B0102050217kodhavaggo(忿怒品)
- Kodhavaggo
221.
Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ, akiñcanaṃ nānupatanti dukkhā.
222.
Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye [dhāraye (sī. syā. pī.)];
Tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano.
223.
Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;
Jine kadariyaṃ dānena, saccenālikavādinaṃ.
224.
Saccaṃ bhaṇe na kujjheyya, dajjā appampi [dajjā』ppasmimpi (sī. pī.), dajjā appasmi (syā. ka.)] yācito;
Etehi tīhi ṭhānehi, gacche devāna santike.
225.
Ahiṃsakā ye munayo [ahiṃsakāyā munayo (ka.)], niccaṃ kāyena saṃvutā;
Te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare.
226.
Sadā jāgaramānānaṃ, ahorattānusikkhinaṃ;
Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā.
227.
Porāṇametaṃ atula, netaṃ ajjatanāmiva;
Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;
Mitabhāṇimpi nindanti, natthi loke anindito.
228.
Na cāhu na ca bhavissati, na cetarahi vijjati;
Ekantaṃ nindito poso, ekantaṃ vā pasaṃsito.
229.
Yaṃ ce viññū pasaṃsanti, anuvicca suve suve;
Acchiddavuttiṃ [acchinnavuttiṃ (ka.)] medhāviṃ, paññāsīlasamāhitaṃ.
230.
Nikkhaṃ [nekkhaṃ (sī. syā. pī.)] jambonadasseva, ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito.
231.
Kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā;
Kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.
232.
Vacīpakopaṃ rakkheyya, vācāya saṃvuto siyā;
Vacīduccaritaṃ hitvā, vācāya sucaritaṃ care.
233.
Manopakopaṃ rakkheyya, manasā saṃvuto siyā;
Manoduccaritaṃ hitvā, manasā sucaritaṃ care.
17、憤怒品 221 應除憤怒並摒棄傲慢,超越一切繫縛; 不執著于名色者,無所有者,諸苦不隨。 222 若能制止生起的憤怒,如控制偏離的戰車; 我稱此人為善御者,其餘只是執韁人。 223 以不憤勝憤怒,以善勝不善; 以施勝慳吝,以真勝虛妄。 224 說真實語不動怒,被乞求時施捨些許; 以此三處因緣,得以趨近天眾。 225 不害人的聖者們,常以身自制; 他們去往不死處,到彼處無憂愁。 226 常常保持覺醒者,日夜勤修學習者; 志向證得涅槃者,煩惱終歸消失。 227 阿圖拉啊!這是古老的事,不只是今日才有; 他們非議靜坐者,非議多言者; 也非議適度言者,世上無人不受議。 228 過去未曾有,未來也不會有,現在也找不到; 一個人受盡非議,或者只受稱讚。 229 若智者日日觀察后讚歎, 行為無缺智慧者,具足智慧與戒定。 230 如純金之光輝,誰能誹謗此人? 諸天都讚歎他,梵天也稱讚他。 231 應護身之暴戾,以身行自制; 捨棄身惡行,以身行善行。 232 應護語之暴戾,以語行自制; 捨棄語惡行,以語行善行。 233 應護意之暴戾,以意念自制; 捨棄意惡行,以意行善行。
234.
Kāyena saṃvutā dhīrā, atho vācāya saṃvutā;
Manasā saṃvutā dhīrā, te ve suparisaṃvutā.
Kodhavaggo sattarasamo niṭṭhito.
234 智者以身自制,以語自制; 智者以意自制,他們實為善自製者。 第十七憤怒品終 provided by EasyChat