B0102040120amatavaggo(不死品)

  1. Amatavaggo

  2. 『『Amataṃ te, bhikkhave, na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te, bhikkhave, paribhuñjanti ye kāyagatāsatiṃ paribhuñjantī』』ti.

  3. 『『Amataṃ tesaṃ, bhikkhave, aparibhuttaṃ yesaṃ kāyagatāsati aparibhuttā. Amataṃ tesaṃ, bhikkhave, paribhuttaṃ yesaṃ kāyagatāsati paribhuttā』』ti.

  4. 『『Amataṃ tesaṃ, bhikkhave, parihīnaṃ yesaṃ kāyagatāsati parihīnā. Amataṃ tesaṃ, bhikkhave, aparihīnaṃ yesaṃ kāyagatāsati aparihīnā』』ti.

  5. 『『Amataṃ tesaṃ, bhikkhave, viraddhaṃ yesaṃ kāyagatāsati viraddhā. Amataṃ tesaṃ, bhikkhave, āraddhaṃ [aviraddhaṃ (ka.)] yesaṃ kāyagatāsati āraddhā』』ti.

  6. 『『Amataṃ te, bhikkhave, pamādiṃsu ye kāyagatāsatiṃ pamādiṃsu. Amataṃ te, bhikkhave, na pamādiṃsu ye kāyagatāsatiṃ na pamādiṃsu』』.

  7. 『『Amataṃ tesaṃ, bhikkhave, pamuṭṭhaṃ yesaṃ kāyagatāsati pamuṭṭhā. Amataṃ tesaṃ, bhikkhave, appamuṭṭhaṃ yesaṃ kāyagatāsati appamuṭṭhā』』ti.

  8. 『『Amataṃ tesaṃ, bhikkhave, anāsevitaṃ yesaṃ kāyagatāsati anāsevitā. Amataṃ tesaṃ, bhikkhave, āsevitaṃ yesaṃ kāyagatāsati āsevitā』』ti.

  9. 『『Amataṃ tesaṃ, bhikkhave, abhāvitaṃ yesaṃ kāyagatāsati abhāvitā. Amataṃ tesaṃ, bhikkhave, bhāvitaṃ yesaṃ kāyagatāsati bhāvitā』』ti.

  10. 『『Amataṃ tesaṃ, bhikkhave, abahulīkataṃ yesaṃ kāyagatāsati abahulīkatā . Amataṃ tesaṃ, bhikkhave, bahulīkataṃ yesaṃ kāyagatāsati bahulīkatā』』ti.

  11. 『『Amataṃ tesaṃ, bhikkhave, anabhiññātaṃ yesaṃ kāyagatāsati anabhiññātā. Amataṃ tesaṃ, bhikkhave, abhiññātaṃ yesaṃ kāyagatāsati abhiññātā』』ti.

  12. 『『Amataṃ tesaṃ, bhikkhave, apariññātaṃ yesaṃ kāyagatāsati apariññātā. Amataṃ tesaṃ, bhikkhave, pariññātaṃ yesaṃ kāyagatāsati pariññātā』』ti.

  13. 不死品

  14. "諸比丘,不享用不死的人就是不享用身至唸的人。諸比丘,享用不死的人就是享用身至唸的人。"
  15. "諸比丘,對於那些不享用身至唸的人來說,不死是未被享用的。諸比丘,對於那些享用身至唸的人來說,不死是被享用的。"
  16. "諸比丘,對於那些身至念已衰退的人來說,不死是已衰退的。諸比丘,對於那些身至念未衰退的人來說,不死是未衰退的。"
  17. "諸比丘,對於那些身至念已失敗的人來說,不死是已失敗的。諸比丘,對於那些身至念已成功的人來說,不死是已成功的。"
  18. "諸比丘,那些對身至念放逸的人,對不死也放逸了。諸比丘,那些對身至念不放逸的人,對不死也不放逸。"
  19. "諸比丘,對於那些身至念已忘失的人來說,不死是已忘失的。諸比丘,對於那些身至念未忘失的人來說,不死是未忘失的。"
  20. "諸比丘,對於那些身至念未修習的人來說,不死是未修習的。諸比丘,對於那些身至念已修習的人來說,不死是已修習的。"
  21. "諸比丘,對於那些身至念未修行的人來說,不死是未修行的。諸比丘,對於那些身至念已修行的人來說,不死是已修行的。"
  22. "諸比丘,對於那些身至念未多修的人來說,不死是未多修的。諸比丘,對於那些身至念已多修的人來說,不死是已多修的。"
  23. "諸比丘,對於那些身至念未通達的人來說,不死是未通達的。諸比丘,對於那些身至念已通達的人來說,不死是已通達的。"
  24. "諸比丘,對於那些身至念未遍知的人來說,不死是未遍知的。諸比丘,對於那些身至念已遍知的人來說,不死是已遍知的。"

  25. 『『Amataṃ tesaṃ, bhikkhave, asacchikataṃ yesaṃ kāyagatāsati asacchikatā. Amataṃ tesaṃ, bhikkhave, sacchikataṃ yesaṃ kāyagatāsati sacchikatā』』ti. (….) [(ekakanipātassa suttasahassaṃ samattaṃ.) (sī. syā. kaṃ. pī.)]

(Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.) [( ) etthantare pāṭho sī. syā. kaṃ. pī. potthakesu natthi]

Amatavaggo vīsatimo.

Ekakanipātapāḷi niṭṭhitā.

  1. "諸比丘,對於那些身至念未證悟的人來說,不死是未證悟的。諸比丘,對於那些身至念已證悟的人來說,不死是已證悟的。"(......) (世尊如是說。那些比丘對世尊所說歡喜讚歎。) 不死品第二十完。 一法品已結束。