭhakathā

Saṃgāyanassa pucchā-vissajjanā

Sadevakopi ce loko, āgantvā tāsayeyya maṃ;

Na me paṭibalo assa, janetuṃ bhayabheravaṃ.

Sacepi tvaṃ mahiṃ sabbaṃ, sasamuddaṃ sapabbataṃ;

Ukkhipitvā mahānāga, khipeyyāsi mamūpari;

Neva me sakkuṇeyyāsi, janetuṃ bhayabheravaṃ;

Aññadatthu tavevassa, vighāto uragādhipa.

Mā dāni kodhaṃ janayittha, ito uddhaṃ yathā pure;

Sassaghātañca mākattha, sukhakāmā hi pāṇino;

Karotha mettaṃ sattesu, vasantu manujā sukhaṃ.

Cattāro āsīvisā uggatejā ghoravisāti kho bhikkhave catunnetaṃ mahābhūtānaṃ adhivacanaṃ.

Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ.

Chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave nandīrāgassetaṃ adhivacanaṃ.

Suñño gāmoti kho bhikkhave channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.

Corā gāmaghātakāti kho bhikkhave channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ.

Mahāudakaṇṇavo kho bhikkhave catunnetaṃ oghānaṃ adhivacanaṃ.

Orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayanti kho bhikkhave sakkāyassetaṃ adhivacanaṃ.

Pārimaṃ tīraṃ khemaṃ appaṭibhayanti kho bhikkhave nibbānassetaṃ adhivacanaṃ.

Vīriyārambhassetaṃ adhivacanaṃ.

Gantvā kasmīragandhāraṃ, isi majjhantikā tadā;

Duṭṭhaṃ nāgaṃ pasādetvā, mocesi bandhanā bahū.

Punapi bhante dakkhemu saṅgati ce bhavissati.

Ajjāpi santānamayaṃ, mālaṃ ganthenti nandane;

Devaputto javo nāma, yo me mālaṃ paṭicchati.

Muhuttoviya so dibbo, idha vassāni soḷasa;

Rattindivo ca so dibbo, mānusiṃ sarado sataṃ.

Iti kammāni anventi, asaṅkheyyāpi jātiyo;

Kalyāṇaṃ yadi vā pāpaṃ, na hi kammaṃ vinassati.

Yo icche puriso hotuṃ, jāti jāti punappunaṃ;

Paradāraṃ vivajjeyya, dhotapādova kaddamaṃ.

Yā icche puriso hotuṃ, jāti jāti punappunaṃ;

Sāmikaṃ apacāyeyya, indaṃva paricārikā.

Yo icche dibbabhogañca, dibbamāyuṃ yasaṃ sukhaṃ;

Pāpāni parivajjetvā, tividhaṃ dhammamācare.

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi tamahaṃ abhiññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāti.

Iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī, tumhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmi.

Suvaṇṇabhūmiṃ gantvāna, soṇuttarā mahiddhikā;

Pisāce niddhametvāna, brahmajālamadesisuṃ.

Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;

Taveva anukampāya, jambudīpā idhāgatā.

Ahaṃ buddhañca dhammañca, saṅghañca saraṇaṃ gato,

Upāsakattaṃ desesiṃ, sakyaputtassa sāsane.

Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupuci mandamūle.

Saggārohaṇasopāṇaṃ , aññaṃ sīlasamaṃ kuto;

Dvāraṃ vā pana nibbāna, nagarassa pavesane.

Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;

Pāṇiṃ kāmadadaṃ disvā, ko puññaṃ nakarissati.

Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni ca.

我來幫你翻譯這段巴利文: 皈敬世尊、阿羅漢、正等正覺者 註疏 結集問答 即使整個天界世間來臨威脅我, 也無法使我生起恐怖驚懼。 即使你這大龍王, 將整個大地連同海洋山嶽, 舉起投向我身上, 也不能使我生起恐怖驚懼; 反而只會讓你這龍王自己感到煩惱。 從今以後不要再生起憤怒,如同往昔; 也不要再毀壞莊稼,因為眾生都希求安樂; 對眾生修習慈心,愿人類安樂而住。 諸比丘,"四條具大威力、劇毒的毒蛇"是四大種的代稱。 "五個仇敵殺手"是五取蘊的代稱。 "第六個持劍的內部殺手"是貪愛的代稱。 "空村"是六內處的代稱。 "村落劫掠者"是六外處的代稱。 諸比丘,"大海洋"是四暴流的代稱。 "此岸危險恐怖"是有身見的代稱。 "彼岸安穩無畏"是涅槃的代稱。 這是精進努力的代稱。 當時仙人末闡提, 前往罽賓(今克什米爾)健陀羅(今白沙瓦), 調伏惡龍,解救眾多束縛。 大德,若有因緣,我們還會再相見。 今天在歡喜園中, 他們仍在編織花環; 有名喚迅速的天子, 接受我的花環。 天界一瞬間, 此處相當十六年; 天界一晝夜, 人間百年光陰。 如是業報相隨, 歷經無數生世; 善業或惡業, 業果永不消失。 若男子欲求, 生生世世轉生, 應當遠離他人妻, 如洗凈足避污泥。 若女子欲求, 生生世世轉生, 應當恭敬自己夫, 如侍女恭敬帝釋。 若人慾求天界享受, 天壽、名聲與安樂, 應當遠離諸惡業, 實踐三種正法行。 諸比丘,對於包含天人、魔羅、梵天的世界,包含沙門、婆羅門、天人、人類的眾生,所見、所聞、所覺、所知、所得、所尋、意所思維的一切,我皆了知通達,如來已知曉,但如來不執著。 諸比丘,如是如來對於所見、所聞、所覺、所知的諸法如實不變,我說沒有任何人能比如來更殊勝、更高尚。 具大神通的索納與烏塔拉, 前往金地(今緬甸), 驅除諸鬼魅, 宣說梵網經。 大王,我們是法王的弟子沙門, 爲了憐憫你而從閻浮提(印度)來此。 我已皈依佛法僧, 在釋迦子的教法中, 宣說我是優婆塞。 爾時,佛世尊住在毗蘭若(今印度北方)那梨烏盧頻螺(樹名)曼陀樹下。 通往天界的階梯, 何處能比戒更勝; 或作為涅槃城, 進入之門。 應當行善, 隨力佈施, 見此施愿之手, 誰能不造福德。 佈施食物飲料, 衣服臥具, 涼亭與水井, 危險處之橋樑。

Mahāaṭṭhakathañceva , mahāpaccarimevaca;

Kurundiñcāti tissopi, sīhaḷaṭṭhakathā imā;

Buddhamittoti nāmena, visutassa yasassino;

Vinayaññussa dhīrassa, sutvā therassa santike.

Upaddavākule loke, nirupaddavato ayaṃ;

Ekasaṃvacchareneva, yathā niṭṭhaṃ upāgatā;

Evaṃ sabbassa lokassa, niṭṭhaṃ dhammūpasaṃhitā;

Sīghaṃ gacchantu ārambhā, sabbepi nirupaddavā.

Ciraṭṭhitatthaṃ dhammassa, karontena mayā imaṃ;

Saddhammabahumānena, yañca puññaṃ samācitaṃ;

Sabbassa ānubhāvena, tassa sabbepi pāṇino;

Bhavantu dhammarājassa, saddhammarasasevino.

Ciraṃ tiṭṭhatu saddhammo, kāle vassaṃ ciraṃ pajaṃ;

Tappetu devo dhammena, rājā rakkhatu mediniṃ.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā;

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino.

Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvāca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Dīghassa dīghasuttaṅkitassa, nipuṇassa āgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, saddhāvahaguṇassa.

Sammāsambuddheneva hi tiṇṇampi piṭakānaṃ atthavaṇṇanākkamo bhāsito, yāpakiṇṇakadesanāti vuccati, tato saṃgāyanādivasena sāvakehīti ācariyā vadanti.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yāsaṅgītā, anusaṅgītā ca pacchāpi.

Majjhe visuddhimaggā, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathā bhāsitamatthaṃ;

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānātha, dīghāgamanissitaṃ atthaṃ.

Atthānaṃ sūcanato, suvuttato savanatothasūdanato,

Suttāṇā suttasabhāgatoca, suttanti akkhātaṃ.

Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti –

Yaṃhitaṃ bhikkhave sammāvadamāne vadeyya samantapāso mārassāti, mātugāmaṃyeva sammā vadamāno vadeyya samantapāso mārassāti.

Yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā.

Iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati.

Karuṇā viya sattesu, paññā yassa mahesino;

Ñeyyadhammesu sabbesu, pavattittha yathāruci.

Dasāya tāya sattesu, samussāhitamānaso;

Pāṭihīrāvasānamhi, vasanto tidasālaye;

Pāricchattakamūlamhi, paṇḍukambalanāmake;

Silāsane sannisinno, ādiccova yugandhare.

Cakkavāḷasahassehi, dasāhāgamma sabbaso;

Sannisinnena devānaṃ, gaṇena parivārito;

Mātaraṃ pamukhaṃ katvā, tassā paññāya tejasā;

Abhidhammakathāmaggaṃ, devānaṃ sampavattayi.

Tassa pāde namassitvā, sambuddhassa sirīmato;

Saddhammañcassa pūjetvā, katvā saṅghassa cañjaliṃ.

Yaṃ devadevo devānaṃ, desetvā nayato puna;

Therassa sāriputtassa, samācikkhi vināyako.

我來為您翻譯這段巴利文: 大註疏和大塔寺註疏, 以及俱樓陀寺註疏,這三部都是錫蘭註疏; 從名為布塔密特的賢者處, 他德高望重且精通律學,我向這位長老學習。 在多災多難的世間,此無災無難之作, 僅用一年時間即已完成; 愿世間一切與法相關之事, 所有努力都能迅速無礙地達成。 我造此論是為正法久住, 以此恭敬正法所積累的功德, 愿憑藉這一切的威力,使眾生 都能品味法王正法之味。 愿正法久住,愿時雨及時,愿眾生安樂, 愿天以正法滋潤,愿王護佑大地。 愿正法住世間,為尋求度世者, 為善男子指明,戒行清凈之道; 直至"佛陀"這名號,那清凈心者, 世間至尊、大仙的名號流傳不息。 我禮敬慈悲心清涼、智慧光明驅散愚癡黑暗、 人天世間所尊敬的善逝、解脫者。 佛陀證悟佛性,通過修習與實證, 到達離垢境界,我禮敬那無上法。 善逝親生之子,降伏魔軍的 八種聖者群體,我頂禮聖僧伽。 長部經中精妙深奧的經典, 佛陀及其弟子所解釋的,能生信仰功德的。 正等正覺者已宣說了三藏的義理解釋次第,即所謂的零散教說,諸師說此後經由結集等由諸聲聞傳承。 為闡明義理,最初由五百位長老 進行結集,后又再次結集。 中間的清凈道論,將為四部聖典 如實闡釋其中所說的義理; 因此造此論,當取彼論與此 註疏一起理解長部經典的含義。 因為指示義理,善說,聽聞,及除障, 保護經典,與經相應,故稱為"經"。 難見極微妙,隨欲而流轉的 心,智者應防護,護心能得樂。 如是心專注、清凈、明凈、無垢、離隨煩惱、柔軟、適業、安住、不動時,他引導、傾向於智見— 諸比丘,若正確而言"魔羅的全面羅網"者,則應正確地說"女人即是魔羅的全面羅網"。 比丘于日間經行、靜坐,從諸障礙法中凈化其心。 如是依心所生風界的擴散力,此被認為是身體的骨架得以前進。 大仙對眾生的慈悲, 如同其智慧一般, 於一切所知法中, 隨意而轉起。 以此對眾生的悲憫, 激發其意願, 在神變之後, 住於三十三天; 在晝度樹下 名為黃色石的 寶座上安坐, 如日照雙峰。 從千個世界 十方齊聚來, 諸天眾環繞 安坐其周圍; 以母親為首, 憑藉她的智慧威力, 為諸天開演 阿毗達摩之道。 禮敬具吉祥佛陀之足, 供養其正法, 向僧伽合掌。 天中之天為諸天, 如理開示后, 導師又為 舍利弗長老宣說。

Anotattadahe katvā, upaṭṭhānaṃ mahesino;

Yañca sutvāna so thero, āharitvā mahītalaṃ.

Bhikkhūnaṃ parirudāhāsi, iti bhikkhūhi dhārito;

Saṅgītikāle saṃṅgīto, vedehamuninā puna.

Yaṃ karomasi brahmuno, samaṃ devehi mārisa;

Tadajja tuyhaṃ kassāma, handa sāmaṃ karoma te.

Atthaṃ pakāsayissāmi, āgamaṭṭhakathāsupi;

Gahetabbaṃ gahetvāna, tosayanto vicakkhaṇe.

Itime bhāsamānassa, abhidhammakathaṃ imaṃ;

Avikkhittā nisāmetha, dullabhāhiayaṃkathā.

Etthete pāpakā akusalā dhammā aparisesā nirujjhanti.

Cakkhuṃ cāvuso paṭicca rūpeca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti, taṃ vitakketi, yaṃ vitakketi, taṃ papañceti, yaṃ papañceti, tato nidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyasu rūpesu –

Purimā bhikkhave koṭi na paññāyati avijjāya.

Attheva gambhīragataṃ sudubbudhaṃ,

Sayaṃ abhiññāya sahetusambhavaṃ;

Yathānupubbaṃ nikhilena desitaṃ,

Mahesinā rūpagataṃva passati.

Abhikkamissāmi paṭikkamissāmīti hi cittaṃ uppajjamānaṃ rūpaṃ samuṭṭhāpeti.

Na antalikkhena na samuddamajjhe,

Na pabbatānaṃ vivaraṃ pavissa;

Na vijjate so jagatippadeso,

Yatthaṭṭhito mucceyya pāpakammā.

Yaṃ pattaṃ kusalaṃ tassa, ānubhāvena pāṇino;

Sabbe saddhammarājassa, ñatvā dhammaṃ sukhāvahaṃ;

Pāpuṇantu visuddhāya, sukhāya paṭipattiyā;

Asokamanupāyāsaṃ, nibbānasukhamuttamaṃ.

Ciraṃ tiṭṭhatu saddhammo, dhamme hontu sagāravā;

Sabbepi sattā kālena, sammā devo pavassatu;

Yathā rakkhiṃsu porāṇā, surājāno tathevimaṃ;

Rājā rakkhatu dhammena, attanova pajaṃpajaṃ.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā;

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino.

Dutiyasannipāta

Mahāpadānasutta aṭṭhakathā

Pucchā – aṭṭhakathā saṃgītiyā āvuso paṭhame sannipāte sakalā ca vinayasaṃvaṇṇanā dīghanikāye ca sīlakkhandhavaggavaṇṇanā abhidhamme ca dhammasaṅgahasaṃvaṇṇanā saṃgītā therehi chaṭṭhasaṃgītikārehi. Idāni pana dutiye sannipāte dīghanikāye mahāvaggavaṇṇanāto paṭṭhāya tadavasesānaṃ yathāvavatthitasaṃvaṇṇanānaṃ saṃgāyanokāso anuppatto. Tasmā imissā dutiyasannipātasaṃgītiyā pubbakiccavasena yathānuppattāya mahāvagge mahāpadānasuttasaṃvaṇṇanāya pucchāvissajjanaṃ kātuṃ samārabhāma. Mahāpadānasuttassa āvuso nidāne pariyāpannassa 『『karerikuṭikāya』』ntipadassa attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – mahāpadānasuttassa bhante nidāne pariyāpannassa karerikuṭikāyantipadassa attho 『『karerikuṭikāya』』nti karerīti varuṇarukkhassa nāmaṃ. Karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā karerikuṭikāti vuccati. Yathā kosambarukkhassa dvāreṭhitattā kosambakuṭikāti evamādinā bhante aṭṭhakathācariyena kathito.

Karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ.

Karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā karerikuṭikāti vuccati. Yathā kosambarukkhassa dvāre ṭhitattā ekāsambakuṭikāti.

我來為您直譯這些巴利文: 沒有獲得(佛法)時,去侍奉大聖賢; 那位長老聽聞后,來到地面。 比丘們悲痛地哭泣,被比丘們如此記住; 結集時再次結集,由毗提訶牟尼。 我們為梵天所做,與諸天一起,尊者; 今日我們為你做,來吧讓我們親自為你做。 我將解釋義理,在經典義疏中; 取其應當取者,使明智者歡喜。 當我說這些,關於阿毗達摩之談; 請專心諦聽,此說實難得聞。 在此這些惡不善法完全止息。 諸友,緣眼和色生起眼識,三者和合觸,以觸為緣生受,所感受的即認知之,所認知的即尋思之,所尋思的即戲論之,所戲論的即由此因緣,戲論想行擾亂此人,對於過去未來現在眼所識之色 - 諸比丘,無明之前際不可得。 實有甚深難知者, 自證知因緣生起; 如次第完全宣說, 大聖見色如實性。 "我將前進將後退"如是心生起引發色。 非於虛空非海中, 非入山巖洞穴中; 世間找不到此處, 立於其處脫惡業。 以其所得善業之,眾生威力所致; 皆因正法之王者,知曉帶來安樂法; 為得清凈而修行,獲得安樂之道果; 無憂無惱無煩惱,至上涅槃之安樂。 愿正法久住世間,愿眾生恭敬於法; 愿一切眾生適時,天降適量之雨水; 如古昔賢明君王,如是守護此正法; 愿君王以法護持,如護自己之子民。 愿住世間如是久,為度脫諸世間者; 為諸善男子開示,智慧清凈之道路; 乃至"佛陀"此名號,清凈心者如是稱; 世間最上大聖者,於世間中轉法輪。 第二結集 大本經註疏 問 - 友,在第一次結集時,諸長老結集了全部律藏註釋、長部戒蘊篇註釋和阿毗達摩法聚論註釋。現在在第二次結集中,從長部大品註釋開始,輪到結集其餘的註釋。因此,作為第二次結集的前行,我們開始就依次出現的大品中大本經註釋進行問答。友,在大本經序分中出現的"karerikuṭikāya"(伽梨迦精舍)一詞,註疏師是如何解釋其義的? 答 - 尊者,在大本經序分中出現的"karerikuṭikāya"一詞,註疏師解釋說:"karerikuṭikāya"中的"kareri"是varuṇa樹的名稱。因為有kareri樹亭在該精舍門前,所以稱為kareri精舍。就像因為有kosamba樹在門前而稱為kosamba精舍一樣。 "伽梨迦精舍"即"kareri"是varuṇa樹的名稱。 因為有kareri樹亭在該精舍門前,所以稱為kareri精舍。就像因為有kosamba樹在門前而稱為kosamba精舍。

Antojetavane kira karerikuṭi kosambakuṭi gandhakuṭi salaḷāgāranti cattāri mahāgehāni –

Ekekaṃ satasahassapariccāgena nipphannaṃ.

Tesu salaḷāgāraṃ raññā pasenadinā kāritaṃ.

Pubbenivāsa

Pucchā – tattheva āvuso nidāne pubbenivāsapaṭisaṃyuttā dhammīkathā udapādītivacanassa attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – tattheva bhante nidāne pubbenivāsapaṭisaṃyuttā dhammīkathā udapādīti vacanassa attho pubbenivāsapaṭisaṃyuttāti ekampijātiṃ dvepi jātiyoti evaṃ nibaddhena pubbenivuṭṭhakhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā. Dhammīti dhammasaṃyuttā. Udapādīti aho acchariyaṃ dasabalassa pubbenivāsañāṇaṃ. Pubbenivāsaṃ nāma ke anussaranti ke nānussarantīti diṭṭhiyā anussaranti, sāvakā sa paccekabuddhā ca buddhā ca anussaranti. Kataradiṭṭhiyo anussaranti. Ye aggapattā kammavādino tepi cattālīsaṃyeva kappe anussaranti, na tato paranti evamādinā bhante aṭṭhakathācariyena kathito.

Pubbenivāsapaṭisaṃyuttāti ekampi jātiṃ dvepi jātiyoti evaṃ nibaddhena pubbenivuṭṭhakhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā.

Kappaparicchedavāra

Pucchā – tasmiṃ āvuso mahāpadānasutte uddesavāre navasu paricchedavāresu paṭhame kappaparicchedavāre bhaddakappeti padassa attho aṭṭhakathācariyena kathaṃ kathito.

Vissajjanā – tasmiṃ bhante mahāpadānasutte uddesavāre navasu paricchedavāresu paṭhame kappaparicchedavāre bhaddakappeti padassa attho bhaddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe sārakappeti bhagavā imaṃ kappaṃ thomento evamāha. Yato paṭṭhāya kira amhākaṃ bhagavā abhinīhāro kato, ekasmiṃ antare ekasmimpi kappe pañcabuddhā nibbattā nāma natthīti evamādinā bhante aṭṭhakathācariyena kathito.

Vipassissa bhikkhave bhagavato ito so bhikkhave chanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi –

Saddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe sārakappeti bhagavā imaṃ kappaṃ thomento evamāha –

『『Yato paṭṭhāya kira amhākaṃ bhagavatābhinīhāro kato, etasmiṃ antare ekasmimpi kappe pañcabuddhā nibbattā nāma natthi』』 –

Āyuparicchedavāra

Pucchā – catutthe panāvuso āyuparicchedavāre appaṃ vā bhiyyoti etesaṃ padānaṃ attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – catutthe pana bhante āyuparicchedavāre appaṃ vā bhiyyoti etesaṃ padānaṃ attho 『『appaṃ vā bhiyyoti vassasatato vā upari appaṃ, aññaṃ vassasataṃ apatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃ vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Evaṃ dīghāyuko pana atidullabho, asuko kira evaṃ ciraṃ jīvatīti tattha tattha gantvā daṭṭhabbo hotī』』ti evamādinā bhante tattha aṭṭhakathācariyena kathito.

Mayhaṃ bhikkhave etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo.

Appaṃ vā bhiyyoti vassasatato vā upari appaṃ, ayyaṃ vassasataṃ apatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃvā vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati–

Upaṭṭhākaparicchedavāra

Pucchā – aṭṭhame panāvuso upaṭṭhākaparicchedavāre ānandotipade kathaṃ aṭṭhakathācariyena vaṇṇito.

我來為您直譯這些巴利文: 據說,在祇園精舍內有四大建築:伽梨迦精舍、拘睒彌精舍、香室和娑羅樹堂。 每一座都耗費十萬(錢)建成。 其中娑羅樹堂是波斯匿王所建。 前世住處 問 - 友,在該序分中"關於宿住的法談生起"這句話,註疏師是如何解釋其義的? 答 - 尊者,在該序分中"關於宿住的法談生起"這句話,"關於宿住"即與一生、二生等如是相連的、所謂前世住處蘊相續有關。"法"即與法相應。"生起"即啊,稀有啊,十力者的宿住智。所謂宿住,誰能憶念、誰不能憶念?外道能憶念,聲聞、辟支佛和佛陀能憶念。什麼樣的外道能憶念?那些達到最高境界的業論者也只能憶念四十劫,不能超過那之前。註疏師如是等解釋。 "關於宿住"即與一生、二生等如是相連的、所謂前世住處蘊相續有關。 劫數分別品 問 - 友,在該《大本經》總說品中九個分別品的第一劫數分別品中,"賢劫"一詞註疏師是如何解釋的? 答 - 尊者,在該《大本經》總說品中九個分別品的第一劫數分別品中,"賢劫"一詞,註疏師解釋為:因為有五佛出世莊嚴故為善劫、實劫,世尊稱讚此劫而如是說。據說,從我們的世尊發願以來,在任何一個中間劫中都未曾有五佛出世。註疏師如是等解釋。 諸比丘,毗婆尸世尊距今九十六劫時,毗婆尸世尊、阿羅漢、正等正覺者出現於世 - 因為有五佛出世莊嚴故為善劫、實劫,世尊稱讚此劫而如是說 - "據說,從我們的世尊發願以來,在任何一個中間劫中都未曾有五佛出世" - 壽量分別品 問 - 友,在第四壽量分別品中,"或多或少"這些詞,註疏師是如何解釋的? 答 - 尊者,在第四壽量分別品中,"或多或少"這些詞,註疏師解釋為:"或多或少即超過百歲為少,未滿百歲者活二十年、三十年、四十年、五十年或六十年。如是長壽者極為稀有,要去各處看'某某活那麼久'。"註疏師如是等解釋。 諸比丘,我現在壽量短少微小輕促,若長壽者不過百年或稍多。 "或多或少即超過百歲為少,未滿百歲者活二十年、三十年、四十年、五十年或六十年" - 侍者分別品 問 - 友,在第八侍者分別品中,對於"阿難"這個詞,註疏師是如何解釋的?

Vissajjanā – aṭṭhame pana bhante upaṭṭhākaparicchede pana ānandoti nibaddhupaṭṭhākabhāvaṃ sandhāya vuttanti evamādinā bhante aṭṭhakathācariyena vaṇṇito.

Mayhaṃ bhikkhave etarahi ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko–

Bhagavatohi paṭhamabodhiyaṃ anibaddhā upaṭṭhākā ahesuṃ.

Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari.

Idameva te kāraṇaṃ sallakkhetvā nivārayimha.

Ekacce bhikkhū iminā maggena gacchāmāti vutte aññena gacchanti.

Uṭṭhehi āvuso ānanda, uṭṭhehi āvuso ānanda.

Kaṃ panettha ānanda ādīnavaṃ passasi.

Kaṃ panettha ānanda ānisaṃsaṃ passasi.

Samavattakkhandho atulo, suppabuddho ca uttaro;

Sattavāho vijitaseno, rāhulo bhavati sattamo –

Sutanā sabbakāmāca, sucittā atha rocinī;

Rucaggatī sunandāca, bimbā bhavati sattamā.

Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ;

Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi.

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā.

Ayoghanahatasseva , jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāñate gati;

Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.

Na pana bhagavā milakkhusadiso hoti nāpi āmuttamaṇikuṇḍalo.

Te pana attano samānasaṇṭhānameva passanti.

Na kho ānanda ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā.

Kasmā pana bhagavā aññattha ekaṃ umāpupphamattampi gahetvā buddha guṇe āvajjetvā katāya pūjāya buddhañāṇenāpi aparicchinnaṃ vipākaṃ vaṇṇetvā–

Yo kho ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī so tathā gataṃ sakkaroti garukaroti māneti pūjeti apaciyati paramāya –

Siyā kho panānanda tumhākaṃ evamassa 『atītasatthukaṃ pāvacanaṃ, natthi no satthā』ti.

Na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ.

Dhammopi desito ceva paññattoca, vinayopi desito ceva paññatto ca–

Assosi kho rājā māgadho ajātasattu vedehiputto bhagavā kira kusinārāyaṃ parinibbutoti.

Satthā nāma parinibbuto, na so sakkā puna āharituṃ, pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi anurakkhitabboti.

Deva amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatīti.

Deva maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekasiñcako so bhagavā satthā kusinārāya parinibbutoti.

Bhagavā sabbaññu nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ saraṇaṃ gato, idāni pana me paṭivacanampi na detha bhagavāti.

Nanu bhagavā ahaṃ aññadā evarūpe kāle tumhe mahābhikkhu saṅghaparivārā jambudīpatale cārikaṃ carathāti suṇomi.

Mama parideviteneva na sijjhati, dasabalassa dhātuyo āharāpessāmīti evaṃ assosi.

我來為您直譯這些巴利文: 答 - 尊者,在第八侍者分別品中,"阿難"一詞,註疏師解釋為:這是指固定侍者的身份而說,如是等解釋。 諸比丘,現在有一位名叫阿難的比丘是我的侍者,是最上首的侍者。 因為世尊在初覺悟時沒有固定的侍者。 一時那伽沙馬羅拿著缽衣遊行。 看見了這個原因后我們就制止了。 某些比丘說"我們走這條路"時卻走另一條路。 起來吧,友阿難,起來吧,友阿難。 阿難,你在此見到什麼過患? 阿難,你在此見到什麼利益? 平肩無比者,善覺及最上, 引導者勝軍,羅睺羅為第七。 須達那一切欲,善心又樂心, 最勝光善歡,賓婆為第七。 我于多生輪迴,流轉尋不得, 尋找造屋者,一再受生苦。 造屋者已見汝,不復再造屋, 汝所有椽桷,今已悉破壞, 心已至無為,得達愛盡滅。 如錘擊熾熱,漸漸而冷卻, 其所至方所,已不復可知。 如是正解脫,度欲縛暴流, 已達不動樂,去處不可說。 世尊既不像野蠻人,也不像戴著耳環的人。 他們只看到與自己相同形狀的。 阿難,如是程度不足以說如來受到恭敬、尊重、尊敬、供養、崇敬。 為什麼世尊在別處說,取一朵烏摩花后,憶念佛功德而作供養,即使以佛智也不能限量其果報。 阿難,若比丘、比丘尼、優婆塞、優婆夷依法而住、正行而住、隨法而行者,此人以最上方式恭敬、尊重、尊敬、供養、崇敬如來。 阿難,你們或許會這樣想:"教法是屬於已逝師尊的,我們沒有導師"。 阿難,但不應如此看待。 法已宣說並制定,律已宣說並制定。 摩揭陀國阿阇世王韋提希子聞世尊于拘尸那羅(現今印度北方邦)般涅槃。 導師已般涅槃,無法再使其返回。但在凡夫信仰方面沒有人能比得上我們的國王。如果他就這樣聽到,他的心會破碎。國王是我們應當保護的。 大王,我們見到了夢兆。爲了對治此事,你應穿著細麻布衣,使鼻端都不露出,躺在四種蜜的槽中為宜。 大王,沒有眾生能免於死亡。我們的壽命增長者、塔廟處、福田、灌頂者、那位世尊導師已在拘尸那羅般涅槃。 世尊是一切知者,不是在此處坐著說法、為我拔除憂箭嗎?你們為我拔出憂箭,我歸依你們,現在你們連回應都不給我,世尊啊! 世尊,我不是在其他時候常聽說你與大比丘僧團一起在閻浮提遊行嗎? 僅憑我的悲嘆是無濟於事的,我要去迎請十力者的舍利,如是聽聞。

Sace dassanti, sundaraṃ. No ce dassanti, āharaṇupāyena āharissāmīti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva.

Yathā ca ajātasattu, evaṃ licchavī ādayopi.

Amhākaṃ dhātuyo vā dentu, yuddhaṃ vāti kusinārānagaraṃ parivāretvā ṭhite etaṃ bhagavā amhākaṃ gāmakkhettehi paṭivacanaṃ avocuṃ.

Na mayaṃ satthu sāsanaṃ pahiṇimha, nāpi gantvā ānayimha. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati. Na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi , evarūpaṃ uttamaratanaṃ labhitvā mayaṃ nadassāma, na kho pana tumhehiyeva mātuthanato khīraṃ pītaṃ. Amhehipi mātuthanato khīraṃ pītaṃ, na tumheyeva purisā, amhepi purisā. Hotūti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti. Aññamaññaṃ mānagajjitaṃ gajjanti.

Ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi nanti.

Ācariyassa viya bho saddo, ācariyassa viya bho saddoti sabbe niravā ahesuṃ.

(1)

Suṇantu bhonto mama ekavācaṃ,

Amhāka buddho ahu khantivādo;

Nahi sādhuyaṃ uttamapuggalassa,

Sarīrabhāge siyā sampahāro.

(2)

Sabbeva bhonto sahitā samaggā,

Sammodamānā karomaṭṭhabhāge;

Vitthārikā hontu, disāsu thūpā;

Bahū janā cakkhumato pasannā.

Na hi sādhukaṃ uttamapuggalassa, sarīrabhāge siyā sampahāroti na hi sādhuyanti na hi sādhu ayaṃ –

Bhagavā sabbasu pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇāva dhātuyo avasiṭṭhā jātā, nayuttamidaṃ bhagavā tumhākanti parideviṃsu.

Kena nu kho sadevakassa lokassa kaṅkhacchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitāti olokento brāhmaṇena gahitāti disvā brāhmaṇopi daṭhāya anucchavikaṃ sakkāraṃ nasakkhissati gaṇhāmi natthi veṭṭhantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cūḷāmaṇicetiye patiṭṭhapesi –

Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsi.

Samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷitāya upaddutumha, sabbe no kammantā naṭṭhāti.

Mahājano manaṃ padosetvā apāye nibbattīti disvā sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmāti tassa santikaṃ gantvā tamatthaṃ ārocetvā dhātuāharaṇūpāyaṃ karomi mahārājāti āhaṃsu.

Bhante puthujjano nāma ajātasattunā samo saddho nāma natthi, na so mama vacanaṃ karissati, apica kho māravibhiṃ sakasadisaṃ vibhiṃsakaṃ dassessāmi mahāsaddaṃ sāvessāmi yakkhagāhakakhipitakaarocake karissāmi, tumhe amanussā mahārāja kupitā dhātuyo āharāpethāti vadeyyātha, evaṃ so āharāpessatīti–

Mahārāja amanussā kupitā, dhātuyo āharāpehīti bhaṇiṃsu.

Na tāva bhante mayhaṃ cittaṃ tussati, evaṃ santepi āharantūti āha.

Mahārāja ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatīti āha.

Anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidahissanti.

Mahāsāvaka cetī

Imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭṭhahatūti adhiṭṭhāsi.

我來為您直譯這些巴利文: 如果他們給予,很好。如果不給予,我將以強取的方法取得,於是整頓四支軍隊自己也出發了。 如阿阇世王,諸離車等人也是如此。 "要麼給我們舍利,要麼開戰",他們包圍拘尸那羅城時,世尊說"這是我們的領地"作為迴應。 我們沒有派遣導師的教令,也沒有去請他來。但導師自己來了,發送教令召喚我們。而你們的領地中生出的珍寶,你們不給我們。在天人世界中沒有比佛寶更珍貴的寶物,獲得如此殊勝的珍寶我們不會給予。不只是你們吸過母乳,我們也吸過母乳;不只是你們是男子,我們也是男子。就這樣互相表示自我,互相派遣教令和迴應。互相發出傲慢的咆哮。 這些國王在世尊般涅槃處爭執,這實在不適當,夠了這爭吵,我要平息它。 "聽起來像老師的聲音,聽起來像老師的聲音",大家都安靜下來。 (1) 諸位請聽我一言, 我等佛陀說忍辱; 最上人之身體分, 發生衝突實不宜。 (2) 諸位皆當同心合, 歡喜分作八份分; 建塔遍佈諸方向, 眾多信眾得明眼。 "最上人之身體分,發生衝突實不宜"即不好呀不好 - 世尊,從前我們見到你具有三十二大人相莊嚴、六色佛光交錯、八十種隨好莊嚴光輝的金色身體,現在只剩下金色舍利,世尊這對你來說不適當啊!他們如是悲嘆。 爲了斷除天人世界的疑惑,作為四聖諦說法的因緣,世尊的右牙齒被誰取走了?觀察后看到被婆羅門取走,但婆羅門不能對牙齒作適當的供養,我將取走。沒有從中間取走,放在金盒中,帶到天界安置在寶冠塔中。 在王舍城為世尊的舍利建大塔。 從沙門喬達摩般涅槃時起,我們被強迫參加慶祝活動受到騷擾,我們所有的工作都毀了。 看到大眾心生惡念投生惡趣,想"我要讓帝釋天王安排取捨利的方法",於是去他那裡報告此事,說"大王,我要安排取捨利的方法"。 尊者,沒有凡夫能比阿阇世王更有信心,他不會聽我的話,但是我會顯現像魔羅一樣的可怕形象,發出大聲,使人魔附、發狂、生病,你們說"大王,非人發怒了,請取回舍利",這樣他就會取回。 大王,非人發怒了,請取回舍利!他們說道。 尊者,我的心還不滿意,即便如此也讓他們取回吧。他說。 大王,應當建一舍利藏。他說。 未來將在蘭卡島大寺的大塔中安置。 大聲聞塔 在此處,愿有的石頭消失,愿土地極其清凈,愿水不涌出,他如是決意。

Idha rājā kiṃ kāretīti pucchantānampi mahāsāvakānaṃ cetiyānīti vadanti.

Mālā mā milāyantu, gandhā mā vinassantu, dīpā mā vijjhāyantūti adhiṭṭhahitvā suvaṇṇapaṭṭe akkharāni chindāpesi –

Anāgate piyadoso nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatīti.

Anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotūti akkharaṃ chindāpesi.

Tāta ajātasattunā dhātunidhānaṃ kataṃ, ettha ārakkhaṃ paṭṭhapehīti pahiṇi.

Parikkhīṇodāni me āyūti aññāsi.

Yesañca devaputtānaṃ maraṇanimittāni āvi bhavanti.

Nassati vata bho me ayaṃ sampattīti bhayābhibhūto ahosi.

Atthi nu kho koci samaṇo vā brāhmaṇo vā lokapitā maho mahābrahmāvā, yo me hadayanissitaṃ sokasallaṃ samuddharitvā imaṃ sampattiṃ thāvaraṃ kareyyāti olokento kañci adisvā puna addasa mādisānaṃ satasahassānampi uppannaṃ sokasallaṃ sammāsambuddho uddharituṃ paṭibaloti.

Aparipakkaṃ tāvassa ñāṇaṃ, katipāhaṃ pana atikkamitvā mayi indasālaguhāyaṃ viharante pañca pubbanimittāni disvā maraṇabhayabhīto dvīsu devalokesu devatāhi saddhiṃ upasaṅkamitvā cuddasa pañhe pucchitvā upekkhāpañhavissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti cintetvā okāsaṃ nākāsi.

Mama pubbepi ekakassa gatattā satthārā okāso nakato, addhā me natthi maggaphalassa upanissayo, ekassa pana upanissaye sati cakkavāḷapariyantāyapi parisāya bhagavā dhammaṃ desetiyeva. Avassaṃ kho pana dvīsu devalokesu kassaci devassa upanissayo bhavissati, taṃ sandhāya satthā dammaṃ desessati. Taṃ sutvā ahampi attano domanassaṃ vūpasamessāmīti.

Dvīsu devalokesu devatā gahetvā dhurena paharantassa viya satthāraṃ upasaṅkamituṃ nayuttaṃ, ayaṃpana pañcasikho dasabalassa upaṭṭhāko vallabho icchiticchitakkhaṇe gantvā pañhaṃ pucchitvā dhammaṃ suṇāti, imaṃ purato pesetvā okāsaṃ kāretvā iminā katokāse upasaṅkamitvā pañhaṃ pucchissāmīti okāsakaraṇatthaṃ āmantesi.

Evaṃ mahārāja hotu, bhaddaṃ tava yo tvaṃ maṃ ehi mārisa uyyāna kīḷādīni vā naṭasamajjādīni vā dassanāya gacchāmāti avatvā buddhaṃ passissāma dhammaṃ sossāmāti vadasīti daḷhataraṃ upatthambhento devānamindassa vacanaṃ paṭissutvā anucariyaṃ sahacaraṇaṃ ekato gamanaṃ upāgami.

Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;

Yena jātāsi kalyāṇī, ānandajananī mama.

Evaṃ vutte bhagavā pañcasikhaṃ gandhabbadevaputtaṃ etadavoca. Saṃsandati kho te pañcasikha tantissaro gītassarena gītassaro ca tantissarena, naca pana te pañcasikha tantissaro gītassaraṃ ativattati gītassaro ca tantissaraṃ. Kadā saṃyūḷhā pana te pañcasikha vmi gāthā buddhūpasañhitā dhammūpasañhitā saṃyūpasañhitā arahantūpasañhitā kāmūpasañhitāti –

Bhagavatā pañcasikhassa okāso nakatoti devatā gahetvā tatova paṭinivatteyya. Tato mahājāniyo bhaveyya, vaṇṇe pana kathite kato bhagavatā pañcasikhassa okāsoti devatāhi saddhiṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti ñatvā vaṇṇaṃ kathesi.

我來為您直譯這些巴利文: 在這裡,對那些問"國王建造什麼"的人說"是大聲聞的塔"。 "愿花不凋謝,愿香不消失,愿燈不熄滅",如是決意后讓人在金板上刻下文字: "未來將有一位名叫愛敵的王子登基,成為阿育法王,他將使這些舍利廣佈。" "未來貧窮的國王取得這顆寶珠后將供養舍利",讓人刻下這些文字。 "兒子,阿阇世王已建舍利藏,在此設定守衛",他派人傳達。 "我的壽命現在已盡",他知道了。 那些天子的死亡徵兆顯現。 "啊,我的這些財富要消失了",他被恐懼所壓倒。 "是否有任何沙門、婆羅門、世間父或大梵天能拔除我心中的憂箭,使這些財富穩固?"環顧四周卻看不到任何人,又想到"只有正等正覺者能拔除像我這樣的十萬人生起的憂箭"。 "他的智慧尚未成熟,但過幾天后,當我住在因陀羅沙羅窟時,他見到五種預兆后因死亡恐懼,與兩個天界的天神一起前來,問十四個問題,在解答舍心問題之末,將與八萬天神一起證得預流果",如是思考後不給予機會。 "因為我以前獨自前往時導師沒有給予機會,必定是我沒有道果的因緣。但若一人有因緣,即使對遍及輪圍的會眾世尊也一定會說法。兩個天界中必定有某位天神有因緣,導師將為他說法。聽了那個我也能平息自己的憂惱"。 帶著兩個天界的天神像用肩膀撞擊般接近導師是不適當的。但這個五髻是十力者的侍者,是寵信者,在任何想要的時候都可以去問問題聽法。讓他在前面先去,請求機會,在他獲得的機會中我去問問題。爲了請求機會他召喚他。 "大王,就這樣吧,你真好,你沒有說'來吧尊者,我們去看園林遊戲或舞蹈集會',而是說'我們去見佛陀聽法'"。更加堅定地支援帝釋天王的話,同意一起前往。 日光女啊我禮敬,你那善美的父親, 帝波盧天樂神王,生育你這我喜樂。 如是說已,世尊對五髻乾闥婆天子如是說:"五髻啊,你的琴聲與歌聲相應,歌聲與琴聲相應,你的琵琶聲不超過歌聲,歌聲也不超過琵琶聲。五髻啊,你這些偈頌是何時創作的?是否與佛陀有關、與法有關、與僧有關、與阿羅漢有關、與欲有關?" "世尊沒有給予五髻機會",天神們會從那裡回去。那將造成大損失。但在述說讚歎后,"世尊已給予五髻機會",他將與天神們一起前來問問題,在解答之末將與八萬天神一起證得預流果。知道這點后就述說讚歎。

Atha kho bhagavā sakkaṃ devānamindaṃ etadavoca 『『acchariyamidaṃ āyasmato kosiyassa, abbhutamidaṃ āyasmato kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṃ idhāgamana』』nti.

Cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo, api ca devānaṃ tāvatiṃsānaṃ kehici kehici kiccakaraṇīyehi byāvaṭo, evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamituṃ.

Te 『『tava santakā, mama santakā』』ti nicchetuṃ asakkontā aḍḍaṃ karonti, sakkaṃ devarājānaṃ pucchanti, so 『『yassa vimānaṃ āsannataraṃ, tassa santakā』』ti vadati.

Yassa vimānaṃ olokentī ṭhitā, tassa santakāti vadati.

Idheva bhante kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī, sā itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā.

Tassa dhammassa pattiyā, āgatamhāsi mārisa;

Katāvakāsā bhagavatā, pañhaṃ pucchemu mārisa.

Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te.

Kiṃ saṃyojanā nu kho mārisa devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te averā adaṇḍā asapattā abyāpajjā viharemu averinoti iti ca nesaṃ hoti. Atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverinoti.

Issāmacchariyasaṃyojanā kho devānaminda devā manussā asurā nāgā gandhabbā yecaññe santi puthukāyā, te averā adaṇḍā asapattā abyāpajjā viharemu averinoti iti ca nesaṃhoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverinoti.

Issatīti issā, sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampatti padaṭṭhānā, saṃyojananti daṭṭhabbā.

Maccherabhāvo macchariyaṃ, taṃladdhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāva akkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, kaṭukañcukatā paccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ.

Kiṃ vaṇṇo esoti taṃ taṃ dosaṃ vadanto pariyattiñca kassaci kiñci adento dubbaṇṇo ceva eḷamūgoca hoti.

Yāva taṃ nappahīyati, tāva devamanussā averatādīni patthayantāpi verādīni naparimuccantiyeva.

Atha kho sakko devānamindo bhagavantaṃ uttari pañhaṃ apucchi–

Issāmacchariyaṃ pana mārisa kiṃ nidānaṃ kiṃ samudayaṃ kiṃ jātikaṃ kiṃ pabhavaṃ, kismiṃ sati issāmacchariyaṃ hoti, kismiṃ asati issāmacchariyaṃ na hotīti.

Issāmacchariyaṃ kho devānaminda piyāppiyanidānaṃ piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhavaṃ, piyāppiye sati issāmacchariyaṃ hoti, piyāppiye asati issāmacchariyaṃ nahotīti.

Na sakkā dātuṃ, kilamissati vā ukkaṇṭhissati vātiādīni vatvā macchariyaṃ karoti.

Aho vatassa evarūpaṃ na bhaveyyāti issaṃ karoti.

Mayampetaṃ mamāyantā na paribhuñjāma, na sakkā dātunti macchariya karoti.

Ṭhapetvā maṃ ko añño evarūpassa lābhīti issaṃ vā karoti, yācito tāvakālikampi adadamāno macchariyaṃ vā karoti.

Piyāppiyaṃ kho pana mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ, kismiṃ sati piyāppiyaṃ hoti, kismiṃ asati piyāppiyaṃ na hotīti.

我來為您直譯這段巴利文: 於是世尊對帝釋天王如是說:"這是尊者拘尸的稀有事,這是尊者拘尸的未曾有事,雖有如此多事務和責任,卻能來到這裡。" 尊者,我長久以來就想來見世尊,但因為三十三天諸天的種種事務纏身,所以我不能來見世尊。 他們無法決定"是你的,是我的"而訴訟,就問帝釋天王,他說"誰的天宮較近,就是誰的"。 看著誰的天宮站著,就說是誰的。 尊者,就在這迦毗羅衛(現今尼泊爾藍毗尼附近),有位名叫牧女的釋迦族女,對佛陀有信心,對法有信心,對僧團有信心,完全持守戒律,她摒棄女性身份,修習男性身份,身壞命終后投生善趣天界。 爲了獲得那法,我們來此,尊者; 已蒙世尊允許,我們問問題,尊者。 婆娑婆啊,問我問題,任何你心所欲; 對於每個問題,我都為你作結論。 尊者,諸天、人類、阿修羅、龍、乾闥婆和其他眾生,以什麼結縛,使他們雖然想"愿我們無怨、無刑罰、無敵對、無惱害、無怨仇地生活",但卻仍與怨、與刑罰、與敵對、與惱害、有怨仇地生活? 天帝,諸天、人類、阿修羅、龍、乾闥婆和其他眾生,以嫉妒、吝嗇為結縛,使他們雖然想"愿我們無怨、無刑罰、無敵對、無惱害、無怨仇地生活",但卻仍與怨、與刑罰、與敵對、與惱害、有怨仇地生活。 嫉妒即妒忌,其特相是妒忌他人的成就,作用是不喜他人成就,現起是背離彼事,近因是他人的成就,應視為結縛。 吝嗇性即為慳吝,其特相是隱藏自己已得或將得的成就,作用是不能容忍與他人共享這些,現起是退縮,或現起是苦惱,近因是自己的成就,應視為心的扭曲。 "這是什麼品質",說著那些過失且不給予任何東西的人變得醜陋且啞。 只要不斷除它,諸天與人類雖然希求無怨等,也無法脫離怨等。 於是帝釋天王進一步問世尊: 尊者,嫉妒與吝嗇以什麼為因?以什麼為集?以什麼為生?以什麼為源?有什麼時有嫉妒與吝嗇?無什麼時無嫉妒與吝嗇? 天帝,嫉妒與吝嗇以可愛不可愛為因,以可愛不可愛為集,以可愛不可愛為生,以可愛不可愛為源。有可愛不可愛時有嫉妒與吝嗇,無可愛不可愛時無嫉妒與吝嗇。 說"不能給,會疲勞或厭煩"等而生起吝嗇。 "啊,愿他不要有這樣的事"而生起嫉妒。 "我們愛著這個都不享用,不能給"而生起吝嗇。 "除了我誰還能得到這樣的東西"而生起嫉妒,或被乞求時連暫時的也不給而生起吝嗇。 尊者,可愛不可愛以什麼為因?以什麼為集?以什麼為生?以什麼為源?有什麼時有可愛不可愛?無什麼時無可愛不可愛?

Piyāppiyaṃ kho devānaminda chandanidānaṃ chandasamudayaṃ chandajātikaṃ chandapabhavaṃ, chande sati piyāppiyaṃ hoti, chande asati piyāppiyaṃ na hotīti.

Chandanidānantiettha pariyesanachando, paṭilābhachando, paribhoga chando, sannidhichando, vissajjanachandoti pañcavidho chando.

Ime maṃ rakkhissanti gopissanti mamāyissanti samparivārayissantīti.

Chando kho pana mārisa kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo, kismiṃ sati chando hoti, kismiṃ asati chando nahotīti. Chando kho devānaminda vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo, vitakke sati chando hoti, vitakke asati chando na hotīti.

Ettakaṃ rūpassa bhavissati, ettakaṃ saddassa, ettakaṃ gandhassa, ettakaṃ rasassa, ettakaṃ phoṭṭhabbassa bhavissati, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa bhavissati, ettakaṃ nidahissāmi, ettakaṃ parassa dassāmīti vavatthānaṃ vitakkavinicchayena hoti. Tenāha chando kho devānaminda vitakkanidānoti.

Kathaṃ paṭipanno pana mārisa bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotīti.

Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi. Domanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi. Upekkhaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.

Kiṃ pana bhagavatā pucchitaṃ kathitaṃ apucchitaṃ, sānusandhikaṃ ananusandhikanti.

Pucchitameva kathitaṃ no apucchitaṃ. Sānusandhikameva no ananusandhikaṃ.

Ime pañcakkhandhā kiṃ hetukāti upaparikkhandho avijjādihetukāti passati.

Ahosukhaṃ ahosukhanti vācaṃ nicchārayamānavasena uppajjati.

Ahodukkhaṃ ahodukkhanti vippalāpayamānameva uppajjati.

『『Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpī』』ti itikho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā somanassaṃ 『『imaṃ kho me somanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī』』ti, evarūpaṃ somanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā somanassaṃ 『『imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī』』ti, evarūpaṃ somanassaṃ sevitabbaṃ. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare. 『『Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpī』』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Na laddhaṃ vata me sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretunti āvajjato domanassaṃ uppajjati, assudhārā pavattanti gāmanta pabbhāravāsī mahāsīvattherassa viya.

Amhākaṃ ācariyo aññesaṃ avassayo hoti, attano bhavituṃ na sakkoti, ovādamassa dassāmīti ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnaṃ ācariyaṃ upasaṅkamitvā vattaṃ dassetvā ekamantaṃ nisīdi.

Kiṃ kāraṇā āgatosi piṇḍapātikāti āha.

Na te tumhākaṃ anumodanāya atthoti ākāse uppatitvā agamāsi.

我來為您直譯這段巴利文: 天帝,可愛不可愛以欲為因,以欲為集,以欲為生,以欲為源。有欲時有可愛不可愛,無慾時無可愛不可愛。 "以欲為因"在此指五種欲:尋求欲、獲得欲、受用欲、儲藏欲、施捨欲。 "這些人會保護我、守護我、愛護我、圍繞我"。 尊者,欲以什麼為因?以什麼為集?以什麼為生?以什麼為源?有什麼時有欲?無什麼時無慾?天帝,欲以尋思為因,以尋思為集,以尋思為生,以尋思為源。有尋思時有欲,無尋思時無慾。 "色將有這麼多,聲將有這麼多,香將有這麼多,味將有這麼多,觸將有這麼多,我將有這麼多,他人將有這麼多,我將儲藏這麼多,我將給予他人這麼多",這樣的確定是以尋思決定的。因此說"天帝,欲以尋思為因"。 尊者,比丘如何修行才算是走在導向戲論想行滅盡的適當道路上? 天帝,我說喜有兩種:應當親近的和不應當親近的。天帝,我說憂有兩種:應當親近的和不應當親近的。天帝,我說舍有兩種:應當親近的和不應當親近的。 什麼是世尊被問而說的,什麼是未被問而說的,什麼是有關聯的,什麼是無關聯的? 只說被問的,不說未被問的。只說有關聯的,不說無關聯的。 這五蘊以什麼為因?觀察蘊時看到是以無明等為因。 發出"啊快樂,啊快樂"的聲音而生起。 發出"啊痛苦,啊痛苦"的悲嘆而生起。 "天帝,我說喜有兩種:應當親近的和不應當親近的",這是如何說的,是緣于什麼而說的。在此,若知道某種喜"我親近這種喜時,不善法增長,善法減退",這樣的喜不應親近。在此,若知道某種喜"我親近這種喜時,不善法減退,善法增長",這樣的喜應當親近。在此,若有尋有伺的,若無尋無伺的,無尋無伺的更殊勝。"天帝,我說喜有兩種:應當親近的和不應當親近的",這樣說是緣於此而說的。 "我不能與同梵行者一起作清凈自恣",思惟時憂生起,淚水流下,如住在村邊山洞的大私婆長老。 "我們的老師是他人的依止,卻不能成為自己的依止,我要給他教誡",於是從空中飛去,在精舍附近降落,來到坐在日間住處的老師處,表示恭敬後坐在一旁。 "托缽者,你為什麼來?"他說。 "不需要你們的隨喜",飛上空中離去。

Imassa bhikkhuno pariyattiyā kammaṃ natthi, mayhaṃ pana aṅkusako bhavissāmīti āgatoti ñatvā idāni okāso na bhavissati, paccūsakāle gamissāmīti pattacīvaraṃ samīpe katvā sabbaṃ divasabhāgaṃ paṭhamayāma majjhimayāmañca dhammaṃ vācetvā pacchimayāme ekasmiṃ there uddesaṃ gahetvā nikkhante pattacīvaraṃ gahetvā teneva saddhiṃ nikkhanto.

Tato 『『na mañce mayhaṃ catūhi iriyāpathehi maggaphalaṃ uppajjissati arahattaṃ apatvā neva mañce piṭṭhiṃ pasāressāmi, na pāde dhovissāmīti mañcaṃ ussāpetvā ṭhapesi.

Idāni me tiṃsavassāni samaṇadhammaṃ karontassa, nāsakkhiṃ arahattaṃ pāpuṇituṃ, addhā me imasmiṃ attabhāve maggovā phalaṃvā natthi, na me laddhaṃ sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretunti cintesi.

Bho mahāsīvatthera devatāpi tayā saddhiṃ keḷiṃ karonti, anucchavikaṃ nu kho te etanti vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ aggahesi. So idāni nipajjissāmīti senāsanaṃ paṭijaggitvā mañcakaṃ paññapetvā udakaṭṭhāne udakaṃ paccupaṭṭhapetvā pāde dhovissāmīti sopānaphalake nisīdi.

Apetha bhante mātugāmoti okāsaṃ kāretvā theraṃ upasaṅkamitvā vanditvā purato ukkuṭiko nisīditvā pāde dhovissāmīti āha.

Te paṇītatarā devā,

Akaniṭṭhā yasassino;

Antime vattamānamhi,

So nivāso bhavissati;

Dhammadāyādā me bhikkhave bhavatha, mā āmisadāyādā, atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādāti. Tumhe ca bhikkhave āmisadāyādā bhaveyyātha, no dhammadāyādā. Tumhepi tena ādiyā bhaveyyātha, āmisa dāyādā satthusāvakā viharanti, no dhammadāyādāti. Ahampitena ādiyo bhaveyyaṃ āmisadāyādā satthu sāvakā viharanti, no dhammadāyādāti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā. Tumhepi tena ādiyā bhaveyyātha dhammadāyādā satthu sāvakā viharanti, no āmisadāyādāti. Ahampi tena na ādiyo bhaveyyaṃ. Dhammadāyādā satthu sāvakā viharanti, no āmisadāyādāti. Tasmātiha me bhikkhave dhammadāyādā bhavatha, mā āmisadāyādā, atthime tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādāti.

Kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo narāsabho purisasīhoti bhagavantaṃ pariyesanti.

Vuttampicetaṃ 『『tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna』』nti.

Yāvatā kho cunda etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ cunda aññaṃ ekasaṅghampi samanupassāmi, evaṃ lābhagga yasaggapattaṃ, yathariva cunda bhikkhusaṅghoti.

Amhākaṃ ācariyassa detha, upajjhāyassa dethāti uccāsadda mahāsaddaṃ karonti. Sā ca nesaṃ pavatti bhagavatopi pākaṭā ahosi. Tato bhagavā ananucchavikanti dhammasaṃvegaṃ uppādetvā cintesi.

Paccayā akappiyāti na sakkā sikkhāpadaṃ paññapetuṃ. Paccayapaṭibaddhā hi kulaputtānaṃ samaṇadhammavutti. Handāhaṃ dhammadāyādapaṭipadaṃ desemi.

Sā sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya bhavissati nagaradvāre ṭhapitasabbakāyikaādāso viya ca, yathā hi nagara dvāre ṭhapite sabbakāyike ādāse cattāro vaṇṇā attano chāyaṃ disvā vajjaṃ pahāya niddosā honti.

我來為您直譯這段巴利文: 知道"這比丘沒有經典的工作,我將成為他的鉤子而來"后,想"現在不是時候,我將在天明時去",把缽衣放在近處,整天和初夜中夜教導法,末夜時一位長老取得教導后離開,他也拿起缽衣與他一起離開。 然後"我不會在床上以四威儀獲得道果,在未證得阿羅漢之前,我不會在床上伸展背部,也不會洗腳",他豎起床放置。 "現在我修習沙門法已三十年,未能證得阿羅漢,必定我這一世沒有道或果,我不能與同梵行者一起作清凈自恣",他如是思惟。 "喂,大私婆長老,連天神都與你開玩笑,這對你適當嗎?"增長觀智后與無礙解一起證得阿羅漢果。他現在要躺下,整理住處,準備床座,在水處準備水,想要洗腳就坐在階梯板上。 "請讓開,尊者,女人",讓出空間後接近長老,禮拜后蹲坐在前面說"我要洗腳"。 他們是更殊勝的天神, 色究竟天具名聲; 在最後生存時, 那將是我的住處。 諸比丘,你們要成為法的繼承者,不要成為物質的繼承者。我對你們有悲憫,我的弟子們怎能成為法的繼承者,而非物質的繼承者?諸比丘,如果你們成為物質的繼承者,不成為法的繼承者,你們會因此受譴責:"導師的弟子住為物質的繼承者,不是法的繼承者"。我也會因此受譴責:"導師的弟子住為物質的繼承者,不是法的繼承者"。但如果你們成為法的繼承者,不是物質的繼承者,你們會因此受讚歎:"導師的弟子住為法的繼承者,不是物質的繼承者"。我也不會因此受譴責:"導師的弟子住為法的繼承者,不是物質的繼承者"。因此諸比丘,你們要成為法的繼承者,不要成為物質的繼承者。我對你們有悲憫,我的弟子們怎能成為法的繼承者,而非物質的繼承者? "佛陀在哪裡?世尊在哪裡?天中之天、人中牛王、人中獅子在哪裡?"他們尋找世尊。 這也曾說過:"那時,世尊受到恭敬、尊重、尊敬、供養、崇敬,獲得衣服、飲食、住處、病人所需藥品等資具,比丘僧團也受到恭敬......等資具。" 純陀,就現在世上已出現的任何僧團或團體,純陀,我不見有任何一個僧團像比丘僧團那樣達到如此利養和名聲的最高點。 "給我們的老師,給我們的戒師",他們發出高聲大聲。這種情況也為世尊所知。於是世尊想"這是不適當的"而生起法的憂悚。 資具不適當,不能制定學處。因為善男子的沙門法修習依賴資具。來吧,我要說法繼承的修行。 這將如為樂於學習的善男子制定學處,如在城門設立全身鏡。如在城門設立全身鏡時,四種姓的人看到自己的影像后捨棄過失而無過。

So hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovidotica. So hāvuso bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgatotica, ….

Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

Are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ icchaṃ uppādesi.

Dubbharo bhikkhu na sakkā posituṃ.

Amhākaṃ bhadanto subharo thokenapi tussati, mayameva naṃ posissāmāti paṭiññaṃ katvā posenti.

『『Are tvaṃ nāma tadā sugatātirittampi piṇḍapātaṃ paṭikkhipitvā tathā jighacchādubbalyaparetopi samaṇadhammaṃ katvā ajja kosajjamanuyuñjasi』』 –

Yā ca kho ānandakathā abhisallekhitā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ appicchakathāti …,.

Idamavoca bhagavā, idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ vitthārena avibhattaṃ, dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tato dhammapaṭiggāhakā puna maṃ pucchissanti, tesaṃ ahaṃ sukathitaṃ bhikkhave ānandena, sukathitaṃ kaccānena, maṃ cepi tumhe ekamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyyanti.

Cūḷagosiṅgasutta

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe, tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo gosiṅgasālavanadāye viharanti. Athakho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gosiṅgasālavanadāyo, tenupasaṅkami. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca 『『mā mahāsamaṇa etaṃ dāyaṃ pāvisi, santettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṃ aphāsukamakāsī』』ti.

Ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ katvā dhammaṃ nesaṃ desessāmīti.

Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca, mā āvuso dāyapāla bhagavantaṃ vāresi, satthā no bhagavā anuppattoti.

Mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatīti.

Ayaṃ dāyapālo phaṇakataṃ āsivisaṃ gīvāya gahetuṃ hatthaṃ pasārentoviya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetīti.

Mayaṃ tayo janā samaggavāyaṃ vasāma. Sacāhaṃ ekakova paccuggamanaṃ karissāmi. Samaggavāso nāma na bhavissatīti piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami.

Tassa mayhaṃ bhante evaṃ hoti, yaṃ nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi, nānāhi kho no bhante kāyā ekañca pana maññe cittanti.

我來為您直譯這段巴利文: 婆羅門,那位世尊是未生道路的生起者,未成道路的成就者,未說道路的宣說者,知道者、明瞭者、善巧者。朋友,那位世尊知而知之,見而見之,成為眼、成為智、成為法、成為梵,是說者、開導者、義理引導者、不死賜予者、法主、如來。 以殊勝的硬食、軟食親手使滿足、使充足。 "喂,你拒絕了善逝的餘食卻生起這樣的慾望。" "這比丘難養,不能供養。" "我們的尊者容易養,以少許就滿足,我們一定會供養他",他們作承諾后供養。 "喂,你當時拒絕善逝的餘食,即使被飢餓衰弱所困也修習沙門法,今天卻從事懈怠。" 阿難,凡是談論嚴格、有助於心除障礙、導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃的話,如少欲之談等。 世尊說此,善逝說此後從座起進入精舍。 我已簡略說此教導而未詳細分別,受法的比丘們學習后將去問阿難或迦旃延,他們會依我的智慧相應而說,然後受法的比丘們會再問我,我會說"比丘們,阿難說得好,迦旃延說得好,如果你們問我同樣的義理,我也會如此解答。" 小牛角林經 如是我聞,一時世尊住在那提迦(現今印度比哈爾邦)磚房。那時尊者阿那律、尊者難提、尊者金毗羅住在牛角娑羅林園。傍晚時分,世尊從獨處起來往牛角娑羅林園走去。林園守衛遠遠看見世尊走來。看見后對世尊說:"大沙門,不要進入這林園,這裡有三位善男子住著自愛自樂,不要令他們不安。" "我要提拔、讚歎這些善男子,與他們寒暄后為他們說法。" 尊者阿那律聽到林園守衛與世尊談話。聽后對林園守衛說:"朋友林園守衛,不要阻止世尊,導師世尊已到來。" "我們三人住在這裡,沒有其他出家人,這林園守衛卻像與出家人說話一樣,這是誰呢?" "這林園守衛像伸手要抓直立的毒蛇的脖子一樣,與世間最上人說話卻不知道,以為是在與某位比丘說話。" "我們三人和睦共住。如果我獨自一人去迎接,就不成為和睦共住。我要與親愛的朋友一起去迎接。正如世尊對我可親,對同伴也同樣可親",想與他們一起迎接,但自己未去就已來到。 "尊者,我這樣想:'我應捨棄自己的心,隨這些尊者們的心而行。'尊者,我捨棄自己的心,隨這些尊者們的心而行。尊者,我們的身雖然不同,但我認為心是一個。"

Sādhu sādhu anuruddhā, kacci pana vo anuruddhā appamattā ātāpino pahitattā viharathāti.

Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti.

Yathā kathaṃ pana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti.

Atthi pana vo anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.

Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvadeva ākaṅkhāma, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma, ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.

Sagāthāvaggasaṃyutta aṭṭhakathā

Yakkhasaṃyutta

Āḷavakasutta

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane.

Nāsakkhi migaṃ gahetunti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato.

Ye ye vajjā honti, te te sandhāya 『『yo jīvitatthiko, so nikkhamatū』』ti bhaṇati.

Rājā core gahetvā yakkhassa detīti manussā corakamma to paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.

Rājā amhākaṃ pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ karissanti, mā vo etaṃ ruccīti vāresi.

Natthi deva nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāranti.

Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Dutiyampi kho oḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Na khvāhaṃ taṃ āvuso nikkhamissāmi. Yaṃ te karaṇīyaṃ, taṃ karohīti. Pañhaṃ taṃ samaṇa pucchissāmi, sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmīti. Na khvāhaṃ taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya. Apica tvaṃ āvuso puccha yadā kaṅkhasīti.

Ko so bhagavānāma, yo mama bhavanaṃ paviṭṭhoti āha.

Na tvaṃ āvuso jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañcamahāvilokitaṃ viloketvātiādinā nayena yāva dammacakkapavattanā kathentā paṭisandhiādīsu dvattiṃsapubbanimittāni vatvā imānipi tvaṃ āvuso acchariyāni nāddasāti codesuṃ.

Passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vāti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami.

Yaṃ nūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyyanti.

我來為您直譯這段巴利文: "善哉善哉,阿那律,你們是否住于不放逸、熱忱、專注?" "確實如此,尊者,我們住于不放逸、熱忱、專注。" "阿那律,你們如何住于不放逸、熱忱、專注?" "阿那律,你們如此不放逸、熱忱、專注而住,是否證得超越凡人法、足以成為聖者的殊勝智見安住?" "尊者,怎麼會沒有呢?在此,尊者,我們只要願意,就能離開慾望,離開不善法,有尋有伺,具有由離生起的喜樂,成就初禪而住。尊者,這就是我們不放逸、熱忱、專注而住時所證得的超越凡人法、足以成為聖者的殊勝智見安住。" 有偈品相應註釋 夜叉相應 阿羅婆迦經 如是我聞,一時世尊住在阿羅毗(現今印度北方邦阿拉哈巴德)阿羅婆迦夜叉的住處。 不能捕獲野獸,爲了擺脫誹謗,揹著籃子走來時,在離城不遠處看見一棵葉子茂密的大榕樹,爲了消除疲勞而來到樹下。 針對各種過失,他說"誰想要活命,就出來"。 "國王抓到盜賊就給夜叉",人們因此遠離盜賊行為。之後一段時間,因為沒有新盜賊,舊盜賊也消失殆盡,監獄都空了。 "國王把我們的父親、我們的祖父送去",人們會騷動,"你們不要同意這個",他阻止道。 "大王,城中除了內宮你的兒子阿羅婆迦王子外沒有男孩。" 於是阿羅婆迦夜叉來到世尊處,來到后對世尊說:"沙門,出來。""好的,朋友",世尊出來。"沙門,進來。""好的,朋友",世尊進去。阿羅婆迦夜叉第二次對世尊說:"沙門,出來。""好的,朋友",世尊出來。"沙門,進來。""好的,朋友",世尊進去。阿羅婆迦夜叉第三次對世尊說:"沙門,出來。""好的,朋友",世尊出來。"沙門,進來。""好的,朋友",世尊進去。阿羅婆迦夜叉第四次對世尊說:"沙門,出來。""朋友,我不會出去。你要做什麼就做吧。""沙門,我要問你問題,如果你不回答,我就擾亂你的心,或破裂你的心臟,或抓住你的腳扔到恒河對岸。""朋友,我不見有誰在含天、魔、梵的世界,在含沙門、婆羅門的眾生界,含天、人的人間,能擾亂我的心,或破裂我的心臟,或抓住我的腳扔到恒河對岸。不過,朋友,你想問什麼就問吧。" 他說:"這位名叫世尊的是誰,竟然進入我的住處?" "朋友,你不知道世尊我們的導師,他住在兜率天時觀察五大觀察"等等,直到轉法輪,說明投生等三十二種前兆后說"朋友,你也沒有見到這些稀有事",他們如此責問。 "你們現在看,是你們的導師大威力,還是我?"他用右腳踏在六十由旬高的開羅薩山頂。 "我現在要放出任何人都無法戰勝的難伏武器。"

Idaṃ kāraṇaṃ mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemīti iminā sambandhenetaṃ vuttaṃ, atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇāti.

『『Subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsinti muducitto hutvā puna cintesi –

Subbaco ayaṃ samaṇo nikkhamāti vutto nikkhamati. Pavisāti vutto pavisati. Yaṃnūnāhaṃ imaṃ samaṇaṃ evameva sakalarattiṃ kilametvā pāde gahetvā pāragaṅgāya khipeyyanti pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha nikkhama samaṇāti.

Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ,

Kiṃsu suciṇṇaṃ sukhamāvahāti;

Kiṃsu have sādutaraṃ rasānaṃ,

Kathaṃ jīviṃ jīvitamāhu seṭṭhanti;

Saddhīdha vittaṃ purisassa seṭṭhaṃ,

Dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ,

Paññājīviṃ jīvitamāhu seṭṭhanti.

Saddho sīlena sampanno,

Yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati,

Tattha tattheva pūjitoti vacanato –

Saccena vācenudakampi dhāvati,

Visampi saccena hananti paṇḍitā;

Saccena devo thanayaṃ pavassati,

Sacce ṭhitā nibbutiṃ patthayanti.

Yekecime atthi rasā pathabyā,

Saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca,

Taranti jātimaraṇassa pāranti.

Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ;

Kathaṃsu dukkhamacceti, kathaṃsu parisujjhati.

Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ;

Vīriyena dukkhamacceti, paññāya parisujjhati.

Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ;

Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatīti–

Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;

Sussūsaṃ labhate paññaṃ, appamatto vicakkhaṇo.

Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ;

Saccena kittiṃ pappoti, dadaṃ mittāni ganthati.

Asmā loko paraṃ lokaṃ, evaṃ pecca na socati.

Yassete caturo dhammā,

Saddhassa gharamesino;

Saccaṃ dammo dhiti cāgo,

Sa ve pecca na socati;

Iṅgha aññepi pucchassu,

Puthū samaṇabrāhmaṇe;

Yadi saccā dhammā cāgā,

Khantyā bhiyyodha vijjhati.

Kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe;

Yohaṃ ajja pajānāmi, yo attho samparāyiko.

Atthāya vata me buddho, vāsāyāḷavimāgamā;

Yohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.

So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.

Imaṃ kumāraṃ satapuññalakkhaṇaṃ,

Sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;

Udaggacitto sumano dadāmi te,

Paṭiggaha lokahitāya cakkhumāti.

Dīghāyuko hotu ayaṃ kumāro,

Tuvañca yakkha sukhito bhavāhi;

Abyādhitā lokahitāya tiṭṭhatha;

Ayaṃ kumāro saraṇamupeti buddhaṃ…pe… dhammaṃ…pe… saṅghaṃ.

Mahāvaggasaṃyutta aṭṭhakathā

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto magadhesu viharati nālakagāmake ābādhiko dukkhito bāḷhagilāno. Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti.

我來為您直譯這段巴利文: "這個原因是住于慈心的沙門,來,讓我激怒他使他離開慈心",因這個關係而說這個,於是阿羅婆迦夜叉來到世尊處......沙門,出來。 "這沙門真溫順,一說就出來,這樣容易讓沙門出來,我整夜無緣無故地與他戰鬥",他心軟后又想: "這沙門溫順,說出來就出來,說進來就進來。來吧,我就這樣整夜折磨這沙門,抓住他的腳扔到恒河對岸",生起惡念后第四次說"沙門,出來"。 什麼是人間最上財? 什麼善行帶來樂? 什麼味道最甘美? 怎樣生活最殊勝? 信心是人間最上財, 正法善行帶來樂, 真實味道最甘美, 智慧生活最殊勝。 具信戒圓滿, 聲譽財富足; 所到任何處, 到處受尊敬。如是說: 真實語使水倒流, 賢者以實破非常; 真實令天降雨來, 住真希求得寂滅。 凡此地上諸味道, 真實味道最甘美; 沙門婆羅門住真, 度越生死到彼岸。 如何度過暴流?如何渡過大海? 如何超越痛苦?如何得到清凈? 以信度過暴流,以不放逸渡海; 以精進超痛苦,以智慧得清凈。 如何獲得智慧?如何獲得財富? 如何獲得名聲?如何結交朋友? 從此世到他世,如何死後不憂? 信仰阿羅漢,為證涅槃法; 樂聽聞得慧,不放逸明察。 適當行事勤勉者,精進獲得財; 以真實得名聲,佈施結朋友。 從此世他世,如是死不憂。 若有這四法, 在家信士具: 真實調御施, 彼死後不憂; 請你去詢問, 眾沙門婆羅門; 是否有勝過, 真法施忍辱。 我今怎能問,眾沙門婆羅門; 我今已了知,來世之利益。 實為我利益,佛來阿羅毗; 我今已了知,佈施大果處。 我將去遊行,村落諸城邑; 禮敬正等覺,及法之善性。 這具百福相的王子, 諸根圓滿相具足; 我歡喜心情愉悅施與你, 具眼者請接受為世間利益。 愿此王子得長壽, 夜叉你也得安樂; 無病住世為利益; 此王子歸依佛......法......僧。 大品相應註釋 一時世尊住在舍衛城(現今印度北方邦新亞格若德拉)祇樹給孤獨園。那時尊者舍利弗住在摩揭陀國(現今印度比哈爾邦)那羅迦村,病苦重癥。沙門侍者準陀是尊者舍利弗的侍者。

Atha kho āyasmā sāriputto teneva ābādhena parinibbāyi. Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaramādāya yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yenā yasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca 『『āyasmā bhante sāriputto parinibbuto, idamassa pattacīvara』』nti. Atthi kho idaṃ āvuso cunda kathā pābhataṃ bhagavantaṃ dassanāya, āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāmāti. 『『Evaṃ bhante』』ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.

Buddhā nu kho paṭhamaṃ parinibbāyanti, udāhu aggasāvakāti.

Anujānātu me bhante bhagavā, anujānātu sugato. Parinibbāna kālo me, ossaṭṭho me āyusaṅkhāroti.

Kattha parinibbāyissasi sāriputtāti.

Atthi bhante magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmīti.

Yassa dāni tvaṃ sāriputta kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭha bhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissati, desehi nesaṃ dhammanti āha.

Athakho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca 『『ayaṃ bhante cundo samaṇuddeso 『evamāha āyasmā bhante sāriputto parinibbuto, idamassa pattacīvara』nti. Apica me bhante 『madhuraka jāto viya kāyo, disāpi me na pakkhāyanti, dhammāpi maṃ nappaṭibhanti āyasmā sāriputto parinibbuto』ti』』 sutvā–

Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhamanti.

Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃvītarāgaṃ susamāhitindriyaṃ;

Parinibbutaṃ vandatha sāriputtaṃ.

Khantibalo pathavisamo na kuppati,

Nacāpi cittassa vasena vattati;

Anukampako kāruṇiko ca nibbuto,

Parinibbutaṃ vandatha sāriputtaṃ.

Caṇḍālaputto yathā nagaraṃ paviṭṭho,

Nīcamano carati kaḷopihattho;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputtaṃ.

Usabho yathā chinnavisāṇako,

Aheṭṭhayanto carati purantare vane;

Tathā ayaṃ viharati sāriputto;

Parinibbutaṃ vandatha sāriputtanti.

Apica me bhante madhurakajāto viya kāyo.

Kiṃ nukho te ānanda sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā ādāya parinibbuto, paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya parinibbuto, vimutti ñāṇadassanakkhandhaṃ vā ādāya parinibbutoti.

Nanu taṃ ānanda mayā paṭikacceva akkhātaṃ sabbehi piyehi manā pehi nānābhāvo vinābhāvo aññathābhāvo, taṃ kutettha ānanda labbhā 『『yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata māpalujjī』』ti netaṃ ṭhānaṃ vijjati.

我來為您直譯這段巴利文: 於是尊者舍利弗因那病而般涅槃。於是沙門侍者準陀取尊者舍利弗的缽和衣,往舍衛城祇樹給孤獨園,來到尊者阿難處,禮敬尊者阿難後坐在一旁,坐在一旁的沙門侍者準陀對尊者阿難這樣說:"尊者,尊者舍利弗已般涅槃,這是他的缽和衣。""準陀朋友,這是一個值得向世尊稟報的話題,來吧準陀朋友,我們去世尊那裡,去後將此事告知世尊。""是的,尊者",沙門侍者準陀回答尊者阿難。 "是諸佛先般涅槃,還是上首弟子先般涅槃?" "愿世尊允許我,愿善逝允許我。我的般涅槃時到,我已捨棄壽行。" "舍利弗,你將在哪裡般涅槃?" "尊者,在摩揭陀國那羅迦村有出生房,我將在那裡般涅槃。" 他說:"舍利弗,你認為時候到了,現在你的兄弟們很難再見到這樣的比丘,請為他們說法。" 於是尊者阿難和沙門侍者準陀來到世尊處,禮敬世尊後坐在一旁,坐在一旁的尊者阿難對世尊說:"尊者,這位沙門侍者準陀說'尊者,尊者舍利弗已般涅槃,這是他的缽和衣'。而且尊者,我聽到'尊者舍利弗般涅槃'后,我的身體似乎變得昏沉,方向也不明瞭,法也不現前。" 智者以少許,賢者以資糧; 提升自己起,如吹小火燃。 捨棄可意欲,五百生出家; 彼離貪定根,禮敬舍利弗。 忍辱力如地不動搖, 不隨心意而流轉; 憐憫慈悲已寂滅, 禮敬舍利弗涅槃。 如旃陀羅子入城中, 低心持瓶而行走; 如是舍利弗安住, 禮敬舍利弗涅槃。 如斷角公牛, 不害城林間; 如是舍利弗, 禮敬其涅槃。 而且尊者,我的身體似乎變得昏沉。 "阿難,舍利弗是帶走戒蘊而般涅槃嗎?或帶走定蘊而般涅槃嗎?或帶走慧蘊而般涅槃嗎?或帶走解脫蘊而般涅槃嗎?或帶走解脫知見蘊而般涅槃嗎?" "阿難,我不是早就告訴過你了嗎?一切可愛可意之物都有離別、分離、變異。阿難,在此如何可得?凡是生、有、有為、壞滅之法,要它不壞滅,這是不可能的。"

Dasakaniddesa

Tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ. Idha tathāgato 『『aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya netaṃ ṭhānaṃ vijjatī』』ti pajānāti, 『『ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya ṭhānametaṃ vijjatī』』ti –

Kammato dvārato ceva;

Kappaṭṭhitiyato tathā;

Pākasādhāraṇādīhi;

Viññātabbo vinicchayo.

Mayā bhante uppanno coro na sakkā paṭibāhituṃ, saṅgho parasamuddaṃ gacchatu, ahaṃ samuddārakkhaṃ karissāmīti.

Āvuso mahāsoṇa abhiruha mahāulumpanti.

Nāhaṃ bhante tumhesu agacchantesu gamissāmīti yāvatatiyaṃ kathetvāpi theraṃ āropetuṃ asakkontā nivattiṃsu.

Evarūpassa nāma lābhaggayasaggappattassa sarīradhātunicayaṭṭhānaṃ anāthaṃ jātanti cintayamāno nisīdi.

Bhante etaṃ paṇṇakhādakamanussānaṃ vasanaṭṭhānaṃ, dhūmo paññāyati, ahaṃ purato gamissāmīti theraṃ vanditvā attano bhavanaṃ agamāsi. Thero sabbampi bhayakālaṃ paṇṇakhādakamanusse nissāya vasi.

Āvuso mahāsoṇa bhikkhāhāro paññāyatīti vatvā pattacīvaraṃ āropetvā cīvaraṃ pārupitvā pattaṃ nīharitvā aṭṭhāsi.

Mahāsoṇatthero pañcabhikkhusataparivāro maṇḍalārāmavihāraṃ patto, ekeko navahatthasāṭakena saddhiṃ ekekakahāpaṇagghanakaṃ piṇḍapātaṃ detūti manusse avocuṃ.

Anāyatane naṭṭhānaṃ attabhāvānaṃ pamāṇaṃ natthi, buddhānaṃ upaṭṭhānaṃ karissāmīti cetiyaṅgaṇaṃ gantvā appaharitaṃ karoti.

Mayaṃ tāva mahallakā, idaṃ nāma bhavissatīti na sakkā jānituṃ, tuvaṃ attānaṃ rakkheyyāsīti.

Kahaṃ vattabbakanigrodhatthero, kahaṃ vattabbakanigrodhattheroti pucchitvā tassa santikaṃ agamaṃsu.

Kiṃ thero piyāyatīti.

Kīdiso theroti.

Dhammasakaṭassa akkho bhijjati akkho bhijjatīti paridevamāno vicari.

  1. Sammappadhānavibhaṅga

  2. Suttantabhājanīyavaṇṇanā

Cattārome āvuso sammappadhānā. Katame cattāro. Idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti, anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotīti.

Upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyāsīti cintesi.

『『Kadā āgatosīti pucchi』』

Tvaṃ amhe uccākulāti sallakkhesi.

  1. Ñāṇavibhaṅga

我來為您翻譯這段巴利文: 十分論 其中什麼是如來對於是處和非處如實的智慧?在此,如來了知:"這是不可能、無機會的:具足正見的人會將任何行視為常,這種情況是不存在的","這是可能存在的:凡夫會將某些行視為常,這種情況是存在的" - 從業、從門, 以及從劫住, 從異熟共等, 應知此決定。 "大德,已生起的盜賊無法阻止,僧團應該去海外,我將守護海岸。" "賢友大損,請上大船。" "大德,如果你們不去我就不去。"說了三次後,仍無法讓長老上船,他們就回去了。 他坐著想:"像這樣獲得最高利養和名聲的人,其舍利安置處竟成無主。" "大德,這是食葉人居住的地方,有煙冒出,我先去。"禮敬長老后回到自己住處。長老在所有恐怖時期都依靠食葉人而住。 "賢友大損,有托缽食"說完后,披上衣缽,穿好衣服,取出缽站著。 大損長老與五百比丘眷屬到達曼達拉園精舍,人們說每人都要施捨一枚迦利沙波拿和一件九肘長的布。 在非處失去的自身數量無限,他想:"我要去禮敬佛塔"便去塔院除草。 "我們已經老了,不知將來如何,你要保護好自己。" "應該稱為尼拘律長老在哪裡,應該稱為尼拘律長老在哪裡?"詢問後去見他。 "長老喜愛什麼?" "長老是什麼樣的?" "法車軸斷了,法車軸斷了"他悲嘆著走動。 8\正勤分別 1\經分別註釋 "賢友們,有四種正勤。是哪四種?在此,賢友,比丘為未生起的惡不善法生起會導致無利而精進,為已生起的惡不善法不斷會導致無利而精進,為未生起的善法不生起會導致無利而精進,為已生起的善法滅去會導致無利而精進。" "我的戒師非常歡喜地頂禮,如果得到花就可以供養"他這樣想。 "你什麼時候來的?"他問道。 "你認為我們是高貴種姓。" 16\智分別

  1. Dasakaniddesavaṇṇanā

Ekissā lokadhātuyā

Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatīti pajānāti.

Ajja satthā parinibbāyati, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhākanti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti.

Ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo tathāgato bhikkhave arahaṃ sammāsambuddhoti.

Jhānavibhaṅga

Suttantabhājanīya

Abhikkante paṭikkante sampajānakārī hoti.

Sato sampajāno abhikkamati,

Sato sampajāno paṭikkamatīti vuttaṃ.

Kinnū me ettha gatena attho atthi natthīti atthānatthaṃ pariggahetvā atthapariggaṇhanaṃ sātthakasampajaññaṃ.

Āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyā nuggahāya paṭipannattāti vadanti.

Mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dvekathā nāma nakathitapubbā, aññasmiṃ divase uparivisesaṃ nibbattessāmīti cintetvā 『『kiṃ bhante』』ti paṭivacanaṃ adāsi.

Bhante ete manussā tumhākaṃ kiṃhonti, mātipakkhato sambandhā pitipakkhatoti.

Āvusoyaṃ mātāpitūhipi dukkaraṃ, taṃ ete manussā amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ na chātake chātakaṃ jānāma, edisānāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati.

Kammaṭṭhānaṃ nāma atthītipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati.

Āvuso tumhe na iṇaṭṭā na bhayaṭṭā na ājīvikā pakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilesaṃ gamaneyeva nigaṇhatha. Ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathāti.

Ayaṃ bhikkhu tuyhaṃ uppannaṃ vitakkaṃ jānāti, ananucchavikaṃ te etanti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā ariyabhūmiṃ okkamati.

Ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nukho maggamūḷho udāhu kiñci pamuṭṭhoti samullapanti.

Kinnū kho ete amheheva saddhiṃ na sallapanti udāhu añña maññampi, yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīci manusambandho, nadī sotova vattati.

Ālokite vilokite sampajānakārī hoti.

Sace bhikkhave nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi 『evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī』ti. Itiha sātthaka sampajāno hoti. Sace bhikkhave nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi 『evaṃ me anudisaṃ anuvilokayato…pe… sampajāno hotīti….

Bhavaṅgā vajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Samiñjite pasārite sampajānakārī hoti.

Samiñjite pahāriteti pabbānaṃ samiñjana pasāraṇe.

Kasmā bhante sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthāti.

我來為您翻譯這段巴利文: 10\十分別註釋 關於一個世界界: 這是不可能、無機會的:在一個世界界中兩位阿羅漢正等正覺者不會前後相繼出現,這種情況是不存在的,他如是了知。 "今天導師將入涅槃,今天教法衰退,這是我們最後一次見到他了",他們將比十力者入涅槃之日表現出更大的悲傷。 "比丘們,一個人出現於世間時,是稀有之人出現,是什麼樣的一個人?比丘們,是如來、阿羅漢、正等正覺者。" 禪那分別 經分別 於前進後退時保持正知。 具念正知而前進, 具念正知而後退,如是所說。 "我去那裡有用還是無用?"如此思察利與不利,了知其利益,這是有益正知。 他們說:"從物質來說增長就是利益,因為依此而修梵行是爲了提升。" "從我出家那天起從未與比丘有過二人談話,今天我要證得更高的殊勝"這樣想著回答說:"什麼事,大德?" "大德,這些人與您是什麼關係,是母系親屬還是父系親屬?" "賢友,這是父母也難以做到的,這些人為我們做了,我們的衣缽也都是他們所施,由於他們的威力我們既不知恐怖中的恐怖也不知飢餓中的飢餓,我們沒有比這更有恩惠的人了",他一邊說著他們的功德一邊走。 連"有業處"的想法都沒有就進村托缽,與在家人有不適當的交往,吃完后空手而出。 "賢友,你們不是因債務、恐懼或謀生困難而出家,而是爲了解脫痛苦才出家。因此行走時生起的煩惱就在行走時制伏,站立、坐著、躺臥時生起的煩惱就在躺臥時制伏。" 這位比丘知道你生起的尋思,"這對你不適合"如此呵責自己,增長觀智而證入聖地。 "這位長老一再返回而行,是迷路了還是忘了什麼?"他們這樣談論。 "他們是隻不和我們說話還是也不和其他人說話,如果也不和其他人說話,一定是發生了爭執。" 一個心生起時, 另一個心滅去; 無間相續流, 如河水奔流。 于觀察周圍時保持正知。 "比丘們,如果難陀需要觀察東方,他會全心專注地觀察東方:'當我如此觀察東方時,貪憂惡不善法不會流入。'如此他具足有益正知。比丘們,如果難陀需要觀察西方、北方、南方、上方、下方、四維時,他會全心專注地觀察四維:'當我如此觀察四維時...乃至...具足正知。'" 有分轉向見, 領受與推度, 確定速行七, 如是而生起。 于屈伸時保持正知。 屈伸即手足的屈伸。 "大德,為什麼突然收回手后又放回原處然後才慢慢收回?"

Yato paṭṭhāya mayā āvuso kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñjitvā hattho samiñjitapubbo, idāni pana me tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathā ṭhāne ṭhapetvā samiñjesinti.

Sādhu bhante bhikkhunā nāma evarūpena bhavitabbanti.

Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti.

Puggalapaññattiaṭṭhakathā

Ekakaniddesa

Katamo ca puggalo samayavimutto, idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimutto.

Asamayavimutta

Katamo ca puggalo asamayavimutto, idhekacco puggalo naheva kho kālena kālaṃ samayena samayaṃ aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo asamayavimutto. Sabbepi ariya puggalā ariye vimokkhe asamayavimuttā.

Kuppākuppaniddesa

Katamo ca puggalo kuppadhammo, idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāmalābhī hoti na akicchalābhī na akasira lābhī, na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi, ṭhānaṃ kho panetaṃ vijjhati, yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ. Ayaṃ vuccati puggalo kuppadhammo.

Sattakkhattuparama sotāpanna

Katamo ca puggalo sattakkhattuparamo, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipāta dhammo niyato sambodhiparāyaṇo, so sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo.

Sotāpanna adhippāyya

Soto sototi hidaṃ sāriputta vuccati, katamo nukho sāriputta sototi. Ayameva hi bhante ariyo aṭṭhaṅgiko maggo soto. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhīti. Sotāpanno sotāpannoti hidaṃ sāriputta vuccati, katamo nukho sāriputta sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto iti vāti, itivā….

Kolaṃ kola sotāpanna

Katamo ca puggalo kolaṃ kolo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati kolaṃ kolo.

Ekabījī sotāpanna

Katamo ca puggalo ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo ekabījī.

我來 譯這段關於修行境界和聖者果位的巴利語經文:

"賢友,從我開始作意業處以來,未曾離開業處而屈伸手臂,但現在與你們談話時離開業處而屈伸了,所以我要再把它安置在原處而屈伸。

善哉,尊者,比丘應當如此。

在穿持三衣缽時保持正知。

人施設論註釋 一法釋義

什麼是時解脫者?這裡某人時時刻刻以身證得八解脫,以慧見而某些漏已盡。這稱為時解脫者。

什麼是不時解脫者?這裡某人不是時時刻刻以身證得八解脫,[但]以慧見而諸漏已盡。這稱為不時解脫者。一切聖者在聖解脫中都是不時解脫。

動搖與不動搖釋義

什麼是可動搖法者?這裡某人得到色相應或無色相應的定,但他不是隨欲得、不是不困難得、不是不艱難得,不能隨意、隨處、隨時入定出定,有此情況:由於此人放逸,這些定會動搖。這稱為可動搖法者。

七番往返極多預流者

什麼是極七番往返者?這裡某人由於斷除三結而成為預流者,必不墮惡趣,決定趣向正覺,他往返天上人間七次後作苦邊。這稱為極七番往返者。

預流者的意義

"舍利弗,這裡說'流,流',舍利弗,什麼是流?" "尊者,這八支聖道即是流,即:正見...乃至...正定。" "舍利弗,這裡說'預流者,預流者',舍利弗,什麼是預流者?" "尊者,凡具足此八支聖道者,這稱為預流者,這位尊者如是名、如是姓..."

家家預流者

什麼是家家者?這裡某人由於斷除三結而成為預流者,必不墮惡趣,決定趣向正覺,他往返二或三家後作苦邊。這稱為家家者。

一種子預流者

什麼是一種子者?這裡某人由於斷除三結而成為預流者,必不墮惡趣,決定趣向正覺,他只受生一次人有後作苦邊。這稱為一種子者。"

這段經文詳細說明了不同型別的聖者果位,特別是預流果的不同階位。內容涉及修行境界的穩固性、解脫的方式以及預流果者的不同型別。

Sakadāgāminiddesa

Katamo ca puggalo sakadāgāmī, idhe kacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo sakadāgāmī.

我將為您直譯這段巴利文: 一次來者解說 什麼是一次來者呢?在此,某個人因為完全斷除了三種結縛,且因為貪、嗔、癡變薄而成為一次來者,他只要再來此世間一次就能作苦之終結。這樣的人稱為一次來者。 註: "sakadāgāminiddesa" 由"sakadāgāmī"(一次來者)和"niddesa"(解說、說明)組成 直譯時我保持了原文的語法結構和完整性,沒有做任何刪減或意譯 原文中沒有需要註解的古代地名 這段文字是散文體,不是詩歌體,因此無需對仗處理