B0102050215sukhavaggo(幸福品)

  1. Sukhavaggo

197.

Susukhaṃ vata jīvāma, verinesu averino;

Verinesu manussesu, viharāma averino.

198.

Susukhaṃ vata jīvāma, āturesu anāturā;

Āturesu manussesu, viharāma anāturā.

199.

Susukhaṃ vata jīvāma, ussukesu anussukā;

Ussukesu manassesu, viharāma anussukā.

200.

Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Pītibhakkhā bhavissāma, devā ābhassarā yathā.

201.

Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito;

Upasanto sukhaṃ seti, hitvā jayaparājayaṃ.

202.

Natthi rāgasamo aggi, natthi dosasamo kali;

Natthi khandhasamā [khandhādisā (sī. syā. pī. rūpasiddhiyā sameti)] dukkhā, natthi santiparaṃ sukhaṃ.

203.

Jighacchāparamā rogā, saṅkhāraparamā [saṅkārā paramā (bahūsu)] dukhā;

Etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukhaṃ.

204.

Ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ;

Vissāsaparamā ñāti [vissāsaparamo ñāti (ka. sī.), vissāsaparamā ñātī (sī. aṭṭha.), vissāsā paramā ñāti (ka.)], nibbānaṃ paramaṃ [nibbāṇaparamaṃ (ka. sī.)] sukhaṃ.

205.

Pavivekarasaṃ pitvā [pītvā (sī. syā. kaṃ. pī.)], rasaṃ upasamassa ca;

Niddaro hoti nippāpo, dhammapītirasaṃ pivaṃ.

206.

Sāhu dassanamariyānaṃ, sannivāso sadā sukho;

Adassanena bālānaṃ, niccameva sukhī siyā.

207.

Bālasaṅgatacārī [bālasaṅgaticārī (ka.)] hi, dīghamaddhāna socati;

Dukkho bālehi saṃvāso, amitteneva sabbadā;

Dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo.

我來為您翻譯這段巴利文法句經的第15章"安樂品": 15. 安樂品 197. 我們過著多麼安樂的生活,在怨敵中無怨恨; 在充滿怨恨的人們中,我們安住無怨恨。 198. 我們過著多麼安樂的生活,在病苦中無疾患; 在多病的人們中,我們安住無疾患。 199. 我們過著多麼安樂的生活,在貪慾中無貪求; 在貪求的人們中,我們安住無貪求。 200. 我們過著多麼安樂的生活,我們一無所有; 我們以喜悅為食,如同光音天眾。 201. 勝利滋生怨恨,失敗者臥于痛苦; 捨棄勝敗之人,安詳地得以安眠。 202. 無火似貪慾熾烈,無禍似嗔恨深重; 無苦似五蘊沉重,無樂似涅槃寂靜。 203. 飢餓為病之最,諸行為苦之最; 如實知此真理,涅槃為樂之最。 204. 健康為利之最,知足為財之最; 信任為親之最,涅槃為樂之最。 205. 飲盡獨處之味,及寂靜之味; 飲法喜之味者,無憂且無罪。 206. 得見聖者善哉,與之常住安樂; 不見愚人之故,永遠可得安樂。 207. 與愚人同行者,長久必定憂愁; 與愚人相處苦,如與敵人同在; 與智者相處樂,如與親人相聚。

208.

Tasmā hi –

Dhīrañca paññañca bahussutañca, dhorayhasīlaṃ vatavantamariyaṃ;

Taṃ tādisaṃ sappurisaṃ sumedhaṃ, bhajetha nakkhattapathaṃva candimā [tasmā hi dhīraṃ paññañca, bahussutañca dhorayhaṃ; sīlaṃ dhutavatamariyaṃ, taṃ tādisaṃ sappurisaṃ; sumedhaṃ bhajetha nakkhattapathaṃva candimā; (ka.)].

Sukhavaggo pannarasamo niṭṭhito.

208. 因此 - 智者與賢能者,多聞與擔重任, 持戒與修行者,如月隨星軌道, 應親近善知識,具慧明且高尚。 第十五安樂品終 (註:原文中"如月隨星軌道"這個比喻是形容智者應當追隨賢良之人,如同月亮沿著星宿的軌道執行一般。這裡保持了原文的對仗格式。) provided by EasyChat