B0102040204samacittavaggo(心平品)
-
Samacittavaggo
-
『『Asappurisabhūmiñca vo, bhikkhave, desessāmi sappurisabhūmiñca. Taṃ suṇātha, sādhukaṃ manasi karotha. Bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katamā ca, bhikkhave, asappurisabhūmi? Asappuriso, bhikkhave, akataññū hoti akatavedī. Asabbhi hetaṃ, bhikkhave, upaññātaṃ yadidaṃ akataññutā akataveditā. Kevalā esā, bhikkhave, asappurisabhūmi yadidaṃ akataññutā akataveditā. Sappuriso ca kho, bhikkhave, kataññū hoti katavedī. Sabbhi hetaṃ, bhikkhave, upaññātaṃ yadidaṃ kataññutā kataveditā. Kevalā esā, bhikkhave, sappurisabhūmi yadidaṃ kataññutā kataveditā』』ti.
-
『『Dvinnāhaṃ, bhikkhave, na suppatikāraṃ vadāmi. Katamesaṃ dvinnaṃ? Mātu ca pitu ca. Ekena, bhikkhave, aṃsena mātaraṃ parihareyya , ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī so ca nesaṃ ucchādanaparimaddananhāpanasambāhanena. Te ca tattheva muttakarīsaṃ cajeyyuṃ. Na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Imissā ca, bhikkhave, mahāpathaviyā pahūtarattaratanāya [pahūtasattaratanāya (sī. syā. kaṃ. pī.) tikanipāte mahāvagge dasamasuttaṭīkāyaṃ dassitapāḷiyā sameti] mātāpitaro issarādhipacce rajje patiṭṭhāpeyya, na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Taṃ kissa hetu? Bahukārā [bahūpakārā (ka.)], bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro. Yo ca kho, bhikkhave, mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīle sīlasampadāya samādapeti niveseti patiṭṭhāpeti, maccharī cāgasampadāya samādapeti niveseti patiṭṭhāpeti, duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, ettāvatā kho, bhikkhave, mātāpitūnaṃ katañca hoti paṭikatañcā』』ti [paṭikatañca atikatañcāti (sī. pī.)].
-
Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ…pe… ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca – 『『kiṃvādī bhavaṃ gotamo kimakkhāyī』』ti? 『『Kiriyavādī cāhaṃ, brāhmaṇa, akiriyavādī cā』』ti. 『『Yathākathaṃ pana bhavaṃ gotamo kiriyavādī ca akiriyavādī cā』』ti?
『『Akiriyaṃ kho ahaṃ, brāhmaṇa, vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Kiriyañca kho ahaṃ, brāhmaṇa, vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Evaṃ kho ahaṃ, brāhmaṇa, kiriyavādī ca akiriyavādī cā』』ti.
『『Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
- Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca – 『『kati nu kho, bhante, loke dakkhiṇeyyā, kattha ca dānaṃ dātabba』』nti? 『『Dve kho, gahapati, loke dakkhiṇeyyā – sekho ca asekho ca. Ime kho, gahapati, dve loke dakkhiṇeyyā, ettha ca dānaṃ dātabba』』nti.
Idamavoca bhagavā. Idaṃ vatvāna [vatvā (sī. pī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –
『『Sekho asekho ca imasmiṃ loke,
Āhuneyyā yajamānānaṃ honti;
Te ujjubhūtā [ujubhūtā (syā. kaṃ. ka.)] kāyena, vācāya uda cetasā;
Khettaṃ taṃ yajamānānaṃ, ettha dinnaṃ mahapphala』』nti.
平等心品 33. "諸比丘,我將為你們講說非善人的境地和善人的境地。請諦聽,善加作意。我將開示。""是的,世尊。"那些比丘回答世尊。世尊如此說道: "諸比丘,什麼是非善人的境地?非善人,諸比丘,是忘恩負義的。諸比丘,這為非善人所知:即忘恩負義。諸比丘,這完全是非善人的境地:即忘恩負義。而善人,諸比丘,是知恩圖報的。諸比丘,這為善人所知:即知恩圖報。諸比丘,這完全是善人的境地:即知恩圖報。" 34. "諸比丘,我說對兩種人無法充分報答。哪兩種人?父親和母親。諸比丘,假如有人一肩扛著母親,一肩扛著父親,活到一百歲,壽命一百年,為他們按摩、塗油、沐浴、捶背。他們就在那裡大小便。諸比丘,即使這樣也不能報答父母的恩情。諸比丘,即使讓父母在這大地上擁有豐富的七寶,統治王國,也不能報答父母的恩情。這是什麼原因?諸比丘,父母對子女有大恩,撫養、哺育他們,讓他們見到這個世界。然而,諸比丘,若有人能勸導、安置、建立不信的父母于信仰的成就,勸導、安置、建立無戒的父母于戒行的成就,勸導、安置、建立吝嗇的父母于佈施的成就,勸導、安置、建立愚癡的父母于智慧的成就,諸比丘,如此才算報答了父母的恩情。" 35. 這時,有一位婆羅門來到世尊處。來到后,與世尊互相問候。寒暄完畢后...坐在一旁。坐在一旁的那位婆羅門對世尊如此說:"尊敬的喬達摩先生主張什麼,宣說什麼?" "婆羅門,我既主張作為,也主張不作為。" "但是,尊敬的喬達摩先生如何既主張作為,又主張不作為呢?" "婆羅門,我主張不作身惡行、語惡行、意惡行,我主張不作各種惡不善法。婆羅門,我主張作身善行、語善行、意善行,我主張作各種善法。婆羅門,我就是這樣既主張作為,又主張不作為。" "太好了,喬達摩先生...請喬達摩先生記住我從今以後終生皈依的優婆塞。" 36. 這時,給孤獨長者來到世尊處。來到后,向世尊禮拜,然後坐在一旁。坐在一旁的給孤獨長者對世尊如此說:"世尊,世間有幾種應供養者?應在何處佈施?" "長者,世間有兩種應供養者 - 有學和無學。長者,這兩種是世間的應供養者,應當在他們那裡佈施。" 世尊說了這些。說完后,善逝、導師又說了以下偈頌: "有學和無學在此世間, 是祭祀者的應供養者; 他們身、語、意正直, 是祭祀者的福田,此處佈施大果報。"
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho āyasmā sāriputto bhikkhū āmantesi – 『『āvuso bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca – 『『ajjhattasaṃyojanañca, āvuso, puggalaṃ desessāmi bahiddhāsaṃyojanañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –
『『Katamo cāvuso, ajjhattasaṃyojano puggalo? Idhāvuso, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno , aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. So kāyassa bhedā paraṃ maraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto āgāmī hoti, āgantā itthattaṃ. Ayaṃ vuccati, āvuso, ajjhattasaṃyojano puggalo āgāmī hoti, āgantā itthattaṃ.
『『Katamo cāvuso, bahiddhāsaṃyojano puggalo? Idhāvuso, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. So aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So kāyassa bhedā paraṃ maraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto anāgāmī hoti, anāgantā itthattaṃ. Ayaṃ vuccatāvuso, bahiddhāsaṃyojano puggalo anāgāmī hoti, anāgantā itthattaṃ.
『『Puna caparaṃ, āvuso, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. So kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So taṇhākkhayāya paṭipanno hoti. So lobhakkhayāya paṭipanno hoti. So kāyassa bhedā paraṃ maraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto anāgāmī hoti, anāgantā itthattaṃ. Ayaṃ vuccatāvuso, bahiddhāsaṃyojano puggalo anāgāmī hoti, anāgantā itthatta』』nti.
- 如是我聞。一時,世尊住在舍衛城(現在的薩赫特-馬赫特)祇樹給孤獨園。那時,尊者舍利弗住在舍衛城東園鹿子母講堂。在那裡,尊者舍利弗對比丘們說:"諸友比丘。""友。"那些比丘回答尊者舍利弗。尊者舍利弗如此說: "諸友,我將講說內結縛的人和外結縛的人。請諦聽,善加作意。我將開示。""是的,友。"那些比丘回答尊者舍利弗。尊者舍利弗如此說: "諸友,什麼是內結縛的人?在此,諸友,比丘持戒,守護波羅提木叉律儀而住,具足正行與行處,對微細罪過也見怖畏,受持學處而學。他身壞命終后,往生某個天眾中。他從那裡死後是還來者,會再來此處。諸友,這稱為內結縛的人,是還來者,會再來此處。 "諸友,什麼是外結縛的人?在此,諸友,比丘持戒,守護波羅提木叉律儀而住,具足正行與行處,對微細罪過也見怖畏,受持學處而學。他證得某種寂靜心解脫而住。他身壞命終后,往生某個天眾中。他從那裡死後是不還者,不再來此處。諸友,這稱為外結縛的人,是不還者,不再來此處。 "再者,諸友,比丘持戒...受持學處而學。他爲了厭離、離欲、滅盡諸欲而修行。他爲了厭離、離欲、滅盡諸有而修行。他爲了滅盡渴愛而修行。他爲了滅盡貪慾而修行。他身壞命終后,往生某個天眾中。他從那裡死後是不還者,不再來此處。諸友,這稱為外結縛的人,是不還者,不再來此處。"
Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ – 『『eso, bhante, āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaṃyojanañca puggalaṃ deseti bahiddhāsaṃyojanañca. Haṭṭhā, bhante, parisā. Sādhu, bhante, bhagavā yenāyasmā sāriputto tenupasaṅkamatu anukampaṃ upādāyā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya , evamevaṃ – jetavane antarahito pubbārāme migāramātupāsāde āyasmato sāriputtassa sammukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho sāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca –
『『Idha, sāriputta, sambahulā samacittā devatā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, sāriputta, tā devatā maṃ etadavocuṃ – 『eso, bhante, āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaṃyojanañca puggalaṃ deseti bahiddhāsaṃyojanañca. Haṭṭhā, bhante, parisā. Sādhu, bhante, bhagavā yena āyasmā sāriputto tenupasaṅkamatu anukampaṃ upādāyā』ti. Tā kho pana, sāriputta, devatā dasapi hutvā vīsampi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhipi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhenti [byābādhentīti (sabbattha)]. Siyā kho pana [pana te (sī. syā. kaṃ. pī.)], sāriputta, evamassa – 『tattha nūna tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ yena tā devatā dasapi hutvā vīsampi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhipi hutvā āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhentī』ti. Na kho panetaṃ, sāriputta, evaṃ daṭṭhabbaṃ. Idheva kho, sāriputta, tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ, yena tā devatā dasapi hutvā…pe… na ca aññamaññaṃ byābādhenti. Tasmātiha, sāriputta, evaṃ sikkhitabbaṃ – 『santindriyā bhavissāma santamānasā』ti. Evañhi vo, sāriputta, sikkhitabbaṃ. 『Santindriyānañhi vo, sāriputta, santamānasānaṃ santaṃyeva kāyakammaṃ bhavissati santaṃ vacīkammaṃ santaṃ manokammaṃ. Santaṃyeva upahāraṃ upaharissāma sabrahmacārīsū』ti. 『Evañhi vo, sāriputta, sikkhitabbaṃ. Anassuṃ kho, sāriputta, aññatitthiyā paribbājakā ye imaṃ dhammapariyāyaṃ nāssosu』』』nti.
這時,許多心意相同的天神來到世尊處。來到后,向世尊禮拜,然後站在一旁。站在一旁的那些天神對世尊如此說:"世尊,尊者舍利弗在東園鹿子母講堂為比丘們講說內結縛的人和外結縛的人。世尊,聽眾很歡喜。世尊,請世尊出於慈悲前往尊者舍利弗處。"世尊以沉默表示同意。這時,世尊 - 就像強壯的人伸展彎曲的手臂或彎曲伸展的手臂一樣 - 從祇樹園消失,出現在東園鹿子母講堂尊者舍利弗面前。世尊坐在準備好的座位上。尊者舍利弗也向世尊禮拜後坐在一旁。世尊對坐在一旁的尊者舍利弗如此說: "舍利弗,這裡有許多心意相同的天神來到我處。來到后,向我禮拜,然後站在一旁。舍利弗,站在一旁的那些天神對我如此說:'世尊,尊者舍利弗在東園鹿子母講堂為比丘們講說內結縛的人和外結縛的人。世尊,聽眾很歡喜。世尊,請世尊出於慈悲前往尊者舍利弗處。'舍利弗,那些天神即使十個、二十個、三十個、四十個、五十個、六十個站在針尖上,也不會互相妨礙。舍利弗,你可能會這樣想:'那些天神一定是在那裡修習了心,所以十個、二十個、三十個、四十個、五十個、六十個站在針尖上也不會互相妨礙。'舍利弗,不應該這樣看。舍利弗,那些天神就是在這裡修習了心,所以十個...也不會互相妨礙。因此,舍利弗,你們應當如此學習:'我們將成為寂靜諸根、寂靜心的人。'舍利弗,你們應當如此學習。舍利弗,因為你們寂靜諸根、寂靜心,身業將寂靜,語業將寂靜,意業將寂靜。'我們將以寂靜的方式對待同梵行者。'舍利弗,你們應當如此學習。舍利弗,其他外道遊行者沒有聽到這個法門,真是遺憾啊。"
- Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahākaccāno varaṇāyaṃ viharati bhaddasāritīre [kaddamadahatīre (sī. syā. kaṃ. pī.)]. Atha kho ārāmadaṇḍo brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca – 『『ko nu kho, bho kaccāna, hetu ko paccayo yena khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantī』』ti? 『『Kāmarāgābhinivesavinibandha [kāmarāgavinivesavinibaddha (sī. syā. kaṃ. pī.)] paligedhapariyuṭṭhānajjhosānahetu kho, brāhmaṇa, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantī』』ti.
『『Ko pana, bho kaccāna, hetu ko paccayo yena samaṇāpi samaṇehi vivadantī』』ti? 『『Diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetu kho, brāhmaṇa, samaṇāpi samaṇehi vivadantī』』ti.
『『Atthi pana, bho kaccāna, koci lokasmiṃ yo imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto』』ti? 『『Atthi, brāhmaṇa, lokasmiṃ yo imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto』』ti.
『『Ko pana so, bho kaccāna, lokasmiṃ yo imañceva kāgarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto』』ti? 『『Atthi, brāhmaṇa, puratthimesu janapadesu sāvatthī nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, brāhmaṇa, bhagavā imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto , imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto』』ti.
Evaṃ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi –
『『Namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa. Yo hi so bhagavā imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto』』ti.
『『Abhikkantaṃ, bho kaccāna, abhikkantaṃ, bho kaccāna! Seyyathāpi, bho kaccāna, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 『cakkhumanto rūpāni dakkhantī』ti, evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho kaccāna, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
-
如是我聞。一時,尊者大迦旃延住在婆樓那(現在的巴爾納)善薩利岸邊。這時,阿拉瑪達達婆羅門來到尊者大迦旃延處。來到后,與尊者大迦旃延互相問候。寒暄完畢后,坐在一旁。坐在一旁的阿拉瑪達達婆羅門對尊者大迦旃延如此說:"迦旃延先生,是什麼原因、什麼條件,使得剎帝利與剎帝利爭論,婆羅門與婆羅門爭論,居士與居士爭論?" "婆羅門,由於執著、束縛、貪求、纏繞、沉溺於欲貪,所以剎帝利與剎帝利爭論,婆羅門與婆羅門爭論,居士與居士爭論。" "那麼,迦旃延先生,是什麼原因、什麼條件,使得沙門與沙門爭論?" "婆羅門,由於執著、束縛、貪求、纏繞、沉溺於見貪,所以沙門與沙門爭論。" "迦旃延先生,世間有人既已超越這種執著、束縛、貪求、纏繞、沉溺於欲貪,又已超越這種執著、束縛、貪求、纏繞、沉溺於見貪嗎?" "婆羅門,世間有人既已超越這種執著、束縛、貪求、纏繞、沉溺於欲貪,又已超越這種執著、束縛、貪求、纏繞、沉溺於見貪。" "迦旃延先生,世間誰是既已超越這種執著、束縛、貪求、纏繞、沉溺於欲貪,又已超越這種執著、束縛、貪求、纏繞、沉溺於見貪的人?" "婆羅門,在東方國土有一座名叫舍衛(現在的薩赫特-馬赫特)的城市。現在那裡住著世尊、阿羅漢、正等正覺者。婆羅門,那位世尊既已超越這種執著、束縛、貪求、纏繞、沉溺於欲貪,又已超越這種執著、束縛、貪求、纏繞、沉溺於見貪。" 聽到這些,阿拉瑪達達婆羅門從座位上站起來,整理上衣搭在一肩,右膝著地,向世尊所在的方向合掌,三次歡呼道: "南無世尊、阿羅漢、正等正覺者!南無世尊、阿羅漢、正等正覺者!南無世尊、阿羅漢、正等正覺者!他確實既已超越這種執著、束縛、貪求、纏繞、沉溺於欲貪,又已超越這種執著、束縛、貪求、纏繞、沉溺於見貪。" "太好了,迦旃延先生!太好了,迦旃延先生!迦旃延先生,就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路的人指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,迦旃延先生以種種方便開示了法。迦旃延先生,我皈依尊敬的喬達摩、法和比丘僧團。請迦旃延先生記住我從今以後終生皈依的優婆塞。"
-
Ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane. Atha kho kandarāyano [kaṇḍarāyano (sī. syā. kaṃ. pī.)] brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ…pe… ekamantaṃ nisinno kho kandarāyano brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca – 『『sutaṃ metaṃ, bho kaccāna, 『na samaṇo kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī』ti. Tayidaṃ, bho kaccāna, tatheva? Na hi bhavaṃ kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ, bho kaccāna, na sampannamevā』』ti.
『『Atthi, brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena vuddhabhūmi ca akkhātā daharabhūmi ca. Vuddho cepi, brāhmaṇa, hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā, so ca kāme paribhuñjati kāmamajjhāvasati kāmapariḷāhena pariḍayhati kāmavitakkehi khajjati kāmapariyesanāya ussuko. Atha kho so bālo na therotveva saṅkhyaṃ gacchati. Daharo cepi, brāhmaṇa, hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā . So ca na kāme paribhuñjati na kāmamajjhāvasati, na kāmapariḷāhena pariḍayhati, na kāmavitakkehi khajjati, na kāmapariyesanāya ussuko. Atha kho so paṇḍito therotveva saṅkhyaṃ gacchatī』』ti.
Evaṃ vutte kandarāyano brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā daharānaṃ sataṃ [sudaṃ (sī. syā. kaṃ. pī.)] bhikkhūnaṃ pāde sirasā vandati – 『『vuddhā bhavanto, vuddhabhūmiyaṃ ṭhitā. Daharā mayaṃ, daharabhūmiyaṃ ṭhitā』』ti.
『『Abhikkantaṃ, bho kaccāna…pe… upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
- 『『Yasmiṃ, bhikkhave, samaye corā balavanto honti, rājāno tasmiṃ samaye dubbalā honti. Tasmiṃ, bhikkhave, samaye rañño na phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye na phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evamevaṃ kho, bhikkhave, yasmiṃ samaye pāpabhikkhū balavanto honti, pesalā bhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ, bhikkhave, samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti [saṅkamma jhāyanti (ka.), sañcāyanti (sī. aṭṭha.)] paccantime vā janapade acchanti [bhajanti (sī. syā. kaṃ. pī.)]. Tayidaṃ, bhikkhave, hoti bahujanāhitāya bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
『『Yasmiṃ , bhikkhave, samaye rājāno balavanto honti, corā tasmiṃ samaye dubbalā honti. Tasmiṃ, bhikkhave, samaye rañño phāsu hoti atiyātuṃ vā niyyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye phāsu hoti atiyātuṃ vā niyyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evamevaṃ kho, bhikkhave, yasmiṃ samaye pesalā bhikkhū balavanto honti, pāpabhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ, bhikkhave, samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyanti, yena vā pana tena pakkamanti [papatanti (sī. syā. kaṃ. pī.)]. Tayidaṃ, bhikkhave, hoti bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussāna』』nti.
- 『『Dvinnāhaṃ , bhikkhave, micchāpaṭipattiṃ na vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā, bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu na ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
『『Dvinnāhaṃ, bhikkhave, sammāpaṭipattiṃ vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusala』』nti.
- 一時,尊者大迦旃延住在摩偷羅(現在的馬圖拉)的貢達瓦那。這時,坎達拉亞那婆羅門來到尊者大迦旃延處。來到后,與尊者大迦旃延...坐在一旁。坐在一旁的坎達拉亞那婆羅門對尊者大迦旃延如此說:"迦旃延先生,我聽說'沙門迦旃延不向年老、衰老、高齡、年邁、晚年的婆羅門問候、起立或請坐。'迦旃延先生,這是真的嗎?迦旃延先生確實不向年老、衰老、高齡、年邁、晚年的婆羅門問候、起立或請坐。迦旃延先生,這是不恰當的。" "婆羅門,那位知見者、阿羅漢、正等正覺的世尊已經宣說了老年人的境界和年輕人的境界。婆羅門,即使一個人八十歲、九十歲或一百歲,如果他享受欲樂,沉溺於欲樂,被慾火焚燒,被慾念折磨,熱衷於追求欲樂,那麼他就被稱為愚人,而不是長老。婆羅門,即使一個人年輕、頭髮烏黑、正值青春年華,如果他不享受欲樂,不沉溺於欲樂,不被慾火焚燒,不被慾念折磨,不熱衷於追求欲樂,那麼他就被稱為智者,被視為長老。" 聽到這些,坎達拉亞那婆羅門從座位上站起來,整理上衣搭在一肩,向年輕比丘們的腳頂禮說:"你們是長者,處於長者的境界。我們是年輕人,處於年輕人的境界。" "太好了,迦旃延先生...請迦旃延先生記住我從今以後終生皈依的優婆塞。"
- "比丘們,當盜賊強大時,國王就變得軟弱。比丘們,那時國王不能安心出行或巡視邊遠地區。婆羅門和居士們也不能安心出行或檢查外部的工作。同樣地,比丘們,當惡比丘強大時,善良的比丘就變得軟弱。比丘們,那時善良的比丘們在僧團中保持沉默,或者住在邊遠地區。比丘們,這對許多人不利,不能帶來幸福,對許多人造成損害,帶來痛苦,對天神和人類都不利。 "比丘們,當國王強大時,盜賊就變得軟弱。比丘們,那時國王能安心出行或巡視邊遠地區。婆羅門和居士們也能安心出行或檢查外部的工作。同樣地,比丘們,當善良的比丘強大時,惡比丘就變得軟弱。比丘們,那時惡比丘們在僧團中保持沉默,或者離開。比丘們,這對許多人有利,能帶來幸福,對許多人有益,帶來快樂,對天神和人類都有利。"
-
"比丘們,我不贊同兩種人的錯誤行為,無論是在家人還是出家人。比丘們,無論是在家人還是出家人,如果行為錯誤,由於錯誤行為的緣故,就不能證得正法、善法。 "比丘們,我贊同兩種人的正確行為,無論是在家人還是出家人。比丘們,無論是在家人還是出家人,如果行為正確,由於正確行為的緣故,就能證得正法、善法。"
-
『『Ye te, bhikkhave, bhikkhū duggahitehi suttantehi byañjanappatirūpakehi atthañca dhammañca paṭivāhanti te, bhikkhave, bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpenti.
『『Ye te, bhikkhave, bhikkhū suggahitehi suttantehi byañjanappatirūpakehi atthañca dhammañca anulomenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī』』ti.
- "比丘們,那些比丘錯誤理解經文,曲解字句,歪曲意義和法義,這些比丘們的行為對許多人不利,不能帶來幸福,對許多人造成損害,帶來痛苦,對天神和人類都不利。比丘們,這些比丘造下大量惡業,他們使正法消失。 比丘們,那些比丘正確理解經文,準確解釋字句,符合意義和法義,這些比丘們的行為對許多人有利,能帶來幸福,對許多人有益,帶來快樂,對天神和人類都有利。比丘們,這些比丘造下大量善業,他們使正法長存。" provided by EasyChat
Samacittavaggo catuttho.
平等心品第四。