B0102040206(1)puggalavaggo(人品)

(6) 1. Puggalavaggo

  1. 『『Dveme , bhikkhave, puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katame dve? Tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho, bhikkhave, dve puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussāna』』nti.

  2. 『『Dveme, bhikkhave, puggalā loke uppajjamānā uppajjanti acchariyamanussā. Katame dve? Tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho, bhikkhave, dve puggalā loke uppajjamānā uppajjanti acchariyamanussā』』ti.

  3. 『『Dvinnaṃ, bhikkhave, puggalānaṃ kālakiriyā bahuno janassa anutappā hoti. Katamesaṃ dvinnaṃ? Tathāgatassa ca arahato sammāsambuddhassa, rañño ca cakkavattissa. Imesaṃ kho, bhikkhave, dvinnaṃ puggalānaṃ kālakiriyā bahuno janassa anutappā hotī』』ti.

  4. 『『Dveme, bhikkhave, thūpārahā. Katame dve? Tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho, bhikkhave, dve thūpārahā』』ti.

  5. 『『Dveme, bhikkhave, buddhā. Katame dve? Tathāgato ca arahaṃ sammāsambuddho, paccekabuddho ca. Ime kho, bhikkhave, dve buddhā』』ti.

  6. 『『Dveme , bhikkhave, asaniyā phalantiyā na santasanti. Katame dve? Bhikkhu ca khīṇāsavo, hatthājānīyo ca. Ime kho, bhikkhave, dve asaniyā phalantiyā na santasantī』』ti.

  7. 『『Dveme, bhikkhave, asaniyā phalantiyā na santasanti. Katame dve? Bhikkhu ca khīṇāsavo, assājānīyo ca. Ime kho, bhikkhave, dve asaniyā phalantiyā na santasantī』』ti.

  8. 『『Dveme , bhikkhave, asaniyā phalantiyā na santasanti. Katame dve? Bhikkhu ca khīṇāsavo, sīho ca migarājā. Ime kho, bhikkhave, dve asaniyā phalantiyā na santasantī』』ti.

  9. 『『Dveme, bhikkhave, atthavase sampassamānā kiṃpurisā mānusiṃ vācaṃ na bhāsanti. Katame dve? Mā ca musā bhaṇimhā, mā ca paraṃ abhūtena abbhācikkhimhāti. Ime kho, bhikkhave, dve atthavase sampassamānā kiṃpurisā mānusiṃ vācaṃ na bhāsantī』』ti.

  10. 『『Dvinnaṃ dhammānaṃ, bhikkhave, atitto appaṭivāno mātugāmo kālaṃ karoti. Katamesaṃ dvinnaṃ? Methunasamāpattiyā ca vijāyanassa ca. Imesaṃ kho, bhikkhave, dvinnaṃ dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karotī』』ti.

(6) 1. 人品品 "比丘們啊,這兩種人出現於世時,會為眾多人帶來利益和快樂,為許多人謀求福利、利益和安樂,為天人和人類謀求福利。哪兩種呢?如來、阿羅漢、正等正覺者,以及轉輪聖王。比丘們啊,這兩種人出現於世時,會為眾多人帶來利益和快樂,為許多人謀求福利、利益和安樂,為天人和人類謀求福利。" "比丘們啊,這兩種人出現於世時,會成為非凡的人。哪兩種呢?如來、阿羅漢、正等正覺者,以及轉輪聖王。比丘們啊,這兩種人出現於世時,會成為非凡的人。" "比丘們啊,這兩種人去世時,會讓眾多人感到悲傷。哪兩種呢?如來、阿羅漢、正等正覺者,以及轉輪聖王。比丘們啊,這兩種人去世時,會讓眾多人感到悲傷。" "比丘們啊,這兩種人應當建塔。哪兩種呢?如來、阿羅漢、正等正覺者,以及轉輪聖王。比丘們啊,這兩種人應當建塔。" "比丘們啊,這兩種是佛陀。哪兩種呢?如來、阿羅漢、正等正覺者,以及辟支佛。比丘們啊,這兩種是佛陀。" "比丘們啊,這兩種在雷電落下時不會恐懼。哪兩種呢?漏盡的比丘,以及訓練有素的象。比丘們啊,這兩種在雷電落下時不會恐懼。" "比丘們啊,這兩種在雷電落下時不會恐懼。哪兩種呢?漏盡的比丘,以及訓練有素的馬。比丘們啊,這兩種在雷電落下時不會恐懼。" "比丘們啊,這兩種在雷電落下時不會恐懼。哪兩種呢?漏盡的比丘,以及獅子獸王。比丘們啊,這兩種在雷電落下時不會恐懼。" "比丘們啊,金翅鳥考慮到這兩個原因而不說人語。哪兩個呢?我們不要說謊,我們不要用虛假的話誹謗他人。比丘們啊,金翅鳥考慮到這兩個原因而不說人語。" "比丘們啊,女人對這兩種法不知滿足、不知厭倦而死去。哪兩種呢?性交和生育。比丘們啊,女人對這兩種法不知滿足、不知厭倦而死去。"

  1. 『『Asantasannivāsañca vo, bhikkhave, desessāmi santasannivāsañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Kathañca, bhikkhave, asantasannivāso hoti, kathañca asanto sannivasanti? Idha, bhikkhave, therassa bhikkhuno evaṃ hoti – 『theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya; therampāhaṃ na vadeyyaṃ, majjhimampāhaṃ na vadeyyaṃ, navampāhaṃ na vadeyyaṃ. Thero cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī, noti naṃ vadeyyaṃ viheṭheyyaṃ [viheseyyaṃ (sī. syā. kaṃ. pī.)] passampissa nappaṭikareyyaṃ. Majjhimo cepi maṃ vadeyya…pe… navo cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī, noti naṃ vadeyyaṃ viheṭheyyaṃ passampissa nappaṭikareyyaṃ』 . Majjhimassapi bhikkhuno evaṃ hoti…pe… navassapi bhikkhuno evaṃ hoti – 『theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya; therampāhaṃ na vadeyyaṃ, majjhimampāhaṃ na vadeyyaṃ, navampāhaṃ na vadeyyaṃ. Thero cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī noti naṃ vadeyyaṃ viheṭheyyaṃ passampissa nappaṭikareyyaṃ. Majjhimo cepi maṃ vadeyya…pe… navo cepi maṃ vadeyya ahitānukampī maṃ vadeyya no hitānukampī, noti naṃ vadeyyaṃ viheṭheyyaṃ passampissa nappaṭikareyyaṃ』. Evaṃ kho, bhikkhave, asantasannivāso hoti, evañca asanto sannivasanti.

『『Kathañca, bhikkhave, santasannivāso hoti, kathañca santo sannivasanti? Idha, bhikkhave, therassa bhikkhuno evaṃ hoti – 『theropi maṃ vadeyya, majjhimopi maṃ vadeyya, navopi maṃ vadeyya; therampāhaṃ vadeyyaṃ, majjhimampāhaṃ vadeyyaṃ, navampāhaṃ vadeyyaṃ. Thero cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī, sādhūti naṃ vadeyyaṃ na viheṭheyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya…pe… navo cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī, sādhūti naṃ vadeyyaṃ na naṃ viheṭheyyaṃ passampissa paṭikareyyaṃ』. Majjhimassapi bhikkhuno evaṃ hoti…pe… navassapi bhikkhuno evaṃ hoti – 『theropi maṃ vadeyya, majjhimopi maṃ vadeyya, navopi maṃ vadeyya; therampāhaṃ vadeyyaṃ, majjhimampāhaṃ vadeyyaṃ, navampāhaṃ vadeyyaṃ. Thero cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī, sādhūti naṃ vadeyyaṃ na naṃ viheṭheyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya…pe… navo cepi maṃ vadeyya hitānukampī maṃ vadeyya no ahitānukampī, sādhūti naṃ vadeyyaṃ na naṃ viheṭheyyaṃ passampissa paṭikareyyaṃ』. Evaṃ kho, bhikkhave, santasannivāso hoti, evañca santo sannivasantī』』ti.

  1. "比丘們啊,我將為你們講解不善人的共住和善人的共住。請仔細聽,好好思考;我將講說。"那些比丘回答世尊說:"是的,尊者。"世尊如此說道: "比丘們啊,什麼是不善人的共住,不善人如何共住呢?在這裡,比丘們啊,上座比丘這樣想:'上座不應該對我說,中座不應該對我說,新學比丘也不應該對我說;我也不應該對上座說,不應該對中座說,也不應該對新學比丘說。如果上座對我說,他是出於不善意而非善意對我說,我會說不,我會傷害他,即使看到他我也不會迴應。如果中座對我說...如果新學比丘對我說,他是出於不善意而非善意對我說,我會說不,我會傷害他,即使看到他我也不會迴應。'中座比丘也是這樣想...新學比丘也是這樣想:'上座不應該對我說,中座不應該對我說,新學比丘也不應該對我說;我也不應該對上座說,不應該對中座說,也不應該對新學比丘說。如果上座對我說,他是出於不善意而非善意對我說,我會說不,我會傷害他,即使看到他我也不會迴應。如果中座對我說...如果新學比丘對我說,他是出於不善意而非善意對我說,我會說不,我會傷害他,即使看到他我也不會迴應。'比丘們啊,這就是不善人的共住,不善人就是這樣共住的。 "比丘們啊,什麼是善人的共住,善人如何共住呢?在這裡,比丘們啊,上座比丘這樣想:'上座應該對我說,中座應該對我說,新學比丘也應該對我說;我也應該對上座說,應該對中座說,也應該對新學比丘說。如果上座對我說,他是出於善意而非不善意對我說,我會說好,我不會傷害他,我會迴應他。如果中座對我說...如果新學比丘對我說,他是出於善意而非不善意對我說,我會說好,我不會傷害他,我會迴應他。'中座比丘也是這樣想...新學比丘也是這樣想:'上座應該對我說,中座應該對我說,新學比丘也應該對我說;我也應該對上座說,應該對中座說,也應該對新學比丘說。如果上座對我說,他是出於善意而非不善意對我說,我會說好,我不會傷害他,我會迴應他。如果中座對我說...如果新學比丘對我說,他是出於善意而非不善意對我說,我會說好,我不會傷害他,我會迴應他。'比丘們啊,這就是善人的共住,善人就是這樣共住的。"

  2. 『『Yasmiṃ, bhikkhave, adhikaraṇe ubhato vacīsaṃsāro diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ avūpasantaṃ hoti, tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ – 『dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ [phāsu (ka.)] viharissanti』. Yasmiñca kho, bhikkhave, adhikaraṇe ubhato vacīsaṃsāro diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ suvūpasantaṃ hoti, tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ – 『na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsuṃ viharissantī』』』ti.

Puggalavaggo paṭhamo.

  1. "比丘們啊,在某個爭議中,如果雙方的言語交鋒、見解分歧、內心的怨恨、不滿、不悅在內心沒有平息,比丘們啊,對於這種爭議,可以預期:'它將導致長期的、激烈的、兇猛的結果,比丘們將無法安樂地生活。'而比丘們啊,在某個爭議中,如果雙方的言語交鋒、見解分歧、內心的怨恨、不滿、不悅在內心已經很好地平息,比丘們啊,對於這種爭議,可以預期:'它將不會導致長期的、激烈的、兇猛的結果,比丘們將能安樂地生活。'" 人品品第一