B0102030506balasaṃyuttaṃ(力相應)c3.5s
-
Balasaṃyuttaṃ
-
Gaṅgāpeyyālavaggo
1-12. Balādisuttadvādasakaṃ
705-716. 『『Pañcimāni , bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balānīti. Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; evameva kho, bhikkhave, bhikkhu pañca balāni bhāvento pañcabalāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, vīriyabalaṃ…pe… satibalaṃ… samādhibalaṃ… paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro』』ti. Dvādasamaṃ.
Gaṅgāpeyyālavaggo paṭhamo.
Tassuddānaṃ –
Cha pācīnato ninnā, cha ninnā ca samuddato;
Dvete cha dvādasa honti, vaggo tena pavuccatīti.
- Appamādavaggo
Appamādavaggo vitthāretabbo.
Tassuddānaṃ –
Tathāgataṃ padaṃ kūṭaṃ, mūlaṃ sārena vassikaṃ;
Rājā candimasūriyā, vatthena dasamaṃ padanti.
Balakaraṇīyavaggo vitthāretabbo.
Tassuddānaṃ –
Balaṃ bījañca nāgo ca, rukkho kumbhena sūkiyā;
Ākāsena ca dve meghā, nāvā āgantukā nadīti.
Esanāvaggo vitthāretabbo.
Tassuddānaṃ –
Esanā vidhā āsavo, bhavo ca dukkhatā tisso;
Khilaṃ malañca nīgho ca, vedanā taṇhā tasinā cāti.
- Oghavaggo
1-10. Oghādisuttadasakaṃ
749-758. 『『Pañcimāni , bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhu, saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, vīriyabalaṃ…pe… satibalaṃ…pe… samādhibalaṃ…pe… paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī』』ti. (Evaṃ vitthāretabbā). Dasamaṃ.
Oghavaggo pañcamo.
Tassuddānaṃ –
Ogho yogo upādānaṃ, ganthā anusayena ca;
Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.
- Gaṅgāpeyyālavaggo
1-12. Pācīnādisuttadvādasakaṃ
759-770. 『『Seyyathāpi , bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā ; evameva kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha, bhikkhave, bhikkhu, saddhābalaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ…pe… evaṃ kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro』』ti. (Vitthāretabbā) dvādasamaṃ.
Gaṅgāpeyyālavaggo chaṭṭho.
Tassuddānaṃ –
Cha pācīnato ninnā, cha ninnā ca samuddato;
Dvete cha dvādasa honti, vaggo tena pavuccatīti.
Appamāda-balakaraṇīyavaggā vitthāretabbā.
- Esanāvaggo
1-12. Esanādisuttadvādasakaṃ
792-802. Evaṃ esanāpāḷi vitthāretabbā – rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ.
Esanāvaggo navamo.
Tassuddānaṃ –
Esanā vidhā āsavo, bhavo ca dukkhatā tisso;
Khilaṃ malañca nīgho ca, vedanā taṇhā tasinā cāti.
- Oghavaggo
1-10. Oghādisuttadasakaṃ
803-
- 力相應
- 恒河重說品 1-12. 力等十二經 705-716. "諸比丘,有這五種力。哪五種?信力、精進力、念力、定力、慧力 - 諸比丘,這就是五力。諸比丘,就像恒河向東流,向東傾斜,向東傾瀉;同樣地,諸比丘,比丘修習五力、多修五力,就會傾向涅槃,傾斜涅槃,傾瀉涅槃。諸比丘,比丘如何修習五力、多修五力,而傾向涅槃,傾斜涅槃,傾瀉涅槃?在此,諸比丘,比丘修習依止遠離、依止離貪、依止滅盡、趨向舍離的信力,修習依止遠離、依止離貪、依止滅盡、趨向舍離的精進力……念力……定力……慧力。諸比丘,比丘就是這樣修習五力、多修五力,而傾向涅槃,傾斜涅槃,傾瀉涅槃。"第十二。 恒河重說品第一。 其摘要: 六向東傾斜,六傾斜向海; 這兩個六經,合為十二經,故稱為一品。
- 不放逸品 應詳述不放逸品。 其摘要: 如來、足跡、屋頂、根本、心木、雨季; 國王、月亮和太陽、衣服為第十。 應詳述力所作品。 其摘要: 力、種子和象、樹、瓶子和針; 天空和兩朵雲、船、客人和河。 應詳述尋求品。 其摘要: 尋求、種類、漏、有和三種苦; 荒穢、垢、災難、受、渴愛和渴求。
- 暴流品 1-10. 暴流等十經 749-758. "諸比丘,有這五種上分結。哪五種?色貪、無色貪、慢、掉舉、無明 - 諸比丘,這就是五種上分結。諸比丘,爲了完全了知、遍知、滅盡、斷除這五種上分結,應當修習五力。哪五種?在此,諸比丘,比丘修習依止遠離、依止離貪、依止滅盡、趨向舍離的信力,修習……精進力……念力……定力……慧力。諸比丘,爲了完全了知、遍知、滅盡、斷除這五種上分結,應當修習這五力。"(應如是詳述)第十。 暴流品第五。 其摘要: 暴流、軛、取、繫縛和隨眠; 欲樂、蓋、蘊、下分和上分。
- 恒河重說品 1-12. 向東等十二經 759-770. "諸比丘,就像恒河向東流,向東傾斜,向東傾瀉;同樣地,諸比丘,比丘修習五力、多修五力,就會傾向涅槃,傾斜涅槃,傾瀉涅槃。諸比丘,比丘如何修習五力、多修五力,而傾向涅槃,傾斜涅槃,傾瀉涅槃?在此,諸比丘,比丘修習以調伏貪慾為終點、以調伏嗔恚為終點、以調伏愚癡為終點的信力……諸比丘,比丘就是這樣修習五力、多修五力,而傾向涅槃,傾斜涅槃,傾瀉涅槃。"(應詳述)第十二。 恒河重說品第六。 其摘要: 六向東傾斜,六傾斜向海; 這兩個六經,合為十二經,故稱為一品。 應詳述不放逸品和力所作品。
- 尋求品 1-12. 尋求等十二經 792-802. 應如是詳述尋求經文 - 以調伏貪慾為終點、以調伏嗔恚為終點、以調伏愚癡為終點。 尋求品第九。 其摘要: 尋求、種類、漏、有和三種苦; 荒穢、垢、災難、受、渴愛和渴求。
-
暴流品 1-10. 暴流等十經 803-
-
『『Pañcimāni , bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti…pe… paññābalaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī』』ti. Dasamaṃ.
Oghavaggo dasamo.
Tassuddānaṃ –
Ogho yogo upādānaṃ, ganthā anusayena ca;
Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.
803-812. "諸比丘,有這五種上分結。哪五種?色貪、無色貪、慢、掉舉、無明 - 諸比丘,這就是五種上分結。諸比丘,爲了完全了知、遍知、滅盡、斷除這五種上分結,應當修習五力。哪五種?在此,諸比丘,比丘修習信力……修習慧力,以調伏貪慾為終點、以調伏嗔恚為終點、以調伏愚癡為終點。諸比丘,爲了完全了知、遍知、滅盡、斷除這五種上分結,應當修習這五力。"第十。 暴流品第十。 其摘要: 暴流、軛、取、繫縛和隨眠; 欲樂、蓋、蘊、下分和上分。
Balasaṃyuttaṃ chaṭṭhaṃ.
力相應第六。