B0102050211jarāvaggo(老年品)
- Jarāvaggo
146.
Ko nu hāso [kinnu hāso (ka.)] kimānando, niccaṃ pajjalite sati;
Andhakārena onaddhā, padīpaṃ na gavesatha.
147.
Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
148.
Parijiṇṇamidaṃ rūpaṃ, roganīḷaṃ [roganiḍḍhaṃ (sī. pī.), roganiddhaṃ (syā.)] pabhaṅguraṃ;
Bhijjati pūtisandeho, maraṇantañhi jīvitaṃ.
149.
Yānimāni apatthāni [yānimāni apatthāni (sī. syā. pī.), yānimāni』paviddhāni (?)], alābūneva [alāpūneva (sī. syā. pī.)] sārade;
Kāpotakāni aṭṭhīni, tāni disvāna kā rati.
150.
Aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;
Yattha jarā ca maccu ca, māno makkho ca ohito.
151.
Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;
Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.
152.
Appassutāyaṃ puriso, balibaddhova [balivaddova (sī. syā. pī.)] jīrati;
Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.
153.
Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ;
Gahakāraṃ [gahakārakaṃ (sī. syā. pī.)] gavesanto, dukkhā jāti punappunaṃ.
154.
Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;
Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;
Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā.
155.
Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ;
Jiṇṇakoñcāva jhāyanti, khīṇamaccheva pallale.
我來為您翻譯這段巴利文法句經的第11章"衰老品": 146 何必嬉笑,何必歡樂?當永恒之火燃燒時; 為黑暗所籠罩,為何不尋求明燈? 147 看這彩繪的軀體,傷痕累累卻高聳; 多病多慮,毫無永恒之處。 148 這色身已衰朽,是病巢且易壞; 腐朽之身必將崩潰,生命終歸於死亡。 149 如同秋季的葫蘆,這些散落的骨頭; 成為灰白之骨,見此還有何樂? 150 此城由骨架建造,以血肉塗抹; 其中貯藏著衰老、死亡、傲慢與虛偽。 151 華麗的王室車駕終將朽壞,肉身亦歸於衰老; 唯有聖者之法不衰,智者以此告誡世人。 152 少學之人,如同老牛衰老; 雖然肌肉增長,智慧卻不增長。 153 經歷無數輪迴,我不斷尋覓; 追尋造屋者,一再受生之苦。 154 造屋者啊,我已看見你! 你不得再造屋舍; 你的椽桷已斷,棟樑已毀; 心已達無為,滅盡諸愛慾。 155 不修梵行,年輕時不求財富; 如同老鶴在枯池,守望已逝之魚。
156.
Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ;
Senti cāpātikhīṇāva, purāṇāni anutthunaṃ.
Jarāvaggo ekādasamo niṭṭhito.
156 不修梵行,年輕時不求財富; 如折斷的弓箭般躺臥,嘆息往事。 衰老品第十一完