B040408Buddhaguṇagāthāvalī(佛陀功德偈集)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Buddhaguṇagāthāvalī
Yatheva puppharāsimhā, gantheyya mālā sobhanā;
Evaṃ buddhaguṇagāthā, viraciṃ sahassādhikā.
Sopi bhagavā arahaṃ, sammāsambuddho sayambhū;
Vijjācaraṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.1.
Purisadammasārathī, lokavidū anuttaro;
Satthādevamanussānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.2.
Sugato sugado sāmī, sukhado santipadāyako;
Sabbalokānukampako, buddhaṃ taṃ paṇamāmyahaṃ.3.
Varo varaññū varado, varuttamo varāharo;
Varadhammaṃ adesayi, buddhaṃ taṃ paṇamāmyahaṃ.4.
Mahāmaṅgalamaṅgalyo, maṅgalo maṅgalālayo;
Maṅgalāyatano nātho, buddhaṃ taṃ paṇamāmyahaṃ.5.
Maṅgalindo maṅgaliko, mahāmaṅgalanāyako;
Maṅgaladhammaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.6.
Maṅgalaggo maṅgalaññū, maṅgalatthapadāyako;
Maṅgalapanthadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.7.
Maṅgaliccho maṅgaliddho, maṅgalamabhivaddhano;
Maṅgalehi paripuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.8.
Maṅgalābhā ujjotesi, maṅgalatthapabhākaro;
Maṅgalālokamaṇḍito, buddhaṃ taṃ paṇamāmyahaṃ.9.
Maṅgalatthamanuppatto, maṅgalatthaparāyaṇo;
Sabbadā maṅgalakaro, buddhaṃ taṃ paṇamāmyahaṃ.10.
Maṅgalamaggamanvesi, patto maṅgalamuttamaṃ;
Maṅgalāyanaṃ dassetā, buddhaṃ taṃ paṇamāmyahaṃ.11.
Maṅgalamahimādhārī, maṅgalakārī nāyako;
Sabbadhi maṅgaladātā, buddhaṃ taṃ paṇamāmyahaṃ.12.
Maṅgalassa kovido ca, amaṅgalassa kovido;
Paramaṃ maṅgalaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.13.
Sabbamaṅgalasampanno, maṅgalaghosaghosako;
Maṅgaluttamaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.14.
Mahāmaṅgalatthaṃ maggī, laddho dhammasumaṅgalo;
Maṅgala』ddhānaṃ ñāpesi, buddhaṃ taṃ paṇamāmyahaṃ.15.
Agārikatthaṃ ñāpesi, mahāmaṅgalamuttamaṃ;
Gihī sahāyako sāmī, buddhaṃ taṃ paṇamāmyahaṃ.16.
Mahāmaṅgala』laṅkito, mahāmaṅgalabhūsano;
Mahāmaṅgalasekharo, buddhaṃ taṃ paṇamāmyahaṃ.17.
Mahāmaṅgalaṃsumālī, maṅgalābho samujjalo;
Maṅgalaṃsuṃ ujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.18.
Mahaggha maṅgalodadhi, mahantamaṅgalaṇṇavo;
Mahāmaṅgalasāgaro, buddhaṃ taṃ paṇamāmyahaṃ.19.
Amaṅgalanisāhantā, maṅgalabhānubhassaro;
Maṅgalālokavikiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.20.
Bāhusacco bujjhanako, dhammacakkhuuppādako;
Tibhavamaṅgalaṅkārī, buddhaṃ taṃ paṇamāmyahaṃ.21.
Mahāvattā pavattā ca, atthassa ninnetā pabhū;
Amatassa dātā viññū, buddhaṃ taṃ paṇamāmyahaṃ.22.
Divā tapati ādicco, rattiṃ dippati candimā;
Rattiṃdivaṃ tapi nātho, buddhaṃ taṃ paṇamāmyahaṃ.23.
Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;
Nirantaraṃ tapi nātho, buddhaṃ taṃ paṇamāmyahaṃ.24.
Dukkhadomanassanāsī, sokaparidevakkhayo;
Jātimaccujarātigo, buddhaṃ taṃ paṇamāmyahaṃ.25.
Yathāvādī tathākārī, tathavādī tathāgato;
Yathākārī tathāvādī, buddhaṃ taṃ paṇamāmyahaṃ.26.
Bhaggarāgo bhaggadoso, bhaggamoho so bhagavā;
Bhaggamāno bhaggamāyo, buddhaṃ taṃ paṇamāmyahaṃ.27.
Bhaggakāmo bhaggakodho, bhaggakopo bhaggakuho;
Bhaggakasāvo bhaggindho, buddhaṃ taṃ paṇamāmyahaṃ.28.
Bhaggajāti bhaggamaccū, bhaggaloko bhaggabhavo;
Bhaggasaṃsāro bhaggogho, buddhaṃ taṃ paṇamāmyahaṃ.
禮敬彼世尊、阿羅漢、正等正覺者 佛德偈頌 正如從眾花中,能編織美麗花環; 如是我造佛德偈,超過一千之數量。 彼世尊是阿羅漢,自覺正等正覺者; 明行足具足圓滿,我禮敬彼佛陀。1. 調御丈夫之導師,世間解無上尊者; 人天眾生之導師,我禮敬彼佛陀。2. 善逝善說之主宰,賜樂寂靜之施予; 悲憫一切諸世間,我禮敬彼佛陀。3. 最勝知勝施勝者,至勝能除勝垢者; 宣說最勝正法者,我禮敬彼佛陀。4. 大吉祥之吉祥者,吉祥吉祥之所依; 吉祥依處之怙主,我禮敬彼佛陀。5. 吉祥王吉祥具足,大吉祥之引導者; 宣說吉祥正法者,我禮敬彼佛陀。6. 吉祥上首知吉祥,吉祥義利之施予; 吉祥道路之開示,我禮敬彼佛陀。7. 求吉祥得吉祥者,增長吉祥之功德; 具足圓滿諸吉祥,我禮敬彼佛陀。8. 吉祥光明遍照耀,吉祥義利之光明; 莊嚴吉祥之光輝,我禮敬彼佛陀。9. 已得吉祥之義利,究竟吉祥之彼岸; 常作吉祥之事業,我禮敬彼佛陀。10. 尋求吉祥之道路,已證最上之吉祥; 開示吉祥之法門,我禮敬彼佛陀。11. 具足吉祥之威德,作吉祥之引導者; 一切處施予吉祥,我禮敬彼佛陀。12. 善巧了知于吉祥,亦知不吉祥之事; 已得最上之吉祥,我禮敬彼佛陀。13. 具足一切諸吉祥,宣說吉祥之音聲; 開示最上之吉祥,我禮敬彼佛陀。14. 尋求大吉祥義利,已得正法之吉祥; 開示吉祥之長道,我禮敬彼佛陀。15. 宣說在家之義利,最上廣大之吉祥; 在家眷屬之主宰,我禮敬彼佛陀。16. 大吉祥以為莊嚴,大吉祥以為嚴飾; 大吉祥為頂冠者,我禮敬彼佛陀。17. 大吉祥光耀花鬘,吉祥光明極照耀; 照耀吉祥之光明,我禮敬彼佛陀。18. 珍貴吉祥之大海,廣大吉祥之汪洋; 大吉祥之大海者,我禮敬彼佛陀。19. 摧毀不吉祥黑暗,吉祥日輪光照耀; 吉祥光明遍散佈,我禮敬彼佛陀。20. 多聞善覺悟之者,開啟法眼之導師; 三有吉祥莊嚴者,我禮敬彼佛陀。21. 大說法者轉法輪,義利引導之主宰; 甘露施予智慧者,我禮敬彼佛陀。22. 白晝太陽放光明,夜晚明月放光輝; 晝夜光明照怙主,我禮敬彼佛陀。23. 武裝剎帝利光耀,禪修婆羅門光明; 無間斷照耀怙主,我禮敬彼佛陀。24. 滅苦惱憂愁之者,除悲嘆與憂惱者; 超生死老病之者,我禮敬彼佛陀。25. 如所說而如實行,如所行而如實說; 如實說行如來者,我禮敬彼佛陀。26. 破除貪慾破嗔恚,破除愚癡彼世尊; 破除我慢破誑幻,我禮敬彼佛陀。27. 破除慾望破忿怒,破除瞋恚破虛偽; 破除垢染破驕慢,我禮敬彼佛陀。28. 破除生死破世間,破除有漏破輪迴; 破除輪迴破暴流,我禮敬彼佛陀。29.
29.
Bhogabhaggo sokabhaggo, rogabhaggo bhaggarajo;
Sūlabhaggo sallabhaggo, buddhaṃ taṃ paṇamāmyahaṃ.30.
Āsābhaggo issābhaggo, ejābhaggo bhaggajaṭā;
Chandabhaggo bandhabhaggo, buddhaṃ taṃ paṇamāmyahaṃ.31.
Vītarāgo vītadoso, vītamoho vītāsavo;
Vītakāmo vītakodho, buddhaṃ taṃ paṇamāmyahaṃ.32.
Vītapāpo vītapuñño, vītabhāro vītamalo;
Vītavikāro vītindho, buddhaṃ taṃ paṇamāmyahaṃ.33.
Vantarāgo vantadoso, vantamoho vantamalo;
Vantakasāvo vantīgho, buddhaṃ taṃ paṇamāmyahaṃ.34.
Vantarāgo vantadoso, vantamoho vantamalo;
Vantakasāvo vantīgho, buddhaṃ taṃ paṇamāmyahaṃ.35.
Sagguru tilokaguru, sabbasattānamaggagurū;
Netāresu mahānetā, buddhaṃ taṃ paṇamāmyahaṃ.36.
Mahāguru naraguru, devaguru guruttamo!
Jeṭṭhaguru seṭṭhaguru, buddhaṃ taṃ paṇamāmyahaṃ.37.
Vissaguru lokaguru, dhammaguru gurūttamo;
Natthi etādiso guru, buddhaṃ taṃ paṇamāmyahaṃ.38.
Mahāsatthā mahāsotthi, mahāmitto mahāsakhā;
Mahākalyāṇamitto yo, buddhaṃ taṃ paṇamāmyahaṃ.39.
Mahāpañño mahāviññū, mahāvidvā mahāvidū;
Mahāmedhāvī sumedho, buddhaṃ taṃ paṇamāmyahaṃ.40.
Mahāsuddho mahābhaddo, mahādayo mahāsayo;
Mahādibbo mahābhabbo, buddhaṃ taṃ paṇamāmyahaṃ.41.
Mahāvīro mahādhīro, mahāsūro mahabbalo;
Mahāmāracamū maddi, buddhaṃ taṃ paṇamāmyahaṃ.42.
Mahājeṭṭho mahāseṭṭho, mahaggo mahānāyako;
Mahācheko mahādakkho, buddhaṃ taṃ paṇamāmyahaṃ.43.
Mahābyatto mahāñāto, mahākhyāto mahāyasī;
Mahiddho mahāvikhyāto, buddhaṃ taṃ paṇamāmyahaṃ.44.
Mahātuṭṭho mahāhaṭṭho, mahājavo mahājayo;
Mahāsantuṭṭho visiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.45.
Mahānātho mahāsāmī, mahāpabhū mahāvibhū;
Mahissaro bodhissaro, buddhaṃ taṃ paṇamāmyahaṃ.46.
Mahāvaṇṇo mahākanto, manopiyo manāpiko;
Mahāsobhano manuñño, buddhaṃ taṃ paṇamāmyahaṃ.47.
Mahājhāyī mahāñāṇī, mahādhīmā mahāsudhī;
Mahāvibhāvī medhāvī, buddhaṃ taṃ paṇamāmyahaṃ.48.
Mahākhantī ca titikkho, mahānikkaṅkho dhammagū;
Mahāsaṃyato saṃvuto, buddhaṃ taṃ paṇamāmyahaṃ.49.
Mahāthomito pūjito, mahāmānito vandito;
Mahābhivādito bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.50.
Mahatattho mahatthiko, mahantattho mahattaro;
Mahanto mahattappatto, buddhaṃ taṃ paṇamāmyahaṃ.51.
Mahālābhī mahākārī, mahādāyī mahādhanī;
Mahāvijjo mahāpujjo, buddhaṃ taṃ paṇamāmyahaṃ.52.
Mahābuddhi mahābudhā, mahāpabodhipuṅgavo;
Mahābhavaṇṇavaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.53.
Mahānāgo mahābhāgo, mahābāho mahiddhiko;
Mahāyodho mahaggato, buddhaṃ taṃ paṇamāmyahaṃ.54.
Mahādanto mahāsanto, mahāgaṇī mahāguṇī;
Mahāsantipadāyako, buddhaṃ taṃ paṇamāmyahaṃ.55.
Mahāsīlo mahācitto, mahābudho mahesino;
Mahāmohodadhiṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.56.
Mahātapassī dhammesī, mahāyasassī nāyako;
Mahāpatāpī tejassī, buddhaṃ taṃ paṇamāmyahaṃ.57.
Mahāābho mahāpabho, mohandhakārabhindako;
Ñāṇapadīpaṃ dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.58.
Mahāpassaddhidāyako, munirājā munissaro;
Santidado sukhadado, buddhaṃ taṃ paṇamāmyahaṃ.59.
Mahānīvaraṇā』tīto, mahāmohasamūhato;
Mahoghatiṇṇo mokkhako, buddhaṃ taṃ paṇamāmyahaṃ.
破除富樂破憂愁,破除疾病破塵垢; 破除刺痛破箭傷,我禮敬彼佛陀。30. 破除希望破嫉妒,破除渴愛破纏結; 破除慾望破束縛,我禮敬彼佛陀。31. 離貪慾離嗔恚,離愚癡離諸漏; 離慾望離忿怒,我禮敬彼佛陀。32. 離罪惡離福德,離重擔離垢染; 離變異離驕慢,我禮敬彼佛陀。33. 斷除貪慾斷嗔恚,斷除愚癡斷垢染; 斷除煩惱斷怨恨,我禮敬彼佛陀。34. 斷除貪慾斷嗔恚,斷除愚癡斷垢染; 斷除煩惱斷怨恨,我禮敬彼佛陀。35. 善導師三界導師,一切眾生最上師; 諸引導中大導師,我禮敬彼佛陀。36. 大導師人間導師,天界導師最勝師; 最尊師最殊勝師,我禮敬彼佛陀。37. 世界師世間導師,正法師最上導師; 無有如是之導師,我禮敬彼佛陀。38. 大導師大吉祥者,大友人大善知識; 是為大善知識者,我禮敬彼佛陀。39. 大智慧大覺悟者,大博學大通達者; 大智者善慧具足,我禮敬彼佛陀。40. 大清凈大賢善者,大慈悲大善良者; 大光明大威德者,我禮敬彼佛陀。41. 大勇者大堅毅者,大英雄大力量者; 降伏大魔軍眾者,我禮敬彼佛陀。42. 大尊者大殊勝者,大上首大引導者; 大巧善大善巧者,我禮敬彼佛陀。43. 大辯才大名聲者,大聲聞大名望者; 大神通大威名者,我禮敬彼佛陀。44. 大歡喜大愉悅者,大迅速大勝利者; 大知足殊勝具足,我禮敬彼佛陀。45. 大怙主大主宰者,大威力大自在者; 大自在覺悟主宰,我禮敬彼佛陀。46. 大容顏大端嚴者,意可愛意喜悅者; 大莊嚴可意樂者,我禮敬彼佛陀。47. 大禪修大智慧者,大智者大清凈者; 大光明具慧智者,我禮敬彼佛陀。48. 大忍辱具堪忍者,大無疑法行具足; 大自製具律儀者,我禮敬彼佛陀。49. 大讚嘆受供養者,大尊敬受禮拜者; 大崇敬更增上者,我禮敬彼佛陀。50. 大義利大利益,大意義更殊勝; 廣大者得大義,我禮敬彼佛陀。51. 大獲得大作為,大布施大財富; 大明智大供養,我禮敬彼佛陀。52. 大覺悟大智慧,大菩提最殊勝; 越渡大有海者,我禮敬彼佛陀。53. 大龍象大福德,大臂力大神通; 大勇士大境界,我禮敬彼佛陀。54. 大調御大寂靜,大眾主大功德; 施予大寂靜者,我禮敬彼佛陀。55. 大戒德大心意,大覺者大仙人; 越渡大癡海者,我禮敬彼佛陀。56. 大苦行求法者,大名聲引導者; 大威德具光輝,我禮敬彼佛陀。57. 大光明大光輝,破除癡暗黑者; 點燃智慧燈者,我禮敬彼佛陀。58. 施大輕安寂靜,牟尼王牟尼主; 施寂靜施安樂,我禮敬彼佛陀。59. 超越大障礙者,摧毀大愚癡者; 度暴流解脫者,我禮敬彼佛陀。60.
60.
Mahābhavopadhicatto, lobhadosavināsako;
Mahāripuṃ nimaddesi, buddhaṃ taṃ paṇamāmyahaṃ.61.
Mahā』bhiññābalappatto, mahāmaññitanāsako;
Mahāsaddhamaṃ niddisi, buddhaṃ taṃ paṇamāmyahaṃ.62.
Ahorattiṃ sadāsuddho, mahālokagganāyako;
Samattavissavissuto, buddhaṃ taṃ paṇamāmyahaṃ.63.
Mahāavijjāucchinno, mahāāsattiriñcako;
Mahājaṭā vijaṭesi, buddhaṃ taṃ paṇamāmyahaṃ.64.
Mahāsūlavivattako, mahāsallavinodano;
Mahāsavaṃ byantikaro, buddhaṃ taṃ paṇamāmyahaṃ.65.
Mahāparakkamī sūro, sabbathā aparājayo;
Accantaabhayo vīro, buddhaṃ taṃ paṇamāmyahaṃ.66.
Mahātaṇhāvītivatto, mahāsokapanūdano;
Mahādukkhamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.67.
Mahāmānamatikkamo, mārasenanimmaddano;
Kammaklesaṃ nijjaresi, buddhaṃ taṃ paṇamāmyahaṃ.68.
Mahābhavodadhittiṇṇo, pāpaṇṇavapāraṅgato;
Mahāsaṃsaraṇātigo, buddhaṃ taṃ paṇamāmyahaṃ.69.
Mahāsaṃyojanātīto, mahāvaṭṭavināsako;
Mahāsaṃsāroghatiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.70.
Mahārāgavirañjako, mahādosanimmaddako;
Mahāsotaṃ visosesi, buddhaṃ taṃ paṇamāmyahaṃ.71.
Mahāmettāvihārī yo, mahāpuñño mahāraho;
Mahākaruṇāsāgaro, buddhaṃ taṃ paṇamāmyahaṃ.72.
Mahābhavasindhulaṅghī, bhavamutto bhavantagū;
Sokasūlasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.73.
Mahāvanapathātīto, mahākantārapāragū;
Mahābhavoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.74.
Mahāmaggaphalappatto, supatto amatodadhī;
Bhavacakkaṃ vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.75.
Mahāsubodhisampanno, muttimaggasubhāvito;
Bhavabandhanaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.76.
Mahānandīsamucchinno, mahākilesanissaṭo;
Mahāpāpoghamuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.77.
Mahāpihāparikkhīṇo, mahāsaṃyojane nudo;
Sabbāsave vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.78.
Mohatimiraṃ bhañjesi, suriyo』va pabhaṅkaro;
Mahājutiṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.79.
Mahābhayaṃ padālesi, chambhacchinno bhayanudo;
Mahādukkhakkhandhanudo, buddhaṃ taṃ paṇamāmyahaṃ.80.
Mahāsattuṃ vināsesi, sattidhārī mahābalī;
Mahāsiddho mahesakkho, buddhaṃ taṃ paṇamāmyahaṃ.81.
Mahātamaṃ panudi ca, mahājotipabhāsako;
Ādicco viya dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.82.
Mahābhogapariccāgī, tiṇṇamahātaṇhaṇṇavo;
Mohudadhiṃ pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.83.
Mahābhiññābalappatto, mahāpadhānanāyako;
Mahābandhanavimutto, buddhaṃ taṃ paṇamāmyahaṃ.84.
Mahābodhimahaṇṇavo, mahāsambodhisāgaro;
Mahāñāṇamahodadhi, buddhaṃ taṃ paṇamāmyahaṃ.85.
Mahābhisakko yatīndo, taṇhārogatikicchako;
Dukkhato bahū mocesi, buddhaṃ taṃ paṇamāmyahaṃ.86.
Mahāmahimāmaṇḍito, chabbaṇṇaraṃsidhārako;
Mahāpabhāya byāpako, buddhaṃ taṃ paṇamāmyahaṃ.87.
Mahākaruṇāsampatto, sadā mettāya』bhirato;
Mahājanahitarato, buddhaṃ taṃ paṇamāmyahaṃ.88.
Mahāmicchādiṭṭhiṃ hantā, mahāsaddhammuddesako;
Mahāantakupacchinno, buddhaṃ taṃ paṇamāmyahaṃ.89.
Mahāsokasallakatto, mahākhīlavisodhano;
Mahāsantikaro loke, buddhaṃ taṃ paṇamāmyahaṃ.90.
Mahāpāpapaṅkaṃ dhotā, mahādukkhavimocako;
Mahāsajjanaṃ sodhesi, buddhaṃ taṃ paṇamāmyahaṃ.91.
Mahāantakahantā yo, maccusenavināsako;
Mahātaṇhaṃ vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.
大有取捨離者,滅除貪慾嗔恚; 降伏大敵對者,我禮敬彼佛陀。61. 具足大神通力,摧毀大慢心者; 宣說大正法者,我禮敬彼佛陀。62. 晝夜常清凈者,大世間引導者; 遍聞一切世間,我禮敬彼佛陀。63. 斷除大無明者,舍離大執著者; 解開大結縛者,我禮敬彼佛陀。64. 轉離大刺痛者,拔除大箭傷者; 斷除大漏流者,我禮敬彼佛陀。65. 大精進勇猛者,一切不可敗者; 究竟無畏勇者,我禮敬彼佛陀。66. 超越大渴愛者,驅除大憂愁者; 超越大苦惱者,我禮敬彼佛陀。67. 超越大我慢者,摧毀魔軍眾者; 消除業煩惱者,我禮敬彼佛陀。68. 越渡大有海者,到達罪惡彼岸; 超越大輪迴者,我禮敬彼佛陀。69. 超越大系縛者,摧毀大輪轉者; 度越輪迴暴流,我禮敬彼佛陀。70. 離染大貪慾者,摧毀大嗔恚者; 枯竭大暴流者,我禮敬彼佛陀。71. 安住大慈心者,大福德大應供; 大悲憫海洋者,我禮敬彼佛陀。72. 跨越大有海者,解脫有證有邊; 斷除憂愁刺者,我禮敬彼佛陀。73. 超越大林徑者,度過大曠野者; 度脫大有暴流,我禮敬彼佛陀。74. 證得大道果者,善得甘露海者; 破壞有輪迴者,我禮敬彼佛陀。75. 具足大覺悟者,善修解脫道者; 斷除有結縛者,我禮敬彼佛陀。76. 斷除大歡喜者,出離大煩惱者; 度脫大罪流者,我禮敬彼佛陀。77. 滅盡大渴望者,推開大系縛者; 除滅一切漏者,我禮敬彼佛陀。78. 破除愚癡暗者,如日放光明者; 放射大光輝者,我禮敬彼佛陀。79. 摧破大恐懼者,斷除驚怖除畏; 推開大苦蘊者,我禮敬彼佛陀。80. 摧毀大敵者,持劍大力者; 大成就大威德,我禮敬彼佛陀。81. 驅除大黑暗,放大光明者; 如日照耀者,我禮敬彼佛陀。82. 舍離大財富,度大渴愛海; 到達癡海岸,我禮敬彼佛陀。83. 得大神通力,大精進導師; 解脫大束縛,我禮敬彼佛陀。84. 大菩提海洋,大正覺海者; 大智慧大海,我禮敬彼佛陀。85. 大醫王修行,治渴愛病者; 解脫眾多苦,我禮敬彼佛陀。86. 莊嚴大威德,具足六色光; 遍滿大光明,我禮敬彼佛陀。87. 具足大悲憫,常樂於慈心; 樂利眾生者,我禮敬彼佛陀。88. 破大邪見者,示大正法者; 斷除大死者,我禮敬彼佛陀。89. 除大憂愁箭,清凈大頑固; 世間作大寂,我禮敬彼佛陀。90. 洗大罪泥者,解脫大苦者; 凈化大善人,我禮敬彼佛陀。91. 是大死魔殺,摧毀死軍者; 驅除大渴愛,我禮敬彼佛陀。92.
92.
Mahādiṭṭhiṃ viddhaṃsesi, pāpapuññasamūhato;
Mānaṃ māyañca maddesi, buddhaṃ taṃ paṇamāmyahaṃ.93.
Mahāmohaṃ vināsesi, mahārāganirodhako;
Mahādosaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.94.
Vicitradhammakathiko, abbhutamagguddesako;
Mahakkhāto mahākathī, buddhaṃ taṃ paṇamāmyahaṃ.95.
Mahāvādī kammavādī, mahāsakyamunīvaro;
Munipuṅgavo munindo, buddhaṃ taṃ paṇamāmyahaṃ.96.
Mahāmohanisānāsī, mahāpabhā vitthārako;
Mahājuṇhā pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.97.
Mahā』vijjānisā hantā, vijjāraṃsivibhūsito;
Mahādhammābhā vikari, buddhaṃ taṃ paṇamāmyahaṃ.98.
Mahāmohaṃ nimmaddesi, māyājālavimocano;
Micchāvādaṃ pamaddesi, buddhaṃ taṃ paṇamāmyahaṃ.99.
Āsavasotaṃ sosesi, mahāvyāpādamaddano;
Mohamahodadhitiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.100.
Mahāmohamatikkanto, mahāsaṅkāvinodano;
Mahābhavoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.101.
Pāṇātipātā virato, cattadaṇḍo ahiṃsako;
Amitamettavāridhi, buddhaṃ taṃ paṇamāmyahaṃ.102.
Adinnādānā virato, aniccho apariggaho;
Sabbassa cāgī virāgī, buddhaṃ taṃ paṇamāmyahaṃ.103.
Abrahmacariyātīto, kāmabhogapariccajo;
Māradhītāmānaṃ maddi, buddhaṃ taṃ paṇamāmyahaṃ.104.
Kāyānurakkhī sudanto, vācānurakkhī subbato;
Mahāsīlena sampanno, buddhaṃ taṃ paṇamāmyahaṃ.105.
Sammāājīvasampanno, suddhācaraṇacārako;
Sīlasiromaṇi sāmī, buddhaṃ taṃ paṇamāmyahaṃ.106.
Subharo sīlasampanno, suddhācārasiromaṇī;
Thāmavā javasampanno, buddhaṃ taṃ paṇamāmyahaṃ.107.
Avikappo avitakko, avicāro acintako;
Cittaekaggatāppatto, buddhaṃ taṃ paṇamāmyahaṃ.108.
Indriyāni surakkhesi, sato saṃvaramānaso;
Sammāsamāhitacitto, buddhaṃ taṃ paṇamāmyahaṃ.109.
Pabalapañño paññaññū, gambhīrapaññāsobhano;
Sampannapañño paññakkho, buddhaṃ taṃ paṇamāmyahaṃ.110.
Pahūtapañño supañño, puthulapañño paññavā;
Paguṇañāṇo ñāṇakkho, buddhaṃ taṃ paṇamāmyahaṃ.111.
Tikkhapañño khippapañño, puṇṇapañño paññāpabhū;
Paññānātho paññāsāmī, buddhaṃ taṃ paṇamāmyahaṃ.112.
Dhuvapañño ṭhitapañño, thirapañño paññādado;
Pariyodātapañño yo, buddhaṃ taṃ paṇamāmyahaṃ.113.
Paññāya pāramīppatto, anantapaññasekharo;
Puññapāramīsampanno, buddhaṃ taṃ paṇamāmyahaṃ.114.
Paññādhanī paññābalī, paññāsīlasamāhito;
Paññāpati paññādhārī, buddhaṃ taṃ paṇamāmyahaṃ.115.
Paññavanto sudhīmanto, sīdhapañño paññānidhi;
Paññāvāridhi paññagū, buddhaṃ taṃ paṇamāmyahaṃ.116.
Paguṇapaññākusalo, anantapaññavā vibhū;
Seṭṭhapañño jeṭṭhapañño, buddhaṃ taṃ paṇamāmyahaṃ.117.
Paripuṇṇapañño puṇṇo, pavarapaññapāragū;
Paññissaro ñāṇissaro, buddhaṃ taṃ paṇamāmyahaṃ.118.
Accantaamalapañño, sampuṇṇapaṭibhānavā;
Paṭivedhapaññādhārī, buddhaṃ taṃ paṇamāmyahaṃ.119.
Anomapañño anomo, bhūripañño paññavaro;
Parisuddhapañño suddho, buddhaṃ taṃ paṇamāmyahaṃ.120.
Nibbedhikapañño nātho, paṭibodhapañño paṭū;
Visuddhapañño saṃsuddho, buddhaṃ taṃ paṇamāmyahaṃ.121.
Paññācakkhu ñāṇacakkhu, buddhacakkhu sucakkhumā;
Samantacakkhu sampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.122.
Pabalapaññāsaṃyutto, tikkhamedho medhāmayo;
Puṇṇābhiññā aññātāvī, buddhaṃ taṃ paṇamāmyahaṃ.
摧破大邪見,積聚罪與福; 踐踏慢與幻,我禮敬彼佛陀。93. 摧毀大愚癡,息滅大貪慾; 粉碎大嗔恚,我禮敬彼佛陀。94. 種種說法者,稀有道開示; 大聞名大說,我禮敬彼佛陀。95. 大論師業論,大釋迦牟尼; 牟尼中最勝,我禮敬彼佛陀。96. 破除大癡暗,廣大光明者; 照耀大月光,我禮敬彼佛陀。97. 破大無明暗,明光所莊嚴; 放大法光明,我禮敬彼佛陀。98. 摧伏大愚癡,解脫幻網者; 摧破邪說者,我禮敬彼佛陀。99. 枯竭漏暴流,摧毀大瞋恚; 度越癡大海,我禮敬彼佛陀。100. 超越大愚癡,驅除大疑惑; 度脫大有流,我禮敬彼佛陀。101. 遠離殺生者,舍杖不害者; 無量慈海者,我禮敬彼佛陀。102. 遠離不與取,無慾無執取; 舍一切離欲,我禮敬彼佛陀。103. 超越非梵行,舍離欲樂者; 降伏魔女慢,我禮敬彼佛陀。104. 護身善調御,護語善持戒; 具足大戒者,我禮敬彼佛陀。105. 具足正命者,清凈行持者; 戒寶頂主宰,我禮敬彼佛陀。106. 易養具戒者,清凈行頂寶; 具力具迅速,我禮敬彼佛陀。107. 無分別無尋,無伺無思慮; 心一境性達,我禮敬彼佛陀。108. 善護諸根者,念心具律儀; 正等持心者,我禮敬彼佛陀。109. 強慧知慧者,甚深慧莊嚴; 具足慧眼者,我禮敬彼佛陀。110. 廣慧善慧者,廣大慧具慧; 熟練智具眼,我禮敬彼佛陀。111. 利慧速慧者,滿慧慧主者; 慧怙主慧主,我禮敬彼佛陀。112. 常慧住慧者,堅慧施慧者; 遍凈慧具足,我禮敬彼佛陀。113. 慧波羅蜜達,無量慧頂冠; 福波羅蜜具,我禮敬彼佛陀。114. 具慧力慧財,慧戒等持者; 慧主慧持者,我禮敬彼佛陀。115. 具慧善智者,成就慧藏者; 慧海慧行者,我禮敬彼佛陀。116. 熟練慧善巧,無量慧自在; 最勝慧最上,我禮敬彼佛陀。117. 圓滿慧具足,最勝慧彼岸; 慧自在智主,我禮敬彼佛陀。118. 究竟無垢慧,圓滿辯才者; 證悟慧持者,我禮敬彼佛陀。119. 無上慧無上,廣慧慧最勝; 清凈慧清凈,我禮敬彼佛陀。120. 通達慧怙主,覺悟慧善巧; 清凈慧遍凈,我禮敬彼佛陀。121. 慧眼智慧眼,佛眼善眼者; 普眼圓滿者,我禮敬彼佛陀。122. 強慧相應者,利智具智者; 圓滿通達智,我禮敬彼佛陀。123.
123.
Paññāvudhena sampanno, ajeyyo ajito pabhū;
Jino ajini pāpimaṃ, buddhaṃ taṃ paṇamāmyahaṃ.124.
Asaṅkhatamanuppatto, paññā』bharaṇabhūsito;
Paramatthaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.125.
Paññavā paññaṃ pasāresi, ñāṇī ñāṇasaṃvaḍḍhano;
Adhammadhaṃsako dhammī, buddhaṃ taṃ paṇamāmyahaṃ.126.
Paññāsekharo paññindo, ñāṇindo ñāṇasekharo;
Dhammasekharo dhammindo, buddhaṃ taṃ paṇamāmyahaṃ.127.
Javanapañño jitatto, sabbaganthappamocano;
Gaṇṭhimutto guttadvāro, buddhaṃ taṃ paṇamāmyahaṃ.128.
Bahupañño bahukārī, bahuñāṇī bahuguṇo;
Bahulaguṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.129.
Paññāvimuttisampanno, mohātīto dukkhātigo;
Kilesasallakantako, buddhaṃ taṃ paṇamāmyahaṃ.130.
Bodhihadayo sambuddho, paññindo paññamānaso;
Ñāṇacetaso ñāṇābho, buddhaṃ taṃ paṇamāmyahaṃ.131.
Dhuvasīlo dhuvacitto, dhuvamedho dhuvaṅgato;
Dhuvamutto dhuvaladdho, buddhaṃ taṃ paṇamāmyahaṃ.132.
Sīlabalī cittabalī, paññābalī aññābalī;
Dhammabalī dhīrabalī, buddhaṃ taṃ paṇamāmyahaṃ.133.
Sīladhanī cittadhanī, paññādhanī aññādhanī;
Dhammadhanī dhīradhanī, buddhaṃ taṃ paṇamāmyahaṃ.134.
Kāyāsaṃvarasaṃyato, saṃyatavācāsaṃvaro;
Cittasaṃvara saṃyato, buddhaṃ taṃ paṇamāmyahaṃ.135.
Sīlaggo samādhippatto, paññappatto subhāvito;
Dhammasudhārasaṃ pāyī, buddhaṃ taṃ paṇamāmyahaṃ.136.
Susīlo samādhippatto, paññālaṅkāra』laṅkato;
Dhammābharaṇabhūsito, buddhaṃ taṃ paṇamāmyahaṃ.137.
Sammāsamādhi』laṅkito, sīlapaññavibhūsato;
Sabbābhiññābalappatto, buddhaṃ taṃ paṇamāmyahaṃ.138.
Suddhasīlo suddhacitto, suddhapañño suddhamano;
Suddhadhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.139.
Sīlavā susamāhito, paññavā yasavā isi;
Lokavissuto vidito, buddhaṃ taṃ paṇamāmyahaṃ.140.
Sīlasamādhisampanno, vidhuro paññapuṅgavo;
Sabbesaṃ sabbaṃ bodhesi, buddhaṃ taṃ paṇamāmyahaṃ.141.
Anantañāṇī nijjhānī, ñāṇasīsacūḷāmaṇi;
Ñāṇakkho narapāmokkho, buddhaṃ taṃ paṇamāmyahaṃ.142.
Nāyakānaṃ varo nātho, ñāṇiko ñāṇapuṇṇiko;
Ñāṇasamattho ñāṇaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.143.
Ñāṇarāmo ñāṇarato, gambhīrañāṇakovido;
Ñāṇadassanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.144.
Ñāṇasobhito ñāṇaggū, ñāṇa』laṅkāra』laṅkato;
Ñāṇasiromaṇi ñāṇī, buddhaṃ taṃ paṇamāmyahaṃ.145.
Ñāṇavanto ñāṇavaro, ñāṇaneru suññāṇavā;
Ñāṇasindhu ñāṇodadhi, buddhaṃ taṃ paṇamāmyahaṃ.146.
Ñāṇamoli ñāṇamuddho, ñāṇadīpo ñāṇasikho;
Ñāṇameru ñāṇasiṅgo, buddhaṃ taṃ paṇamāmyahaṃ.147.
Gambhīraññāṇī medhāvī, tikkhaññāṇī vicakkhaṇo;
Aññāṇamūlaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.148.
Sabbañāṇī sabbaññāto, satthā sammapavattako;
Suddhadhammaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.149.
Sabbaññutañāṇapatto, sabbaviññū vināyako;
Nibbānasukhasampatto, buddhaṃ taṃ paṇamāmyahaṃ.150.
Sabbaññū sabbañāṇiko, sabbato maññanājaho;
Sabbamathitavikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.151.
Sabbañāṇādhipatiko, samattho pavaro pabhū;
Sabbato ñāṇadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.152.
Dasabalādhipo nāgo, amitañāṇādhipati;
Bahuṃ iddhiṃ anuppatto, buddhaṃ taṃ paṇamāmyahaṃ.
具足慧武器,不敗無敵主; 勝者降惡魔,我禮敬彼佛陀。124. 已證無為法,慧莊嚴裝飾; 宣說最上義,我禮敬彼佛陀。125. 具慧展開慧,具智增長智; 摧非法持法,我禮敬彼佛陀。126. 慧冠冕慧王,智之王智冠; 法冠冕法王,我禮敬彼佛陀。127. 速慧勝自我,解脫一切結; 離結護諸根,我禮敬彼佛陀。128. 多慧多作為,多智多功德; 具足眾功德,我禮敬彼佛陀。129. 具足慧解脫,超癡越苦者; 拔除煩惱箭,我禮敬彼佛陀。130. 菩提心正覺,慧王慧意者; 智心智光明,我禮敬彼佛陀。131. 常戒常心者,常智常趣向; 常解脫常得,我禮敬彼佛陀。132. 戒力心力具,慧力智力具; 法力智力具,我禮敬彼佛陀。133. 戒財心財具,慧財智財具; 法財智財具,我禮敬彼佛陀。134. 身律儀攝護,語律儀攝護; 心律儀攝護,我禮敬彼佛陀。135. 戒上具等持,具慧善修習; 飲法甘露味,我禮敬彼佛陀。136. 具戒得等持,慧莊嚴裝飾; 法莊嚴嚴飾,我禮敬彼佛陀。137. 正等持莊嚴,戒慧所嚴飾; 具足神通力,我禮敬彼佛陀。138. 凈戒凈心者,凈慧凈意者; 宣說清凈法,我禮敬彼佛陀。139. 具戒善等持,具慧有名聲; 世間所聞知,我禮敬彼佛陀。140. 具戒定圓滿,最勝慧牛王; 為眾覺一切,我禮敬彼佛陀。141. 無量智禪思,智頂寶冠者; 智眼人中最,我禮敬彼佛陀。142. 導師中最勝,具智智圓滿; 智自在智住,我禮敬彼佛陀。143. 樂智喜智者,深智善巧者; 具足智見者,我禮敬彼佛陀。144. 智莊嚴智行,智飾所莊嚴; 智頂珠具智,我禮敬彼佛陀。145. 具智最勝智,智須彌善智; 智海智大海,我禮敬彼佛陀。146. 智冠智頂者,智燈智光焰; 智須彌智峰,我禮敬彼佛陀。147. 深智具慧者,利智明見者; 破除無明根,我禮敬彼佛陀。148. 一切智眾知,導師正引導; 廣說清凈法,我禮敬彼佛陀。149. 證一切智智,一切知導師; 具足涅槃樂,我禮敬彼佛陀。150. 一切智具智,舍離一切慢; 摧毀一切盡,我禮敬彼佛陀。151. 一切智自在,圓滿最勝主; 遍見一切智,我禮敬彼佛陀。152. 十力主龍象,無量智自在; 證得諸神通,我禮敬彼佛陀。153.
153.
Paṭivedhañāṇayutto, māyāpaṭapacchedako;
Avijjaṃ paridhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.154.
Muttiñāṇaṃ gavesi yo, maggasaccapakāsako;
Magga』kkhāyī maggavidū, buddhaṃ taṃ paṇamāmyahaṃ.155.
Sabbāññāṇaṃ vināsesi, mahāpaññānamuttamo;
Bodhiñāṇamahāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.156.
Sammādassanasampatto, sammāñāṇapatiṭṭhito;
Sammāvimuttijitatto, buddhaṃ taṃ paṇamāmyahaṃ.157.
Arahā vijjāsampanno, ñāṇasikharasekharo;
Paramaṃ sukhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.158.
Paramañāṇasampanno, pavarapaññāpuṇṇiko;
Sammāvimuttiṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.159.
Sabbadassāvī suññāṇī, sabbakiccesu paṇḍito;
Sabbadhi suguṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.160.
Saṃvedanā saṃveditvā, sammāsambodhiṃ bodhayi;
Sokavigato sumato, buddhaṃ taṃ paṇamāmyahaṃ.161.
Vedanāsu vītagijjho, vedanāmutto sabbathā;
Vedagū ca vedantagū, buddhaṃ taṃ paṇamāmyahaṃ.162.
Vissāsabhūmi sattānaṃ, andhānaṃ nayanūpamo;
Arakkheyyo ārakkhako, buddhaṃ taṃ paṇamāmyahaṃ.163.
Dukkhasakkhī dukkhakkhīṇo, dukkhavidū dukkhantagū;
Dukkhappahīno dukkhaññū, buddhaṃ taṃ paṇamāmyahaṃ.164.
Kāyasakkhī cittasakkhī, vedanānusakkhī sukhī;
Dhammānusakkhī susakkhī, buddhaṃ taṃ paṇamāmyahaṃ.165.
Santakāyo santavāco, santacitto samāhito;
Sabbūpadhivūpasanto, buddhaṃ taṃ paṇamāmyahaṃ.166.
Sammāsamāhitacitto, sammāsīle patiṭṭhito;
Sammāpaññāparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.167.
Nikhilaniṭṭha』dhigamo, accāraddhavipassako;
Samattasantisampatto, buddhaṃ taṃ paṇamāmyahaṃ.168.
Sabbakāyaṃ saṃveditvā, sabbadhammavipassako;
Bhavasaṃsāraṃ riñcesi, buddhaṃ taṃ paṇamāmyahaṃ.169.
Sabbadā satisampanno, sampajaññarato sadā;
Santataṃ samaṇo sāmī, buddhaṃ taṃ paṇamāmyahaṃ.170.
Saccadassanadassāvī, saccadhammavipassako;
Saccacakkaṃ pavattesi, buddhaṃ taṃ paṇamāmyahaṃ.171.
Jhānasokhummasampanno, attapaṇidhipāragū;
Bhavādīnavadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.172.
Cakkhumanto vatavanto, sīlavanto susīlavā;
Medhāvanto paññāvanto, buddhaṃ taṃ paṇamāmyahaṃ.173.
Vaṇṇavanto guṇavanto, jutimanto jutidharo;
Yasavanto kittimanto, buddhaṃ taṃ paṇamāmyahaṃ.174.
Satimanto yati santo, matimanto medhāvino;
Patāpavanto dhīmanto, buddhaṃ taṃ paṇamāmyahaṃ.175.
Yogavanto khemavanto, paṭibhānavanto pabhū;
Hirīmano sirīmano, buddhaṃ taṃ paṇamāmyahaṃ.176.
Attadanto anussado, dhīradhārī dhurandharo;
Dhitimanto dhīsampanno, buddhaṃ taṃ paṇamāmyahaṃ.177.
Thāmavanto iddhimanto, dayāvanto dayālayo;
Kantimanto rūpavanto, buddhaṃ taṃ paṇamāmyahaṃ.178.
Khantimanto santimanto, bhagavanto sukevalī;
Ñāyavanto nayavanto, buddhaṃ taṃ paṇamāmyahaṃ.179.
Bodhimanto buddhimanto, bodhiñāṇo bodhiguṇo;
Bodhidhammamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.180.
Muttadoso mettāvanto, karuṇāvanto modito;
Sabbathā upekkhāvanto, buddhaṃ taṃ paṇamāmyahaṃ.181.
Yatavanto yatacārī, khamavanto sukhemino;
Tapavanto tathavanto, buddhaṃ taṃ paṇamāmyahaṃ.182.
Pabhāvavanto puriso, patāpī paṭibhānavā;
Sadatthapaṭidīpako, buddhaṃ taṃ paṇamāmyahaṃ.
相應證悟智,切斷幻網者; 摧毀無明者,我禮敬彼佛陀。154. 尋求解脫智,開示道諦者; 說道者知道,我禮敬彼佛陀。155. 滅盡諸無知,大慧中最上; 菩提智大海,我禮敬彼佛陀。156. 具足正見者,安住正知者; 正解脫勝心,我禮敬彼佛陀。157. 阿羅漢明具,智頂冠莊嚴; 已證最上樂,我禮敬彼佛陀。158. 具最上智者,圓滿最勝慧; 已證正解脫,我禮敬彼佛陀。159. 遍見善知者,一切事智者; 遍具善功德,我禮敬彼佛陀。160. 已覺諸感受,證正等菩提; 離憂具善慧,我禮敬彼佛陀。161. 離受貪著者,完全受解脫; 通達智通達,我禮敬彼佛陀。162. 眾生信賴處,盲者之眼目; 無需護能護,我禮敬彼佛陀。163. 苦證者滅苦,知苦達苦邊; 斷苦知苦者,我禮敬彼佛陀。164. 身證心證者,受隨觀安樂; 法隨觀善證,我禮敬彼佛陀。165. 寂身寂語者,寂心等持者; 一切依寂靜,我禮敬彼佛陀。166. 正等持心者,安住于正戒; 正慧圓滿者,我禮敬彼佛陀。167. 已證圓滿義,精進觀察者; 具足圓滿寂,我禮敬彼佛陀。168. 覺知一切身,觀察諸法者; 舍離有輪迴,我禮敬彼佛陀。169. 常具足正念,常樂正知者; 永恒沙門主,我禮敬彼佛陀。170. 見真實見者,觀真實法者; 轉真實法輪,我禮敬彼佛陀。171. 具禪修微細,自願度彼岸; 見有過患者,我禮敬彼佛陀。172. 具眼具德者,具戒善持戒; 具慧具智者,我禮敬彼佛陀。173. 具色具德者,具光持光者; 具譽具名者,我禮敬彼佛陀。174. 具念修行寂,具慧具智者; 具威德智者,我禮敬彼佛陀。175. 具瑜伽具安,具辯才自在; 具慚具吉祥,我禮敬彼佛陀。176. 自調無慢者,持智擔重擔; 具堅毅具智,我禮敬彼佛陀。177. 具力具神通,具悲依悲者; 具可意具相,我禮敬彼佛陀。178. 具忍具寂者,具德善獨覺; 具道具方便,我禮敬彼佛陀。179. 具覺具覺慧,覺智覺功德; 已證菩提法,我禮敬彼佛陀。180. 離染具慈者,具悲具喜者; 一切具舍者,我禮敬彼佛陀。181. 具制具修行,具忍善安穩; 具苦行如實,我禮敬彼佛陀。182. 具威力丈夫,具威具辯才; 照明自義者,我禮敬彼佛陀。183.
183.
Saṅgachinno raṅgachinno, rāgachinno chinnaratī;
Nandīchinno taṇhāchinno, buddhaṃ taṃ paṇamāmyahaṃ.184.
Chinnāsaṅko chinnātaṅko, chinnākaṅkho chinnaṅgaṇo;
Chinnasaṃyojanā sabbe, buddhaṃ taṃ paṇamāmyahaṃ.185.
Chinnāsaṅgo chinnāsatto, chinnādāno chinnāvilo;
Chinnalitto chinnālambo, buddhaṃ taṃ paṇamāmyahaṃ.186.
Chinnakāmo chinnakodho, chinnakopo chinnamado;
Chinnakleso chinnakhobho, buddhaṃ taṃ paṇamāmyahaṃ.187.
Chinnapāpo chinnatāpo, chinniccho chinnasaṃsayo;
Chinnasoto chinnasneho, buddhaṃ taṃ paṇamāmyahaṃ.188.
Chinnabhogo chinnayogo, chinnabhīti chinnabhayo;
Chinnakhandho chinnachando, buddhaṃ taṃ paṇamāmyahaṃ.189.
Bhinnāsaṅko bhinnātaṅko, bhinnākaṅkho bhinnussuko;
Bhinnābhirato bhinnāso, buddhaṃ taṃ paṇamāmyahaṃ.190.
Bhinnakhobho bhinnadukkho, bhinnakleso bhinnakhilo;
Bhinnābhimāno bhinnejo, buddhaṃ taṃ paṇamāmyahaṃ.191.
Lobhabhinno lolabhinno, rosabhinno bhinnaraṇo;
Nehabhinno khedabhinno, buddhaṃ taṃ paṇamāmyahaṃ.192.
Bhogabhinno sokabhinno, rogabhinno bhinnarajo;
Sūlabhinno sallabhinno, buddhaṃ taṃ paṇamāmyahaṃ.193.
Saṅgabhinno raṅgabhinno, rāgabhinno bhinnaratī;
Nandībhinno taṇhābhinno, buddhaṃ taṃ paṇamāmyahaṃ.194.
Sabbabhavābādhabhinno, bhinnamahāmohatamo;
Ādhibhinno vyādhibhinno, buddhaṃ taṃ paṇamāmyahaṃ.195.
Khinnagiddho khinnamuddho, khinnābhilāso khinniccho;
Khinnalobho khinnābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.196.
Āsākhinno issākhinno, ejākhinno khinnaiṇo;
Chandakhinno bandhakhinno, buddhaṃ taṃ paṇamāmyahaṃ.197.
Kappakhinno kālakhinno, kilesakhinno sabbathā;
Mūlakhinno sūlakhinno, buddhaṃ taṃ paṇamāmyahaṃ.198.
Tiṇṇapāpo tiṇṇapuñño, tiṇṇamoho tiṇṇamalo;
Tiṇṇavikāro tiṇṇīṇo, buddhaṃ taṃ paṇamāmyahaṃ.199.
Tiṇṇadoso tiṇṇadoho, tiṇṇarāgo tiṇṇamamo;
Tiṇṇatāpo tiṇṇatāso, buddhaṃ taṃ paṇamāmyahaṃ.200.
Tiṇṇajāti tiṇṇamaccu, tiṇṇaloko tiṇṇabhavo;
Tiṇṇogho tiṇṇasaṃsāro, buddhaṃ taṃ paṇamāmyahaṃ.201.
Cuṇṇamoho cuṇṇamakkho, cuṇṇamāno cuṇṇamado;
Cuṇṇarāgo cuṇṇadoso, buddhaṃ taṃ paṇamāmyahaṃ.202.
Cuṇṇakodho cuṇṇakopo, cuṇṇakhobho cuṇṇabhayo;
Cuṇṇasūlo cuṇṇasallo, buddhaṃ taṃ paṇamāmyahaṃ.203.
Pāpacuṇṇo puññacuṇṇo, ahaṃcuṇṇo cuṇṇamamo;
Kaṅkhācuṇṇo saṅkācuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.204.
Saṃsāracakkaṃ cuṇṇesi, bhavarajjūnikantako;
Sabbasaṅkhāravicuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.205.
Nimmamo nirahaṃkāro, nirālambo nirālayo;
Nippapañco nirārambho, buddhaṃ taṃ paṇamāmyahaṃ.206.
Nirāsatto nirāsaṃso, nissaṃsayo nirussuko;
Nirāsavo nirapekkho, buddhaṃ taṃ paṇamāmyahaṃ.207.
Nirāsaṅko nirātaṅko, nirākaṅkho niraṅgaṇo;
Nissaṅkiliṭṭho nikkaṅkho, buddhaṃ taṃ paṇamāmyahaṃ.208.
Nhāto dhoto niddhoto, nibbuto nittharaṇiko;
Nimmalo nirodhappatto, buddhaṃ taṃ paṇamāmyahaṃ.209.
Nibbhayo naranisabho, nikkampo narakesarī;
Narakuñjaro nicchambhī, buddhaṃ taṃ paṇamāmyahaṃ.210.
Nirāgo cāpi nikkopo, nicchuddho cāpi nimmado;
Niddukkho cāpi nissoko, buddhaṃ taṃ paṇamāmyahaṃ.211.
Nāsako titthiye nānā, nānāvādaviddhaṃsako;
Nānādiṭṭhiṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.
斷繫縛斷染著,斷貪慾斷愛樂; 斷歡喜斷渴愛,我禮敬彼佛陀。184. 斷疑慮斷憂慮,斷懷疑斷垢穢; 斷盡諸結使,我禮敬彼佛陀。185. 斷執著斷執取,斷執取斷混濁; 斷染著斷攀緣,我禮敬彼佛陀。186. 斷慾望斷忿怒,斷瞋恚斷驕慢; 斷煩惱斷擾動,我禮敬彼佛陀。187. 斷罪惡斷熱惱,斷欲求斷疑惑; 斷暴流斷貪愛,我禮敬彼佛陀。188. 斷享樂斷繫縛,斷恐懼斷畏懼; 斷五蘊斷欲求,我禮敬彼佛陀。189. 破疑慮破憂慮,破懷疑破熱惱; 破喜樂破希望,我禮敬彼佛陀。190. 破動搖破痛苦,破煩惱破頑固; 破傲慢破渴愛,我禮敬彼佛陀。191. 破貪慾破動搖,破忿怒破塵垢; 破貪愛破疲倦,我禮敬彼佛陀。192. 破享樂破憂愁,破疾病破塵垢; 破刺痛破箭傷,我禮敬彼佛陀。193. 破繫縛破染著,破貪慾破愛樂; 破歡喜破渴愛,我禮敬彼佛陀。194. 破一切有逼惱,破大愚癡黑暗; 破煩惱破疾病,我禮敬彼佛陀。195. 盡貪婪盡愚癡,盡慾望盡希求; 盡貪慾盡貪著,我禮敬彼佛陀。196. 盡希望盡嫉妒,盡渴愛盡債務; 盡欲求盡束縛,我禮敬彼佛陀。197. 盡劫波盡時間,盡一切諸煩惱; 盡根本盡刺痛,我禮敬彼佛陀。198. 度罪惡度福德,度愚癡度垢染; 度變異度債務,我禮敬彼佛陀。199. 度嗔恚度惱害,度貪慾度我執; 度熱惱度恐懼,我禮敬彼佛陀。200. 度生死度死亡,度世間度有界; 度暴流度輪迴,我禮敬彼佛陀。201. 粉碎癡粉碎惱,粉碎慢粉碎醉; 粉碎貪粉碎嗔,我禮敬彼佛陀。202. 粉碎怒粉碎恚,粉碎擾粉碎畏; 粉碎刺粉碎箭,我禮敬彼佛陀。203. 粉碎惡粉碎善,粉碎我粉碎執; 粉碎疑粉碎慮,我禮敬彼佛陀。204. 粉碎輪迴之輪,切斷有界之繩; 粉碎諸行聚,我禮敬彼佛陀。205. 無我執無我慢,無執取無依止; 無戲論無造作,我禮敬彼佛陀。206. 無執著無希望,無疑惑無熱惱; 無漏染無期望,我禮敬彼佛陀。207. 無疑慮無憂慮,無懷疑無垢穢; 無煩惱無疑惑,我禮敬彼佛陀。208. 已洗凈已清凈,已凈化已寂滅; 無垢染證滅盡,我禮敬彼佛陀。209. 無畏人中牛王,無動搖人獅子; 人像王無驚懼,我禮敬彼佛陀。210. 無貪慾亦無恚,無忿怒亦無慢; 無痛苦亦無憂,我禮敬彼佛陀。211. 破除諸外道者,摧毀種種邪說; 遮止諸邪見,我禮敬彼佛陀。212.
212.
Nandikkhayo nibbanatho, niricchako nirindhano;
Nissaṭṭhamāno nittaṇho, buddhaṃ taṃ paṇamāmyahaṃ.213.
Nippaṭibaddho nibaddho, nirābādho nirabbudo;
Niraggalo nikkaṇṭako, buddhaṃ taṃ paṇamāmyahaṃ.214.
Nirupatāpo nippāpo, nippipāso nirākulo;
Nippariphando niriñjo, buddhaṃ taṃ paṇamāmyahaṃ.215.
Nihatamāno nepuñño, nayaniyāmañāṇiko;
Nittiṇṇakaṅkho nissaṅko, buddhaṃ taṃ paṇamāmyahaṃ.216.
Nippagabbho nippaṭigho, nātimāno nirāvilo;
Nibbānapatto nikhilo, buddhaṃ taṃ paṇamāmyahaṃ.217.
Nirosamāno nivero, nikkodho ca nikkupito;
Niyāmappatto pamudo, buddhaṃ taṃ paṇamāmyahaṃ.218.
Sunipuṇo nayaladdho, nirāgu nibbānagato;
Namucidheyyamaccago, buddhaṃ taṃ paṇamāmyahaṃ.219.
Nillobhamāno nisneho, nikkamano nikkāmano;
Nirabhimānī nilluddho, buddhaṃ taṃ paṇamāmyahaṃ.220.
Nirāgamāno ninneho, nandīrāgavināsako;
Niricchamāno nillaggo, buddhaṃ taṃ paṇamāmyahaṃ.221.
Niddosamāno nimmakkho, bhavanettinikantako;
Nikkasāvo nikkaluso, buddhaṃ taṃ paṇamāmyahaṃ.222.
Nikkilissako nikkuppo, niccalo ca niccañcalo;
Niccapalo ca nillolo, buddhaṃ taṃ paṇamāmyahaṃ.223.
Nikkuho ca nikkuṭilo, nibbikāro nibbijjano;
Niggaṇṭho nirāparādho, buddhaṃ taṃ paṇamāmyahaṃ.224.
Nikkukkucco niruddhacco, nirāso ca bhavābhave;
Nibbicikiccho nibbijjo, buddhaṃ taṃ paṇamāmyahaṃ.225.
Namucisenasūdako, animittarato yatī;
Nipuṇo nittiṇṇaogho, buddhaṃ taṃ paṇamāmyahaṃ.226.
Nikkhīlo cāpi nissallo, nissūlo nibbānarato;
Nippamādo nibbandhano, buddhaṃ taṃ paṇamāmyahaṃ.227.
Nirabhimāno nimmāno, nittaṇhamāno nicchalo;
Nikkaṅkhamāno nicchando, buddhaṃ taṃ paṇamāmyahaṃ.228.
Naravīro naradhīro, narājañño naravaro;
Naranāgo narasīho, buddhaṃ taṃ paṇamāmyahaṃ.229.
Narajeṭṭho naraseṭṭho, narusabho naruttamo;
Naradammasusārathī, buddhaṃ taṃ paṇamāmyahaṃ.230.
Varanātho naranātho, lokanātho lokajino;
Devanātho brahmanātho, buddhaṃ taṃ paṇamāmyahaṃ.231.
Jhānanirato nijjhāyī, kilesavisanāsako;
Sukhumajhānasampanno, buddhaṃ taṃ paṇamāmyahaṃ.232.
Nittaṇhamānaso nātho, sadā nimmalamānaso;
Alittamānaso cāgī, buddhaṃ taṃ paṇamāmyahaṃ.233.
Nunnajāti nunnamaccu, nunnaloko nunnabhavo;
Nunnavibhavo nunnogho, buddhaṃ taṃ paṇamāmyahaṃ.234.
Nunnāsaṅko nunnātaṅko, nunnāso ca nunnussuko;
Nunnābhirato nunniccho, buddhaṃ taṃ paṇamāmyahaṃ.235.
Nunnānutāpo nunnāgu, nunnadāho nunnāsavo;
Nunnamānābhimāno yo, buddhaṃ taṃ paṇamāmyahaṃ.236.
Lobhanudo lolanudo, rosanudo nunnamado;
Disanudo dessanudo, buddhaṃ taṃ paṇamāmyahaṃ.237.
Kammanudo klesanudo, kalinudo nunnamalo;
Sabbathā avijjānudo, buddhaṃ taṃ paṇamāmyahaṃ.238.
Sabbabhavābādhanudo, nunnamahāmohatamo;
Ādhinudo vyādhinudo, buddhaṃ taṃ paṇamāmyahaṃ.239.
Lahupañño paññaṇṇavo, kāruṇo karuṇaṇṇavo;
Medhaṇṇavo mettaṇṇavo, buddhaṃ taṃ paṇamāmyahaṃ.240.
Ñāṇanidhi ñāṇaṇṇavo, dhammanidhi dhammaṇṇavo;
Guṇanidhi guṇaṇṇavo, buddhaṃ taṃ paṇamāmyahaṃ.241.
Muttāsaṅgo muttāsaṅko, muttālambo muttālayo;
Muttāsaṃso muttāsatto, buddhaṃ taṃ paṇamāmyahaṃ.
滅歡喜無主宰,無慾求無燃料; 捨棄慢無渴愛,我禮敬彼佛陀。213. 無繫縛無束縛,無逼惱無腫瘤; 無障礙無荊棘,我禮敬彼佛陀。214. 無熱惱無罪惡,無渴望無混亂; 無動搖無慾求,我禮敬彼佛陀。215. 摧我慢無功德,善巧導引智; 度疑惑無懷疑,我禮敬彼佛陀。216. 無粗野無瞋恚,無傲慢無混濁; 證涅槃無缺陷,我禮敬彼佛陀。217. 無憤怒無怨恨,無忿怒無嗔怒; 已證定具喜悅,我禮敬彼佛陀。218. 善巧得方便,無罪證涅槃; 超魔界超死,我禮敬彼佛陀。219. 無貪慢無貪愛,無疲憊無慾求; 無驕慢無殘酷,我禮敬彼佛陀。220. 無貪慢無愛著,破除喜貪者; 無慾求無執著,我禮敬彼佛陀。221. 無過慢無嫉恨,切斷有之導; 無垢染無污濁,我禮敬彼佛陀。222. 無煩惱無動搖,不動且不變; 無輕浮無動盪,我禮敬彼佛陀。223. 無虛偽無歪曲,無變異無厭煩; 無結縛無過失,我禮敬彼佛陀。224. 無悔恨無掉舉,無望于諸有; 無疑惑無恐懼,我禮敬彼佛陀。225. 摧魔軍修行者,樂無相修行; 善巧度暴流,我禮敬彼佛陀。226. 無頑固無箭刺,無刺痛樂涅槃; 無放逸無束縛,我禮敬彼佛陀。227. 無驕慢無我慢,無愛慢不動搖; 無疑慢無慾求,我禮敬彼佛陀。228. 人中勇人中智,人中貴人中勝; 人中像人中獅,我禮敬彼佛陀。229. 人中尊人中上,人牛王人最勝; 善調人調御,我禮敬彼佛陀。230. 勝怙主人怙主,世怙主世勝者; 天怙主梵怙主,我禮敬彼佛陀。231. 樂禪修觀行者,煩惱毒摧毀; 具足微細禪,我禮敬彼佛陀。232. 無愛意怙主者,常清凈心意; 無染心舍離,我禮敬彼佛陀。233. 已除生已除死,已除世已除有; 已除富已除流,我禮敬彼佛陀。234. 已除疑已除慮,已除望已除惱; 已除樂已除求,我禮敬彼佛陀。235. 已除憂已除惡,已除燒已除漏; 已除慢驕慢者,我禮敬彼佛陀。236. 除貪慾除動搖,除忿怒除驕慢; 除怨恨除嫌惡,我禮敬彼佛陀。237. 除業除煩惱,除不幸除垢; 一切除無明,我禮敬彼佛陀。238. 除一切有逼惱,已除大癡暗; 除煩惱除疾病,我禮敬彼佛陀。239. 速慧慧海者,悲憫悲海者; 智海慈海者,我禮敬彼佛陀。240. 智寶藏智海者,法寶藏法海者; 德寶藏德海者,我禮敬彼佛陀。241. 解繫縛解疑慮,解執取解依止; 解希望解執著,我禮敬彼佛陀。242.
242.
Muttalālaso muttindho, muttachambho muttadaro;
Muttamaccharo mutticcho, buddhaṃ taṃ paṇamāmyahaṃ.243.
Muttakāmo muttataṇho, muttarāgo muttapiho;
Muttachando muttanandī, buddhaṃ taṃ paṇamāmyahaṃ.244.
Muttagiddho muttaluddho, muttābhilāso muttiñjo;
Muttalobho muttābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.245.
Jālamutto』va sakuṇo, muttāso yo bhavābhave;
Saṃyojanehi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.246.
Cetovimutto jhānavā, paññāvimutto paññavā;
Ubhatobhāga vimutto, buddhaṃ taṃ paṇamāmyahaṃ.247.
Sabbāyatanehi mutto, munindo parinibbuto;
Jātisaṃsāravimutto, buddhaṃ taṃ paṇamāmyahaṃ.248.
Sabbakilesā vimutto, sabbadomanassacuto;
Sabbadohavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.249.
Kāmesanā vinimutto, mutto cāpi bhavesanā;
Vibhavesanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.250.
Kāmiñjanā vinimutto, mutto cāpi bhaviñjanā;
Vibhaviñjanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.251.
Kāmataṇhā vinimutto, bhavataṇhāvibhañjako;
Vibhavataṇhāvikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.252.
Sabbakāmarogamutto, bhavarogabhesajjagū;
Rāgarogavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.253.
Dukkhamutto sukhappatto, attamutto anattagū;
Aniccamutto niccaññū, buddhaṃ taṃ paṇamāmyahaṃ.254.
Kodhamutto kopamutto, klesamutto muttakuho;
Chandamutto chalamutto, buddhaṃ taṃ paṇamāmyahaṃ.255.
Māyāmutto mohamutto, makkhamutto muttamado;
Mānamutto mucchāmutto, buddhaṃ taṃ paṇamāmyahaṃ.256.
Dosamutto dohamutto, dessamutto muttadiso;
Diṭṭhimutto aghamutto, buddhaṃ taṃ paṇamāmyahaṃ.257.
Lobhamutto lolamutto, rosamutto muttaraṇo;
Khobhamutto khedamutto, buddhaṃ taṃ paṇamāmyahaṃ.258.
Bhogamutto sokamutto, rogamutto muttarajo;
Sūlamutto sallamutto, buddhaṃ taṃ paṇamāmyahaṃ.259.
Saṅgamutto raṅgamutto, rāgamutto muttaratī;
Nandīmutto taṇhāmutto, buddhaṃ taṃ paṇamāmyahaṃ.260.
Iñjāmutto indhāmutto, icchāmutto muttapiho;
Edhamutto eḷamutto, buddhaṃ taṃ paṇamāmyahaṃ.261.
Ītimutto bhītimutto, chambhamutto muttabhayo;
Ādhimutto vyādhimutto, buddhaṃ taṃ paṇamāmyahaṃ.262.
Gabbamutto dambhamutto, kūṭamutto muttadaro;
Ḍāhamutto dāhamutto, buddhaṃ taṃ paṇamāmyahaṃ.263.
Kamyamutto kiccamutto, bhantimutto muttabhamo;
Vaṭṭamutto oghamutto, buddhaṃ taṃ paṇamāmyahaṃ.264.
Jātimutto maccumutto, lokamutto muttabhavo;
Nehamutto nettimutto, buddhaṃ taṃ paṇamāmyahaṃ.265.
Āsāmutto issāmutto, ejāmutto muttaiṇo;
Vānamutto pihāmutto, buddhaṃ taṃ paṇamāmyahaṃ.266.
Sotamutto yogamutto, phassamutto muttaraso;
Mūlamutto bhāramutto, buddhaṃ taṃ paṇamāmyahaṃ.267.
Oramutto pāramutto, ghoramutto muttagaho;
Kappamutto kālamutto, buddhaṃ taṃ paṇamāmyahaṃ.268.
Pāpamutto puññamutto, ahaṃmutto muttamamo;
Kaṅkhāmutto saṅkāmutto, buddhaṃ taṃ paṇamāmyahaṃ.269.
Thīnamutto middhamutto, tāpamutto muttupayo;
Muttuttāpo muttuddhacco, buddhaṃ taṃ paṇamāmyahaṃ.270.
Khandhamutto bandhamutto, kalimutto muttamalo;
Sabbathā pipāsāmutto, buddhaṃ taṃ paṇamāmyahaṃ.271.
Vicāravitakkamutto, sadā sammāsamāhito;
Sammāpaṇihitacitto, buddhaṃ taṃ paṇamāmyahaṃ.
解懶惰解愚癡,解驚懼解畏懼; 解慳吝解欲求,我禮敬彼佛陀。243. 解欲樂解渴愛,解貪慾解希求; 解欲求解歡喜,我禮敬彼佛陀。244. 解貪婪解殘酷,解慾望解力量; 解貪慾解貪著,我禮敬彼佛陀。245. 如鳥脫離網,解脫諸有希望; 從結使解脫,我禮敬彼佛陀。246. 心解脫具禪那,慧解脫具智慧; 兩分俱解脫,我禮敬彼佛陀。247. 一切處解脫,牟尼王般涅槃; 解脫生輪迴,我禮敬彼佛陀。248. 解脫諸煩惱,超越諸憂惱; 解脫諸惱害,我禮敬彼佛陀。249. 解脫欲尋求,解脫有尋求; 解脫無有求,我禮敬彼佛陀。250. 解脫欲動搖,解脫有動搖; 解脫無有動,我禮敬彼佛陀。251. 解脫于欲愛,破壞有愛者; 滅盡無有愛,我禮敬彼佛陀。252. 解脫諸欲病,治癒有病者; 解脫貪慾病,我禮敬彼佛陀。253. 解脫苦得樂,解我達無我; 解無常知常,我禮敬彼佛陀。254. 解忿怒解嗔恚,解煩惱解虛偽; 解欲求解詐偽,我禮敬彼佛陀。255. 解幻解癡解嫉,解脫于驕慢; 解我慢解昏迷,我禮敬彼佛陀。256. 解嗔恚解惱害,解嫌惡解怨恨; 解邪見解罪惡,我禮敬彼佛陀。257. 解貪慾解動搖,解忿怒解鬥爭; 解擾動解疲倦,我禮敬彼佛陀。258. 解享樂解憂愁,解疾病解塵垢; 解刺痛解箭傷,我禮敬彼佛陀。259. 解繫縛解染著,解貪慾解愛樂; 解歡喜解渴愛,我禮敬彼佛陀。260. 解動搖解燃料,解欲求解希望; 解增長解過失,我禮敬彼佛陀。261. 解災禍解恐懼,解惶恐解畏懼; 解煩惱解疾病,我禮敬彼佛陀。262. 解驕傲解虛偽,解欺詐解畏懼; 解焦慮解燃燒,我禮敬彼佛陀。263. 解欲求解職責,解動亂解迷惑; 解輪轉解暴流,我禮敬彼佛陀。264. 解生解死解世,解脫于諸有; 解愛著解束縛,我禮敬彼佛陀。265. 解希望解嫉妒,解渴愛解債務; 解渴望解希求,我禮敬彼佛陀。266. 解暴流解繫縛,解觸受解味著; 解根本解重擔,我禮敬彼佛陀。267. 解此岸解彼岸,解可怖解執取; 解劫波解時間,我禮敬彼佛陀。268. 解罪惡解福德,解我執解我所; 解疑惑解憂慮,我禮敬彼佛陀。269. 解昏沉解睡眠,解熱惱解方便; 解熱惱解掉舉,我禮敬彼佛陀。270. 解五蘊解束縛,解不幸解垢染; 一切解渴愛,我禮敬彼佛陀。271. 解伺察解尋思,常正等持者; 正確安住心,我禮敬彼佛陀。272.
272.
Anvāhatacittamutto, mutto sabbabhayehi ca;
Bhīmamutto bhesmamutto, buddhaṃ taṃ paṇamāmyahaṃ.273.
Yo paññattiṃ ṭhapetvāna, paramatthassa dassano;
Vipallāsā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.274.
Abhāvitacittamutto, mutto sabbadukkhehi ca;
Sabbūpasaggā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.275.
Ākulacittavimutto, sabbadā thiramānaso;
Aggalacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.276.
Abbudacittavimutto, sadā bhāvitamānaso;
Pamādacittapamutto, buddhaṃ taṃ paṇamāmyahaṃ.277.
Upadhicittavimutto, sadā niyyānamānaso;
Ussukacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.278.
Apekkhācittavimutto, sadā cittanirālayo;
Ārambhacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.279.
Sammāvimutto sambuddho, suvimuttacitto munī;
Sammadaññāparimutto, buddhaṃ taṃ paṇamāmyahaṃ.280.
Asaṅkiliṭṭhacitto yo, mutto sabbabhavehi ca;
Abhinivesābhimutto, buddhaṃ taṃ paṇamāmyahaṃ.281.
Tilokatimirā mutto, paññappabhāpabhāsako;
Tibhavataṇhā nittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.282.
Pamadappamutto byatto, bhāvanāratamānaso;
Bhavaṇṇavavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.283.
Saṃsārasaṅkhārā mutto, vikāramuttamānaso;
Navasamussayamutto, buddhaṃ taṃ paṇamāmyahaṃ.284.
Jātivyādhijarāmutto, maraṇamutto mārajī;
Punabbhavavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.285.
Asuciasuddhimutto, niccanimmalamānaso;
Subhāvitacitto suddho, buddhaṃ taṃ paṇamāmyahaṃ.286.
Avijjāndhakāramutto, vijjālokapakāsako;
Anavasesañāṇaññū, buddhaṃ taṃ paṇamāmyahaṃ.287.
Āsattimutto alitto, āsajjāmuttacetaso;
Mohamānavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.288.
Bhavabhogavippamutto, bhavasaṃyojanacchido;
Bhavabhītibhayātīto, buddhaṃ taṃ paṇamāmyahaṃ.289.
Kopakodhavinimutto, dosadohaṃ visosayī;
Sokasallaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.290.
Bījamutto balayutto, subujjhitā subuddhimā;
Gedhāmutto medhāyutto, buddhaṃ taṃ paṇamāmyahaṃ.291.
Sabbabhavābādhamutto, muttamahāmohatamo;
Bālyasaṭhatāvimutto, buddhaṃ taṃ paṇamāmyahaṃ.292.
Tasamutto tāsamutto, santāsamutto sabbathā;
Sabbatassanavimutto, buddhaṃ taṃ paṇamāmyahaṃ.293.
Bhavanettiyā vimutto, bhavoghamuttamānaso;
Sabbattha saṃyogamutto, buddhaṃ taṃ paṇamāmyahaṃ.294.
Sabbakāmayogamutto, sabbakāmagginibbuto;
Sabbakāmaratimutto, buddhaṃ taṃ paṇamāmyahaṃ.295.
Sabbesānaṃ jaṭāmutto, vimutto sabbāsattiyā;
Sabbānusayāmutto, buddhaṃ taṃ paṇamāmyahaṃ.296.
Sabbāsavā vinimutto, sadā alīnamānaso;
Sabbāsajjā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.297.
Sabbātaṅkavinimutto, sīho abhayamānaso;
Sabbathā tassanamutto, buddhaṃ taṃ paṇamāmyahaṃ.298.
Sabbāsaṅkā vinimutto, anavassutamānaso;
Sabbaṭhāne kicchāmutto, buddhaṃ taṃ paṇamāmyahaṃ.299.
Sabbālambavinimutto, sabbathā bhavabhañjako;
Sabbānusayā vicchinno, buddhaṃ taṃ paṇamāmyahaṃ.300.
Sabbāpekkhā vippamutto, sadā alittacetaso;
Sabbābhijjhā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.301.
Iñjanāindhanāmutto, muttomohamadehi ca;
Sabbalobhavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.302.
Sabbākkosā vinimutto, sampuṇṇamettamānaso;
Kuppanakujjhanamutto, buddhaṃ taṃ paṇamāmyahaṃ.
解持續心意者,解脫一切畏; 解可怖解恐懼,我禮敬彼佛陀。273. 舍離諸假名,見證最上義; 解脫諸顛倒,我禮敬彼佛陀。274. 解未修心意,解脫一切苦; 解脫諸障礙,我禮敬彼佛陀。275. 解脫混亂心,常具堅固意; 解脫障礙心,我禮敬彼佛陀。276. 解脫腫瘤心,常修習心意; 解脫放逸心,我禮敬彼佛陀。277. 解脫執取心,常出離心意; 解脫熱惱心,我禮敬彼佛陀。278. 解脫期望心,常心無依止; 解脫造作心,我禮敬彼佛陀。279. 正解脫正覺,善解脫心牟尼; 正智遍解脫,我禮敬彼佛陀。280. 無染污心者,解脫一切有; 解脫諸執取,我禮敬彼佛陀。281. 解三界黑暗,放慧光明者; 度三有渴愛,我禮敬彼佛陀。282. 解放逸明智,樂修習心意; 解脫有大海,我禮敬彼佛陀。283. 解輪迴諸行,解變異心意; 解脫新生起,我禮敬彼佛陀。284. 解生病老者,解死勝魔者; 解脫再有者,我禮敬彼佛陀。285. 解不凈不凈,常清凈心意; 善修心清凈,我禮敬彼佛陀。286. 解無明黑暗,放明光明者; 知無餘智者,我禮敬彼佛陀。287. 解執著無染,心離執著者; 解癡慢解脫,我禮敬彼佛陀。288. 解脫有受用,斷有結系者; 超有怖畏者,我禮敬彼佛陀。289. 解忿怒嗔恚,乾枯嗔惱害; 粉碎憂箭者,我禮敬彼佛陀。290. 解種子具力,善覺善智慧; 解貪慾具慧,我禮敬彼佛陀。291. 解一切有害,解大癡暗者; 解愚癡狡詐,我禮敬彼佛陀。292. 解戰慄解畏,一切解恐懼; 解脫諸渴愛,我禮敬彼佛陀。293. 解脫有束縛,心離有暴流; 一切解繫縛,我禮敬彼佛陀。294. 解諸欲繫縛,諸慾火寂滅; 解諸欲樂著,我禮敬彼佛陀。295. 解脫諸纏結,解脫諸執著; 解脫諸隨眠,我禮敬彼佛陀。296. 解脫諸漏者,常無退縮心; 解脫諸執著,我禮敬彼佛陀。297. 解脫諸病痛,獅子無畏心; 一切解渴愛,我禮敬彼佛陀。298. 解脫諸懷疑,心無滲漏者; 一切處解苦,我禮敬彼佛陀。299. 解脫諸依止,一切破壞有; 斷盡諸隨眠,我禮敬彼佛陀。300. 解脫諸期望,常心無染著; 解脫諸貪慾,我禮敬彼佛陀。301. 解動搖燃料,解癡慢解脫; 解脫諸貪慾,我禮敬彼佛陀。302. 解脫諸謗罵,圓滿慈心意; 解動怒忿怒,我禮敬彼佛陀。303.
303.
Sabbathā saṅkopamutto, byāpādamutto sabbadā;
Sabbadhi paṭighamutto, buddhaṃ taṃ paṇamāmyahaṃ.304.
Sabbābhilāsā vimutto, ākaṅkhāmutto sabbathā;
Sabbalālasā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.305.
Virodhānurodhamutto, saṅkhobhamutto sabbadā;
Sabbānutāpā sumutto, buddhaṃ taṃ paṇamāmyahaṃ.306.
Sabbadā sammosamutto, sammohamutto sabbathā;
Sabbadhi avijjāmutto, buddhaṃ taṃ paṇamāmyahaṃ.307.
Sabbaṭhāne vibbhamamutto, vibbhantimutto sabbadhi;
Sabbavipallāsamutto, buddhaṃ taṃ paṇamāmyahaṃ.308.
Kaṭukakasāyāmutto, kakkasamutto sabbathā;
Sabbadā kalusāmutto, buddhaṃ taṃ paṇamāmyahaṃ.309.
Sabbassādanā vimutto, saṃsaṭṭhamutto sabbadā;
Āsajjanā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.310.
Ahaṅkārā vinimutto, mamaṅkārā mutto munī;
Mānāvamānā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.311.
Sabbaganthavinimutto, palighamutto sabbadā;
Sabbābhibhū sabbamutto, buddhaṃ taṃ paṇamāmyahaṃ.312.
Sabbasārambhasumutto, papañcamutto sabbadā;
Sabbūpadhi vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.313.
Kohaññakoṭillamutto, cāpallamutto sabbathā;
Sabbathā viddesamutto, buddhaṃ taṃ paṇamāmyahaṃ.314.
Domanassā vinimutto, paḷāsamuttamānaso;
Sabbasantāpā sumutto, buddhaṃ taṃ paṇamāmyahaṃ.315.
Sabbābhimānā vimutto, sabbatāpehi muccako;
Sabbadhi vikkhobhamutto, buddhaṃ taṃ paṇamāmyahaṃ.316.
Sabbanīvaraṇāmutto, siddho ekaggamānaso;
Sammāpañño sammāmutto, buddhaṃ taṃ paṇamāmyahaṃ.317.
Sabbāvilā vippamutto, suddho saṃsuddhacetaso;
Kasāvakalaṅkamutto, buddhaṃ taṃ paṇamāmyahaṃ.318.
Sabbabyāpādappamutto, sadā pasādamānaso;
Sabbūpanāhā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.319.
Sabbathāpamādamutto, sampajāno satiyuto;
Bhāvanābhirato yogī, buddhaṃ taṃ paṇamāmyahaṃ.320.
Sabbābhisajjanā mutto, sadā kāruññamānaso;
Sabbupārambhavimutto, buddhaṃ taṃ paṇamāmyahaṃ.321.
Sabbadhi rosarahito, sabbadhi karuṇānidhī;
Sabbasāvajjā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.322.
Sabbabādhāparimutto, bandhamutto ca sabbathā;
Kaṅkhicchākaṇṭakamutto, buddhaṃ taṃ paṇamāmyahaṃ.323.
Sabbārambhavinimutto, sadā samitamānaso;
Khambhanākhobhanā mutto, buddhaṃ taṃ paṇamāmyahaṃ.324.
Sabbasaṅkhatā sumutto, asaṅkhata sudassano;
Uddhaccakukkuccāmutto, buddhaṃ taṃ paṇamāmyahaṃ.325.
Sabbabyasanavimutto, abyāsatta sumānaso;
Sabbasaṃsaraṇamutto, buddhaṃ taṃ paṇamāmyahaṃ.326.
Sabbupādānapamutto, mutto sabbamadehi ca;
Sabbāyatanehi suñño, buddhaṃ taṃ paṇamāmyahaṃ.327.
Sabbapāsehi pamutto, yo vippasannamānaso;
Sabbamānānusayāmutto, buddhaṃ taṃ paṇamāmyahaṃ.328.
Sabbanehavinimutto, sadā alittacetaso;
Sabbāsativinimutto, buddhaṃ taṃ paṇamāmyahaṃ.329.
Cittiñjanā vinimutto, sadā cittanirindhano;
Sabbāsavā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.330.
Sabbadā akampacitto, thiravimuttamānaso;
Sabbavikkhepavimutto, buddhaṃ taṃ paṇamāmyahaṃ.331.
Bhavasnehā vippamutto, vimutto tibhavodadhi;
Sabbānugiddhisumutto, buddhaṃ taṃ paṇamāmyahaṃ.332.
Bhavacakkavinimutto, sudanto bahusaṃyato;
Visaṅkhāragatacitto, buddhaṃ taṃ paṇamāmyahaṃ.
一切解動搖,解嗔恚恒常; 遍處解瞋恚,我禮敬彼佛陀。304. 解脫諸慾望,一切解期望; 解脫諸懶惰,我禮敬彼佛陀。305. 解違逆隨順,恒常解擾動; 解脫諸悔恨,我禮敬彼佛陀。306. 恒常解愚昧,一切解癡迷; 遍處解無明,我禮敬彼佛陀。307. 一切處解迷,遍處解散亂; 解脫諸顛倒,我禮敬彼佛陀。308. 解苦澀粗澀,一切解粗糙; 恒常解混濁,我禮敬彼佛陀。309. 解脫諸味著,恒常解混雜; 解脫諸執著,我禮敬彼佛陀。310. 解脫我執著,牟尼解我所; 解慢與輕慢,我禮敬彼佛陀。311. 解脫諸繫縛,恒常解障礙; 勝一切普解,我禮敬彼佛陀。312. 善解諸造作,恒常解戲論; 解脫諸依取,我禮敬彼佛陀。313. 解虛偽邪曲,一切解輕浮; 一切解嫌惡,我禮敬彼佛陀。314. 解脫諸憂惱,心意解高慢; 善解諸熱惱,我禮敬彼佛陀。315. 解脫諸傲慢,解脫諸熱惱; 遍處解擾動,我禮敬彼佛陀。316. 解脫諸蓋障,成就一境心; 正智正解脫,我禮敬彼佛陀。317. 解脫諸混濁,清凈心清凈; 解垢染污點,我禮敬彼佛陀。318. 解脫諸嗔恚,恒常凈信心; 解脫諸怨恨,我禮敬彼佛陀。319. 一切解放逸,正知具正念; 樂修習瑜伽,我禮敬彼佛陀。320. 解脫諸執著,恒常慈悲心; 解脫諸非難,我禮敬彼佛陀。321. 遍處離忿怒,遍處悲藏者; 解脫諸過失,我禮敬彼佛陀。322. 遍解脫逼惱,一切解束縛; 解疑欲刺棘,我禮敬彼佛陀。323. 解脫諸造作,恒常寂靜心; 解支撐擾動,我禮敬彼佛陀。324. 善解諸有為,善見無為法; 解掉舉惡作,我禮敬彼佛陀。325. 解脫諸不幸,心意無執著; 解脫諸輪迴,我禮敬彼佛陀。326. 解脫諸取著,解脫諸驕慢; 空于諸處所,我禮敬彼佛陀。327. 解脫諸束縛,具清凈心意; 解脫慢隨眠,我禮敬彼佛陀。328. 解脫諸貪愛,恒心無染著; 解脫諸不念,我禮敬彼佛陀。329. 解心意動搖,恒心無燃料; 解脫諸漏染,我禮敬彼佛陀。330. 恒常心不動,堅固解脫意; 解脫諸散亂,我禮敬彼佛陀。331. 解脫有貪愛,解脫三有海; 善解諸貪著,我禮敬彼佛陀。332. 解脫有輪轉,善調多自制; 心至無為法,我禮敬彼佛陀。333.
333.
Sabbathā bhaviñjāmutto, vantalokāmiso isi;
Dhāresi antimaṃ dehaṃ, buddhaṃ taṃ paṇamāmyahaṃ.334.
Sabbābhijjhāvinimutto, santuṭṭho suddhamānaso;
Saṃsārasāgarā mutto, buddhaṃ taṃ paṇamāmyahaṃ.335.
Sabbadhi sabbato mutto, sabbaññāto sabbañjayo;
Sabbathā mutto subhaddo, buddhaṃ taṃ paṇamāmyahaṃ.336.
Sabbantarāyavimutto, aggalamutto sabbadhi;
Sabbabyavadhānamutto, buddhaṃ taṃ paṇamāmyahaṃ.337.
Sabbatāpavinimutto, sītalo sītimānaso;
Bhavarāgaggivimutto, buddhaṃ taṃ paṇamāmyahaṃ.338.
Vaṅkamutto paṅkamutto,?..Dhamutto muttamano;
Sabbadā ātaṅkamutto, buddhaṃ taṃ paṇamāmyahaṃ.339.
Sabbathā saṃsayamutto, kampamutto visārado;
Aggiidhumavimutto, buddhaṃ taṃ paṇamāmyahaṃ.340.
Sabbadā caṇḍikkamutto, dussanamutto sabbathā;
Sabbadhi sampuṇṇamutto, buddhaṃ taṃ paṇamāmyahaṃ.341.
Ujucitto sujūcitto, samacitto samācaro;
Dhīticitto vatacitto, buddhaṃ taṃ paṇamāmyahaṃ.342.
Alobhaadosacitto, alaggacitto sobhano;
Amohacitto dhīcitto, buddhaṃ taṃ paṇamāmyahaṃ.343.
Sādhucitto suddhacitto, sotthicitto satiyuto;
Cārucitto sivacitto, buddhaṃ taṃ paṇamāmyahaṃ.344.
Dhammacitto atthacitto, dhīracitto cittuttamo;
Hiricitto siricitto, buddhaṃ taṃ paṇamāmyahaṃ.345.
Hitacitto sukhacitto, kalyāṇacitto kāruñño;
Pīticitto sīticitto, buddhaṃ taṃ paṇamāmyahaṃ.346.
Paramavisuddhacitto, muttacitto yativaro;
Yatacitto vatacitto, buddhaṃ taṃ paṇamāmyahaṃ.347.
Haṭṭhacitto tuṭṭhacitto, seṭṭhacitto suṭṭhuttaro;
Santuṭṭhacitto pahaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.348.
Saticitto yaticitto, sampajañño viriyavā;
Sumaticitto sappañño, buddhaṃ taṃ paṇamāmyahaṃ.349.
Mettacitto dayācitto, karuṇacitto kevalī;
Modito maddavacitto, buddhaṃ taṃ paṇamāmyahaṃ.350.
Saccacitto tathacitto, suguṇacitto sīlavā;
Nillobhacitto sucitto, buddhaṃ taṃ paṇamāmyahaṃ.351.
Niddosacitto niddhoto, nimmohacitto nillīno;
Nimmalacitto nissaṅgo, buddhaṃ taṃ paṇamāmyahaṃ.352.
Dibbacitto bhabbacitto, dammacitto dasabalo;
Bhabbabhāvarato bhabbo, buddhaṃ taṃ paṇamāmyahaṃ.353.
Ñāṇacitto medhācitto, vijjācitto vijjādhanī;
Paññācitto aññācitto, buddhaṃ taṃ paṇamāmyahaṃ.354.
Ditticitto juticitto, juṇhacitto ālokado;
Kanticitto khanticitto, buddhaṃ taṃ paṇamāmyahaṃ.355.
Amalo odātacitto, pasannacitto pesalo;
Pāvano punītacitto, buddhaṃ taṃ paṇamāmyahaṃ.356.
Javacitto balacitto, thāmacitto visārado;
Ṭhitacitto thiracitto, buddhaṃ taṃ paṇamāmyahaṃ.357.
Ojacitto tejacitto, yodhacitto avicalo;
Nibbhayacitto nipphando, buddhaṃ taṃ paṇamāmyahaṃ.358.
Paguṇo supaññacitto, saṃyatacitto saṃvuto;
Pasannacitto passaddho, buddhaṃ taṃ paṇamāmyahaṃ.359.
Bhaddacitto mokkhacitto, sabbaseṭṭho sattuttamo;
Somanassacitto santo, buddhaṃ taṃ paṇamāmyahaṃ.360.
Santacitto dantacitto, vasīcitto vusitavā;
Sucicitto rucicitto, buddhaṃ taṃ paṇamāmyahaṃ.361.
Guttacitto muttacitto, pasannacitto cittujū;
Sumanacitto sucitto, buddhaṃ taṃ paṇamāmyahaṃ.362.
Santacitto sadāsanto, sadā santusito isi;
Sabbattha saṃvuto sāmī, buddhaṃ taṃ paṇamāmyahaṃ.
一切解有動,仙人吐世食; 持最後身軀,我禮敬彼佛陀。334. 解脫諸貪著,知足清凈心; 解輪迴大海,我禮敬彼佛陀。335. 遍處一切解,遍知一切勝; 一切解善吉,我禮敬彼佛陀。336. 解脫諸障礙,遍處解障難; 解脫諸隔閡,我禮敬彼佛陀。337. 解脫諸熱惱,寂靜寂靜心; 解脫有愛火,我禮敬彼佛陀。338. 解曲解污泥,解縛解意解; 恒常解病痛,我禮敬彼佛陀。339. 一切解疑惑,解動搖無畏; 解火解煙塵,我禮敬彼佛陀。340. 恒常解暴怒,一切解惡見; 遍處圓滿解,我禮敬彼佛陀。341. 正直心善直,平等心平行; 堅固心德心,我禮敬彼佛陀。342. 無貪無瞋心,無著心莊嚴; 無癡心智心,我禮敬彼佛陀。343. 善良心清凈,福佑心具念; 妙善心吉心,我禮敬彼佛陀。344. 法心義利心,堅固心最上; 慚愧心吉祥,我禮敬彼佛陀。345. 利益心安樂,善妙心悲憫; 喜悅心寂心,我禮敬彼佛陀。346. 最上清凈心,解脫心勝行; 調御心德心,我禮敬彼佛陀。347. 歡喜心滿意,最勝心超勝; 知足心歡喜,我禮敬彼佛陀。348. 念心修行心,正知具精進; 善慧心具慧,我禮敬彼佛陀。349. 慈愛心悲心,悲憫心獨覺; 歡喜柔和心,我禮敬彼佛陀。350. 真實心如實,善德心持戒; 無貪心凈心,我禮敬彼佛陀。351. 無過心凈化,無癡心無染; 清凈心無執,我禮敬彼佛陀。352. 天心賢善心,調御心十力; 樂賢善賢善,我禮敬彼佛陀。353. 智心慧心明,智心持明者; 慧心智心者,我禮敬彼佛陀。354. 光輝心光明,月光心施光; 可意心忍心,我禮敬彼佛陀。355. 無垢白凈心,凈信心柔善; 清凈純凈心,我禮敬彼佛陀。356. 迅速心力心,力量心無畏; 住立心堅心,我禮敬彼佛陀。357. 精華心威光,勇士心不動; 無畏心無動,我禮敬彼佛陀。358. 熟練善慧心,自製心防護; 凈信心寂靜,我禮敬彼佛陀。359. 賢善心解脫,一切最勝者; 喜悅心寂靜,我禮敬彼佛陀。360. 寂靜心調伏,自在心圓滿; 清凈心喜心,我禮敬彼佛陀。361. 護心解脫心,凈信心心直; 善意心凈心,我禮敬彼佛陀。362. 寂靜心常寂,常知足仙人; 一切處防護,我禮敬彼佛陀。363.
363.
Rittakāmo rittataṇho, rittarāgo rittarajo;
Rittachando rittanandī, buddhaṃ taṃ paṇamāmyahaṃ.364.
Rittavero rittaroso, rittuttāpo rittāvilo;
Rittakodho rittakopo, buddhaṃ taṃ paṇamāmyahaṃ.365.
Saṅgaritto raṅgaritto, rāgaritto rittaratī;
Nandīritto taṇhāritto, buddhaṃ taṃ paṇamāmyahaṃ.366.
Sabbabhavābādharitto, rittamahāmohatamo;
Sabbathā avijjāritto, buddhaṃ taṃ paṇamāmyahaṃ.367.
Nandīsaṃyojanaritto, sabbasaṅgapariccajo;
Uttamatthaṃ hatthagato, buddhaṃ taṃ paṇamāmyahaṃ.368.
Iñjāritto indhāritto, icchāritto rittaagho;
Edharitto gedharitto, buddhaṃ taṃ paṇamāmyahaṃ.369.
Antagato antappatto, pārappatto pāraṅgato;
Koṭigato koṭippatto, buddhaṃ taṃ paṇamāmyahaṃ.370.
Khemappatto khemaṅgato, aggappatto aggaṅgato;
Sivappatto sivaṅgato, buddhaṃ taṃ paṇamāmyahaṃ.371.
Padappatto dhuvappatto, parisuddhippatto pabhū;
Maggappatto phalappatto, buddhaṃ taṃ paṇamāmyahaṃ.372.
Sārappatto pāragato, pariyantappatto varo;
Pariyodātasampatto, buddhaṃ taṃ paṇamāmyahaṃ.373.
Vimalo vodātappatto, nibbānappatto nimmalo;
Amalo amatappatto, buddhaṃ taṃ paṇamāmyahaṃ.374.
Dhammappatto dhammayogī, kusalappatto kevalī;
Lokuttarappatto pujjo, buddhaṃ taṃ paṇamāmyahaṃ.375.
Pattavijjo pattapañño, patto sambodhimuttamaṃ;
Pattasanti pattasukho, buddhaṃ taṃ paṇamāmyahaṃ.376.
Pattadhammo pattabodhi, pattamaggo pattaphalo;
Pattaamato pattattho, buddhaṃ taṃ paṇamāmyahaṃ.377.
Paramatthasaccaṃ patto, pattakhemo pattasivo;
Pattaaccuto pattaggo, buddhaṃ taṃ paṇamāmyahaṃ.378.
Pattaanomo pattiṭṭho, pattadhuvo pattakkhayo;
Pattalokuttaradhammo, buddhaṃ taṃ paṇamāmyahaṃ.379.
Pattañāṇo pattamedho, pattadhammaniyāmako;
Pattaananto pattanto, buddhaṃ taṃ paṇamāmyahaṃ.380.
Pattavisuddhi pattiddhi, pattapparamatthapado;
Pattanipuṇatthadhammo, buddhaṃ taṃ paṇamāmyahaṃ.381.
Pattakanti pattavaṇṇo, pattakitti pattayaso;
Pattapassiddhi pakhyāto, buddhaṃ taṃ paṇamāmyahaṃ.382.
Sabbakappaparikkhīṇo, parimutto patāpavā;
Saṃsāroghapārappatto, buddhaṃ taṃ paṇamāmyahaṃ.383.
Nayappatto vasīppatto, sacchikaraṇapāragū;
Niyyānaṃ susacchikato, buddhaṃ taṃ paṇamāmyahaṃ.384.
Bhārabhañjako bhadanto, bhuvanabhogabhindako;
Bhavamahaṇṇavaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.385.
Dukkare bodhissambhāre, pūretvāna asesato;
Patto sabbaññutaṃ ñāṇaṃ, buddhaṃ taṃ paṇamāmyahaṃ.386.
Santipatto santibhūto, sītalībhūto sabbadhi;
Paramaṃ sukhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.387.
Pannāsajjo pannāsatto, pannālambo pannālayo;
Pannasūlo pannasallo, buddhaṃ taṃ paṇamāmyahaṃ.388.
Pannāsaṅko pannātaṅko, pannākaṅkho pannaṅgaṇo;
Pannāpekkho pannābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.389.
Pannabhāro katakicco, puṇṇaabhiññā vosito;
Sabbavosita vosānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.390.
Manogutto vacīgutto, kāyagutto guttivaro;
Guttakammo guttadhammo, buddhaṃ taṃ paṇamāmyahaṃ.391.
Cittagutto cittadanto, saṃtata citta saṃyato;
Cittamutto cittasanto, buddhaṃ taṃ paṇamāmyahaṃ.392.
Indriyagutto sugutto, attapaccakkho āsabho;
Pacurapaññāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.
空欲樂空渴愛,空貪慾空塵垢; 空欲求空歡喜,我禮敬彼佛陀。364. 空怨恨空忿怒,空熱惱空混濁; 空嗔怒空瞋恚,我禮敬彼佛陀。365. 空繫縛空染著,空貪慾空愛樂; 空歡喜空渴愛,我禮敬彼佛陀。366. 空一切有逼惱,空大愚癡黑暗; 一切空無明,我禮敬彼佛陀。367. 空歡喜繫結,舍一切執著; 最上義入手,我禮敬彼佛陀。368. 空動搖空燃料,空欲求空罪惡; 空增長空貪婪,我禮敬彼佛陀。369. 到達邊際證邊際,到彼岸度彼岸; 到終點證終點,我禮敬彼佛陀。370. 證安穩到安穩,證最上到最上; 證吉祥到吉祥,我禮敬彼佛陀。371. 證道跡證堅固,具主權證清凈; 證道果證果位,我禮敬彼佛陀。372. 證精要到彼岸,證邊際最勝者; 證得遍清凈,我禮敬彼佛陀。373. 無垢證白凈,證涅槃無垢染; 無染證不死,我禮敬彼佛陀。374. 證正法法瑜伽,證善法獨覺者; 證出世應供養,我禮敬彼佛陀。375. 證明智證智慧,證最上正等覺; 證寂靜證安樂,我禮敬彼佛陀。376. 證正法證菩提,證道路證果位; 證不死證義利,我禮敬彼佛陀。377. 證最上真實,證安穩證吉祥; 證不死證最上,我禮敬彼佛陀。378. 證無劣證住立,證堅固證滅盡; 證出世間法,我禮敬彼佛陀。379. 證智慧證智慧,證法的引導者; 證無邊證邊際,我禮敬彼佛陀。380. 證清凈證神通,證最上義境界; 證微妙義正法,我禮敬彼佛陀。381. 證可意證光彩,證名聲證名譽; 證寂止著稱者,我禮敬彼佛陀。382. 一切劫盡滅,解脫具威力; 到達輪迴彼岸,我禮敬彼佛陀。383. 證方便證自在,證悟到彼岸者; 善證得出離,我禮敬彼佛陀。384. 破重擔尊者,破世間受用; 度有的大海,我禮敬彼佛陀。385. 難行菩提資糧,圓滿無餘盡; 證得一切智,我禮敬彼佛陀。386. 證寂靜成寂靜,遍處成清涼; 證得最上樂,我禮敬彼佛陀。387. 舍執著舍執取,舍依著舍依止; 舍刺痛舍箭傷,我禮敬彼佛陀。388. 舍疑慮舍憂慮,舍懷疑舍垢穢; 舍期望舍貪著,我禮敬彼佛陀。389. 舍重擔作已辦,圓滿神通完成; 一切圓滿者,我禮敬彼佛陀。390. 護意業護語業,護身業勝護持; 護業行護正法,我禮敬彼佛陀。391. 護心意調心意,常自製心相續; 心解脫心寂靜,我禮敬彼佛陀。392. 護諸根善護持,自證牛王者; 具足廣大慧,我禮敬彼佛陀。393.
393.
Kāyagutto vacīgutto, cittagutto yo guttatto;
Sabbindriyagutto sāmī, buddhaṃ taṃ paṇamāmyahaṃ.394.
Dhīrahadayo dhorayho, saṃvuto saṃyatamano;
Guttindriyo guttamāno, buddhaṃ taṃ paṇamāmyahaṃ.395.
Dhitiyutto matiyutto, nītiyutto yuttanayo;
Maggayutto phalayutto, buddhaṃ taṃ paṇamāmyahaṃ.396.
Maggaladdho aggaladdho, antaladdho laddhapatho;
Paramatthasaccaladdho, buddhaṃ taṃ paṇamāmyahaṃ.397.
Iṭṭhaladdho siddhaladdho, sītiladdho laddhasivo;
Dullabhanibbānaladdho, buddhaṃ taṃ paṇamāmyahaṃ.398.
Dhammaladdho atthaladdho, muttiladdho laddhatatho;
Paladdhatiṃsapāramī, buddhaṃ taṃ paṇamāmyahaṃ.399.
Santiladdho khantiladdho, kantiladdho laddhayaso;
Dittiladdho kittiladdho, buddhaṃ taṃ paṇamāmyahaṃ.400.
Dibbaladdho bhabbaladdho, sabbaladdho laddhabalo;
Sududdasaṃ sivaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.401.
Suddhiladdho buddhiladdho, iddhiladdho laddhanidhī;
Upaladdhachaḷabhiñño, buddhaṃ taṃ paṇamāmyahaṃ.402.
Kalyāṇaṃ kusalaṃ laddho, pītiladdho laddhasukho;
Upaladdhaamatasindhū, buddhaṃ taṃ paṇamāmyahaṃ.403.
Upaladdhayogakkhemo, sotthiladdho laddhadhuvo;
Dasabalaladdho vīro, buddhaṃ taṃ paṇamāmyahaṃ.404.
Bodhiladdho ñāṇaladdho, medhāladdho laddhanayo;
Paññāladdho vijjāladdho, buddhaṃ taṃ paṇamāmyahaṃ.405.
Sumatiladdho dhīladdho, laddhavimuttisampattī;
Parama』pavaggaladdho, buddhaṃ taṃ paṇamāmyahaṃ.406.
Punītaṃ pavittaṃladdho, laddhauttamamaṅgalo;
Paramaṃ avayaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.407.
Ukkaṭṭhaṃ kevalaṃ laddho, sumuttiladdho sabbato;
Ananta』nītikaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.408.
Sattabojjhaṅgupaladdho, laddhaabhiñño sabbato;
Bhavataṇhakkhayaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.409.
Parisuddhapanthaladdho, saccaladdho anūpamo;
Paripuṇṇadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.410.
Sampuṇṇapariññāladdho, aññāladdho sabbuttamo;
Paṭisambhidāsuladdho, buddhaṃ taṃ paṇamāmyahaṃ.411.
Paccakkhavimuttiladdho, laddhachaḷabhiññāvaro;
Paripuṇṇasantiladdho, buddhaṃ taṃ paṇamāmyahaṃ.412.
Yathābhūtasaccaladdho, tathatāladdho sabbadhi;
Samantasamatāladdho, buddhaṃ taṃ paṇamāmyahaṃ.413.
Nimmalacakkhupaladdho, vimalavijjāvāridhi;
Nipuṇatthadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.414.
Thāmaladdho javaladdho, samaladdho patāpavā;
Lokuttarasaccaladdho, buddhaṃ taṃ paṇamāmyahaṃ.415.
Dhitiladdho suciladdho, saṃsuddhiladdho suddhimā;
Sudhāladdho sumedhāvī, buddhaṃ taṃ paṇamāmyahaṃ.416.
Laddhaaddho bhaddaladdho, modaladdho laddhasubho;
Sabbattha santosaladdho, buddhaṃ taṃ paṇamāmyahaṃ.417.
Tīraladdho pāraladdho, sāraladdho laddhaphalo;
Maṅgalamuttamaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.418.
Aṃsuladdho raṃsiladdho, ojaladdho laddhajutī;
Uggaaggaābhāladdho, buddhaṃ taṃ paṇamāmyahaṃ.419.
Pasaṃsāpasiddhiladdho, visesavissavissuto;
Pūjanaṃ thomanaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.420.
Mohandhakāravimutto, ālokaladdho lokajī;
Appameyyappabhāladdho, buddhaṃ taṃ paṇamāmyahaṃ.421.
Visallo kusalo satthā, kammākammassakovido;
Pāragū sabbakammānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.
護身業護語業,護心意護自我; 護諸根主宰者,我禮敬彼佛陀。394. 智者心負重擔,防護自製意; 護諸根護慢心,我禮敬彼佛陀。395. 具堅固具智慧,具方便具正道; 具道路具果位,我禮敬彼佛陀。396. 得道路得最上,得究竟得正道; 得最上真實,我禮敬彼佛陀。397. 得可意得成就,得清涼得吉祥; 得難得的涅槃,我禮敬彼佛陀。398. 得正法得義利,得解脫得真實; 得圓滿三十波羅蜜,我禮敬彼佛陀。399. 得寂靜得忍辱,得可意得名譽; 得光輝得名聲,我禮敬彼佛陀。400. 得天界得賢善,得一切得力量; 得難見的吉祥,我禮敬彼佛陀。401. 得清凈得覺悟,得神通得寶藏; 獲得六神通,我禮敬彼佛陀。402. 得善妙得善法,得喜悅得安樂; 獲得不死海,我禮敬彼佛陀。403. 獲得修行安穩,得吉祥得堅固; 得十力勇者,我禮敬彼佛陀。404. 得菩提得智慧,得智慧得方便; 得般若得明智,我禮敬彼佛陀。405. 得善意得智慧,得解脫成就者; 得最上解脫,我禮敬彼佛陀。406. 得清凈得遍凈,得最上吉祥者; 得最上無衰,我禮敬彼佛陀。407. 得最勝得究竟,得一切善解脫; 得無邊無害,我禮敬彼佛陀。408. 得七覺支圓滿,得一切神通者; 得滅有愛者,我禮敬彼佛陀。409. 得清凈道路者,得真實無比者; 得圓滿正法,我禮敬彼佛陀。410. 得圓滿遍知者,得智慧最上者; 善得無礙解,我禮敬彼佛陀。411. 得現前解脫者,得六神通勝者; 得圓滿寂靜,我禮敬彼佛陀。412. 得如實真諦者,得遍處如實性; 得普遍平等,我禮敬彼佛陀。413. 得清凈眼目者,得無垢明智海; 得微妙義法,我禮敬彼佛陀。414. 得力量得速疾,得平等具威力; 得出世真諦,我禮敬彼佛陀。415. 得堅固得清凈,得遍凈具清凈; 得甘露善慧者,我禮敬彼佛陀。416. 得富裕得賢善,得歡喜得善妙; 一切得知足,我禮敬彼佛陀。417. 得岸邊得彼岸,得精要得果位; 得最上吉祥,我禮敬彼佛陀。418. 得光芒得光明,得精華得光輝; 得殊勝最上光,我禮敬彼佛陀。419. 得稱讚成就者,著名殊勝揚名; 得供養讚歎,我禮敬彼佛陀。420. 解癡暗黑暗者,得光明勝世間; 得無量光明,我禮敬彼佛陀。421. 無箭刺善巧師,業非業善巧者; 諸業到彼岸,我禮敬彼佛陀。422.
422.
Kusalassa kovido ca, akusalassa kovido;
Kusalassupasampanno, buddhaṃ taṃ paṇamāmyahaṃ.423.
Dhammassa kovido cāpi, adhammassāpi kovido;
Pāragū sabbadhammānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.424.
Puññassa kovido cāpi, apuññassāpi kovido;
Pāpapuññamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.425.
Maggassa kovido cāpi, amaggassāpi kovido;
Aggamaggamugghāṭesi, buddhaṃ taṃ paṇamāmyahaṃ.426.
Sukhassa kovido cāpi, dukkhassa cāpi kovido;
Paramasukhadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.427.
Iṭṭhassa kovido cāpi, aniṭṭhassāpi kovido;
Paramiṭṭhaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.428.
Antassa kovido cāpi, anantassāpi kovido;
Anantaobhāsaṃ sakkhī, buddhaṃ taṃ paṇamāmyahaṃ.429.
Matassa kovido cāpi, amatassāpi kovido;
Amatassasindhuladdho, buddhaṃ taṃ paṇamāmyahaṃ.430.
Niccassa kovido cāpi, aniccassāpi kovido;
Niccasaccaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.431.
Bhavassa kovido cāpi, vibhavassāpi kovido;
Sabbaso bhavaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.432.
Rāgassa kovido cāpi, arāgassāpi kovido;
Sabbarāgaṃ virañjesi, buddhaṃ taṃ paṇamāmyahaṃ.433.
Dosassa kovido cāpi, adosassāpi kovido;
Sabbadosaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.434.
Mohassa kovido cāpi, amohassāpi kovido;
Sabbamohavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.435.
Verassa kovido cāpi, averassāpi kovido;
Sabbaveramatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.436.
Klesassa kovido cāpi, niklesassāpi kovido;
Sabbakilesaṃ jhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.437.
Tamassa kovido cāpi, ālokassāpi kovido;
Loke ālokaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.438.
Neḷassa kovido cāpi, aneḷassāpi kovido;
Aneḷako akkileso, buddhaṃ taṃ paṇamāmyahaṃ.439.
Saṅgassa kovido cāpi, asaṅgassāpi kovido;
Sabbasaṅgavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.440.
Kovido ca vedanāya, avedanāya kovido;
Sabbassa vedanātīto, buddhaṃ taṃ paṇamāmyahaṃ.441.
Ārambhassa kovido ca, anārambhassa kovido;
Sabbārambhapariccāgī, buddhaṃ taṃ paṇamāmyahaṃ.442.
Ālayassa kovido ca, anālayassa kovido;
Sabbālayavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.443.
Ālambassa kovido ca, anālambassa kovido;
Sabbālambanā vigato, buddhaṃ taṃ paṇamāmyahaṃ.444.
Taṇhāya kovido cāpi, vītataṇhāya kovido;
Taṇhājālaṃ vidālesi, buddhaṃ taṃ paṇamāmyahaṃ.445.
Mānassa kovido cāpi, avamānassa kovido;
Mānāvamānasamako, buddhaṃ taṃ paṇamāmyahaṃ.446.
Kāmassa kovido cāpi, nikkāmassāpi kovido;
Sabbakāmaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.447.
Kopassa kovido cāpi, nikkopassāpi kovido;
Sabbakopagginibbuto, buddhaṃ taṃ paṇamāmyahaṃ.448.
Kodhassa kovido cāpi, nikkodhassāpi kovido;
Kodhānalaṃ nibbāpesi, buddhaṃ taṃ paṇamāmyahaṃ.449.
Chandassa kovido cāpi, nicchandassāpi kovido;
Sabbabhavacchandacchinno, buddhaṃ taṃ paṇamāmyahaṃ.450.
Lobhassa kovido cāpi, nillobhassāpi kovido;
Lobhalālasānillitto, buddhaṃ taṃ paṇamāmyahaṃ.451.
Sokassa kovido cāpi, nissokassāpi kovido;
Sokasūlaṃ abbāhesi, buddhaṃ taṃ paṇamāmyahaṃ.452.
Snehassa kovido cāpi, nisnehassāpi kovido;
Sabbasnehā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.
善巧于善法,善巧于不善; 圓滿於善法,我禮敬彼佛陀。423. 善巧于正法,善巧于非法; 諸法到彼岸,我禮敬彼佛陀。424. 善巧于福德,善巧于非福; 超越罪與福,我禮敬彼佛陀。425. 善巧于正道,善巧于邪道; 開顯最上道,我禮敬彼佛陀。426. 善巧于安樂,善巧于痛苦; 見最上安樂,我禮敬彼佛陀。427. 善巧于可意,善巧于不意; 顯示最可意,我禮敬彼佛陀。428. 善巧于有邊,善巧于無邊; 無邊光明證,我禮敬彼佛陀。429. 善巧于死亡,善巧于不死; 得不死之海,我禮敬彼佛陀。430. 善巧于常法,善巧于無常; 顯示常真諦,我禮敬彼佛陀。431. 善巧于有法,善巧于非有; 一切破壞有,我禮敬彼佛陀。432. 善巧于貪慾,善巧于離貪; 離一切貪染,我禮敬彼佛陀。433. 善巧于嗔恚,善巧于離嗔; 破壞一切嗔,我禮敬彼佛陀。434. 善巧于愚癡,善巧于離癡; 超越一切癡,我禮敬彼佛陀。435. 善巧于怨恨,善巧于無恨; 超越諸怨恨,我禮敬彼佛陀。436. 善巧于煩惱,善巧于離垢; 燒盡諸煩惱,我禮敬彼佛陀。437. 善巧于黑暗,善巧于光明; 世間放光明,我禮敬彼佛陀。438. 善巧於過失,善巧于無過; 無過無煩惱,我禮敬彼佛陀。439. 善巧于繫縛,善巧于無縛; 解脫諸繫縛,我禮敬彼佛陀。440. 善巧于受者,善巧于無受; 超越一切受,我禮敬彼佛陀。441. 善巧于造作,善巧于無作; 舍一切造作,我禮敬彼佛陀。442. 善巧于執著,善巧于無著; 解脫諸執著,我禮敬彼佛陀。443. 善巧于所緣,善巧于無緣; 遠離諸所緣,我禮敬彼佛陀。444. 善巧于渴愛,善巧于離愛; 撕裂愛網者,我禮敬彼佛陀。445. 善巧于驕慢,善巧于輕慢; 平等於慢輕,我禮敬彼佛陀。446. 善巧于欲貪,善巧于離欲; 滅盡諸欲貪,我禮敬彼佛陀。447. 善巧于忿怒,善巧于離忿; 息滅忿怒火,我禮敬彼佛陀。448. 善巧于嗔恚,善巧于離嗔; 熄滅嗔恚火,我禮敬彼佛陀。449. 善巧于欲求,善巧于離欲; 斷一切有欲,我禮敬彼佛陀。450. 善巧于貪婪,善巧于離貪; 無染貪渴望,我禮敬彼佛陀。451. 善巧于憂愁,善巧于離憂; 拔除憂愁刺,我禮敬彼佛陀。452. 善巧于愛著,善巧于離愛; 解脫諸愛著,我禮敬彼佛陀。453.
453.
Khobhassa kovido cāpi, nikkhobhassāpi kovido;
Sabbakammakhobhakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.454.
Sallassa kovido cāpi, visallassāpi kovido;
Sabbasallaṃ sandālesi, buddhaṃ taṃ paṇamāmyahaṃ.455.
Khayassa kovido cāpi, akkhayassāpi kovido;
Sabbathā akkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.456.
Lokassa kovido cāpi, lokantassāpi kovido;
Lokuttaraṃ sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.457.
Suddhassa kovido cāpi, asuddhassāpi kovido;
Suddhimaggaṃ visodhesi, buddhaṃ taṃ paṇamāmyahaṃ.458.
Kālassa kovido cāpi, akālassāpi kovido;
Kālānusārī desesi, buddhaṃ taṃ paṇamāmyahaṃ.459.
Chalassa kovido cāpi, nicchalassāpi kovido;
Sabbathā chalavimutto, buddhaṃ taṃ paṇamāmyahaṃ.460.
Sumanassa kovido ca, dummanassāpi kovido;
Sabbadhi sumano santo, buddhaṃ taṃ paṇamāmyahaṃ.461.
Kovido lokacakkassa, dhammacakkassa kovido;
Lokacakkaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.462.
Tīrassa kovido cāpi, pārassa cāpi kovido;
Ghoraṃ oghaṃ pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.463.
Bodhassa kovido cāpi, dubbodhassāpi kovido;
Sabbathā sabbaṃ bodhesi, buddhaṃ taṃ paṇamāmyahaṃ.464.
Yogassa kovido cāpi, khemassa cāpi kovido;
Yogakkhemamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.465.
Āvilassa kovido ca, anāvilassa kovido;
Sabbāvilaṃ vidhopesi, buddhaṃ taṃ paṇamāmyahaṃ.466.
Saṃsayassa kovido ca, asaṃsayassa kovido;
Sabbattha saṃsayamutto, buddhaṃ taṃ paṇamāmyahaṃ.467.
Sārajjassa kovido ca, visārajjassa kovido;
Vesārajjañāṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.468.
Vikārassa kovido ca, nibbikārassa kovido;
Vikārāni vikkhambhesi, buddhaṃ taṃ paṇamāmyahaṃ.469.
Sammohassa kovido ca, asammohassa kovido;
Sabbasammohā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.470.
Santāpassa kovido ca, asantāpassa kovido;
Santāpānaṃ santikaro, buddhaṃ taṃ paṇamāmyahaṃ.471.
Paṭighassa kovido ca, appaṭighassa kovido;
Paṭighasaññāsuñño yo, buddhaṃ taṃ paṇamāmyahaṃ.472.
Āsavassa kovido ca, anāsavassa kovido;
Sabbāsavaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.473.
Suguṇassa kovido ca, dugguṇassāpi kovido;
Sabbasuguṇasaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.474.
Kalyāṇassa kovido ca, akalyāṇassa kovido;
Kalyāṇatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.475.
Vipulapañño pabalo, maggāmaggassa kovido;
Paramatthadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.476.
Cetosamathakovido, jhānasamādhikovido;
Samāpattisamāpanno, buddhaṃ taṃ paṇamāmyahaṃ.477.
Maggakovido maggaññū, dhammaññū dhammakovido;
Aggakovido aggaññū, buddhaṃ taṃ paṇamāmyahaṃ.478.
Sampajaññassa kovido, sammāsatiyā kovido;
Satipaṭṭhāne kovido, buddhaṃ taṃ paṇamāmyahaṃ.479.
Sattabojjhaṅgakovido, sabbavibhaṅgakovido;
Vijjākovido tevijjo, buddhaṃ taṃ paṇamāmyahaṃ.480.
Cetovimuttikovido, paññāvimuttikovido;
Ubhatovimuttippatto, buddhaṃ taṃ paṇamāmyahaṃ.481.
Iddhipādesu kovido, cetopariyakovido;
Chaḷabhiññāhi sampanno, buddhaṃ taṃ paṇamāmyahaṃ.482.
Appamaññāsu kovido, aṭṭhaṅgamaggaṃ pāragū;
Sabbathā nikkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.483.
Dhammaniyāme kovido, dhammatāyapi kovido;
Dhammaṭṭhitiyā kovido, buddhaṃ taṃ paṇamāmyahaṃ.
453 精通動搖與不動搖, 滅盡一切業的動搖, 我向這樣的佛陀頂禮。 454 精通箭與離箭, 徹底斷除一切箭, 我向這樣的佛陀頂禮。 455 精通滅盡與不滅, 已達一切不滅境, 我向這樣的佛陀頂禮。 456 精通世間與世間邊際, 已證出世間之法, 我向這樣的佛陀頂禮。 457 精通清凈與不凈, 開顯清凈之道, 我向這樣的佛陀頂禮。 458 精通時與非時, 隨時機而說法, 我向這樣的佛陀頂禮。 459 精通動搖與不動, 完全解脫于動搖, 我向這樣的佛陀頂禮。 460 精通善意與惡意, 具足一切善意, 我向這樣的佛陀頂禮。 461 精通世間輪與法輪, 摧毀世間輪, 我向這樣的佛陀頂禮。 462 精通此岸與彼岸, 度過可怖暴流, 我向這樣的佛陀頂禮。 463 精通覺悟與難覺, 完全覺悟一切, 我向這樣的佛陀頂禮。 464 精通束縛與安穩, 已達離縛安穩, 我向這樣的佛陀頂禮。 465 精通混濁與清澈, 凈除一切混濁, 我向這樣的佛陀頂禮。 466 精通疑惑與無疑, 於一切處離疑, 我向這樣的佛陀頂禮。 467 精通怯懦與無畏, 具足無畏智慧, 我向這樣的佛陀頂禮。 468 精通變異與不變, 鎮伏一切變異, 我向這樣的佛陀頂禮。 469 精通迷惑與不迷, 解脫一切迷惑, 我向這樣的佛陀頂禮。 470 精通熱惱與無惱, 平息一切熱惱, 我向這樣的佛陀頂禮。 471 精通嗔恨與無嗔, 已空嗔恨之想, 我向這樣的佛陀頂禮。 472 精通漏與無漏, 滅盡一切諸漏, 我向這樣的佛陀頂禮。 473 精通善德與惡德, 具足一切善德, 我向這樣的佛陀頂禮。 474 精通善與不善, 已達善美境界, 我向這樣的佛陀頂禮。 475 廣慧具大力, 精通道與非道, 已得最上義法, 我向這樣的佛陀頂禮。 476 精通心之寂止, 精通禪定三昧, 成就諸等至, 我向這樣的佛陀頂禮。 477 精通道知道法, 知法精通法, 精通最上知最上, 我向這樣的佛陀頂禮。 478 精通正知, 精通正念, 精通念處, 我向這樣的佛陀頂禮。 479 精通七覺支, 精通一切分別, 精通明具三明, 我向這樣的佛陀頂禮。 480 精通心解脫, 精通慧解脫, 已得雙解脫, 我向這樣的佛陀頂禮。 481 精通神足, 精通他心, 具足六神通, 我向這樣的佛陀頂禮。 482 精通無量, 度八正道彼岸, 已達一切盡滅, 我向這樣的佛陀頂禮。 483 精通法則, 精通法性, 精通法住, 我向這樣的佛陀頂禮。
484.
Kāyasaṃvarasampanno, cittasaṃvarakovido;
Vacīsaṃvarasaṃvuto, buddhaṃ taṃ paṇamāmyahaṃ.485.
Lokajeṭṭho lokaseṭṭho, tilokajeṭṭho tevijjo;
Purisajeṭṭho visiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.486.
Sabbaseṭṭho sudhammaṭṭho, yoniso sabbaniggaho;
Visaṃsaggo visaṃsaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.487.
Sabbajeṭṭho sabbaseṭṭho, sabbaggo sabbanāyako;
Sabbanātho sabbasāmī, buddhaṃ taṃ paṇamāmyahaṃ.488.
Maccujayī mārajayī, māradheyyaviddhaṃsako;
Mārapāsaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.489.
Maccuhāyī mārahāyī, maccudheyyaviddhaṃsako;
Maccupāsaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.490.
Mārajayo maccujayo, antakadheyyaddhaṃsako;
Maccukhettaṃ padālesi, buddhaṃ taṃ paṇamāmyahaṃ.491.
Parakkamapuṇṇo vīro, māracamūnimmaddano;
Maccutiṇṇo maccujito, buddhaṃ taṃ paṇamāmyahaṃ.492.
Māramāyaṃ vimaddesi, mohanamāraghātako;
Māramadanamaddano, buddhaṃ taṃ paṇamāmyahaṃ.493.
Pabalo māraṃ maddesi, sabalo maccumaddako;
Namucināsako nāgo, buddhaṃ taṃ paṇamāmyahaṃ.494.
Pāpīmārabalānīkaṃ, nimmaddesi mahājino;
Paraṃ sukhaṃ adhippatto, buddhaṃ taṃ paṇamāmyahaṃ.495.
Pāpajayo puññajayo, ahaṃjayo jitamamo;
Kaṅkhājayo saṅkājayo, buddhaṃ taṃ paṇamāmyahaṃ.496.
Jitamoho jitamāyo, jitamakkho mārañjito;
Jitamaccharo jiticcho, buddhaṃ taṃ paṇamāmyahaṃ.497.
Jitakodho jitakāmo, jitalobho nandījito;
Jitataṇho jitarāgo, buddhaṃ taṃ paṇamāmyahaṃ.498.
Jitavero jitasneho, jitamāno jitamado;
Jitātaṅko jitāpekkho, buddhaṃ taṃ paṇamāmyahaṃ.499.
Sabbadā vijayī vīro, sabbaji samaṇuttamo;
Khemadāyako khemindo, buddhaṃ taṃ paṇamāmyahaṃ.500.
Sabbajito sabbavasī, sabbavijayamaṅgalo;
Sabbajayo sakkasīho, buddhaṃ taṃ paṇamāmyahaṃ.501.
Dantathīno dantamiddho, dantapamādo dantiñjo;
Dantārambho dantalīno, buddhaṃ taṃ paṇamāmyahaṃ.502.
Dantachambho dantadaro, dantabhīti dantabhayo;
Dantabhesmo dantabhīmo, buddhaṃ taṃ paṇamāmyahaṃ.503.
Dohadanto dosadanto, dessadanto dantadiso;
Ḍāhadanto dāhadanto, buddhaṃ taṃ paṇamāmyahaṃ.504.
Sammāpadhāno vikkanto, mahāvikkamamānaso;
Parakkamī mārañjayo, buddhaṃ taṃ paṇamāmyahaṃ.505.
Sammāpadhānakusalo, saṃvuto atisaṃyato;
Pāramitāparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.506.
Hirottappī ātāpī ca, sudanto atisaṃvuto;
Sakyaseṭṭho sabbajeṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.507.
Dasabaladhārī daḷho, dhīro asayhasāhino;
Purisapuṅgavo sūro, buddhaṃ taṃ paṇamāmyahaṃ.508.
Dvipaduttamo damako, danto daḷhaparakkamo;
Dosāpagato dosaññū, buddhaṃ taṃ paṇamāmyahaṃ.509.
Upakkamī parakkamī, viriyārambho vikkamī;
Pāramī paripūresi, buddhaṃ taṃ paṇamāmyahaṃ.510.
Patāpī pāramīppatto, padhāniko paggāhako;
Pāpīmāraṃ parājesi, buddhaṃ taṃ paṇamāmyahaṃ.511.
Javasattisusampanno, sūro vikkamasekharo;
Dhitidhārako sudhīro, buddhaṃ taṃ paṇamāmyahaṃ.512.
Vikkamo duratikkamo, akilanto parakkamo;
Amatāgadhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.513.
Satisātaccasampanno, sammappadhāna pāragū;
Ariyadassanadassī, buddhaṃ taṃ paṇamāmyahaṃ.514.
Sammāviriyasampanno, sammāpadhānapāragū;
Sabbatthappatto siddhattho, buddhaṃ taṃ paṇamāmyahaṃ.
- 具足身律儀,善巧心律儀,完具語律儀,我禮敬彼佛。
- 世間至尊者,世間最上者,三界至上者,三明具足者,人中最勝者,殊勝無上者,我禮敬彼佛。
- 一切中最勝,正法中安住,如理攝諸法,遠離諸塵垢,解脫諸繫縛,我禮敬彼佛。
- 一切中至尊,一切中最勝,遍達一切法,一切之導師,一切之依怙,一切之主宰,我禮敬彼佛。
- 戰勝死魔者,降伏魔軍者,摧毀魔境者,斷除魔羅網,我禮敬彼佛。
- 遠離死亡者,遠離魔羅者,摧毀死境者,斷除死亡網,我禮敬彼佛。
- 降伏魔羅者,戰勝死亡者,摧毀死王境,破壞死亡域,我禮敬彼佛。
- 精進圓滿者,勇猛無畏者,摧毀魔軍者,超越死亡者,戰勝死魔者,我禮敬彼佛。
- 粉碎魔幻術,誅滅迷惑魔,降伏魔慢者,我禮敬彼佛。
- 以力降伏魔,以力摧毀死,龍象滅魔者,我禮敬彼佛。
- 惡魔軍勢力,大勝者摧毀,證得最勝樂,我禮敬彼佛。
- 戰勝諸惡者,成就諸善者,克服我執者,戰勝我慢者,超越疑惑者,斷除憂慮者,我禮敬彼佛。
- 戰勝愚癡者,降伏幻術者,克服嗔恨者,戰勝魔羅者,斷除慳吝者,超越貪慾者,我禮敬彼佛。
- 降伏忿怒者,克服慾望者,戰勝貪慾者,斷除喜愛者,超越渴愛者,克服染著者,我禮敬彼佛。
- 戰勝怨恨者,斷除愛著者,克服慢心者,降伏驕傲者,超越苦惱者,斷除期望者,我禮敬彼佛。
- 常勝勇猛者,勝一切沙門,安穩之施者,安穩之君主,我禮敬彼佛。
- 勝一切諸法,統一切諸法,一切勝吉祥,一切勝釋獅,我禮敬彼佛。
- 調伏昏沉者,克服睡眠者,降伏放逸者,調御慾望者,精進勇猛者,遠離懈怠者,我禮敬彼佛。
- 調伏怯弱者,克服恐懼者,降伏畏懼者,調御驚慌者,超越恐怖者,克服戰慄者,我禮敬彼佛。
- 調伏怨恨者,克服嗔恚者,降伏憎惡者,調御障礙者,超越燃燒者,克服熱惱者,我禮敬彼佛。
- 正精進勇猛,大精進心者,勤勇勝魔者,我禮敬彼佛。
- 善巧正精進,守護善律儀,圓滿諸波羅蜜,我禮敬彼佛。
- 具慚愧精進,善調御守護,釋迦族最勝,一切中至尊,我禮敬彼佛。
- 具足十力者,堅固有智慧,堪忍不可忍,人中最勝者,勇猛無畏者,我禮敬彼佛。
- 兩足中最上,調御眾生者,自調伏堅固,精進遠離過,知曉諸過患,我禮敬彼佛。
- 勤勉精進者,發起精進者,勇猛精進者,圓滿諸波羅蜜,我禮敬彼佛。
- 威德具足者,到達彼岸者,精進勇猛者,精勤不懈者,降伏惡魔者,我禮敬彼佛。
- 速力善具足,勇猛精進頂,持堅固智慧,我禮敬彼佛。
- 精進難超越,不疲倦精進,證得不死法,我禮敬彼佛。
- 具足念正勤,正精進到彼岸,見聖諦真理,我禮敬彼佛。
- 具足正精進,正精進到彼岸,成就一切義,我禮敬彼佛。
515.
Sūro vijitasaṅgāmo, vīro vijitaveriko;
Dhīro purisadhoreyyo, buddhaṃ taṃ paṇamāmyahaṃ.516.
Pūresi pāramī sabbā, narāsabho parakkamī;
Vimuttajātimaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.517.
Vikkamo ca parakkamo, pāpakammaṃ pahāṇako;
Paggāhako upakkamo, buddhaṃ taṃ paṇamāmyahaṃ.518.
Sabbasattahitatthāya, parikkāmesi vikkamī;
Muttāyanaṃ anvesi, buddhaṃ taṃ paṇamāmyahaṃ.519.
Bhavavaṭṭaṃ suacchecchi, narasaddūlo niddaro;
Paramiṭṭhaṃ susampatto, buddhaṃ taṃ paṇamāmyahaṃ.520.
Hatamoho hatamāyo, hatamakkho hatamado;
Hatamāno hatamāro, buddhaṃ taṃ paṇamāmyahaṃ.521.
Dambhahantā gabbahantā, vaṭṭahantā arahanto;
Bījahantā bādhāhantā, buddhaṃ taṃ paṇamāmyahaṃ.522.
Bhavanettiṃ sammāhantā, saṅkhatamuttamānaso;
Sabbadhi avijjāhantā, buddhaṃ taṃ paṇamāmyahaṃ.523.
Saṃvutatto saṃyatatto, samitatto samāhito;
Vimuttatto virattatto, buddhaṃ taṃ paṇamāmyahaṃ.524.
Pāpaghacco puññaghacco, ahaṃghacco ghaccamamo;
Kaṅkhāghacco saṅkāghacco, buddhaṃ taṃ paṇamāmyahaṃ.525.
Kappaghacco kālaghacco, kilesaghacco sabbathā;
Mūlaghacco sūlaghacco, buddhaṃ taṃ paṇamāmyahaṃ.526.
Ghaccajāti ghaccamaccu, ghaccaloko ghaccabhavo;
Ghaccavibhavo ghaccogho, buddhaṃ taṃ paṇamāmyahaṃ.527.
Ghaccakhobho ghaccadukkho, ghaccasallo ghaccakhilo;
Ghaccābhimāno ghaccedho, buddhaṃ taṃ paṇamāmyahaṃ.528.
Dosabhañjo dohabhañjo, kāmabhañjo bhañjatamo;
Diṭṭhibhañjo dukkhabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.529.
Bhogabhañjo sokabhañjo, rogabhañjo bhañjarajo;
Sūlabhañjo sallabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.530.
Bhañjathīno bhañjamiddho, bhañjabandho bhañjaggalo;
Bhañjārambho bhañjalīno, buddhaṃ taṃ paṇamāmyahaṃ.531.
Bhañjāsaṅko bhañjātaṅko, bhañjāsaṃso bhañjussuko;
Bhañjābhirato bhañjiccho, buddhaṃ taṃ paṇamāmyahaṃ.532.
Bhañjānutāpo bhañjāgu, bhañjaṅgaṇo bhañjāsavo;
Mānābhimānavibhañjo, buddhaṃ taṃ paṇamāmyahaṃ.533.
Sallabhañjo sūlabhañjo, mūlabhañjo bhañjamalo;
Sabbabhavabandhabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.534.
Kappakkhayo kālakkhayo, kilesakkhayo sabbathā;
Mūlakkhayo sūlakkhayo, buddhaṃ taṃ paṇamāmyahaṃ.535.
Dosakkhayo dohakkhayo, kāmakkhayo khīṇamado;
Diṭṭhikkhayo dukkhakkhayo, buddhaṃ taṃ paṇamāmyahaṃ.536.
Kodhakhīṇo kopakhīṇo, klesakhīṇo khīṇakuho;
Verakhīṇo dessakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.537.
Lobhakhīṇo lolakhīṇo, rosakhīṇo khīṇaraṇo;
Kicchākhīṇo icchākhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.538.
Khīṇarāgo khīṇadoso, khīṇamoho khīṇabhavo;
Khīṇamāno khīṇamakkho, buddhaṃ taṃ paṇamāmyahaṃ.539.
Khīṇagedho khīṇalobho, khīṇakāmo ca khīṇiñjo;
Khīṇasārambho khīṇindho, buddhaṃ taṃ paṇamāmyahaṃ.540.
Khīṇāsayo khīṇabījo, aviruḷhichando vasī;
Khīṇataṇho khīṇabhijjho, buddhaṃ taṃ paṇamāmyahaṃ.541.
Khayāsaṅko khayātaṅko, khayākaṅkho khayaṅgaṇo;
Khayāpekkho khayābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.542.
Khayataṇho khayalobho, khayasallo khayakhilo;
Khayabhogo khayarogo, buddhaṃ taṃ paṇamāmyahaṃ.543.
Khayachambho khayadaro, khayabhismā khayabhayo;
Khayasaṃsayo khayiñjo, buddhaṃ taṃ paṇamāmyahaṃ.
- 勇猛勝戰者,英雄克敵者,智者人中最,我禮敬彼佛。
- 圓滿諸波羅蜜,人中牛精進,解脫生死者,我禮敬彼佛。
- 勇猛與精進,斷除諸惡業,精勤勇猛者,我禮敬彼佛。
- 為眾生利益,精進勇猛行,尋求解脫道,我禮敬彼佛。
- 善斷輪迴輪,人中獅無畏,達最上境界,我禮敬彼佛。
- 滅盡諸愚癡,除盡諸幻術,斷盡諸嗔恨,摧毀諸驕慢,摧破諸我慢,降服諸魔軍,我禮敬彼佛。
- 破除虛偽者,摧毀驕慢者,斷除輪迴者,應供阿羅漢,斷除種子者,消除障礙者,我禮敬彼佛。
- 善斷有之索,心離諸有為,普斷無明者,我禮敬彼佛。
- 護諸根自制,調伏諸根者,寂靜入定者,解脫離貪者,我禮敬彼佛。
- 斷除諸惡者,成就諸善者,摧毀我執者,破除我慢者,斷除疑惑者,消滅憂慮者,我禮敬彼佛。
- 斷除輪迴者,破除時間者,普斷煩惱者,斷除根本者,拔除刺痛者,我禮敬彼佛。
- 斷除生老者,斷除死亡者,斷除世間者,斷除諸有者,斷除敗壞者,斷除暴流者,我禮敬彼佛。
- 斷除擾動者,斷除痛苦者,拔除毒箭者,斷除障礙者,斷除驕慢者,滅除煩惱者,我禮敬彼佛。
- 破除嗔恚者,斷除瞋恨者,斷除欲貪者,破除愚癡者,破除邪見者,斷除苦惱者,我禮敬彼佛。
- 破除享樂者,斷除憂愁者,斷除疾病者,破除塵垢者,拔除刺痛者,拔除毒箭者,我禮敬彼佛。
- 破除昏沉者,斷除睡眠者,斷除繫縛者,破除障礙者,斷除懈怠者,遠離懶惰者,我禮敬彼佛。
- 斷除疑慮者,破除苦惱者,斷除希望者,破除憂慮者,斷除貪愛者,破除渴望者,我禮敬彼佛。
- 斷除追悔者,破除罪過者,斷除垢穢者,破除漏失者,斷除我慢與慢心者,我禮敬彼佛。
- 拔除毒箭者,拔除刺痛者,斷除根本者,破除垢穢者,斷除一切有之縛者,我禮敬彼佛。
- 劫滅盡時滅,時節滅盡滅,普盡諸煩惱,根本滅盡滅,刺痛滅盡滅,我禮敬彼佛。
- 嗔恚滅盡滅,瞋恨滅盡滅,欲貪滅盡滅,驕慢滅盡滅,邪見滅盡滅,苦惱滅盡滅,我禮敬彼佛。
- 忿怒滅盡者,瞋恚滅盡者,煩惱滅盡者,虛偽滅盡者,怨恨滅盡者,憎惡滅盡者,我禮敬彼佛。
- 貪慾滅盡者,動搖滅盡者,憤怒滅盡者,爭鬥滅盡者,艱難滅盡者,慾望滅盡者,我禮敬彼佛。
- 貪染滅盡者,嗔恚滅盡者,愚癡滅盡者,諸有滅盡者,我慢滅盡者,嫉妒滅盡者,我禮敬彼佛。
- 貪慾滅盡者,貪婪滅盡者,慾望滅盡者,欲界滅盡者,精進滅盡者,煩惱滅盡者,我禮敬彼佛。
- 潛在滅盡者,種子滅盡者,慾望不生者,自在調伏者,渴愛滅盡者,貪婪滅盡者,我禮敬彼佛。
- 滅盡諸疑慮,滅盡諸苦惱,滅盡諸疑惑,滅盡諸垢穢,滅盡諸期待,滅盡諸貪婪,我禮敬彼佛。
- 滅盡諸渴愛,滅盡諸貪慾,滅盡諸毒箭,滅盡諸障礙,滅盡諸享受,滅盡諸疾病,我禮敬彼佛。
- 滅盡諸怯弱,滅盡諸恐懼,滅盡諸驚慌,滅盡諸畏懼,滅盡諸疑惑,滅盡諸欲界,我禮敬彼佛。
544.
Khayasaṃsaṭṭho khayoko, khayāgāro khayagaho;
Khayasūlo khayamūlo, buddhaṃ taṃ paṇamāmyahaṃ.545.
Ahaṅkhayo mamaṅkhayo, saṅkhatakkhayo sabbadhi;
Saṅkilesakkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.546.
Suññataṇho suññarāgo, suññaraṅgo suññarajo;
Suññachando suññanandī, buddhaṃ taṃ paṇamāmyahaṃ.547.
Suññaroso suññadoso, suññadoho suññadaho;
Suññasāpo suññatāpo, buddhaṃ taṃ paṇamāmyahaṃ.548.
Suññakodho suññakopo, suññakleso suññakuho;
Suññaverī suññasattu, buddhaṃ taṃ paṇamāmyahaṃ.549.
Suññajāti suññamaccu, suññaloko suññabhavo;
Suññatā』bhirato sugato, buddhaṃ taṃ paṇamāmyahaṃ.550.
Ītisuñño bhītisuñño, chambhasuñño suññabhayo;
Sabbathā sārajjasuñño, buddhaṃ taṃ paṇamāmyahaṃ.551.
Suññagantho suññarajju, sabbathā suññabandhano;
Suññadiṭṭhi suññanetti, buddhaṃ taṃ paṇamāmyahaṃ.552.
Sallasuñño sūlasuñño, mūlasuñño suññamalo;
Sabbānusayehi suñño, buddhaṃ taṃ paṇamāmyahaṃ.553.
Sabbadhi santāpasuñño, santāsasuñño sabbathā;
Tasasuñño tāsasuñño, buddhaṃ taṃ paṇamāmyahaṃ.554.
Āsāsuñño issāsuñño, ejāsuñño suññaiṇo;
Chandasuñño bandhasuñño, buddhaṃ taṃ paṇamāmyahaṃ.555.
Pāpasuñño puññasuñño, ahaṃsuñño suññamamo;
Kaṅkhāsuñño saṅkāsuñño, buddhaṃ taṃ paṇamāmyahaṃ.556.
Sabbakammajaho cāgī, cattābhilāso sabbadhi;
Sabbathā cattasaṃsaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.557.
Dosacāgī dohacāgī, kujjhanacāgī cattindho;
Kodhacāgī kopacāgī, buddhaṃ taṃ paṇamāmyahaṃ.558.
Sabbarājabhogacāgī, mahāoghamummujjako;
Paramatthadhammadassī, buddhaṃ taṃ paṇamāmyahaṃ.559.
Cattakāmo cattakleso, cattāsatto cattāsavo;
Cattapāpo cattuttāpo, buddhaṃ taṃ paṇamāmyahaṃ.560.
Īticuto bhīticuto, chambhacuto cuttabhayo;
Ḍāhacuto dāhacuto, buddhaṃ taṃ paṇamāmyahaṃ.561.
Sabbacatto sabbacajo, sabbacāgī sabbaccago;
Sabbaritto sabbañjaho, buddhaṃ taṃ paṇamāmyahaṃ.562.
Anāsaṅko anātaṅko, anākaṅkho anaṅgaṇo;
Sadā asaṅgacetaso, buddhaṃ taṃ paṇamāmyahaṃ.563.
Anusūyo anāsaṃso, anāso ca anussuko;
Anāsavo anapekkho, buddhaṃ taṃ paṇamāmyahaṃ.564.
Ākāso viya paññāya, alitto anilo yathā;
Anissito vihāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.565.
Āraddhaviriyo ātāpī, uyyujjanto padhāniko;
Akusīto analaso, buddhaṃ taṃ paṇamāmyahaṃ.566.
Anupamo satthā jeṭṭho, sabbaseṭṭho ovādako;
Ariyadhammaṃ aññāsi, buddhaṃ taṃ paṇamāmyahaṃ.567.
Amatena atappi lokaṃ, dhammameghapavassako;
Assāsesi yathā cando, buddhaṃ taṃ paṇamāmyahaṃ.568.
Avikampī anabhīto, asantāsī anāturo;
Abhīruko yo acchambhī, buddhaṃ taṃ paṇamāmyahaṃ.569.
Amaccharī amāyāvī, ajeguccho aniṭṭhuro;
Appaduṭṭho akuṭilo, buddhaṃ taṃ paṇamāmyahaṃ.570.
Anabhijjho apihālu, akuhako alolupo;
Anupavajjo amatto, buddhaṃ taṃ paṇamāmyahaṃ.571.
Appagabbho appaṭigho, appāvilo amucchito;
Apesuṇiko adoso, buddhaṃ taṃ paṇamāmyahaṃ.572.
Akopo cāpi aduṭṭho, vītussuko adūsako;
Vītakopo vītakuho, buddhaṃ taṃ paṇamāmyahaṃ.573.
Akampito akampako, avero akutobhayo;
Sabbadā chambharahito, buddhaṃ taṃ paṇamāmyahaṃ.574.
Anatimānī akhilo, akuppano akujjhano;
Anabhisajjo akkodho, buddhaṃ taṃ paṇamāmyahaṃ.
- 滅盡相應者,滅盡居處者,滅盡宅舍者,滅盡執著者,滅盡刺痛者,滅盡根本者,我禮敬彼佛。
- 我見滅盡者,我執滅盡者,普滅有為法,證得煩惱盡,我禮敬彼佛。
- 空無諸渴愛,空無諸貪染,空無諸染著,空無諸塵垢,空無諸慾望,空無諸喜樂,我禮敬彼佛。
- 空無諸忿怒,空無諸嗔恚,空無諸瞋恨,空無諸熱惱,空無諸咒詛,空無諸苦惱,我禮敬彼佛。
- 空無諸忿怒,空無諸瞋恚,空無諸煩惱,空無諸虛偽,空無諸怨恨,空無諸仇敵,我禮敬彼佛。
- 空無諸生死,空無諸死亡,空無諸世間,空無諸存在,善逝樂空性,我禮敬彼佛。
- 空無諸災難,空無諸恐懼,空無諸怯弱,空無諸畏懼,普無諸羞怯,我禮敬彼佛。
- 空無諸繫縛,空無諸繩索,普無諸束縛,空無諸邪見,空無諸導引,我禮敬彼佛。
- 空無諸毒箭,空無諸刺痛,空無諸根本,空無諸垢穢,空無諸隨眠,我禮敬彼佛。
- 普無諸熱惱,普無諸恐懼,空無諸戰慄,空無諸驚懼,我禮敬彼佛。
- 空無諸期望,空無諸嫉妒,空無諸動搖,空無諸負債,空無諸慾望,空無諸束縛,我禮敬彼佛。
- 空無諸罪惡,空無諸功德,空無諸我執,空無諸我所,空無諸疑惑,空無諸憂慮,我禮敬彼佛。
- 舍離一切業,具足舍離者,普舍諸慾望,普舍諸相應,我禮敬彼佛。
- 舍離諸嗔恚,舍離諸瞋恨,舍離諸忿怒,舍離諸煩惱,舍離諸忿怒,舍離諸瞋恚,我禮敬彼佛。
- 舍離王權財,超越大暴流,證見最上法,我禮敬彼佛。
- 舍離諸慾望,舍離諸煩惱,舍離諸執著,舍離諸漏失,舍離諸罪惡,舍離諸熱惱,我禮敬彼佛。
- 遠離諸災難,遠離諸恐懼,遠離諸怯弱,遠離諸畏懼,遠離諸燃燒,遠離諸熱惱,我禮敬彼佛。
- 舍離一切法,捨棄一切法,舍離一切者,超越一切者,遠離一切者,舍斷一切者,我禮敬彼佛。
- 無執著無苦,無疑惑無垢,心常離執著,我禮敬彼佛。
- 無嫉妒無望,無期待無憂,無漏失無求,我禮敬彼佛。
- 智慧如虛空,不染如清風,無所依止住,我禮敬彼佛。
- 精進勤勇猛,努力修禪定,不懈怠不懶,我禮敬彼佛。
- 無比師至尊,一切中最勝,善巧教導者,通達聖法者,我禮敬彼佛。
- 以甘露潤世,降注法雨者,如月安慰人,我禮敬彼佛。
- 不動搖無畏,不驚慌無患,無所懼無怯,我禮敬彼佛。
- 無慳吝無詐,無可厭無酷,無惡意無曲,我禮敬彼佛。
- 無貪婪無嫉,無虛偽無貪,無過失無醉,我禮敬彼佛。
- 無傲慢無瞋,無污濁無癡,無離間無恚,我禮敬彼佛。
- 無忿怒無害,無憂慮無惱,離瞋恚離詐,我禮敬彼佛。
- 不動不搖者,無怨無畏懼,常離諸怯弱,我禮敬彼佛。
- 無驕慢無障,不動不忿怒,無嫌恨無瞋,我禮敬彼佛。
575.
Akakkaso ca akkopo, akaṭuko akūṭako;
Appadesso anunnalo, buddhaṃ taṃ paṇamāmyahaṃ.576.
Anapekkhī anupayo, anāsaṅgo anāvilo;
Analitto anālambo, buddhaṃ taṃ paṇamāmyahaṃ.577.
Aggamahattatto muni, abhinibbuttatto yatī;
Visuddho abhisambuddho, buddhaṃ taṃ paṇamāmyahaṃ.578.
Abbūḷhasallo arajo, akkhadakkhī anāsavo;
Anomadakkhī anaṇo, buddhaṃ taṃ paṇamāmyahaṃ.579.
Atthapatiṭṭho atthagū, anappaatthapāragū;
Accanto atthakusalo, buddhaṃ taṃ paṇamāmyahaṃ.580.
Ariyaddhānaṃ sampatto, atthatto atthapaṇḍito;
Mocesi bandhanāsatte, buddhaṃ taṃ paṇamāmyahaṃ.581.
Asajjamānaso alīno, sadā asaṅgamānaso;
Appamādarato nātho, buddhaṃ taṃ paṇamāmyahaṃ.582.
Asaṅgacitto akleso, āsā yassa na vijjati;
Asaṅkiliṭṭho akkuho, buddhaṃ taṃ paṇamāmyahaṃ.583.
Upekkhacitto acalo, upādānakkhayo ujū;
Abhinibbido appiñjo, buddhaṃ taṃ paṇamāmyahaṃ.584.
Abhiññāpāramīpatto, abhipañño abhigato;
Anupādā vimutto yo, buddhaṃ taṃ paṇamāmyahaṃ.585.
Aviruddho asāratto, santiladdho anappako;
Amitaamatappatto, buddhaṃ taṃ paṇamāmyahaṃ.586.
Ākaṅkhiñjāritto, anupādāno uttamo;
Appaneho ca appiho, buddhaṃ taṃ paṇamāmyahaṃ.587.
Atisīlo atisanto, ativiññū arahato;
Aggatthapatto aggatto, buddhaṃ taṃ paṇamāmyahaṃ.588.
Adhisīlo adhicitto, adhipañño adhigato;
Apalokitadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.589.
Attadīpo attasaraṇo, attanātho adhivaro;
Accantuttamo aggabhū, buddhaṃ taṃ paṇamāmyahaṃ.590.
Anabhikaṅkho aniccho, arāgo anapekkhako;
Ananugiddho alobho, buddhaṃ taṃ paṇamāmyahaṃ.591.
Anabhilāso anedho, aviruḷhitaṇho isi;
Ucchinnarāgo alaggo, buddhaṃ taṃ paṇamāmyahaṃ.592.
Naṭṭharāgo naṭṭhadoso, naṭṭhamoho naṭṭhamado;
Naṭṭhakodho naṭṭhakopo, buddhaṃ taṃ paṇamāmyahaṃ.593.
Vinaṭṭhiñjo vinaṭṭhindho, vinaṭṭhiccho vinaṭṭhiṇo;
Vinaṭṭhāsā vinaṭṭhissā, buddhaṃ taṃ paṇamāmyahaṃ.594.
Naṭṭhakaṅkhā naṭṭhasaṅkā, naṭṭhabhanti naṭṭhabhamo;
Naṭṭhamāyā, naṭṭhāvijjā, buddhaṃ taṃ paṇamāmyahaṃ.595.
Amāyo aparicchinno, ujuko ativissuto;
Anomacitto aneḷo, buddhaṃ taṃ paṇamāmyahaṃ.596.
Atthapassī atthacaro, atthakkhāyī atthakaro;
Atthakāmo attamano, buddhaṃ taṃ paṇamāmyahaṃ.597.
Abbhuto ca acchariyo, cittakathī ovādako!
Aggamaggaṃ suakkhāsi, buddhaṃ taṃ paṇamāmyahaṃ.598.
Akalaṅko akaluso, akasāvo apaṇṇako;
Akukkucco ca akaṅkhī, buddhaṃ taṃ paṇamāmyahaṃ.599.
Sabbaso vijayo sūro, abhayo abhayappado;
Anākulo appabhīto, buddhaṃ taṃ paṇamāmyahaṃ.600.
Upekkhako upasanto, anusayaritto isi;
Appaṭibaddho abaddho, buddhaṃ taṃ paṇamāmyahaṃ.601.
Atthacārī atthakārī, atthasārī attharato;
Atthañāṇī atthabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.602.
Anadhivaro asoko, usabho isipuṅgavo;
Anomanāmo anomo, buddhaṃ taṃ paṇamāmyahaṃ.603.
Anavassutahadayo, ananvāhatacetaso;
Anabhirato aniñjo, buddhaṃ taṃ paṇamāmyahaṃ.604.
Appāsaṅko appātaṅko, appākaṅkho appaṅgaṇo;
Appalolo appakampī, buddhaṃ taṃ paṇamāmyahaṃ.605.
Atthaviññū atthavidū, atthakusalo atthavā;
Kusalatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.
- 無粗暴無忿,無苦味無詐,無厭惡無慢,我禮敬彼佛。
- 無期待無依,無執著無濁,無染著無靠,我禮敬彼佛。
- 最上大我牟尼,寂滅自製者,清凈正覺者,我禮敬彼佛。
- 拔除箭無垢,善巧見無漏,無上見無債,我禮敬彼佛。
- 安住義趣義,證達廣大義,究竟善知義,我禮敬彼佛。
- 證達聖道者,義利智慧者,解脫繫縛眾,我禮敬彼佛。
- 心無著不退,常心無系著,樂不放逸主,我禮敬彼佛。
- 心無著無染,無有諸期待,無染污無詐,我禮敬彼佛。
- 舍心不動者,斷除諸取直,厭離無慾者,我禮敬彼佛。
- 證通波羅蜜,增上智證得,無取得解脫,我禮敬彼佛。
- 無違逆無染,得寂非微小,證無量甘露,我禮敬彼佛。
- 離慾望清凈,無取最上者,無愛亦無求,我禮敬彼佛。
- 最上戒最寂,最勝智應供,證最上義者,我禮敬彼佛。
- 增上戒增上心,增上慧增上證,觀見諸世間,我禮敬彼佛。
- 自燈自歸依,自護最勝者,究竟最上者,我禮敬彼佛。
- 無渴望無慾,無貪無期待,無執著無貪,我禮敬彼佛。
- 無希求無染,無長愛仙人,斷除貪無著,我禮敬彼佛。
- 滅盡貪滅嗔,滅盡癡滅慢,滅盡怒滅恚,我禮敬彼佛。
- 滅盡欲滅染,滅盡求滅債,滅盡望滅嫉,我禮敬彼佛。
- 滅盡疑滅慮,滅盡懼滅迷,滅盡幻滅癡,我禮敬彼佛。
- 無幻無限制,正直廣聞名,無上心無垢,我禮敬彼佛。
- 見義行義者,說義作義者,樂義意滿足,我禮敬彼佛。
- 希有未曾有,善說善教誡,善說最上道,我禮敬彼佛。
- 無垢無渾濁,無染無錯謬,無悔亦無疑,我禮敬彼佛。
- 普勝勇無畏,施無畏無懼,無擾無恐懼,我禮敬彼佛。
- 具舍寂靜者,離隨眠仙人,無繫縛解脫,我禮敬彼佛。
- 行義作義者,趣義樂義者,知義說義者,我禮敬彼佛。
- 無上者無憂,人牛仙人最,無上名無上,我禮敬彼佛。
- 心無有漏泄,心無有憂惱,無貪著不動,我禮敬彼佛。
- 少執著少惱,少疑惑少垢,少貪求少動,我禮敬彼佛。
- 知義解義者,善巧義具義,證得善義者,我禮敬彼佛。
606.
Avicalito akuppo, kesarī』va achambhito;
Avikampito abbhayo, buddhaṃ taṃ paṇamāmyahaṃ.607.
Akiñcano anādāno, amataññū amatogadho;
Aggaphalamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.608.
Amitaanuggahaṃ katvā, akālikadhammadado;
Accantupakārī nātho, buddhaṃ taṃ paṇamāmyahaṃ.609.
Anupalitto lokena, toyena padumaṃ yathā;
Nissaṅgacitto nissatto, buddhaṃ taṃ paṇamāmyahaṃ.610.
Abbūḷhesiko isi, ukkhittapaligho ujū;
Anuddhato atandito, buddhaṃ taṃ paṇamāmyahaṃ.611.
Agiddho alittacitto, ādīnavavidālako;
Pakatatto pahitatto, buddhaṃ taṃ paṇamāmyahaṃ.612.
Aggapuñño aggaviññū, aggīsi aggasekharo;
Aggamaggamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.613.
Aggagocaro aggagū, aggattho aggadesako;
Aggañāṇī aggabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.614.
Aggapañño aggaṭṭhito, aggasiddho aggayatī;
Aggabhūto aggapati, buddhaṃ taṃ paṇamāmyahaṃ.615.
Aggasamaṇo lokaggo, paññaggo aggamaggagū;
Aggadhammaṃ ugghāṭesi, buddhaṃ taṃ paṇamāmyahaṃ.616.
Aggadhammamanuppatto, aggadhammappakāsako;
Apāyadukkhaṃ nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.617.
Aggapuggalo aggaggo, ñāṇaggo ñāṇapuṅgavo;
Dhammapuggalo dhammaggo, buddhaṃ taṃ paṇamāmyahaṃ.618.
Aggapassī aggadassī, aggapanthapakāsako;
Aggesī aggadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.619.
Anantajhānī jhānindo, anantapaññavāridhī;
Anantamedhāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.620.
Anantavijjāvāridhi, anantapaññāsāgaro;
Anantakaruṇāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.621.
Sabbuttamo sattuttamo, sumano samaṇuttamo;
Januttamo jinuttamo, buddhaṃ taṃ paṇamāmyahaṃ.622.
Kalyāṇamitto kalyāṇo, maṅgalamitto maṅgalo;
Dhammamitto dhammadado, buddhaṃ taṃ paṇamāmyahaṃ.623.
Dhammiṭṭho cāpi dhammaṭṭho, paññiṭṭho cāpi paññaṭṭho;
Suddhiṭṭho cāpi suddhaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.624.
Kāyāsakkhī cittasakkhī, dhammasakkhī sakkhīvaro;
Vedanāsakkhī susakkhī, buddhaṃ taṃ paṇamāmyahaṃ.625.
Sīghapañño sunipuṇo, santipatto sukhādhipo;
Kalyāṇakārī kusalo, buddhaṃ taṃ paṇamāmyahaṃ.626.
Susīlaggo sucittaggo, supaññaggo susobhito;
Aggamatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.627.
Upariṭṭho ujjugato, ukkaṭṭho amatāvaho;
Appadambho appagabbo, buddhaṃ taṃ paṇamāmyahaṃ.628.
Appasoko apparogo, appabhīti appabhayo;
Appapāpo appatāpo, buddhaṃ taṃ paṇamāmyahaṃ.629.
Apparoso appadoso, appadoho appindhano;
Appābhisajjo appīgho, buddhaṃ taṃ paṇamāmyahaṃ.630.
Accantakaruṇākārī, accantamettacetaso;
Accantamudito santo, buddhaṃ taṃ paṇamāmyahaṃ.631.
Ekappatto ekanātho, eko appaṭipuggalo;
Ekova sabbalokasmiṃ, buddhaṃ taṃ paṇamāmyahaṃ.632.
Atuliyo atitulo, adutiyo anuttaro;
Appameyyo appaṭimo, buddhaṃ taṃ paṇamāmyahaṃ.633.
Atuladassī atulo, asarikkho anupamo;
Asamo yo asadiso, buddhaṃ taṃ paṇamāmyahaṃ.634.
Amito aparimito, amitañāṇasāgaro;
Aparitto appamāṇo, buddhaṃ taṃ paṇamāmyahaṃ.635.
Asīmo asamasamo, atulyo amitaguṇo;
Anupameyyo agādho, buddhaṃ taṃ paṇamāmyahaṃ.636.
Nipparicchinno nissīmo, nappamañño jinavaro;
Nappamāṇo nirupamo, buddhaṃ taṃ paṇamāmyahaṃ.
- 不動搖不傾,如獅子無畏,不震盪無懼,我禮敬彼佛。
- 無所有無取,知甘露趣甘露,證最上果者,我禮敬彼佛。
- 施無量攝受,施不死時法,究竟利益主,我禮敬彼佛。
- 不染著世間,如蓮花不著水,心無執無著,我禮敬彼佛。
- 拔除欲仙人,舉起門閂直,不躁動不懈,我禮敬彼佛。
- 無貪心無染,破除諸過患,自然心勤勉,我禮敬彼佛。
- 最上福最上智,最上仙最上冠,證最上道者,我禮敬彼佛。
- 最上行最上趣,最上義最上教,最上智最上說,我禮敬彼佛。
- 最上慧最上住,最上證最上制,最上生最上主,我禮敬彼佛。
- 最上沙門世最,慧最上道最上,開顯最上法,我禮敬彼佛。
- 證最上正法,顯示最上法,滅惡趣諸苦,我禮敬彼佛。
- 最上人最上,智最上智牛,法人法最上,我禮敬彼佛。
- 最上見最上觀,顯示最上道,最上仙最上見,我禮敬彼佛。
- 無量禪禪主,無量慧大海,具無量智慧,我禮敬彼佛。
- 無量明大海,無量慧汪洋,無量悲大海,我禮敬彼佛。
- 一切中最上,眾生中最上,善意沙門最,人中最勝者,我禮敬彼佛。
- 善友善美者,吉祥友吉祥,法友法施者,我禮敬彼佛。
- 安住法住法,安住慧住慧,安住凈住凈,我禮敬彼佛。
- 身證心作證,法作證證最,受證善作證,我禮敬彼佛。
- 速慧善巧者,得寂樂自在,行善巧善者,我禮敬彼佛。
- 善戒最善心最,善慧最善莊嚴,證最上義者,我禮敬彼佛。
- 至上直趣者,殊勝甘露因,無虛偽無傲,我禮敬彼佛。
- 少憂少病者,少恐少畏者,少罪少熱惱,我禮敬彼佛。
- 少忿少嗔者,少瞋少煩惱,少嫌恨少害,我禮敬彼佛。
- 究竟悲憫行,究竟慈心者,究竟喜寂靜,我禮敬彼佛。
- 獨一無二主,獨一無比倫,一切世間中唯一,我禮敬彼佛。
- 無等同無比,無雙無上者,無量無等倫,我禮敬彼佛。
- 無等見無等,無類無譬喻,無同無相似,我禮敬彼佛。
- 無量無邊際,無量智海者,無少無限量,我禮敬彼佛。
- 無邊無等同,無比無量德,無可喻無底,我禮敬彼佛。
- 無限際無邊,無量勝者最,無量無等倫,我禮敬彼佛。
637.
Natthi añño etādiso, nipako ekapuggalo;
Ekantasukhasaṃvedī, buddhaṃ taṃ paṇamāmyahaṃ.638.
Aggavasabho asamo, asamapaṭipuggalo;
Ekako ekapuriso, buddhaṃ taṃ paṇamāmyahaṃ.639.
Sabbattha āsattisuñño, sabbathāmuttamānaso;
Sabbadā ekasadiso, buddhaṃ taṃ paṇamāmyahaṃ.640.
Pāpasūlaṃ vibhañjesi, pāpamūlassa chedako;
Pāparajjuṃ vikantesi, buddhaṃ taṃ paṇamāmyahaṃ.641.
Pāpanettiṃ nijjaresi, pāpakammavināsako;
Sabbapāpaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.642.
Samūlaṃ khaṇito pāpaṃ, pāpavāridhipāragū;
Pāpaganthiṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.643.
Pāpacakkaṃ vicuṇṇetvā, dhammacakkaṃ pavattayī;
Bahūjane uddhāresi, buddhaṃ taṃ paṇamāmyahaṃ.644.
Nijjaresi pāpakammaṃ, mahāpāpoghapāragū;
Sabbapāpavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.645.
Sabbapāpamatikkanto, sabbapāpasamūhato;
Sabbapāpasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.646.
Pāpasotaṃ visosesi, pāpatāpapanūdano;
Pāpachandaṃ vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.647.
Pāpatāsavinimutto, pāpapāvakanibbuto;
Pāpabandhaṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.648.
Pāpasallaṃ vicuṇṇesi, pāpacakkavidālako;
Pāparogasokakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.649.
Pāpamohaparimutto, pāpasaṃtāsanāsako;
Pāpakhobhaṃ vikkhambhesi, buddhaṃ taṃ paṇamāmyahaṃ.650.
Kaṇhakalusaṃ dhopesi, pāpamalapakkhālako;
Sabbaklesaṃ vodāpesi, buddhaṃ taṃ paṇamāmyahaṃ.651.
Pāpapariḷāhamutto, vimuttapāpatassanā;
Pāpasantāpavimutto, buddhaṃ taṃ paṇamāmyahaṃ.652.
Pāpaupadhimucchinno, pāpapalighabhaggavā;
Pāpadheyyavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.653.
Pāpapuññapanūdako, bhavabandhanabhañjako;
Pāpakaṇṭakakantako, buddhaṃ taṃ paṇamāmyahaṃ.654.
Sabbapāpaṃ padālesi, sabbapāpaṃ pariccajī;
Sabbapāpehi nissaṭo, buddhaṃ taṃ paṇamāmyahaṃ.655.
Sabbapāpaṃ pavāhesi, sabbapāpajigucchako;
Sabbapāpehi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.656.
Sabbapāpaṃ virajjesi, sabbapāpaniddhotako;
Sabbapāpaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.657.
Pāpaṇṇavasamuttiṇṇo, chinnabhavasaṃyojano;
Punabbhavaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.658.
Pāpapaṅkaṃ pakkhālesi, dhammasotapavāhako;
Saddhammaṃ patiṭṭhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.659.
Pāputtāpaṃ samucchinno, mohuttāpaṃ sītikaro;
Sabbuttāpaṃ nibbāpesi, buddhaṃ taṃ paṇamāmyahaṃ.660.
Pāpahārī tāpahārī, sukhakārī khemaṅkaro;
Mettāvihārī mārārī, buddhaṃ taṃ paṇamāmyahaṃ.661.
Saṃyojanaparikkhīṇo, pāpatāpaviddhaṃsako;
Antimabhavasampatto, buddhaṃ taṃ paṇamāmyahaṃ.662.
Paṭipadāpaṭipanno, dukkhadāhapanūdano;
Pāpatāpaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.663.
Puññapāpaparikkhīṇo, sokasallavinodano;
Padhānapahitatto yo, buddhaṃ taṃ paṇamāmyahaṃ.664.
Cakkhumā sabbadhammesu, sabbapāpappabhañjako;
Sabbasaṃyojanahantā, buddhaṃ taṃ paṇamāmyahaṃ.665.
Sabbapāpaṃ pakkhālesi, sabbakilesasodhako;
Sabbattha vimalo suddho, buddhaṃ taṃ paṇamāmyahaṃ.666.
Sabbapāpaṃ nimmaddesi, sabbatāpasamūhato;
Sabbasantāpaṃ hāpesi, buddhaṃ taṃ paṇamāmyahaṃ.667.
Sabbūpadhīnaṃ nissaggo, sabbāsānaṃ virajjako;
Sabbapāpaṃ pabhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.
- 世上無他人,如是智慧者,獨一之人最,獨證究竟樂,我禮敬彼佛。
- 最上牛無等,無等無比倫,獨一無雙者,我禮敬彼佛。
- 一切處無著,一切心解脫,常時保一如,我禮敬彼佛。
- 摧毀罪之刺,斷除罪根本,斬斷罪繩索,我禮敬彼佛。
- 銷燬罪之索,滅除諸惡業,一切罪盡者,我禮敬彼佛。
- 連根掘除罪,渡越罪海者,解開罪結縛,我禮敬彼佛。
- 粉碎罪之輪,轉動正法輪,度脫眾多人,我禮敬彼佛。
- 消除諸惡業,渡越大罪流,超越一切罪,我禮敬彼佛。
- 超越一切罪,除盡一切罪,斷除一切罪,我禮敬彼佛。
- 枯竭罪之流,驅除罪熱惱,斷除罪慾望,我禮敬彼佛。
- 解脫罪渴望,熄滅罪熱惱,解脫罪束縛,我禮敬彼佛。
- 粉碎罪毒箭,破壞罪之輪,滅盡罪病憂,我禮敬彼佛。
- 解脫罪愚癡,滅除罪恐懼,鎮伏罪動搖,我禮敬彼佛。
- 洗凈黑暗垢,洗滌罪污垢,凈化諸煩惱,我禮敬彼佛。
- 解脫罪熱惱,解脫罪乾渴,解脫罪苦惱,我禮敬彼佛。
- 斷除罪執取,破壞罪門閂,超越罪境界,我禮敬彼佛。
- 除滅罪與福,破壞有結縛,拔除罪荊棘,我禮敬彼佛。
- 破壞一切罪,舍離一切罪,出離一切罪,我禮敬彼佛。
- 沖洗一切罪,厭惡一切罪,解脫一切罪,我禮敬彼佛。
- 離染一切罪,洗凈一切罪,破壞一切罪,我禮敬彼佛。
- 超越罪大海,斷除有結縛,滅盡再有者,我禮敬彼佛。
- 洗凈罪泥濁,流注正法流,建立正法者,我禮敬彼佛。
- 斷除罪熱惱,冷卻癡熱惱,熄滅諸熱惱,我禮敬彼佛。
- 除罪除熱惱,作樂作安穩,住慈敵魔者,我禮敬彼佛。
- 滅盡諸結縛,破壞罪熱惱,證得最後有,我禮敬彼佛。
- 實踐正道者,驅除苦燃燒,滅盡罪熱惱,我禮敬彼佛。
- 滅盡福與罪,拔除憂箭者,精進心善定,我禮敬彼佛。
- 見一切諸法,破除一切罪,斷除諸結縛,我禮敬彼佛。
- 洗凈一切罪,凈化諸煩惱,一切無垢凈,我禮敬彼佛。
- 摧毀一切罪,除盡諸熱惱,滅除諸苦惱,我禮敬彼佛。
- 舍離諸依取,離染諸期望,破除一切罪,我禮敬彼佛。
668.
Pāragū pārasampatto, āsavasotasosako;
Sabbapāpaṃ pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.669.
Sabbāsavaṃ viddhaṃsesi, sabbamohasamūhato;
Sabbapāpaṃ vivajjesi, buddhaṃ taṃ paṇamāmyahaṃ.670.
Sabbāsā samatikkanto, sabbarāgaggi nibbuto;
Sabbapāpaṃ parimaddi, buddhaṃ taṃ paṇamāmyahaṃ.671.
Sabbakāmabhavatiṇṇo, sabbavibhavavajjito;
Sabbapāputtāpakkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.672.
Sabbanīvaraṇātīto, sabbapāsappamocano;
Māramarīcikā bhañji, buddhaṃ taṃ paṇamāmyahaṃ.673.
Saraṇadāyako sāmī, parittāṇappadāyako;
Ārakkhaṇadātā satthā, buddhaṃ taṃ paṇamāmyahaṃ.674.
Saccassa kovido cāpi, asaccassāpi kovido;
Catusaccaṃ ugghosesi, buddhaṃ taṃ paṇamāmyahaṃ.675.
Bhaddassa kovido cāpi, abhaddassāpi kovido;
Sabbato bhaddaṃ dassāvī, buddhaṃ taṃ paṇamāmyahaṃ.676.
Ākaṅkhāya kovido ca, anākaṅkhāya kovido;
Sabbesu ca nirākaṅkho, buddhaṃ taṃ paṇamāmyahaṃ.677.
Lolassa kovido cāpi, alolassāpi kovido;
Nillobho api nillolo, buddhaṃ taṃ paṇamāmyahaṃ.678.
Papañcassa kovido ca, nippapañcassa kovido;
Nippapañco ca nicchalo, buddhaṃ taṃ paṇamāmyahaṃ.679.
Sabbe dhamme pabodhesi, sabbapāpehi mocako;
Sabbadukkhavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.680.
Viduro sabbadhammesu, pāpappahānapāragū;
Sabbasaṅkhārūpasamo, buddhaṃ taṃ paṇamāmyahaṃ.681.
Saccadhammaṃ vitthāresi, sabbapāpavināsako;
Pāpāyatanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.682.
Sabbadhammānupassī yo, sabbapāpaṃ visosayī;
Sabbataṇhā pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.683.
Pāpapāsaṃ pamocesi, sabbadhammāna vedagū;
Sabbupadhīhi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.684.
Cakkavattī dhammarājā, dhammacakkavibhūsito;
Adhammacakkaṃ cuṇṇesī, buddhaṃ taṃ paṇamāmyahaṃ.685.
Saddhammamuddhābhisito, dhammamahārañño budho;
Dhammasāsana ṭhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.686.
Dhammanātho dhammassāmī, dhammīso dhammasāsako;
Dhammasūro dhammasatthā, buddhaṃ taṃ paṇamāmyahaṃ.687.
Dhammarañño dhammapati, dhammavattī dhammissaro;
Dhammabhūpo dhammādhipo, buddhaṃ taṃ paṇamāmyahaṃ.688.
Dhammamahārājādhipo, sabbathā dhammasammato;
Dhammasamattho dhammīso, buddhaṃ taṃ paṇamāmyahaṃ.689.
Dhammatāṇo dhammaleṇo, dhammasaraṇadāyako;
Dhammasakko dhammāsayo, buddhaṃ taṃ paṇamāmyahaṃ.690.
Dhammadātā dhammatātā, dhammakkhātā dhammasakhā;
Dhammasukho dhammahito, buddhaṃ taṃ paṇamāmyahaṃ.691.
Dhammanāgo dhammasīho, dhammājañño dhammusabho;
Dhammadhurandharo dhīro, buddhaṃ taṃ paṇamāmyahaṃ.692.
Dhammasiṅgo dhammatuṅgo, dhammameru dhammagiri;
Dhammakūṭo dhammasīso, buddhaṃ taṃ paṇamāmyahaṃ.693.
Dhammādicco dhammappabho, dibbo dhammavibhākaro;
Dhammabhākaro dhammābho, buddhaṃ taṃ paṇamāmyahaṃ.694.
Dhammasiromaṇi sāmī, dhammasikharasekharo;
Dhammacūḷāmaṇi cāru, buddhaṃ taṃ paṇamāmyahaṃ.695.
Dhammabhūsanabhūsito, dhammālaṅkāra』laṅkito;
Dhammābharaṇasobhito, buddhaṃ taṃ paṇamāmyahaṃ.696.
Dhammadīpo dhammobhāso, dhammaloko dhammajuti;
Dhammapakāso dhammaṃsu, buddhaṃ taṃ paṇamāmyahaṃ.697.
Dhammagutto pāpamutto, dhammayutto dhammālayo;
Dhammañatto dhammasañño, buddhaṃ taṃ paṇamāmyahaṃ.
- 到達彼岸者,乾涸漏流者,舍離一切罪,我禮敬彼佛。
- 破壞一切漏,斷除一切癡,遠離一切罪,我禮敬彼佛。
- 超越一切望,熄滅貪慾火,摧毀一切罪,我禮敬彼佛。
- 超越欲有者,遠離諸毀滅,滅盡罪熱惱,我禮敬彼佛。
- 超越諸蓋者,解脫一切縛,破除魔幻影,我禮敬彼佛。
- 歸依施與主,救護施與者,護衛施與師,我禮敬彼佛。
- 善巧于真諦,善巧于非真,宣說四聖諦,我禮敬彼佛。
- 善巧于吉祥,善巧于不祥,見一切吉祥,我禮敬彼佛。
- 善巧于期望,善巧于無望,於一切無望,我禮敬彼佛。
- 善巧于貪著,善巧于無貪,無貪亦無染,我禮敬彼佛。
- 善巧於戲論,善巧無戲論,無戲論不動,我禮敬彼佛。
- 覺悟一切法,解脫諸惡者,超越一切苦,我禮敬彼佛。
- 通達一切法,渡越斷諸惡,寂靜諸行者,我禮敬彼佛。
- 廣說真實法,滅除一切罪,解脫諸罪處,我禮敬彼佛。
- 觀察一切法,枯竭一切罪,斷除一切愛,我禮敬彼佛。
- 解脫罪羅網,通達一切法,解脫諸依取,我禮敬彼佛。
- 轉輪法王者,莊嚴法輪者,粉碎非法輪,我禮敬彼佛。
- 灌頂正法者,大法王覺者,建立法教者,我禮敬彼佛。
- 法依法主宰,法王法教者,法勇法導師,我禮敬彼佛。
- 法王法主者,轉法自在者,法君法統御,我禮敬彼佛。
- 大法王統御,一切法稱讚,法自在法王,我禮敬彼佛。
- 法護法洞穴,法歸依施者,法帝法依止,我禮敬彼佛。
- 施法法父者,說法法友者,法樂法利益,我禮敬彼佛。
- 法龍法獅子,法種法牛王,擔負法擔者,我禮敬彼佛。
- 法角法最上,法須彌法山,法峰法頂者,我禮敬彼佛。
- 法日法光者,天上法明者,法光持法光,我禮敬彼佛。
- 法頂珠主宰,法頂冠最上,法頂珠端嚴,我禮敬彼佛。
- 以法莊嚴飾,法莊嚴嚴飾,法瓔珞莊嚴,我禮敬彼佛。
- 法燈法光明,法世間法輝,法顯明法光,我禮敬彼佛。
- 法護脫惡者,法修法依止,法解脫法想,我禮敬彼佛。
698.
Dhammadassī dhammapassī, dhammapekkhī vicakkhaṇo;
Dhammavipassī supassī, buddhaṃ taṃ paṇamāmyahaṃ.699.
Dhammadakkhī dhammasakkhī, dhammarakkhī dhammadharo;
Saddhammapekkhī upekkhī, buddhaṃ taṃ paṇamāmyahaṃ.700.
Dhammasañño dhammapañño, dhammaabhiñño dhammañño;
Dhañño dhammaparāyaṇo, buddhaṃ taṃ paṇamāmyahaṃ.701.
Dhammañāṇī dhammabhāṇī, dhammavācī dhammavidū;
Mantabhāṇī madhubhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.702.
Dhammavā dhammasampanno, ñāṇavā ñāṇasāgaro;
Paññavā paññāvāridhi, buddhaṃ taṃ paṇamāmyahaṃ.703.
Dhammakkho dhammarakkhako, buddhakkho bodhirakkhako;
Paññakkho cāpi medhakkho, buddhaṃ taṃ paṇamāmyahaṃ.704.
Adhammamutto dhammabhā, aññāṇamutto ñāṇabhā;
Avijjāmutto vijjābhā, buddhaṃ taṃ paṇamāmyahaṃ.705.
Dhammasindhu dhammodadhi, anantadhammasāgaro;
Saddhammaratnākaro, buddhaṃ taṃ paṇamāmyahaṃ.706.
Dhammapaṭibhānappatto, dhammappaṭipadāvidū;
Paṭisambhidāmaggaññū, buddhaṃ taṃ paṇamāmyahaṃ.707.
Tuṭṭho dhammasantuṭṭhito, dhīro dhammapatiṭṭhito;
Aggapatiṭṭhito aggo, buddhaṃ taṃ paṇamāmyahaṃ.708.
Mokkhaddhajaṃ unnāmesi, māraddhajaṃ onāmako;
Pāpahārī sokahārī, buddhaṃ taṃ paṇamāmyahaṃ.709.
Sabbāsavaṃ vivajjitvā, pattadhammaniyyāniko;
Samiddhiguṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.710.
Dhammadhārā pavāhesi, pāpadhārānirodhako;
Atittānaṃ sutosesi, buddhaṃ taṃ paṇamāmyahaṃ.711.
Dhammamegho paññāmegho, dhammāmataṃ pavassayī;
Rajojallaṃ vidhovesi, buddhaṃ taṃ paṇamāmyahaṃ.712.
Dhammañatto dhammakkhāyī, dhammamaggassa desako;
Dhammiṃ dhammaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.713.
Sabbañeyyadhammaṃ ñatvā, ñattadhammaṃ suvitarī;
Abhiññāñāṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.714.
Sabbasaddhammasampatto, tiṇṇasaṃsārasāgaro;
Sabbapāpaparimutto, buddhaṃ taṃ paṇamāmyahaṃ.715.
Siddhadhammo siddhaattho, sabbasaṃsārapūjito;
Sabbuttamo sammacārī, buddhaṃ taṃ paṇamāmyahaṃ.716.
Dhammakārī dhammadhārī, dhammacārī dhammayuto;
Dhammasārī dhammabhāvī, buddhaṃ taṃ paṇamāmyahaṃ.717.
Dhammajeṭṭho dhammaseṭṭho, dhammasuddho dhammasucī;
Dhammaketu dhammaddhajo, buddhaṃ taṃ paṇamāmyahaṃ.718.
Dhammakāmo dhammabhūto, dhammābhiramanto muni;
Dhammānurāgī virāgī, buddhaṃ taṃ paṇamāmyahaṃ.719.
Dhammañāto pāpanudo, dhammavihārī dhammiko;
Dassesi amataṃ dhammaṃ, buddhaṃ taṃ paṇamāmyahaṃ.720.
Dhammakāyo dhammarūpo, dhammanāmo dhammamudo;
Dhammapatiṭṭho muttiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.721.
Dhammadhārako dhoreyho, dhammapuṇṇo』va puṇṇindu;
Amatogadhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.722.
Dhammatikicchako dakkho, visallo sallakantako;
Mahopakārī bhisakko, buddhaṃ taṃ paṇamāmyahaṃ.723.
Dhammasakko dhammasiddho, dhammamakuṭasobhano;
Dhammakanto dhammasanto, buddhaṃ taṃ paṇamāmyahaṃ.724.
Dhammāñāṇī dhammakathī, dhammadāyī maggadado;
Dhammavibhū dhammapabhū, buddhaṃ taṃ paṇamāmyahaṃ.725.
Amatadhammaṃ ñāpesi, santāresi bahujanaṃ;
Āturānaṃ tikicchako, buddhaṃ taṃ paṇamāmyahaṃ.726.
Dhammabhāgī pāpacāgī, dhammabhajī pāpaccajo;
Dhammarāgī dhammaramo, buddhaṃ taṃ paṇamāmyahaṃ.
698 見法者、觀法者,明察法義之睿智者, 洞見法義、善見真理者,我禮敬彼佛陀。 699 知法者、證法者,護法者、持法者, 善觀正法、具平等心者,我禮敬彼佛陀。 700 知曉法義、具法智慧,通達法義、精通法義, 具福德、以法為歸依者,我禮敬彼佛陀。 701 具法智、善說法,善語法、通達法, 善說真言、言語如蜜者,我禮敬彼佛陀。 702 具法者、圓滿法者,具智者、智慧如海者, 具慧者、智慧深廣者,我禮敬彼佛陀。 703 法眼者、護法者,佛眼者、護菩提者, 慧眼者及智眼者,我禮敬彼佛陀。 704 遠離非法而光明法,遠離無知而光明智, 遠離無明而光明明,我禮敬彼佛陀。 705 法之江河、法之大海,無邊法海者, 正法寶藏者,我禮敬彼佛陀。 706 獲得法辯才,通達法修行, 知解無礙解道者,我禮敬彼佛陀。 707 喜悅於法而滿足,智者安住於法, 至上安住于至上,我禮敬彼佛陀。 708 高舉解脫旗幟,降伏魔羅旗幟, 除惡去憂者,我禮敬彼佛陀。 709 遠離一切漏,獲得出離法, 圓滿功德成就者,我禮敬彼佛陀。 710 流注法水,遮止惡流, 滿足未滿足者,我禮敬彼佛陀。 711 法雲智慧云,降下甘露法雨, 洗凈塵垢者,我禮敬彼佛陀。 712 宣說法者、弘揚法者,法道之開示者, 廣演正法者,我禮敬彼佛陀。 713 知一切所知法,善度已知法, 圓滿神通智慧者,我禮敬彼佛陀。 714 具足一切正法,度過輪迴大海, 解脫一切罪惡者,我禮敬彼佛陀。 715 成就法、成就義,受一切輪迴敬奉, 至上正行者,我禮敬彼佛陀。 716 行法者、持法者,法行者、隨法者, 本性法者、修法者,我禮敬彼佛陀。 717 法中最尊、法中最勝,法中最凈、法中至潔, 法幢法旗者,我禮敬彼佛陀。 718 愛法、為法,牟尼樂於法, 愛樂法而離欲者,我禮敬彼佛陀。 719 知法除惡者,住法行法者, 開示不死法者,我禮敬彼佛陀。 720 法身法相,法名法樂, 安住法安住解脫者,我禮敬彼佛陀。 721 持法擔重擔,圓滿如滿月, 到達不死境界者,我禮敬彼佛陀。 722 善巧法醫者,無刺除刺者, 大利益醫王者,我禮敬彼佛陀。 723 法帝法成就,以法冠莊嚴, 法愛法寂靜者,我禮敬彼佛陀。 724 知法說法者,施法授道者, 法主法光者,我禮敬彼佛陀。 725 宣說不死法,度脫眾多人, 病苦之醫者,我禮敬彼佛陀。 726 分享法舍惡,親近法遠離惡, 愛法樂法者,我禮敬彼佛陀。
727.
Dhammaviññū dhammavidvā, dhammavijjo dhammayuto;
Dhammavattā dhammavyatto, buddhaṃ taṃ paṇamāmyahaṃ.728.
Dhammānudhammadhārako, tāsānutāsanāsako;
Bhayānubhayabhañjako, buddhaṃ taṃ paṇamāmyahaṃ.729.
Visuddhadhammadhārako, sabbadhi upakārako;
Cārucaraṇacārako, buddhaṃ taṃ paṇamāmyahaṃ.730.
Dhammamakarandapāyī, muducitto madhukaro;
Saddhammasudhāmathano, buddhaṃ taṃ paṇamāmyahaṃ.731.
Ehipassikaṃ dhammadado, sandiṭṭhikamakālikaṃ;
Opanayikaṃ svākkhātaṃ, buddhaṃ taṃ paṇamāmyahaṃ.732.
Suddhadhammāmataṃ pāyī, subhuñjesi muttiphalaṃ;
Santibhojī sukhabhakkhī, buddhaṃ taṃ paṇamāmyahaṃ.733.
Mānito mahimāvanto, mahiddhiko mahīyato;
Mahāsaddhammādhipati, buddhaṃ taṃ paṇamāmyahaṃ.734.
Attasaraṇamanusāsi, nepakko anusāsako;
Dhammasaraṇamanusāsi, buddhaṃ taṃ paṇamāmyahaṃ.735.
Bodhipakkhiyadhammānaṃ, bhāvito bahulīkato;
Sammāsambodhisampatto, buddhaṃ taṃ paṇamāmyahaṃ.736.
Matimā dhitisampanno, dhīravaro sudhammiko;
Dhammaṭṭhappaṭisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.737.
Dhamma』jjhāsayakusalo, dhammesu akathaṃkathī;
Paramatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.738.
Dhitibalo dhitidharo, dhitidhārī dhīsekharo;
Uttamadhammesī dhīro, buddhaṃ taṃ paṇamāmyahaṃ.739.
Sabbasantāpaṃ dhaṃsesi, sabbapāpavinodano;
Sabbadhammaphalappatto, buddhaṃ taṃ paṇamāmyahaṃ.740.
Virato sabbapāpehi, sabbādhammehi muñcito;
Sabbadukkhabyantikaro, buddhaṃ taṃ paṇamāmyahaṃ.741.
Sabbadhi pāpavimutto, suddhadhamme patiṭṭhito;
Sabbadukkhā pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.742.
Sabbapāpappahīno yo, sabbadhammāna pāragū;
Ghoradukkhoghauttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.743.
Sabbādhammaṃ viddhaṃsesi, sabbapāpakkhayaṅkaro;
Kattako sabbabandhānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.744.
Sabbādhidhammaṃ pālesi, sabbapāpapanūdano;
Sabbadukkhaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.745.
Dukkhamocako mokkhado, samattho satthavāhako;
Pāpanāsī dhammabhāsī, buddhaṃ taṃ paṇamāmyahaṃ.746.
Dhammabhajo pāpaccajo, rāgaccajo cāgabhajo;
Sukhabhajo dukkhaccajo, buddhaṃ taṃ paṇamāmyahaṃ.747.
Sammājīvī dhammājīvī, suddhājīvī sucijīvī;
Sīlajīvī saccājīvī, buddhaṃ taṃ paṇamāmyahaṃ.748.
Paññājīvī aññājīvī, ñāṇājīvī varajīvī;
Vijjājīvī viññājīvī, buddhaṃ taṃ paṇamāmyahaṃ.749.
Khantijīvī santijīvī, sūjujīvī ujujīvī;
Pītijīvī pītibhojī, buddhaṃ taṃ paṇamāmyahaṃ.750.
Dibbājīvī bhabbājīvī, bhaddājīvī samajīvī;
Modajīvī mettājīvī, buddhaṃ taṃ paṇamāmyahaṃ.751.
Guttājīvī muttājīvī, dantājīvī yatajīvī;
Dakkhājīvī seṭṭhājīvī, buddhaṃ taṃ paṇamāmyahaṃ.752.
Hitajīvī sukhajīvī, jhānajīvī vatajīvī;
Sudhājīvī subhājīvī, buddhaṃ taṃ paṇamāmyahaṃ.753.
Visuddhajīvī saṃsuddho, santuṭṭhajīvī sutuṭṭho;
Pavarajīvī pakaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.754.
Mettādhārī mettācārī, mettākārī mettālayo;
Mettāsayo mettāsārī, buddhaṃ taṃ paṇamāmyahaṃ.755.
Santidhārī santikārī, santicārī santimano;
Santisārī santicitto, buddhaṃ taṃ paṇamāmyahaṃ.756.
Khantidhārī khantikārī, khanticārī khantimano;
Khantiyutto khantisārī, buddhaṃ taṃ paṇamāmyahaṃ.
727 通達法、明瞭法,精通法、隨順法, 轉法輪、善巧法者,我禮敬彼佛陀。 728 持法隨法者,除怖畏及恐懼, 破除一切恐怖者,我禮敬彼佛陀。 729 持清凈法者,普遍利益眾生, 行善妙之行者,我禮敬彼佛陀。 730 飲法蜜露者,柔軟心如蜂, 攪動正法甘露者,我禮敬彼佛陀。 731 施予可證知之法,現見性非時性, 引導向善說之法,我禮敬彼佛陀。 732 飲清凈法甘露,善享解脫果實, 食寂靜樂安樂,我禮敬彼佛陀。 733 受尊敬具威德,具大神通受崇敬, 大正法之主宰,我禮敬彼佛陀。 734 教導自歸依,智者之教導, 教導法歸依,我禮敬彼佛陀。 735 菩提分諸法,已修習廣修, 證得正等覺,我禮敬彼佛陀。 736 具智具精進,智者中最勝具正法, 安住于正法,我禮敬彼佛陀。 737 善巧於法意樂,于諸法無疑惑, 證得最上義,我禮敬彼佛陀。 738 堅毅力持堅毅,具堅毅智慧頂, 求最勝法智者,我禮敬彼佛陀。 739 摧毀一切熱惱,除去一切罪惡, 證得一切法果,我禮敬彼佛陀。 740 遠離一切罪惡,解脫一切不善, 終結一切苦惱,我禮敬彼佛陀。 741 一切處脫離惡,安住于清凈法, 解脫一切痛苦,我禮敬彼佛陀。 742 斷除一切罪惡,通達一切諸法, 度脫可怖苦流,我禮敬彼佛陀。 743 摧毀一切不善,滅盡一切罪惡, 斷除一切束縛,我禮敬彼佛陀。 744 護持一切勝法,驅除一切罪惡, 摧毀一切苦惱,我禮敬彼佛陀。 745 解脫苦施解脫,能領導商隊者, 破惡說正法,我禮敬彼佛陀。 746 親近法舍離惡,舍離貪親近舍, 親近樂舍離苦,我禮敬彼佛陀。 747 正命者法命者,凈命者潔命者, 戒命者實命者,我禮敬彼佛陀。 748 慧命者智命者,覺命者勝命者, 明命者識命者,我禮敬彼佛陀。 749 忍辱命寂靜命,直命者正直命, 喜悅命食喜悅,我禮敬彼佛陀。 750 天命者賢命者,善命者平等命, 喜命者慈命者,我禮敬彼佛陀。 751 護命者解脫命,調伏命節制命, 善巧命最勝命,我禮敬彼佛陀。 752 利益命安樂命,禪定命持戒命, 甘露命吉祥命,我禮敬彼佛陀。 753 清凈命完全凈,知足命善歡喜, 最上命殊勝者,我禮敬彼佛陀。 754 持慈者行慈者,作慈者慈住處, 慈意樂隨慈者,我禮敬彼佛陀。 755 持寂靜作寂靜,行寂靜寂靜意, 隨寂靜寂靜心,我禮敬彼佛陀。 756 持忍辱作忍辱,行忍辱忍辱意, 具忍辱隨忍辱,我禮敬彼佛陀。
757.
Sukhakārī sukhacārī, sukhadhārī sukhāvaho;
Sukhasārī sukhacitto, buddhaṃ taṃ paṇamāmyahaṃ.758.
Hitakārī hitadhārī, hitacārī hitāvaho;
Hitasārī hitesino, buddhaṃ taṃ paṇamāmyahaṃ.759.
Paññācārī paññāsārī, paññādhārī paññālayo;
Paññābhānu paññādicco, buddhaṃ taṃ paṇamāmyahaṃ.760.
Medhācārī medhāsārī, medhādhārī medhālayo;
Medhācando medhāindo, buddhaṃ taṃ paṇamāmyahaṃ.761.
Mettaṅkaro modaṅkaro, kusalo kusalaṅkaro;
Medhācārī medhaṅkaro, buddhaṃ taṃ paṇamāmyahaṃ.762.
Pabhaṅkaro divaṅkaro, kāruñño karuṇaṅkaro;
Nibbhīto nibbhayaṅkaro, buddhaṃ taṃ paṇamāmyahaṃ.763.
Sivaṅkaro subhaṅkaro, sukhaṅkaro hitaṅkaro;
Sallaharo sūlaharo, buddhaṃ taṃ paṇamāmyahaṃ.764.
Mahākhemaṅkaro khemī, mahāpaññaṅkaro pabhū;
Mahāsantikaro santo, buddhaṃ taṃ paṇamāmyahaṃ.765.
Anāthānaṃ bhavanātho, bhītānaṃ abhayaṅkaro;
Saraṇaṅkaro dīnānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.766.
Dūradassī dīghadassī, antadassī bhavantagū;
Tīradassī pāradassī, buddhaṃ taṃ paṇamāmyahaṃ.767.
Sāradassī saccadassī, sivadassī sudassiko;
Yogadassī khemadassī, buddhaṃ taṃ paṇamāmyahaṃ.768.
Santidassī sukhadassī, suddhidassī suddhamano;
Aggadassī dhuvadassī, buddhaṃ taṃ paṇamāmyahaṃ.769.
Lokuttaradhammadassī, pariyantadassī isī;
Maggadassī phaladassī, buddhaṃ taṃ paṇamāmyahaṃ.770.
Atthadassī pathadassī, anomadassī sudassī;
Paramapassī supassī, buddhaṃ taṃ paṇamāmyahaṃ.771.
Khayadassī vayadassī, nayadassī sudassano;
Akkhayadassī sudassī, buddhaṃ taṃ paṇamāmyahaṃ.772.
Amatadassī paccakkho, pekkhako parisodhako;
Paṭisambhidāsampatto, buddhaṃ taṃ paṇamāmyahaṃ.773.
Sabbadhi sabbadassāvī, sabbapassī sabbavidū;
Sabbaṃ sammā abhaññāsi, buddhaṃ taṃ paṇamāmyahaṃ.774.
Hantvā kāmabhavataṇhā, vibhavataṇhābhañjako;
Sabbataṇhā vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.775.
Taṇhāsaṃyojanakkhayo, taṇhāsallavicuṇṇako;
Taṇhāpihā padāḷesi, buddhaṃ taṃ paṇamāmyahaṃ.776.
Kāmataṇhāparikkhīṇo, bhavataṇhāupaccago;
Vibhavataṇhāvinaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.777.
Tuṭṭhimante tosavante, atassante sutappayī;
Taṇhātīto sadātitto, buddhaṃ taṃ paṇamāmyahaṃ.778.
Kilesajālaviddhaṃsī, taṇhāmalapakkhālako;
Saṃsārasotaṃ sosesi, buddhaṃ taṃ paṇamāmyahaṃ.779.
Upadhipaṭinissaggo, taṇhājālappabhedako;
Nīvaraṇe pavijjhesi, buddhaṃ taṃ paṇamāmyahaṃ.780.
Guhāsayaparikkhīṇo, pahīnataṇhānissayo;
Chinnaavijjānusayo, buddhaṃ taṃ paṇamāmyahaṃ.781.
Taṇhāsallaṃ hanitvāna, tevijjo maccuhāyano;
Sambodhimuttamaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.782.
Taṇhājaṭā vijaṭesi, sabbaṭhāne nehanudo;
Nandīrāgaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.783.
Sabbāsāsamatikkanto, taṇhāsotavisosako;
Dhammasotaṃ pavāhesi, buddhaṃ taṃ paṇamāmyahaṃ.784.
Sabbataṇhakkhayaṃ patto, sabbadukkhappanūdano;
Sabbupadhi sandālesi, buddhaṃ taṃ paṇamāmyahaṃ.785.
Sabbataṇhā vikkhambhesi, paṭippassaddhasabbiccho;
Sabbiñjā samucchindesi, buddhaṃ taṃ paṇamāmyahaṃ.786.
Sabbiñjā paribhañjesi, sabbataṇhātigo yatī;
Sabbicchā paricajjesi, buddhaṃ taṃ paṇamāmyahaṃ.
757 作安樂行安樂,持安樂帶安樂, 隨安樂心安樂,我禮敬彼佛陀。 758 作利益持利益,行利益帶利益, 隨利益求利益,我禮敬彼佛陀。 759 行智慧隨智慧,持智慧住智慧, 智慧光智慧日,我禮敬彼佛陀。 760 行聰慧隨聰慧,持聰慧住聰慧, 聰慧月聰慧王,我禮敬彼佛陀。 761 作慈悲作歡喜,善巧作善巧, 行聰慧作智慧,我禮敬彼佛陀。 762 作光明作日光,悲憫作悲憫, 無畏作無畏,我禮敬彼佛陀。 763 作吉祥作善妙,作安樂作利益, 除箭刺除苦刺,我禮敬彼佛陀。 764 大作安穩具安穩,大作智慧為主尊, 大作寂靜寂靜者,我禮敬彼佛陀。 765 無依者之依怙,怖畏者作無畏, 貧困者作歸依,我禮敬彼佛陀。 766 遠見者長遠見,見究竟達有邊, 見彼岸見遠岸,我禮敬彼佛陀。 767 見精要見真實,見吉祥善能見, 見瑜伽見安穩,我禮敬彼佛陀。 768 見寂靜見安樂,見清凈凈意者, 見至上見堅固,我禮敬彼佛陀。 769 見出世間之法,仙人見邊際者, 見道者見果者,我禮敬彼佛陀。 770 見意義見道路,無垢見善能見, 最上見善能見,我禮敬彼佛陀。 771 見滅盡見衰滅,見道理善能見, 見不滅善能見,我禮敬彼佛陀。 772 見不死現證者,觀察者遍清凈, 獲得無礙解者,我禮敬彼佛陀。 773 一切處遍見者,見一切知一切, 正確遍知一切,我禮敬彼佛陀。 774 擊破欲有之愛,打碎非有之愛, 粉碎一切渴愛,我禮敬彼佛陀。 775 滅盡愛結之束縛,粉碎愛慾之毒箭, 摧毀渴愛慾望,我禮敬彼佛陀。 776 欲愛已盡無餘,超越有愛之上, 滅盡非有之愛,我禮敬彼佛陀。 777 于滿足中歡喜,無疲倦善滿足, 超越愛常滿足,我禮敬彼佛陀。 778 摧毀煩惱之網,洗凈渴愛污垢, 乾涸輪迴之流,我禮敬彼佛陀。 779 舍離諸蘊積聚,破除渴愛之網, 突破諸蓋障礙,我禮敬彼佛陀。 780 滅盡藏匿傾向,舍離渴愛依止, 斷盡無明隨眠,我禮敬彼佛陀。 781 拔除愛慾毒箭,三明離死亡者, 證得最上菩提,我禮敬彼佛陀。 782 解開渴愛之結,一切處除貪著, 摧毀喜貪之慾,我禮敬彼佛陀。 783 超越一切期望,枯竭渴愛之流, 流注法的河流,我禮敬彼佛陀。 784 達到滅盡諸愛,驅除一切苦惱, 破壞一切執取,我禮敬彼佛陀。 785 鎮伏一切渴愛,止息一切欲求, 斷除一切執取,我禮敬彼佛陀。 786 破除一切執取,牟尼度脫諸愛, 舍離一切欲求,我禮敬彼佛陀。
787.
Taṇhāsāgaranittiṇṇo, sabbamicchamanicchako;
Cittasallaṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.788.
Kammavaṭṭaṃ vivajjesi, kammaklesā apagato;
Sabbattha saṃvuto sūro, buddhaṃ taṃ paṇamāmyahaṃ.789.
Asatto upasantatto, kāmakodhabhayātigo;
Bhavakammajaho cheko, buddhaṃ taṃ paṇamāmyahaṃ.790.
Vigatasārado sīho, chinnachambho chinnadaro;
Bhavakammakkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.791.
Kammabījāni jhāpesi, mohamūlapalikhaṇo;
Nijjaresi anusaye, buddhaṃ taṃ paṇamāmyahaṃ.792.
Sabbakammaparikkhīṇo, sabbavipākanijjaro;
Sabbapuññapāpañjaho, buddhaṃ taṃ paṇamāmyahaṃ.793.
Sabbakammaṃ kilese ca, asesamabhivāhayī;
Sabbagaṇṭhiṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.794.
Sabbakammehi vimutto, sabbakammapariccajo;
Sabbakāmaguṇā』peto, buddhaṃ taṃ paṇamāmyahaṃ.795.
Avijjāmūlaṃ bhindesi, kammayantavighātako;
Sabbakammakkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.796.
Natthikavādaṃ madditvā, atthikavādaṃ tiṭṭhayi;
Sammādiṭṭhiṃ viññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.797.
Ajjhattanhātako nātho, tibhavoghapāraṅgato;
Subhago sabbathā suddho, buddhaṃ taṃ paṇamāmyahaṃ.798.
Nāgavaro sīhavaro, satthavāho satthuvaro;
Dhīsāgaro dhīradharo, buddhaṃ taṃ paṇamāmyahaṃ.799.
Tāpanudo dukkhanudo, sabbahitasukhadado;
Vagguvado piyavado, buddhaṃ taṃ paṇamāmyahaṃ.800.
Caraṇayutto tevijjo, mūlaghaccasamūhato;
Pacchimajātisampatto, buddhaṃ taṃ paṇamāmyahaṃ.801.
Tibhavaddhaja』cchariyo, tilokaketuabbhuto;
Saddhammapatākāseṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.802.
Yatindriyo santindriyo, pasannapasādindriyo;
Subhāvitindriyo santo, buddhaṃ taṃ paṇamāmyahaṃ.803.
Nabhūpamamedhāyutto, dhitiyutto selasamo;
Khantiyutto dharāsamo, buddhaṃ taṃ paṇamāmyahaṃ.804.
Appameyyasirimanto, santilaṅkāra』laṅkato;
Sukhābharaṇabhūsito, buddhaṃ taṃ paṇamāmyahaṃ.805.
Tiṃsapāramī sañcayi, suttiṇṇo tibhavaṇṇavā;
Antimajātiyutto yo, buddhaṃ taṃ paṇamāmyahaṃ.806.
Bhavāsavapariññāto, pāputtāpavūpasamo;
Paramasukhadhigato, buddhaṃ taṃ paṇamāmyahaṃ.807.
Bhaddappatto bhaddakkhāyī, bhaddamaggappakāsako;
Bhaddakkho bhaddadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.808.
Mahāmahiddhiko dhīmā, bhavābhavaṃ byantikato;
Yo amatapphalaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.809.
Nibbānabhāgī bhagavā, santippatto subhāgyavā;
Paramaṃ sivaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.810.
Ācāraguṇasampanno, sabbaguṇānamākaro;
Puṇṇindu viya sampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.811.
Nandīrāgaparikkhīṇo, upādānappamocano;
Narottamo yogakkhemī, buddhaṃ taṃ paṇamāmyahaṃ.812.
Kiccakārī katakicco, kiccākiccappakāsako;
Kiccādhikaraṇadakkho, buddhaṃ taṃ paṇamāmyahaṃ.813.
Supassaddho munivaro, paguṇo munipuṅgavo;
Isipuṅgavo uttamo, buddhaṃ taṃ paṇamāmyahaṃ.814.
Pahīnabhayabheravo, parisāsu visārado;
Narasīhanādaṃ nadi, buddhaṃ taṃ paṇamāmyahaṃ.815.
Pāragāmī pāragato, pavaro pariyantagū;
Lokavidū lokantagū, buddhaṃ taṃ paṇamāmyahaṃ.816.
Paramatthaparipuṇṇo, paramasaccadassano;
Nibbānaṃ yo sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.817.
Lābhālābhe yasāyase, sammānaavamānane;
Sabbattha samako sāmī, buddhaṃ taṃ paṇamāmyahaṃ.
787 度過渴愛之海,不求一切邪求, 解脫心中毒箭,我禮敬彼佛陀。 788 遠離業輪迴轉,遠離業煩惱者, 勇者一切守護,我禮敬彼佛陀。 789 無執著內心寂,超越欲怒怖畏, 善巧舍有業者,我禮敬彼佛陀。 790 遠離衰退獅子,斷除怯弱恐懼, 達到滅盡有業,我禮敬彼佛陀。 791 焚燒諸業種子,挖除癡根深處, 消除諸隨眠者,我禮敬彼佛陀。 792 一切業已滅盡,一切果報已盡, 舍離一切善惡,我禮敬彼佛陀。 793 一切業與煩惱,無餘皆已運走, 解開一切結縛,我禮敬彼佛陀。 794 解脫一切諸業,舍離一切諸業, 遠離諸欲功德,我禮敬彼佛陀。 795 打破無明根本,摧毀業輪機器, 達到一切業盡,我禮敬彼佛陀。 796 擊破斷見邪說,確立有見正論, 開示正見真理,我禮敬彼佛陀。 797 內在清凈依怙,度過三有暴流, 幸運者遍清凈,我禮敬彼佛陀。 798 最勝龍最勝獅,商隊長導師尊, 智慧海持智者,我禮敬彼佛陀。 799 除熱惱除痛苦,施與眾生安樂, 悅耳語愛語者,我禮敬彼佛陀。 800 具足行三明者,根除諸根本者, 已至最後生者,我禮敬彼佛陀。 801 三有幢之稀有,三界幡之希奇, 正法幢中最勝,我禮敬彼佛陀。 802 調伏根寂靜根,清凈信仰諸根, 善修諸根寂靜,我禮敬彼佛陀。 803 智慧如天空廣,堅毅如巖石堅, 忍耐如大地穩,我禮敬彼佛陀。 804 具無量吉祥者,以寂靜為莊嚴, 以安樂為裝飾,我禮敬彼佛陀。 805 圓滿三十波羅蜜,善渡三有大海, 已至最後生者,我禮敬彼佛陀。 806 遍知有漏煩惱,止息惡業熱惱, 證得最上安樂,我禮敬彼佛陀。 807 獲得善說善法,開顯善道光明, 善眼善見一切,我禮敬彼佛陀。 808 具大神通智者,終結有與非有, 證得不死果者,我禮敬彼佛陀。 809 世尊涅槃分享,證得寂靜具福, 達到最上吉祥,我禮敬彼佛陀。 810 具足行為功德,一切功德源泉, 如滿月般圓滿,我禮敬彼佛陀。 811 滅盡喜愛貪著,解脫一切執取, 人中最勝安穩,我禮敬彼佛陀。 812 應做已做已辦,開示應作不應, 善巧于諸事業,我禮敬彼佛陀。 813 善寂靜牟尼尊,熟練牟尼最勝, 仙人中最殊勝,我禮敬彼佛陀。 814 已斷怖畏恐懼,眾會中無所畏, 發出人獅子吼,我禮敬彼佛陀。 815 趣彼岸達彼岸,最勝達究竟者, 知世間達邊際,我禮敬彼佛陀。 816 圓滿最上義諦,見證最上真實, 現證涅槃真理,我禮敬彼佛陀。 817 于得失與譭譽,尊敬與輕蔑中, 一切處平等主,我禮敬彼佛陀。
818.
Paramatthappatto dhīro, paramanimmalottamo;
Bhavabandhaṃ pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.819.
Paṭirūpo paṭibuddho, saṃsārapaṭimocako;
Paṭipassaddhisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.820.
Pañcakkhandhapariññāto, paññāya paṭibhāvito;
Sabbamohaṃ nimmaddesi, buddhaṃ taṃ paṇamāmyahaṃ.821.
Padhāno purisavaro, pāragavesī pāragū;
Pavivekamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.822.
Sabbaklesakkhayaṃ patto, sabbānusayaddhaṃsito;
Sabbāsave pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.823.
Sabbāvijjā sañchindesi, tikkhavijjāvudhandharo;
Sabbāsayaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.824.
Sabbasokamatikkanto, sabbadukkhavināsako;
Sabbupāyāsaucchinno, buddhaṃ taṃ paṇamāmyahaṃ.825.
Muttimaggaṃ pakāsesi, muttimaggagavesako;
Sabbabhavabyādhimutto, buddhaṃ taṃ paṇamāmyahaṃ.826.
Yo na limpati kāmesu, āraggeriva sāsapo;
Bhavāsattivisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.827.
Muni moneyya sampanno, bāhitapāpo brāhmaṇo;
Samaṇo samatāvino, buddhaṃ taṃ paṇamāmyahaṃ.828.
Bhavāsavā vidhūpito, kāmāsavā vūpasamo;
Avijjāsavā vigato, buddhaṃ taṃ paṇamāmyahaṃ.829.
Pariññeyyaṃ pariññāto, bhāvetabbaṃ ca bhāvito;
Pahātabbaṃ pahīnaṃ yo, buddhaṃ taṃ paṇamāmyahaṃ.830.
Santisukhamanuppatto, muttisotapavāhako;
Bahū satte pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.831.
Pariññāpāragū cāpi, pahānapāragū pabhū;
Bhāvanāpāragū vibhū, buddhaṃ taṃ paṇamāmyahaṃ.832.
Āsattidosarahito, vippamutto nirupadhi;
Onaddhamutto omutto, buddhaṃ taṃ paṇamāmyahaṃ.833.
Nibbānapatto siddhattho, pagabbho papañcajaho;
Pabuddho paṭisaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.834.
Maggaṭṭho api phalaṭṭho, mohajālasuphālako;
Suphāsuko sumuttimā, buddhaṃ taṃ paṇamāmyahaṃ.835.
Bodhiratanasampanno, pavarabhūrimedhaso;
Brāhmaṇo samaṇo sādhu, buddhaṃ taṃ paṇamāmyahaṃ.836.
Micchādiṭṭhiṃ padālesi, micchācāranimmaddako;
Micchāñāṇaṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.837.
Mohajālamatikkanto, duṭṭhantakassa antako;
Māramadaṃ nimmaddesi, buddhaṃ taṃ paṇamāmyahaṃ.838.
Siddhattho sadatthapatto, paripuṇṇamanoratho;
Katakicco vūpasanto, buddhaṃ taṃ paṇamāmyahaṃ.839.
Yassa māyā ca māno ca, moho makkho ca pātito;
Vāri pokkharapattā』va, buddhaṃ taṃ paṇamāmyahaṃ.840.
Uḷurājā』va vimalo, suddhacitto anāvilo;
Asatto sugato nātho, buddhaṃ taṃ paṇamāmyahaṃ.841.
Kāmabhavapparikkhīṇo, rūpabhavamupaccago;
Arūpabhavaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.842.
Yasī yasaābhūsito, mahesī isikuñjaro;
Hitesī hitasambhavo, buddhaṃ taṃ paṇamāmyahaṃ.843.
Tapassī cāpi tejassī, yasassī ca yasodharo;
Vipassī cāpi vidassī, buddhaṃ taṃ paṇamāmyahaṃ.844.
Aggamaggagavesī ca, sukhesi sabbapāṇinaṃ;
Mahāmuni mahesī ca, buddhaṃ taṃ paṇamāmyahaṃ.845.
Atthavidū saccavidū, lokavidū lokantagū;
Addhagū addhānagato, buddhaṃ taṃ paṇamāmyahaṃ.846.
Sokasallasatticuṇṇo, sabbupādānajhāyako;
Mohaṇṇavatiṇṇo vīro, buddhaṃ taṃ paṇamāmyahaṃ.847.
Bhayabheravamatikkanto, abhīto vītasārado;
Sabbathā chambhavimutto, buddhaṃ taṃ paṇamāmyahaṃ.848.
Nippapañcarato nātho, nippapañcaṃ niddesayi;
Sabbappapañcaṃ hāpesi, buddhaṃ taṃ paṇamāmyahaṃ.
818 達到最上義智者,最上清凈至上者, 解脫有之束縛,我禮敬彼佛陀。 819 適當覺悟者,解脫輪迴者, 具足寂靜者,我禮敬彼佛陀。 820 遍知五蘊者,以慧善修習, 摧毀一切愚癡,我禮敬彼佛陀。 821 精進最上人,求彼岸達彼岸, 證得遠離寂靜,我禮敬彼佛陀。 822 達到煩惱滅盡,摧毀一切隨眠, 斷除一切漏者,我禮敬彼佛陀。 823 斬斷一切無明,持銳利明慧劍, 摧毀一切傾向,我禮敬彼佛陀。 824 超越一切憂愁,滅除一切痛苦, 斷盡一切苦惱,我禮敬彼佛陀。 825 開示解脫之道,尋求解脫道者, 解脫諸有病痛,我禮敬彼佛陀。 826 不染著于諸欲,如芥子在針尖, 解脫有之執著,我禮敬彼佛陀。 827 牟尼具沉默德,除惡真婆羅門, 沙門證平等者,我禮敬彼佛陀。 828 驅散有之漏染,止息欲界漏染, 遠離無明漏染,我禮敬彼佛陀。 829 應遍知已遍知,應修習已修習, 應斷除已斷除,我禮敬彼佛陀。 830 證得寂靜安樂,流注解脫之流, 解脫眾多有情,我禮敬彼佛陀。 831 達遍知彼岸者,達斷除彼岸主, 達修習彼岸尊,我禮敬彼佛陀。 832 遠離執著過失,解脫無所執取, 解脫纏縛解脫,我禮敬彼佛陀。 833 證得涅槃義成,勇猛舍離戲論, 覺悟歸依所依,我禮敬彼佛陀。 834 住道亦住果者,善破愚癡之網, 善安樂善解脫,我禮敬彼佛陀。 835 具足菩提寶者,最勝廣大智慧, 婆羅門沙門善,我禮敬彼佛陀。 836 摧破邪見邪行,降伏邪見執著, 遮止邪智邪見,我禮敬彼佛陀。 837 超越愚癡之網,惡者之終結者, 摧毀魔羅驕慢,我禮敬彼佛陀。 838 成就證得善益,圓滿心中願望, 已作應作寂靜,我禮敬彼佛陀。 839 其幻慢與癡慢,已破皆已倒下, 如水珠蓮葉上,我禮敬彼佛陀。 840 如月王般無垢,清凈心無混濁, 無執善逝依怙,我禮敬彼佛陀。 841 滅盡欲有生死,超越色界生有, 打破無色界有,我禮敬彼佛陀。 842 具名譽光榮飾,大仙象中之王, 求利生利益者,我禮敬彼佛陀。 843 具苦行具威光,具名聲持盛名, 具觀察具明見,我禮敬彼佛陀。 844 尋求最上道者,令一切眾安樂, 大牟尼大仙者,我禮敬彼佛陀。 845 知義理知真實,知世間達邊際, 達道路行道者,我禮敬彼佛陀。 846 粉碎憂愁箭刺,焚燒一切執取, 勇者度癡海者,我禮敬彼佛陀。 847 超越怖畏恐懼,無畏離驚慌者, 一切解脫怯弱,我禮敬彼佛陀。 848 依怙樂無戲論,開示無戲論法, 舍離一切戲論,我禮敬彼佛陀。
849.
Ovādako viññāpako, tārako bahupāṇinaṃ;
Desanākusalo satthā, buddhaṃ taṃ paṇamāmyahaṃ.850.
Suddhahadayo saṃsuddho, vimalo virajamānaso;
Nhātako nimmalacitto, buddhaṃ taṃ paṇamāmyahaṃ.851.
Vikkhīṇajātisaṃsāro, antimadehadhārako;
Saṃsāre asaṃsaranto, buddhaṃ taṃ paṇamāmyahaṃ.852.
Dīpaṅkarapādamūle, muttiṃ hatthagataṃ caji;
Sammāsambodhimākaṅkhī, buddhaṃ taṃ paṇamāmyahaṃ.853.
Piyavācī piyabhāṇī, piyavādī vacīvaro;
Vagguvācī vaggubhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.854.
Thiravāco khemavāco, pītivāco santivado;
Acchabhāṇī tacchabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.855.
Ñāṇabhāsī ñāṇavidū, kālabhāsī kālavidū;
Saccabhāsī saccavidū, buddhaṃ taṃ paṇamāmyahaṃ.856.
Karavīkabhāṇī ñāṇī, gambhīradhammadesako;
Citrakathiko vicitto, buddhaṃ taṃ paṇamāmyahaṃ.857.
Sammāsambodhisampanno, saddhammabalasobhito;
Sampannavijjācaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.858.
Yassāsavā na vijjanti, vimuttacitto sabbadā;
Paramaṃ padaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.859.
Samathappatto samaṇo, brahmavihārī brāhmaṇo;
Sabbamalaṃ pabbājesi, buddhaṃ taṃ paṇamāmyahaṃ.860.
Nandībhavaparikkhīṇo, bhavoghamohamaccago;
Sabbottamamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.861.
Pañcanīvaraṇātīto, sattavisuddhidhāraṇo;
Sattabojjhaṅgakusalo, buddhaṃ taṃ paṇamāmyahaṃ.862.
Sabbapāramī pūretvā, suddhadhammagavesayī;
Mokkhamaggaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.863.
Lokābhibhū lokajito, lokaññū lokanāyako;
Tilokanātho lokīso, buddhaṃ taṃ paṇamāmyahaṃ.864.
Suvatthināmo sunāmo, saccanāmo sukhāvaho;
Saccasandho saccavādo, buddhaṃ taṃ paṇamāmyahaṃ.865.
Chandarāgavippahīno, amamo ca anāsayo;
Asatto sugato suddho, buddhaṃ taṃ paṇamāmyahaṃ.866.
Puṇṇavositavosāno, abhiññābalavosito;
Jātimaccukkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.867.
Māyāmohasamucchinno, dosadohavidālako;
Lobhalālasā dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.868.
Dosasallasamucchinno, appaṭibaddhamānaso;
Daḷhacitto asantāpī, buddhaṃ taṃ paṇamāmyahaṃ.869.
Paphullamānaso satthā, sadā pasannamānaso;
Muditamānaso sāmī, buddhaṃ taṃ paṇamāmyahaṃ.870.
Nirajamānaso nātho, sadā vimalamānaso;
Visuddhamānaso suddho, buddhaṃ taṃ paṇamāmyahaṃ.871.
Tejassī ca tejadhano, tapassī ca tapodhano;
Ñāṇesī ca ñāṇadhano, buddhaṃ taṃ paṇamāmyahaṃ.872.
Pamodito pamodesi, tosesi paritosako;
Parirakkhako rakkhesi, buddhaṃ taṃ paṇamāmyahaṃ.873.
Puṇṇavositavosāno, abhiññābalavosito;
Jātimaccukkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.874.
Māyāmohasamucchinno, dosadohavidālako;
Lobhalālasā dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.875.
Dosasallasamucchinno, appaṭibaddhamānaso;
Daḷhacitto asantāpī, buddhaṃ taṃ paṇamāmyahaṃ.876.
Sahetudhammaṃ ñāpesi, ātāpī jhāyī brāhmaṇo;
Sabbā kaṅkhā vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.877.
Sabbā kaṅkhāyo vāpesi, ātāpī jhāyī brāhmaṇo;
Paccayānaṃ khayaṃ vidvā, buddhaṃ taṃ paṇamāmyahaṃ.878.
Mārasenā parājitvā, suriyo』va obhāsasi;
Saccadhammamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.879.
Tiṃsapāramīpūresi, sabbalokahitaṅkaro;
Catusaccaṃ anvesayi, buddhaṃ taṃ paṇamāmyahaṃ.
849 教誡者開示者,度眾多有情者, 善巧說法導師,我禮敬彼佛陀。 850 清凈心遍清凈,無垢離塵意者, 沐浴者凈心者,我禮敬彼佛陀。 851 滅盡生死輪迴,持最後身體者, 不再輪迴生死,我禮敬彼佛陀。 852 燃燈佛足下時,捨棄手中解脫, 希求正等覺者,我禮敬彼佛陀。 853 愛語者善說者,善言語最勝語, 悅耳語悅耳說,我禮敬彼佛陀。 854 堅固語安穩語,歡喜語寂靜語, 清凈語真實語,我禮敬彼佛陀。 855 說智慧知智慧,應時語知時機, 說真實知真實,我禮敬彼佛陀。 856 如迦陵頻伽音具智,開示甚深之法, 種種說法莊嚴,我禮敬彼佛陀。 857 具足正等覺者,以正法力莊嚴, 圓滿明行足者,我禮敬彼佛陀。 858 其諸漏已不存,心永遠得解脫, 證得最上境界,我禮敬彼佛陀。 859 證得寂止沙門,梵住婆羅門者, 驅逐一切垢染,我禮敬彼佛陀。 860 滅盡喜有生死,超越有暴流癡, 證得一切最上,我禮敬彼佛陀。 861 超越五蓋障礙,持守七種清凈, 善巧七覺支者,我禮敬彼佛陀。 862 圓滿一切波羅蜜,尋求清凈之法, 開示解脫道者,我禮敬彼佛陀。 863 勝世間制世間,知世間導世間, 三界依怙世主,我禮敬彼佛陀。 864 善名聲善美名,真實名帶安樂, 守真實說真實,我禮敬彼佛陀。 865 斷除欲貪執著,無我執無傾向, 無執著善逝凈,我禮敬彼佛陀。 866 圓滿所作已辦,神通之力圓滿, 達到生死滅盡,我禮敬彼佛陀。 867 斷除幻惑愚癡,摧毀瞋恨邪惡, 破除貪慾渴望,我禮敬彼佛陀。 868 斷除瞋恨毒箭,心無所繫縛著, 堅固心無熱惱,我禮敬彼佛陀。 869 導師心意開放,常具清凈意樂, 主尊心具喜悅,我禮敬彼佛陀。 870 依怙離塵意樂,常具無垢意樂, 清凈意樂清凈,我禮敬彼佛陀。 871 具威光具威力,具苦行具苦行力, 求智慧具智慧力,我禮敬彼佛陀。 872 歡喜者令歡喜,令滿足遍滿足, 遍護衛作護衛,我禮敬彼佛陀。 873 圓滿所作已辦,神通之力圓滿, 達到生死滅盡,我禮敬彼佛陀。 874 斷除幻惑愚癡,摧毀瞋恨邪惡, 破除貪慾渴望,我禮敬彼佛陀。 875 斷除瞋恨毒箭,心無所繫縛著, 堅固心無熱惱,我禮敬彼佛陀。 876 開示因緣之法,精進禪修婆羅門, 驅除一切疑惑,我禮敬彼佛陀。 877 除盡一切疑惑,精進禪修婆羅門, 智知諸緣滅盡,我禮敬彼佛陀。 878 戰勝魔羅軍眾,如太陽般光耀, 證得真實之法,我禮敬彼佛陀。 879 圓滿三十波羅蜜,作一切世間利益, 尋求四聖諦者,我禮敬彼佛陀。
880.
Catusaccaṃ sacchikatvā, taṇhānaṃ khayamajjhagā;
Visaṅkhāragatacitto, buddhaṃ taṃ paṇamāmyahaṃ.881.
Bhaddakāyo bhaddavāco, bhaddacitto bhaddāsayo;
Samantabhaddo subhaddo, buddhaṃ taṃ paṇamāmyahaṃ.882.
Santakāyo santavāco, santavā santacetaso;
Santisamuddaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.883.
Lokabandhu lokasāmī, lokādhipo lokissaro;
Lokamitto lokasakhā, buddhaṃ taṃ paṇamāmyahaṃ.884.
Akkharānaṃ sannipāte, pubbāparānaṃ pāragū;
Niruttipadakovido, buddhaṃ taṃ paṇamāmyahaṃ.885.
Santisukhapadāyako, vijjānidhi vināyako;
Bāhūjane sahāyako, buddhaṃ taṃ paṇamāmyahaṃ.886.
Vijayanto bodhimūḷe, patto sambodhimuttamaṃ;
Antakassa antakaro, buddhaṃ taṃ paṇamāmyahaṃ.887.
Vinayavādī viratto, dhammavādī dhammagato;
Atthavādī atthappatto, buddhaṃ taṃ paṇamāmyahaṃ.888.
Santivādī muduvādī, saccavādī saccarato;
Bhūtavādī bhaddavādī, buddhaṃ taṃ paṇamāmyahaṃ.889.
Yatakāyo yatavāco, yatacitto yatindriyo;
Sabbavidhe yato yati, buddhaṃ taṃ paṇamāmyahaṃ.890.
Niriccho ceva chinniccho, vīticcho icchāucchinno;
Gaticcho icchānicchāto, buddhaṃ taṃ paṇamāmyahaṃ.891.
Acchacitto acchacārī, anacchaicchāriñcako;
Sabbicchā』nicchā ucchinno, buddhaṃ taṃ paṇamāmyahaṃ.892.
Accito accisajjito, accucco ca accuttamo;
Accutaṃ akataṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.893.
Suddho maggaṃ visodhesi, siddho samaṇasekharo;
Buddho bodhiṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.894.
Paṇīto ca punīto ca, pavitto cāpi pāvano;
Pesalo pavaro mejjho, buddhaṃ taṃ paṇamāmyahaṃ.895.
Khemo khīṇapariḷāho, khemayutto khemakaro;
Khemakkhetto khemaṭṭhāno, buddhaṃ taṃ paṇamāmyahaṃ.896.
Gatabhogo gatarogo, gatasoko gatāvilo;
Gatānutāpo gatindho, buddhaṃ taṃ paṇamāmyahaṃ.897.
Pāragū sabbadukkhānaṃ, pariññāṇañca pāragū;
Nirodhaṃ susacchikato, buddhaṃ taṃ paṇamāmyahaṃ.898.
Sattavisuddhisampanno, suddho visuddhamānaso;
Vimuttamānaso vidvā, buddhaṃ taṃ paṇamāmyahaṃ.899.
Bhavābhave anubhavitvā, patto sumuttimuttamaṃ;
Brahmacakkaṃ pavattesi, buddhaṃ taṃ paṇamāmyahaṃ.900.
Bhūripañño bhūrimedho, bhūribodhipakāsako;
Bhūriñāṇaṃ pasāresi, buddhaṃ taṃ paṇamāmyahaṃ.901.
Bhāranikkhepako vīro, bhavasinehanāsako;
Bhavanettiṃ vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.902.
Bhāvitatto bhavamutto, bhāvito bhāvanārato;
Bhāvitindriyo bhagavā, buddhaṃ taṃ paṇamāmyahaṃ.903.
Mahābhisakko bhesajjo, bhavarogatikicchako;
Bhavoghatārako bhaddo, buddhaṃ taṃ paṇamāmyahaṃ.904.
Bhavābhavataṇhābhaggo, bhavāsattivibhañjako;
Bhavasaṃyojanaṃ chindesi, buddhaṃ taṃ paṇamāmyahaṃ.905.
Bhavantadassī subhaddo, bhavaggātīto nibbuto;
Bhavantagū bhagavanto, buddhaṃ taṃ paṇamāmyahaṃ.906.
Bhāvito ariyamaggo, bhavabandhanasamūhato;
Bhayabheravaṃ bhedesi, buddhaṃ taṃ paṇamāmyahaṃ.907.
Bhāvesi kusalaṃ dhammaṃ, bojjhaṅgaratanissaro;
Bhavasotaṃ tiṇṇo nātho, buddhaṃ taṃ paṇamāmyahaṃ.908.
Bhavasaṃyojanaṃ chetvā, bhavasaṅgātigo isi;
Bhavasāgaramuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.909.
Bhavayogavītivatto, bhavasantāpanibbuto;
Bhavamohodadhitiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您完整翻譯這段巴利文: 880 證悟四聖諦,斷盡諸貪愛; 心離諸行相,我今禮敬佛。 881 身行皆清凈,語言皆清凈; 心意皆清凈,志向皆清凈; 普賢最清凈,我今禮敬佛。 882 身行皆寂靜,語言皆寂靜; 寂靜正安住,心意皆寂靜; 已達寂靜海,我今禮敬佛。 883 世間之親友,世間之主宰; 世間之依怙,世間之統領; 世間之良友,我今禮敬佛。 884 通達諸文字,前後皆究竟; 善解語言法,我今禮敬佛。 885 賜予寂靜樂,智慧藏導師; 眾生之助伴,我今禮敬佛。 886 菩提樹下勝,證得最正覺; 終結死亡者,我今禮敬佛。 887 善說調伏法,遠離諸貪著; 善說正法者,已證入正法; 善說義理者,已達義理中,我今禮敬佛。 888 宣說寂靜法,溫和語言者; 宣說真實者,樂於真實中; 宣說如實者,宣說吉祥者,我今禮敬佛。 889 身行已調御,語言已調御; 心意已調御,諸根已調御; 一切皆調御,牟尼調御者,我今禮敬佛。 890 無慾且斷欲,離欲斷盡欲; 超越諸欲者,無慾已滿足,我今禮敬佛。 891 清凈心行者,清凈而行走; 非貪慾解脫,一切欲不欲; 悉皆已斷盡,我今禮敬佛。 892 受人所尊敬,光明所莊嚴; 最高且無上,永恒無為證,我今禮敬佛。 893 清凈開凈道,成就沙門尊; 覺悟顯菩提,我今禮敬佛。 894 殊勝且清凈,純凈亦清澈; 溫和最尊貴,清凈無垢染,我今禮敬佛。 895 安穩煩惱盡,安穩善相應; 安穩作福田,安穩立處所,我今禮敬佛。 896 已度諸財欲,已離諸疾病; 已斷諸憂愁,已離諸混濁; 已除諸悔恨,已度諸闇冥,我今禮敬佛。 897 度脫諸苦已,遍知皆究竟; 善證滅諦者,我今禮敬佛。 898 具足七清凈,清凈意最凈; 心意得解脫,智者具智慧,我今禮敬佛。 899 經歷諸有無,證得最解脫; 轉動梵輪者,我今禮敬佛。 900 廣大智慧者,廣大覺悟者; 廣大菩提顯,廣佈智慧光,我今禮敬佛。 901 卸下重擔者,勇士斷愛慾; 摧毀有之縛,我今禮敬佛。 902 修習證解脫,修習樂禪修; 諸根已修習,世尊具威德,我今禮敬佛。 903 大醫王藥師,治癒有病者; 度脫有暴流,吉祥具福德,我今禮敬佛。 904 破除有無愛,摧毀執著有; 斷除有結縛,我今禮敬佛。 905 見有之邊際,吉祥超有頂; 證寂滅涅槃,世尊達彼岸,我今禮敬佛。 906 修習聖道已,斷除有之縛; 摧毀諸恐怖,我今禮敬佛。 907 修習善法已,覺支寶主尊; 度有流救主,我今禮敬佛。 908 斷除有結縛,超越有執著; 度脫有苦海,聖仙我禮敬。 909 超越諸有軛,寂滅有熱惱; 度有癡暗海,我今禮敬佛。
910.
Bhavabhogavisaṃyutto, bhāramutto bhavajayo;
Bhavayogavippamutto, buddhaṃ taṃ paṇamāmyahaṃ.911.
Bhavabhogoghanittiṇṇo, bhavajālasandālako;
Bhavasaṃsaraṇātīto, buddhaṃ taṃ paṇamāmyahaṃ.912.
Bhīrutāṇo bhīruleṇo, bhīrusaraṇadāyako;
Bhīruārakkhako bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.913.
Sabbāsaraṇasaraṇo, tāṇo leṇo surakkhako;
Janānaṃ nandako bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.914.
Sabbābādhaṃ accagamo, taṇhātimirantakaro;
Kāmāsavaṃ pajahi yo, buddhaṃ taṃ paṇamāmyahaṃ.915.
Sabbadhammābhisambuddho, mokkhamaggaganvesako;
Paramatthadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.916.
Sabbadhammaṃ sambodhesi, antakantakaro jino;
Pariyantadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.917.
Sabbalokaṃ pariññāsi, sabbalokapanūdano;
Lokuttaradhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.918.
Sabbalokahitatthāya, bodhesi karuṇāpatī;
Nipuṇatthadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.919.
Sabbaiddhī abhiññāsi, sabbataṇhā nirodhako;
Nirodhaṃ sakkhiṃ akāsi, buddhaṃ taṃ paṇamāmyahaṃ.920.
Sabbasaccaṃ abhiññāsi, sabbaññū samaṇuttamo;
Paṇḍito sabbadhammesu, buddhaṃ taṃ paṇamāmyahaṃ.921.
Sabbasiddhatthasiddho ca, samantabhaddo sabbathā;
Sabbuttamaṃ dhammaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.922.
Upeto bodhidhammehi, vimutto sabbabhavehi ca;
Iṭṭhapatto muttā』niṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.923.
Sabbāhārapariññāto, sabbāhāramanissito;
Sabbādhārapariccāgī, buddhaṃ taṃ paṇamāmyahaṃ.924.
Sabbamohanisā hantvā, sabbaṃ rāgaṃ dosaṃ nudo;
Suddhidhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.925.
Sabbakilesaṃ sosesi, sabbādānapanūdano;
Sabbasokaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.926.
Sabbindriyagutto sāmī, sabbakaṅkhicchāsaṃvuto;
Sabbalokesanācāgī, buddhaṃ taṃ paṇamāmyahaṃ.927.
Sabbāsavapariccāgī, jātimaccu nivārayī;
Bhavadukkhaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.928.
Sabbakammaklesajaho, vītasaṅkhāracetaso;
Antimasārīrappatto, buddhaṃ taṃ paṇamāmyahaṃ.929.
Sabbabandhaṃ vighātesi, sabbantarāyanāsako;
Bodhaññū dubbuddhimutto, buddhaṃ taṃ paṇamāmyahaṃ.930.
Sabbamohaparikkhīṇo, sabbaññū sabbakovido;
Sabbābhibhū sabbavidū, buddhaṃ taṃ paṇamāmyahaṃ.931.
Sabbābhinivesā suñño, sabbaguṇapatiṭṭhito;
Sabbaklese visodhesi, buddhaṃ taṃ paṇamāmyahaṃ.932.
Sabbarāgaṃ virājesi, sabbadosaviddhaṃsako;
Sabbamohavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.933.
Sabbadukkhapariññāto, sabbadukkhakkhayaṅkaro;
Sabbadhi bhavabhañjano, buddhaṃ taṃ paṇamāmyahaṃ.934.
Sabbadukkhamatikkanto, sabbadukkhassa antagū;
Sabbadukkhappahīno ca, buddhaṃ taṃ paṇamāmyahaṃ.935.
Saṃsārasāgaruttiṇṇo, sabbabhavāna pāragū;
Antimadehaṃ dhāresi, buddhaṃ taṃ paṇamāmyahaṃ.936.
Sabbathā ākaṅkhātīto, sabbasaṅgātigo sudhī;
Sabbesu anūpalitto, buddhaṃ taṃ paṇamāmyahaṃ.937.
Giddhiñjaho taṇhakkhayo, sabbacāgesu saṇṭhito;
Sabbattha upasammato, buddhaṃ taṃ paṇamāmyahaṃ.938.
Sabbāmitte vasīkatvā, sabbajino sabbābhibhū;
Sabbaveravippamutto, buddhaṃ taṃ paṇamāmyahaṃ.939.
Sabbabhogamatikkanto, sabbakāmaraticajo;
Sabbakaṅkhicchā ucchinno, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 910 遠離有與欲,重擔已卸下; 戰勝輪迴有,瑜伽得解脫,我今禮敬佛。 911 度脫有欲流,撕裂有之網; 超越輪迴有,我今禮敬佛。 912 怖者之庇護,怖者之洞窟; 怖者之歸依,怖者之守護,我今禮敬佛。 913 一切歸依處,庇護與洞窟; 善為諸人護,眾生之歡喜,我今禮敬佛。 914 超越諸障礙,斷除渴愛暗; 捨棄欲漏者,我今禮敬佛。 915 覺悟一切法,尋求解脫道; 證得最高義,我今禮敬佛。 916 覺悟一切法,勝者斷死根; 證得究竟法,我今禮敬佛。 917 遍知一切界,遠離一切界; 證得出世法,我今禮敬佛。 918 為利一切界,悲愍主覺悟; 證得微妙義,我今禮敬佛。 919 通達一切通,息滅一切愛; 親證寂滅諦,我今禮敬佛。 920 通達一切諦,一切知沙門; 諸法中智者,我今禮敬佛。 921 成就一切義,普賢諸方面; 獲得最上法,我今禮敬佛。 922 具足覺悟法,解脫一切有; 已得所欲證,解脫非所欲,我今禮敬佛。 923 遍知諸食已,不依諸食住; 舍離諸所依,我今禮敬佛。 924 摧毀一切癡,遠離貪與瞋; 顯示清凈法,我今禮敬佛。 925 枯竭諸煩惱,遠離諸執取; 滅盡一切憂,我今禮敬佛。 926 護持諸根主,制御疑與欲; 舍離世間求,我今禮敬佛。 927 舍離諸漏者,止息生與死; 摧毀有之苦,我今禮敬佛。 928 捨棄業煩惱,心離諸造作; 最後身已得,我今禮敬佛。 929 摧毀諸繫縛,滅除諸障礙; 覺悟離愚癡,我今禮敬佛。 930 一切癡已盡,一切智通達; 勝一切遍知,我今禮敬佛。 931 遠離諸執著,具足一切德; 清凈諸煩惱,我今禮敬佛。 932 遠離一切貪,摧毀一切瞋; 解脫一切癡,我今禮敬佛。 933 遍知一切苦,滅盡一切苦; 摧毀一切有,我今禮敬佛。 934 超越一切苦,到達苦邊際; 斷除一切苦,我今禮敬佛。 935 度輪迴苦海,度脫一切有; 最後身所持,我今禮敬佛。 936 超越諸希求,度脫諸繫縛; 不染著一切,我今禮敬佛。 937 斷除貪渴愛,安住諸舍離; 一切寂靜者,我今禮敬佛。 938 降服諸怨敵,勝一切遍勝; 解脫諸怨仇,我今禮敬佛。 939 超越諸享樂,舍離諸欲樂; 斷盡欲與疑,我今禮敬佛。
940.
Sabbītiyo vītivatto, sabbabhītivināsako;
Sabbadosadohadanto, buddhaṃ taṃ paṇamāmyahaṃ.941.
Sabbakopakodhakhīṇo, kāmaklesamatikkamo;
Sabbamohamāyāmutto, buddhaṃ taṃ paṇamāmyahaṃ.942.
Sabbasaṃyojane chetvā, sabbasaṃsaya』pagato;
Sabbupādānupacchinno, buddhaṃ taṃ paṇamāmyahaṃ.943.
Sabbābhilāsā hāpesi, sabbaklesavisodhako;
Sabbiñjā paṭippassaddho, buddhaṃ taṃ paṇamāmyahaṃ.944.
Sabbādānapariccāgī, sabbasaṃyojanātigo;
Sabbasaṅgavisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.945.
Sabbattha sumano sāmī, sabbasotthiṃ padāyako;
Sabbesaṃ sampasīdesi, buddhaṃ taṃ paṇamāmyahaṃ.946.
Sabbānalaṃ nibbāpesi, sabbasantāpamaddako;
Sabbadhi sumutto santo, buddhaṃ taṃ paṇamāmyahaṃ.947.
Sabbāsavaṃ parijāni, sabbabyādhivināsako;
Sabbasokakkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.948.
Sabbarāgatamaṃ dhaṃsī, sabbadosatamaṃ nudo;
Sabbamohatamaṃ hantā, buddhaṃ taṃ paṇamāmyahaṃ.949.
Sabbadhi sabbatthappatto, sabbatthadassāvī isi;
Sabbapāsaṇḍaṃ maddesi, buddhaṃ taṃ paṇamāmyahaṃ.950.
Sabbapāramīsambhūto, sabbapariññāpūrito;
Sabbaabhiññāsampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.951.
Sabbadukkhakkhayaṃ patto, sabbasokamatikkamo;
Saṃsārasindhunittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.952.
Sīlasamādhisaṃyutto, vijjāvāridhi paññavā;
Sabbāsavāchinnabhinno, buddhaṃ taṃ paṇamāmyahaṃ.953.
Sabbatāpavippamutto, samucchinnasabbūpadhi;
Sabbapapañcūpasamo, buddhaṃ taṃ paṇamāmyahaṃ.954.
Sabbaahaṅkāramutto, sabbamamaṅkārakkhayo;
Sabbāsatti vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.955.
Vijitasabbasaṅgāmo, sabbattha aparājito;
Sabbe vattesi sabbaso, buddhaṃ taṃ paṇamāmyahaṃ.956.
Sabbaññū tilokaseṭṭho, sabbasaṃyojanā nudo;
Sabbaoghe nittharesi, buddhaṃ taṃ paṇamāmyahaṃ.957.
Sabbabandhavinimutto, sabbagaṇṭhivikhaṇḍito;
Sabbapāsehi mocesi, buddhaṃ taṃ paṇamāmyahaṃ.958.
Sabbaganthasamucchinno, sabbayogavisaṃyuto;
Hatakkhobho hatālayo, buddhaṃ taṃ paṇamāmyahaṃ.959.
Sabbasaṃyojanā suñño, sabbavaṭṭavināsako;
Sabbajaṭā vijaṭesi, buddhaṃ taṃ paṇamāmyahaṃ.960.
Sabbesu anicchāsaññī, sabbābhijjhātigo isi;
Sabbasaṃyoga』saṃyogo, buddhaṃ taṃ paṇamāmyahaṃ.961.
Sabbasaṅkhārehi ritto, sabbāsatti panūdano;
Sabbākusalapamutto, buddhaṃ taṃ paṇamāmyahaṃ.962.
Sabbapakārasampanno, sabbasamantabhaddako;
Sabbākāraparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.963.
Sabba vijjā anuppatto, sabbasuguṇasaṅgaho;
Bhaddako subhaddakārī, buddhaṃ taṃ paṇamāmyahaṃ.964.
Sabbāsave pariññāto, sabbāsave byantikato;
Sabbesaṃ paricajjesi, buddhaṃ taṃ paṇamāmyahaṃ.965.
Sabbabandhavippamutto, sabbasaṅkappapūrito;
Sabbakkhemaṃ vikāsesi, buddhaṃ taṃ paṇamāmyahaṃ.966.
Sabbattha kusalo satthā, sabbattha kovido vidū;
Sabbattha vimalo suddho, buddhaṃ taṃ paṇamāmyahaṃ.967.
Sabbocca sabbatobhaddo, sabbathā maññitaṃ cajo;
Sammādassanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.968.
Anavasesañāṇaññū, sabbato suvijānako;
Sabbaaññāṇamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.969.
Sabbaññāsampatto nātho, āsattiritto sabbadhi;
Sabbattha sabbavisiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 940 超越諸災難,摧毀諸恐懼; 調伏諸過患,我今禮敬佛。 941 瞋恚忿怒盡,超越欲煩惱; 解脫癡幻惑,我今禮敬佛。 942 斷除諸結縛,遠離諸疑惑; 斷盡諸執取,我今禮敬佛。 943 舍離諸欲求,清凈諸煩惱; 止息諸動搖,我今禮敬佛。 944 舍離諸執取,超越諸結縛; 遠離諸繫縛,我今禮敬佛。 945 處處善意主,賜予諸吉祥; 使眾皆凈信,我今禮敬佛。 946 息滅諸火焰,摧毀諸熱惱; 處處善解脫,寂靜我禮敬。 947 遍知諸漏盡,摧毀諸疾病; 達至憂盡處,我今禮敬佛。 948 摧毀貪慾暗,遠離瞋恚暗; 破除愚癡暗,我今禮敬佛。 949 處處皆通達,處處見一切; 摧毀諸邪說,我今禮敬佛。 950 圓滿諸波羅蜜,圓滿諸遍知; 圓滿諸神通,我今禮敬佛。 951 達至苦滅盡,超越諸憂愁; 度脫輪迴河,我今禮敬佛。 952 具足戒定力,智慧海具慧; 斷盡諸漏染,我今禮敬佛。 953 解脫諸熱惱,斷盡諸依蘊; 寂止諸戲論,我今禮敬佛。 954 解脫我執著,滅盡我所執; 遠離諸執著,我今禮敬佛。 955 戰勝諸戰鬥,處處無能勝; 轉化一切眾,我今禮敬佛。 956 一切知三界尊,遠離諸結縛; 渡脫諸暴流,我今禮敬佛。 957 解脫諸繫縛,粉碎諸結節; 解脫諸羅網,我今禮敬佛。 958 斷除諸繫縛,遠離諸束縛; 摧毀動搖依,我今禮敬佛。 959 遠離諸結縛,摧毀輪迴有; 解開諸結網,我今禮敬佛。 960 於一切無求,超越諸貪求; 不繫諸繫縛,我今禮敬佛。 961 遠離諸造作,驅除諸執著; 解脫諸不善,我今禮敬佛。 962 圓滿諸種相,普遍皆吉祥; 圓滿諸形相,我今禮敬佛。 963 獲得諸明智,具足諸善德; 吉祥行善者,我今禮敬佛。 964 遍知諸漏盡,滅盡諸漏染; 舍離一切漏,我今禮敬佛。 965 解脫諸繫縛,圓滿諸思愿; 開顯諸安穩,我今禮敬佛。 966 處處善巧師,處處智通達; 處處無垢凈,我今禮敬佛。 967 至高普吉祥,舍離諸分別; 具足正見者,我今禮敬佛。 968 無餘智遍知,善了知一切; 斷盡諸無知,我今禮敬佛。 969 導師達一切,遠離諸執著; 處處最殊勝,我今禮敬佛。
970.
Sabbakilesehi suñño, sabbaganthippamocako;
Sabbabandhaṃ vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.971.
Sabbabhavaupacchinno, ucchinnalokabandhano;
Sabbaoghaṃ nittharaṇo, buddhaṃ taṃ paṇamāmyahaṃ.972.
Nittiṇṇabhavasāgaro, katakicco yatissaro;
Sabbaso sītalībhūto, buddhaṃ taṃ paṇamāmyahaṃ.973.
Sabbalokamabhibhūto, sabbalokavidū isi;
Sabbalokaṃ sudassāvī, buddhaṃ taṃ paṇamāmyahaṃ.974.
Sabbalokavisaṃyutto, sabbalokavirajjako;
Sabbalokaṃ nirodhesi, buddhaṃ taṃ paṇamāmyahaṃ.975.
Sabbaloke anāsaṃso, sabbaloke anūpayo;
Sabbaloke saṅgasuñño, buddhaṃ taṃ paṇamāmyahaṃ.976.
Sabbaabhiññā sampatto, sabbadhi sumativaro;
Sabbasaccaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.977.
Sabbapāramīsampanno, sabbaguṇānupāgato;
Sabbathā pariññāpatto, buddhaṃ taṃ paṇamāmyahaṃ.978.
Bhavasotaṃ visosesi, sabbaklesamupaccago;
Sabbāsavaṃ vikkhālesi, buddhaṃ taṃ paṇamāmyahaṃ.979.
Sabbathā sampaṭinissajji, sabbaṃ santarabāhiraṃ;
Sabbaṃ sotthiṃ sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.980.
Sabbappapañcaṃ pahāsi yo, pariccāgesu saṇṭhito;
Sabbasaṅgaṃ vivajjesi, buddhaṃ taṃ paṇamāmyahaṃ.981.
Sabba』ntarāyavihato, sabba』ghānalanibbuto;
Sabbasārambhaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.982.
Sabbābhilāsā ucchinno, sabbābhimānabhindako;
Sabbā』nusayaṃ nissaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.983.
Sabbasaṃsaṭṭhavicchinno, sabbasaṃyojanā cajo;
Sabbagedhapabhedako, buddhaṃ taṃ paṇamāmyahaṃ.984.
Sabbupādānūpasamo, sabbākaṅkhāvikhaṇḍito;
Sabbasallaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.985.
Sabbamohaṃ vinodesi, sabbamānanimaddako;
Sabbabhītiṃ vītivatto, buddhaṃ taṃ paṇamāmyahaṃ.986.
Kāmāsattiṃ byantikato, sabbachandasañchindako;
Sabbā icchā ucchedesi, buddhaṃ taṃ paṇamāmyahaṃ.987.
Sabbasammohaṃ maddesi, sabbasotavisosako;
Sabbaganthiṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.988.
Sabbissā samatikkanto, sabbato iñjā riñcako;
Sabbadosadohaṃ hantā, buddhaṃ taṃ paṇamāmyahaṃ.989.
Sabbakodhamatikkanto, sabbakāmanimaddako;
Sabbamohasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.990.
Bhavanettiṃ sañchindesi, sabbabhogajigucchako;
Sabbabodhiguṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.991.
Sabbatthadohātīto yo, sabbamānātigo muni;
Sabbadosaṃ vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.992.
Sabbasaṃsayā vimutto, sabbasaṃyojanācuto;
Sabbasaṃsāroghaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.993.
Sabbamhi anūpalitto, sabbavidū sabbābhibhū;
Sabbantarāyavikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.994.
Sabbūpadhimatikkanto, sabbāsavakkhayaṅkaro;
Sīho』va anutrāso, buddhaṃ taṃ paṇamāmyahaṃ.995.
Sabbamamaṅkāramutto, sabbaahaṃkārakkhayo;
Sabbadosamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.996.
Sabbabhavapathaṃ khinno, sabbasaṅkhāranibbuto;
Sabbabandhanaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.997.
Sabbīghā samugghātesi, sabbindhā parinissago;
Sabbissā paṭinissaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.998.
Sabbagiddhāgijjhācāgī, sabbamohamāyānudo;
Sabbābhijjhā vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.999.
Sabbakopakodhātīto, sabbadosaklesaccajo;
Sabbadohamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 970 遠離諸煩惱,解脫諸結縛; 斷除諸繫縛,我今禮敬佛。 971 斷盡諸有欲,斷除世間縛; 渡越諸暴流,我今禮敬佛。 972 度脫輪迴海,已辦所應辦; 一切得清涼,我今禮敬佛。 973 勝越一切界,遍知一切界; 明見一切界,我今禮敬佛。 974 遠離一切界,離染一切界; 息滅一切界,我今禮敬佛。 975 世間無希求,世間無依止; 世間無繫縛,我今禮敬佛。 976 具足諸神通,處處勝智慧; 廣演諸真諦,我今禮敬佛。 977 圓滿諸波羅蜜,具足一切德; 處處達遍知,我今禮敬佛。 978 枯竭有之流,超越諸煩惱; 洗凈諸漏染,我今禮敬佛。 979 舍離一切法,內外盡放下; 證得諸安穩,我今禮敬佛。 980 已斷諸戲論,安住諸舍離; 遠離諸繫縛,我今禮敬佛。 981 摧破諸障礙,息滅諸火焰; 斷除諸造作,我今禮敬佛。 982 斷盡諸欲求,破除諸我慢; 遠離諸隨眠,我今禮敬佛。 983 斷除諸交往,舍離諸結縛; 破除諸貪著,我今禮敬佛。 984 寂止諸執取,破碎諸渴望; 粉碎諸毒箭,我今禮敬佛。 985 驅散一切癡,摧毀諸慢心; 超越諸恐懼,我今禮敬佛。 986 息滅欲執著,斷除諸意欲; 斷盡一切求,我今禮敬佛。 987 摧毀諸迷惑,枯竭諸暴流; 摧毀諸結縛,我今禮敬佛。 988 超越諸嫉妒,遠離諸動搖; 滅除諸過患,我今禮敬佛。 989 超越諸忿怒,摧毀諸貪慾; 斷盡諸愚癡,我今禮敬佛。 990 斷除有之縛,厭離諸享受; 具足覺悟德,我今禮敬佛。 991 超越諸過患,超越諸我慢; 解脫諸過失,我今禮敬佛。 992 解脫諸疑惑,遠離諸結縛; 度脫輪迴流,我今禮敬佛。 993 不染著一切,遍知勝一切; 滅盡諸障礙,我今禮敬佛。 994 超越諸依蘊,滅盡諸漏染; 如獅無所懼,我今禮敬佛。 995 解脫我所執,滅盡我執著; 超越諸過失,我今禮敬佛。 996 斷盡諸有道,息滅諸造作; 摧毀諸繫縛,我今禮敬佛。 997 根除諸損害,舍離諸動搖; 遠離諸嫉妒,我今禮敬佛。 998 捨棄諸貪求,遠離癡與幻; 摧毀諸貪慾,我今禮敬佛。 999 超越忿與怒,舍離垢煩惱; 超越諸過患,我今禮敬佛。
1000.
Sabbarāgaṃ virajjesi, sabbadosavināsako;
Sabbamohamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1001.
Sabbamalaṃ pakkhālesi, sabbasallasandālako;
Sabbakhilaṃ viddālesi, buddhaṃ taṃ paṇamāmyahaṃ.1002.
Sabbabhayamatikkanto, sabbabhītibyantikato;
Sabbachambhisamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.1003.
Sabbalobhaabbuḷhanto, sabbarajaṃ virājesī;
Sabbanandī vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.1004.
Sabbasokasamucchinno, sabbadosavisosako;
Sabbanettiṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.1005.
Sabbajātiṃ nijjaresi, sabbabhavagginibbuto;
Sabbalokamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1006.
Sabbasaṃsaṭṭhavirato, sabbasaṃsaggaārako;
Sabbāsattinirattako, buddhaṃ taṃ paṇamāmyahaṃ.1007.
Sabbākaṅkhāparikkhīṇo, sabbāpekkhāvikkhambhako;
Sabbābhilāsā bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.1008.
Sabbāsaṅkā nivāresi, sabbātaṅkāvicchindako;
Sabbāvilaṃ vikkhālesi, buddhaṃ taṃ paṇamāmyahaṃ.1009.
Sabbālayasamucchinno, sabbāsayaanissito;
Sabbāsave visosesi, buddhaṃ taṃ paṇamāmyahaṃ.1010.
Sabbupadhiṃ niddhovesi, sabbārammaṇariñcako;
Sabbābhimānaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.1011.
Sabbupāyāsaṃ ukkhitto, sabbupādānaṃ ujjhito;
Sabbābhijjhā ucchedesi, buddhaṃ taṃ paṇamāmyahaṃ.1012.
Sabbasaṃyojanaṃ chetvā, suddhājīvī suddhācaro;
Saṅgātigo oghatiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1013.
Sabbadomanassasanto, sabbasaṃyojanā hato;
Sabbāsaṅkāvippamutto, buddhaṃ taṃ paṇamāmyahaṃ.1014.
Sabbasokavītivatto, sabbanīvaraṇānudo;
Sabbadomanassamutto, buddhaṃ taṃ paṇamāmyahaṃ.1015.
Sabbabhītibhayātīto, chambhanasuñño sabbaso;
Sabbākulatā nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1016.
Sabbabhoge pahāsi yo, sabbāsattipariccajo;
Sabbakāmamatikkamo, buddhaṃ taṃ paṇamāmyahaṃ.1017.
Sabbottamayogakkhemī, sabbottamaṃ adhigamo;
Sabbottamasantimanto, buddhaṃ taṃ paṇamāmyahaṃ.1018.
Sabbavositavosāno, katakicco yatindriyo;
Mahāmohaṇṇavuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1019.
Dukkhakkhandhaṃ pariññāto, taṇhāpāsavicchedako;
Sabbasantāsasumutto, buddhaṃ taṃ paṇamāmyahaṃ.1020.
Sabbayogavītivatto, sītibhūto nirūpadhi;
Bhavarāgaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.1021.
Sabbejā samatikkanto, sabbadhiṃ samatāṭhito;
Sadā sumatidāyako, buddhaṃ taṃ paṇamāmyahaṃ.1022.
Bhavena nirāsattiko, paramoyaṃ samussayo;
Pahāsi sabbasaṅkhāre, buddhaṃ taṃ paṇamāmyahaṃ.1023.
Sabbadukkhaparimutto, dosadohapadhaṃsako;
Bhavaganthaṃ padālesi, buddhaṃ taṃ paṇamāmyahaṃ.1024.
Aṃsumālī accimālī, raṃsimālī dhammaravi;
Moha』māvasī nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1025.
Candimā』va santikaro, candimā』va pabhākaro;
Santipabhā saṇṭhapesi, buddhaṃ taṃ paṇamāmyahaṃ.1026.
Aggikkhandho』va suppabho, bhabbatejo sukhālayo;
Obhāsito ukkādhārī, buddhaṃ taṃ paṇamāmyahaṃ.1027.
Accimā』va pabhassaro, sabbaloke ālokadā;
Atiruciro obhāso, buddhaṃ taṃ paṇamāmyahaṃ.1028.
Byāmappabhāya suppabho, karuṇāruṇaujjalo;
Rucirābhāya sampanno, buddhaṃ taṃ paṇamāmyahaṃ.1029.
Induviya』mbaramajjhe, saṅghamajjhe virocayi;
Ñāṇālokaṃ vikiresi, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 1000 遠離諸貪慾,滅除諸瞋恚; 超越諸愚癡,我今禮敬佛。 1001 洗凈諸垢染,摧毀諸毒箭; 擊碎諸荒穢,我今禮敬佛。 1002 超越諸恐怖,息滅諸驚懼; 斷盡諸戰慄,我今禮敬佛。 1003 拔除諸貪婪,遠離諸塵垢; 斷除諸喜樂,我今禮敬佛。 1004 斷盡諸憂愁,枯竭諸過失; 止息諸煩惱,我今禮敬佛。 1005 衰盡諸生有,熄滅諸有火; 超越諸世間,我今禮敬佛。 1006 遠離諸交往,遠避諸雜染; 無著諸執著,我今禮敬佛。 1007 滅盡諸渴望,摧伏諸期待; 摧毀諸欲求,我今禮敬佛。 1008 止息諸疑慮,斷除諸病痛; 洗凈諸混濁,我今禮敬佛。 1009 斷盡諸執著,不依諸傾向; 枯竭諸漏染,我今禮敬佛。 1010 洗凈諸依蘊,舍離諸所緣; 摧毀諸我慢,我今禮敬佛。 1011 擺脫諸煩惱,捨棄諸執取; 斷除諸貪慾,我今禮敬佛。 1012 斷除諸結縛,清凈命清行; 度縛越暴流,我今禮敬佛。 1013 息滅諸憂惱,摧毀諸結縛; 解脫諸疑慮,我今禮敬佛。 1014 超越諸憂愁,遠離諸蓋障; 解脫諸憂惱,我今禮敬佛。 1015 超越諸恐懼,一切無戰慄; 滅除諸混亂,我今禮敬佛。 1016 舍離諸享樂,捨棄諸執著; 超越諸欲樂,我今禮敬佛。 1017 最上瑜伽安,證得最上義; 具最上寂靜,我今禮敬佛。 1018 圓滿已圓滿,所作皆已辦; 已度大癡海,我今禮敬佛。 1019 遍知諸苦蘊,斷除渴愛網; 解脫諸恐懼,我今禮敬佛。 1020 超越諸束縛,清涼無依止; 滅盡有之貪,我今禮敬佛。 1021 超越諸動搖,處處住平等; 常施善慧者,我今禮敬佛。 1022 不著于諸有,此身最殊勝; 舍離諸行法,我今禮敬佛。 1023 解脫諸苦惱,摧毀諸過患; 破除有之結,我今禮敬佛。 1024 光環繞其身,光芒照四方; 法日放光芒,破除愚癡暗,我今禮敬佛。 1025 如月施清涼,如月放光明; 安立寂靜光,我今禮敬佛。 1026 如火聚放光,光明福德所; 持明燈照耀,我今禮敬佛。 1027 如火焰光明,普照諸世間; 殊勝放光明,我今禮敬佛。 1028 放一尋光明,慈悲晨光耀; 具足勝光明,我今禮敬佛。 1029 如月居空中,僧眾中照耀; 散播智慧光,我今禮敬佛。
1030.
Ādiccabandhu ātāpī, dibbarūpo virocano;
Sabbalokaṃ pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1031.
Majjhe samaṇasaṅghassa, ādicco』va virocayī;
Vijjālokakaro loke, buddhaṃ taṃ paṇamāmyahaṃ.1032.
Tārā』va samaṇamajjhe, puṇṇindusamasobhito;
Sabbasattuttamo sāmī, buddhaṃ taṃ paṇamāmyahaṃ.1033.
Cāruñāṇasikhādhārī, sobhājotisamujjalo;
Pabhassaraṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1034.
Dinakaro tamonudo, ditto timiraddhaṃsako;
Chabbaṇṇaraṃsīsobhito, buddhaṃ taṃ paṇamāmyahaṃ.1035.
Indu』va nimmalo suddho, paramapuriso yasī;
Varalakkhaṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1036.
Puṇṇindasadiso juṇho, sampuṇṇasantamānaso;
Sabbato sītalībhūto, buddhaṃ taṃ paṇamāmyahaṃ.1037.
Cārudassī piyadassī, aṅgīraso ālokito;
Pabhaṅkaro』va ujjoto, buddhaṃ taṃ paṇamāmyahaṃ.1038.
Indu』va ambaratale, abhivaṇṇo susobhito;
Mahādhammappabhāyutto, buddhaṃ taṃ paṇamāmyahaṃ.1039.
Ārocito obhāsito, suriyo』va virocito;
Atulatejo tejassī, buddhaṃ taṃ paṇamāmyahaṃ.1040.
Sahassaraṃsī bhagavā, padumāmalasucchavī;
Dhammappabhāparivuto, buddhaṃ taṃ paṇamāmyahaṃ.1041.
Sobhito sālarājā』va, puṇṇamāyaṃ』va candimā;
Obhāsesi disā sabbā, buddhaṃ taṃ paṇamāmyahaṃ.1042.
Raṃsijālaparikkhitto, padumānanalocano;
Kanakaṃ』va virocesi, buddhaṃ taṃ paṇamāmyahaṃ.1043.
Mettāpabhāparivuto, dhammabhānupabhāsito;
Paññappabhā vikāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1044.
Paridhoto parisuddho, candimā iva puṇṇako;
Saddhamaṃ parisodhesi, buddhaṃ taṃ paṇamāmyahaṃ.1045.
Ñāṇaraṃsiṃ vikiresi, dhammādiccasubhāsuro;
Muttipanthaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1046.
Antalikkhe puṇṇindu』va, sītalapabhādāyako;
Suddhadhammajotikaro, buddhaṃ taṃ paṇamāmyahaṃ.1047.
Saddhammajotiṃ jotesi, jutivanto jutindharo;
Sabbalokaṃ pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1048.
Pabhassaro tilokaggo, saddhammassa sudīpako;
Ariyañāṇaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.1049.
Candimā』va gaganatale, sītābhā suppakāsako;
Anūnasukhadāyako, buddhaṃ taṃ paṇamāmyahaṃ.1050.
Jalitappadīpaṃ ditto, tilokassatimiraharo;
Ariyamaggaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.1051.
Jutiṅkaro jotidharo, pabhaṅkaro pabhādharo;
Ābhādharo ābhākaro, buddhaṃ taṃ paṇamāmyahaṃ.1052.
Avijjātamaṃ dhaṃsesi, vijjābhānusamujjalo;
Dhammavibhā vibhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1053.
Tilokatimiraṃ hantā, medhāmuddhāsamujjalo;
Lokālokakaro nātho, buddhaṃ taṃ paṇamāmyahaṃ.1054.
Mohatimiraṃ dhaṃsesi, pabhākaro padīpako;
Saccadhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1055.
Karuṇāruṇo āloko, paññāraṃsipakāsako;
Avijjāvaraṇabhinno, buddhaṃ taṃ paṇamāmyahaṃ.1056.
Karuṇākaro paññābho, tibhave ālokaṅkaro;
Santirasmī vipphāresi, buddhaṃ taṃ paṇamāmyahaṃ.1057.
Puṇṇindu viya suditto, ñāṇindu ñāṇapuṇṇiko;
Saddhammābhā pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1058.
Mohatimisikāchinno, dīpaṅkaro sudīpito;
Bodhippabhā pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1059.
Avijjānisā nāsesi, tiloke dhammasūriyo;
Dhammaraṃsiṃ vikiresi, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 1030 日族具精進,天身放光明; 照耀諸世間,我今禮敬佛。 1031 沙門眾中央,如日放光明; 世間智慧光,我今禮敬佛。 1032 如星沙門中,圓月般莊嚴; 眾生中最尊,我今禮敬佛。 1033 持妙智慧冠,光輝極燦爛; 放射凈光明,我今禮敬佛。 1034 如日除黑暗,光明破昏暗; 六色光莊嚴,我今禮敬佛。 1035 如月無垢凈,最上人具德; 圓滿勝相好,我今禮敬佛。 1036 如滿月清涼,圓滿寂靜心; 一切得清涼,我今禮敬佛。 1037 妙見可愛見,身放光被仰; 如光明照耀,我今禮敬佛。 1038 如月居空中,勝色極莊嚴; 具大法光明,我今禮敬佛。 1039 光明且照耀,如日放光芒; 無比威光者,我今禮敬佛。 1040 世尊千光明,蓮華凈膚色; 法光明圍繞,我今禮敬佛。 1041 如娑羅樹王,如滿月莊嚴; 照耀諸方位,我今禮敬佛。 1042 光網所圍繞,蓮華面蓮目; 如金放光芒,我今禮敬佛。 1043 慈光明圍繞,法日光照耀; 開顯智慧光,我今禮敬佛。 1044 洗凈極清凈,如滿月圓滿; 清凈正法眼,我今禮敬佛。 1045 散播智慧光,法日極光耀; 顯示解脫道,我今禮敬佛。 1046 如空中滿月,施與清涼光; 顯發凈法明,我今禮敬佛。 1047 照耀正法光,具光持光明; 照耀諸世間,我今禮敬佛。 1048 光明三界尊,正法善燈明; 廣演聖智慧,我今禮敬佛。 1049 如月居空中,清涼光善顯; 施無減安樂,我今禮敬佛。 1050 如燃燈光明,除三界黑暗; 照耀聖道光,我今禮敬佛。 1051 放光持光明,光明持光輝; 持光作光明,我今禮敬佛。 1052 破除無明暗,智日光普照; 顯發正法光,我今禮敬佛。 1053 滅三界黑暗,智慧頂光耀; 世間作光明,我今禮敬佛。 1054 破除愚癡暗,光明作燈照; 顯示真實法,我今禮敬佛。 1055 慈悲如晨光,智慧光顯發; 破無明障礙,我今禮敬佛。 1056 慈悲作智光,三有作光明; 寂靜光普照,我今禮敬佛。 1057 如滿月光明,智月智圓滿; 照耀正法光,我今禮敬佛。 1058 斷除愚癡暗,燈明善照耀; 覺悟光普照,我今禮敬佛。 1059 滅無明黑暗,三界法日昇; 散播正法光,我今禮敬佛。
1060.
Avijjācchādite loke, vijjālokaṃ vikāsayī;
Dhammappabhā visajjesi, buddhaṃ taṃ paṇamāmyahaṃ.1061.
Mohanisā vināsesi, dhammujjalo divākaro;
Lokālokaṃ ālokesi, buddhaṃ taṃ paṇamāmyahaṃ.1062.
Tibhavassa tamohantā, tejassī jinasūriyo;
Ābhassaro ābhāpuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1063.
Bhaddatejo mahātejo, tibbatejo tejabahū;
Jhānatejo ñāṇatejo, buddhaṃ taṃ paṇamāmyahaṃ.1064.
Uggatejo aggatejo, puṇṇatejo tejissaro;
Brahmatejo dhammatejo, buddhaṃ taṃ paṇamāmyahaṃ.1065.
Sabbadisā pabhāsesi, sabbatthaṃ sampakāsako;
Mahāpabhassaro uggo, buddhaṃ taṃ paṇamāmyahaṃ.1066.
Bhūripañño pabhaṅkaro, sabbathā tamanāsako;
Ariyasaccaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.1067.
Raṃsimanto raṃsidharo, jotimanto jotikaro;
Sahassaraṃsi jotindo, buddhaṃ taṃ paṇamāmyahaṃ.1068.
Puṇṇindu sadisaditto, paññāobhāso bhāsuro;
Mahāmohatamaṃ bhinno, buddhaṃ taṃ paṇamāmyahaṃ.1069.
Mohaamāvasīnāsī, mahādicco mahappabho;
Sabbalokaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1070.
Aṅgāriva accimanto, vijjādīpo rasmidharo;
Mohatimisaṃ dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1071.
Tamacchanne bhave sabbe, ñāṇālokena mocayī;
Dhammajotiṃ ujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1072.
Avijjāndhakārahantā, sabbaññū sabbato pabho;
Vijjāyanaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1073.
Sabbatamantarahito, sabbathā sabbato pabho;
Sabbasaccaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1074.
Sabbalokānukampāya, sabbaloke jotiṅkaro;
Sabbaloke tamoharo, buddhaṃ taṃ paṇamāmyahaṃ.1075.
Sabbaññutaṃ pakāsesi, sabbassa dassāvī isi;
Mohamūlaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1076.
Jalanto ñāṇatejena, tikkhatejo atisayo;
Ñāṇaṃsumālī ātāpī, buddhaṃ taṃ paṇamāmyahaṃ.1077.
Mohatamaṃ vināsesi, dhammajotipakāsako;
Bahujane pahāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1078.
Ghoratamācchannaloke, mahāñāṇena mocayī;
Dhammālokaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1079.
Karuṇāruṇo jotido, sabbasokapanūdano;
Taṇhātimiraṃ dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1080.
Tamācchanne sabbaloke, dhammālokakaro pabhū;
Avijjābhantibhañjako, buddhaṃ taṃ paṇamāmyahaṃ.1081.
Avijjāvaraṇaṃ chetvā, vijjālokapabhāsako;
Paññāppabhā pabhaṃkārī, buddhaṃ taṃ paṇamāmyahaṃ.1082.
Ghoratamaṃ niddhaṃsesi, viddhaṃsesi tayo bhave;
Narādicco varādicco, buddhaṃ taṃ paṇamāmyahaṃ.1083.
Ñāṇajotiṃ pajjotesi, mohāvaraṇanāsako;
Dhammappabhaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1084.
Dhammajotiṃ vijotesi, pāpatamaniddhaṃsako;
Mokkhāyanaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1085.
Dhammadīpaṃ padīpesi, pāpāvaraṇa chedako;
Muttipathaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1086.
Paññābhānu paññāppabho, uddhataṃ andhatamaṃ haro;
Lokālokaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1087.
Dhammadīpapajjalito, mohatamasandālako;
Varadhammamujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1088.
Paññā』lokaṃ pajjalesi, tamakkhandhappadālako;
Pañcakkhandhaṃ nirodhesi, buddhaṃ taṃ paṇamāmyahaṃ.1089.
Dhammabhānu bhabbappabho, sabbañāṇatamaṃ hato;
Ujjalo jotijjalito, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 1060 無明覆世間,開顯智慧光; 放射正法光,我今禮敬佛。 1061 破除愚癡暗,法光如日照; 照亮諸世間,我今禮敬佛。 1062 破三界黑暗,勝者如日耀; 光明充滿者,我今禮敬佛。 1063 吉祥威德光,猛烈威德多; 禪定智慧光,我今禮敬佛。 1064 升起最上光,圓滿光主尊; 梵光與法光,我今禮敬佛。 1065 照耀諸方位,處處皆顯明; 大光明高顯,我今禮敬佛。 1066 廣慧作光明,普滅諸黑暗; 照耀聖諦光,我今禮敬佛。 1067 具光持光明,光明作光者; 千光明光主,我今禮敬佛。 1068 如滿月光明,智慧光照耀; 破大愚癡暗,我今禮敬佛。 1069 滅無明新月,大日大光明; 照耀諸世間,我今禮敬佛。 1070 如火炭發光,智燈持光明; 摧毀愚癡暗,我今禮敬佛。 1071 暗覆諸有中,以智光解脫; 照耀正法光,我今禮敬佛。 1072 破無明黑暗,一切知遍光; 顯發智慧行,我今禮敬佛。 1073 遠離諸黑暗,普遍放光明; 顯示諸真諦,我今禮敬佛。 1074 悲憫諸世間,世間作光明; 世間除黑暗,我今禮敬佛。 1075 顯示一切智,聖者見一切; 摧毀愚癡根,我今禮敬佛。 1076 智慧威光照,銳利光殊勝; 智光鬘精進,我今禮敬佛。 1077 破除愚癡暗,顯發正法光; 令眾生歡喜,我今禮敬佛。 1078 可怖暗覆世,大智令解脫; 顯示正法光,我今禮敬佛。 1079 慈光作光明,遠離諸憂愁; 破除渴愛暗,我今禮敬佛。 1080 暗覆諸世間,法光明主尊; 破無明恐懼,我今禮敬佛。 1081 斷除無明障,顯發智慧光; 作智慧光明,我今禮敬佛。 1082 摧毀可怖暗,破壞三界有; 人中日最勝,我今禮敬佛。 1083 照耀智慧光,破除無明障; 顯發正法光,我今禮敬佛。 1084 照耀正法光,摧毀罪惡暗; 顯示解脫道,我今禮敬佛。 1085 點燃正法燈,斷除罪惡障; 顯示解脫道,我今禮敬佛。 1086 智日放智光,除去盲暗障; 顯示世間光,我今禮敬佛。 1087 點燃正法燈,破除愚癡暗; 照耀勝正法,我今禮敬佛。 1088 點燃智慧光,破除暗蘊聚; 息滅五蘊法,我今禮敬佛。 1089 法日放光明,滅盡無知暗; 光明燃光輝,我今禮敬佛。
1090.
Paññājotippabhandharo, sabbalokālokakaro;
Mokkhadhammaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1091.
Avijjāndhakāraṃ hantā, dhammālokappakāsako;
Pabhākārī ābhākārī, buddhaṃ taṃ paṇamāmyahaṃ.1092.
Ojassī ojasampanno, tapassī tapasekharo;
Tejabhūsito tejassī, buddhaṃ taṃ paṇamāmyahaṃ.1093.
Dhammamaṅgalasammato, dhammābhāparimaṇḍito;
Dhammaṃ suṭṭhuparivutto, buddhaṃ taṃ paṇamāmyahaṃ.1094.
Paññābhāparimaṇḍito, paññābhāparidīpako;
Paññaṃsumā paññaccimā, buddhaṃ taṃ paṇamāmyahaṃ.1095.
Aṃsumanto ābhāvanto, tejavanto jutikaro;
Pabhāvanto sobhāvanto, buddhaṃ taṃ paṇamāmyahaṃ.1096.
Koṭibhānusamappabho, candimā』va samujjalo;
Abhikkanto adhikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1097.
Sabbakaṅkhā nivāresi, mārasena vidhūpako;
Sabbalokaṃ obhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1098.
Amitābho atulābho, loke amitālokadā;
Amitojo atulojo, buddhaṃ taṃ paṇamāmyahaṃ.1099.
Sabbalokaṃ pabhāsesi, abbhāmutto』va candimā;
Suddhaṃ saddhammaṃ dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.1100.
Aggi yathā pajjalito, devatā』va virocayi;
Mahā』vijjā viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1101.
Santidhammaṃ pakāsesi, suriyo tamacchaddako;
Santataṃ santiṃ pasāresi, buddhaṃ taṃ paṇamāmyahaṃ.1102.
Lokamitto lokahito, lokabandhu lokasakhā;
Tiloke ālokakaro, buddhaṃ taṃ paṇamāmyahaṃ.1103.
Pītipassaddhikhāyī ca, pītirasapāyī bahū;
Pītibhakkhī pītimano, buddhaṃ taṃ paṇamāmyahaṃ.1104.
Pītipāmojjajanako, paramaṃ sukhaṃ bhojako;
Paṭisallānanirato, buddhaṃ taṃ paṇamāmyahaṃ.1105.
Bodhitejo bodhiraṃsi, bodhippabhāya maṇḍito;
Brahmatejo brahmaraṃsi, buddhaṃ taṃ paṇamāmyahaṃ.1106.
Brahmakāyo brahmarūpo, brahmadhammo yo brāhmaṇo;
Brahmapatto brahmabhūto, buddhaṃ taṃ paṇamāmyahaṃ.1107.
Brahmapañño brahmacārī, brahmavihārī brahmaññū;
Brahmacakkhu dhammacakkhu, buddhaṃ taṃ paṇamāmyahaṃ.1108.
Bahūpakārī mettāvā, mahākāruññamānaso;
Muttinayaṃ niddesesi, buddhaṃ taṃ paṇamāmyahaṃ.1109.
Bahū bhavoghā tāresi, sudakkho nāviko yathā;
Mettāvegaparakkamī, buddhaṃ taṃ paṇamāmyahaṃ.1110.
Kalyāṇakāmī nibbano, anantakaruṇālayo;
Anūnaka kalyāṇaññū, buddhaṃ taṃ paṇamāmyahaṃ.1111.
Cakkhudado ñāṇadado, sabbalokānukampako;
Karuṇāpuṇṇamānaso, buddhaṃ taṃ paṇamāmyahaṃ.1112.
Kalyāṇacitto acaṇḍo, mettāmano akkodhano;
Visuddhacitto akkoso, buddhaṃ taṃ paṇamāmyahaṃ.1113.
Kalyāṇakārī kalyāṇo, kalyāṇapathanāyako;
Kalyāṇapāramīppatto, buddhaṃ taṃ paṇamāmyahaṃ.1114.
Nissīmakaruṇākārī, ussannakaruṇānidhī;
Gaṃbhīrakaruṇālayo, buddhaṃ taṃ paṇamāmyahaṃ.1115.
Mahākāruṇiko dhīro, karuṇāñāṇasāgaro;
Atīvakaruṇākārī, buddhaṃ taṃ paṇamāmyahaṃ.1116.
Kalyāṇakārī kāruñño, kalyāṇamitto mettavā;
Kalyāṇaṃ dhammaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.1117.
Karuṇāhadayo nātho, khemino khemamānaso;
Muditacitto mādako, buddhaṃ taṃ paṇamāmyahaṃ.1118.
Cakkavattiṃ vivajjitvā, patto sabbaññutaṃ budho;
Nissesaṃ karuṇāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.1119.
Kodhadosamahāaggiṃ, mettodakena siñcayī;
Sabbalokassa hitakārī, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 1090 持智慧光明,照亮諸世間; 顯示解脫法,我今禮敬佛。 1091 破無明黑暗,顯發正法光; 作光明放光,我今禮敬佛。 1092 具足威德力,苦行中最勝; 威光莊嚴耀,我今禮敬佛。 1093 尊為法吉祥,法光所莊嚴; 善為法圍繞,我今禮敬佛。 1094 智慧光莊嚴,智慧光普照; 智光與智焰,我今禮敬佛。 1095 具光與光明,威光作光耀; 光明具莊嚴,我今禮敬佛。 1096 光明如俱胝,如月般明亮; 殊勝最超勝,我今禮敬佛。 1097 止息諸疑惑,驅散魔軍眾; 照耀諸世間,我今禮敬佛。 1098 無量光無比,世間無量明; 無量力無比,我今禮敬佛。 1099 照耀諸世間,如月離雲翳; 顯示凈正法,我今禮敬佛。 1100 如火焰燃燒,如天神光耀; 摧毀大無明,我今禮敬佛。 1101 顯示寂靜法,如日除黑暗; 常散寂靜德,我今禮敬佛。 1102 世間友世利,世親世間伴; 三界作光明,我今禮敬佛。 1103 喜息止為食,飲用喜味多; 喜為食喜意,我今禮敬佛。 1104 生喜與歡悅,施與最上樂; 樂於獨坐禪,我今禮敬佛。 1105 覺光與覺焰,覺光所莊嚴; 梵光與梵焰,我今禮敬佛。 1106 梵身與梵相,梵法婆羅門; 得梵成梵者,我今禮敬佛。 1107 梵慧行梵行,住梵知梵者; 梵眼與法眼,我今禮敬佛。 1108 多所利慈愛,大悲心具足; 示現解脫道,我今禮敬佛。 1109 度眾生有流,如善巧船師; 慈力勇精進,我今禮敬佛。 1110 樂善無煩惱,無邊悲所依; 無減善知者,我今禮敬佛。 1111 施眼與施智,悲愍諸世間; 悲心極圓滿,我今禮敬佛。 1112 善心無暴惡,慈心無瞋怒; 清凈心無污,我今禮敬佛。 1113 行善者為善,善道之引導; 圓滿善波羅蜜,我今禮敬佛。 1114 無邊悲行者,增長悲藏者; 深遠悲所依,我今禮敬佛。 1115 大悲具智慧,悲智如大海; 極作大悲者,我今禮敬佛。 1116 行善具悲愍,善友具慈心; 善說正法者,我今禮敬佛。 1117 導師具悲心,安穩心安穩; 喜心令人醉,我今禮敬佛。 1118 捨棄轉輪王,覺者得一切; 無餘悲如海,我今禮敬佛。 1119 瞋恚大火焰,以慈水澆滅; 利益諸世間,我今禮敬佛。
1120.
Karuṇāsītalacitto, sabbasattānukampako;
Kalyāṇadhammena yutto, buddhaṃ taṃ paṇamāmyahaṃ.1121.
Dayodadhi dayānidhi, dayālu dayāsāgaro;
Dayādhipo dayānātho, buddhaṃ taṃ paṇamāmyahaṃ.1122.
Mahādayo mahodayo, mahāsayo mahesi yo;
Sadādayo sadāsayo, buddhaṃ taṃ paṇamāmyahaṃ.1123.
Hitado sabbasattānaṃ, sabbesānaṃ sukhadado;
Santido sabbapāṇānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.1124.
Pajjunnoriva bhūtāni, dhammameghena vassitā;
Santisukhakaro loke, buddhaṃ taṃ paṇamāmyahaṃ.1125.
Parapekkhī parasevī, parasukhakārī isi;
Parahitesī paratthī, buddhaṃ taṃ paṇamāmyahaṃ.1126.
Catusaccaṃ pakāsesi, anukampāya pāṇinaṃ;
Bahūjane santāresi, buddhaṃ taṃ paṇamāmyahaṃ.1127.
Sadā santo santidāyī, sukhito sukhadāyako;
Dhammameghaṃ pavassesi, buddhaṃ taṃ paṇamāmyahaṃ.1128.
Bahujanahitatthāya, anekabhavaṃ saṃsari;
Bahujanaṃ uddhāresi, buddhaṃ taṃ paṇamāmyahaṃ.1129.
Bahūnaṃ hitasukhāya, paripūresi pāramī;
Mokkhamaggaṃ gavesesi, buddhaṃ taṃ paṇamāmyahaṃ.1130.
Sabbattha samattacitto, sabbapāṇānukampako;
Sabbadā karuññacitto, buddhaṃ taṃ paṇamāmyahaṃ.1131.
Sabbamitto sabbasakho, sabbabhūtānukampako;
Sabbasattahitakaro, buddhaṃ taṃ paṇamāmyahaṃ.1132.
Sabbesānaṃ hitacintī, sabbesānaṃ sukhāvaho;
Sabbesānaṃ anukampī, buddhaṃ taṃ paṇamāmyahaṃ.1133.
Sampuṇṇasukumāraṅgo, aṅgapaccaṅga sobhano;
Vaṇṇanīyo vandanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1134.
Sabbasobhā susobhito, sabbamahimāmaṇḍito;
Sabbapajānaṃ vallabho, buddhaṃ taṃ paṇamāmyahaṃ.1135.
Ruciro abhiruciro, abhirūpo surūpavā;
Anomavaṇṇo suvaṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1136.
Kantavaṇṇo kantarūpo, kantakitti kantayaso;
Kantajuṇho kantajoti, buddhaṃ taṃ paṇamāmyahaṃ.1137.
Chaḷabhiññāppatto dhīmā, chavivaṇṇo sudassano;
Chabbaṇṇaraṃsī sobhano, buddhaṃ taṃ paṇamāmyahaṃ.1138.
Kañcanagghiyasaṅkāso, niddoso kanakattaco;
Soṇṇānano suruciro, buddhaṃ taṃ paṇamāmyahaṃ.1139.
Pabhāhi anurañjesi, mokkhapanthapakāsako;
Dhammarasmiparikkhitto, buddhaṃ taṃ paṇamāmyahaṃ.1140.
Sīhahanu』sabhakkhandho, ñāṇanibhāmaṇḍito;
Sumukho sundaro eso, buddhaṃ taṃ paṇamāmyahaṃ.1141.
Kantiyutto kantidatto, manojo manamodano;
Sabbajane pamodesi, buddhaṃ taṃ paṇamāmyahaṃ.1142.
Suvaṇṇo suvaṇṇavaṇṇo, hemavaṇṇo vaṇṇuttamo;
Hiraññavaṇṇo hemāṃsu, buddhaṃ taṃ paṇamāmyahaṃ.1143.
Kantakāyo kantasobho, kantaābho kantapabho;
Kantadassano kantimā, buddhaṃ taṃ paṇamāmyahaṃ.1144.
Mududhavaluṇṇo cāpi, aviraḷadantāvalī;
Ussaṅkhapādo bhagavā, buddhaṃ taṃ paṇamāmyahaṃ.1145.
Dīghatanu dīghajivho, dīghabāhu dīghaṅgulī;
Sudaḷhahatthacaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.1146.
Brahmaghoso eṇijaṅgho, ujudeho brahmāsamo;
Rasaññū rasaggasaggī, buddhaṃ taṃ paṇamāmyahaṃ.1147.
Nīlakkhī dīghapaṇhī ca, kanakatuṅganāsiko;
Cakkavaraṅkitapādo, buddhaṃ taṃ paṇamāmyahaṃ.1148.
Cattālīsasamadanto, taruṇavaccha pakhumo;
Sīho』va pubbaddhakāyo, buddhaṃ taṃ paṇamāmyahaṃ.1149.
Lomakūpekalomo ca, kañcanasadisattaco;
Odātadāḍhāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 1120 悲心得清涼,悲愍諸眾生; 相應善妙法,我今禮敬佛。 1121 悲海悲藏者,具悲悲如海; 悲主悲導師,我今禮敬佛。 1122 大悲大生起,大依止大仙; 常悲常所依,我今禮敬佛。 1123 施利諸眾生,施樂與一切; 施寂諸生命,我今禮敬佛。 1124 如雨神眾生,法雨降眾生; 世間作寂樂,我今禮敬佛。 1125 觀他服侍他,聖者作他樂; 求他利他益,我今禮敬佛。 1126 顯示四聖諦,悲愍諸眾生; 度脫諸眾多,我今禮敬佛。 1127 常寂施寂靜,樂者施安樂; 降注正法雨,我今禮敬佛。 1128 為眾生利益,輪迴諸多有; 拔濟諸眾多,我今禮敬佛。 1129 為眾生樂利,圓滿諸波羅蜜; 尋求解脫道,我今禮敬佛。 1130 處處平等心,悲愍諸生命; 常具悲愍心,我今禮敬佛。 1131 一切友一切伴,悲愍諸眾生; 作利諸眾生,我今禮敬佛。 1132 思利諸眾生,帶來諸安樂; 悲愍於一切,我今禮敬佛。 1133 圓滿妙柔身,肢體皆莊嚴; 可讚應禮敬,我今禮敬佛。 1134 具足諸莊嚴,一切威德飾; 眾生所愛戴,我今禮敬佛。 1135 可愛極可愛,殊勝具妙相; 無比色善色,我今禮敬佛。 1136 悅色悅形相,悅名聲悅德; 悅光明悅輝,我今禮敬佛。 1137 具足六神通,膚色極殊妙; 六色光莊嚴,我今禮敬佛。 1138 如黃金光色,無垢金膚色; 金顏極燦爛,我今禮敬佛。 1139 以光令歡喜,顯示解脫道; 法光明圍繞,我今禮敬佛。 1140 獅頷牛王肩,智慧光莊嚴; 善面極端嚴,我今禮敬佛。 1141 具悅施悅意,悅意令心喜; 令眾生歡喜,我今禮敬佛。 1142 善色黃金色,金色最上色; 黃金色金光,我今禮敬佛。 1143 悅身悅莊嚴,悅光明悅輝; 悅見者具悅,我今禮敬佛。 1144 柔軟如新棉,齒列極整齊; 世尊足高隆,我今禮敬佛。 1145 長身與長舌,長臂與長指; 手足極堅實,我今禮敬佛。 1146 梵音羚羊脛,直身如梵天; 知味味中勝,我今禮敬佛。 1147 青眼長足跟,金色高鼻直; 足具輪相好,我今禮敬佛。 1148 四十齒齊平,睫如幼牛犢; 身前如獅子,我今禮敬佛。 1149 毛孔一毛生,身色如黃金; 具足白牙齒,我今禮敬佛。
1150.
Sunīlamuddhaggalomo, byāmappabhāsumaṇḍito;
Jālikahatthacaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.1151.
Kosohitavatthaguyho, suppatiṭṭhitacaraṇo;
Sīhahanu』ṇhīsasīso, buddhaṃ taṃ paṇamāmyahaṃ.1152.
Sabbamahāpurisaṅgo, battiṃsalakkhaṇadharo;
Asītānubyañjano yo, buddhaṃ taṃ paṇamāmyahaṃ.1153.
Ativiya manuñño ca, ativiya manoramo;
Ativiya manohārī, buddhaṃ taṃ paṇamāmyahaṃ.1154.
Accantakantimā kanto, sobhano piyadassano;
Battiṃsalakkhaṇapuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1155.
Kantābho kañcanavaṇṇo, kañcanānanalocano;
Kañcanācalasaṅkāso, buddhaṃ taṃ paṇamāmyahaṃ.1156.
Kamanīyo kantanīyo, kañcanaṃ』va jutikaro;
Padumapattakkho rūpī, buddhaṃ taṃ paṇamāmyahaṃ.1157.
Kalyāṇadassano juṇho, ditto』va kanakācalo;
Jutimā dibbadassano, buddhaṃ taṃ paṇamāmyahaṃ.1158.
Varalakkhaṇalaṅkito, sabbato sabbasundaro;
Somma sabbaṅgasobhano, buddhaṃ taṃ paṇamāmyahaṃ.1159.
Guṇānamākaro pujjo, karavīkarutassaro;
Varalakkhaṇaākiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1160.
Mahākāyo brahākāyo, brahmakāyo kāyaujū;
Kantikāyo santikāyo, buddhaṃ taṃ paṇamāmyahaṃ.1161.
Accantasukhumālaṅgo, accantamudulatanu;
Accantasundaro sāmī, buddhaṃ taṃ paṇamāmyahaṃ.1162.
Jananetto janamoḷi, pasannanayanānano;
Kumudānanalocano, buddhaṃ taṃ paṇamāmyahaṃ.1163.
Pasannacitto pasādo, paṇīto atisobhito;
Pariyodāto paramo, buddhaṃ taṃ paṇamāmyahaṃ.1164.
Bhabbarūpo bhaddarūpo, bhaddabhāṇī bhaddamukho;
Bhassaro bhāsuro bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.1165.
Mañjughoso mañjuvāṇī, mañjubhāṇī mañjussaro;
Mañjubhāsī mudubhāsī, buddhaṃ taṃ paṇamāmyahaṃ.1166.
Mudukāyo muducitto, muduko mudulakkhaṇo;
Mudumano mudubhaṇo, buddhaṃ taṃ paṇamāmyahaṃ.1167.
Varalakkhaṇasampanno, sabbaṅgasamannāgato;
Sabbaloke sabbuttamo, buddhaṃ taṃ paṇamāmyahaṃ.1168.
Susobhito sobhāyutto, santibhūsanabhūsito;
Tilokassa tuṅgaketuṃ, buddhaṃ taṃ paṇamāmyahaṃ.1169.
Ghorasaṃsāroghatiṇṇo, mokkhalaṅkāra』laṅkato;
Susobhayutto suguṇo, buddhaṃ taṃ paṇamāmyahaṃ.1170.
Sabbaguṇasusampanno, sīlālaṅkāra』laṅkato;
Saddhammaratanaseṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.1171.
Anantakittivaṇṇo yo, sabbasaṃsāravandito;
Pasiddho vissuto pujjo, buddhaṃ taṃ paṇamāmyahaṃ.1172.
Suvandito sabbaloke, sabbaloke sambhāvito;
Sammānito sabbaloke, buddhaṃ taṃ paṇamāmyahaṃ.1173.
Devādhidevavandito, mahādevavināyako;
Tibhavavallabho khyāto, buddhaṃ taṃ paṇamāmyahaṃ.1174.
Dassaneyyo thomaneyyo, pasaṃsaneyyo pāmokkho;
Vaṇṇanīyo vandanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1175.
Pasādanīyo pasīdo, pāsādiko passaddhiko;
Pūjanīyo accanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1176.
Apacito sakkārito, pathito abhivādito;
Nissīmasilāghāppatto, buddhaṃ taṃ paṇamāmyahaṃ.1177.
Tibhavavandito bhiyyo, oraṃ tīraṃ pāraṅgato;
Anagho paññasekharo, buddhaṃ taṃ paṇamāmyahaṃ.1178.
Balavanto phalavanto, bahūhi bahumānito;
Bahūpakārī bodhindo, buddhaṃ taṃ paṇamāmyahaṃ.1179.
Sabbaloke namassito, sabbaloke sammānito;
Manujāmarasakkato, buddhaṃ taṃ paṇamāmyahaṃ.1180.
Lokānaṃ uttamo pujjo, susakkato sagāravo;
Vaṇṇakittibhato kanto, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 1150 青色上翹發,一尋光莊嚴; 手足現網紋,我今禮敬佛。 1151 馬陰藏密隱,雙足善安住; 獅頷肉髻頂,我今禮敬佛。 1152 具大丈夫相,三十二相好; 具八十隨好,我今禮敬佛。 1153 極為可意樂,極為悅意者; 極為奪人心,我今禮敬佛。 1154 極具悅意光,莊嚴可愛見; 圓滿三十二,我今禮敬佛。 1155 悅光黃金色,金面金眼目; 如金山莊嚴,我今禮敬佛。 1156 可愛應可愛,如金放光明; 蓮葉眼具相,我今禮敬佛。 1157 善見放光明,如金山照耀; 光明天人見,我今禮敬佛。 1158 勝相好莊嚴,一切皆殊妙; 祥和肢體美,我今禮敬佛。 1159 功德藏應供,如迦陵頻聲; 勝相好遍滿,我今禮敬佛。 1160 大身梵天身,梵身身正直; 悅身寂靜身,我今禮敬佛。 1161 極為柔細身,極為柔軟體; 極為端嚴主,我今禮敬佛。 1162 眾目眾之首,清凈眼與面; 白蓮般眼目,我今禮敬佛。 1163 凈心令凈信,殊勝極莊嚴; 清凈最上者,我今禮敬佛。 1164 妙相善妙相,善語善面容; 光明更光耀,我今禮敬佛。 1165 妙音妙言語,妙語妙音聲; 妙語柔軟語,我今禮敬佛。 1166 柔身柔軟心,柔和柔相好; 柔意柔語言,我今禮敬佛。 1167 具足勝相好,具足一切支; 一切世最上,我今禮敬佛。 1168 善莊嚴具美,寂靜飾莊嚴; 三界之高幢,我今禮敬佛。 1169 度可怖輪迴,解脫飾莊嚴; 善具美善德,我今禮敬佛。 1170 善具諸功德,戒飾所莊嚴; 正法寶中勝,我今禮敬佛。 1171 無量名聲德,輪迴中受敬; 顯赫聞名供,我今禮敬佛。 1172 世間善受敬,世間皆尊重; 世間極恭敬,我今禮敬佛。 1173 天中天所敬,大天之導師; 三有所愛稱,我今禮敬佛。 1174 應見應讚歎,應贊首領者; 應贊應禮敬,我今禮敬佛。 1175 應信令凈信,端嚴寂靜者; 應供應親近,我今禮敬佛。 1176 恭敬受尊重,聞名受禮拜; 無邊稱譽至,我今禮敬佛。 1177 三有倍受敬,此彼岸已度; 無罪智慧冠,我今禮敬佛。 1178 具力具果實,眾多所尊重; 多所利覺主,我今禮敬佛。 1179 一切世禮敬,一切世尊重; 人天所供養,我今禮敬佛。 1180 世間最應供,善敬具恭敬; 具譽名可愛,我今禮敬佛。
1181.
Khyāto pakhyāto sukhyāto, vissavikhyāto vandito;
Vaṇṇādhiko vitthāriko, buddhaṃ taṃ paṇamāmyahaṃ.1182.
Sabbaseṭṭho sabbajeṭṭho, sabbasuddho sabbuttamo;
Sabbavandito mānito, buddhaṃ taṃ paṇamāmyahaṃ.1183.
Sabbe devenuvattesi, sabbadevavināyako;
Tilokamahito nātho, buddhaṃ taṃ paṇamāmyahaṃ.1184.
Sabbalokassa vinetā, sabbalokatikicchako;
Sabbesaṃ seṭṭho dhammaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.1185.
Sabbalokābhibhū vīro, sabbalokuttamo jino;
Vissuto sabbalokamhi, buddhaṃ taṃ paṇamāmyahaṃ.1186.
Sabbābhiññāparipuṇṇo, sabbalokasmiṃ vissuto;
Samantacakkhū pasiddho, buddhaṃ taṃ paṇamāmyahaṃ.1187.
Sabbalokahito nātho, sabbalokasukhāvaho;
Supūjito sabbaloke, buddhaṃ taṃ paṇamāmyahaṃ.1188.
Sabbicchaṃ anicchanto, ucchinnachando sabbadhi;
Mahātaṇhāṇṇavuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1189.
Yathāpekkhī tathā』kkhāsi, sabbathā saccamānaso;
Avitathaṃ viññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1190.
Ñāṇaññū ñāṇasampanno, paññāsampanno paññavā;
Dhammojo dhammappasanto, buddhaṃ taṃ paṇamāmyahaṃ.1191.
Suguṇesu susampanno, sādhu sappuriso sudhī;
Mahāsumatisāgaro, buddhaṃ taṃ paṇamāmyahaṃ.1192.
Nāmadassī rūpadassī, tapassī ca taponidhi;
Yathābhūtaṃ vipassī ca, buddhaṃ taṃ paṇamāmyahaṃ.1193.
Upeto buddhadhammehi, aṭṭhārasahi nāyako;
Iddhippatto mahāsiddho, buddhaṃ taṃ paṇamāmyahaṃ.1194.
Sīlañca samādhiṃ patto, patto paññaṃ niyyānikaṃ;
Paripuṇṇadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.1195.
Parisuddhadhammappatto, sabbavipallāsanudo;
Tibhavāṇṇavanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1196.
Rāgānalaṃ nibbāpesi, sītibhūto sītaṅkaro;
Santisudhā vassāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1197.
Titthiye sunimmadditvā, ṭhapetvā micchāmaññitaṃ;
Saccadhamme patiṭṭhesi, buddhaṃ taṃ paṇamāmyahaṃ.1198.
Vimutto mānusāsattiṃ, dibbāsattiṃ upaccago;
Sabbāsattivinimmutto, buddhaṃ taṃ paṇamāmyahaṃ.1199.
Tibhavetimiraharo, bodhiñāṇappabhandharo;
Dhammappadīpako bhabbo, buddhaṃ taṃ paṇamāmyahaṃ.1200.
Jhāniko jhānasampanno, aññāṇadheyyadhaṃsako;
Suṭṭhujhānī mahājhānī, buddhaṃ taṃ paṇamāmyahaṃ.1201.
Taṇhakkhayappatto nāgo, bhavanettipacchindako;
Āsattiṃ parimaddesi, buddhaṃ taṃ paṇamāmyahaṃ.1202.
Sabbakammakilesāni, anavasesa vāhayī;
Dhammagaṅgā pavāhesi, buddhaṃ taṃ paṇamāmyahaṃ.1203.
Damappatto yamappatto, samappatto samācaro;
Dhuvaṃ sassataṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.1204.
Buddhimā mutimā ceva, matimā ca matissaro;
Muttimā mettamānaso, buddhaṃ taṃ paṇamāmyahaṃ.1205.
Ṭhānāṭhānesu kusalo, dhammesu atikovido;
Laddhamedho sumedhāvī, buddhaṃ taṃ paṇamāmyahaṃ.1206.
Bhavadukkhoghanittiṇṇo, taṇhāpahānapāragū;
Aññāṇanisā nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1207.
Dhīrahadayo dhorayho, saṃvuto saṃyatamano;
Guttindriyo guttamāno, buddhaṃ taṃ paṇamāmyahaṃ.1208.
Susaṃvuto santindriyo, santuṭṭho susamāhito;
Vijjācaraṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1209.
Jāticakkaṃ vicuṇṇesi, natthi dāni punabbhavo;
Tilokaoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1210.
Asaṃsaṭṭho agārehi, anāgārehi cūbhayaṃ;
Anokasārī asaṅgo, buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 1181 聞名廣聞名,善名遍聞敬; 德勝廣大者,我今禮敬佛。 1182 一切中最勝,一切中最長; 一切中最凈,一切中最上; 一切所禮敬,我今禮敬佛。 1183 諸天皆隨順,諸天之導師; 三界所尊重,我今禮敬佛。 1184 一切世教化,一切世醫師; 一切中最勝,住法我禮敬。 1185 勝一切世間,世間最勝者; 世間遍聞名,我今禮敬佛。 1186 圓滿諸神通,世間皆聞名; 普眼具盛名,我今禮敬佛。 1187 世間利導師,世間安樂因; 世間善供養,我今禮敬佛。 1188 不欲諸所欲,斷盡一切欲; 度大渴愛海,我今禮敬佛。 1189 如所見而說,一切真實心; 宣說無虛妄,我今禮敬佛。 1190 知智具足智,具慧有智慧; 法生法清凈,我今禮敬佛。 1191 善德中具足,善良善人智; 大善慧如海,我今禮敬佛。 1192 見名與見色,苦行苦行藏; 如實觀察者,我今禮敬佛。 1193 具足佛法者,十八法導師; 神通大成就,我今禮敬佛。 1194 得戒得定者,得出離智慧; 圓滿得正法,我今禮敬佛。 1195 得清凈正法,除一切顛倒; 度三有大海,我今禮敬佛。 1196 熄滅貪慾火,清涼作清涼; 降注寂甘露,我今禮敬佛。 1197 善摧外道眾,確立邪見者; 令住真實法,我今禮敬佛。 1198 解脫人執著,超越天執著; 解脫諸執著,我今禮敬佛。 1199 除三有黑暗,持覺智光明; 正法燈賢善,我今禮敬佛。 1200 禪者具禪定,摧毀無知域; 善禪大禪者,我今禮敬佛。 1201 龍象得愛盡,斷除有之繩; 摧毀諸執著,我今禮敬佛。 1202 一切業煩惱,無餘悉衝散; 法河流凈除,我今禮敬佛。 1203 得調得剋制,得平等正行; 得常得永恒,我今禮敬佛。 1204 具覺具智慧,具慧慧自在; 具解脫慈心,我今禮敬佛。 1205 是處非處善,諸法極善巧; 得智具大慧,我今禮敬佛。 1206 度有苦暴流,度脫愛彼岸; 滅無知黑暗,我今禮敬佛。 1207 智慧心忍重,防護攝心意; 護諸根護意,我今禮敬佛。 1208 善護寂諸根,知足善等持; 明行足圓滿,我今禮敬佛。 1209 碎生死之輪,不復有後有; 度三界暴流,我今禮敬佛。 1210 不雜在家眾,亦不雜出家; 無住處無著,我今禮敬佛。
1211.
Pahīnajātimaraṇo, anupādāya nibbuto;
Saṃsārasāgaraṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1212.
Maggagavesī maggagū, maggakkhāto tathāgato;
Amatamaggaṃ dassāvī, buddhaṃ taṃ paṇamāmyahaṃ.1213.
Yathā adakkhi akkhāsi, bhagavā bhūrimedhaso;
Nikkāmo nimmalo nātho, buddhaṃ taṃ paṇamāmyahaṃ.1214.
Moneyyaseṭṭho munindo, ratiṃ ca aratiṃ cuto;
Bhayātīto bhavātīto, buddhaṃ taṃ paṇamāmyahaṃ.1215.
Pabuddhapariṇāyako, atiuccupakārako;
Sabboccasukhadāyako, buddhaṃ taṃ paṇamāmyahaṃ.1216.
Amalino amaliccho, nimmalo malamajjano;
Madamaddo vītamado, buddhaṃ taṃ paṇamāmyahaṃ.1217.
Apacito namassito, pathito abhivādito;
Devamanujaaccito, buddhaṃ taṃ paṇamāmyahaṃ.1218.
Byāmappabhābhirucito, dvattiṃsalakkhaṇaddharo;
Anubyañjanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.1219.
Adaṇḍena asatthena, dhammena anusāsayi;
Uddharesi bahū satte, buddhaṃ taṃ paṇamāmyahaṃ.1220.
Dhañño dhammasudhā pāyī, taṇhāvisaviddhaṃsako;
Sabbāvijjaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.1221.
Dhañño nātho! Dhañño sāmī! Dhañño mārābhibhū munī!
Dhañño vijitasaṅgāmo! Buddhaṃ taṃ paṇamāmyahaṃ.1222.
Jhānārāmo jhānarato, dhammārāmo dhammarato;
Aho! Aho! Pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.1223.
Puṇḍarīko』va nillitto, passa tassa visuddhataṃ;
Alaggamānaso eko, buddhaṃ taṃ paṇamāmyahaṃ.1224.
Aho! Buddho! Aho! Suddho! Aho! Saṃsuddhamānaso!
Aho! Aho! Mettāsindhu! Buddhaṃ taṃ paṇamāmyahaṃ.
我將為您翻譯這段巴利文: 1211 斷除生與死,無取證涅槃; 度輪迴大海,我今禮敬佛。 1212 尋道知道者,說道如來尊; 示不死道者,我今禮敬佛。 1213 如所見而說,世尊廣大智; 離欲無垢尊,我今禮敬佛。 1214 寂默最勝主,超越樂不樂; 度怖畏有者,我今禮敬佛。 1215 覺悟之導師,極大利益者; 施最上安樂,我今禮敬佛。 1216 無垢無垢欲,無垢除垢者; 破慢離慢者,我今禮敬佛。 1217 恭敬與禮拜,聞名受禮敬; 天人所供養,我今禮敬佛。 1218 一尋光莊嚴,具三十二相; 具足諸隨好,我今禮敬佛。 1219 不以杖與劍,以法而教化; 拔濟眾生多,我今禮敬佛。 1220 善哉飲法乳,破除渴愛毒; 粉碎諸無明,我今禮敬佛。 1221 善哉導師尊!善哉主人尊! 善哉勝魔仙!善哉勝戰者! 我今禮敬佛。 1222 樂禪住禪者,樂法住法者; 善哉!度彼岸,我今禮敬佛。 1223 如蓮華不染,見彼清凈性; 心無著獨存,我今禮敬佛。 1224 善哉佛!善哉凈!善哉凈意者! 善哉!善哉慈海!我今禮敬佛。
1225.
Sīlavisuddho, cittavisuddho, diṭṭhivisuddho namo namo;
Dhammavihārī, maṅgalakārī, janahitakārī namo namo.
Mahātapassī, dhammavipassī, akkhayadassī namo namo;
Maggagavesī, lokahitesī, buddhamahesī namo namo.
1225 戒清凈,心清凈,見清凈,禮敬禮敬; 住於法,作吉祥,利眾生,禮敬禮敬; 大苦行,法觀察,見不滅,禮敬禮敬; 尋求道,世間利,佛大仙,禮敬禮敬。