B0102051212padumuttarabuddhavaṃso(蓮華優佛系譜)

  1. Padumuttarabuddhavaṃso

1.

Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo.

2.

Maṇḍakappova so āsi, yamhi buddho ajāyatha;

Ussannakusalā janatā, tamhi kappe ajāyatha.

3.

Padumuttarassa bhagavato, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahu.

4.

Tato parampi vassante, tappayante ca pāṇine;

Sattatiṃsasatasahassānaṃ, dutiyābhisamayo ahu.

5.

Yamhi kāle mahāvīro, ānandaṃ upasaṅkami;

Pitusantikaṃ upagantvā, āhanī amatadundubhiṃ.

6.

Āhate amatabherimhi, vassante dhammavuṭṭhiyā;

Paññāsasatasahassānaṃ, tatiyābhisamayo ahu.

7.

Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

8.

Sannipātā tayo āsuṃ, padumuttarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

9.

Yadā buddho asamasamo, vasi vebhārapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo.

10.

Puna cārikaṃ pakkante, gāmanigamaraṭṭhato;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo.

11.

Ahaṃ tena samayena, jaṭilo nāma raṭṭhiko;

Sambuddhappamukhaṃ saṅghaṃ, sabhattaṃ dussamadāsahaṃ.

12.

Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

『『Satasahassito kappe, ayaṃ buddho bhavissati.

13.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

14.

Tassāpi vacanaṃ sutvā, uttariṃ vatamadhiṭṭhahiṃ;

Akāsiṃ uggadaḷhaṃ dhitiṃ, dasapāramipūriyā.

15.

Byāhatā titthiyā sabbe, vimanā dummanā tadā;

Na tesaṃ keci paricaranti, raṭṭhato nicchubhanti te.

16.

Sabbe tattha samāgantvā, upagacchuṃ buddhasantike;

Tuvaṃ nātho mahāvīra, saraṇaṃ hohi cakkhuma.

17.

Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

18.

Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi taṃ;

Vicittaṃ arahantehi, vasībhūtehi tādihi.

19.

Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;

Sujātā nāma janikā, padumuttarassa satthuno.

20.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Naravāhano yaso vasavattī [nārivāhano yasavatī (syā. kaṃ.)], tayo pāsādamuttamā.

21.

Ticattārīsasahassāni, nāriyo samalaṅkatā;

Vasudattā nāma nārī, uttamo nāma atrajo.

22.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo.

23.

Brahmunā yācito santo, padumuttaro vināyako;

Vatti cakkaṃ mahāvīro, mithiluyyānamuttame.

24.

Devalo ca sujāto ca, ahesuṃ aggasāvakā;

Sumano nāmupaṭṭhāko, padumuttarassa mahesino.

25.

Amitā ca asamā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, salaloti pavuccati.

26.

Vitiṇṇo ceva [amito ceva (syā.)] tisso ca, ahesuṃ aggupaṭṭhakā;

Haṭṭhā ceva vicittā ca, ahesuṃ aggupaṭṭhikā.

27.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

28.

Kuṭṭā kavāṭā bhittī ca, rukkhā nagasiluccayā;

Na tassāvaraṇaṃ atthi, samantā dvādasayojane.

29.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

Santāretvā bahujanaṃ, chinditvā sabbasaṃsayaṃ;

Jalitvā aggikkhandhova nibbuto so sasāvako.

我來為您翻譯這段巴利文《蓮華最勝佛史》(Padumuttarabuddhavaṃso): 12. 蓮華最勝佛史 1. 在那羅陀佛之後,出現了兩足尊中的至上者; 名為蓮華最勝的勝者,如海洋般不動搖。 2. 在佛陀誕生的那個賢劫中; 人們都具足善業,生於那劫中。 3. 蓮華最勝世尊,初次說法時; 十億眾生,證悟了法。 4. 其後繼續降下法雨,滿足眾生; 三百七十萬眾,第二次證悟。 5. 當大雄來到,喜悅之處; 前往父親處,擊響不死法鼓。 6. 當不死法鼓響起,法雨降下時; 五百萬眾,第三次證悟。 7. 他是教誡者、開示者,一切眾生的救渡者; 善於說法的佛陀,度化了眾多人民。 8. 導師蓮華最勝佛,有三次集會; 第一次集會,有十億眾。 9. 當無與倫比的佛陀,住在毗婆羅山時; 第二次集會,有九千億眾。 10. 後來遊行經過,村鎮國邦時; 第三次集會,有八千億眾。 11. 我在那時,是名為結髮的國人; 我以衣物供養,佛陀為首的僧團。 12. 那佛陀也為我授記,坐在僧眾中間說: "十萬劫之後,此人將成佛。 13. 精進修行后......我們將面見他。" 14. 聽聞他的話后,我立下更高的誓願; 發起堅定決心,圓滿十波羅蜜。 15. 當時所有外道,都心憂意亂; 無人再供養他們,他們被逐出國土。 16. 他們都聚集在那裡,來到佛陀面前: "您是護主大雄者,愿您成為具眼者的庇護。" 17. 他懷著悲憫心,慈愛一切眾生; 所有來到的外道,都令其住於五戒。 18. 如此清凈無擾,遠離了外道; 眾多阿羅漢,自在具德莊嚴。 19. 城名為鵝城,剎帝利名阿難陀; 蓮華最勝導師的生母名為善生。 20. 他在家中住了,一萬年; 那羅婆訶那、耶舍、婆娑跋提,是三座最勝宮殿。 21. 四萬三千位,裝飾華美的宮女; 妻子名婆須達妲,太子名最上。 22. 見到四種瑞相,乘宮殿出離; 人中最勝者,精進修行七日。 23. 應梵天祈請,蓮華最勝導師; 大雄轉法輪,在最勝彌提羅園。 24. 提婆羅和須阇多,是兩大上首弟子; 蓮華最勝大仙人的侍者名為須摩那。 25. 無量和無等,是兩大上首女弟子; 那位世尊的菩提樹,名為沙羅樹。 26. 毗提那和底沙,是主要男居士; 歡喜和莊嚴,是主要女居士。 27. 大牟尼身高,五十八腕尺; 如純金般耀眼,具三十二相。 28. 墻壁、門扉、屏障,樹木與山巒; 在周圍十二由旬內,都不能遮蔽他。 29. 壽命持續,十萬年; 在世期間,度化眾多眾生。 30. 度脫眾多眾生,斷盡一切疑惑; 如火聚般光耀后,與弟子一起入滅。

31.

Padumuttaro jino buddho, nandārāmamhi nibbuto;

Tatthevassa thūpavaro, dvādasubbedhayojanoti.

31. 蓮華最勝勝者佛陀,在歡喜園中入涅槃; 就在那裡建立殊勝佛塔,高達十二由旬。 我已按要求直譯出這句經文,保持了對仗形式。這裡的"歡喜園"(nandārāma)是一處具體的寺院或園林名稱,但因缺乏確切考證資料,所以沒有標註現代地名對應。

Padumuttarassa bhagavato vaṃso dasamo.

蓮華最勝世尊傳第十完。 這是典型的巴利語佛傳文獻結尾句式,我已按要求直譯,保持了簡潔莊重的語氣。