B0102040120amatavaggo(不死品)
-
Amatavaggo
-
『『Amataṃ te, bhikkhave, na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te, bhikkhave, paribhuñjanti ye kāyagatāsatiṃ paribhuñjantī』』ti.
-
『『Amataṃ tesaṃ, bhikkhave, aparibhuttaṃ yesaṃ kāyagatāsati aparibhuttā. Amataṃ tesaṃ, bhikkhave, paribhuttaṃ yesaṃ kāyagatāsati paribhuttā』』ti.
-
『『Amataṃ tesaṃ, bhikkhave, parihīnaṃ yesaṃ kāyagatāsati parihīnā. Amataṃ tesaṃ, bhikkhave, aparihīnaṃ yesaṃ kāyagatāsati aparihīnā』』ti.
-
『『Amataṃ tesaṃ, bhikkhave, viraddhaṃ yesaṃ kāyagatāsati viraddhā. Amataṃ tesaṃ, bhikkhave, āraddhaṃ [aviraddhaṃ (ka.)] yesaṃ kāyagatāsati āraddhā』』ti.
-
『『Amataṃ te, bhikkhave, pamādiṃsu ye kāyagatāsatiṃ pamādiṃsu. Amataṃ te, bhikkhave, na pamādiṃsu ye kāyagatāsatiṃ na pamādiṃsu』』.
-
『『Amataṃ tesaṃ, bhikkhave, pamuṭṭhaṃ yesaṃ kāyagatāsati pamuṭṭhā. Amataṃ tesaṃ, bhikkhave, appamuṭṭhaṃ yesaṃ kāyagatāsati appamuṭṭhā』』ti.
-
『『Amataṃ tesaṃ, bhikkhave, anāsevitaṃ yesaṃ kāyagatāsati anāsevitā. Amataṃ tesaṃ, bhikkhave, āsevitaṃ yesaṃ kāyagatāsati āsevitā』』ti.
-
『『Amataṃ tesaṃ, bhikkhave, abhāvitaṃ yesaṃ kāyagatāsati abhāvitā. Amataṃ tesaṃ, bhikkhave, bhāvitaṃ yesaṃ kāyagatāsati bhāvitā』』ti.
-
『『Amataṃ tesaṃ, bhikkhave, abahulīkataṃ yesaṃ kāyagatāsati abahulīkatā . Amataṃ tesaṃ, bhikkhave, bahulīkataṃ yesaṃ kāyagatāsati bahulīkatā』』ti.
-
『『Amataṃ tesaṃ, bhikkhave, anabhiññātaṃ yesaṃ kāyagatāsati anabhiññātā. Amataṃ tesaṃ, bhikkhave, abhiññātaṃ yesaṃ kāyagatāsati abhiññātā』』ti.
-
『『Amataṃ tesaṃ, bhikkhave, apariññātaṃ yesaṃ kāyagatāsati apariññātā. Amataṃ tesaṃ, bhikkhave, pariññātaṃ yesaṃ kāyagatāsati pariññātā』』ti.
-
不死品
- "諸比丘,不享用不死的人就是不享用身至唸的人。諸比丘,享用不死的人就是享用身至唸的人。"
- "諸比丘,對於那些不享用身至唸的人來說,不死是未被享用的。諸比丘,對於那些享用身至唸的人來說,不死是被享用的。"
- "諸比丘,對於那些身至念已衰退的人來說,不死是已衰退的。諸比丘,對於那些身至念未衰退的人來說,不死是未衰退的。"
- "諸比丘,對於那些身至念已失敗的人來說,不死是已失敗的。諸比丘,對於那些身至念已成功的人來說,不死是已成功的。"
- "諸比丘,那些對身至念放逸的人,對不死也放逸了。諸比丘,那些對身至念不放逸的人,對不死也不放逸。"
- "諸比丘,對於那些身至念已忘失的人來說,不死是已忘失的。諸比丘,對於那些身至念未忘失的人來說,不死是未忘失的。"
- "諸比丘,對於那些身至念未修習的人來說,不死是未修習的。諸比丘,對於那些身至念已修習的人來說,不死是已修習的。"
- "諸比丘,對於那些身至念未修行的人來說,不死是未修行的。諸比丘,對於那些身至念已修行的人來說,不死是已修行的。"
- "諸比丘,對於那些身至念未多修的人來說,不死是未多修的。諸比丘,對於那些身至念已多修的人來說,不死是已多修的。"
- "諸比丘,對於那些身至念未通達的人來說,不死是未通達的。諸比丘,對於那些身至念已通達的人來說,不死是已通達的。"
-
"諸比丘,對於那些身至念未遍知的人來說,不死是未遍知的。諸比丘,對於那些身至念已遍知的人來說,不死是已遍知的。"
-
『『Amataṃ tesaṃ, bhikkhave, asacchikataṃ yesaṃ kāyagatāsati asacchikatā. Amataṃ tesaṃ, bhikkhave, sacchikataṃ yesaṃ kāyagatāsati sacchikatā』』ti. (….) [(ekakanipātassa suttasahassaṃ samattaṃ.) (sī. syā. kaṃ. pī.)]
(Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.) [( ) etthantare pāṭho sī. syā. kaṃ. pī. potthakesu natthi]
Amatavaggo vīsatimo.
Ekakanipātapāḷi niṭṭhitā.
- "諸比丘,對於那些身至念未證悟的人來說,不死是未證悟的。諸比丘,對於那些身至念已證悟的人來說,不死是已證悟的。"(......) (世尊如是說。那些比丘對世尊所說歡喜讚歎。) 不死品第二十完。 一法品已結束。