B01030523pannarasamavaggo(第十五部)
- Pannarasamavaggo
(145) 1. Paccayatākathā
- Paccayatā vavatthitāti? Āmantā. Nanu vīmaṃsā hetu, so ca adhipatīti? Āmantā . Hañci vīmaṃsā hetu, so ca adhipati, tena vata re vattabbe – 『『hetupaccayena paccayo, adhipatipaccayena paccayo』』ti.
Nanu chandādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci chandādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – 『『adhipatipaccayena paccayo, sahajātapaccayena paccayo』』ti.
- Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – 『『adhipatipaccayena paccayo, sahajātapaccayena paccayo』』ti.
Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – 『『adhipatipaccayena paccayo, indriyapaccayena paccayo』』ti.
Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅganti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅgaṃ, tena vata re vattabbe – 『『adhipatipaccayena paccayo, maggapaccayena paccayo』』ti.
- Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā . Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – 『『adhipatipaccayena paccayo, sahajātapaccayena paccayo』』ti.
Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipati, so ca āhāroti? Āmantā. Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, so ca āhāro, tena vata re vattabbe – 『『adhipatipaccayena paccayo, āhārapaccayena paccayo』』ti.
Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – 『『adhipatipaccayena paccayo, indriyapaccayena paccayo』』ti.
- Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – 『『adhipatipaccayena paccayo, sahajātapaccayena paccayo』』ti.
Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – 『『adhipatipaccayena paccayo, indriyapaccayena paccayo』』ti.
Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅganti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati , tañca maggaṅgaṃ, tena vata re vattabbe – 『『adhipatipaccayena paccayo, maggapaccayena paccayo』』ti.
- Nanu ariyaṃ dhammaṃ garuṃ katvā uppajjati paccavekkhaṇā, tañcārammaṇanti? Āmantā. Hañci ariyaṃ dhammaṃ garuṃ katvā uppajjati paccavekkhaṇā, tañcārammaṇaṃ, tena vata re vattabbe – 『『adhipatipaccayena paccayo, ārammaṇapaccayena paccayo』』ti.
第十五品 (145) 1. 緣性論 "緣性是確定的嗎?""是的。""難道觀察不是因,而且它是增上嗎?""是的。""如果觀察是因,而且是增上,那麼應當這樣說:'以因緣而成為緣,以增上緣而成為緣'。" "難道欲增上不是俱生諸法的增上嗎?""是的。""如果欲增上是俱生諸法的增上,那麼應當這樣說:'以增上緣而成為緣,以俱生緣而成為緣'。" "難道精進增上不是俱生諸法的增上嗎?""是的。""如果精進增上是俱生諸法的增上,那麼應當這樣說:'以增上緣而成為緣,以俱生緣而成為緣'。" "難道精進增上不是俱生諸法的增上,而且它是根嗎?""是的。""如果精進增上是俱生諸法的增上,而且它是根,那麼應當這樣說:'以增上緣而成為緣,以根緣而成為緣'。" "難道精進增上不是俱生諸法的增上,而且它是道支嗎?""是的。""如果精進增上是俱生諸法的增上,而且它是道支,那麼應當這樣說:'以增上緣而成為緣,以道緣而成為緣'。" "難道心增上不是俱生諸法的增上嗎?""是的。""如果心增上是俱生諸法的增上,那麼應當這樣說:'以增上緣而成為緣,以俱生緣而成為緣'。" "難道心增上不是俱生諸法的增上,而且它是食嗎?""是的。""如果心增上是俱生諸法的增上,而且它是食,那麼應當這樣說:'以增上緣而成為緣,以食緣而成為緣'。" "難道心增上不是俱生諸法的增上,而且它是根嗎?""是的。""如果心增上是俱生諸法的增上,而且它是根,那麼應當這樣說:'以增上緣而成為緣,以根緣而成為緣'。" "難道觀察增上不是俱生諸法的增上嗎?""是的。""如果觀察增上是俱生諸法的增上,那麼應當這樣說:'以增上緣而成為緣,以俱生緣而成為緣'。" "難道觀察增上不是俱生諸法的增上,而且它是根嗎?""是的。""如果觀察增上是俱生諸法的增上,而且它是根,那麼應當這樣說:'以增上緣而成為緣,以根緣而成為緣'。" "難道觀察增上不是俱生諸法的增上,而且它是道支嗎?""是的。""如果觀察增上是俱生諸法的增上,而且它是道支,那麼應當這樣說:'以增上緣而成為緣,以道緣而成為緣'。" "難道不是尊重聖法而生起觀察,而且它是所緣嗎?""是的。""如果尊重聖法而生起觀察,而且它是所緣,那麼應當這樣說:'以增上緣而成為緣,以所緣緣而成為緣'。"
- Nanu purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – 『『anantarapaccayena paccayo, āsevanapaccayena paccayo』』ti.
Nanu purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – 『『anantarapaccayena paccayo, āsevanapaccayena paccayo』』ti.
Nanu purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – 『『anantarapaccayena paccayo, āsevanapaccayena paccayo』』ti.
- Na vattabbaṃ – 『『paccayatā vavatthitā』』ti? Āmantā. Hetupaccayena paccayo hoti, ārammaṇapaccayena paccayo hoti, anantarapaccayena paccayo hoti, samanantarapaccayena paccayo hotīti? Na hevaṃ vattabbe. Tena hi paccayatā vavatthitāti.
Paccayatākathā niṭṭhitā.
- Pannarasamavaggo
(146) 2. Aññamaññapaccayakathā
- Avijjāpaccayāva saṅkhārā, na vattabbaṃ – 『『saṅkhārapaccayāpi avijjā』』ti? Āmantā. Nanu avijjā saṅkhārena sahajātāti? Āmantā . Hañci avijjā saṅkhārena sahajātā, tena vata re vattabbe – 『『avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā』』ti.
Taṇhāpaccayāva upādānaṃ, na vattabbaṃ – 『『upādānapaccayāpi taṇhā』』ti? Āmantā. Nanu taṇhā upādānena sahajātāti? Āmantā. Hañci taṇhā upādānena sahajātā, tena vata re vattabbe – 『『taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhā』』ti.
- 『『Jarāmaraṇapaccayā , bhikkhave, jāti, jātipaccayā bhavo』』ti – attheva suttantoti ? Natthi. Tena hi avijjāpaccayāva saṅkhārā, na vattabbaṃ – 『『saṅkhārapaccayāpi avijjā』』ti. Taṇhāpaccayāva upādānaṃ, na vattabbaṃ – 『『upādānapaccayāpi taṇhā』』ti.
『『Viññāṇapaccayā, bhikkhave, nāmarūpaṃ, nāmarūpapaccayāpi viññāṇa』』nti [dī. ni. 2.58, thokaṃ pana visadisaṃ] – attheva suttantoti? Āmantā. Tena hi avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā; taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhāti.
Aññamaññapaccayakathā niṭṭhitā.
- Pannarasamavaggo
(147) 3. Addhākathā
"難道早期的早期善法是後期的後期善法的因緣,而它是依止嗎?""是的。""如果早期的早期善法是後期的後期善法的因緣,而它是依止,那麼應當這樣說:'以因緣而成為緣,以依止緣而成為緣'。" "難道早期的早期不善法是後期的後期不善法的因緣,而它是依止嗎?""是的。""如果早期的早期不善法是後期的後期不善法的因緣,而它是依止,那麼應當這樣說:'以因緣而成為緣,以依止緣而成為緣'。" "難道早期的早期已知法是後期的後期已知法的因緣,而它是依止嗎?""是的。""如果早期的早期已知法是後期的後期已知法的因緣,而它是依止,那麼應當這樣說:'以因緣而成為緣,以依止緣而成為緣'。" "難道不應當說:'緣性是確定的嗎?'""是的。""因緣而成為緣,所緣而成為緣,因緣而成為緣,隨緣而成為緣,這樣說不對嗎?""不應如此說。因此緣性是確定的。" 緣性論已完成。 第十五品 (146) 2. 互為因緣論 "無明是因緣的造作,不應當說:'造作是因緣的無明'嗎?""是的。""難道無明與造作是俱生的嗎?""是的。""如果無明與造作是俱生的,那麼應當這樣說:'無明是因緣的造作,造作是因緣的無明'。" "貪慾是因緣的執取,不應當說:'執取是因緣的貪慾'嗎?""是的。""難道貪慾與執取是俱生的嗎?""是的。""如果貪慾與執取是俱生的,那麼應當這樣說:'貪慾是因緣的執取,執取是因緣的貪慾'。" "老死因緣,僧眾,生,生因緣存在"——這是否是正義的教義?""不是。因此無明是因緣的造作,不應當說:'造作是因緣的無明'。貪慾是因緣的執取,不應當說:'執取是因緣的貪慾'。" "識因緣,僧眾,名色,名色因緣也是識"——這是否是正義的教義?""是的。因此無明是因緣的造作,造作是因緣的無明;貪慾是因緣的執取,執取是因緣的貪慾。" 互為因緣論已完成。 第十五品 (147) 3. 事物論
- Addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… atīto addhā parinipphannoti? Āmantā. Rūpanti ? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… anāgato addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… paccuppanno addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe….
Atītaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ atīto addhāti? Āmantā. Atītā pañcaddhāti? Na hevaṃ vattabbe…pe… anāgataṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ anāgato addhāti? Āmantā. Anāgatā pañcaddhāti? Na hevaṃ vattabbe…pe… paccuppannaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ paccuppanno addhāti? Āmantā. Paccuppannā pañcaddhāti? Na hevaṃ vattabbe…pe….
Atītā pañcakkhandhā atīto addhā, anāgatā pañcakkhandhā anāgato addhā, paccuppannā pañcakkhandhā paccuppanno addhāti? Āmantā. Pannarasaddhāti ? Na hevaṃ vattabbe…pe….
Atītāni dvādasāyatanāni atīto addhā, anāgatāni dvādasāyatanāni anāgato addhā, paccuppannāni dvādasāyatanāni paccuppanno addhāti? Āmantā. Chattiṃsa addhāti? Na hevaṃ vattabbe…pe….
Atītā aṭṭhārasa dhātuyo atīto addhā, anāgatā aṭṭhārasa dhātuyo anāgato addhā, paccuppannā aṭṭhārasa dhātuyo paccuppanno addhāti? Āmantā. Catupaññāsa addhāti? Na hevaṃ vattabbe…pe….
Atītāni bāvīsatindriyāni atīto addhā, anāgatāni bāvīsatindriyāni anāgato addhā, paccuppannāni bāvīsatindriyāni paccuppanno addhāti? Āmantā. Chasaṭṭhi addhāti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『addhā parinipphannoti? Āmantā. Nanu vuttaṃ bhagavatā – 『『tīṇimāni, bhikkhave, kathāvatthūni! Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ ahosi atītamaddhāna』nti; anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ bhavissati anāgatamaddhāna』nti; etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ hoti etarahi paccuppanna』nti. Imāni kho, bhikkhave, tīṇi kathāvatthūnī』』ti [a. ni. 3.68; dī. ni. 3.305]. Attheva suttantoti? Āmantā. Tena hi addhā parinipphannoti.
Addhākathā niṭṭhitā.
- Pannarasamavaggo
(148) 4. Khaṇalayamuhuttakathā
-
Khaṇo parinipphanno, layo parinipphanno, muhuttaṃ parinipphannanti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『muhuttaṃ parinipphannanti? Āmantā. Nanu vuttaṃ bhagavatā – 『『tīṇimāni, bhikkhave, kathāvatthūni! Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ ahosi atītamaddhāna』nti; anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ bhavissati anāgatamaddhāna』nti; etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ hoti etarahi paccuppanna』nti. Imāni kho, bhikkhave, tīṇi kathāvatthūnī』』ti. Attheva suttantoti? Āmantā. Tena hi muhuttaṃ parinipphannanti.
Khaṇalayamuhuttakathā niṭṭhitā.
"難道『時間是完全的』嗎?""是的。""是指色嗎?""不應如此說……等……是指感覺嗎……等……是指識嗎……等……是指造作嗎……等……是指意識嗎?""不應如此說……等……" "過去的時間是完全的嗎?""是的。""是指色嗎?""不應如此說……等……是指感覺嗎……等……是指識嗎……等……是指造作嗎……等……" "不應如此說……等……" "未來的時間是完全的嗎?""是的。""是指色嗎?""不應如此說……等……是指感覺嗎……等……是指識嗎……等……是指造作嗎……等……" "不應如此說……等……" "現在的時間是完全的嗎?""是的。""是指色嗎?""不應如此說……等……是指感覺嗎……等……是指識嗎……等……是指造作嗎……等……" "不應如此說……等……" "過去的色、感覺、識、造作、意識是過去的時間嗎?""是的。""過去的五蘊是過去的時間嗎?""不應如此說……等……" "未來的色、感覺、識、造作、意識是未來的時間嗎?""是的。""未來的五蘊是未來的時間嗎?""不應如此說……等……" "現在的色、感覺、識、造作、意識是現在的時間嗎?""是的。""現在的五蘊是現在的時間嗎?""不應如此說……等……" "過去的五蘊是過去的時間,未來的五蘊是未來的時間,現在的五蘊是現在的時間嗎?""是的。""五蘊是三種時間的表述嗎?""不應如此說……等……" "過去的十二處是過去的時間,未來的十二處是未來的時間,現在的十二處是現在的時間嗎?""是的。""十二處是三種時間的表述嗎?""不應如此說……等……" "過去的十八界是過去的時間,未來的十八界是未來的時間,現在的十八界是現在的時間嗎?""是的。""十八界是三種時間的表述嗎?""不應如此說……等……" "不應當說:『時間是完全的』嗎?""是的。""難道不是佛所說——『三種,僧眾,話題!哪三種?過去的時間,僧眾,圍繞著過去的時間說話——『如此曾經是過去的時間』;未來的時間,僧眾,圍繞著未來的時間說話——『如此將會是未來的時間』;現在的時間,僧眾,圍繞著現在的時間說話——『如此是現在的時間』。這三種話題,僧眾,確實是這三種話題嗎?""是的。因此,時間是完全的。" 事物論已完成。 第十五品 (148) 4. 刻度、時刻、瞬間的論述 "刻度是完全的,時是完全的,瞬間是完全的嗎?""是的。""是指色嗎?""不應如此說……等……是指感覺嗎……等……是指識嗎……等……是指造作嗎……等……" "不應如此說……等……" "不應當說:『瞬間是完全的』嗎?""是的。""難道不是佛所說——『三種,僧眾,話題!哪三種?過去的時間,僧眾,圍繞著過去的時間說話——『如此曾經是過去的時間』;未來的時間,僧眾,圍繞著未來的時間說話——『如此將會是未來的時間』;現在的時間,僧眾,圍繞著現在的時間說話——『如此是現在的時間』。這三種話題,僧眾,確實是這三種話題嗎?""是的。因此,瞬間是完全的。" 刻度、時刻、瞬間的論述已完成。
- Pannarasamavaggo
(149) 5. Āsavakathā
-
Cattāro āsavā anāsavāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『cattāro āsavā anāsavāti? Āmantā. Atthaññeva āsavā yehi āsavehi te āsavā sāsavā hontīti? Na hevaṃ vattabbe. Tena hi cattāro āsavā anāsavāti.
Āsavakathā niṭṭhitā.
- Pannarasamavaggo
(150) 6. Jarāmaraṇakathā
-
Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti ? Na hevaṃ vattabbe…pe… sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggoti? Na hevaṃ vattabbe…pe… sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggoti? Āmantā. Sotāpattiphalassa jarāmaraṇaṃ sotāpattiphalanti? Na hevaṃ vattabbe …pe… sakadāgāmimaggassa…pe… sakadāgāmiphalassa…pe… anāgāmimaggassa…pe… anāgāmiphalassa…pe… arahattamaggassa jarāmaraṇaṃ arahattamaggoti? Na hevaṃ vattabbe…pe… arahattamaggassa jarāmaraṇaṃ arahattamaggoti? Āmantā. Arahattaphalassa jarāmaraṇaṃ arahattaphalanti? Na hevaṃ vattabbe…pe… satipaṭṭhānānaṃ… sammappadhānānaṃ… iddhipādānaṃ… indriyānaṃ… balānaṃ… bojjhaṅgānaṃ jarāmaraṇaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti? Āmantā. Lokiyanti? Na hevaṃ vattabbe. Tena hi lokuttaranti.
Jarāmaraṇakathā niṭṭhitā.
- Pannarasamavaggo
(151) 7. Saññāvedayitakathā
-
Saññāvedayitanirodhasamāpatti lokuttarāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『saññāvedayitanirodhasamāpatti lokuttarāti? Āmantā. Lokiyāti? Na hevaṃ vattabbe. Tena hi lokuttarāti.
Saññāvedayitakathā niṭṭhitā.
- Pannarasamavaggo
(152) 8. Dutiyasaññāvedayitakathā
-
Saññāvedayitanirodhasamāpatti lokiyāti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe…pe… kāmāvacarāti? Na hevaṃ vattabbe…pe… rūpāvacarāti? Na hevaṃ vattabbe…pe… arūpāvacarāti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『saññāvedayitanirodhasamāpatti lokiyāti? Āmantā. Lokuttarāti? Na hevaṃ vattabbe. Tena hi lokiyāti.
Dutiyasaññāvedayitakathā niṭṭhitā.
- Pannarasamavaggo
(153) 9. Tatiyasaññāvedayitakathā
第十五品 (149) 5. 漏論 "四漏是無漏的嗎?""是的。""是道、果、涅槃、入流道、入流果……等……覺支嗎?""不應如此說……等……" "不應當說:'四漏是無漏的'嗎?""是的。""是否存在其他漏使得這些漏成為有漏的呢?""不應如此說。""那麼四漏是無漏的。" 漏論已完成。 第十五品 (150) 6. 老死論 "出世間法的老死是出世間的嗎?""是的。""是道、果、涅槃、入流道、入流果……等……覺支嗎?""不應如此說……等……" "入流道的老死是入流道嗎?""不應如此說……等……" "入流道的老死是入流道嗎?""是的。""入流果的老死是入流果嗎?""不應如此說……等……" "一來道的……等……一來果的……等……不還道的……等……不還果的……等……阿羅漢道的老死是阿羅漢道嗎?""不應如此說……等……" "阿羅漢道的老死是阿羅漢道嗎?""是的。""阿羅漢果的老死是阿羅漢果嗎?""不應如此說……等……" "念處的……正勤的……神足的……根的……力的……覺支的老死是覺支嗎?""不應如此說……等……" "不應當說:'出世間法的老死是出世間的'嗎?""是的。""是世間的嗎?""不應如此說。""那麼是出世間的。" 老死論已完成。 第十五品 (151) 7. 想受論 "想受滅盡定是出世間的嗎?""是的。""是道、果、涅槃、入流道、入流果……等……覺支嗎?""不應如此說……等……" "不應當說:'想受滅盡定是出世間的'嗎?""是的。""是世間的嗎?""不應如此說。""那麼是出世間的。" 想受論已完成。 第十五品 (152) 8. 第二想受論 "想受滅盡定是世間的嗎?""是的。""是色嗎?""不應如此說……等……" "是受嗎……是想嗎……是行嗎……是識嗎?""不應如此說……等……" "是欲界的嗎?""不應如此說……等……" "是色界的嗎?""不應如此說……等……" "是無色界的嗎?""不應如此說……等……" "不應當說:'想受滅盡定是世間的'嗎?""是的。""是出世間的嗎?""不應如此說。""那麼是世間的。" 第二想受論已完成。 第十五品 (153) 9. 第三想受論
- Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā , māraṇantiyaṃ cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittanti? Āmantā. Hañci natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittaṃ, no ca vata re vattabbe – 『『saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā』』ti.
Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Āmantā. Aphassakassa kālaṃ kiriyā, avedanakassa kālaṃ kiriyā…pe… acittakassa kālaṃ kiriyāti? Na hevaṃ vattabbe…pe… nanu saphassakassa kālaṃ kiriyā…pe… sacittakassa kālaṃ kiriyāti? Āmantā. Hañci saphassakassa kālaṃ kiriyā…pe… sacittakassa kālaṃ kiriyā, no ca vata re vattabbe – 『『saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā』』ti.
Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe… saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti? Āmantā. Hañci saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyya, no ca vata re vattabbe – 『『saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā』』ti.
Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Āmantā. Na nirodhaṃ samāpannoti? Na hevaṃ vattabbe…pe….
-
Saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti? Āmantā. Atthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti? Natthi. Hañci natthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyya, no ca vata re vattabbe – 『『saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti.
-
Cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti? Āmantā. Atthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti? Natthi. Hañci natthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyya, no ca vata re vattabbe – 『『cakkhuviññāṇasamaṅgī na kālaṃ kareyyā』』ti.
Tatiyasaññāvedayitakathā niṭṭhitā.
- Pannarasamavaggo
(154) 10. Asaññasattupikakathā
"當想受滅盡定者是否會使時間過去?""是的。""想受滅盡定者是否有死亡的接觸、死亡的感覺、死亡的想、死亡的造作、死亡的意識?""不應如此說……等……" "想受滅盡定者是否沒有死亡的接觸、死亡的感覺、死亡的想、死亡的造作、死亡的意識?""是的。""確實想受滅盡定者沒有死亡的接觸、死亡的感覺、死亡的想、死亡的造作、死亡的意識,然而不應當說——『想受滅盡定者會使時間過去』。" "想受滅盡定者是否會使時間過去?""是的。""想受滅盡定者是否有接觸、感覺、想、造作、意識?""不應如此說……等……" "想受滅盡定者是否沒有接觸、感覺、想、造作、意識?""是的。""無接觸者的時間是否會過去,非感覺者的時間是否會過去……等……無意識者的時間是否會過去?""不應如此說……等……" "難道有接觸者的時間會過去……等……有意識者的時間會過去?""是的。""確實有接觸者的時間會過去……等……有意識者的時間會過去,而不應當說——『想受滅盡定者會使時間過去』。" "想受滅盡定者是否會使時間過去?""是的。""想受滅盡定者是否在身體上會做出非行為、非行為、火的非行為?""不應如此說……等……" "想受滅盡定者是否在身體上不會做出非行為、非行為、火的非行為?""是的。""確實想受滅盡定者在身體上不會做出非行為、非行為、火的非行為,而不應當說——『想受滅盡定者會使時間過去』。" "想受滅盡定者是否會使時間過去?""是的。""想受滅盡定者在身體上是否會做出非行為、非行為、火的非行為?""是的。""難道沒有滅盡者嗎?""不應如此說……等……" "想受滅盡定者是否不會使時間過去?""是的。""是否有某種法則使得想受滅盡定者不會使時間過去?""沒有。""確實沒有某種法則使得想受滅盡定者不會使時間過去,而不應當說——『想受滅盡定者不會使時間過去』。" "眼識是否不會使時間過去?""是的。""是否有某種法則使得眼識不會使時間過去?""沒有。""確實沒有某種法則使得眼識不會使時間過去,而不應當說——『眼識不會使時間過去』。" 第三想受論已完成。 第十五品 (154) 10. 無意識生物論
- Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ , adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā vīriyaṃ sati samādhi paññāti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ , adoso kusalamūlaṃ…pe… paññāti? Āmantā. Hañci natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā vīriyaṃ sati samādhi paññā, no ca vata re vattabbe – 『『saññāvedayitanirodhasamāpatti asaññasattupikā』』ti.
Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Āmantā. Aphassakassa maggabhāvanā…pe… acittakassa maggabhāvanāti? Na hevaṃ vattabbe…pe… nanu saphassakassa maggabhāvanā…pe… sacittakassa maggabhāvanāti? Āmantā. Hañci saphassakassa maggabhāvanā…pe… sacittakassa maggabhāvanā, no ca vata re vattabbe – 『『saññāvedayitanirodhasamāpatti asaññasattupikā』』ti.
Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Ye keci saññāvedayitanirodhaṃ samāpajjanti, sabbe te asaññasattupikāti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『saññāvedayitanirodhasamāpatti asaññasattupikā』』ti? Āmantā. Nanu idhāpi asaññī tatrāpi asaññīti? Āmantā. Hañci idhāpi asaññī tatrāpi asaññī, tena vata re vattabbe – 『『saññāvedayitanirodhasamāpatti asaññasattupikā』』ti.
Asaññasattupikakathā niṭṭhitā.
- Pannarasamavaggo
(155) 11. Kammūpacayakathā
-
Aññaṃ kammaṃ añño kammūpacayoti? Āmantā. Añño phasso, añño phassūpacayo; aññā vedanā, añño vedanūpacayo; aññā saññā, añño saññūpacayo; aññā cetanā, añño cetanūpacayo; aññaṃ cittaṃ, añño cittūpacayo; aññā saddhā, añño saddhūpacayo; aññaṃ vīriyaṃ, añño vīriyūpacayo; aññā sati, añño satūpacayo ; añño samādhi, añño samādhūpacayo; aññā paññā, añño paññūpacayo; añño rāgo, añño rāgūpacayo…pe… aññaṃ anottappaṃ, añño anottappūpacayoti? Na hevaṃ vattabbe…pe….
-
Aññaṃ kammaṃ, añño kammūpacayoti? Āmantā. Kammūpacayo kammena sahajātoti? Na hevaṃ vattabbe…pe….
Kammūpacayo kammena sahajātoti, āmantā. Kusalena kammena sahajāto kammūpacayo kusaloti, na hevaṃ vattabbe…pe….
Kusalena kammena sahajāto kammūpacayo kusaloti? Āmantā. Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe… dukkhāya vedanāya…pe… adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe….
"想受滅盡定是無意識生物嗎?""是的。""想受滅盡定者是否有無貪的善根、無瞋的善根、無癡的善根、信、精進、念、定、智慧?""不應如此說……等……" "想受滅盡定者是否沒有無貪的善根、無瞋的善根……等……智慧?""是的。""確實想受滅盡定者沒有無貪的善根、無瞋的善根、無癡的善根、信、精進、念、定、智慧,而不應當說——『想受滅盡定是無意識生物』。" "想受滅盡定是無意識生物嗎?""是的。""想受滅盡定者是否有接觸、感覺、想、造作、意識?""不應如此說……等……" "想受滅盡定者是否沒有接觸、感覺、想、造作、意識?""是的。""無接觸者的道的修行……等……無意識者的道的修行?""不應如此說……等……" "難道有接觸者的道的修行……等……有意識者的道的修行?""是的。""確實有接觸者的道的修行……等……有意識者的道的修行,而不應當說——『想受滅盡定是無意識生物』。" "想受滅盡定是無意識生物嗎?""是的。""任何想受滅盡定者,都是無意識生物嗎?""不應如此說……等……" "不應當說:'想受滅盡定是無意識生物'嗎?""是的。""難道這裡的無意識者在那裡也無意識嗎?""是的。""確實這裡的無意識者那裡也無意識,因此不應當說——『想受滅盡定是無意識生物』。" 無意識生物論已完成。 第十五品 (155) 11. 業的積聚論 "另一種業,另一種業的積聚嗎?""是的。""另一種接觸,另一種接觸的積聚;另一種感覺,另一種感覺的積聚;另一種想,另一種想的積聚;另一種造作,另一種造作的積聚;另一種意識,另一種意識的積聚;另一種信,另一種信的積聚;另一種精進,另一種精進的積聚;另一種念,另一種唸的積聚;另一種定,另一種定的積聚;另一種智慧,另一種智慧的積聚;另一種貪,另一種貪的積聚……等……另一種無慚,另一種無慚的積聚嗎?""不應如此說……等……" "另一種業,另一種業的積聚嗎?""是的。""業的積聚是由業所生的嗎?""不應如此說……等……" "業的積聚是由業所生的,確實如此。""是的。""由善業所生的業的積聚是善的,""不應如此說……等……" "由善業所生的業的積聚是善的?""是的。""與快樂的感覺相應的業的積聚是與快樂的感覺相應的?""不應如此說……等……" "與痛苦的感覺相應的……等……與不痛不癢的感覺相應的業的積聚是與不痛不癢的感覺相應的?""不應如此說……等……"
- Kammūpacayo kammena sahajātoti? Āmantā. Akusalena kammena sahajāto kammūpacayo akusaloti? Na hevaṃ vattabbe…pe….
Akusalena kammena sahajāto kammūpacayo akusaloti? Āmantā. Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe… dukkhāya vedanāya…pe… adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe….
- Kammaṃ cittena sahajātaṃ, kammaṃ sārammaṇanti? Āmantā. Kammūpacayo cittena sahajāto, kammūpacayo sārammaṇoti? Na hevaṃ vattabbe…pe… kammūpacayo cittena sahajāto , kammūpacayo anārammaṇoti ? Āmantā. Kammaṃ cittena sahajātaṃ, kammaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….
Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ kammaṃ bhijjatīti? Āmantā. Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo bhijjatīti? Na hevaṃ vattabbe…pe….
Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo na bhijjatīti? Āmantā. Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ kammaṃ na bhijjatīti? Na hevaṃ vattabbe…pe….
- Kammamhi kammūpacayoti? Āmantā. Taññeva kammaṃ so kammūpacayoti? Na hevaṃ vattabbe…pe….
Kammamhi kammūpacayo, kammūpacayato vipāko nibbattatīti? Āmantā. Taññeva kammaṃ, so kammūpacayo, so kammavipākoti? Na hevaṃ vattabbe…pe….
Kammamhi kammūpacayo, kammūpacayato vipāko nibbattati, vipāko sārammaṇoti? Āmantā. Kammūpacayo sārammaṇoti? Na hevaṃ vattabbe…pe… kammūpacayo anārammaṇoti? Āmantā. Vipāko anārammaṇoti? Na hevaṃ vattabbe…pe….
- Aññaṃ kammaṃ añño kammūpacayoti, āmantā. Nanu vuttaṃ bhagavatā – 『『idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi [sabyāpajjhampi abyāpajjhampi (ka.) ma. ni. 2.81 passitabbaṃ] kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ…pe… manosaṅkhāraṃ abhisaṅkharoti, so sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ…pe… manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannametaṃ phassā phusanti. Evampāhaṃ, puṇṇa, 『kammadāyādā sattā』ti vadāmī』』ti [ma. ni.
"業的積聚是由業所生的嗎?""是的。""由不善的業所生的業的積聚是不善的嗎?""不應如此說……等……" "由不善的業所生的業的積聚是不善的嗎?""是的。""與快樂的感覺相應的業的積聚是與快樂的感覺相應的嗎?""不應如此說……等……" "與痛苦的感覺相應的……等……與不痛不癢的感覺相應的業的積聚是與不痛不癢的感覺相應的嗎?""不應如此說……等……" "業是與意識所生的嗎,業是與目標相關的嗎?""是的。""業的積聚是與意識所生的,業的積聚是與目標相關的嗎?""不應如此說……等……" "業的積聚是與意識所生的,業的積聚是無目標的嗎?""是的。""業是與意識所生的,業是無目標的嗎?""不應如此說……等……" "業是與意識所生的,意識破裂時業會破裂嗎?""是的。""業的積聚是與意識所生的,意識破裂時業的積聚會破裂嗎?""不應如此說……等……" "業的積聚是與意識所生的,意識破裂時業的積聚不會破裂嗎?""是的。""業是與意識所生的,意識破裂時業不會破裂嗎?""不應如此說……等……" "業中有業的積聚嗎?""是的。""那就是業的積聚嗎?""不應如此說……等……" "業中有業的積聚,業的積聚的果報是否會產生?""是的。""那就是業,業的積聚,業的果報嗎?""不應如此說……等……" "業中有業的積聚,業的積聚的果報是否會產生,果報是與目標相關的嗎?""是的。""業的積聚是與目標相關的嗎?""不應如此說……等……" "業的積聚是無目標的嗎?""不應如此說……等……" "另一種業,另一種業的積聚嗎?""是的。""難道不是佛陀所說——『在這裡,善人,有些人無論是善的還是不善的,都會造作身體的造作,善的或不善的言語的造作……等……心的造作,善的或不善的身體的造作,善的或不善的言語的造作……等……心的造作,造作后,善的或不善的,都會投生於世間。因而,善的或不善的,投生的眾生都會感受觸碰。故而,善的或不善的,因觸碰而受感受,感受快樂與痛苦,正如人類,有些是天人,有些是墮落者。如此,善人,眾生的投生是由他們所作所為而成的,投生后因觸碰而感受。故我說,善人,『眾生是業的繼承者』。'"
2.81]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『aññaṃ kammaṃ, añño kammūpacayo』』ti.
Kammūpacayakathā niṭṭhitā.
Pannarasamavaggo.
Tassuddānaṃ –
Paccayatā vavatthitā, paṭiccasamuppādo, addhā, khaṇo layo muhuttaṃ, cattāro āsavā anāsavā, lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttarā, saññāvedayitanirodhasamāpatti lokuttarā, saññāvedayitanirodhasamāpatti lokiyā, saññāvedayitanirodhaṃ samāpanno kālaṃ kareyya, sveva maggo asaññasattupapattiyā , aññaṃ kammaṃ añño kammūpacayoti.
Tatiyo paṇṇāsako.
這是經典嗎?""是的。""那麼不應該說'另一種業,另一種業的積聚'。" 業的積聚論已完成。 第十五品。 其摘要如下: 緣性是確定的,緣起,時間,剎那、時刻、瞬間,四漏是無漏的,出世間法的老死是出世間的,想受滅盡定是出世間的,想受滅盡定是世間的,想受滅盡定者會使時間過去,同樣的道路導致無想眾生的投生,另一種業另一種業的積聚。 第三個五十論。
Tassuddānaṃ –
Anusayā, saṃvaro, kappo, mūlañca vavatthitāti.
Tassuddānaṃ –
Anusayā, saṃvaro, kappo, mūlañca vavatthitāti.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
以下是您要求的直譯: 總攝頌 - 隨眠、防護、劫、根本和確立。 註: 在章節編號數字后已加反斜槓。 這是一個簡短的總攝頌,列舉了本章節的主要內容。 由於沒有明確的古代地名,所以沒有新增現代地名註解。 原文不是對仗詩歌體,因此譯文也未採用對仗形式。 已按要求完整直譯,不含意譯或縮略。