B0102040908(3)sammappadhānavaggo(正精進品)

(8) 3. Sammappadhānavaggo

  1. Sikkhasuttaṃ

  2. 『『Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto …pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.

『『Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbā』』ti. Paṭhamaṃ.

74-81. (Yathā satipaṭṭhānavagge tathā sammappadhānavasena vitthāretabbā.)

  1. Cetasovinibandhasuttaṃ

(8) 第三\ 正勤品 學處經 "諸比丘,有五種違犯學處。哪五種?殺生......乃至......飲酒麻醉放逸處—— 諸比丘,這些就是五種違犯學處。 諸比丘,爲了斷除這五種違犯學處,應當修習四正勤。哪四種?諸比丘,在此,比丘爲了使未生起的惡不善法不生起,生起慾望,精進努力,激發精進,提起心志,精勤用功;爲了斷除已生起的惡不善法,生起慾望,精進努力,激發精進,提起心志,精勤用功;爲了使未生起的善法生起,生起慾望,精進努力,激發精進,提起心志,精勤用功;爲了使已生起的善法安住、不忘失、增長、廣大、修習、圓滿,生起慾望,精進努力,激發精進,提起心志,精勤用功。諸比丘,爲了斷除這五種違犯學處,應當修習這四正勤。" 第一 74-81. (如念處品中所說,應當依正勤的方式詳述。) 心的束縛經

  1. 『『Pañcime , bhikkhave, cetasovinibandhā. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti…pe… ime kho, bhikkhave, pañca cetasovinibandhā.

『『Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā . Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati . Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbā』』ti. Dasamaṃ.

Sammappadhānavaggo tatiyo.

  1. "諸比丘,有五種心的束縛。是哪五種?在此,諸比丘,比丘對欲樂尚未離貪......乃至......諸比丘,這些就是五種心的束縛。 諸比丘,爲了斷除這五種心的束縛,應當修習四正勤。是哪四種?在此,諸比丘,比丘爲了使未生起的邪惡不善法不生起,生起意願、精進、發起精進、策勵其心、勤奮;爲了斷除已生起的邪惡不善法......爲了使未生起的善法生起......爲了使已生起的善法住立、不忘失、增長、廣大、修習、圓滿,生起意願、精進、發起精進、策勵其心、勤奮。諸比丘,爲了斷除這五種心的束縛,應當修習這四種正勤。"第十經。 正勤品第三。