B01030104aṭṭhakathākaṇḍaṃ(註釋部)c3.5s
- Aṭṭhakathākaṇḍaṃ
Tikaatthuddhāro
-
Katame dhammā kusalā? Catūsu bhūmīsu kusalaṃ – ime dhammā kusalā.
-
Katame dhammā akusalā? Dvādasa akusalacittuppādā – ime dhammā akusalā.
-
Katame dhammā abyākatā? Catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā abyākatā.
-
Katame dhammā sukhāya vedanāya sampayuttā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro kāmāvacarakusalassa vipākato ca kiriyato ca pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā – ime dhammā sukhāya vedanāya sampayuttā.
-
Katame dhammā dukkhāya vedanāya sampayuttā? Dve domanassasahagatacittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ, etthuppannaṃ dukkhaṃ vedanaṃ ṭhapetvā – ime dhammā dukkhāya vedanāya sampayuttā.
-
Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā – ime dhammā adukkhamasukhāya vedanāya sampayuttā. Tisso ca vedanā, rūpañca, nibbānañca – ime dhammā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, ya vedanāya sampayuttātipi.
-
Katame dhammā vipākā? Catūsu bhūmīsu vipāko – ime dhammā vipākā.
-
Katame dhammā vipākadhammadhammā? Catūsu bhūmīsu kusalaṃ akusalaṃ – ime dhammā vipākadhammadhammā.
-
Katame dhammā nevavipākanavipākadhammadhammā? Tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā nevavipākanavipākadhammadhammā.
-
Katame dhammā upādiṇṇupādāniyā? Tīsu bhūmīsu vipāko, yañca rūpaṃ kammassa katattā – ime dhammā upādiṇṇupādāniyā.
-
Katame dhammā anupādiṇṇupādāniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ , yañca rūpaṃ na kammassa katattā – ime dhammā anupādiṇṇupādāniyā.
-
Katame dhammā anupādiṇṇaanupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anupādiṇṇaanupādāniyā.
-
Katame dhammā saṃkiliṭṭhasaṃkilesikā? Dvādasākusalacittuppādā – ime dhammā saṃkiliṭṭhasaṃkilesikā.
-
Katame dhammā asaṃkiliṭṭhasaṃkilesikā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā asaṃkiliṭṭhasaṃkilesikā.
-
Katame dhammā asaṃkiliṭṭhaasaṃkilesikā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā asaṃkiliṭṭhaasaṃkilesikā.
-
註釋篇 三法摘要
- 哪些法是善法?四地中的善法 - 這些法是善法。
- 哪些法是不善法?十二種不善心生起 - 這些法是不善法。
- 哪些法是無記法?四地中的果報,三地中的唯作無記,色法,以及涅槃 - 這些法是無記法。
- 哪些法與樂受相應?欲界善法中四種與悅俱生的心生起,不善法中四種,欲界善法的果報和唯作中五種,色界善、果報和唯作中的三種和四種禪那,出世間善和果報中的三種和四種禪那,除去其中生起的樂受 - 這些法與樂受相應。
- 哪些法與苦受相應?兩種與憂俱生的心生起,與苦俱生的身識,除去其中生起的苦受 - 這些法與苦受相應。
- 哪些法與不苦不樂受相應?欲界善法中四種與舍俱生的心生起,不善法中六種,欲界善法的果報中十種,不善法的果報中六種,唯作中六種,色界善、果報和唯作中的第四禪,四種無色界善、果報和唯作,出世間善和果報中的第四禪,除去其中生起的不苦不樂受 - 這些法與不苦不樂受相應。三種受,色法,以及涅槃 - 這些法不可說與樂受相應,也不可說與苦受相應,也不可說與不苦不樂受相應。
- 哪些法是果報法?四地中的果報 - 這些法是果報法。
- 哪些法是能產生果報的法?四地中的善法和不善法 - 這些法是能產生果報的法。
- 哪些法既非果報也非能產生果報的法?三地中的唯作無記,色法,以及涅槃 - 這些法既非果報也非能產生果報的法。
- 哪些法是已執取而且可被執取的法?三地中的果報,以及由業所造的色法 - 這些法是已執取而且可被執取的法。
- 哪些法是未執取但可被執取的法?三地中的善法,不善法,三地中的唯作無記,以及非由業所造的色法 - 這些法是未執取但可被執取的法。
- 哪些法是未執取且不可被執取的法?四種出世間道,四種沙門果,以及涅槃 - 這些法是未執取且不可被執取的法。
- 哪些法是已染污且可被染污的法?十二種不善心生起 - 這些法是已染污且可被染污的法。
- 哪些法是未染污但可被染污的法?三地中的善法,三地中的果報,三地中的唯作無記,以及一切色法 - 這些法是未染污但可被染污的法。
-
哪些法是未染污且不可被染污的法?四種出世間道,四種沙門果,以及涅槃 - 這些法是未染污且不可被染污的法。
-
Katame dhammā savitakkasavicārā? Kāmāvacaraṃ kusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etthuppanne vitakkavicāre ṭhapetvā – ime dhammā savitakkasavicārā.
-
Katame dhammā avitakkavicāramattā? Rūpāvacarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ vicāraṃ ṭhapetvā, vitakko ca – ime dhammā avitakkavicāramattā.
-
Katame dhammā avitakkaavicārā? Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā kusalato ca vipākato ca pañcakanaye dutiye jhāne [dutiyajjhāne (sī.)], uppanno ca vicāro rūpañca nibbānañca – ime dhammā avitakkaavicārā. Vitakkasahajāto vicāro na vattabbo savitakkasavicārotipi, avitakkavicāramattotipi, avitakkaavicārotipi.
-
Katame dhammā pītisahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā , akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā – ime dhammā pītisahagatā.
-
Katame dhammā sukhasahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ ṭhapetvā – ime dhammā sukhasahagatā.
-
Katame dhammā upekkhāsahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ upekkhaṃ ṭhapetvā – ime dhammā upekkhāsahagatā. Pīti na pītisahagatā, sukhasahagatā, na upekkhāsahagatā. Sukhaṃ na sukhasahagataṃ, siyā pītisahagataṃ, na upekkhāsahagataṃ, siyā na vattabbaṃ pītisahagatanti. Dve domanassasahagatacittuppādā, dukkhasahagatakāyaviññāṇaṃ, yā ca vedanā upekkhā , rūpañca nibbānañca – ime dhammā na vattabbā pītisahagatātipi, sukhasahagatātipi, upekkhāsahagatātipi.
-
Katame dhammā dassanena pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo – ime dhammā dassanena pahātabbā.
-
Katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo – ime dhammā bhāvanāya pahātabbā. Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā.
-
哪些法是有尋有伺的?欲界善法、不善法,欲界善法的果報中十一種心生起,不善法的果報中兩種,唯作中十一種,**善、果報和唯作中的初禪,出世間善和果報中的初禪,除去其中生起的尋和伺 - 這些法是有尋有伺的。
- 哪些法是無尋唯伺的?**五分法中善、果報和唯作的第二禪,出世間五分法中善和果報的第二禪,除去其中生起的伺,以及尋 - 這些法是無尋唯伺的。
- 哪些法是無尋無伺的?兩種五識,善、果報和唯作中的三種和三種禪那,四種無善、果報和唯作,出世間善和果報中的三種和三種禪那,五分法中第二禪生起的伺,色法以及涅槃 - 這些法是無尋無伺的。與尋俱生的伺不可說是有尋有伺,也不可說是無尋唯伺,也不可說是無尋無伺。
- 哪些法是與喜俱生的?欲界善法中四種與悅俱生的心生起,不善法中四種,欲界善法的果報中五種,唯作中五種,**善、果報和唯作中的二種和三種禪那,出世間善和果報中的二種和三種禪那,除去其中生起的喜 - 這些法是與喜俱生的。
- 哪些法是與樂俱生的?欲界善法中四種與悅俱生的心生起,不善法中四種,欲界善法的果報中六種,唯作中五種,**善、果報和唯作中的三種和四種禪那,出世間善和果報中的三種和四種禪那,除去其中生起的樂 - 這些法是與樂俱生的。
- 哪些法是與舍俱生的?欲界善法中四種與舍俱生的心生起,不善法中六種,欲界善法的果報中十種,不善法的果報中六種,唯作中六種,善、果報和唯作中的第四禪,四種無善、果報和唯作,出世間善和果報中的第四禪,除去其中生起的舍 - 這些法是與舍俱生的。喜不與喜俱生,與樂俱生,不與舍俱生。樂不與樂俱生,可能與喜俱生,不與舍俱生,可能不可說與喜俱生。兩種與憂俱生的心生起,與苦俱生的身識,以及舍受,色法和涅槃 - 這些法不可說與喜俱生,也不可說與樂俱生,也不可說與舍俱生。
- 哪些法是由見所斷的?四種與邪見相應的心生起,與疑相應的心生起 - 這些法是由見所斷的。
-
哪些法是由修所斷的?與掉舉相應的心生起 - 這些法是由修所斷的。四種與貪相應但與邪見不相應的心生起,兩種與憂俱生的心生起 - 這些法可能是由見所斷的,也可能是由修所斷的。
-
Katame dhammā neva dassanena na bhāvanāya pahātabbā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā neva dassanena na bhāvanāya pahātabbā.
-
Katame dhammā dassanena pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā – ime dhammā dassanena pahātabbahetukā.
-
Katame dhammā bhāvanāya pahātabbahetukā? Uddhaccasahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā – ime dhammā bhāvanāya pahātabbahetukā. Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā.
-
Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā? Vicikicchāsahagato moho, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.
-
Katame dhammā ācayagāmino? Tīsu bhūmīsu kusalaṃ, akusalaṃ – ime dhammā ācayagāmino.
-
Katame dhammā apacayagāmino? Cattāro maggā apariyāpannā – ime dhammā apacayagāmino.
-
Katame dhammā nevācayagāmināpacayagāmino? Catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā nevācayagāmināpacayagāmino.
-
Katame dhammā sekkhā? Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni – ime dhammā sekkhā.
-
Katame dhammā asekkhā? Upariṭṭhimaṃ arahattaphalaṃ – ime dhammā asekkhā.
-
Katame dhammā nevasekkhanāsekkhā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā nevasekkhanāsekkhā.
-
Katame dhammā parittā? Kāmāvacarakusalaṃ , akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā parittā.
-
Katame dhammā mahaggatā? Rūpāvacarā, arūpāvacarā, kusalābyākatā – ime dhammā mahaggatā.
-
Katame dhammā appamāṇā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā appamāṇā.
-
Katame dhammā parittārammaṇā? Sabbo kāmāvacarassa vipāko, kiriyāmanodhātu, kiriyāhetukamanoviññāṇadhātu somanassasahagatā – ime dhammā parittārammaṇā.
-
Katame dhammā mahaggatārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā mahaggatārammaṇā.
-
哪些法既不可由見所斷,也不可由修所斷?四地中的善法,四地中的果報,三地中的唯作無記,色法,以及涅槃 - 這些法既不可由見所斷,也不可由修所斷。
- 哪些法是由見所斷的因?四種與邪見相應的心生起,與疑相應的心生起,除去其中生起的無明 - 這些法是由見所斷的因。
- 哪些法是由修所斷的因?與掉舉相應的心生起,除去其中生起的無明 - 這些法是由修所斷的因。四種與貪相應但與邪見不相應的心生起,兩種與憂俱生的心生起 - 這些法可能是由見所斷的因,也可能是由修所斷的因。
- 哪些法既不可由見所斷,也不可由修所斷的因?與疑相應的無明,與掉舉相應的無明,四地中的善法,四地中的果報,三地中的唯作無記,色法,以及涅槃 - 這些法既不可由見所斷,也不可由修所斷的因。
- 哪些法是積累的?三地中的善法,不善法 - 這些法是積累的。
- 哪些法是消耗的?四種出世間道 - 這些法是消耗的。
- 哪些法既非積累也非消耗?四地中的果報,三地中的唯作無記,色法,以及涅槃 - 這些法既非積累也非消耗。
- 哪些法是修行者?四種出世間道,三種下果 - 這些法是修行者。
- 哪些法是非修行者?上果的阿羅漢果 - 這些法是非修行者。
- 哪些法既非修行者也非非修行者?三地中的善法,不善法,三地中的果報,三地中的唯作無記,色法,以及涅槃 - 這些法既非修行者也非非修行者。
- 哪些法是微小的?欲界善法,不善法,所有欲界的果報,欲界的唯作無記,所有色法 - 這些法是微小的。
- 哪些法是偉大的?色界的, 無色界的,善法的無記 - 這些法是偉大的。
- 哪些法是無量的?四種出世間道,四種沙門果,以及涅槃 - 這些法是無量的。
- 哪些法是微小的所緣?所有欲界的果報,唯作心法,唯作因緣的心法與悅俱生 - 這些法是微小的所緣。
-
哪些法是偉大的所緣?意識的處所,非想非非想處 - 這些法是偉大的所緣。
-
Katame dhammā appamāṇārammaṇā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni – ime dhammā appamāṇārammaṇā. Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, kiriyato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ – ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, na appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi. Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā – ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi , mahaggatārammaṇātipi, appamāṇārammaṇātipi. Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ , ākiñcaññāyatanaṃ – ime dhammā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi. Rūpañca nibbānañca anārammaṇā.
-
Katame dhammā hīnā? Dvādasa akusalacittuppādā – ime dhammā hīnā.
-
Katame dhammā majjhimā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā majjhimā.
-
Katame dhammā paṇītā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā paṇītā.
-
Katame dhammā micchattaniyatā? Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā micchattaniyatā, siyā aniyatā.
-
Katame dhammā sammattaniyatā? Cattāro maggā apariyāpannā – ime dhammā sammattaniyatā.
-
Katame dhammā aniyatā? Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā aniyatā.
-
Katame dhammā maggārammaṇā? Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā – ime dhammā siyā maggārammaṇā, na maggahetukā; siyā maggādhipatino, siyā na vattabbā maggārammaṇātipi, maggādhipatinotipi . Cattāro ariyamaggā na maggārammaṇā, maggahetukā; siyā maggādhipatino, siyā na vattabbā maggādhipatinoti. Rūpāvacaracatutthaṃ jhānaṃ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā – ime dhammā siyā maggārammaṇā; na maggahetukā, na maggādhipatino; siyā na vattabbā maggārammaṇāti. Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ, sabbo kāmāvacarassa vipāko, kiriyato cha cittuppādā, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, cattāro āruppā kusalato ca vipākato ca kiriyato ca, cattāri ca sāmaññaphalāni – ime dhammā na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi. Rūpañca nibbānañca anārammaṇā.
-
哪些法是微小的所緣?四種出世間道,四種沙門果 - 這些法是微小的所緣。欲界善法中四種與智相應的心生起,唯作中四種與智相應的心生起,所有的不善法 - 這些法可能是微小的所緣,可能是偉大的所緣,但不是微小的所緣,可能不可說是微小的所緣,可能不可說是偉大的所緣。欲界善法中四種與智相應的心生起,唯作中四種與智相應的心生起,色界的第四禪善法與唯作,唯作因緣的心法與舍俱生 - 這些法可能是微小的所緣,可能是偉大的所緣,可能是微小的所緣,可能不可說是微小的所緣,可能不可說是偉大的所緣,可能不可說是微小的所緣。色法和涅槃則沒有所緣。
- 哪些法是低劣的?十二種不善心生起 - 這些法是低劣的。
- 哪些法是中等的?三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是中等的。
- 哪些法是高貴的?四種出世間道,四種沙門果,涅槃 - 這些法是高貴的。
- 哪些法是錯誤的固定?四種與邪見相應的心生起,兩種與憂俱生的心生起 - 這些法可能是錯誤的固定,也可能是無固定的。
- 哪些法是正確的固定?四種出世間道 - 這些法是正確的固定。
- 哪些法是無固定的?四種與邪見不相應的貪心生起,與疑相應的心生起,與掉舉相應的心生起,三地中的善法,四地中的果報,三地中的唯作無記,色法,以及涅槃 - 這些法是無固定的。
-
哪些法是道的所緣?欲界善法中四種與智相應的心生起,唯作中四種與智相應的心生起 - 這些法可能是道的所緣,但不是道的因;可能是道的依止,可能不可說是道的所緣,可能不可說是道的依止。四種聖道則不是道的所緣,是道的因;可能是道的依止,可能不可說是道的依止。色界的第四禪善法與唯作,唯作因緣的心法與舍俱生 - 這些法可能是道的所緣;不是道的因,也不是道的依止;可能不可說是道的所緣。欲界善法中四種與智相應的心生起,所有的不善法,所有欲界的果報,唯作中六種心生起,色界的五種與善法的果報與唯作,第四禪的果報,四種無色界的善法與果報與唯作,四種沙門果 - 這些法可能不可說是道的所緣,也可能是道的因,也可能是道的依止。色法和涅槃則沒有所緣。
-
Katame dhammā uppannā? Catūsu bhūmīsu vipāko, yañca rūpaṃ kammassa katattā – ime dhammā siyā uppannā, siyā uppādino; na vattabbā anuppannāti. Catūsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ na kammassa katattā – ime dhammā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti. Nibbānaṃ na vattabbaṃ uppannantipi, anuppannantipi, uppādinotipi.
-
Nibbānaṃ ṭhapetvā sabbe dhammā siyā atītā, siyā anāgatā, siyā paccuppannā. Nibbānaṃ na vattabbaṃ atītantipi, anāgatantipi , paccuppannantipi.
-
Katame dhammā atītārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā atītārammaṇā.
-
Niyogā anāgatārammaṇā natthi.
-
Katame dhammā paccuppannārammaṇā? Dvepañcaviññāṇāni, tisso ca manodhātuyo – ime dhammā paccuppannārammaṇā. Kāmāvacarakusalassa vipākato dasa cittuppādā, akusalassa vipākato manoviññāṇadhātu upekkhāsahagatā, kiriyāhetukamanoviññāṇadhātu somanassasahagatā – ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā. Kāmāvacarakusalaṃ, akusalaṃ, kiriyato nava cittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca – ime dhammā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā; siyā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni – ime dhammā na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Rūpañca nibbānañca anārammaṇā.
-
Anindriyabaddharūpañca nibbānañca ṭhapetvā, sabbe dhammā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Anindriyabaddharūpañca nibbānañca bahiddhā.
-
Katame dhammā ajjhattārammaṇā? Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ – ime dhammā ajjhattārammaṇā.
-
Katame dhammā bahiddhārammaṇā? Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni – ime dhammā bahiddhārammaṇā. Rūpaṃ ṭhapetvā, sabbeva kāmāvacarā kusalākusalābyākatā dhammā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca – ime dhammā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā. Ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipi, bahiddhārammaṇantipi, ajjhattabahiddhārammaṇantipi. Rūpañca nibbānañca anārammaṇā.
-
Katame dhammā sanidassanasappaṭighā? Rūpāyatanaṃ – ime dhammā sanidassanasappaṭighā.
-
Katame dhammā anidassanasappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā anidassanasappaṭighā.
-
Katame dhammā anidassanaappaṭighā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañca – ime dhammā anidassanaappaṭighā.
Tikaṃ.
Dukaatthuddhāro
Hetugocchakaṃ
- 哪些法是已生起的?四地中的果報,以及由業所造的色法 - 這些法可能是已生起的,可能是將生起的;不可說是未生起的。四地中的善法,不善法,三地中的唯作無記,以及非由業所造的色法 - 這些法可能是已生起的,可能是未生起的,不可說是將生起的。涅槃不可說是已生起的,也不可說是未生起的,也不可說是將生起的。
- 除涅槃外,所有法可能是過去的,可能是未來的,可能是現在的。涅槃不可說是過去的,也不可說是未來的,也不可說是現在的。
- 哪些法是以過去為所緣?識無邊處,非想非非想處 - 這些法是以過去為所緣。
- 沒有必然以未來為所緣的法。
- 哪些法是以現在為所緣?兩種五識,以及三種意界 - 這些法是以現在為所緣。欲界善法的果報中十種心生起,不善法的果報中與舍俱生的意識界,唯作因緣與悅俱生的意識界 - 這些法可能以過去為所緣,可能以未來為所緣,可能以現在為所緣。欲界善法,不善法,唯作中九種心生起,色界第四禪的善法與唯作 - 這些法可能以過去為所緣,可能以未來為所緣,可能以現在為所緣;可能不可說以過去為所緣,也不可說以未來為所緣,也不可說以現在為所緣。色界三種和四種禪那的善法、果報和唯作,第四禪的果報,空無邊處,無所有處,四種出世間道,四種沙門果 - 這些法不可說以過去為所緣,也不可說以未來為所緣,也不可說以現在為所緣。色法和涅槃則沒有所緣。
- 除了不與根相應的色法和涅槃外,所有法可能是內在的,可能是外在的,可能是內外兼有的。不與根相應的色法和涅槃是外在的。
- 哪些法是以內在為所緣?識無邊處,非想非非想處 - 這些法是以內在為所緣。
- 哪些法是以外在為所緣?色界三種和四種禪那的善法、果報和唯作,第四禪的果報,空無邊處,四種出世間道,四種沙門果 - 這些法是以外在為所緣。除色法外,所有欲界善、不善、無記法,色界第四禪的善法與唯作 - 這些法可能以內在為所緣,可能以外在為所緣,可能以內外兼有為所緣。無所有處不可說以內在為所緣,也不可說以外在為所緣,也不可說以內外兼有為所緣。色法和涅槃則沒有所緣。
- 哪些法是有可見有對礙的?色處 - 這些法是有可見有對礙的。
- 哪些法是無可見有對礙的?眼處...觸處 - 這些法是無可見有對礙的。
-
哪些法是無可見無對礙的?四地中的善法,不善法,四地中的果報,三地中的唯作無記,以及無可見無對礙屬於法處的色法,涅槃 - 這些法是無可見無對礙的。 三法。 二法摘要 因群
-
Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū. Alobho kusalahetu, adoso kusalahetu, catūsu bhūmīsu kusalesu uppajjanti. Amoho kusalahetu, kāmāvacarakusalato cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu kusalesu uppajjati.
Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Doso dvīsu domanassasahagatesu cittuppādesu uppajjati. Moho sabbākusalesu uppajjati.
Alobho vipākahetu adoso vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjanti. Amoho vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjati.
Alobho kiriyahetu adoso kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjanti . Amoho kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjati – ime dhammā hetū.
-
Katame dhammā na hetū? Ṭhapetvā hetū, catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na hetū.
-
Katame dhammā sahetukā? Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ – ime dhammā sahetukā.
-
Katame dhammā ahetukā? Vicikicchāsahagato moho, uddhaccasahagato moho, dvepañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca – ime dhammā ahetukā.
-
Katame dhammā hetusampayuttā? Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ – ime dhammā hetusampayuttā.
-
Katame dhammā hetuvippayuttā? Vicikicchāsahagato moho, uddhaccasahagato moho, dvepañcaviññāṇāni tisso ca manodhātuyo pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca – ime dhammā hetuvippayuttā.
-
Katame dhammā hetū ceva sahetukā ca? Yattha dve tayo hetū ekato uppajjanti – ime dhammā hetū ceva sahetukā ca.
-
Katame dhammā sahetukā ceva na ca hetū? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etthuppanne hetū ṭhapetvā – ime dhammā sahetukā ceva na ca hetū. Ahetukā dhammā na vattabbā – hetū ceva sahetukā cātipi, sahetukā ceva na ca hetūtipi.
-
Katame dhammā hetū ceva hetusampayuttā ca? Yattha dve tayo hetū ekato uppajjanti – ime dhammā hetū ceva hetusampayuttā ca.
-
哪些法是因?三種善因,三種不善因,三種無記因。無貪善因,無瞋善因,在四地中的善法中生起。無癡善因,除去欲界善法中四種與智不相應的心生起,在四地中的善法中生起。 貪在八種與貪俱生的心生起中生起。瞋在兩種與憂俱生的心生起中生起。癡在一切不善法中生起。 無貪果報因,無瞋果報因,除去欲界果報中無因的心生起,在四地中的果報中生起。無癡果報因,除去欲界果報中無因的心生起,除去四種與智不相應的心生起,在四地中的果報中生起。 無貪唯作因,無瞋唯作因,除去欲界唯作中無因的心生起,在三地中的唯作中生起。無癡唯作因,除去欲界唯作中無因的心生起,除去四種與智不相應的心生起,在三地中的唯作中生起 - 這些法是因。
- 哪些法不是因?除去因,四地中的善法,不善法,四地中的果報,三地中的唯作無記,色法,以及涅槃 - 這些法不是因。
- 哪些法是有因的?除去與疑俱生的,與掉舉俱生的癡,其餘的不善法,四地中的善法,除去欲界果報中無因的心生起,四地中的果報,除去欲界唯作中無因的心生起,三地中的唯作無記 - 這些法是有因的。
- 哪些法是無因的?與疑俱生的癡,與掉舉俱生的癡,兩種五識,三種意界,五種無因意識界,色法,以及涅槃 - 這些法是無因的。
- 哪些法是與因相應的?除去與疑俱生的,與掉舉俱生的癡,其餘的不善法,四地中的善法,除去欲界果報中無因的心生起,四地中的果報,除去欲界唯作中無因的心生起,三地中的唯作無記 - 這些法是與因相應的。
- 哪些法是與因不相應的?與疑俱生的癡,與掉舉俱生的癡,兩種五識,三種意界,五種無因意識界,色法,以及涅槃 - 這些法是與因不相應的。
- 哪些法既是因又是有因的?在兩種或三種因同時生起的地方 - 這些法既是因又是有因的。
- 哪些法是有因但不是因的?四地中的善法,不善法,除去欲界果報中無因的心生起,四地中的果報,除去欲界唯作中無因的心生起,三地中的唯作無記,除去其中生起的因 - 這些法是有因但不是因的。無因法不可說既是因又是有因,也不可說是有因但不是因。
-
哪些法既是因又與因相應的?在兩種或三種因同時生起的地方 - 這些法既是因又與因相應的。
-
Katame dhammā hetusampayuttā ceva na ca hetū? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etthuppanne hetū ṭhapetvā – ime dhammā hetusampayuttā ceva na ca hetū. Hetuvippayuttā dhammā na vattabbā – hetū ceva hetusampayuttā cātipi, hetusampayuttā ceva na ca hetūtipi.
-
Katame dhammā na hetū sahetukā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṃ, etthuppanne hetū ṭhapetvā – ime dhammā na hetū sahetukā.
-
Katame dhammā na hetū ahetukā? Dvepañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca – ime dhammā na hetū ahetukā . Hetū dhammā na vattabbā – na hetū sahetukātipi, na hetū ahetukātipi.
Cūḷantaradukaṃ
-
Katame dhammā sappaccayā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā sappaccayā.
-
Katame dhammā appaccayā? Nibbānaṃ – ime dhammā appaccayā.
-
Katame dhammā saṅkhatā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṅkhatā.
-
Katame dhammā asaṅkhatā? Nibbānaṃ – ime dhammā asaṅkhatā.
-
Katame dhammā sanidassanā? Rūpāyatanaṃ – ime dhammā sanidassanā.
-
Katame dhammā anidassanā? Cakkhāyatanaṃ …pe… phoṭṭhabbāyatanaṃ, catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañca – ime dhammā anidassanā.
-
Katame dhammā sappaṭighā? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – ime dhammā sappaṭighā.
-
Katame dhammā appaṭighā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānañca – ime dhammā appaṭighā.
-
Katame dhammā rūpino? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – ime dhammā rūpino.
-
Katame dhammā arūpino? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, nibbānañca – ime dhammā arūpino.
-
Katame dhammā lokiyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā lokiyā.
-
Katame dhammā lokuttarā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā lokuttarā. Sabbe [sabbeva (syā.)] dhammā kenaci viññeyyā, kenaci na viññeyyā.
Āsavagocchakaṃ
-
Katame dhammā āsavā? Cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjati bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati diṭṭhāsavo catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati. Avijjāsavo sabbākusalesu uppajjati – ime dhammā āsavā.
-
哪些法是與因相應但不是因?四地中的善法,不善法,除去欲界果報中無因的心生起,四地中的果報,除去欲界唯作中無因的心生起,三地中的唯作無記,除去其中生起的因 - 這些法是與因相應但不是因。與因不相應的法不可說既是因又與因相應,也不可說是與因相應但不是因。
- 哪些法不是因但是有因的?四地中的善法,不善法,除去欲界果報中無因的心生起,四地中的果報,除去欲界唯作中無因的心生起,三地中的唯作無記,除去其中生起的因 - 這些法不是因但是有因的。
- 哪些法不是因且是無因的?兩種五識,三種意界,五種無因意識界,色法,以及涅槃 - 這些法不是因且是無因的。因法不可說是不是因但是有因的,也不可說是不是因且是無因的。 小二法
- 哪些法是有緣的?四地中的善法,不善法,四地中的果報,三地中的唯作無記,所有色法 - 這些法是有緣的。
- 哪些法是無緣的?涅槃 - 這些法是無緣的。
- 哪些法是有為的?四地中的善法,不善法,四地中的果報,三地中的唯作無記,所有色法 - 這些法是有為的。
- 哪些法是無為的?涅槃 - 這些法是無為的。
- 哪些法是可見的?色處 - 這些法是可見的。
- 哪些法是不可見的?眼處...觸處,四地中的善法,不善法,四地中的果報,三地中的唯作無記,不可見無對礙屬於法處的色法,涅槃 - 這些法是不可見的。
- 哪些法是有對礙的?眼處...觸處 - 這些法是有對礙的。
- 哪些法是無對礙的?四地中的善法,不善法,四地中的果報,三地中的唯作無記,不可見無對礙屬於法處的色法,涅槃 - 這些法是無對礙的。
- 哪些法是色法?四大種及四大種所造色 - 這些法是色法。
- 哪些法是非色法?四地中的善法,不善法,四地中的果報,三地中的唯作無記,涅槃 - 這些法是非色法。
- 哪些法是世間的?三地中的善法,不善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是世間的。
- 哪些法是出世間的?四種出世間道,四種沙門果,涅槃 - 這些法是出世間的。所有法都可被某些人所了知,不可被某些人所了知。 漏群
-
哪些法是漏?四種漏 - 欲漏,有漏,見漏,無明漏。欲漏在八種與貪俱生的心生起中生起。有漏在四種與貪俱生但與邪見不相應的心生起中生起。見漏在四種與邪見相應的心生起中生起。無明漏在一切不善法中生起 - 這些法是漏。
-
Katame dhammā no āsavā? Ṭhapetvā āsave avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ , catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no āsavā.
-
Katame dhammā sāsavā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā sāsavā.
-
Katame dhammā anāsavā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anāsavā.
-
Katame dhammā āsavasampayuttā? Dve domanassasahagatacittuppādā etthuppannaṃ mohaṃ ṭhapetvā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā, avasesaṃ akusalaṃ – ime dhammā āsavasampayuttā.
-
Katame dhammā āsavavippayuttā? Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā āsavavippayuttā.
-
Katame dhammā āsavā ceva sāsavā ca? Teva āsavā āsavā ceva sāsavā ca.
-
Katame dhammā sāsavā ceva no ca āsavā? Ṭhapetvā āsave, avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā sāsavā ceva no ca āsavā. Anāsavā dhammā na vattabbā – āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi.
-
Katame dhammā āsavā ceva āsavasampayuttā ca? Yattha dve tayo āsavā ekato uppajjanti – ime dhammā āsavā ceva āsavasampayuttā ca.
-
Katame dhammā āsavasampayuttā ceva no ca āsavā? Ṭhapetvā āsave, avasesaṃ akusalaṃ – ime dhammā āsavasampayuttā ceva no ca āsavā. Āsavavippayuttā dhammā na vattabbā – āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi.
-
Katame dhammā āsavavippayuttā sāsavā? Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā āsavavippayuttā sāsavā.
-
Katame dhammā āsavavippayuttā anāsavā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā āsavavippayuttā anāsavā. Āsavasampayuttā dhammā na vattabbā – āsavavippayuttā sāsavātipi, āsavavippayuttā anāsavātipi.
Saṃyojanagocchakaṃ
- 哪些法不是漏?除去漏,其餘的不善法,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法不是漏。
- 哪些法是有漏的?三地中的善法,不善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是有漏的。
- 哪些法是無漏的?四種出世間道,四種沙門果,涅槃 - 這些法是無漏的。
- 哪些法是與漏相應的?兩種與憂俱生的心生起,除去此處的癡,疑與掉舉俱生的癡,其餘的不善法 - 這些法是與漏相應的。
- 哪些法是與漏不相應的?兩種與憂俱生的心生起的癡,疑的癡,掉舉的癡,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是與漏不相應的。
- 哪些法既是漏又是有漏的?這些漏既是漏又是有漏的。
- 哪些法既是有漏又不是漏的?除去漏,其餘的不善法,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法既是有漏又不是漏。無漏法不可說既是漏又是有漏,也不可說是有漏但不是漏。
- 哪些法既是漏又是與漏相應的?在兩種或三種漏同時生起的地方 - 這些法既是漏又是與漏相應的。
- 哪些法既是與漏相應又不是漏的?除去漏,其餘的不善法 - 這些法既是與漏相應又不是漏。與漏不相應的法不可說既是與漏相應也不是漏,也不可說是與漏相應但不是漏。
- 哪些法是與漏不相應的有漏?兩種與憂俱生的心生起的癡,疑的癡,掉舉的癡,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是與漏不相應的有漏。
-
哪些法是與漏不相應的無漏?四種出世間道,四種沙門果,涅槃 - 這些法是與漏不相應的無漏。與漏相應的法不可說既是與漏不相應的有漏,也不可說是與漏不相應的無漏。 束縛群
-
Katame dhammā saṃyojanā? Dasa saṃyojanāni – kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ. Kāmarāgasaṃyojanaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Paṭighasaṃyojanaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati. Mānasaṃyojanaṃ catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati. Diṭṭhisaṃyojanaṃ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati. Vicikicchāsaṃyojanaṃ vicikicchāsahagatesu cittuppādesu uppajjati. Sīlabbataparāmāsasaṃyojanaṃ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati. Bhavarāgasaṃyojanaṃ catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati. Issāsaṃyojanañca macchariyasaṃyojanañca dvīsu domanassasahagatesu cittuppādesu uppajjanti. Avijjāsaṃyojanaṃ sabbākusalesu uppajjati – ime dhammā saṃyojanā.
-
Katame dhammā no saṃyojanā. Ṭhapetvā saṃyojane avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no saṃyojanā.
-
Katame dhammā saṃyojaniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṃyojaniyā.
-
Katame dhammā asaṃyojaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā asaṃyojaniyā.
-
Katame dhammā saṃyojanasampayuttā? Uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ – ime dhammā saṃyojanasampayuttā.
-
Katame dhammā saṃyojanavippayuttā? Uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā saṃyojanavippayuttā.
-
Katame dhammā saṃyojanā ceva saṃyojaniyā ca? Tāneva saṃyojanāni saṃyojanā ceva saṃyojaniyā ca.
-
Katame dhammā saṃyojaniyā ceva no ca saṃyojanā? Ṭhapetvā saṃyojane avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṃyojaniyā ceva no ca saṃyojanā. Asaṃyojaniyā dhammā na vattabbā – saṃyojanā ceva saṃyojaniyā cātipi, saṃyojaniyā ceva no ca saṃyojanātipi.
-
Katame dhammā saṃyojanā ceva saṃyojanasampayuttā ca? Yattha dve tīṇi saṃyojanāni ekato uppajjanti – ime dhammā saṃyojanā ceva saṃyojanasampayuttā ca.
-
Katame dhammā saṃyojanasampayuttā ceva no ca saṃyojanā? Ṭhapetvā saṃyojane, avasesaṃ akusalaṃ – ime dhammā saṃyojanasampayuttā ceva no ca saṃyojanā. Saṃyojanavippayuttā dhammā na vattabbā – saṃyojanā ceva saṃyojanasampayuttā cātipi, saṃyojanasampayuttā ceva no ca saṃyojanātipi.
-
Katame dhammā saṃyojanavippayuttā saṃyojaniyā? Uddhaccasahagato moho, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṃyojanavippayuttā saṃyojaniyā.
-
哪些法是束縛?十種束縛 - 慾望束縛, 對抗束縛, 驕慢束縛, 見解束縛, 疑惑束縛, 規戒執著束縛, 生死慾望束縛, 嫉妒束縛, 吝嗇束縛, 無明束縛。慾望束縛在八種與貪俱生的心生起中生起。對抗束縛在兩種與憂俱生的心生起中生起。驕慢束縛在四種與邪見不相應的貪心生起中生起。見解束縛在四種與邪見相應的心生起中生起。疑惑束縛在與疑惑俱生的心生起中生起。規戒執著束縛在四種與邪見相應的心生起中生起。生死慾望束縛在四種與邪見不相應的貪心生起中生起。嫉妒束縛和吝嗇束縛在兩種與憂俱生的心生起中生起。無明束縛在一切不善法中生起 - 這些法是束縛。
- 哪些法不是束縛?除去束縛,其餘的不善法,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法不是束縛。
- 哪些法是可束縛的?四地中的善法,不善法,四地中的果報,三地中的唯作無記,所有色法 - 這些法是可束縛的。
- 哪些法是不可束縛的?四種出世間道,四種沙門果,涅槃 - 這些法是不可束縛的。
- 哪些法是與束縛相應的?除去與掉舉俱生的癡,其餘的不善法 - 這些法是與束縛相應的。
- 哪些法是與束縛不相應的?與掉舉俱生的癡,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是與束縛不相應的。
- 哪些法既是束縛又是可束縛的?這些法本身就是束縛,既是束縛又是可束縛的。
- 哪些法既是可束縛又不是束縛的?除去束縛,其餘的不善法,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法既是可束縛又不是束縛。不可束縛的法不可說既是束縛又是可束縛,也不可說是可束縛但不是束縛。
- 哪些法既是束縛又是與束縛相應的?在兩種或三種束縛同時生起的地方 - 這些法既是束縛又是與束縛相應的。
- 哪些法既是與束縛相應又不是束縛的?除去束縛,其餘的不善法 - 這些法既是與束縛相應又不是束縛。與束縛不相應的法不可說既是與束縛相應也不是束縛,也不可說是與束縛相應但不是束縛。
-
哪些法是與束縛不相應的可束縛的?與掉舉俱生的癡,四地中的善法,四地中的果報,三地中的唯作無記,所有色法 - 這些法是與束縛不相應的可束縛的。
-
Katame dhammā saṃyojanavippayuttā asaṃyojaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā saṃyojanavippayuttā asaṃyojaniyā. Saṃyojanasampayuttā dhammā na vattabbā – saṃyojanavippayuttā saṃyojaniyātipi, saṃyojanavippayuttā asaṃyojaniyātipi.
Ganthagocchakaṃ
-
Katame dhammā ganthā? Cattāro ganthā – abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Abhijjhākāyagantho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Byāpādo kāyagantho dvīsu domanassasahagatesu cittuppādesu uppajjati. Sīlabbataparāmāso kāyagantho ca idaṃsaccābhiniveso kāyagantho ca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti – ime dhammā ganthā.
-
Katame dhammā no ganthā? Ṭhapetvā ganthe, avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no ganthā.
-
Katame dhammā ganthaniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā ganthaniyā.
-
Katame dhammā aganthaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā aganthaniyā.
-
Katame dhammā ganthasampayuttā? Cattāro diṭṭhigatasampayuttacittuppādā , cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, etthuppannaṃ lobhaṃ ṭhapetvā, dve domanassasahagatacittuppādā, etthuppannaṃ paṭighaṃ ṭhapetvā – ime dhammā ganthasampayuttā.
-
Katame dhammā ganthavippayuttā? Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā ganthavippayuttā.
-
Katame dhammā ganthā ceva ganthaniyā ca? Teva ganthā ganthā ceva ganthaniyā ca.
-
Katame dhammā ganthaniyā ceva no ca ganthā? Ṭhapetvā ganthe avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā ganthaniyā ceva no ca ganthā. Aganthaniyā dhammā na vattabbā – ganthā ceva ganthaniyā cātipi, ganthaniyā ceva no ca ganthātipi.
-
Katame dhammā ganthā ceva ganthasampayuttā ca? Yattha diṭṭhi ca lobho ca ekato uppajjanti – ime dhammā ganthā ceva ganthasampayuttā ca.
-
Katame dhammā ganthasampayuttā ceva no ca ganthā? Aṭṭha lobhasahagatacittuppādā dve domanassasahagatacittuppādā, etthuppanne ganthe ṭhapetvā – ime dhammā ganthasampayuttā ceva no ca ganthā. Ganthavippayuttā dhammā na vattabbā – ganthā ceva ganthasampayuttā cātipi, ganthasampayuttā ceva no ca ganthātipi.
-
哪些法是與束縛不相應的不可束縛的?四種出世間道,四種沙門果,涅槃 - 這些法是與束縛不相應的不可束縛的。與束縛相應的法不可說既是與束縛不相應的可束縛的,也不可說是與束縛不相應的不可束縛的。
- 哪些法是纏結?四種纏結 - 嫉妒纏結,痛苦纏結,規戒執著纏結,執著於此事纏結。嫉妒纏結在八種與貪俱生的心生起中生起。痛苦纏結在兩種與憂俱生的心生起中生起。規戒執著纏結和執著於此事纏結在四種與邪見相應的心生起中生起 - 這些法是纏結。
- 哪些法不是纏結?除去纏結,其餘的不善法,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法不是纏結。
- 哪些法是可纏結的?三地中的善法,不善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是可纏結的。
- 哪些法是不可纏結的?四種出世間道,四種沙門果,涅槃 - 這些法是不可纏結的。
- 哪些法是與纏結相應的?除去此處的貪,其餘的不善法 - 這些法是與纏結相應的。
- 哪些法是與纏結不相應的?在四種與邪見相應的貪心生起中生起的貪,兩個與憂俱生的心生起中生起的痛苦,伴隨疑惑的心生起,伴隨掉舉的心生起,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是與纏結不相應的。
- 哪些法既是纏結又是可纏結的?這些纏結本身就是纏結,既是纏結又是可纏結的。
- 哪些法既是可纏結又不是纏結的?除去纏結,其餘的不善法,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法既是可纏結又不是纏結。不可纏結的法不可說既是纏結又是可纏結,也不可說是可纏結但不是纏結。
- 哪些法既是纏結又是與纏結相應的?在見解與貪同時生起的地方 - 這些法既是纏結又是與纏結相應的。
-
哪些法既是與纏結相應又不是纏結的?八種與貪俱生的心生起,兩個與憂俱生的心生起,除去此處的纏結 - 這些法既是與纏結相應又不是纏結的。與纏結不相應的法不可說既是纏結又是與纏結相應的,也不可說是纏結相應但不是纏結。
-
Katame dhammā ganthavippayuttā ganthaniyā? Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā ganthavippayuttā ganthaniyā.
-
Katame dhammā ganthavippayuttā aganthaniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā ganthavippayuttā aganthaniyā. Ganthasampayuttā dhammā na vattabbā – ganthavippayuttā ganthaniyātipi, ganthavippayuttā aganthaniyātipi.
Oghagocchakaṃ
- Katame dhammā oghā…pe….
Yogagocchakaṃ
- Katame dhammā yogā…pe….
Nīvaraṇagocchakaṃ
-
Katame dhammā nīvaraṇā? Cha nīvaraṇā – kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ, avijjānīvaraṇaṃ . Kāmacchandanīvaraṇaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, byāpādanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati, thinamiddhanīvaraṇaṃ sasaṅkhārikesu akusalesu uppajjati, uddhaccanīvaraṇaṃ uddhaccasahagatesu cittuppādesu uppajjati, kukkuccanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati, vicikicchānīvaraṇaṃ vicikicchāsahagatesu cittuppādesu uppajjati, avijjānīvaraṇaṃ sabbākusalesu uppajjati – ime dhammā nīvaraṇā.
-
Katame dhammā no nīvaraṇā? Ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no nīvaraṇā.
-
Katame dhammā nīvaraṇiyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā nīvaraṇiyā.
-
Katame dhammā anīvaraṇiyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anīvaraṇiyā.
-
Katame dhammā nīvaraṇasampayuttā? Dvādasa akusalacittuppādā – ime dhammā nīvaraṇasampayuttā.
-
Katame dhammā nīvaraṇavippayuttā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā nīvaraṇavippayuttā.
-
Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca? Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.
-
Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā? Ṭhapetvā nīvaraṇe, avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā. Anīvaraṇiyā dhammā na vattabbā – nīvaraṇā ceva nīvaraṇiyā cātipi, nīvaraṇiyā ceva no ca nīvaraṇātipi.
-
Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca? Yattha dve tīṇi nīvaraṇāni ekato uppajjanti – ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.
-
Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā? Ṭhapetvā nīvaraṇe, avasesaṃ akusalaṃ – ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā. Nīvaraṇavippayuttā dhammā na vattabbā – nīvaraṇā ceva nīvaraṇasampayuttā cātipi, nīvaraṇasampayuttā ceva no ca nīvaraṇātipi.
-
哪些法是與纏結不相應的可纏結的?在四種與邪見不相應的貪心生起中生起的貪,兩個與憂俱生的心生起中生起的痛苦,伴隨疑惑的心生起,伴隨掉舉的心生起,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是與纏結不相應的可纏結的。
- 哪些法是與纏結不相應的不可纏結的?四種出世間道,四種沙門果,涅槃 - 這些法是與纏結不相應的不可纏結的。與纏結相應的法不可說既是與纏結不相應的可纏結的,也不可說是與纏結不相應的不可纏結的。
- 哪些法是洪流……(省略)
- 哪些法是瑜伽……(省略)
- 哪些法是障礙?六種障礙 - 慾望障礙,痛苦障礙,懈怠障礙,掉舉障礙,疑惑障礙,無明障礙。慾望障礙在八種與貪俱生的心生起中生起,痛苦障礙在兩種與憂俱生的心生起中生起,懈怠障礙在伴隨造作的不善法中生起,掉舉障礙在與掉舉俱生的心生起中生起,懈怠障礙在兩種與憂俱生的心生起中生起,疑惑障礙在與疑惑俱生的心生起中生起,無明障礙在一切不善法中生起 - 這些法是障礙。
- 哪些法不是障礙?除去障礙,其餘的不善法,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法不是障礙。
- 哪些法是可障礙的?三地中的善法,不善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是可障礙的。
- 哪些法是不可障礙的?四種出世間道,四種沙門果,涅槃 - 這些法是不可障礙的。
- 哪些法是與障礙相應的?十二種不善心生起 - 這些法是與障礙相應的。
- 哪些法是與障礙不相應的?三地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是與障礙不相應的。
- 哪些法既是障礙又是可障礙的?這些障礙本身就是障礙,既是障礙又是可障礙的。
- 哪些法既是可障礙又不是障礙的?除去障礙,其餘的不善法,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法既是可障礙又不是障礙。不可障礙的法不可說既是障礙又是可障礙,也不可說是可障礙但不是障礙。
- 哪些法既是障礙又是與障礙相應的?在兩種或三種障礙同時生起的地方 - 這些法既是障礙又是與障礙相應的。
-
哪些法既是與障礙相應又不是障礙的?除去障礙,其餘的不善法 - 這些法既是與障礙相應又不是障礙的。與障礙不相應的法不可說既是障礙又是與障礙相應的,也不可說是與障礙相應但不是障礙。
-
Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.
-
Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā nīvaraṇavippayuttā anīvaraṇiyā. Nīvaraṇasampayuttā dhammā na vattabbā – nīvaraṇavippayuttā nīvaraṇiyātipi, nīvaraṇavippayuttā anīvaraṇiyātipi.
Parāmāsagocchakaṃ
-
Katame dhammā parāmāsā? Diṭṭhiparāmāso catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati – ime dhammā parāmāsā.
-
Katame dhammā no parāmāsā? Ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no parāmāsā.
-
Katame dhammā parāmaṭṭhā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā parāmaṭṭhā.
-
Katame dhammā aparāmaṭṭhā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānañca – ime dhammā aparāmaṭṭhā.
-
Katame dhammā parāmāsasampayuttā? Cattāro diṭṭhigatasampayuttacittuppādā, etthuppannaṃ parāmāsaṃ ṭhapetvā – ime dhammā parāmāsasampayuttā.
-
Katame dhammā parāmāsavippayuttā? Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā , dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā parāmāsavippayuttā. Parāmāso na vattabbo – parāmāsasampayuttotipi, parāmāsavippayuttotipi.
-
Katame dhammā parāmāsā ceva parāmaṭṭhā ca? So eva parāmāso parāmāso ceva parāmaṭṭho ca.
-
Katame dhammā parāmaṭṭhā ceva no ca parāmāsā? Ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā parāmaṭṭhā ceva no ca parāmāsā. Aparāmaṭṭhā dhammā na vattabbā – parāmāsā ceva parāmaṭṭhā cātipi, parāmaṭṭhā ceva no ca parāmāsātipi.
-
Katame dhammā parāmāsavippayuttā parāmaṭṭhā? Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā parāmāsavippayuttā parāmaṭṭhā.
-
Katame dhammā parāmāsavippayuttā aparāmaṭṭhā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā parāmāsavippayuttā aparāmaṭṭhā. Parāmāsā ca parāmāsasampayuttā ca dhammā na vattabbā – parāmāsavippayuttā parāmaṭṭhātipi, parāmāsavippayuttā aparāmaṭṭhātipi.
Mahantaradukaṃ
-
Katame dhammā sārammaṇā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ – ime dhammā sārammaṇā.
-
Katame dhammā anārammaṇā? Rūpañca, nibbānañca – ime dhammā anārammaṇā.
-
哪些法是與障礙不相應的可障礙的?三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是與障礙不相應的可障礙的。
- 哪些法是與障礙不相應的不可障礙的?四種出世間道,四種沙門果,涅槃 - 這些法是與障礙不相應的不可障礙的。與障礙相應的法不可說既是與障礙不相應的可障礙的,也不可說是與障礙不相應的不可障礙的。
- 哪些法是執取?見執取在四種與邪見相應的心生起中生起 - 這些法是執取。
- 哪些法不是執取?除去執取,其餘的不善法,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法不是執取。
- 哪些法是可執取的?三地中的善法,不善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是可執取的。
- 哪些法是不可執取的?四種出世間道,四種沙門果,涅槃 - 這些法是不可執取的。
- 哪些法是與執取相應的?四種與邪見相應的心生起,除去此處生起的執取 - 這些法是與執取相應的。
- 哪些法是與執取不相應的?四種與邪見不相應的貪心生起,兩種與憂俱生的心生起,伴隨疑惑的心生起,伴隨掉舉的心生起,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是與執取不相應的。執取不可說是與執取相應的,也不可說是與執取不相應的。
- 哪些法既是執取又是可執取的?執取本身既是執取又是可執取的。
- 哪些法既是可執取又不是執取的?除去執取,其餘的不善法,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法既是可執取又不是執取。不可執取的法不可說既是執取又是可執取,也不可說是可執取但不是執取。
- 哪些法是與執取不相應的可執取的?四種與邪見不相應的貪心生起,兩種與憂俱生的心生起,伴隨疑惑的心生起,伴隨掉舉的心生起,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是與執取不相應的可執取的。
- 哪些法是與執取不相應的不可執取的?四種出世間道,四種沙門果,涅槃 - 這些法是與執取不相應的不可執取的。執取與執取相應的法不可說是與執取不相應的可執取的,也不可說是與執取不相應的不可執取的。
- 哪些法是有所緣的?四地中的善法,不善法,四地中的果報,三地中的唯作無記 - 這些法是有所緣的。
-
哪些法是無所緣的?色法及涅槃 - 這些法是無所緣的。
-
Katame dhammā cittā? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu – ime dhammā cittā.
-
Katame dhammā no cittā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, rūpañca, nibbānañca – ime dhammā no cittā.
-
Katame dhammā cetasikā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cetasikā.
-
Katame dhammā acetasikā? Cittañca, rūpañca, nibbānañca – ime dhammā acetasikā.
-
Katame dhammā cittasampayuttā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasampayuttā.
-
Katame dhammā cittavippayuttā? Rūpañca, nibbānañca – ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ – cittena sampayuttantipi, cittena vippayuttantipi.
-
Katame dhammā cittasaṃsaṭṭhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhā.
-
Katame dhammā cittavisaṃsaṭṭhā? Rūpañca, nibbānañca – ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ – cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.
-
Katame dhammā cittasamuṭṭhānā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ – rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – ime dhammā cittasamuṭṭhānā.
-
Katame dhammā no cittasamuṭṭhānā? Cittañca, avasesañca rūpaṃ, nibbānañca – ime dhammā no cittasamuṭṭhānā.
-
Katame dhammā cittasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittasahabhuno.
-
Katame dhammā no cittasahabhuno? Cittañca, avasesañca rūpaṃ, nibbānañca – ime dhammā no cittasahabhuno.
-
Katame dhammā cittānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti – ime dhammā cittānuparivattino.
-
Katame dhammā no cittānuparivattino? Cittañca, avasesañca rūpaṃ, nibbānañca – ime dhammā no cittānuparivattino.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā? Vedanākkhandho , saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā? Cittañca, rūpañca, nibbānañca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno? Cittañca, rūpañca , nibbānañca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.
-
Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho – ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
-
Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino? Cittañca, rūpañca, nibbānañca – ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.
-
哪些法是心?眼識,耳識,鼻識,舌識,身識,心元素,心識元素 - 這些法是心。
- 哪些法不是心?受蘊,想蘊,行蘊,色法,及涅槃 - 這些法不是心。
- 哪些法是心所法?受蘊,想蘊,行蘊 - 這些法是心所法。
- 哪些法是非心所法?心法,色法,及涅槃 - 這些法是非心所法。
- 哪些法是與心相應的?受蘊,想蘊,行蘊 - 這些法是與心相應的。
- 哪些法是與心不相應的?色法,及涅槃 - 這些法是與心不相應的。心不可說 - 既是與心相應的,也不可說是與心不相應的。
- 哪些法是與心相結合的?受蘊,想蘊,行蘊 - 這些法是與心相結合的。
- 哪些法是與心不相結合的?色法,及涅槃 - 這些法是與心不相結合的。心不可說 - 既是與心相結合的,也不可說是與心不相結合的。
- 哪些法是心的生起?受蘊,想蘊,行蘊,身識,語識,或是其他存在的色法,心生法,心所法的生起 - 色處,聲處,香處,味處,觸處,空元素,水元素,色法的輕盈,色法的柔軟,色法的適當,色法的積聚,色法的延續,色法的聚合,食物 - 這些法是心的生起。
- 哪些法不是心的生起?心法,其餘的色法,及涅槃 - 這些法不是心的生起。
- 哪些法是與心共同存在的?受蘊,想蘊,行蘊,身識,語識 - 這些法是與心共同存在的。
- 哪些法不是與心共同存在的?心法,其餘的色法,及涅槃 - 這些法不是與心共同存在的。
- 哪些法是心的隨順?受蘊,想蘊,行蘊,身識,語識 - 這些法是心的隨順。
- 哪些法不是心的隨順?心法,其餘的色法,及涅槃 - 這些法不是心的隨順。
- 哪些法是與心相結合的生起?受蘊,想蘊,行蘊 - 這些法是與心相結合的生起。
- 哪些法不是與心相結合的生起?心法,色法,及涅槃 - 這些法不是與心相結合的生起。
- 哪些法是與心相結合的生起的共同存在?受蘊,想蘊,行蘊 - 這些法是與心相結合的生起的共同存在。
- 哪些法不是與心相結合的生起的共同存在?心法,色法,及涅槃 - 這些法不是與心相結合的生起的共同存在。
- 哪些法是與心相結合的生起的隨順?受蘊,想蘊,行蘊 - 這些法是與心相結合的生起的隨順。
-
哪些法不是與心相結合的生起的隨順?心法,色法,及涅槃 - 這些法不是與心相結合的生起的隨順。
-
Katame dhammā ajjhattikā? Cakkhāyatanaṃ…pe… manāyatanaṃ – ime dhammā ajjhattikā.
-
Katame dhammā bāhirā? Rūpāyatanaṃ…pe… dhammāyatanaṃ – ime dhammā bāhirā.
-
Katame dhammā upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – ime dhammā upādā.
-
Katame dhammā no upādā? Catūsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, cattāro ca mahābhūtā, nibbānañca – ime dhammā no upādā.
-
Katame dhammā upādiṇṇā? Tīsu bhūmīsu vipāko, yañca rūpaṃ kammassa katattā – ime dhammā upādiṇṇā.
-
Katame dhammā anupādiṇṇā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyābyākataṃ, yañca rūpaṃ na kammassa katattā, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anupādiṇṇā.
Upādānagocchakaṃ
-
Katame dhammā upādānā? Cattāri upādānāni – kāmupādānaṃ , diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Kāmupādānaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Diṭṭhupādānañca sīlabbatupādānañca attavādupādānañca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti – ime dhammā upādānā.
-
Katame dhammā no upādānā? Ṭhapetvā upādāne avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no upādānā.
-
Katame dhammā upādāniyā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā upādāniyā.
-
Katame dhammā anupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anupādāniyā.
-
Katame dhammā upādānasampayuttā? Cattāro diṭṭhigatasampayuttalobhasahagatacittuppādā, cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, etthuppannaṃ lobhaṃ ṭhapetvā – ime dhammā upādānasampayuttā.
-
Katame dhammā upādānavippayuttā? Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā upādānavippayuttā.
-
Katame dhammā upādānā ceva upādāniyā ca? Tāneva upādānāni upādānā ceva upādāniyā ca.
-
Katame dhammā upādāniyā ceva no ca upādānā? Ṭhapetvā upādāne avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā upādāniyā ceva no ca upādānā . Anupādāniyā dhammā na vattabbā – upādānā ceva upādāniyā cātipi, upādāniyā ceva no ca upādānātipi.
-
Katame dhammā upādānā ceva upādānasampayuttā ca? Yattha diṭṭhi ca lobho ca ekato uppajjanti – ime dhammā upādānā ceva upādānasampayuttā ca.
-
Katame dhammā upādānasampayuttā ceva no ca upādānā? Aṭṭha lobhasahagatacittuppādā, etthuppanne upādāne ṭhapetvā – ime dhammā upādānasampayuttā ceva no ca upādānā. Upādānavippayuttā dhammā na vattabbā – upādānā ceva upādānasampayuttā cātipi, upādānasampayuttā ceva no ca upādānātipi.
-
哪些法是內在的?眼處乃至意處 - 這些法是內在的。
- 哪些法是外在的?色處乃至法處 - 這些法是外在的。
- 哪些法是所取的?眼處乃至段食 - 這些法是所取的。
- 哪些法是非所取的?四地中的善法,不善法,四地中的果報,三地中的唯作無記,四大元素,及涅槃 - 這些法是非所取的。
- 哪些法是被執取的?三地中的果報,以及由業所造的色法 - 這些法是被執取的。
- 哪些法是非被執取的?三地中的善法,不善法,三地中的唯作無記,非由業所造的色法,四種出世間道,四種沙門果,及涅槃 - 這些法是非被執取的。
- 哪些法是執取?四種執取 - 欲執取,見執取,戒禁執取,我論執取。欲執取在八種與貪俱生的心生起中生起。見執取、戒禁執取和我論執取在四種與邪見相應的心生起中生起 - 這些法是執取。
- 哪些法是非執取?除去執取,其餘的不善法,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是非執取。
- 哪些法是可執取的?三地中的善法,不善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是可執取的。
- 哪些法是不可執取的?四種出世間道,四種沙門果,及涅槃 - 這些法是不可執取的。
- 哪些法是與執取相應的?四種與邪見相應的貪心生起,四種與邪見不相應的貪心生起,除去此處生起的貪 - 這些法是與執取相應的。
- 哪些法是與執取不相應的?在四種與邪見不相應的貪心生起中生起的貪,兩種與憂俱生的心生起,伴隨疑惑的心生起,伴隨掉舉的心生起,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是與執取不相應的。
- 哪些法既是執取又是可執取的?這些執取本身既是執取又是可執取的。
- 哪些法既是可執取又不是執取的?除去執取,其餘的不善法,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法既是可執取又不是執取。不可執取的法不可說既是執取又是可執取,也不可說是可執取但不是執取。
- 哪些法既是執取又是與執取相應的?當邪見和貪同時生起時 - 這些法既是執取又是與執取相應的。
-
哪些法既是與執取相應又不是執取的?八種與貪俱生的心生起,除去此處生起的執取 - 這些法既是與執取相應又不是執取。與執取不相應的法不可說既是執取又是與執取相應,也不可說是與執取相應但不是執取。
-
Katame dhammā upādānavippayuttā upādāniyā? Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā upādānavippayuttā upādāniyā.
-
Katame dhammā upādānavippayuttā anupādāniyā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā upādānavippayuttā anupādāniyā. Upādānasampayuttā dhammā na vattabbā – upādānavippayuttā upādāniyātipi, upādānavippayuttā anupādāniyātipi.
Kilesagocchakaṃ
-
Katame dhammā kilesā? Dasa kilesavatthūni – lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappaṃ. Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati. Doso dvīsu domanassasahagatesu cittuppādesu uppajjati. Moho sabbākusalesu uppajjati. Māno catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati. Diṭṭhi catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati. Vicikicchā vicikicchāsahagatesu cittuppādesu uppajjati. Thinaṃ sasaṅkhārikesu akusalesu uppajjati. Uddhaccañca ahirikañca anottappañca sabbākusalesu uppajjanti – ime dhammā kilesā.
-
Katame dhammā no kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā no kilesā.
-
Katame dhammā saṃkilesikā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ – ime dhammā saṃkilesikā.
-
Katame dhammā asaṃkilesikā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā asaṃkilesikā.
-
Katame dhammā saṃkiliṭṭhā? Dvādasa akusalacittuppādā – ime dhammā saṃkiliṭṭhā.
-
Katame dhammā asaṃkiliṭṭhā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā asaṃkiliṭṭhā.
-
Katame dhammā kilesasampayuttā? Dvādasa akusalacittuppādā – ime dhammā kilesasampayuttā.
-
Katame dhammā kilesavippayuttā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā kilesavippayuttā.
-
Katame dhammā kilesā ceva saṃkilesikā ca? Teva kilesā kilesā ceva saṃkilesikā ca.
-
Katame dhammā saṃkilesikā ceva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā saṃkilesikā ceva no ca kilesā. Asaṃkilesikā dhammā na vattabbā – kilesā ceva saṃkilesikā cātipi, saṃkilesikā ceva no ca kilesātipi.
-
Katame dhammā kilesā ceva saṃkiliṭṭhā ca? Teva kilesā kilesā ceva saṃkiliṭṭhā ca.
-
Katame dhammā saṃkiliṭṭhā ceva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ – ime dhammā saṃkiliṭṭhā ceva no ca kilesā . Asaṃkiliṭṭhā dhammā na vattabbā – kilesā ceva saṃkiliṭṭhā cātipi, saṃkiliṭṭhā ceva no ca kilesātipi.
-
哪些法是與執取不相應的可執取的?在四種與邪見不相應的貪心生起中生起的貪,兩種與憂俱生的心生起,伴隨疑惑的心生起,伴隨掉舉的心生起,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是與執取不相應的可執取的。
- 哪些法是與執取不相應的不可執取的?四種出世間道,四種沙門果,及涅槃 - 這些法是與執取不相應的不可執取的。與執取相應的法不可說既是與執取不相應的可執取的,也不可說是與執取不相應的不可執取的。
- 哪些法是煩惱?十種煩惱事 - 貪,嗔,癡,慢,見,疑,昏沉,掉舉,無慚,無愧。貪在八種與貪俱生的心生起中生起。嗔在兩種與憂俱生的心生起中生起。癡在一切不善法中生起。慢在四種與邪見不相應的貪心生起中生起。見在四種與邪見相應的心生起中生起。疑在與疑惑俱生的心生起中生起。昏沉在伴隨造作的不善法中生起。掉舉、無慚和無愧在一切不善法中生起 - 這些法是煩惱。
- 哪些法不是煩惱?除去煩惱,其餘的不善法,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法不是煩惱。
- 哪些法是可染污的?三地中的善法,不善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是可染污的。
- 哪些法是不可染污的?四種出世間道,四種沙門果,及涅槃 - 這些法是不可染污的。
- 哪些法是已染污的?十二種不善心生起 - 這些法是已染污的。
- 哪些法是未染污的?四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是未染污的。
- 哪些法是與煩惱相應的?十二種不善心生起 - 這些法是與煩惱相應的。
- 哪些法是與煩惱不相應的?四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是與煩惱不相應的。
- 哪些法既是煩惱又是可染污的?這些煩惱本身既是煩惱又是可染污的。
- 哪些法既是可染污又不是煩惱的?除去煩惱,其餘的不善法,三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法既是可染污又不是煩惱的。不可染污的法不可說既是煩惱又是可染污的,也不可說是可染污但不是煩惱的。
- 哪些法既是煩惱又是已染污的?這些煩惱本身既是煩惱又是已染污的。
-
哪些法既是已染污又不是煩惱的?除去煩惱,其餘的不善法 - 這些法既是已染污又不是煩惱的。未染污的法不可說既是煩惱又是已染污的,也不可說是已染污但不是煩惱的。
-
Katame dhammā kilesā ceva kilesasampayuttā ca? Yattha dve tayo kilesā ekato uppajjanti – ime dhammā kilesā ceva kilesasampayuttā ca.
-
Katame dhammā kilesasampayuttā ceva no ca kilesā? Ṭhapetvā kilese avasesaṃ akusalaṃ – ime dhammā kilesasampayuttā ceva no ca kilesā. Kilesavippayuttā dhammā na vattabbā – kilesā ceva kilesasampayuttā cātipi, kilesasampayuttā ceva no ca kilesātipi.
-
Katame dhammā kilesavippayuttā saṃkilesikā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā kilesavippayuttā saṃkilesikā.
-
Katame dhammā kilesavippayuttā asaṃkilesikā? Cattāro maggā apariyāpannā , cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā kilesavippayuttā asaṃkilesikā. Kilesasampayuttā dhammā na vattabbā – kilesavippayuttā saṃkilesikātipi, kilesavippayuttā asaṃkilesikātipi.
Piṭṭhidukaṃ
-
Katame dhammā dassanena pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo – ime dhammā dassanena pahātabbā. Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.
-
Katame dhammā na dassanena pahātabbā? Uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na dassanena pahātabbā.
-
Katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo – ime dhammā bhāvanāya pahātabbā. Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.
-
Katame dhammā na bhāvanāya pahātabbā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na bhāvanāya pahātabbā.
-
Katame dhammā dassanena pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā – ime dhammā dassanena pahātabbahetukā. Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.
-
Katame dhammā na dassanena pahātabbahetukā? Vicikicchāsahagato moho, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na dassanena pahātabbahetukā.
-
Katame dhammā bhāvanāya pahātabbahetukā? Uddhaccasahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā – ime dhammā bhāvanāya pahātabbahetukā. Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.
-
哪些法既是煩惱又是與煩惱相應的?在此處兩種或三種煩惱同時生起 - 這些法既是煩惱又是與煩惱相應的。
- 哪些法是與煩惱相應但不是煩惱的?除去煩惱,其餘的不善法 - 這些法是與煩惱相應但不是煩惱的。與煩惱不相應的法不可說既是煩惱又是與煩惱相應的,也不可說是與煩惱相應但不是煩惱的。
- 哪些法是與煩惱不相應的可染污的?三地中的善法,三地中的果報,三地中的唯作無記,所有色法 - 這些法是與煩惱不相應的可染污的。
- 哪些法是與煩惱不相應的不可染污的?四種出世間道,四種沙門果,及涅槃 - 這些法是與煩惱不相應的不可染污的。與煩惱相應的法不可說既是與煩惱不相應的可染污的,也不可說是與煩惱不相應的不可染污的。
- 哪些法是應當通過見解去除的?四種與邪見相應的心生起,伴隨疑惑的心生起 - 這些法是應當通過見解去除的。四種與邪見不相應的貪心生起,兩種與憂俱生的心生起 - 這些法可能應通過見解去除,也可能不應通過見解去除。
- 哪些法是不應通過見解去除的?伴隨掉舉的心生起,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是不應通過見解去除的。
- 哪些法是應當通過修行去除的?伴隨掉舉的心生起 - 這些法是應當通過修行去除的。四種與邪見不相應的貪心生起,兩種與憂俱生的心生起 - 這些法可能應通過修行去除,也可能不應通過修行去除。
- 哪些法是不應通過修行去除的?四種與邪見相應的心生起,伴隨疑惑的心生起,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是不應通過修行去除的。
- 哪些法是應當通過見解去除的因緣?四種與邪見相應的心生起,伴隨疑惑的心生起,除去此處生起的無明 - 這些法是應當通過見解去除的因緣。四種與邪見不相應的貪心生起,兩種與憂俱生的心生起 - 這些法可能應通過見解去除,也可能不應通過見解去除。
- 哪些法是不應通過見解去除的因緣?伴隨疑惑的無明,伴隨掉舉的心生起,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是不應通過見解去除的因緣。
-
哪些法是應當通過修行去除的因緣?伴隨掉舉的心生起,除去此處生起的無明 - 這些法是應當通過修行去除的因緣。四種與邪見不相應的貪心生起,兩種與憂俱生的心生起 - 這些法可能應通過修行去除,也可能不應通過修行去除。
-
Katame dhammā na bhāvanāya pahātabbahetukā? Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato moho, catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā na bhāvanāya pahātabbahetukā.
-
Katame dhammā savitakkā? Kāmāvacarakusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ vitakkaṃ ṭhapetvā – ime dhammā savitakkā.
-
Katame dhammā avitakkā? Dvepañcaviññāṇāni, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, vitakko ca, rūpañca, nibbānañca – ime dhammā avitakkā.
-
Katame dhammā savicārā? Kāmāvacarakusalaṃ , akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve kiriyato ekādasa, rūpāvacaraekakadukajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaraekakadukajjhānā kusalato ca vipākato ca, etthuppannaṃ vicāraṃ ṭhapetvā – ime dhammā savicārā.
-
Katame dhammā avicārā? Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaratikatikajjhānā kusalato ca vipākato ca, vicāro ca, rūpañca, nibbānañca – ime dhammā avicārā.
-
Katame dhammā sappītikā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā – ime dhammā sappītikā.
-
Katame dhammā appītikā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaradukadukajjhānā kusalato ca vipākato ca pīti ca, rūpañca, nibbānañca – ime dhammā appītikā.
-
Katame dhammā pītisahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā – ime dhammā pītisahagatā.
-
Katame dhammā na pītisahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaradukadukajjhānā kusalato ca vipākato ca, pīti ca, rūpañca, nibbānañca – ime dhammā na pītisahagatā.
-
哪些法是不應通過修行去除的因緣?四種與邪見相應的心生起,伴隨疑惑的心生起,伴隨掉舉的無明,四地中的善法,四地中的果報,三地中的唯作無記,色法,及涅槃 - 這些法是不應通過修行去除的因緣。
- 哪些法是有尋的?欲界善法,不善法,欲界善法的果報中的十一種心生起,不善法的果報中的兩種,唯作中的十一種,色界初禪的善、果報和唯作,出世間初禪的善和果報,除去此處生起的尋 - 這些法是有尋的。
- 哪些法是無尋的?兩種五識,色界第三和第四禪的善、果報和唯作,四種無色界的善、果報和唯作,出世間第三和第四禪的善和果報,尋,色法,及涅槃 - 這些法是無尋的。
- 哪些法是有伺的?欲界善法,不善法,欲界善法的果報中的十一種心生起,不善法的果報中的兩種,唯作中的十一種,色界第一和第二禪的善、果報和唯作,出世間第一和第二禪的善和果報,除去此處生起的伺 - 這些法是有伺的。
- 哪些法是無伺的?兩種五識,色界第三禪的善、果報和唯作,四種無色界的善、果報和唯作,出世間第三禪的善和果報,伺,色法,及涅槃 - 這些法是無伺的。
- 哪些法是有喜的?欲界善法中的四種與悅俱生的心生起,不善法中的四種,欲界善法的果報中的五種,唯作中的五種,色界第二和第三禪的善、果報和唯作,出世間第二和第三禪的善和果報,除去此處生起的喜 - 這些法是有喜的。
- 哪些法是無喜的?欲界善法中的四種與舍俱生的心生起,不善法中的八種,欲界善法的果報中的十一種,不善法的果報中的七種,唯作中的六種,色界第二和第四禪的善、果報和唯作,四種無色界的善、果報和唯作,出世間第二和第四禪的善和果報,喜,色法,及涅槃 - 這些法是無喜的。
- 哪些法是與喜俱生的?欲界善法中的四種與悅俱生的心生起,不善法中的四種,欲界善法的果報中的五種,唯作中的五種,色界第二和第三禪的善、果報和唯作,出世間第二和第三禪的善和果報,除去此處生起的喜 - 這些法是與喜俱生的。
-
哪些法是不與喜俱生的?欲界善法中的四種與舍俱生的心生起,不善法中的八種,欲界善法的果報中的十一種,不善法的果報中的七種,唯作中的六種,色界第二和第四禪的善、果報和唯作,四種無色界的善、果報和唯作,出世間第二和第四禪的善和果報,喜,色法,及涅槃 - 這些法是不與喜俱生的。
-
Katame dhammā sukhasahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ ṭhapetvā – ime dhammā sukhasahagatā.
-
Katame dhammā na sukhasahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, sukhañca, rūpañca, nibbānañca – ime dhammā na sukhasahagatā.
-
Katame dhammā upekkhāsahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha , rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ upekkhaṃ ṭhapetvā – ime dhammā upekkhāsahagatā.
-
Katame dhammā na upekkhāsahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato cha, akusalassa vipākato eko, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, upekkhā ca, rūpañca, nibbānañca – ime dhammā na upekkhāsahagatā.
-
Katame dhammā kāmāvacarā? Kāmāvacarakusalaṃ, akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā kāmāvacarā.
-
Katame dhammā na kāmāvacarā? Rūpāvacarā , arūpāvacarā, apariyāpannā – ime dhammā na kāmāvacarā.
-
Katame dhammā rūpāvacarā? Rūpāvacaracatukkapañcakajjhānā kusalato ca vipākato ca kiriyato ca – ime dhammā rūpāvacarā.
-
Katame dhammā na rūpāvacarā? Kāmāvacarā, arūpāvacarā, apariyāpannā – ime dhammā na rūpāvacarā.
-
Katame dhammā arūpāvacarā? Cattāro āruppā kusalato ca vipākato ca kiriyato ca – ime dhammā arūpāvacarā.
-
Katame dhammā na arūpāvacarā? Kāmāvacarā, rūpāvacarā, apariyāpannā – ime dhammā na arūpāvacarā.
-
Katame dhammā pariyāpannā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā pariyāpannā.
-
Katame dhammā apariyāpannā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā apariyāpannā.
-
Katame dhammā niyyānikā? Cattāro maggā apariyāpannā – ime dhammā niyyānikā.
-
Katame dhammā aniyyānikā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā aniyyānikā.
-
Katame dhammā niyatā? Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā – ime dhammā siyā niyatā siyā aniyatā. Cattāro maggā apariyāpannā – ime dhammā niyatā.
-
哪些法是與樂俱生的?欲界善法中的四種與悅俱生的心生起,不善法中的四種,欲界善法的果報中的六種,唯作中的五種,色界第三和第四禪的善、果報和唯作,出世間第三和第四禪的善和果報,除去此處生起的樂 - 這些法是與樂俱生的。
- 哪些法是不與樂俱生的?欲界善法中的四種與舍俱生的心生起,不善法中的八種,欲界善法的果報中的十種,不善法的果報中的七種,唯作中的六種,色界第四禪的善、果報和唯作,四種無色界的善、果報和唯作,出世間第四禪的善和果報,樂,色法,及涅槃 - 這些法是不與樂俱生的。
- 哪些法是與舍俱生的?欲界善法中的四種與舍俱生的心生起,不善法中的六種,欲界善法的果報中的十種,不善法的果報中的六種,唯作中的六種,色界第四禪的善、果報和唯作,四種無色界的善、果報和唯作,出世間第四禪的善和果報,除去此處生起的舍 - 這些法是與舍俱生的。
- 哪些法是不與舍俱生的?欲界善法中的四種與悅俱生的心生起,不善法中的六種,欲界善法的果報中的六種,不善法的果報中的一種,唯作中的五種,色界第三和第四禪的善、果報和唯作,出世間第三和第四禪的善和果報,舍,色法,及涅槃 - 這些法是不與舍俱生的。
- 哪些法是欲界的?欲界善法,不善法,所有欲界的果報,欲界唯作無記,所有色法 - 這些法是欲界的。
- 哪些法不是欲界的?色界的,無色界的,超越的 - 這些法不是欲界的。
- 哪些法是色界的?色界四禪五禪的善、果報和唯作 - 這些法是色界的。
- 哪些法不是色界的?欲界的,無色界的,超越的 - 這些法不是色界的。
- 哪些法是無色界的?四種無色界的善、果報和唯作 - 這些法是無色界的。
- 哪些法不是無色界的?欲界的,色界的,超越的 - 這些法不是無色界的。
- 哪些法是有限的?三界中的善法,不善法,三界中的果報,三界中的唯作無記,所有色法 - 這些法是有限的。
- 哪些法是無限的?四種出世間道,四種沙門果,及涅槃 - 這些法是無限的。
- 哪些法是出離的?四種出世間道 - 這些法是出離的。
- 哪些法是不出離的?三界中的善法,不善法,四界中的果報,三界中的唯作無記,色法,及涅槃 - 這些法是不出離的。
-
哪些法是確定的?四種與邪見相應的心生起,兩種與憂俱生的心生起 - 這些法可能是確定的,也可能是不確定的。四種出世間道 - 這些法是確定的。
-
Katame dhammā aniyatā? Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā aniyatā.
-
Katame dhammā sauttarā? Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, sabbañca rūpaṃ – ime dhammā sauttarā.
-
Katame dhammā anuttarā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā anuttarā.
-
Katame dhammā saraṇā? Dvādasa akusalacittuppādā – ime dhammā saraṇā.
-
哪些法是不確定的?四種與邪見不相應的貪心生起,伴隨疑惑的心生起,伴隨掉舉的心生起,三界中的善法,四界中的果報,三界中的唯作無記,色法,及涅槃 - 這些法是不確定的。
- 哪些法是有上的?三界中的善法,不善法,三界中的果報,三界中的唯作無記,所有色法 - 這些法是有上的。
- 哪些法是無上的?四種出世間道,四種沙門果,及涅槃 - 這些法是無上的。
-
哪些法是有煩惱的?十二種不善心生起 - 這些法是有煩惱的。
-
Katame dhammā araṇā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca, nibbānañca – ime dhammā araṇā.
Atthuddhāro niṭṭhito.
Dhammasaṅgaṇīpakaraṇaṃ niṭṭhitaṃ.
- 哪些法是無煩惱的?四界中的善法,四界中的果報,三界中的唯作無記,色法,及涅槃 - 這些法是無煩惱的。 義理解釋已結束。 法集論已結束。