B040702Suttantanīti(經典格言)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Suttantanīti

1.

Parā bhavantaṃ purisaṃ,

Mayaṃ pucchāma gotamaṃ;

Bhavantaṃ puṭṭhu māgamma,

Kiṃ parābhavato mukhaṃ.

2.

Suvijāno bhavaṃhoti,

Duvijāno parābhavo;

Dhammakāmo bhavaṃ hoti,

Dhammadessī parābhavo.

3.

Itihe taṃ vijānāma,

Pathamo so parābhavo;

Dutīyaṃ bhagavā brūhi,

Kiṃ parābhavato mukhaṃ.

4.

Asantassa piyo hoti,

Sante na kurute piyaṃ;

Asataṃ dhammaṃ roceti,

Taṃ parābhavato mukhaṃ.

Kammāparādhasattānaṃ ,

Vināse paccupaṭṭhite;

Anayo nayarūpena,

Buddhimākamya tiṭṭhati.

5.

Niddāsīlī sabhāsīlī,

Anuṭṭhātā ca yo naro;

Alaso kodhapaññāṇo,

Taṃ parābhavato mukhaṃ.

6.

Yo mātaraṃ pitaraṃ vā,

Jiṇṇakaṃ gatayobbanaṃ;

Pahusanto na bharati,

Taṃ parābhavato mukhaṃ.

7.

Yo brāhmaṇaṃ samaṇaṃ vā,

Aññaṃ vāpi vaṇibbakaṃ;

Musāvādena vañceti,

Taṃ parābhavato mukhaṃ.

8.

Pahutavitto puriso,

Sahirañño sabhojano;

Eko bhuñjati sādūni,

Taṃ parābhavato mukhaṃ.

9.

Jātithaddho dhanathaddho,

Gottathaddho ca yo naro;

Sañātiṃ atimaññeti,

Taṃ parābhavato mukhaṃ.

10.

Itthidhutto surādhutto,

Akkhadhutto ca yo naro;

Laddhaṃladdhaṃ vināseti,

Taṃ parābhavato mukhaṃ.

Na bāḷhaṃ itthiṃ gaccheyya,

Sampassaṃ tejasaṅkhayaṃ;

Kāsaṃ sāsaṃ daraṃ bālyaṃ,

Khīṇamedo nigacchati.

(Ka)

Māyācetā marīcī ca,

Soko rogo upaddavo;

Kharā ca bandhanācetā,

Maccupāso guhāsayo.

(Kha)

Balavanto dubbalā honti,

Thāmavantopi hāyare;

Cakkhumā andhakā honti,

Mātugāmavasaṃgatā.

(Ga)

Guṇavanto nigguṇā honti,

Paññavantopi hāyare;

Pamuttā bandhanā senti,

Mātugāmavasaṃgatā.

(Gha)

Yasaṃ kittiṃ dhitiṃ sūraṃ;

Bāhussaccaṃ pajānanaṃ;

Hāpayanti pamattassa;

Kaṭṭhapuñcaṃva pāvako.

11.

Sehi dārehi santuṭṭho,

Vesiyāsu padussati;

Dussati paradāresu,

Taṃ parābhavato mukhaṃ.

(Ka)

Mayañca bhariyaṃ nātikkamāma,

Amheca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na miyyare.

(Kha)

Etāsu jāyare suttamāsu,

Medhāvino honti pahutapaññā;

Bahussutā theraguṇā ca honti,

Tasmā hi amhaṃ daharā na miyyare.

12.

Atītayobbano poso,

Āneti timbarutthaniṃ;

Tassa issā na supati,

Taṃ parābhavato mukhaṃ.

(Ka)

Na dukkhaṃ ahinā daṭṭhaṃ,

Na dukkhaṃ sattiyā hataṃ;

Tañca dukkhañca tibbañca,

Yaṃ passe jiṇṇakaṃ patiṃ.

(Kha)

Natthi khiṭṭā natthi rati,

Jiṇṇena patinā saha;

Natthi allāpasallāpo,

Jagghituṃpi na sobhati.

(Ga)

Yadā ca daharo daharī,

Mantayiṃsu rahogatā;

Sabbe sokā vinassanti,

Yekeci hadayassitā.

13.

Itthiṃ soṇḍiṃ vikiraṇiṃ,

Purisaṃ vāpi tādisaṃ;

Issariyasmiṃ thapeti,

Taṃ parābhavato mukhaṃ.

14.

Appabhogo mahātaṇho,

Khattiye jāyate kule;

So ca rajjaṃ patthayati,

Taṃ parābhavato mukhaṃ.

『『Suvijāno bhavaṃhoti,

Duvijāno parābhavo』』;

Appabhogo mahātaṇho.

15.

Ete parābhave loke,

Paṇḍito samavekkhiya;

Ariyo dassanasampanno,

Sa lokaṃ bhajate sivaṃ.

Vasalasutta

1.

Kodhano upanāhīca,

Pāpamakkhī ca yo naro;

Vipannadiṭṭhī māyāvī,

Taṃ jaññā vasalo iti.

禮敬世尊、阿羅漢、正等正覺者 經典教誨 1. 我們向您請教,喬達摩啊, 關於走向衰敗的人; 來到您面前發問: 什麼是衰敗之因? 2 興盛易於了知, 衰敗難以明瞭; 喜愛正法者興盛, 厭惡正法者衰敗。 3 如是我們已知曉, 這是第一種衰敗; 世尊請說第二種, 什麼是衰敗之因? 4 親近不善之人, 不親近善良者; 喜好不善之法, 這就是衰敗之因。 當衆生惡業現前, 滅亡即將來臨; 非理以理之相, 迷惑智者而立。 5 嗜睡好聚會, 懶惰不奮進, 暴躁且易怒, 這就是衰敗之因。 6 對於年邁衰老, 失去青春的父母, 雖有能力不贍養, 這就是衰敗之因。 7 對於婆羅門、沙門, 或其他乞求者, 用虛妄言語欺騙, 這就是衰敗之因。 8 富有財寶的人, 擁有金錢與食物, 獨自享用美味, 這就是衰敗之因。 9 因種姓而傲慢, 因財富而傲慢, 因家族而傲慢, 輕視自己的親族, 這就是衰敗之因。 10 沉溺女色、酒色, 沉迷賭博的人, 揮霍所得一切, 這就是衰敗之因。 不應過分親近女人, 應當觀察精力衰退; 咳嗽、哮喘、衰老、愚昧, 精髓耗盡而至。 (甲) 幻術與海市蜃樓, 憂愁、疾病與災難; 嚴酷且有束縛性, 死亡陷阱暗處藏。 (乙) 強者變成弱者, 有力者也衰退; 明眼者成盲人, 因陷入女人支配。 (丙) 有德者成無德, 智者也會衰退; 解脫者覆被縛, 因陷入女人支配。 (丁) 名聲與美譽, 勇氣與博學, 懈怠者皆失, 如火焚枯草。 11 對自己妻子不滿足, 與妓女行不端, 與他人妻通姦, 這就是衰敗之因。 (甲) 我們不越軌對待妻子, 我們的妻子也不越軌; 除此之外我們修梵行, 因此我們的子女不夭折。 (乙) 在這些善良的妻子中所生, 都是具有智慧廣博者; 多聞具有長者品德, 因此我們的子女不夭折。 12 已過青春的男子, 娶胸如蒂姆巴果少女, 因妒忌而不得安眠, 這就是衰敗之因。 (甲) 毒蛇咬傷之苦, 利劍刺傷之痛, 都不及那劇苦, 見老邁的丈夫。 (乙) 與年老的丈夫, 無歡樂亦無趣; 無甜蜜的交談, 連笑都不相宜。 (丙) 當年輕男女, 私下相會時; 一切憂愁苦, 盡皆得消除。 13 將酗酒好賭的女人, 或類似的男子, 置於權位之上, 這就是衰敗之因。 14 生於剎帝利家族, 少財而慾望大, 卻想要稱王位, 這就是衰敗之因。 "興盛易於了知, 衰敗難以明瞭"; 少財而慾望大。 15 智者觀察了知, 世間這些衰敗; 具足聖見之人, 親近安樂世間。 賤民經 1 易怒且懷恨, 邪惡好誹謗, 邪見又欺詐, 當知是賤民。

2.

Ekajaṃ vā dvijaṃ vāpi,

Yodha pāṇaṃ vihiṃsati;

Yassa pāṇe dayā natthi,

Taṃ jaññā vasalo iti.

3.

Yo hanti uparundhati,

Gāmāni nigamāni ca;

Niggāhako samaññāto,

Taṃ jaññā vasalo iti.

4.

Gāme vā yadi vā raññe,

Yaṃ paresaṃ mamāyitaṃ;

Theyyā adinnaṃ ādeti,

Taṃ jaññā vasalo iti.

5.

Yo have iṇamādāya,

Vuccamāno palāyati;

Na hi te iṇamatthīti,

Taṃ jaññā vasalo iti.

6.

Yodha kiñcikkhakamyatā,

Pathasmiṃ vajataṃ janaṃ;

Hantvā kiñcikkha mādeti;

Taṃ jaññā vasalo iti.

7.

Yo attahetu parahetu,

Dhanahetu ca yo naro;

Sakkhipuṭṭho musābrūti,

Taṃ jaññā vasalo iti.

8.

Yo ñātīnaṃ sakhīnaṃ vā,

Dāresu paṭidissati;

Sahasā sampiyena vā,

Taṃ jaññā vasalo iti.

9.

Yo 4 mātaraṃ pitaraṃ vā,

Jiṇṇakaṃ gatayobbanaṃ;

Pahusanto na bharati,

Taṃ jaññā vasalo iti.

10.

Yo mātaraṃ pitaraṃ vā,

Bhātaraṃ bhaginiṃ sassuṃ;

Hanti roseti vācāya,

Taṃ jaññā vasalo iti.

11.

Yo atthaṃ pucchito santo,

Anattha manusāsati;

Paṭicchannena manteti,

Taṃ jaññā vasalo iti.

12.

Yo katvā pāpakaṃ kammaṃ,

Māmaṃ jaññāti icchati;

Yo paṭicchannakammanto,

Taṃ jaññā vasalo iti.

13.

Yo ve parakulaṃ gantvā,

Bhutvāna sucibhojanaṃ;

Āgataṃ nappaṭipūjeti,

Taṃ jaññā vasalo iti.

14.

Yo samaṇaṃ vā brāhmaṇaṃ,

Aññaṃ vāpi vaṇibbakaṃ;

Musāvādena vañceti,

Taṃ jaññā vasalo iti.

15.

Yo samaṇaṃ vā brāhmaṇaṃ,

Bhattakāle upaṭṭhitaṃ;

Roseti vā na ca deti,

Taṃ jaññā vasalo iti.

16.

Asantaṃ yodha pabrūti,

Mohena paliguṇṭhito;

Kiñcanaṃ nijigīsāno,

Taṃ jaññā vasalo iti.

17.

Yocattānaṃ samukkaṃse,

Pareca mavajānāti;

Nihīno sena mānena,

Taṃ jaññā vasalo iti.

18.

Rosako kadarīyo ca,

Pāpiccho maccharī saṭho;

Ahirīko anottappī,

Taṃ jaññā vasalo iti.

19.

Yo buddhaṃ paribhāsati,

Athavā tassa sāvakaṃ;

Paribbajaṃ gahaṭṭhaṃ vā,

Taṃ jaññā vasalo iti.

Aṭṭhahi bhikkhave aṅgehi sampannāgatassa upāsakassa patto nikujjitabbo. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ anāvāsāya parisakkati, bhikkhūnaṃ akkosati paribhāsati, bhikkhūbhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, anujānāmi bhikkhave imehi aṭṭhahi aṅgehi sampannāgatassa upāsakassa pattaṃ nikujjituṃ.

20.

Yo anarahaṃ santo,

Arahāti paṭijānāti;

Coro sabrahmake loke,

Taṃ jaññā vasalo iti.

21.

Ete kho vasalā vuttā,

Mayā ye te pakāsitā;

Na jaccā vasalo hoti,

Na jaccā hoti brāhmaṇo.

22.

Kammunā vasalo hoti,

Kammunā hoti brāhmaṇo.

23.

Tadamināpi jānātha,

Yathāhetaṃ nidassanaṃ;

Caṇḍālaputto sopāko,

Mātaṅgo iti vissuto.

24.

So yasaṃ paramaṃ patto,

Mātaṅgo yaṃ sudullabhaṃ;

Āgacchuṃ tassupaṭṭhānaṃ,

Khattiyā brāhmaṇā bahū.

2 無論是一生族還是再生族, 若有人傷害生命; 對生命毫無慈悲, 當知是賤民。 3 凡摧毀劫掠, 鄉村與市鎮; 以壓迫著稱, 當知是賤民。 4 無論村落或林野, 他人所擁有之物; 偷盜未經允許, 當知是賤民。 5 借債后逃避, 被追討時逃亡; 說"我沒有欠債", 當知是賤民。 6 爲了些微之物, 在道路上行走時; 殺人奪取財物, 當知是賤民。 7 爲了自己或他人, 或爲了金錢財物; 作證時說謊言, 當知是賤民。 8 與親戚朋友的, 妻子發生關係; 或用強力脅迫, 當知是賤民。 9 對於年邁衰老, 失去青春的父母; 有能力不贍養, 當知是賤民。 10 對於父母兄弟, 姐妹或岳母; 用言語傷害怒罵, 當知是賤民。 11 被問及利益事, 卻教導不利益; 用隱晦話語回答, 當知是賤民。 12 做了邪惡之事, 希望無人知曉; 行為隱秘遮掩, 當知是賤民。 13 到他人家中去, 享用清凈飲食; 來者不以禮待, 當知是賤民。 14 對沙門婆羅門, 或其他乞求者; 用虛妄言語欺騙, 當知是賤民。 15 對沙門婆羅門, 在用餐時來訪; 怒罵或不施予, 當知是賤民。 16 為愚癡所矇蔽, 談論不實之事; 貪求些微利益, 當知是賤民。 17 抬高自己地位, 輕視貶低他人; 以卑劣的傲慢, 當知是賤民。 18 易怒且吝嗇, 邪惡慾望強烈; 無慚且無愧, 當知是賤民。 19 誰辱罵佛陀, 或是其弟子; 出家或在家, 當知是賤民。 諸比丘,具足八種過失的優婆塞,應當覆缽。即:圖謀比丘不得利養,圖謀比丘受損害,圖謀比丘無住處,辱罵誹謗比丘,離間比丘,說佛陀的過失,說法的過失,說僧團的過失。諸比丘,我允許對具足這八種過失的優婆塞覆缽。 20 非阿羅漢卻自稱, 是阿羅漢的人; 在有梵天世界中, 當知他是賤民。 21 這些我所說的, 都是賤民之相; 非因生而成賤民, 非因生而成婆羅門。 22 因行為成賤民, 因行為成婆羅門。 23 以此為例證, 如下所顯示; 旃陀羅之子凈行者, 名為摩登伽廣為人知。 24 他獲得最高聲譽, 摩登伽得難得之名; 許多剎帝利婆羅門, 都前來親近供養他。

25.

So devayānaṃ abhiruyha,

Virajaṃ so mahāpathaṃ;

Kāmarāgaṃ virājetvā,

Brahmalokūpago ahu.

Giriṃ nakhena khaṇasi,

Ayo dantebhi khādasi;

Jātavedaṃ padahasi,

Yo isiṃ paribhāsati.

Āvelitaṃ piṭṭhito uttamaṅgaṃ,

Bāhuṃ pasāreti akampaṇeyyaṃ;

Setāni akkhīni yathā matassa,

Ko me imaṃ puttamakāsi evaṃ.

25 他登上天界之道, 無塵的廣大征途, 斷除了愛慾貪著, 得以往生梵天界。 用指甲挖掘山石, 用牙齒咀嚼鐵塊, 投身於燃燒火中, 誰誹謗修行聖者。 從背後盤結的頭頂, 伸展出不動的手臂, 眼睛發白如死人, 誰讓我的兒子變成這樣。 provided by EasyChat