B0102050916mahānipāto(大品經)

  1. Mahānipāto

  2. Sumedhātherīgāthā

450.

Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;

Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.

451.

Sīlavatī cittakathā, bahussutā buddhasāsane vinītā;

Mātāpitaro upagamma, bhaṇati 『『ubhayo nisāmetha.

452.

『『Nibbānābhiratāhaṃ, asassataṃ bhavagataṃ yadipi dibbaṃ;

Kimaṅgaṃ pana [kimaṅga pana (sī. syā.), kiṃ pana (?)] tucchā kāmā, appassādā bahuvighātā.

453.

『『Kāmā kaṭukā āsīvisūpamā, yesu mucchitā bālā;

Te dīgharattaṃ niraye, samappitā haññante dukkhitā [haññare dukhitā (?)].

454.

『『Socanti pāpakammā, vinipāte pāpavaddhino sadā;

Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.

455.

『『Bālā te duppaññā, acetanā dukkhasamudayoruddhā;

Desante ajānantā, na bujjhare ariyasaccāni.

456.

『『Saccāni amma buddhavaradesitāni, te bahutarā ajānantā ye;

Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.

457.

『『Devesupi upapatti, asassatā bhavagate aniccamhi;

Na ca santasanti bālā, punappunaṃ jāyitabbassa.

458.

『『Cattāro vinipātā, duve [dve (sabbattha)] ca gatiyo kathañci labbhanti;

Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.

459.

『『Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;

Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.

460.

『『Kiṃ bhavagate [bhavagatena (syā.)] abhinanditena, kāyakalinā asārena;

Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.

461.

『『Buddhānaṃ uppādo vivajjito, akkhaṇo khaṇo laddho;

Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ』』.

462.

Evaṃ bhaṇati sumedhā, mātāpitaro 『『na tāva āhāraṃ;

Āharissaṃ [āhariyāmi (sī.), āhārisaṃ (?)] gahaṭṭhā, maraṇavasaṃ gatāva hessāmi』』.

463.

Mātā dukkhitā rodati pitā ca, assā sabbaso samabhihato;

Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.

464.

『『Uṭṭhehi puttaka kiṃ socitena, dinnāsi vāraṇavatimhi;

Rājā anīkaratto [aṇīkadatto (sī. syā.)], abhirūpo tassa tvaṃ dinnā.

465.

『『Aggamahesī bhavissasi, anikarattassa rājino bhariyā;

Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.

466.

『『Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta』』.

467.

Atha ne bhaṇati sumedhā, 『『mā edisikāni bhavagatamasāraṃ;

Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.

468.

『『Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;

Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.

469.

『『Kimiva tāhaṃ jānantī, vikulakaṃ maṃsasoṇitupalittaṃ;

Kimikulālayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyyati.

470.

『『Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;

Chuddho [chaḍḍito (syā.), chuṭṭho (ka.)] kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.

471.

『『Chuddhūna [chaḍḍūna (syā.), chuṭṭhūna (ka.)] naṃ susāne, parabhattaṃ nhāyanti [nhāyare (?)] jigucchantā;

Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.

472.

『『Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;

Kheḷassuccārassava, paripuṇṇe [kheḷassuccārapassavaparipuṇṇe (sī.)] pūtikāyamhi.

473.

『『Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā ;

Gandhassa asahamānā, sakāpi mātā jiguccheyya.

  1. 大品
  2. 蘇美達長老尼偈 450. 在曼塔瓦提城中,我是國王空迦的正後所生, 名為蘇美達的女兒,對教法的實踐者深具信心。 451. 持戒談吐文雅,于佛法多聞且受教導, 來到父母面前說道:"請二位細聽。 452. 我渴慕涅槃,即使是天界的生存也是無常, 何況是空虛的欲樂,樂少而憂患多。 453. 欲樂如毒蛇般苦澀,愚人為其所迷, 他們長久沉淪地獄,受苦受難。 454. 作惡業者憂愁,在惡道中永增惡業, 愚人在身語意上,無有節制。 455. 彼等愚癡無智,無知覺被苦集所纏, 聽聞說法不解,不能覺悟聖諦。 456. 母親啊,佛陀所說聖諦,大多數人不知, 他們喜好生存,羨慕投生天界。 457. 即使生於天界,在無常的生存中仍是無常, 愚人不知恐懼,一再投生。 458. 四種惡道,二種善趣難以獲得, 墮入惡道者,地獄中無有出家。 459. 請二位允許我,在十力者教法中出家, 我將努力不懈,以斷除生死。 460. 有何可喜于生存,此身不凈無實, 為滅除有愛,請允許我出家。 461. 佛陀出世難逢,已得善時莫失, 持戒修梵行,終生不毀犯。" 462. 如是說時蘇美達對父母說:"我今不進食, 作為在家人,寧可趨向死亡。" 463. 母親悲傷哭泣,父親完全震驚, 欲勸解倒臥在,樓閣地板上的她。 464. "起來吧孩子何須憂傷,你已許配瓦拉納瓦提, 阿尼卡拉陀王英俊,你已許配於他。 465. 你將成為正後,做阿尼卡拉陀王之妻, 持戒修梵行,出家實難為啊孩子。 466. 王權統治財富權勢,享樂你尚年輕, 享受欲樂吧,讓婚事成就孩子。" 467. 於是蘇美達對他們說:"不要如此執著無實之生存, 我或出家,或死亡,決不結婚。" 468. "何必親近此不凈之身,臭穢可怕如屍體, 如皮囊不斷流出,充滿不凈之物。 469. 我已知曉此身,沾滿血肉不完整, 是蟲聚居鳥食處,此屍體何須給予。 470. 無意識之身體,不久被送往墓地, 如木塊被親屬,厭惡地拋棄。 471. 拋棄于墓地后,成為他人之食,親生父母, 因厭惡而沐浴,更何況其他人。 472. 執著無實之軀,骨骼筋絡相連, 充滿痰涎糞尿,不凈之身。 473. 若人剖開它,將內部翻在外面, 連自己的母親,也會因臭氣難忍而厭惡。

474.

『『Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;

Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.

475.

『『Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;

Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.

476.

『『Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;

『Dīgho tesaṃ [vo (ka.)] saṃsāro, punappunaṃ haññamānānaṃ』.

477.

『『Devesu manussesu ca, tiracchānayoniyā asurakāye;

Petesu ca nirayesu ca, aparimitā dissare ghātā.

478.

『『Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa [kilissamānassa (syā. ka.)];

Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.

479.

『『Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;

Appossukkā ghaṭenti, jātimaraṇappahānāya.

480.

『『Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;

Nibbinnā me kāmā, vantasamā tālavatthukatā』』.

481.

Sā cevaṃ bhaṇati pitaramanīkaratto ca yassa sā dinnā;

Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.

482.

Atha asitanicitamuduke, kese khaggena chindiya sumedhā;

Pāsādaṃ pidahitvā [pidhetvā (sī. syā.), pidhitvā (ka.)], paṭhamajjhānaṃ samāpajji.

483.

Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;

Pāsāde ca [pāsādeva (sī. syā.)] sumedhā, aniccasaññaṃ [aniccasaññā (sabbattha)] subhāveti.

484.

Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;

Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.

485.

『『Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.

486.

『『Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;

Mā dummanā ahosi, mātāpitaro te dukkhitā』』 [mātāpitaro ca te dukhitā (?)].

487.

Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;

『『Mā kāme abhinandi, kāmesvādīnavaṃ passa.

488.

『『Cātuddīpo rājā mandhātā, āsi kāmabhogina maggo;

Atitto kālaṅkato, na cassa paripūritā icchā.

489.

『『Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;

Na catthi titti kāmānaṃ, atittāva maranti narā.

490.

『『Asisūnūpamā kāmā, kāmā sappasiropamā;

Ukkopamā anudahanti, aṭṭhikaṅkala [kaṅkhala (sī.)] sannibhā.

491.

『『Aniccā addhuvā kāmā, bahudukkhā mahāvisā;

Ayoguḷova santatto, aghamūlā dukhapphalā.

492.

『『Rukkhapphalūpamā kāmā, maṃsapesūpamā dukhā;

Supinopamā vañcaniyā, kāmā yācitakūpamā.

493.

『『Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;

Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.

494.

『『Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;

Gacchatha na me bhagavate, vissāso atthi attano.

495.

『『Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;

Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ』』.

496.

Dvāraṃ apāpuritvānahaṃ [avāpuritvāhaṃ (sī.)], mātāpitaro anīkarattañca;

Disvāna chamaṃ nisinne, rodante idamavocaṃ.

497.

『『Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;

Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.

498.

『『Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;

Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.

499.

『『Sara caturodadhī [sarassu caturo udadhī (?)], upanīte assuthaññarudhiramhi;

Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.

474. "蘊處界等有為法,以生為根源是苦, 如理思維觀察時,何必追求婚姻事。 475. "若每日身上,被三百支新箭所刺, 即使受害百年,也勝於如此受苦。 476. "應接受傷害,若能了知導師所言: '輪迴路漫長,一再受害者。' 477. "在天界人間,畜生道阿修羅界, 餓鬼道與地獄中,可見無量傷害。 478. "墮入惡道者,在地獄中多受傷害折磨, 即使在天界也無庇護,無勝於涅槃之樂。 479. "精進於十力者教法中的人,已證涅槃, 他們努力不懈,為斷除生死。 480. "父親啊今日我就要出家,無實財富何用, 我厭倦欲樂,如吐出物,如斷頭椰樹。" 481. 她如是對父親說時,她已許配的阿尼卡拉陀, 適時來到瓦拉納瓦提,為舉行婚事。 482. 於是蘇美達用劍,剪斷柔軟烏黑秀髮, 關閉樓閣門,進入初禪定。 483. 她在那裡入定時,阿尼卡拉陀來到城中, 而蘇美達在樓閣中,修習無常觀。 484. 她正在思維時,阿尼卡拉陀匆忙登樓, 身飾寶珠黃金,合掌請求蘇美達: 485. "王權統治財富權勢,享樂你尚年輕, 享受欲樂吧,世間欲樂難得。 486. "王國已許配給你,享受財富佈施吧, 莫要憂愁,你的父母悲傷。" 487. 蘇美達對他說,已離欲去除愚癡: "莫貪愛慾樂,當觀欲樂過患。 488. "統治四大洲的曼塔塔王,是享樂者之道, 死時仍未滿足,慾望未得滿足。 489. "即使十方普降,七寶之雨, 欲樂無有滿足,人們不滿而死。 490. "欲如劍與屠場,欲如蛇頭, 如火把灼燒,如骨架無實。 491. "欲樂無常不實,多苦如大毒, 如熱鐵丸,苦因苦果。 492. "欲如樹果不實,如肉塊多苦, 如夢幻欺詐,如借物無常。 493. "欲如矛與刺,如病瘡苦難, 如火坑熾熱,為苦因怖畏死亡。 494. "如是欲樂多苦,被說為障礙, 且去吧我於世尊,已得自信。 495. "當自身頭顱燃燒時,他人於我何所為, 為斷除隨逐的老死,應當努力。" 496. 我打開門時,看見父母與阿尼卡拉陀, 坐在地上哭泣,我如是說道: 497. "愚人輪迴路漫長,一再哭泣, 無始輪迴中父死,兄弟亡與自身亡。 498. "憶念無始輪迴,眼淚母乳與血液, 眾生輪迴時,憶念骨聚積。 499. "憶念四大海,與眼淚母乳血液等量, 憶念一劫骨堆,如毗布羅山大。

500.

『『Anamatagge saṃsarato, mahiṃ [mahāmahiṃ (?)] jambudīpamupanītaṃ;

Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.

501.

『『Tiṇakaṭṭhasākhāpalāsaṃ [sara tiṇakaṭṭhasākhāpalāsaṃ (sī.)], upanītaṃ anamataggato sara;

Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.

502.

『『Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;

Siraṃ [sara (sī.)] tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.

503.

『『Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;

Khandhe passa anicce, sarāhi niraye bahuvighāte.

504.

『『Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;

Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.

505.

『『Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;

Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.

506.

『『Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā [sapariḷāhā (sī. aṭṭha.)];

Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.

507.

『『Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;

Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.

508.

『『Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;

Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.

509.

『『Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;

Ukkopamā hi kāmā, dahanti ye te na muñcanti.

510.

『『Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;

Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.

511.

『『Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;

Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.

512.

『『Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;

Anubhohisi kāmayutto, paṭinissaja [paṭinissara (sī.)] addhuve kāme.

513.

『『Ajaramhi vijjamāne, kiṃ tava kāmehi [yesu jarāya ca; maraṇabyādhihi gahitā (?)] yesu jarā;

Maraṇabyādhigahitā [yesu jarāya ca; maraṇabyādhihi gahitā (?)], sabbā sabbattha jātiyo.

514.

『『Idamajaramidamamaraṃ [idaṃ ajaraṃ idaṃ amaraṃ (?)], idamajarāmaraṃ padamasokaṃ;

Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.

515.

『『Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;

Yo yoniso payuñjati, na ca sakkā aghaṭamānena』』.

516.

Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;

Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.

517.

Uṭṭhāya anikaratto, pañjaliko yācitassā pitaraṃ so;

『『Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā』』.

518.

Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;

Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.

519.

Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;

Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.

520.

『『Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

521.

『『Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;

Devesu uppajjimha, ko pana vādo manussesu.

522.

『『Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;

Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

523.

『『So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;

Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ』』.

500. "憶念無始輪迴,如閻浮提大地, 母親們用作豆大骨珠,也不夠計數。 501. "憶念草木枝葉,從無始以來, 四指長小棒,數父親們也不夠。 502. "憶念瞎眼海龜,遇上漂浮木孔, 頭頸正好穿過,得人身亦如是稀有。 503. "憶念此身如泡沫,無實如同幻影, 觀察諸蘊無常,憶念地獄多苦難。 504. "憶念積累朽骨,在生生世世中, 憶念鱷魚險難,憶念四聖諦。 505. "甘露既已存在,何須飲五種苦藥, 一切欲樂之味,比五種苦藥更苦。 506. "甘露既已存在,何須欲樂之焦灼, 一切欲樂皆是,燃燒沸騰震動熱惱。 507. "無敵既已存在,何須多敵之慾樂, 王火賊水所愛,欲樂共有多敵對。 508. "解脫既已存在,何須有束縛欲樂, 不得所欲之人,于欲受縛苦難。 509. "燃燒的火炬,執持放下皆燒手, 欲樂如火炬,不捨則被燒。 510. "莫為少許,欲樂捨棄廣大樂, 莫如大魚吞鉤,之後遭受痛苦。 511. "于欲調伏自己,如狗被鎖鏈束縛, 欲樂必使你如,賤民虐待飢餓狗。 512. "無量諸苦,及眾多心中憂惱, 貪慾者當經歷,應捨棄無常欲樂。 513. "不老既已存在,何須有老之慾樂, 為死病所執,一切生處皆然。 514. "此是不老不死,此是離老死無憂之處, 無敵無障礙,不動無怖無熱惱。 515. "許多人已證得,今日仍可獲得, 若人正確精進,不勤則不可得。" 516. 如是蘇美達說,于有為法不得喜樂, 勸誡阿尼卡拉陀,並將頭髮拋地上。 517. 阿尼卡拉陀起身,合掌請求她的父親: "請讓蘇美達去,出家見解脫真諦。" 518. 父母放她出家,她因怖畏憂苦而出家, 正學之時已證得,六神通與最上果。 519. 那真是稀有奇特,王女證得涅槃, 在最後時刻,述說前世因緣: 520. "在拘那含牟尼佛時,在新建僧伽園中, 我與三位女友,佈施建造精舍。 521. "十次百次,千次萬次, 生於天界,更何況人間。 522. "在天界有大威力,在人間更不必說, 七寶中為大后,我為女寶。 523. "此為其因此為源,此為根本即于教法中的安忍, 此為最初相會,此為法喜之涅槃。"

524.

Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;

Nibbindanti bhavagate, nibbinditvā virajjantīti.

Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.

Mahānipāto niṭṭhito.

Samattā therīgāthāyo.

Gāthāsatāni cattāri, asīti puna cuddasa [gāthāsaṅkhyā idha anukkamaṇikagaṇanāvasena pākaṭā];

Theriyekuttarasatā [therīyekuttarachasatā (?) tiṃsamattāpi pañcasatamattāpi theriyo ekato āgatā manasikātabbā], sabbā tā āsavakkhayāti.

524. "如是實踐者皆信奉,無上智者之教言, 厭離有為法,厭離后離貪。" 如是蘇美達長老尼說此偈。 大品終。 長老尼偈完結。 偈頌四百,八十又十四, 一百餘位長老尼,皆已漏盡。

Therīgāthāpāḷi niṭṭhitā.

長老尼偈巴利文終