B0102030210bhikkhusaṃyuttaṃ(比丘相應經)c3.5s
-
Bhikkhusaṃyuttaṃ
-
Kolitasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – 『『āvuso bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ.
Āyasmā mahāmoggallāno etadavoca – 『『idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『ariyo tuṇhībhāvo, ariyo tuṇhībhāvoti vuccati. Katamo nu kho ariyo tuṇhībhāvo』ti? Tassa mayhaṃ āvuso, etadahosi – 『idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati ariyo tuṇhībhāvo』ti. So khvāhaṃ, āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihariṃ. Tassa mayhaṃ, āvuso, iminā vihārena viharato vitakkasahagatā saññā manasikārā samudācaranti』』.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna, mā, brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo, ariye tuṇhībhāve cittaṃ saṇṭhapehi, ariye tuṇhībhāve cittaṃ ekodibhāvaṃ karohi, ariye tuṇhībhāve cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Yañhi taṃ, āvuso , sammā vadamāno vadeyya – 『satthārā anuggahito sāvako mahābhiññataṃ patto』ti, mamaṃ taṃ sammā vadamāno vadeyya – 『satthārā anuggahito sāvako mahābhiññataṃ patto』』』ti. Paṭhamaṃ.
-
Upatissasuttaṃ
-
Sāvatthiyaṃ viharati. Tatra kho āyasmā sāriputto bhikkhū āmantesi – 『『āvuso bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –
『『Idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『atthi nu kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』ti? Tassa mayhaṃ, āvuso, etadahosi – 『natthi kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』』』ti.
Evaṃ vutte, āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca – 『『satthupi kho te, āvuso sāriputta, vipariṇāmaññathābhāvā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』』ti? 『『Satthupi kho me, āvuso, vipariṇāmaññathābhāvā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā, api ca me evamassa – 『mahesakkho vata, bho, satthā antarahito mahiddhiko mahānubhāvo. Sace hi bhagavā ciraṃ dīghamaddhānaṃ tiṭṭheyya tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』nti. Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa satthupi vipariṇāmaññathābhāvā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā』』ti. Dutiyaṃ.
- Ghaṭasuttaṃ
以下是簡體中文直譯: 10. 比丘相應 1. 俱利多經 235. 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。在那裡,尊者大目犍連告訴比丘們:"賢友們,諸比丘。"那些比丘回答尊者大目犍連說:"賢友。" 尊者大目犍連說道:"賢友們,在這裡,當我獨處靜思時,心中生起這樣的想法:'所謂聖默然,聖默然。什麼是聖默然呢?'賢友們,我想到:'在這裡,比丘平息尋伺,內心清凈,心一境性,無尋無伺,定生喜樂,成就並安住于第二禪。這被稱為聖默然。'賢友們,我平息尋伺,內心清凈,心一境性,無尋無伺,定生喜樂,成就並安住于第二禪。賢友們,當我以此方式安住時,與尋相應的想和作意生起。" "然後,賢友們,世尊以神通來到我這裡,對我說:'目犍連,目犍連,婆羅門啊,不要放逸聖默然,要安立心於聖默然,要使心在聖默然中專一,要在聖默然中入定。'賢友們,之後我平息尋伺,內心清凈,心一境性,無尋無伺,定生喜樂,成就並安住于第二禪。賢友們,如果有人正確地說:'弟子得到導師的幫助而獲得大神通',那他正確地說的就是我:'弟子得到導師的幫助而獲得大神通'。"第一。 2. 優波低沙經 236. 住在舍衛城。在那裡,尊者舍利弗告訴比丘們:"賢友們,諸比丘。"那些比丘回答尊者舍利弗說:"賢友。"尊者舍利弗說道: "賢友們,在這裡,當我獨處靜思時,心中生起這樣的想法:'世間是否有任何事物,若它變異、改變,會使我生起憂、悲、苦、惱、惱苦?'賢友們,我想到:'世間沒有任何事物,若它變異、改變,會使我生起憂、悲、苦、惱、惱苦。'" 說到這裡,尊者阿難對尊者舍利弗說:"賢友舍利弗,即使導師變異、改變,也不會使你生起憂、悲、苦、惱、惱苦嗎?""賢友,即使導師變異、改變,也不會使我生起憂、悲、苦、惱、惱苦,但我會這樣想:'偉大的導師、具大神力、大威德者已經逝去了。如果世尊能長久住世,那將有利於眾多人,使眾多人快樂,出於對世間的悲憫,為天、人的利益、福祉、安樂。'"因為尊者舍利弗長期以來已經徹底根除了我執、我所執和我慢隨眠。所以即使導師變異、改變,也不會使尊者舍利弗生起憂、悲、苦、惱、惱苦。"第二。 3. 瓶經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe viharanti veḷuvane kalandakanivāpe ekavihāre. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca –
『『Vippasannāni kho te, āvuso moggallāna, indriyāni; parisuddho mukhavaṇṇo pariyodāto santena nūnāyasmā mahāmoggallāno ajja vihārena vihāsī』』ti. 『『Oḷārikena khvāhaṃ, āvuso, ajja vihārena vihāsiṃ. Api ca, me ahosi dhammī kathā』』ti. 『『Kena saddhiṃ panāyasmato mahāmoggallānassa ahosi dhammī kathā』』ti? 『『Bhagavatā kho me, āvuso, saddhiṃ ahosi dhammī kathā』』ti. 『『Dūre kho, āvuso, bhagavā etarahi sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Kiṃ nu kho, āyasmā, mahāmoggallāno bhagavantaṃ iddhiyā upasaṅkami; udāhu bhagavā āyasmantaṃ mahāmoggallānaṃ iddhiyā upasaṅkamī』』ti? 『『Na khvāhaṃ, āvuso, bhagavantaṃ iddhiyā upasaṅkamiṃ; napi maṃ bhagavā iddhiyā upasaṅkami. Api ca, me yāvatā bhagavā ettāvatā dibbacakkhu visujjhi dibbā ca sotadhātu. Bhagavatopi yāvatāhaṃ ettāvatā dibbacakkhu visujjhi dibbā ca sotadhātū』』ti. 『『Yathākathaṃ panāyasmato mahāmoggallānassa bhagavatā saddhiṃ ahosi dhammī kathā』』ti?
『『Idhāhaṃ, āvuso, bhagavantaṃ etadavocaṃ – 『āraddhavīriyo āraddhavīriyoti, bhante, vuccati. Kittāvatā nu kho, bhante, āraddhavīriyo hotī』ti? Evaṃ vutte, maṃ, āvuso, bhagavā etadavoca – 『idha, moggallāna, bhikkhu āraddhavīriyo viharati – kāmaṃ taco ca nhāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti. Evaṃ kho, moggallāna, āraddhavīriyo hotī』ti. Evaṃ kho me, āvuso, bhagavatā saddhiṃ ahosi dhammī kathā』』ti.
『『Seyyathāpi, āvuso, himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva upanikkhepanamattāya ; evameva kho mayaṃ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya. Āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo ākaṅkhamāno kappaṃ tiṭṭheyyā』』ti.
『『Seyyathāpi , āvuso, mahatiyā loṇaghaṭāya parittā loṇasakkharāya yāvadeva upanikkhepanamattāya; evameva kho mayaṃ āyasmato sāriputtassa yāvadeva upanikkhepanamattāya. Āyasmā hi sāriputto bhagavatā anekapariyāyena thomito vaṇṇito pasattho –
『『Sāriputtova paññāya, sīlena upasamena ca;
Yopi pāraṅgato bhikkhu, etāvaparamo siyā』』ti.
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ sulapitaṃ samanumodiṃsūti. Tatiyaṃ.
- Navasuttaṃ
以下是簡體中文直譯: 237. 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。那時,尊者舍利弗和尊者大目犍連住在王舍城(現今印度比哈爾邦巴特那附近)竹林栗鼠feeding ground的同一住處。傍晚時分,尊者舍利弗從獨處靜思中起來,走向尊者大目犍連;走近后與尊者大目犍連互相問候。寒暄問候后,坐在一旁。坐在一旁的尊者舍利弗對尊者大目犍連說: "賢友目犍連,你的諸根明凈,面色清凈光潔。尊者大目犍連今天一定安住于寂靜的住處。""賢友,我今天安住于粗淺的住處。不過,我有法談。""尊者大目犍連與誰進行法談?""賢友,我與世尊進行法談。""賢友,世尊現在遠在舍衛城祇樹給孤獨園。尊者大目犍連是以神通去見世尊,還是世尊以神通來見尊者大目犍連?""賢友,我不是以神通去見世尊,世尊也不是以神通來見我。但是,就我所在之處,我的天眼和天耳界清凈;就世尊所在之處,世尊的天眼和天耳界清凈。""尊者大目犍連與世尊進行了什麼樣的法談?" "賢友,我對世尊說:'尊者,所謂精進,精進。尊者,如何才算是精進?'世尊對我說:'目犍連,在這裡,比丘精進安住 - 即使皮、筋、骨都乾枯,身體的血肉都耗盡,只要人的力量、人的精進、人的勇猛所能達到的,在未達到之前,決不停止精進。目犍連,這就是精進。'賢友,這就是我與世尊的法談。" "賢友,就像雪山之王的一小塊石頭碎片,僅僅是用來比較大小;同樣地,我們與尊者大目犍連相比,僅僅是用來比較而已。因為尊者大目犍連具有大神通、大威力,如果他願意,可以活一劫。" "賢友,就像一大鹽罐中的一小撮鹽,僅僅是用來比較大小;同樣地,我們與尊者舍利弗相比,僅僅是用來比較而已。因為尊者舍利弗曾被世尊以多種方式讚歎、稱讚、讚美 - '舍利弗以智慧、戒行和寂靜為最, 即使是到達彼岸的比丘,也只能達到這種程度。'" 如是這兩位大龍象互相讚歎對方的善說。第三。 4. 新經
- Sāvatthiyaṃ viharati. Tena kho pana samayena aññataro navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha , bhante, aññataro navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye』』ti.
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – 『『ehi tvaṃ, bhikkhu, mama vacanena taṃ bhikkhuṃ āmantehi 『satthā taṃ, āvuso, āmantetī』』』ti. 『『Evaṃ bhante』』ti kho so bhikkhu bhagavato paṭissutvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – 『『satthā taṃ, āvuso, āmantetī』』ti. 『『Evamāvuso』』ti kho so bhikkhu tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ bhagavā etadavoca – 『『saccaṃ kira tvaṃ, bhikkhu, pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyasi, na bhikkhūnaṃ veyyāvaccaṃ karosi cīvarakārasamaye』』ti? 『『Ahampi kho, bhante, sakaṃ kiccaṃ karomī』』ti.
Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi – 『『mā kho tumhe, bhikkhave, etassa bhikkhuno ujjhāyittha. Eso kho, bhikkhave, bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』』ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;
Nibbānaṃ adhigantabbaṃ, sabbadukkhappamocanaṃ.
『『Ayañca daharo bhikkhu, ayamuttamapuriso;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhini』』nti. catutthaṃ;
-
Sujātasuttaṃ
-
Sāvatthiyaṃ viharati. Atha kho āyasmā sujāto yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ sujātaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi – 『『ubhayenevāyaṃ, bhikkhave, kulaputto sobhati – yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajjanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』』ti. Idamavoca bhagavā…pe… satthā –
『『Sobhati vatāyaṃ bhikkhu, ujubhūtena cetasā;
Vippayutto visaṃyutto, anupādāya nibbuto;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhini』』nti. pañcamaṃ;
-
Lakuṇḍakabhaddiyasuttaṃ
-
Sāvatthiyaṃ viharati. Atha kho āyasmā lakuṇḍakabhaddiyo yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi – 『『passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ bhikkhūnaṃ paribhūtarūpa』』nti? 『『Evaṃ, bhante』』. 『『Eso kho, bhikkhave, bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』』ti. Idamavoca bhagavā…pe… satthā –
『『Haṃsā koñcā mayūrā ca, hatthayo pasadā migā;
Sabbe sīhassa bhāyanti, natthi kāyasmiṃ tulyatā.
『『Evameva manussesu, daharo cepi paññavā;
So hi tattha mahā hoti, neva bālo sarīravā』』ti. chaṭṭhaṃ;
- Visākhasuttaṃ
以下是簡體中文直譯: 238. 住在舍衛城(現今印度北方邦斯拉瓦斯蒂)。那時,有一位新比丘在午後托缽回來后,進入精舍,獨自安靜地坐著,不為其他比丘做任何服務,即使在縫製袈裟的時候。於是,許多比丘來到世尊那裡;來到后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,這裡有一位新比丘在午後托缽回來后,進入精舍,獨自安靜地坐著,不為其他比丘做任何服務,即使在縫製袈裟的時候。" 於是,世尊告訴一位比丘:"比丘,你去,以我的名義告訴那位比丘:'賢友,導師召喚你。'"那位比丘回答說:"是,尊者",然後走向那位比丘;走近后對那位比丘說:"賢友,導師召喚你。"那位比丘回答說:"是,賢友",然後來到世尊那裡;來到后,禮敬世尊,坐在一旁。世尊對坐在一旁的那位比丘說:"比丘,據說你在午後托缽回來后,進入精舍,獨自安靜地坐著,不為其他比丘做任何服務,即使在縫製袈裟的時候,是真的嗎?""尊者,我也在做自己的事。" 於是,世尊以心識了知那位比丘的心念,告訴諸比丘:"比丘們,你們不要責備這位比丘。比丘們,這位比丘容易獲得四種增上心的現法樂住,不費力、不困難地獲得,爲了這個目的,善男子正確地從在家出家,成為無家者,他在現法中以自己的智慧證悟、實現並安住于無上梵行的究竟。" 世尊說了這些。說完后,善逝、導師又說: "不是以鬆懈的努力,不是以微弱的力量, 能證得涅槃,解脫一切苦。 這位年輕比丘,這位最上丈夫, 降伏魔羅及其軍隊,擔負最後身。" 第四。 5. 善生經 239. 住在舍衛城。那時,尊者善生來到世尊那裡。世尊從遠處看到尊者善生走來。看到后,對比丘們說:"比丘們,這位善男子兩方面都出色 - 他容貌端正,令人愉悅,具有最上的膚色,爲了這個目的,善男子正確地從在家出家,成為無家者,他在現法中以自己的智慧證悟、實現並安住于無上梵行的究竟。"世尊說了這些。說完后,導師又說: "這位比丘確實光彩照人,心意正直, 解脫、遠離,無所執取而寂滅, 降伏魔羅及其軍隊,擔負最後身。" 第五。 6. 矮小跋提耶經 240. 住在舍衛城。那時,尊者矮小跋提耶來到世尊那裡。世尊從遠處看到尊者矮小跋提耶走來。看到后,對比丘們說:"比丘們,你們看到那位走來的比丘嗎?他醜陋、不悅目、矮小,被其他比丘輕視。""是的,尊者。""比丘們,這位比丘具有大神通、大威力,他沒有未曾證得的禪定。爲了這個目的,善男子正確地從在家出家,成為無家者,他在現法中以自己的智慧證悟、實現並安住于無上梵行的究竟。"世尊說了這些。說完后,導師又說: "天鵝、鶴、孔雀、大象、斑鹿, 都害怕獅子,身體大小無法相比。 同樣在人中,即使年輕但有智慧, 他在那裡就是偉大的,而不是愚笨的身材高大者。" 第六。 7. 毗舍佉經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā』』ti? 『『Āyasmā, bhante, visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā』』ti.
Atha kho bhagavā āyasmantaṃ visākhaṃ pañcālaputtaṃ āmantesi – 『『sādhu sādhu, visākha, sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi…pe… atthassa viññāpaniyā pariyāpannāya anissitāyā』』ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;
Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.
『『Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;
Subhāsitadhajā isayo, dhammo hi isinaṃ dhajo』』ti. sattamaṃ;
-
Nandasuttaṃ
-
Sāvatthiyaṃ viharati. Atha kho āyasmā nando bhagavato mātucchāputto ākoṭitapaccākoṭitāni cīvarāni pārupitvā akkhīni añjetvā acchaṃ pattaṃ gahetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca – 『『na kho te taṃ, nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhīni ca añjeyyāsi, acchañca pattaṃ dhāreyyāsi. Etaṃ kho te, nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ āraññiko ca assasi, piṇḍapātiko ca paṃsukuliko ca kāmesu ca anapekkho vihareyyāsī』』ti. Idamavoca bhagavā…pe… satthā –
『『Kadāhaṃ nandaṃ passeyyaṃ, āraññaṃ paṃsukūlikaṃ;
Aññātuñchena yāpentaṃ, kāmesu anapekkhina』』nti.
Atha kho āyasmā nando aparena samayena āraññiko ca piṇḍapātiko ca paṃsukūliko ca kāmesu ca anapekkho vihāsīti. Aṭṭhamaṃ.
-
Tissasuttaṃ
-
Sāvatthiyaṃ viharati. Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca – 『『kiṃ nu kho tvaṃ, tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno』』ti? 『『Tathā hi pana maṃ, bhante, bhikkhū samantā vācāsannitodakena [vācāya sannitodakena (ka.)] sañjambharimakaṃsū』』ti [sañjabbharimakaṃsūti (?)]. 『『Tathāhi pana tvaṃ, tissa, vattā no ca vacanakkhamo; na kho te taṃ, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo. Etaṃ kho te, tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa – 『yaṃ tvaṃ vattā ca assa vacanakkhamo cā』』』ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Kiṃ nu kujjhasi mā kujjhi, akkodho tissa te varaṃ;
Kodhamānamakkhavinayatthañhi, tissa brahmacariyaṃ vussatī』』ti. navamaṃ;
- Theranāmakasuttaṃ
以下是簡體中文直譯: 241. 如是我聞。一時,世尊住在毗舍離(現今印度比哈爾邦穆扎法爾布爾區)大林重閣講堂。那時,尊者毗舍佉·般阇羅子在集會堂里以法語教導、鼓勵、激勵、歡喜比丘們,用優雅、流暢、清晰、意義明確、獨立的語言。 傍晚時分,世尊從獨處靜思中起來,走向集會堂;走近后,坐在準備好的座位上。坐下後,世尊對比丘們說:"比丘們,是誰在集會堂里以法語教導、鼓勵、激勵、歡喜比丘們,用優雅、流暢、清晰、意義明確、獨立的語言?""尊者,是尊者毗舍佉·般阇羅子在集會堂里以法語教導、鼓勵、激勵、歡喜比丘們,用優雅、流暢、清晰、意義明確、獨立的語言。" 於是,世尊對尊者毗舍佉·般阇羅子說:"善哉,善哉,毗舍佉,你善於以法語教導...意義明確、獨立的語言。" 世尊說了這些。說完后,善逝、導師又說: "不說話時,人們不知道, 智者混雜在愚者中間; 但當他說話時,人們知道了, 他在宣說不死之道。 應當宣說、闡明法, 高舉仙人的旗幟; 善說是仙人的旗幟, 法是仙人的旗幟。" 第七。 8. 難陀經 242. 住在舍衛城。那時,世尊的表弟尊者難陀穿著熨燙平整的袈裟,塗抹眼睛,拿著光亮的缽,來到世尊那裡;來到后,禮敬世尊,坐在一旁。世尊對坐在一旁的尊者難陀說:"難陀,你是出於信心從在家出家成為無家者的善男子,你穿著熨燙平整的袈裟,塗抹眼睛,拿著光亮的缽,這是不適合的。難陀,對於出於信心從在家出家成為無家者的善男子,適合的是成為林居者、托缽者、糞掃衣者,對慾望無所執著。"世尊說了這些...導師說: "我何時能見到難陀, 成為林居者、糞掃衣者, 以乞食為生,對慾望無所執著?" 後來,尊者難陀成為林居者、托缽者、糞掃衣者,對慾望無所執著。第八。 9. 帝須經 243. 住在舍衛城。那時,世尊的堂弟尊者帝須來到世尊那裡;來到后,禮敬世尊,坐在一旁,憂愁、沮喪、流淚。世尊對尊者帝須說:"帝須,你為什麼坐在一旁,憂愁、沮喪、流淚?""尊者,因為比丘們用言語刺激我,嘲笑我。""帝須,這是因為你喜歡批評別人,卻不能接受批評;帝須,你是出於信心從在家出家成為無家者的善男子,喜歡批評別人卻不能接受批評,這是不適合的。帝須,對於出於信心從在家出家成為無家者的善男子,適合的是既能批評別人,也能接受批評。" 世尊說了這些。說完后,善逝、導師又說: "為什麼生氣?不要生氣,帝須,不生氣對你更好; 帝須,爲了去除憤怒、驕慢、貶低,才過梵行生活。" 第九。 10. 長老名經
- Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro bhikkhu theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī. So eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha, bhante, aññataro bhikkhu theranāmako ekavihārī ekavihārassa ca vaṇṇavādī』』ti.
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – 『『ehi tvaṃ, bhikkhu, mama vacanena theraṃ bhikkhuṃ āmantehi – 『satthā taṃ, āvuso thera, āmantetī』』』ti. 『『Evaṃ, bhante』』ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā thero tenupasaṅkami; upasaṅkamitvā āyasmantaṃ theraṃ etadavoca – 『『satthā taṃ, āvuso thera, āmantetī』』ti. 『『Evamāvuso』』ti kho āyasmā thero tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ theraṃ bhagavā etadavoca – 『『saccaṃ kira tvaṃ, thera, ekavihārī ekavihārassa ca vaṇṇavādī』』ti? 『『Evaṃ, bhante』』. 『『Yathā kathaṃ pana tvaṃ, thera, ekavihārī ekavihārassa ca vaṇṇavādī』』ti? 『『Idhāhaṃ, bhante, eko gāmaṃ piṇḍāya pavisāmi eko paṭikkamāmi eko raho nisīdāmi eko caṅkamaṃ adhiṭṭhāmi. Evaṃ khvāhaṃ, bhante, ekavihārī ekavihārassa ca vaṇṇavādī』』ti.
『『Attheso, thera, ekavihāro neso natthīti vadāmi. Api ca, thera, yathā ekavihāro vitthārena paripuṇṇo hoti taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho…pe…. 『『Kathañca , thera, ekavihāro vitthārena paripuṇṇo hoti. Idha, thera, yaṃ atītaṃ taṃ pahīnaṃ, yaṃ anāgataṃ taṃ paṭinissaṭṭhaṃ, paccuppannesu ca attabhāvapaṭilābhesu chandarāgo suppaṭivinīto. Evaṃ kho, thera, ekavihāro vitthārena paripuṇṇo hotī』』ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Sabbābhibhuṃ sabbaviduṃ sumedhaṃ,
Sabbesu dhammesu anūpalittaṃ;
Sabbañjahaṃ taṇhākkhaye vimuttaṃ,
Tamahaṃ naraṃ ekavihārīti brūmī』』ti. dasamaṃ;
-
Mahākappinasuttaṃ
-
Sāvatthiyaṃ viharati. Atha kho āyasmā mahākappino yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ mahākappinaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi – 『『passatha no tumhe bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātakaṃ tanukaṃ tuṅganāsika』』nti? 『『Evaṃ, bhante』』. 『『Eso kho, bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』』ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;
Vijjācaraṇasampanno, so seṭṭho devamānuse.
『『Divā tapati ādicco, rattimābhāti candimā;
Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;
Atha sabbamahorattiṃ [atha sabbamahorattaṃ (sī. syā. kaṃ.)], buddho tapati tejasā』』ti. ekādasamaṃ;
- Sahāyakasuttaṃ
以下是簡體中文直譯: 244. 一時,世尊住在王舍城(現今印度比哈爾邦巴特那附近)竹林栗鼠feeding ground。那時,有一位名叫長老的比丘獨居,並且讚揚獨居。他獨自進村托缽,獨自返回,獨自靜坐,獨自經行。於是,許多比丘來到世尊那裡;來到后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,這裡有一位名叫長老的比丘獨居,並且讚揚獨居。" 於是,世尊告訴一位比丘:"比丘,你去,以我的名義告訴長老比丘:'賢友長老,導師召喚你。'"那位比丘回答說:"是,尊者",然後走向尊者長老;走近后對尊者長老說:"賢友長老,導師召喚你。"尊者長老回答說:"是,賢友",然後來到世尊那裡;來到后,禮敬世尊,坐在一旁。世尊對坐在一旁的尊者長老說:"長老,據說你獨居,並且讚揚獨居,是真的嗎?""是的,尊者。""長老,你是如何獨居,並且讚揚獨居的呢?""尊者,在這裡,我獨自進村托缽,獨自返回,獨自靜坐,獨自經行。尊者,我就是這樣獨居,並且讚揚獨居。" "長老,這確實是一種獨居,我不說它不是。但是,長老,我將詳細解釋獨居的圓滿。你仔細聽,好好作意,我要說了。""是,尊者",尊者長老回答世尊。世尊說:"長老,獨居如何圓滿呢?在這裡,長老,過去的已捨棄,未來的已放下,對現在的自我獲得也已善除欲貪。長老,這就是獨居的圓滿。" 世尊說了這些。說完后,善逝、導師又說: "戰勝一切,了知一切,智慧圓滿, 於一切法無所染著, 捨棄一切,滅盡渴愛而解脫, 我說這樣的人是獨居者。" 第十。 11. 摩訶劫賓那經 245. 住在舍衛城。那時,尊者摩訶劫賓那來到世尊那裡。世尊從遠處看到尊者摩訶劫賓那走來。看到后,對比丘們說:"比丘們,你們看到那位走來的比丘嗎?他膚色白皙,身材瘦削,鼻樑高挺。""是的,尊者。""比丘們,這位比丘具有大神通、大威力,他沒有未曾證得的禪定。爲了這個目的,善男子正確地從在家出家,成為無家者,他在現法中以自己的智慧證悟、實現並安住于無上梵行的究竟。" 世尊說了這些。說完后,善逝、導師又說: "在世間中,剎帝利最高貴,對於那些依種姓的人; 具足明行,他在天人中最高貴。 白天太陽發光,夜晚月亮照耀; 武裝的剎帝利發光,禪修的婆羅門發光; 但佛陀以威力日夜發光。" 第十一。 12. 同伴經
- Sāvatthiyaṃ viharati. Atha kho dve bhikkhū sahāyakā āyasmato mahākappinassa saddhivihārino yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te bhikkhū dūratova āgacchante. Disvāna bhikkhū āmantesi – 『『passatha no tumhe, bhikkhave, ete bhikkhū sahāyake āgacchante kappinassa saddhivihārino』』ti? 『『Evaṃ, bhante』』. 『『Ete kho te bhikkhū mahiddhikā mahānubhāvā. Na ca sā samāpatti sulabharūpā, yā tehi bhikkhūhi asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Sahāyā vatime bhikkhū, cirarattaṃ sametikā;
Sameti nesaṃ saddhammo, dhamme buddhappavedite.
『『Suvinītā kappinena, dhamme ariyappavedite;
Dhārenti antimaṃ dehaṃ, jetvā māraṃ savāhini』』nti. dvādasamaṃ;
Bhikkhusaṃyuttaṃ samattaṃ.
Tassuddānaṃ –
Kolito upatisso ca, ghaṭo cāpi pavuccati;
Navo sujāto bhaddi ca, visākho nando tisso ca;
Theranāmo ca kappino, sahāyena ca dvādasāti.
Nidānavaggo dutiyo.
Tassuddānaṃ –
Nidānābhisamayadhātu, anamataggena kassapaṃ;
Sakkārarāhulalakkhaṇo, opamma-bhikkhunā vaggo.
Dutiyo tena pavuccatīti.
以下是簡體中文直譯: 246. 住在舍衛城。那時,兩位比丘,是尊者摩訶劫賓那的同住弟子,一起來到世尊那裡。世尊從遠處看到那兩位比丘走來。看到后,對比丘們說:"比丘們,你們看到那兩位同伴比丘走來嗎?他們是劫賓那的同住弟子。""是的,尊者。""這兩位比丘具有大神通、大威力,他們沒有未曾證得的禪定。爲了這個目的,善男子正確地從在家出家,成為無家者,他們在現法中以自己的智慧證悟、實現並安住于無上梵行的究竟。" 世尊說了這些。說完后,善逝、導師又說: "這兩位比丘是同伴,長期以來一起修行; 他們的正法相合,在佛陀所宣說的法中。 他們被劫賓那善加調教,在聖者所宣說的法中; 他們降伏魔羅及其軍隊,擔負最後身。" 第十二。 比丘相應完。 其摘要如下: 俱利多和優波低沙,還有瓶; 新、善生、跋提耶,毗舍佉、難陀、帝須; 名叫長老和劫賓那,以及同伴為第十二。 第二 因緣品。 其摘要如下: 因緣、現觀、界,無始和迦葉; 恭敬、羅睺羅、相,譬喻和比丘品。 這被稱為第二品。
Nidānavaggasaṃyuttapāḷi niṭṭhitā.
以下是簡體中文直譯: 因緣品相應巴利文結束。