B0102051215piyadassībuddhavaṃso(親見佛系譜)
- Piyadassībuddhavaṃso
1.
Sujātassa aparena, sayambhū lokanāyako;
Durāsado asamasamo, piyadassī mahāyaso.
2.
Sopi buddho amitayaso, ādiccova virocati;
Sabbaṃ tamaṃ nihantvāna, dhammacakkaṃ pavattayi.
3.
Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;
Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.
4.
Sudassano devarājā, micchādiṭṭhimarocayi;
Tassa diṭṭhiṃ vinodento, satthā dhammamadesayi.
5.
Janasannipāto atulo, mahāsannipatī tadā;
Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.
6.
Yadā doṇamukhaṃ hatthiṃ, vinesi narasārathi;
Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.
7.
Sannipātā tayo āsuṃ, tassāpi piyadassino;
Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.
8.
Tato paraṃ navutikoṭī, samiṃsu ekato munī;
Tatiye sannipātamhi, asītikoṭiyo ahū.
9.
Ahaṃ tena samayena, kassapo nāma brāhmaṇo [mānavo (syā. kaṃ.)];
Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.
10.
Tassa dhammaṃ suṇitvāna, pasādaṃ janayiṃ ahaṃ;
Koṭisatasahassehi, saṅghārāmaṃ amāpayiṃ.
11.
Tassa datvāna ārāmaṃ, haṭṭho saṃviggamānaso;
Saraṇe pañca sīle ca [saraṇaṃ pañcasīlañca (sī.)], daḷhaṃ katvā samādiyiṃ.
12.
Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;
『『Aṭṭhārase kappasate, ayaṃ buddho bhavissati.
13.
『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.
14.
Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
15.
Sudhaññaṃ nāma nagaraṃ, sudatto nāma khattiyo;
Candā nāmāsi janikā, piyadassissa satthuno.
16.
Navavassasahassāni, agāraṃ ajjha so vasi;
Sunimmalavimalagiriguhā, tayo pāsādamuttamā.
17.
Tettiṃsasahassāni ca, nāriyo samalaṅkatā;
Vimalā nāma nārī ca, kañcanāveḷo nāma atrajo.
18.
Nimitte caturo disvā, rathayānena nikkhami;
Chamāsaṃ padhānacāraṃ, acarī purisuttamo.
19.
Brahmunā yācito santo, piyadassī mahāmuni;
Vatti cakkaṃ mahāvīro, usabhuyyāne manorame.
20.
Pālito sabbadassī ca, ahesuṃ aggasāvakā;
Sobhito nāmupaṭṭhāko, piyadassissa satthuno.
21.
Sujātā dhammadinnā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, kakudhoti pavuccati.
22.
Sandhako dhammako ceva, ahesuṃ aggupaṭṭhakā;
Visākhā dhammadinnā ca, ahesuṃ aggupaṭṭhikā.
23.
Sopi buddho amitayaso, dvattiṃsavaralakkhaṇo;
Asītihatthamubbedho, sālarājāva dissati.
24.
Aggicandasūriyānaṃ, natthi tādisikā pabhā;
Yathā ahu pabhā tassa, asamassa mahesino.
25.
Tassāpi devadevassa, āyu tāvatakaṃ ahu;
Navutivassasahassāni, loke aṭṭhāsi cakkhumā.
26.
Sopi buddho asamasamo, yugānipi tāni atuliyāni;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
我來為您翻譯這段關於毗耶達希佛傳記的巴利文經文: 15. 毗耶達希佛傳 1. 在修阇多佛之後,出現了世間導師、 自覺者、難以接近、無與倫比的大名聲毗耶達希。 2. 那位佛陀也具無量名聲,如太陽般光耀; 驅散一切黑暗后,轉動了法輪。 3. 這位具無比威力者,有三次證悟; 第一次證悟時有一億人蔘與。 4. 天王善見持有邪見, 導師為破除他的邪見而說法。 5. 當時聚集了無比眾多的人群, 第二次證悟時有九千萬人蔘與。 6. 當這位調御丈夫調伏了頓目卡大象時, 第三次證悟時有八千萬人蔘與。 7. 這位毗耶達希也有三次集會; 第一次集會有一億人蔘加。 8. 此後有九千萬位聖者聚集一處; 第三次集會時有八千萬人。 9. 那時我是一位名叫迦葉的婆羅門, 精通咒語,通曉三吠陀。 10. 我聽聞他的教法後生起信心, 我與十萬億人一起建造了僧園。 11. 我歡喜地獻上精舍,內心震撼, 堅定地皈依和受持五戒。 12. 那位佛陀也在僧眾中坐著為我授記: "在一千八百劫后,此人將成為佛陀。 13. 精進修行后...我們將面見他。" 14. 聽聞他的話后,我的信心更加增長; 我發願更進一步圓滿十波羅蜜。 15. 他的城市名叫善財(Sudhañña), 父王名叫善施,母后名叫旃陀。 16. 他在家時住了九千年; 最勝宮殿有善凈、無垢、山洞三座。 17. 他有三萬三千位裝飾華麗的女眷; 夫人名叫無垢,太子名叫金鬘。 18. 見到四種瑞相后,他乘車出家; 這位至上人精進修行六個月。 19. 應梵天請求,大牟尼毗耶達希 在悅意的牛王園中轉動法輪。 20. 波利陀和一切見是他的上首弟子; 索比陀是毗耶達希導師的侍者。 21. 善生和法授是他的上首女弟子; 那位世尊的菩提樹被稱為迦俱陀。 22. 善達迦和達摩迦是主要男居士護持者; 毗舍佉和法授是主要女居士護持者。 23. 那位具無量名聲的佛陀,具有三十二相; 身高八十肘,如娑羅樹王般莊嚴。 24. 火、月亮和太陽的光芒, 都比不上這位無與倫比的大仙人的光輝。 25. 這位天中之天的壽命如此長: 這位具眼者在世間住世九萬年。 26. 這位無與倫比的佛陀、那些無可比擬的弟子; 一切都已消失,諸行確實皆空。
27.
Piyadassī munivaro, assatthārāmamhi nibbuto;
Tatthevassa jinathūpo, tīṇiyojanamuggatoti.
Piyadassissa bhagavato vaṃso terasamo.
27. 那位至上牟尼毗耶達希,在阿薩塔園寂滅; 就在那裡建有勝者塔,高達三由旬。 毗耶達希世尊的傳記是第十三章。 [註:由旬是古代印度長度單位,一由旬約12-15公里] provided by EasyChat