B040402Mahāpaṇāmapāṭha(大禮敬文)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Mahāpaṇāmapāṭha
(Buddhavandanā)
1.
So , ko; Ne, saṃ;
2.
Satthā, nesaṃ; Khemaṃ, dātā;
3.
Heḷāta-kkāro so; Jantūnaṃ, no mā nu;
4.
So lokandhaṃ, hantvā nakko;
Sattambojaṃ, bodhetā nu.
5.
Jinasūriyo, tibhavanabhe;
Muhatimiraṃ, abhitapaye.
6.
Jeno jinamūle, disvā janakāyaṃ;
Saṃsāranimuggaṃ, sabbaññuta micchaṃ.
7.
Hitvā karupetaṃ, mokkhaṃ paṇidhānaṃ;
Vattesi dayāṇā, yo taṃ muni vande.
8.
Sutāyubhariyā me, dhanaṅgamapi cajjaṃ.
Cinaṃ budhinidāne, agā muniyaṃ metaṃ.
9.
So sasajātiya dehaṃ, cajjiya dānavarañca;
Nāgusabho varasīlaṃ, pūrayi samparicāgo.
10.
Nekkhammaggaṃ rājā hutvā, senabbidvā paññāseṭṭhaṃ;
Vedehindo vīrukkaṃsaṃ, khantīvādī khantīseṭṭhaṃ.
11.
So sutasomo tathagaṃ, temiya dhiṭṭhānavaraṃ;
Ekabhugo mettavaraṃ, lomahasopekkhataraṃ.
12.
Pāramī tidukkarāva, pūriyāna seṭṭhabodhi;
Pāpuṇittha yo ananta-dhammasāradaṃ namāmi.
13.
Pahāya cakkavattikaṃ, karopanīta maddiyaṃ;
Bhusidhare sasenakaṃ, ajeni pāpimaṃ name.
14.
Athuttaraṃ jayākaraṃ, bahūpakārataṃ jino;
Paṭicca nimmisakkhibhi, udikkhate namāmi taṃ.
15.
Caṅkame maruvimati yo, chindayaṃ kami rataniye;
Iddhipāṭihiraṇakaro, cakkhumaṃ tamabhipaṇame.
16.
Atha ratanaghare buddho, chadidhiti janayaṃ saṅkhyaṃ;
Sīmīsā tamabhidhammaṃ yo, suranaramahitaṃ vande.
17.
Nigrodhantika nubbhavī sukhaṃ, dhammaṃ yo vicinaṃ nadhīvaro;
Kicchāladdha manaññabodhiyaṃ, vande taṃ sugataṃ nigrocaraṃ.
18.
Sabbhogehi tha mucalindena,
Nāgindena rahasi pāvutto;
Sokhyaṃ yo nubhavi vimuttiṃtaṃ,
Vande mārāji atulappañño.
19.
Kāruṇiko rājāyatane yo,
Bhoja muḷāraṃ bhojjarasekaṃ;
Vāsa makā nantagguṇadhāro,
Ekagato vandāmi mahesī.
20.
Keyyaṃ keyyaṃ abhijayaketuṃ,
Jeyyaṃ jeyyaṃ varajayapānaṃ;
Peyyaṃ peyyaṃ suvici name taṃ,
Neyyaṃ neyyaṃ samatamupekkhiṃ.
21.
Satta ca sattāhe vijitāvī,
Khepiya nigrodhaṃ puna gantvā;
Dhammasududdasyaṃ pati jāto,
Dhammakathā pposukka vitakko.
22.
Marugaṇehi brahmunā samaṃ,
Ratanadāmameruṇā dadā;
Samabhiyācito paṭissavaṃ,
Dasabalo namāmi desituṃ.
23.
Gantvā isippātakkānanañca,
Satthā migaddāyaṃ desayittha;
Saccappakāraṃ yo dhammacakka-
Suttaṃ name chabbīdhaṃsu tāva.
24.
Rañño magadhassa katappaṭiñño,
Gantvānatha rājagahaṃ vineti;
Satte malarogayute gadaggaṃ,
Pāyetuna taṃ paṇame bhisakkaṃ.
25.
Sakyādhivāse kapile saññatiṃ,
Mānaddhajaṃ bhindiya middhivātā;
Dhammāmataṃ pāyi pituppabhuti,
Vandāmi sakyinda manomadassiṃ.
26.
Anāthapiṇḍoti vhayena nanta-
Ddhanaṃ cajitvā sukate vihāre;
Vihāsi bhiyyo janatā hitatthaṃ,
Sudhammabheriṃ vadayaṃ bhivande.
27.
Upetapuññaṃ varalakkhaṇokaṃ-
Ṇokaṃ visuddhaṃ jalitappadīmaṃ;
Dīpaṃ pajānaṃ anighaṃ navajjaṃ-
Navajjavācaṃ sugataṃ namāmi.
28.
Munibhānu dhammapabhāhi jana-
Mbuja muddhatandhatamo sutapo;
Karuṇāruṇo samabodhayi yo,
Bhavisītalattapano paṇame.
29.
Indu viyambaramajjhatale yo,
Rājati tāragaṇena munindo;
Ariyagaṇapparito tibhave taṃ,
Sādara muggatasobha mavandi.
我將為您翻譯這段巴利文。以下是完整的簡體中文翻譯: 禮敬世尊、阿羅漢、正等正覺者 大禮敬偈 (禮敬佛陀) 1 他,是誰;他們的,一起; 2 導師,他們的;安穩,施予者; 3 他是輕蔑的克服者;對眾生,愿我們不要; 4 他摧毀世間黑暗,如太陽; 喚醒七覺支,確實如此。 5 勝者如太陽,照耀三界; 驅散黑暗,普照四方。 6 勝者在勝者根本處,見眾生; 沉溺生死輪迴,渴求一切智。 7 捨棄悲心所生,立志解脫; 以慈悲引導,我禮敬彼牟尼。 8 我願舍壽命與妻子,也捨棄財富。 為求覺悟根本,趨向牟尼此道。 9 他舍兔身軀,佈施殊勝; 如龍象高貴,圓滿持戒波羅蜜。 10 出離道上為王者,以智慧斷除軍隊, 毗提訶王至高勇猛,忍辱論師忍辱第一。 11 他善生如來,提彌離殊勝決意; 一角仙人慈心第一,須摩那舍第一。 12 諸波羅蜜難行者,圓滿成就最上菩提; 證得無邊法精髓,我今禮敬。 13 捨棄轉輪王位,佈施王國財富; 在菩提座前率軍,降服魔軍我禮敬。 14 勝者隨後獲勝利,廣施利益眾生; 依止無量見證者,仰望禮敬于彼。 15 經行時令天人困惑者,走在寶石上斬斷疑惑; 示現神通奇蹟者,我禮敬具眼者。 16 而後佛在寶殿中,放射六色光芒生起思慮; 為天人利益宣說阿毗達摩者,我禮敬。 17 在尼拘律樹下獲得安樂,法王尋求正法; 歷經艱難證得無上菩提,我禮敬善逝行於林間者。 18 與諸受用及目真鄰陀, 龍王獨處時所護佑; 他體驗解脫之樂, 我禮敬降魔無比智者。 19 大悲者在王園中, 享用豐盛美味飲食; 安住具無量功德, 專一禮敬大仙人。 20 應知應知勝利幢, 應勝應勝殊勝飲, 應飲應飲善擇我禮彼, 應引應引平等舍。 21 七個七日得勝利, 度過尼拘律樹再前往; 法極難見而已生, 法語勸請作意。 22 與天眾梵天一起, 寶鬘須彌山所獻; 應眾生祈請承諾, 十力者我禮敬說法。 23 前往仙人墮處林園, 導師于鹿野苑宣說; 開示真理之法輪, 經典我禮敬六種光芒。 24 對摩揭陀王作承諾, 隨後前往王舍城教化; 眾生染污疾病者, 飲以良藥我禮敬醫王。 25 在釋迦族居處迦毗羅城(今尼泊爾藍毗尼), 折服慢幢具神通力; 從父親開始飲法甘露, 禮敬釋迦王無上見者。 26 名為給孤獨長者無量, 舍財建造精舍莊嚴; 更為眾生利益而住, 擊善法鼓我虔誠禮敬。 27 具足福德妙相莊嚴, 清凈光明如明燈, 眾生明燈無垢無過, 無過語者善逝我禮敬。 28 牟尼光明以法光照耀, 眾生蓮華頂上無明暗, 以悲晨光令覺悟者, 成為清涼太陽我禮敬。 29 如月在虛空中央者, 牟尼王與眾星光耀; 聖眾圍繞三界中彼, 恭敬禮拜升起莊嚴。
30.
Mūlāmūlā tiṃsatipāramiyo,
Sākhāsākhā majjhimajjhānakāyā;
Pattāpattā buddhacakkhuni yassa,
Pupphāpupphā kāruṇā maggakhandho.
31.
Sārāsārā yamakā pheggubhiññā,
Sabbālambaṅkurakaṃ sīlavaṇṭaṃ;
Sesādhammā madhupakkapphalāni,
Raṃsīchallī sutacā lakkhaṇāni.
32.
Chāyupagā suṃ puthunaradevā,
Mārajidīpaṅkara mahijātaṃ;
Patthatanantañca kusalabījaṃ,
Ekaruhaṃ pādapamuni vande.
33.
Māratitthiyaripuṃ tamañca yo,
Dhaṃsayaṃ nagaradhamma māpayaṃ;
Sīlanīvaraṇa dvārakoṭṭhakaṃ,
Esikāparamasaddha muttamaṃ.
34.
Dvārapālasuyataṃ satiṭālaṃ,
Ñāṇacaccara sighāṭapadiddhiṃ;
Dhammamaggakuṭisāla sahittaṃ,
Dhammasenapatisārijabhūtaṃ.
35.
Dutiyasutaparohitaṃ mahā-
Dhutaguṇadharamaggha dassikaṃ;
Vinayacinaka dhammarakkhakaṃ,
Tibhavapatika dhammarājiyaṃ.
36.
Sutaṃ sutaṃ sabbadhi sajjanaṃjanaṃ,
Mitaṃ mitaṃ nantaguṇālayaṃ layaṃ;
Hutaṃ hutaṃ jantunamānamaṃ namaṃ,
Bhave bhave tebhavamaṅgalaṃ galaṃ.
37.
Lokābhirāmaṃ ramaṇeyyaveduraṃ,
Lokantaguṃ antubhayānupāgataṃ;
Lokaddhajaṃ mānadhajappahārakaṃ,
Lokaggaruṃ aggaru paccaye name.
38.
Makuṭaggaphalaṃ nayanañcanikaṃ,
Savanabbhusanaṃ vadanabbhusanaṃ;
Galamaṇḍanamiddhi manaññurasaṃ,
Kiriyaññudaraṃ dvikhaṇaññukaraṃ.
39.
Kaṭivibhūsana majjhimaññaṇakaṃ,
Dayavilepana dhāraṇamaṇḍanaṃ;
Paṭakhilaññunivattha manuttaraṃ,
Munimaruttama meka mahaṃ name.
40.
Sativara sucakaṃ ibbhaggapaññaṃ,
Suvīriyavasuvāhaṃ pītiselaṃ;
Gahapatisamathaggaṃ thīpasaddhiṃ,
Asaṇiyasunupekkhaṃ sattabhogaṃ.
41.
Catudisikiddhippada masahāyaṃ,
Suparivutaṃ khattiyavirajānaṃ;
Suciparisaṃ devanara manāpaṃ,
Dasabalacakkādhipati bhivande.
42.
Samādhibbahiddhaṃ saticchaṭṭhaselaṃ,
Virappañcamā jīvamajjhaṃ sukamma-
Ttatiyaṃ suvācādutiyaṃ bhiseṭṭhaṃ,
Samātakkapubbañca sattappavāraṃ.
43.
Vividhañāṇapabhutibbasākaraṃ,
Bahumahiddhika marūna māsayaṃ;
Dhuṃvapabhājalitarāmaṇeyyakaṃ,
Sugatanerunagarāja māname.
44.
Sīlajjalaṃ ratanadhamma mākaraṃ,
Bhiññāviciṃ satikulaṭṭhi gambhiraṃ;
Vitthiṇṇañāṇa mariyodajāsayaṃ,
Aṭṭhambīdhacchariyakaṃ asandanaṃ.
45.
Bahunajjamosaraṇa mekarasaṃ,
Durupaggamaṃ acitasambharinaṃ;
Puthupotapuññavatameva name,
Dvīpaduttamaṇṇava nadindavaraṃ.
46.
Abhiniharadhanuṃ guṇapāramiṃ,
Naḷamatimanabājarahammukhā;
Dhitisamitasarena sudhārayaṃ,
Malama gagaṇa mekapavedanā.
47.
Yo pāvedhesiṃ aggamaggañca tūṇiṃ,
Dhammālaṅkārabbamma mekabbalaṃ taṃ;
Nettiṃsānantañāṇa gīrellimantaṃ,
Sabbaññussāsaṃ iddhidaṇḍaṃ namāmi.
48.
Varatapavuṭṭhi subījakasaddhā,
Matiyuganaṅgala hīrutapīsā;
Susamatharajju satidvijatuttaṃ,
Vīriyadurāvaha saccanidānaṃ.
49.
Vatisaṃvaraṃ soratamocanañcaṃ,
Saraṇā nivattabbahanatthaṃ yassa;
Amatapphalaṃ nekarasehupetaṃ,
Sugataṃ mahākassaka mābhivande.
50.
Devaggo tidasapure varāsane yo,
Devānaṃ janikapabhutinaṃ bhidhammaṃ;
Bālakkova laḷayamācale timāsaṃ,
Desesyā paravisayaṃ name ajeyyo.
51.
Mahāyaso vividhasubhappakāsakaṃ,
Kurūsu yo amitaguṇo tamonudo;
Parappavādahari subhānuyoginaṃ,
Namāmi taṃ kathayi satippaṭhānakaṃ.
我為您翻譯這段巴利文: 30 根根三十波羅蜜, 枝枝中階禪定身; 葉葉佛眼所具足, 花花慈悲道之干。 31 髓髓雙運通非本, 一切所依芽戒莖; 余法如蜜熟果實, 光鱗聞皮諸相好。 32 眾多人天來就蔭, 降魔燃燈生大地; 遍佈無邊善種子, 獨株菩提樹我禮。 33 降伏魔外道敵暗, 建立法城而摧毀; 戒為城墻設門戶, 最勝信心為柱礎。 34 守門善護正念塔, 智慧廣場通四通; 法道精舍與殿堂, 法將舍利為住處。 35 第二多聞婆羅門, 頭陀功德示高貴; 律藏守護法護持, 三有之主正法王。 36 聞聞處處善人眾, 量量無邊德依止; 獻獻眾生慢慢滅, 有有三有吉祥喉。 37 世間喜樂善巧見, 世間邊際無畏至; 世間勝幢摧慢幡, 世間至尊因緣敬。 38 頂冠妙果眼莊嚴, 耳飾莊嚴面莊嚴; 頸飾神通無上味, 知行腹部二剎那。 39 腰部莊嚴中智慧, 慈悲涂香持莊嚴; 知足披衣無上者, 牟尼最勝一我禮。 40 正念殊勝善示智, 精進財運喜石山; 居士寂靜第一信, 雷電舍念七受用。 41 四方神足無伴侶, 善圍護者剎帝利; 凈眾天人所喜樂, 十力輪王主我禮。 42 定力廣大念六山, 勇為第五命居中, 善業第三語第二, 正思為首七殊勝。 43 種種智慧光明藏, 大神通力天所依; 常放光明妙莊嚴, 善逝須彌王我禮。 44 戒水正法寶藏生, 神通波浪念岸深; 廣大智慧聖海量, 八種希有無干涸。 45 眾多河流歸一味, 難以測量無邊際; 眾多福德船主者, 二足尊者海中王。 46 發願如弓諸功德, 智箭除慢無垢面; 堅忍平等箭善持, 垢穢虛空一切知。 47 誰持最上道箭囊, 法莊嚴梵一力彼; 劍智無邊山咒語, 一切智教神通杖。 48 殊勝苦行雨善種, 慧雙犛牛慚愧軛; 善寂繩索念鳥最, 精進難行真實因。 49 律儀調伏解脫道, 皈依離惡利益者; 甘露果實具眾味, 善逝大農夫我禮。 50 天眾三十三天城勝座上, 諸天父母等阿毗達摩; 如嬰兒般遊戲三月間, 宣說勝境界我禮無敵。 51 大名稱種種善顯示, 俱盧國中無量德除暗; 降伏外道隨順善修習, 我禮說示念處者。
52.
Samathakapaliko sasnehasammāsati,
Paramamatiginī savaṭṭiparakkamo;
Sakalajutikaro sudhammapadīpako,
Ima mupajalito jinena namāmahaṃ.
53.
Vigatagatamalaṃ malagatavigataṃ,
Mahita hitamanaṃ manahitamahitaṃ;
Vibhavabhavakaraṃ karabhavavibhavaṃ,
Sujana janaguṇaṃ guṇajanasujanaṃ.
54.
Sīlaggadaṇḍavicitaṃ susamādhipattaṃ,
Sobhāsamujjala manantaga ñāṇasīkhaṃ;
Saddhammaseṭṭharatanañca tilokaketuṃ,
Vandāmi locanabhiseka susobhayuttaṃ.
55.
Vinayanaya manayavinaya manamitaṃ,
Vijayajaya majayavijaya matulitaṃ;
Vibhajabhaja mabhajavibhaja mananakaṃ,
Visamasama masamavisama mabhiname.
56.
Paramarama maramaparama matiguṇaṃ,
Pagahagati magatipagata mamamakaṃ;
Pacayacaya macayapapaya manaṇakaṃ,
Pakatakata makatapakata macalakaṃ.
57.
Ujuka mayanamagge mokkhadesaṃ niyāsi,
Vararathakujarena cammacakkena satthā;
Hiritapadukapālambena dhammassutena,
Satinivarayutena ppāṭihiraddhajena.
58.
Avihananakkhinā suyama nemupakkharā,
Udariyamabbhinā paripuraṅgasaccinā;
Kusalavibhūsinā nimadakupparena yo,
Akharanatesinā gupitasilanandanā.
59.
Anusanughātinā matipurejavena kāla-
Ññutamatisārike na ca visāradatthidaṇḍā;
Satituda dhītirasmi manadammasindhavena,
Vinayagaṇe namāmi ta matulyasatthavāhaṃ.
60.
Yamakkaggijālaṃ paravisaya maccherasahitaṃ,
Dudiṭṭhandhubbāhaṃ yugagahaṇatitthīna makarī;
Bahūnaṃ majjhe yo ratanakamane pāṭihariyaṃ,
Jayakketussāpi ta mabhinami kaṇṭambasamipe.
61.
Nakhajutirajaṃ cakkaṅgopeta pādavarambujaṃ,
Subhasirimato raṃsijālaṅgulidasasaṃsubhiṃ;
Pavarasirasā devādevā sadā na pilandhayuṃ,
Ta mativa manorammaṃ tittīkarā nami yassa ke.
62.
Buddhopyeko nidhanaguṇino vaṇṇaye yāvajīvaṃ,
Kāmaṃ aññaṃ kathamabhaṇa māsuṃ khiyethā yukappo;
Na tvevā yaṃ khaya mupavajje yassa vaṇṇo ananto,
Taṃ sabbaññuṃ sakalarirī nekanāthaṃ namāmi.
63.
Pādidīpādaṃ dvinayanadijaṃ dhammakāyaṃ dhisoṇḍaṃ,
Bhāṇīsoṇḍaggaṃ saraṇasirasiṃ maggāvālaṃ subhaṅgaṃ;
Sīlālaṅkāraṃ vimalibhavu taṃ sattatiṭṭhidhidabbaṃ,
Nāthebhindaggaṃ phalakariṇukaṃ mokkhabhojaṃ namāmi.
64.
Malāloḷullolaṃ atibhayajanaṃ duggasaṃsārasinduṃ,
Phiyabbhāniggāho sivataṭamukho nāvi kajjeṭṭhanātho;
Padappārakkāmaṃ bahujanagaṇaṃ ekamaggattaramhi,
Samāropetvā mattari ta matulasādarañcā bhivande.
65.
Byāmaṃsugghanadhāra makkuḷusatabbhāṇujjalantattanaṃ,
Ukkaṃsajjuti ketumālavicitaṃ saddhammajotindharaṃ;
Bundinniggatapajjalanta didhitiṃ ajjatthanā yāva ca,
Vandetaṃ muni sakyapuṅgava mahaṃ puṇṇinduvattampi ca.
66.
Sattamaṃtamaṃ vināsakaṃsakaṃ dadaṃ vineyyakānameva,
Bhāvanaṃvanaṃ dhulīkaraṃ karaṃ tidukkaraṃ pajābhibhuñja;
Gāravaṃravaṃ manoharaṃharaṃ narānarānayaṃ namāmi,
Sādaraṃdaraṃ vinodakaṃdakaṃ pavassakaṃ pajānamiva.
67.
Buddho nigrodhabimbo mudukaracaraṇo brahmaghoseṇijaṅgho,
Kosacchādaṅgajāto punarapi sugato suppatiṭṭhitapādo;
Mudodātuṇṇalomo athamapi sugato brahmujuggattabhāvo,
Nīlakkhī dīghapaṇhī sukhumamalachavī thomyarassaggasaggī.
我為您翻譯這段巴利文: 52 止觀守護油潤正念, 最勝智慧具燈芯; 遍照光明善法燈, 今被勝者點燃我禮。 53 離垢無垢垢離去, 尊敬利益意意敬; 有無生起起生無, 善人眾德德眾善。 54 戒勝杖飾善定葉, 光明輝耀無邊智; 正法最勝寶三界, 禮敬眼凈具莊嚴。 55 調伏理非理調伏無量, 勝利勝非勝勝利無比; 分別分非分別思維, 不平等平等平不平我禮。 56 最上樂非樂最上智德, 提升行非行提升無我; 積集集非集消除無邊, 顯明作非作顯明不動。 57 正直無曲道解脫處住, 殊勝象車輪具足導師; 慚愧為鞋履法聞持韁, 正念為障礙神通幢幟。 58 不滅眼善夜摩天蓮華, 腹飾圓滿具足真實; 善巧莊嚴降伏憍慢, 不壞護持戒喜園。 59 隨眠斷除智慧先行, 時機善知勇猛見杖; 正念刺精進光無馴馬, 律眾中禮敬無比商主。 60 雙火焰外境慳相應, 惡見邪見外道摩羯; 眾多中間寶山神變, 勝利幢下我禮尼拘律樹邊。 61 指甲光塵輪相具足妙蓮足, 具吉祥光明放射十指莊嚴; 殊勝頭頂天中天常供養, 彼極悅意無厭足我禮。 62 即使佛陀一位功德藏終生讚歎, 何況其他言說盡壽亦將竭盡; 然而彼之功德永無窮盡, 禮敬一切知者降伏諸敵無量依怙。 63 足為燈臺雙目為鳥法身為象, 言語自在皈依為頭道為尾美好; 戒為莊嚴清凈而住七住處神通, 最勝象王果如象解脫受用我禮。 64 垢濁動盪極為可怖難行輪迴海, 智為舵手解脫彼岸為嚮導主船; 眾多人群步履勤勉一道渡者, 運載而渡我以無比恭敬禮拜。 65 一尋光密雲如煙光明照耀身, 最勝光明幢鬘莊嚴正法光持者; 從頭頂放射光明直至今日, 我禮敬牟尼釋迦最勝如滿月形。 66 第七黑暗破壞唯為所化眾, 禪修林塵作諸難行眾生享; 恭敬聲悅意心奪人人導引, 恭敬除恐懼如雨降眾生我禮。 67 佛如尼拘律樹身相柔軟手足梵音脛, 隱密處妥善又復善逝足安穩立; 柔軟細毛複次善逝身端直, 青眼長踵細滑凈膚讚歎短隱處。
68.
Cattālīsaggadanto samakalapanajo antaraṃsappapīṇo,
Cakkenaṅkītapādo aviraḷadasano mārajussaṅkhapādo;
Tiṭṭhantonomento bhayakaramudunā jaṇṇukānā masanto,
Vaṭṭakkhandho jino gotaruṇapakhumako sīhapubbaḍḍhukāyo.
69.
Sattappīṇo ca dīghaṅgulaṃ matha sugato lomakūpekalomo,
Sampannodātadāṭho kanakasamataco nīlamuddhaggalomo;
Sambuddho thūlajivho atha sīhahanuko jālikappādahattho,
Nātho uṇhīsasīso iti guṇasahitaṃ taṃ mahesiṃ namāmi.
70.
Vaṭṭacitānupubbakasubhaṅgulī ruhiramaṭṭhatuṅganakhako,
Nigguḷagopphako samapado sīhosabhibha haṃsasannibhakamo;
Dakkhiṇatāvatakkami samantamaṇḍala nigaṇṭhi jāṇusubhako,
Byañjanapuṇṇaposatanu nābhigambhīra achiddadakkhiṇavaṭo.
71.
Dviradakarappakāsurubhujo suvibbhajanupubbamaṭṭhaanunā-
Nunaalinānupubbarucira ttilādirahitabbisuddhatanuko;
Dasasatakoṭi hatthibaladhāraṇo kanakatuṅganāsikasubho,
Suruhiradantamaṃsatha sucisiniddhadasano tha lokasaraṇo.
72.
Suddhapasādindri ca vaṭṭataradāṭho ruhiroṭṭha ca suranaranātho,
Āyatasobhabbadano tha muni gambhīrujukāyatasuruciralekho;
Byāmapabhāmaṇḍalabundi supuraggaṇṇi ca āyatavisaṭasubhakkhī,
Pañcapasādakkhi ca kuñcikasubhaggapakhumo mudutanuruṇajivho.
73.
Sommasiniddha tyujjalakomala varuṇavimalatanu ca amitaguṇo,
Komala dakkhiṇāvaṭa añjanabhidasarisanilaka mudutanuruho;
Dakkhiṇavaṭṭakomala saṇusamasunila alulita siraruhi jino,
Sobhaṇasaṇṭhāno tha siniddhasiraruhi ca supacitasatakusala jo.
74.
Nigguḷonigganticchattassarisaatisubhagasira cāyatāruci kaṇṇako,
Sosaṇṭhānassaṇhāhārānukamapahutabhamutha suāyatabbhamuko ca so;
Suggandhaggatto muddhicātha vadani ca puthulakanalāṭa āyatasobhaṇo,
Assāsappassāsātissaṇu dharamasamasama nami ketumālavicittakaṃ.
75.
Buddhuppādo kimaṅgaṃ atidulabhataraṃ ghosamattampi loke,
Tasmā nānappakāraṃ saparahitasukhaṃ viddhasū patthayantā;
Yātiṭṭhatthāva haṃ taṃ suranarasaraṇaṃ antarāyappahānaṃ,
Puññakkhettekabhūtaṃ sugatamavirataṃ sādhu vandantu santo.
76.
Khettavaraṅgatatthutipure javapaṇama tejasā idha bhave,
Rogabhayādyupaddavahato anunasukha bhogapuññamatiko;
Devamanussabhogapavaraṃ paratthanubhāvañca antimabhave,
Aññataro tibodhipavare bhavissati yathāsayaṃ katanato.
77.
Puññenānena sohaṃ nipuṇajavamati pemavāco sakhīlo,
Saddho kalyāṇamittotisaraṇagamano sīlavā cāgayogo;
Hirottappī sudakkho avitasucarito dhitimā saccabhāṇī,
Bāhussacci vibhāgi saparahitakaro vaggurāvo bhirupo.
78.
Dīghajjīvi nirogo sucikulapassuto dhammaratto viratto,
Niccāpalyo kataññu atimudujumano sādhubhāvādiviññū;
Dhammājīvo bhaveyyaṃ bahukusalarato appakodho aluddho,
Evañcaññaṃ kareyyaṃ paṇidhi carimake mokkhanibbānabhāgī.
79.
(1) Mahākathaṃ buddhaghoso, tanumeva karaṃapi;
Cajaṃ heyyā diyā deyyaṃ, akarittha yathā tathā.
80.
(2) Mahāpaṇāmaporāṇaṃ, kiñci eva punappunaṃ;
Kāmokkamaṃ dudhārañca, cajaṃ deyyā diyaññattha.
81.
(3) Sutajjaya anubhava-ṭṭhapanatthena lañchinā;
Sutena garunānena, katoyaṃ paṇāmo navo.
82.
(4) Ekakkharāya gāthāyo, yāva chabbisatakkharā;
Jātiya pajjasattatyā, saṅkhato caturādhikā.
我為您翻譯這段巴利文: 68 四十齒圓滿齒列均勻內腹豐滿, 足具輪相齒無間隙降魔腳趾圓, 立時不彎曲令人畏懼柔軟膝不觸, 圓滿項頸勝者眉似年輕牛王師子前身。 69 七處豐滿長指善逝一毛生一孔, 圓滿白牙金色面板頭髮青黑頂, 正覺廣長舌又具獅子頷掌有網, 尊者頂髻具足如是功德大仙我禮。 70 圓妙次第美指甲紅潤高聳, 踝骨不突平足如獅王象王行如鵝, 右繞而行圓滿無結節美膝, 相好圓滿身軀臍深右旋無缺。 71 臂如象鼻顯著次第均勻細緻, 蓮花次第美麗無三紋清凈身, 具千億象力持金色高鼻莊嚴, 紅潤齒肉清凈光滑齒世間依怙。 72 清凈明亮諸根圓滿牙紅唇天人主, 廣長端嚴面容牟尼深廣正直美麗線, 一尋光圓暈頂髻高聳長廣美眼, 五種明亮眼睛美眉如鉤柔軟赤舌。 73 溫和光潤明亮柔軟清凈身無量功德, 柔軟右旋黑蓮花般柔軟細毛, 右旋柔軟細緻均勻青黑不亂頭髮勝者, 形相莊嚴光潤頭髮善積百種善業生。 74 無結無節如傘形極美頭長耳莊嚴, 形相細緻隨順取食雙眉長廣, 香氣上升面容廣闊額頭長妙, 入出息細微均等我禮幢鬘莊嚴。 75 佛陀出世何況更為稀有世間僅聞名, 是故種種為自他利樂智者所希求; 只要住世彼天人依怙除諸障礙, 福田第一善逝恒常善哉聖者禮敬。 76 勝田讚歎城中速疾禮敬威力此世中, 遠離病怖諸災難無減樂受福德智; 天人殊勝受用及他世威力最後有, 任一三菩提殊勝隨意樂而成就。 77 以此功德愿我敏銳速疾智慧愛語親近, 具信善友歸依三寶持戒修佈施; 具慚愧善巧行善堅定語實語, 多聞分享為自他利善言美形。 78 長壽無病生善家喜法離欲, 恒常不放逸知恩極柔直心善知善性; 法命而活愿我多行善少恚不貪, 如是作其他愿最後分得涅槃解脫。 79 (1)佛音所造大論, 雖僅一小部分; 舍應舍取應取, 如實而造作。 80 (2)古昔大禮敬, 有些重複再; 欲求難持守, 舍取他處義。 81 (3)以聞勝體驗, 建立義印記; 依此師尊教, 作此新禮敬。 82 (4)從一字偈頌, 乃至二十六; 詩體七十種, 總數加四首。 USER: 請繼續翻譯:83. (5) Ekamekena gaṇitā, iti sattasatādhikā; Ekūnāsīti gāthāyo, sambhavanti samāsato. (6) Namajātīhi ceva paṇāma niyyātanādihi; Sattatiṃsa vibhāgehi, bhaṇitaṃ viññusandhinā. (7) Samayissāmato nāmāpi saṅkheyyaṃ paṇāma bhedato; Taṃ khamitvā visuddhāya, paṭipattyā sukhī bhave. (8) Nagarindābhipālaṃ mahāsatthārindavaṃsa mupamaṃ, Paṭipattī guṇe tassa mahāsaṅghassa pālite. (9) Tamhi jantuppadesake laṅkādīpe viharaṇakesari, Avisārada kakkasāyutte jinadhamme ca pāvaka. (10) Iti tatthudayenevāyaṃ puññamevamahaṃ karaṃ; Bhaveyya saṃghasamsaggī, khaṇevoca jināṅguli ti. Mahāpaṇāma pāṭho niṭṭhito. ASSISTANT: 我為您翻譯這段巴利文: 83 (5)一一數算時, 共有七百餘; 七十九偈頌, 此為總攝數。 84 (6)以禮敬種類, 獻禮等諸類; 三十七分別, 智者相續說。 85 (7)調伏故名稱, 應數禮敬分; 寬恕彼清凈, 行道得安樂。 86 (8)城主護持者, 大師種姓喻; 依其修行德, 大僧伽守護。 87 (9)彼處眾生導, 楞伽洲(今斯里蘭卡)住獅,粗惡合, 勝法與光明。 88 (10)如是彼生起, 我作如是福; 愿與僧眾會, 剎那隨佛指。 大禮敬文完畢。
83.
(5) Aṭṭhādhikā sahevuyyo- janādīhi midaṃ nataṃ;
Yathāvuttatthakā kāmā, ye niccaṃ dhārayantu te.
84.
Rājātirājātimanoharo yo,
Devātidevātiguṇoghadhārī;
Brahmātibrahmātibhavantagū taṃ,
Saṅghātisaṅghātivirāva vande.
85.
Anaṅganaṅgaṃ naradevadevaṃ,
Aniñjaniñjaṃ bhayatāṇatāṇaṃ;
Anaṇḍanaṇḍañca anāthanāthaṃ,
Khayantayantaṃ paṇamāmi māmi.
86.
Tambasiniddhatuṅganakhako nuṃvaṭṭasucituraṅguli ca muniso,
Sīhusabhobhahaṃsasamago nigūḷasama gopphakāyatamukho;
Komaladakkhāṇāvaṭatanuruho sucimalujjalābhasariro,
Pañcapasādayuttanayano sugandhamukhatuṅganāsikayuto.
87.
Koṭisahassanāgabaliko surattamadharo suvaṭṭadasano,
Āyatasaṇulomabhamūko muduttanukaratta jivhasahito;
Chattasamānasobhaṇasiro sukesavara ketumālavicito,
Iccanubyañjanebhi sahitaṃ munindapavaraṃ namāmi sirasā.
88.
Sakalamalehi so muni sudūratāya ca malāriniṃ hatatayā,
Tibhavarathe samānitamanārakāni ca namālayo naravaro;
Malakaraṇe rahāraha manantañeyya mabhijānanā muni tathā,
Caraṇayuto tivijji ca suvācatā sugamanā janesu sugato.
89.
Lokavidū so nitalokatayatā sākalato asamanaradamā so,
Sārathi jino anusāsanakaro satthavaho dupathataraṇasattā;
Bujjhati sāmaṃ catusaccamakhilaṃ bodhayi jantugaṇamiti ca buddho,
Bhākaraābhāphuṭapaṅkajasamo maggiyañāṇaphuvikasito ca.
90.
Bhaggakileso so bhagavā tibhava vamita gamana sujana bhajanato,
So bhaji saddhamme pavibhatta sarasa chabhagayuta garukaraṇiyato;
Sattanikāye kenapitulyaguṇamapamita sirighaṃnajutisusubhaṃ,
Devanarānaṃ ekapatiṭṭha mavitathutiyasa masaki mabhaṃname.
91.
Buddhuppādo kimmaṅgaṃ bho atidulabhataramidha bhave sughosa mapāparo,
Tasmā patthentā sabbaññuṃ vividhahitasukha manadhikaṃ namantu ca sādhavo;
Puññenānenete diṭṭhe bhayaaghaṃpīḷanaṭṭha virahitā parattha cubho subhe,
Bhutvānante ve hessante avikalasukhasirimatikā anuttara bhāgino.
92.
So cakkopetapādo mudubhujacaraṇo suppatiṭṭhitapādo,
Eṇījaṅgho ca buddho kanakanibhataco āyatapaṇhi nātho;
Kosonaddhaṅgajāto atisudhumachavī jālikappānaheṭṭhā,
Ussaṅkhapādayutto abhinilanayano āyataṅguliyogo.
93.
Ṭhito kho no namanto kirubhayaputhunājāṇuyo āmasanto,
Lomakūpekekalomo samataladasano añjanuddhaggalomo;
Brahmaddehujjugatto aviraḷamukhato sattakaṅgussado so,
Nigrodhappāribimbo migapatihanuko sīhapubbaḍḍhakāyo.
94.
Puṇṇattālīsadanto supahutarasano sobhaṇodātadāṭho,
Saṇhodātuṇṇalomo samavaṭalagalo antaraṃsapiṇo so;
Brahmagghoso munindo punapi gupakhumo uṇhisasamphullasīso,
Bāttiṃsaṅgopasobhaṃ mudurasahaṇī lokajeṭṭhaṃ name taṃ.
Mahāpaṇāma niṭṭhitā.
Tigumbacetiya thomanā
Namo tassa bhagavato arahato sammāsambuddhassa
1.
Yo dīpaṅkaramūlamhi, padaṃ hattagataṃ caji;
Sammāsambodhi mākaṅkhaṃ, vande tassa siroruhaṃ.
(Pathyāvattagāthā).
2.
Pūretvā bodhisambhāra-mahesaṃ yo anuttaraṃ;
Alattha buddhattaṃ tassa, kesadhātuvaraṃ name.
(Pathyāvattagāthā).
3.
Laddhā buddhattaṃ chaṭhāna-matikkamma pavedayi;
Vimuttiṃ rājāyatane, tassa kesavaraṃ name.
(Rakāra bhakāravipulā pathyāvattagāthā).
我為您翻譯這段巴利文: 83 (5)八增與由鏈接等此禮敬; 如所說義欲求者,愿彼等常持。 84 王中之王極悅意者, 天中天者具功德流; 梵中梵者至彼岸者, 僧中僧者寂靜我禮。 85 無垢有垢人天天主, 不動能動怖畏救護; 無卵有卵無依所依, 盡邊無邊我再禮敬。 86 銅色光潤高聳指甲圓滿清凈長指牟尼, 獅王象王如鵝行步不突平等踝長面; 柔軟右旋細毛生起清凈光潤容光身, 五種清凈具足眼睛香氣口高鼻相應。 87 具千俱胝象之力紅潤唇圓滿齒, 長細毛眉柔軟細赤舌相應; 傘蓋般莊嚴頭頸勝妙發幢鬘莊嚴, 如是具足隨形好至上牟尼我頭面禮。 88 彼牟尼遠離一切垢因滅垢敵故, 三有車運無惡作依止人中最勝; 遠離垢因無邊所知遍知牟尼如是, 具足行持三明善語善趣眾生善逝。 89 世間解彼因永世間故無等調御, 調御勝者作教誡者商主度難渡; 自覺四諦無餘令眾生覺悟故名佛, 如日光照蓮花智慧光開敷。 90 破除煩惱彼世尊離三有行善人親近, 彼修正法分別具味六分相應尊重作; 七部經典誰能同等功德無量吉祥光凈妙, 天人唯一依止不虛稱讚無可比我禮。 91 佛陀出世何況極難得此世善音無過上, 是故希求一切智者種種利樂無上善人禮; 以此功德見離怖苦逼惱彼世善美中, 享受無盡當成不缺樂吉祥智無上分。 92 彼具足輪足柔軟手足善安立足, 羚羊脛佛金色面板長踵尊者; 隱密處妥善極細滑膚足下網, 具隆起足具青蓮眼長指相應。 93 立不彎曲雙膝寬廣不相觸, 一毛一孔平齊齒黑頂發; 梵身正直齒無間隙七處豐滿彼, 如尼拘律樹身鹿王頷獅子前身。 94 圓滿四十齒廣長舌莊嚴白牙, 細軟白毛圓滿項頸內腹豐滿彼; 梵音牟尼王又具牛王眉頂髻圓滿頭, 三十二相莊嚴柔軟具味舌世間最勝我禮。 大禮敬偈完畢。 帝貢巴塔頌 禮敬世尊、阿羅漢、正等正覺者 1 昔于燃燈佛根前,捨棄手掌所得處; 希求正等菩提者,我禮敬彼頭髮舍利。 (標準偈) 2 圓滿菩提資糧后,尋求無上大仙者; 證得佛果我禮敬,彼殊勝發舍利。 (標準偈) 3 證得佛果超六處,宣說解脫王園中; 我禮敬彼勝發舍利。 (具羅迦羅和巴迦羅擴充標準偈)
4.
Tattha sakkadattiyampi, nāgalataṃ harītakaṃ;
Anotattodakaṃ bhuñji, vande tassa siroruhaṃ.
(Rakāravipulā pathyāvattagāthā).
5.
Tadā muggaselapattaṃ, mahārājūhi dinnakaṃ;
Tathāgato paṭiggaṇhi, vandāmi tassa sīsajaṃ.
(Rakāravipulā pathyāvattagāthā).
6.
Tadā dvinnaṃ dvebhātika-janehi madhupiṇḍikaṃ;
Paribhuñjesi manthampi, tassa sīsasiriṃ name.
(Takāravipulā pathyāvattagāthā).
7.
Yo tapussabhallikānaṃ, tadā dvisaraṇaṃ adā;
Lokamhi sabbapaṭhamaṃ, tassa sīrivahaṃ name.
(Rakāra nakāra vipulāpathyāvattagāthā).
8.
Tadā tatthupaṭṭhakānaṃ, tesaṃ kese adā aṭha;
Lokahita mapekkhanto, nātho yo tassa te name.
(Rakāravipulā pathyāvattagāthā).
9.
Tepi taṃ āhāritvāna, pokkharabbatiyaṃ karuṃ;
Sajīvakesa cetiyaṃ, nametaṃ sabbapubbakaṃ.
(Makāravipulā pathyāvattagāthā).
10.
Uposathuposathamhi, muñcantaṃ nīlarasmiyo;
Bhagavāva lokaatthaṃ, karontaṃ taṃ sadā name.
(Rakāravipulā pathyāvattagāthā).
11.
Cūḷāmaṇidussacetyaṃ , kālamhi bodhisattake;
Buddhakāle idaṃ sabba-paṭhamaṃ taṃ namāmahaṃ.
(Rakāravipulā pathyāvattagāthā).
12.
Namāmahaṃ vandāmahaṃ, pūjemahaṃ siroruhaṃ;
Puññamidaṃ bhavatu me, paccayo āsavakkhaye.
(Takāra nakāravipulā pathyāvattagāthā).
Tigumbacetiyathomanā niṭṭhitā.
Vāsamālinīkya
Namo tassa bhagavato arahato sammāsambuddhassa
1.
Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ;
Pubboditi māhaṃ, kubbomi vimānaṃ.
(Tanumajjhāgāthā)
2.
Mahāsamatakūlaṃ, narāpavarapūjaṃ;
Jahā abhayapūraṃ, namā kanakarūpaṃ.
(Kumāralalitāgāthā)
3.
Narāsabhasubuddhaṃ , pajāmatanuruttaṃ;
Dayākaramuduttaṃ, namāma ha usukkaṃ.
(Kumāralalitāgāthā)
4.
Hitaṃ vahasusīlo, pamodati sukhatte;
Name tamapabuddhaṃ, jinaṃ gatasukhantaṃ.
(Kumāralalitāgāthā)
5.
Bandhu ca santakileso, yo pitavaṇṇapabhāso;
Gotamagottasuññato, tassa namo narasīho.
(Citrapadāgāthā)
6.
Buddhaṃ suddhaṃ lokesītaṃ, ukkaṃ yuttaṃ yoge haṃ;
Vantātītaṃ oghe sīdaṃ, vandāpīhaṃ sokehīhaṃ.
(Vijjummālāgāthā)
7.
Bhogavatī yopakhamī, sītadayā lokasakhā;
Dhātutaye kitti sa ve, dātu jaye-tassa ca me;
(Māṇavakagāthā)
8.
Mānito lukho rutotha, sannibho subho sukho ca;
Jānito dharo namo ca, tassa yo thuto guṇova.
(Samānikāgāthā)
9.
Jayaṃ dhajaṃ pajāpuge, ṭhitaṃ lilaṃ mahāsukhe;
Subhaṃ phuṭaṃ pabhaṃ name, hitaṃ sukhaṃ dadātu me.
(Pamāṇikāgāthā)
10.
Puṇṇapuññajanitasubhaṃ, jātiñātithutiyaguṇaṃ;
Bhedaveravimalajinaṃ, ñāṇapādacaraṇa-mahaṃ.
(Halamukhīgāthā)
11.
Sati mati suci yo-bhāso, thuti muni sukhito kāyo;
Manujapumasuto nātho, jayavara mu-sabho dāto.
(Bhujagasusugāthā)
12.
Yo buddho pavaro lilo puge,
Lokutto abhayo ṭhito sukhe;
Uttiṇṇaṃ nisabhaṃ hitaṃ vahe,
Monindaṃ vimalaṃ jinaṃ name.
(Suddhavirājitagāthā)
13.
Devindaṃ varagaṇatherindaṃ,
Niṭṭhānaṃ bhavajananibbānaṃ;
Niddosaṃ raṇarajanipphoṭaṃ,
Vande-haṃ subhamukhasoṇṇemaṃ.
(Paṇavagāthā)
14.
Gotamagotte ketuva ñātaṃ,
Lokajakhette meruva jātaṃ;
Thandilajeṭṭhe bheditamāraṃ,
Paṇḍitamajjhe medhiva bhāṇaṃ;
Mantiya vande sevitanāthaṃ.
(Rummavatīgāthā)
我為您翻譯這段巴利文: 4 彼時帝釋所施,龍藤訶黎勒果; 飲無熱池之水,我禮敬彼頭髮。 (具羅迦羅擴充標準偈) 5 爾時綠寶缽,大王等所獻; 如來親納受,我禮敬彼發。 (具羅迦羅擴充標準偈) 6 爾時兩兄弟,所獻蜜團食; 受用酪糜時,禮敬彼頭髮。 (具塔迦羅擴充標準偈) 7 昔對勝光商主,波利商主授予; 世間最初二皈,禮敬彼吉祥發。 (具羅迦羅那迦羅擴充標準偈) 8 爾時施與侍者,彼等八根頭髮; 世尊觀世間利,我禮敬彼等發。 (具羅迦羅擴充標準偈) 9 彼等取其發已,于蓮華山建造; 活發塔廟第一,我禮敬最初塔。 (具瑪迦羅擴充標準偈) 10 每逢布薩之日,放射青色光明; 世尊為世間利,常時我禮敬彼。 (具羅迦羅擴充標準偈) 11 頂髻寶塔衣塔,菩薩時代建造; 佛陀時代此為,最初我禮敬彼。 (具羅迦羅擴充標準偈) 12 我禮我敬禮,我供養頭髮; 愿此功德為,漏盡之因緣。 (具塔迦羅那迦羅擴充標準偈) 帝貢巴塔頌完畢。 花鬘歌 禮敬世尊、阿羅漢、正等正覺者 1 勝者中增長,覺者中智者; 我今造宮殿,為昔日光明。 (細中偈) 2 大和合種姓,人中最勝供; 舍離無畏城,禮敬金色身。 (童子游戲偈) 3 人中牛善覺,眾生無上語; 具慈柔軟語,我等熱誠禮。 (童子游戲偈) 4 持善戒利益,喜樂於善行; 禮彼未覺者,勝者至樂邊。 (童子游戲偈) 5 親眷斷煩惱,彼金色光明; 瞿曇種空性,彼人獅我禮。 (雜句偈) 6 佛清凈世寂,勤瑜伽中燈; 吐越瀑流沉,我禮離諸憂。 (閃電鬘偈) 7 遊歷富樂城,寒慈世間友; 三界名聲愿,勝利賜予我。 (學童偈) 8 受尊粗語聲,似莊嚴善樂; 知持我禮敬,彼贊功德者。 (等足偈) 9 勝幢眾生前,住游大安樂; 遍凈光我禮,賜我利與樂。 (度量偈) 10 圓滿福德生善,種姓親眷贊功德; 破除怨恨清凈勝,智慧足行我。 (犁面偈) 11 念慧凈光明,贊牟尼樂身; 人尊子依怙,勝利牛施與。 (蛇善偈) 12 彼佛最勝遊眾前, 出世無畏住安樂; 度脫牛王持利益, 牟尼王凈勝我禮。 (清凈光耀偈) 13 天王眾長老勝王, 究竟有生涅槃者; 無過戰塵離塵垢, 我禮善面金色身。 (手鼓偈) 14 瞿曇族如幢所知, 世間界如須彌生; 住處最勝破魔軍, 智者中如智慧語; 思維禮敬所事主。 (盧瑪瓦提偈)
15.
Buddho sukko amitaguṇīso,
Yutto mutto sasiva timīto;
Khe yo tejo tapasiva akko,
Phelo theto tava namakāro.
(Mattāgāthā)
16.
Yo jitamāre ve aji sabbaṃ,
Tho mitasāre he-dhitapattaṃ;
Saṃsitapuṇṇo so nami tassa,
Paṇḍitaphullo so matikassa.
(Campakamālāgāthā)
17.
Kanakarūpa mūpameyyakaṃ,
Pavarasūra pūjasevataṃ;
Kamalabhūma dhūradesakaṃ,
Naramarūpa rū name ta-haṃ.
(Manoramāgāthā)
18.
Deve gate dvevārā gamāsi,
Sele cale ye ñātā pacāyi;
Uddhaṃ tale tevāsaṃ akāsi,
Buddhaṃ mate esāhaṃ namāmi.
(Ubbhāsakantagāthā)
19.
Ukke sunutaṃ puthukañca theraṃ,
Vutte sukhumaṃ ujukaṃ tathetaṃ;
Dibbe paṭimaṃ kiriyaṃ vadetaṃ,
Iddhe mahitaṃ kathitaṃ namehaṃ.
(Upaṭṭhitagāthā)
- Dibbassa pūre pavarehi gutto,
Siddhattha bhūte nagarehi vuṭṭho;
Saṅkassa pūre ma-gaṇehi buddho,
Aññattha pūje paname ni kubbo.
(Indavajirāgāthā)
21.
Subhaṃ thutaṃ yo rajataṃ balatthaṃ,
Yugaṃ hutaṃ so kanakaṃ kamatthaṃ;
Citaṃ ṭhitaṃ lohitakaṃ manāpaṃ,
Lilaṃ itaṃ soraci taṃ namāhaṃ.
(Upendavajirāgāthā)
22.
Pinitaṃ viṇaṃ sakhilaṃ yaji taṃ,
Susukhaṃ dhujaṃ biluvaṃ niyutaṃ;
Ṭhapiyaṃ simaṃ thunutaṃ puthulaṃ,
Nami haṃ khiṇaṃ sukhumaṃ mudukaṃ.
(Sumukhīgāthā)
23.
Sogati bodhayiṃ gāhiya pattaṃ,
Otari sonami jānita atthaṃ;
Bhūpati pūjayi sākiya vaṃsaṃ,
Sūjadhi ūpadhi bhāsita dhammaṃ.
(Dodhakagāthā)
24.
Cattāro-me yācite so pavutthe,
Laddhā bhoge kāmite oghamutte;
Kattā tose-taṃ name colayutte,
Tatthā-loke taṃpate kho padukke.
(Sālinīgāthā)
25.
Sattā-loko sarito yo dhajukkaṃ,
Tatthā-gopo raciyo-noja-muddhaṃ;
Bhaddā-soko-pacito-bho pabuddhaṃ,
Saddhāyogo bhaji so-ho-namuccaṃ.
(Vātompīgāthā)
26.
Ñātamarūnaṃ upari ṭhitānaṃ,
Vālapasūkaṃ huvati jinānaṃ;
Devasuyāmo jinamiti ñāto,
Tena sukhā-bho vinami idā so.
(Sirīgāthā)
27.
Puṇṇakena kusumena sevataṃ,
Kuñjareva thunutena khe gataṃ;
Sundarena nami tena me jayaṃ,
Puññatejakari-dhesa ve dadaṃ.
(Rathoddhatāgāthā)
28.
Mātu āyu khiṇu-ke iha pubbe,
Tāsu sādhu visute-disakucce;
Vāta tāla khaciteni-dha soṇṇe,
『『Tāta tāta』』 yaji te-tisa vande.
(Svāgatagāthā)
29.
Upari kamalayoni sobhitaṃ,
Juhati dhavalajoti-dositaṃ;
Sukari ya-matabodhi-mocitaṃ,
Sunami caraṇaloki-dho-rimaṃ.
(Bhaddikāgāthā)
30.
Vane jino yo vinayaṃ supekkhi-maṃ,
Mate ṭhito-bho dijakaṃ dubajjitaṃ;
Aghe-nidho khobhi-taraṃ mune-cchi-daṃ,
Name-bhito bodhimahaṃ lukha-jjhitaṃ.
(Vaṃsaṭṭhagāthā)
31.
Yo jāti-domānī-mupāsi lambi taṃ,
Kodhehi lokehi dubhāsi paṇḍitaṃ;
Pūrepi mūlepi pahāsi diṭṭhikaṃ,
Sabbehi pattehi namāmi icchitaṃ.
(Indavaṃsāgāthā)
32.
Verañjake pūravare vibhūsite,
Nelañjane dūmavane vikūjite;
Khemaṅkare thūlatare vidū site,
Eta-ṅgame pūna name virūpi ve.
(Indavaṃsāgāthā)
33.
Adhunāpi sa sārisuto nimalaṃ,
Tamupāsi matāpi kuto ci nayaṃ;
Karuṇāyi dha yāci budho vinayaṃ,
Garukāpi namāmi su-yo jita-haṃ.
(Toṭakagāthā)
34.
Janavaro muni so sarito vane,
Vasabhato udito-pari gotame;
Gamanaso guṇiko gami-to name,
Nagara-do juti-mo ghatito-sathe.
(Dutavilambitagāthā)
我為您翻譯這段巴利文: 15 佛陀凈白無量功德主, 相應解脫如月離闇冥; 虛空威光如苦行太陽, 果報確定我今作禮敬。 (瑪塔偈) 16 彼降魔者實已勝一切, 智者智慧實已得堅固; 圓滿宣說彼我今禮敬, 智者開敷彼具足智慧。 (樟腦花鬘偈) 17 金色身無可譬喻, 最勝勇猛供養侍; 蓮花地主道宣說, 人天容色我禮彼。 (悅意偈) 18 天界行兩次往返, 山動時諸親施食; 上下處三度安住, 佛智者我今禮敬。 (光明可意偈) 19 上升聞眾多長老, 所說細緻如是直; 天界似作業宣說, 神變尊敬說我禮。 (現前偈) 20 天界城最勝守護, 悉達多城中安住; 僧伽施城眾中佛, 他處供養我禮作。 (帝釋金剛偈) 21 善贊彼銀色力處, 二對獻金為何義; 積集住赤色可意, 遊戲行光明我禮。 (后帝釋金剛偈) 22 歡喜琵琶柔和供, 善樂幢毗盧瓦合; 建立邊界贊廣大, 我禮盡滅細柔軟。 (善面偈) 23 善趣覺悟握得缽, 降下善聞知義利; 地主供養釋迦族, 善慧依止所說法。 (十一音節偈) 24 此四所求彼宣說, 得諸受用欲離瀑; 作令喜彼禮衣合, 彼世間彼主雙足。 (娑利尼偈) 25 眾生世間憶念彼勝幢, 彼處牧人莊嚴無上頂; 賢善無憂供養覺悟者, 信瑜伽修習彼我高禮。 (瓦托姆皮偈) 26 知天眾上方安住, 發毛生起勝者眾; 善夜摩天知勝者, 以此樂者今禮拜。 (吉祥偈) 27 以圓滿花朵所侍奉, 如象所贊于空中行; 以美善我禮彼勝利, 福德威光作此實施。 (戰車勇猛偈) 28 母壽盡時於此前, 彼等善名四方曲; 風搖棕櫚鑲嵌金, "父父"供養三十禮。 (善來偈) 29 上方蓮花生莊嚴, 獻白光明所喜悅; 善作覺悟解脫者, 我聞足跡世間最。 (賢善偈) 30 林中勝者善見律我, 死時住彼鳥難調伏; 無罪此處動甚牟尼斷, 禮敬畏懼菩提我粗住。 (竹節偈) 31 彼生慢隨眠依止垂, 諸忿世間難說智者; 圓滿根本斷除見, 一切所得我禮所欲。 (帝釋竹偈) 32 毗蘭若最勝城莊嚴, 尼連禪林中鳥鳴處; 作安穩粗大智者住, 此路再禮異形實。 (帝釋竹偈) 33 今時彼舍利子清凈, 親近彼死從何理趣; 慈悲此處求覺律, 尊重我禮善相應。 (妥塔迦偈) 34 人中勝牟尼彼憶林, 牛王升起上瞿曇; 行處功德往我禮, 城施光明破壞欺。 (使者遊戲偈)
35.
Bhagavati kuṭigāre yo nisinne,
Dhanavati suvisāle-ko isinde;
Ya-malabhi muni lābhe molichinne,
Sa panami juti-māse-to kilinne.
(Puṭagāthā)
36.
Paṭhapita-miccassa sidatu sabbaṃ,
Paṭhami-dha sikkhassa hitasukhatthaṃ;
Pavadiya giddhassa khiṇalukhatthaṃ,
Panami ca kiccassa sikhamukappaṃ.
(Kusumavicittāgāthā)
37.
Nilobhāsi dhūmehi yu-cco vilāse,
Ṭhito cā-bhi bhū tehi rukkho-digāhe;
Yi-to tāni pūrepi luddho dvivāre,
Jino-kāsi pūjemi buddho hitā-se.
(Bhujaṅgappayātagāthā)
38.
Janarame dasasare visālake,
Munivare kuṭighare-riyāpathe;
Dhutatare-subhakathe caji sa ve,
Tatiyake-ta-midha ve ṭhapi name.
(Piyaṃvadāgāthā)
39.
Vesālike tu vasi kātu cātukaṃ,
Te ñāhi tesu labhi-dhā-mukā-mukaṃ;
Negāmikesu bhaji phāsu sā-yukaṃ,
Etā-dhikesu nami-kāsu-dā-tulaṃ.
(Lalitāgāthā)
40.
Vadi suppiyo duvacanaṃ tamato,
Sahi muttiko guṇakathaṃ tathato;
Gami māṇavo durapathaṃ carato,
Nami sādhavo budhavaraṃ paraso.
(Pamitakkharāgāthā)
41.
Yu-pagami vimalo sakhilo tadā,
Yuvavati-pivano rami yo brahmā;
Ekasayi ṭhitato kathi kho guṇe,
Esa nami jina-mo padhi-do-juke.
(Ujjalāgāthā)
42.
Jānaṃ sabbesaṃ desi yo kho-dhimuttaṃ,
Ānandattheraṃ vedito coḷisuttaṃ;
Kāyassammukhe kātuno-lokiyaṃ-se,
Ṭhāna-ssa-ppuge kāruṇo hoti vande.
(Vessadevī gāthā)
43.
Sukathiya majjhimasīla-maparaṃ,
Yu-pacita-metthi-dha cīra-manayaṃ;
Budhayi ca bhajjita-mīṇavataraṃ,
Sunami pavajjita-mīha-mamalaṃ.
(Tāmarasagāthā)
44.
Mahakañhi sīlampi abhāsi kante,
Brahmathandilī mamhi manāpi ramme;
Calakampi gīrampi kadāci ambe,
Varapaṇḍi khīṇampi namāmi taṃ ve.
(Kamalāgāthā)
45.
Mohante jini paṭhame jaye jitāyaṃ,
Soramme isipatane vane nivāsaṃ.
Khobhante kiri sakale vade vilāsaṃ,
Ghoraṃve vinidamane name jinā-haṃ.
(Pahāsinīgāthā)
46.
Divārakaṃ bajanagaraṃ phitaṃ vase,
Nisāya taṃ janagaṇanaṃ ṭhitaṃ mate;
Vijānakaṃ tamajaṭakaṃ sitaṃ vane,
Hitāvahaṃ narapavaraṃ imaṃ name.
(Ruciragāthā)
47.
Racita-maviralaṃ manussa mathā paṇaṃ,
Pasiya tatiyakaṃ catuttha makā sayaṃ;
Karita-madhikataṃ akhubbhamalā sabhaṃ,
Jahitagatiparaṃ panujja namāma-haṃ.
(Parājitāgāthā)
48.
Nagara-majaya-mesa nivasi tha pare,
Mahati sa maṇike sakuṇakujavane;
Yapati vasati ve hitasivavahane,
Surata mubhayame-sita mima paname.
(Paharaṇakalikāgāthā)
49.
Chaṭṭhaṃ vase athu-da tattha vane mune saṃ,
Sabbaṃ dhare makulapabbatake upedaṃ;
Cattaṃ male manuja matthavase sudesaṃ,
Bhattaṃ name lahuka mappa mare dhune taṃ.
(Vasantatilakagāthā)
50.
Nuna upavasati idha tha puna parime,
Sukhaguṇamahati tidasapura ajite;
Yuganuta mavadi vitatha mughatari ve,
Hutathuna manami simada tula mariye.
(Sasikalāgāthā)
51.
Jinapati susumāraṃ bhesakallāvane-saṃ,
Nivasati puthuñāṇaṃ khve-sa nandālaye-taṃ;
Vimala-mi dhu-jukāyaṃ bhedasantāpa-sesaṃ,
Vijaha-pi sukhumālaṃ esamantā name-haṃ.
(Mālinīgāthā)
我為您翻譯這段巴利文: 35 世尊小屋中坐時, 富城廣大一仙主; 彼牟尼得利頂剪, 彼禮光月得遊戲。 (布塔偈) 36 建立彼意一切成就, 此初學習利樂義故; 宣說貪著盡粗重故, 我禮所作頂峰生起。 (花飾偈) 37 下放煙光甚遊戲, 住立諸有樹深入; 彼等圓滿貪二門, 勝者作佛供利彼。 (蛇行偈) 38 人園十箭廣大處, 牟尼勝小屋威儀; 頭陀勝善語舍彼, 第三此處實建禮。 (善語偈) 39 毗舍離住作悅意, 彼等知得此無言; 村民中修安樂壽, 此等勝禮何施等。 (遊戲偈) 40 善說難言從彼處, 忍解脫功德語如; 學童行難道所行, 善人禮智勝他者。 (等音節偈) 41 無垢親近柔和時, 少女飲者樂梵天; 獨臥住處說彼德, 此禮勝者施依直。 (光耀偈) 42 知一切者說彼勝解, 阿難長老知周利經; 身前作者世間彼, 處眾中慈悲我禮。 (吠沙提維偈) 43 善說中戒無上者, 近積此處長時理; 覺知焦燒減劣渡, 我聞出家此無垢。 (蓮華偈) 44 大黑戒亦說可愛, 梵地我中可意樂; 動搖語亦何時芒, 勝智盡漏我禮彼。 (蓮花偈) 45 癡邊勝初勝利勝此, 善樂仙人墮處林住。 動邊說一切遊戲, 可怖實調伏我禮勝。 (光明偈) 46 晝城王城繁榮住, 夜彼眾人數住死; 知彼無結縛白林, 持利人中勝此禮。 (美妙偈) 47 無間造作人如此供, 見第三第四作自身; 過度所作不動無垢會, 斷除趣他遣除我今禮。 (敗北偈) 48 城未勝此住彼他, 大寶鳥鳴林中者; 住持實利吉祥運, 柔和二者白此禮。 (打擊時節偈) 49 第六住此林牟尼眾, 一切持蕾山近此者; 舍垢人勝住善說, 食禮輕少死振動。 (春季裝飾偈) 50 確實近住此又前際, 樂德大三十三城無勝; 雙說不實空越度實, 獻供我禮邊量聖者。 (月藝偈) 51 勝者主善鱷貝沙迦羅林眾, 住廣慧彼善喜處彼者; 清凈今正直身別離熱余, 舍離柔軟此邊際我禮。 (花鬘偈)
52.
Mahati sukantiye atha ca tattha sītale,
Vasati kusambiye navamavassa-pī-tare;
Avahi sukha-ntime pajaha-mattha-mī-dha ve,
Panami nudaṃ hine sakalasatthavasaye.
(Pabhaddakagāthā)
53.
Yudhavati pālileyyaka vane pahāya nāge,
Upaṭhahi nāgi-dhe-sa dasame jahāya bāle;
Sukhavasi kāyike ca manake tadāsa sāte,
Yuta-madhi vāhite ca paname payāta māre.
(Vāṇinīgāthā)
54.
Ito patte nāḷe vasati dijagāmepi dasame,
Hitopatthenā-yeka adhiki-dha vādehi vadake;
Vilomatthehā-neka-sahi ṭhita-māghepi samaye,
Viyogatthe-tā-neja-mapi pihavāsehi paname.
(Sikharaṇīgāthā)
55.
Dviadhiki-tare verañjāyaṃ tato dasamaṃ pare,
Nivasi nilake khedaṅghātaṃ karo paramaṃ vane;
Kilami idha ve vehaṅgānaṃ manoramakaṃ vase,
Viraji-sigaṇe medhaṅkāraṃ asokadadaṃ name.
(Hiriṇīgāthā)
56.
Yo sampuṇṇe upari tirase cāliye pabbatepi,
Sobhaṃ phulle suvasi itare kāmite appamehi;
Sāvatthikkenu-da catudase kārite ālayepi,
Kāmo-cchidde tu bhaya muname ñātime dvārakehi.
(Mandakkantāgāthā)
57.
Sakko kappile kariya madake niggaho yoti pañce,
Dakkho kappiye vasidha yamake iddhako bhohi aññe;
Yakkho dabbike damiya nagare soḷase-topi vaṅke,
Aggo-ghattite paciya paname bodhake monipaññe.
(Kusumitalatāvellitagāthā)
58.
Duladdhe pūre yopari ca dasato rājagehaṃ bhajanto,
Tu satte kūle kho kari dha yapato vāsamejaṃ jahanto;
Dumaṭṭhe pūneso ramita-calato ṭṭhārasetaṃ dadaṃ so,
Guṇasse vūpeto namidha karabho kāyakhedaṃ sahanto.
(Meghavipphujjitagāthā)
59.
Cālīye parime tatheva acale-kūnepi vīse lilaṃ,
Bhāgī ce sa hite pageva pavase sūrehi nisevitaṃ;
Kārite ramike pare ca nagare pūrepi vīse imaṃ,
Hārite vasime jahena paname mūlepi khīṇe jitaṃ.
(Saddūlavikkīlitagāthā)
我為您翻譯這段巴利文: 52 大善美又彼處寒, 住俱睒彌九雨邊; 運樂終邊舍此義, 我禮除劣一切師依。 (善光偈) 53 戰勝波利雷耶迦林離象, 近侍象此第十舍愚者; 樂住身又意彼時樂受, 相應勝運我禮離去魔。 (女聲偈) 54 從此得莖住鳥村第十, 利得一此勝說中說者; 逆義多忍住祭祀時中, 離義彼不動亦希住禮。 (山峰偈) 55 二增彼毗蘭若后第十他, 住青色滅疲勞作最勝林; 疲此實鳥眾悅意而住, 離垢眾中智光施無憂禮。 (羞愧偈) 56 彼圓滿上三十遮利耶山, 光輝開敷善住他所愛無量; 舍衛城今第十四所造住處, 欲斷恐懼我禮知彼門者。 (曼陀羯那偈) 57 能迦毗羅作醉制五, 善迦毗耶住此雙神其他; 夜叉達毗調伏城十六亦曲, 最勝擊煮我禮覺者牟尼慧。 (花藤纏繞偈) 58 難得城上從十王宮親近, 七族中作此從住動離; 樹住又彼樂動十八白施彼, 功德具足禮此幼象身疲忍。 (雷電偈) 59 遮利耶前如是不動缺二十遊戲, 若分利早離去勇者所親近; 所造可樂他城滿二十此, 舍住我禮根盡勝。 (虎戲偈)
60.
Pañcapañca-mākare tatopi piṇḍakena jetakānane ca,
Aññamañña-mādarena yo nisinnakena te ca māpayeva;
Pubbapubbaārāme payoji-pāsikāya vāramāvasedha,
Suddhasuddha-māmalena poriyātimāya mānasā namesa.
(Vuttagāthā)
Puññenā』nena saṃsāramupadhi suci sappūrise vo paseve,
Tehā dinnaṃ sugāho suciparisaupeto arogo bhaveyyaṃ;
Dīghāyūko mahāpañña yasadhanasulābho ca kalyāṇamitto,
Lokādibbo ca maggo samamatiparivārova nibbānapatto.
(Saddharāgāthā)
Ka.
Nassati sāsane chanavutādhike ca tivise sate kaliyuge,
Dvesatacuddasādhikasahassake sakalaraṭṭhakaṃ khubhi gate;
Bhātikayuddhakena nagaraṃ tadā bhavati chārikā yatigaṇo,
Dukkhagato mahāpaharaṇehi jivitakhayampi eti piṭake.
(Bhaddakagāthā)
Kha.
Udisaka cetyakepi vikiriya nāsati dha so thiro sagaṇato,
Vijahiya purato ttaravaneka kumbhakaragāmakaṃ nivasaye;
Satagaṇakehi tattha janakopi 『『bhota idha vāsa sabbayatinaṃ,
Upaṭṭhahamī』』ti tamhi katipāhanaṃ vasati kho vimaṃsiya sukhaṃ.
(Lalitagāthā)
Ga.
Tattha araññe ramito sucari saddhamma-timāni suyatīhi tipīko,
Dhūrasuyutto parigāhiya sujāto supaṭṭhāti kunadita-muyānaṃ;
So satamaccehi kataṃ nagari daṃ tassa ca pācina raha dhikakose,
Paccayanāyāsu da chāyabahuko suddhayatipi idha vasanakāle.
(Tanugāthā)
Gha.
Phagguṇamāse chadine raciya niṭṭhaṃva gato paramari iminā-yaṃ,
Sijjhatu pemaṃ vata rakkhatu sudevo uda vaḍḍhatu jinavacane taṃ;
Vāsamālinī niṭṭhitā.
我為您翻譯這段巴利文: 60 五五造作彼后以團食祇陀林, 互相恭敬彼坐彼等造作實; 前前精舍修建繩系時住此, 清凈無垢以城過上意禮此。 (所說偈) 以此功德輪迴依清凈善人親近, 彼等所施善握清凈眾相應愿我無病; 長壽大慧名譽財富易得善友, 世間天道等慧眷屬證涅槃。 (正法偈) 迦 滅沙桑九十六增三十二百劫末世, 二百十四增千整個國土動亂時; 兄弟戰爭城市爾時成灰燼修行眾, 以大打擊痛苦而至生命盡于藏。 (賢善偈) 佉 指示塔廟亦散壞滅此堅固與眾, 舍前北方諸陶師村而住; 百眾中彼處生者:"尊者此住一切修行人, 我當供養"彼處幾日住實觀察安樂。 (遊戲偈) 伽 彼林中喜善行正法此等善持三藏, 擔負善入善生善立鳴聲園; 彼以百臣所造此城彼之東方增藏, 資具引導有大蔭影清凈修行此住時。 (細偈) 伽 臘月六日造作至究竟以此最勝, 愿成就愛愿善天護愿增長勝者語彼; 花鬘住居偈完畢。