B01030506atītakkhandhādikathā(過去蘊等論辯)
-
Atītakkhandhādikathā
-
Nasuttasādhanaṃ
以下是您要求的直譯: 6. 過去蘊等論 1. 非經證成
- Atītaṃ khandhāti? Āmantā. Atītaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ āyatananti? Āmantā. Atītaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ dhātūti? Āmantā. Atītaṃ atthīti ? Na hevaṃ vattabbe…pe… atītaṃ khandhā dhātu āyatananti [khandhadhātuāyatananti (syā.)]? Āmantā. Atītaṃ atthīti? Na hevaṃ vattabbe…pe….
Anāgataṃ khandhāti? Āmantā. Anāgataṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ āyatananti? Āmantā. Anāgataṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ dhātūti? Āmantā. Anāgataṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ khandhā dhātu āyatananti? Āmantā. Anāgataṃ atthīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ khandhā paccuppannaṃ atthīti? Āmantā. Atītaṃ khandhā atītaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti? Āmantā. Atītaṃ āyatanaṃ atītaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ dhātu paccuppannaṃ atthīti? Āmantā. Atītaṃ dhātu atītaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ khandhā dhātu āyatanaṃ paccuppannaṃ atthīti? Āmantā. Atītaṃ khandhā dhātu āyatanaṃ atītaṃ atthīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ khandhā paccuppannaṃ atthīti? Āmantā. Anāgataṃ khandhā anāgataṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti? Āmantā. Anāgataṃ āyatanaṃ anāgataṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ dhātu paccuppannaṃ atthīti? Āmantā. Anāgataṃ dhātu anāgataṃ atthīti ? Na hevaṃ vattabbe…pe… paccuppannaṃ khandhā dhātu āyatanaṃ paccuppannaṃ atthīti? Āmantā. Anāgataṃ khandhā dhātu āyatanaṃ anāgataṃ atthīti? Na hevaṃ vattabbe…pe….
Atītaṃ khandhā atītaṃ natthīti? Āmantā. Paccuppannaṃ khandhā paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ āyatanaṃ atītaṃ natthīti? Āmantā. Paccuppannaṃ āyatanaṃ paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ dhātu atītaṃ natthīti? Āmantā. Paccuppannaṃ dhātu paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ khandhā dhātu āyatanaṃ atītaṃ natthīti? Āmantā. Paccuppannaṃ khandhā dhātu āyatanaṃ paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe….
Anāgataṃ khandhā anāgataṃ natthīti? Āmantā. Paccuppannaṃ khandhā paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe… anāgataṃ āyatanaṃ…pe… anāgataṃ dhātu…pe… anāgataṃ khandhā dhātu āyatanaṃ anāgataṃ natthīti? Āmantā. Paccuppannaṃ khandhā dhātu āyatanaṃ paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe….
Atītaṃ rūpaṃ khandhoti? Āmantā. Atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ āyatananti? Āmantā. Atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ dhātūti? Āmantā. Atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ khandhā dhātu āyatananti ? Āmantā. Atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe….
Anāgataṃ rūpaṃ khandhoti? Āmantā. Anāgataṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ rūpaṃ āyatanaṃ…pe… anāgataṃ rūpaṃ dhātu…pe… anāgataṃ rūpaṃ khandhā dhātu āyatananti? Āmantā. Anāgataṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe….
以下是您要求的完整直譯: 297. 過去是蘊嗎?是的。過去存在嗎?不應如此說...過去是處嗎?是的。過去存在嗎?不應如此說...過去是界嗎?是的。過去存在嗎?不應如此說...過去是蘊、界、處嗎?是的。過去存在嗎?不應如此說... 未來是蘊嗎?是的。未來存在嗎?不應如此說...未來是處嗎?是的。未來存在嗎?不應如此說...未來是界嗎?是的。未來存在嗎?不應如此說...未來是蘊、界、處嗎?是的。未來存在嗎?不應如此說... 現在是蘊,現在存在嗎?是的。過去是蘊,過去存在嗎?不應如此說...現在是處,現在存在嗎?是的。過去是處,過去存在嗎?不應如此說...現在是界,現在存在嗎?是的。過去是界,過去存在嗎?不應如此說...現在是蘊、界、處,現在存在嗎?是的。過去是蘊、界、處,過去存在嗎?不應如此說... 現在是蘊,現在存在嗎?是的。未來是蘊,未來存在嗎?不應如此說...現在是處,現在存在嗎?是的。未來是處,未來存在嗎?不應如此說...現在是界,現在存在嗎?是的。未來是界,未來存在嗎?不應如此說...現在是蘊、界、處,現在存在嗎?是的。未來是蘊、界、處,未來存在嗎?不應如此說... 過去是蘊,過去不存在嗎?是的。現在是蘊,現在不存在嗎?不應如此說...過去是處,過去不存在嗎?是的。現在是處,現在不存在嗎?不應如此說...過去是界,過去不存在嗎?是的。現在是界,現在不存在嗎?不應如此說...過去是蘊、界、處,過去不存在嗎?是的。現在是蘊、界、處,現在不存在嗎?不應如此說... 未來是蘊,未來不存在嗎?是的。現在是蘊,現在不存在嗎?不應如此說...未來是處...未來是界...未來是蘊、界、處,未來不存在嗎?是的。現在是蘊、界、處,現在不存在嗎?不應如此說... 過去的色是蘊嗎?是的。過去的色存在嗎?不應如此說...過去的色是處嗎?是的。過去的色存在嗎?不應如此說...過去的色是界嗎?是的。過去的色存在嗎?不應如此說...過去的色是蘊、界、處嗎?是的。過去的色存在嗎?不應如此說... 未來的色是蘊嗎?是的。未來的色存在嗎?不應如此說...未來的色是處...未來的色是界...未來的色是蘊、界、處嗎?是的。未來的色存在嗎?不應如此說...
Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ atthīti? Āmantā. Atītaṃ rūpaṃ khandho atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ rūpaṃ āyatanaṃ…pe… paccuppannaṃ rūpaṃ dhātu…pe… paccuppannaṃ rūpaṃ khandhā dhātu āyatanaṃ paccuppannaṃ rūpaṃ atthīti? Āmantā. Atītaṃ rūpaṃ khandhā dhātu āyatanaṃ atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ atthīti? Āmantā. Anāgataṃ rūpaṃ khandho anāgataṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ rūpaṃ āyatanaṃ…pe… paccuppannaṃ rūpaṃ dhātu…pe… paccuppannaṃ rūpaṃ khandhā dhātu āyatanaṃ paccuppannaṃ rūpaṃ atthīti? Āmantā. Anāgataṃ rūpaṃ khandhā dhātu āyatanaṃ anāgataṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe….
Atītaṃ rūpaṃ khandho atītaṃ rūpaṃ natthīti? Āmantā. Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ āyatanaṃ…pe… atītaṃ rūpaṃ dhātu…pe… atītaṃ rūpaṃ khandhā dhātu āyatanaṃ atītaṃ rūpaṃ natthīti? Āmantā. Paccuppannaṃ rūpaṃ khandhā dhātu āyatanaṃ paccuppannaṃ rūpaṃ natthīti? Na hevaṃ vattabbe…pe….
Anāgataṃ rūpaṃ khandho anāgataṃ rūpaṃ natthīti? Āmantā. Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ natthīti? Na hevaṃ vattabbe…pe… anāgataṃ rūpaṃ āyatanaṃ…pe… anāgataṃ rūpaṃ dhātu…pe… anāgataṃ rūpaṃ khandhā dhātu āyatanaṃ anāgataṃ rūpaṃ natthīti? Āmantā. Paccuppannaṃ rūpaṃ khandhā dhātu āyatanaṃ paccuppannaṃ rūpaṃ natthīti? Na hevaṃ vattabbe…pe….
Atītā vedanā… atītā saññā… atītā saṅkhārā… atītaṃ viññāṇaṃ khandhoti? Āmantā. Atītaṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ viññāṇaṃ āyatanaṃ …pe… atītaṃ viññāṇaṃ dhātu…pe… atītaṃ viññāṇaṃ khandhā dhātu āyatananti? Āmantā. Atītaṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe….
Anāgataṃ viññāṇaṃ khandhoti? Āmantā. Anāgataṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ viññāṇaṃ āyatanaṃ…pe… anāgataṃ viññāṇaṃ dhātu…pe… anāgataṃ viññāṇaṃ khandhā dhātu āyatananti? Āmantā. Anāgataṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti? Āmantā. Atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ viññāṇaṃ āyatanaṃ…pe… paccuppannaṃ viññāṇaṃ dhātu…pe… paccuppannaṃ viññāṇaṃ khandhā dhātu āyatanaṃ paccuppannaṃ viññāṇaṃ atthīti? Āmantā. Atītaṃ viññāṇaṃ khandhā dhātu āyatanaṃ atītaṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti? Āmantā. Anāgataṃ viññāṇaṃ khandho anāgataṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ viññāṇaṃ āyatanaṃ…pe… paccuppannaṃ viññāṇaṃ dhātu…pe… paccuppannaṃ viññāṇaṃ khandhā dhātu āyatanaṃ paccuppannaṃ viññāṇaṃ atthīti? Āmantā. Anāgataṃ viññāṇaṃ khandhā dhātu āyatanaṃ anāgataṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe….
以下是您要求的完整直譯: 現在的色是蘊,現在的色存在嗎?是的。過去的色是蘊,過去的色存在嗎?不應如此說...現在的色是處...現在的色是界...現在的色是蘊、界、處,現在的色存在嗎?是的。過去的色是蘊、界、處,過去的色存在嗎?不應如此說... 現在的色是蘊,現在的色存在嗎?是的。未來的色是蘊,未來的色存在嗎?不應如此說...現在的色是處...現在的色是界...現在的色是蘊、界、處,現在的色存在嗎?是的。未來的色是蘊、界、處,未來的色存在嗎?不應如此說... 過去的色是蘊,過去的色不存在嗎?是的。現在的色是蘊,現在的色不存在嗎?不應如此說...過去的色是處...過去的色是界...過去的色是蘊、界、處,過去的色不存在嗎?是的。現在的色是蘊、界、處,現在的色不存在嗎?不應如此說... 未來的色是蘊,未來的色不存在嗎?是的。現在的色是蘊,現在的色不存在嗎?不應如此說...未來的色是處...未來的色是界...未來的色是蘊、界、處,未來的色不存在嗎?是的。現在的色是蘊、界、處,現在的色不存在嗎?不應如此說... 過去的受...過去的想...過去的行...過去的識是蘊嗎?是的。過去的識存在嗎?不應如此說...過去的識是處...過去的識是界...過去的識是蘊、界、處嗎?是的。過去的識存在嗎?不應如此說... 未來的識是蘊嗎?是的。未來的識存在嗎?不應如此說...未來的識是處...未來的識是界...未來的識是蘊、界、處嗎?是的。未來的識存在嗎?不應如此說... 現在的識是蘊,現在的識存在嗎?是的。過去的識是蘊,過去的識存在嗎?不應如此說...現在的識是處...現在的識是界...現在的識是蘊、界、處,現在的識存在嗎?是的。過去的識是蘊、界、處,過去的識存在嗎?不應如此說... 現在的識是蘊,現在的識存在嗎?是的。未來的識是蘊,未來的識存在嗎?不應如此說...現在的識是處...現在的識是界...現在的識是蘊、界、處,現在的識存在嗎?是的。未來的識是蘊、界、處,未來的識存在嗎?不應如此說...
Atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ natthīti? Āmantā. Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ viññāṇaṃ āyatanaṃ…pe… atītaṃ viññāṇaṃ dhātu…pe… atītaṃ viññāṇaṃ khandhā dhātu āyatanaṃ atītaṃ viññāṇaṃ natthīti? Āmantā. Paccuppannaṃ viññāṇaṃ khandhā dhātu āyatanaṃ paccuppannaṃ viññāṇaṃ natthīti? Na hevaṃ vattabbe…pe… anāgataṃ viññāṇaṃ khandho anāgataṃ viññāṇaṃ natthīti? Āmantā. Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ natthīti? Na hevaṃ vattabbe…pe… anāgataṃ viññāṇaṃ āyatanaṃ…pe… anāgataṃ viññāṇaṃ dhātu…pe… anāgataṃ viññāṇaṃ khandhā dhātu āyatanaṃ anāgataṃ viññāṇaṃ natthīti? Āmantā. Paccuppannaṃ viññāṇaṃ khandhā dhātu āyatanaṃ paccuppannaṃ viññāṇaṃ natthīti? Na hevaṃ vattabbe…pe….
- Suttasādhanaṃ
以下是您要求的完整直譯: 過去的識是蘊,過去的識不存在嗎?是的。現在的識是蘊,現在的識不存在嗎?不應如此說...過去的識是處...過去的識是界...過去的識是蘊、界、處,過去的識不存在嗎?是的。現在的識是蘊、界、處,現在的識不存在嗎?不應如此說... 未來的識是蘊,未來的識不存在嗎?是的。現在的識是蘊,現在的識不存在嗎?不應如此說...未來的識是處...未來的識是界...未來的識是蘊、界、處,未來的識不存在嗎?是的。現在的識是蘊、界、處,現在的識不存在嗎?不應如此說... 2. 經文證成
- Na vattabbaṃ – 『『atītānāgatā khandhā dhātu āyatanaṃ natthi cete』』ti? Āmantā . Nanu vuttaṃ bhagavatā – 『『tayome, bhikkhave, niruttipathā adhivacanapathā paññatti…pe… viññūhīti…pe…』』. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『atītānāgatā khandhā dhātu āyatanaṃ natthi cete』』ti.
Atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti? Āmantā. Nanu vuttaṃ bhagavatā – 『『yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati viññāṇakkhandho』』ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『atītānāgatā khandhā dhātu āyatanaṃ natthi cete』』ti.
Atītakkhandhādikathā niṭṭhitā.
以下是您要求的完整直譯: 298. 不應說——「過去和未來的蘊、界、處不存在於此」嗎?是的。難道不是佛陀所說——「這三者,僧團們,都是名言的道路、稱謂的道路、定義……聰明的人……」?是的。那是否意味著經文的內容呢?是的。因此不應說——「過去和未來的蘊、界、處不存在於此」。 過去和未來的蘊、界、處不存在於此嗎?是的。難道不是佛陀所說——「任何東西,僧團們,色法,無論是過去、未來或現在,內在或外在,粗或細,低劣或高尚,遠或近,這被稱為色蘊。任何感覺……任何想法……所有的行……任何識,過去、未來或現在……這被稱為識蘊」?是的。那是否意味著經文的內容呢?是的。因此不應說——「過去和未來的蘊、界、處不存在於此」。 過去和未來的蘊、界、處的討論已結束。