B01010408vattakkhandhakaṃ(行事經)c3.5s

  1. Vattakkhandhakaṃ

  2. Āgantukavattakathā

  3. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti, chattapaggahitāpi ārāmaṃ pavisanti, oguṇṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyenapi pāde dhovanti, vuḍḍhatarepi āvāsike bhikkhū na abhivādenti, napi senāsanaṃ pucchanti. Aññataropi āgantuko bhikkhu anajjhāvuṭṭhaṃ vihāraṃ ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā sahasā pāvisi. Tassa uparipiṭṭhito [uparipiṭṭhato (?)] ahi khandhe papati. So bhīto vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ – 『『kissa tvaṃ, āvuso, vissaramakāsī』』ti? Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti, chattapaggahitāpi ārāmaṃ pavisissanti, oguṇṭhitāpi ārāmaṃ pavisissanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti, pānīyenapi pāde dhovissanti, vuḍḍhatarepi āvāsike bhikkhū na abhivādessanti, napi senāsanaṃ pucchissantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, 『『āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti, chattapaggahitāpi ārāmaṃ pavisanti, oguṇṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyenipi pāde dhovanti, vuḍḍhatarepi āvāsike bhikkhū na abhivādenti, napi senāsanaṃ pucchantīti. Saccaṃ bhagavāti. Vigarahi buddho bhagavā…pe… kathañhi nāma bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti, chattapaggahitāpi ārāmaṃ pavisissanti, oguṇṭhitāpi ārāmaṃ pavisissanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti, pānīyenapi pāde dhovissanti, vuḍḍhatarepi āvāsike bhikkhū na abhivādessanti, napi senāsanaṃ pucchissanti, netaṃ bhikkhave appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

行儀品 客僧行儀的故事 那時,佛陀世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。當時,客僧們穿著鞋子進入寺院,撐著傘進入寺院,蒙著頭進入寺院,把袈裟披在頭上進入寺院,用飲用水洗腳,不向年長的常住比丘行禮,也不詢問住處。有一位客僧打開一間無人居住的房間的門閂,推開門,突然闖了進去。一條蛇從上面落在他的肩上。他害怕得大叫起來。比丘們跑過來問那位比丘:"朋友,你為什麼大叫?"於是那位比丘把事情的經過告訴了比丘們。那些少欲知足的比丘們...抱怨、批評、指責說:"怎麼客僧們竟然穿著鞋子進入寺院,撐著傘進入寺院,蒙著頭進入寺院,把袈裟披在頭上進入寺院,用飲用水洗腳,不向年長的常住比丘行禮,也不詢問住處呢?"於是那些比丘們把這件事告訴了世尊...世尊說:"比丘們,據說客僧們穿著鞋子進入寺院,撐著傘進入寺院,蒙著頭進入寺院,把袈裟披在頭上進入寺院,用飲用水洗腳,不向年長的常住比丘行禮,也不詢問住處,是真的嗎?""是的,世尊。"佛陀世尊呵責道:"...比丘們,怎麼客僧們竟然穿著鞋子進入寺院,撐著傘進入寺院,蒙著頭進入寺院,把袈裟披在頭上進入寺院,用飲用水洗腳,不向年長的常住比丘行禮,也不詢問住處呢?比丘們,這不能使不信者生起信心...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, āgantukānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā āgantukehi bhikkhūhi sammā vattitabbaṃ. Āgantukena, bhikkhave, bhikkhunā 『idāni ārāmaṃ pavisissāmī』ti upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ [vivaritvā cīvaraṃ (ka.)] khandhe katvā sādhukaṃ ataramānena ārāmo pavisitabbo. Ārāmaṃ pavisantena sallakkhetabbaṃ – 『kattha āvāsikā bhikkhū paṭikkamantī』ti? Yattha āvāsikā bhikkhū paṭikkamanti – upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā – tattha gantvā ekamantaṃ patto nikkhipitabbo; ekamantaṃ cīvaraṃ nikkhipitabbaṃ; patirūpaṃ āsanaṃ gahetvā nisīditabbaṃ; pānīyaṃ pucchitabbaṃ, paribhojanīyaṃ pucchitabbaṃ – 『katamaṃ pānīyaṃ, katamaṃ paribhojanīya』nti? Sace pānīyena attho hoti, pānīyaṃ gahetvā pātabbaṃ. Sace paribhojanīyena attho hoti, paribhojanīyaṃ gahetvā pādā dhovitabbā. Pāde dhovantena ekena hatthena udakaṃ āsiñcitabbaṃ, ekena hatthena pādā dhovitabbā. Teneva udakaṃ āsiñcitabbaṃ [yena hatthena udakaṃ āsiñcitabbaṃ (syā.)] na teneva hatthena pādā dhovitabbā. Upāhanapuñchanacoḷakaṃ pucchitvā upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allena. Upāhanāpuñchanacoḷakaṃ dhovitvā [pīḷetvā (syā.)] ekamantaṃ vissajjetabbaṃ.

『『Sace āvāsiko bhikkhu vuḍḍho hoti, abhivādetabbo. Sace navako hoti, abhivādāpetabbo. Senāsanaṃ pucchitabbaṃ – 『katamaṃ me senāsanaṃ pāpuṇātī』ti? Ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā pucchitabbaṃ, gocaro pucchitabbo, agocaro pucchitabbo, sekkhasammatāni [sekhasammatāni (ka.)] kulāni pucchitabbāni , vaccaṭṭhānaṃ pucchitabbaṃ, passāvaṭṭhānaṃ pucchitabbaṃ, pānīyaṃ pucchitabbaṃ, paribhojanīyaṃ pucchitabbaṃ, kattaradaṇḍo pucchitabbo, saṅghassa katikasaṇṭhānaṃ pucchitabbaṃ – 『kaṃ kālaṃ pavisitabbaṃ, kaṃ kālaṃ nikkhamitabba』nti? Sace vihāro anajjhāvuṭṭho hoti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo.

『『Sace vihāro uklāpo hoti, mañce vā mañco āropito hoti, pīṭhe vā pīṭhaṃ āropitaṃ hoti, senāsanaṃ upari puñjīkataṃ [puñjakitaṃ (ka.)] hoti, sace ussahati, sodhetabbo. [mahāva. 66-67 (thokaṃ visadisaṃ)] Vihāraṃ sodhentena paṭhamaṃ bhūmattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā; bhisibibbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; mañco nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbo; pīṭhaṃ nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbaṃ; kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo; apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā sammajjitabbā – mā vihāro rajena uhaññīti [ūhaññīti (sī. syā.)]. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

"因此,比丘們,我將為客僧制定行爲規範,客僧們應當如此恰當地行事。比丘們,客僧在'現在我要進入寺院'時,應脫下鞋子,放低,拍打,拿著,收起傘,露出頭,把袈裟從頭上拿下放在肩上,然後從容不迫地進入寺院。進入寺院時應觀察:'常住比丘們在哪裡休息?'無論常住比丘們在哪裡休息 - 集會堂、涼亭還是樹下 - 都應該去那裡,把缽放在一邊,把袈裟放在一邊,選擇合適的座位坐下,詢問飲用水和洗腳水:'哪個是飲用水,哪個是洗腳水?'如果需要飲用水,就拿起飲用水喝。如果需要洗腳水,就拿起洗腳水洗腳。洗腳時,應該用一隻手倒水,用另一隻手洗腳。不應該用倒水的那隻手洗腳。應詢問擦鞋布,然後擦鞋。擦鞋時,先用乾布擦,後用濕布擦。洗好擦鞋布后應放在一邊。 如果常住比丘年長,應向他行禮。如果年輕,應接受他的禮。應詢問住處:'哪個住處分配給我?'應詢問是否有人住,應詢問可去處和不可去處,應詢問被認可的學處家庭,應詢問廁所,應詢問小便處,應詢問飲用水,應詢問洗腳水,應詢問枴杖,應詢問僧團的約定:'什麼時候應該進入,什麼時候應該離開?'如果房間無人居住,應敲門,稍等片刻,打開門閂,推開門,站在外面看裡面。 如果房間骯髒,或床被堆在床上,或凳子被堆在凳子上,或臥具被堆在上面,如果有能力,應該清理。清理房間時,應先把地毯拿出來放在一邊;把床腳拿出來放在一邊;把床墊和枕頭拿出來放在一邊;把坐墊和床單拿出來放在一邊;把床放低,小心地不刮擦、不碰撞門框,拿出來放在一邊;把凳子放低,小心地不刮擦、不碰撞門框,拿出來放在一邊;把痰盂拿出來放在一邊;把靠背板拿出來放在一邊。如果房間里有蜘蛛網,應先從天花板上清除,擦拭窗戶周圍。如果塗了赭石的墻壁有污垢,應用濕布擦拭。如果染黑的地面有污垢,應用濕布擦拭。如果地面未經處理,應灑水后打掃,以免房間佈滿灰塵。應收集垃圾並扔到一邊。

『『Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne [yathāpaññattaṃ (sī. syā.), yathābhāgaṃ (ka.)] paññapetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne [yathābhāgaṃ (syā. ka.)] ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāṭhāne [yathābhāgaṃ (syā. ka.)] paññapetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāṭhāne [yathābhāgaṃ (syā. ka.)] paññapetabbaṃ. Bhisibibbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathābhāgaṃ paññapetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathābhāgaṃ paññapetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

『『Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā . Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

『『Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. Idaṃ kho, bhikkhave, āgantukānaṃ bhikkhūnaṃ vattaṃ yathā āgantukehi bhikkhūhi sammā vattitabba』』nti.

  1. Āvāsikavattakathā

  2. Tena kho pana samayena āvāsikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññapenti, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipanti, na paccuggantvā pattacīvaraṃ paṭiggaṇhanti, na pānīyena pucchanti [na pānīyena pucchanti, na paribhojanīyena pucchanti (syā. kaṃ.)], na vuḍḍhatarepi āgantuke bhikkhū abhivādenti, na senāsanaṃ paññapenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āvāsikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññapessanti, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipissanti, na paccuggantvā pattacīvaraṃ paṭiggahissanti, na pānīyena pucchissanti, vuḍḍhatarepi āgantuke bhikkhū na abhivādessanti, na senāsanaṃ paññapessantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kiraṃ, bhikkhave…pe… saccaṃ bhagavāti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

"應曬乾、清潔、拍打地毯,然後搬回原處鋪好。應曬乾、擦拭床腳,然後搬回原處放好。應曬乾、清潔、拍打床,然後放低,小心地不刮擦、不碰撞門框,搬回原處安放。應曬乾、清潔、拍打凳子,然後放低,小心地不刮擦、不碰撞門框,搬回原處安放。應曬乾、清潔、拍打床墊和枕頭,然後搬回原處鋪好。應曬乾、清潔、拍打坐墊和床單,然後搬回原處鋪好。應曬乾、擦拭痰盂,然後搬回原處放好。應曬乾、擦拭靠背板,然後搬回原處放好。應放好缽和袈裟。放缽時,應一隻手拿著缽,另一隻手摸摸床下或凳子下,然後放下缽。不應把缽放在沒有遮擋的地面上。放袈裟時,應一隻手拿著袈裟,另一隻手擦拭衣桿或衣繩,然後把袈裟的一端放在遠處,褶皺放在近處。 如果東風帶塵,應關閉東面的窗戶。如果西風帶塵,應關閉西面的窗戶。如果北風帶塵,應關閉北面的窗戶。如果南風帶塵,應關閉南面的窗戶。如果天氣寒冷,白天應打開窗戶,晚上應關閉。如果天氣炎熱,白天應關閉窗戶,晚上應打開。 如果庭院骯髒,應打掃庭院。如果門廊骯髒,應打掃門廊。如果集會堂骯髒,應打掃集會堂。如果火堂骯髒,應打掃火堂。如果廁所骯髒,應打掃廁所。如果沒有飲用水,應準備飲用水。如果沒有洗腳水,應準備洗腳水。如果洗手水罐里沒有水,應往洗手水罐里倒水。比丘們,這就是客僧們應當如此恰當行事的行爲規範。" 常住比丘行爲規範的故事 那時,常住比丘們看到客僧來了,既不準備座位,也不放置洗腳水、腳凳、腳墊,不出迎接收缽和袈裟,不詢問飲用水,也不向年長的客僧行禮,不安排住處。那些少欲知足的比丘們...抱怨、批評、指責說:"常住比丘們怎麼看到客僧來了,既不準備座位,也不放置洗腳水、腳凳、腳墊,不出迎接收缽和袈裟,不詢問飲用水,也不向年長的客僧行禮,不安排住處呢?"於是那些比丘們把這件事告訴了世尊...世尊說:"比丘們,據說...是真的嗎?"..."是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, āvāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā āvāsikehi bhikkhūhi sammā vattitabbaṃ. Āvāsikena, bhikkhave, bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ , paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pānīyena pucchitabbo [pānīyena pucchitabbo, paribhojanīyena pucchitabbo (syā.)]. Sace ussahati, upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allena. Upāhanāpuñchanacoḷakaṃ dhovitvā [dhovitvā pīḷetvā (syā.)] ekamantaṃ vissajjetabbaṃ.

『『Āgantuko bhikkhu vuḍḍhataro abhivādetabbo. Senāsanaṃ paññapetabbaṃ – 『etaṃ te senāsanaṃ pāpuṇātī』ti. Ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā ācikkhitabbaṃ. Gocaro ācikkhitabbo. Agocaro ācikkhitabbo. Sekkhasammatāni kulāni ācikkhitabbāni. Vaccaṭṭhānaṃ ācikkhitabbaṃ. Passāvaṭṭhānaṃ ācikkhitabbaṃ. Pānīyaṃ ācikkhitabbaṃ. Paribhojanīyaṃ ācikkhitabbaṃ. Kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ – 『imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba』nti .

『『Sace navako hoti, nisinnakeneva ācikkhitabbaṃ – 『atra pattaṃ nikkhipāhi, atra cīvaraṃ nikkhipāhi, idaṃ āsanaṃ nisīdāhī』ti. Pānīyaṃ ācikkhitabbaṃ. Paribhojanīyaṃ ācikkhitabbaṃ. Upāhanāpuñchanacoḷakaṃ ācikkhitabbaṃ. Āgantuko bhikkhu navako abhivādāpetabbo. Senāsanaṃ ācikkhitabbaṃ – 『etaṃ te senāsanaṃ pāpuṇātī』ti. Ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā ācikkhitabbaṃ. Gocaro ācikkhitabbo. Agocaro ācikkhitabbo. Sekkhasammatāni kulāni ācikkhitabbāni. Vaccaṭṭhānaṃ ācikkhitabbaṃ. Passāvaṭṭhānaṃ ācikkhitabbaṃ. Pānīyaṃ ācikkhitabbaṃ. Paribhojanīyaṃ ācikkhitabbaṃ. Kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ – 『imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba』nti. Idaṃ kho, bhikkhave , āvāsikānaṃ bhikkhūnaṃ vattaṃ yathā āvāsikehi bhikkhūhi sammā vattitabba』』nti.

  1. Gamikavattakathā

  2. Tena kho pana samayena gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ appaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamanti. Dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati. Senāsanaṃ aguttaṃ hoti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ appaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamissanti! Dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati. Senāsanaṃ aguttaṃ hotī』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave…pe… saccaṃ bhagavāti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

"因此,比丘們,我將為常住比丘制定行爲規範,常住比丘們應當如此恰當地行事。比丘們,常住比丘看到年長的客僧來時,應準備座位,放置洗腳水、腳凳、腳墊,出迎接收缽和袈裟,詢問飲用水。如果有能力,應擦拭鞋子。擦鞋時,先用乾布擦,後用濕布擦。洗好擦鞋布后應放在一邊。 應向年長的客僧行禮。應安排住處,說:'這是分配給你的住處。'應告知是否有人居住。應告知可去處。應告知不可去處。應告知被認可的學處家庭。應告知廁所。應告知小便處。應告知飲用水。應告知洗腳水。應告知枴杖。應告知僧團的約定:'這個時候應該進入,這個時候應該離開。' 如果是年輕的客僧,應坐著告訴他:'把缽放在這裡,把袈裟放在這裡,坐在這個座位上。'應告知飲用水。應告知洗腳水。應告知擦鞋布。應讓年輕的客僧行禮。應告知住處:'這是分配給你的住處。'應告知是否有人居住。應告知可去處。應告知不可去處。應告知被認可的學處家庭。應告知廁所。應告知小便處。應告知飲用水。應告知洗腳水。應告知枴杖。應告知僧團的約定:'這個時候應該進入,這個時候應該離開。'比丘們,這就是常住比丘們應當如此恰當行事的行爲規範。" 出行比丘行爲規範的故事 那時,出行的比丘們不收拾木器和陶器,打開門窗,不告知就離開住處。木器和陶器丟失了。住處無人看管。那些少欲知足的比丘們...抱怨、批評、指責說:"出行的比丘們怎麼不收拾木器和陶器,打開門窗,不告知就離開住處呢!木器和陶器丟失了。住處無人看管。"於是那些比丘們把這件事告訴了世尊...世尊說:"比丘們,據說...是真的嗎?"..."是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, gamikānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā gamikehi bhikkhūhi sammā vattitabbaṃ. Gamikena, bhikkhave, bhikkhunā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchā pakkamitabbaṃ [āpucchitabbaṃ (syā.)]. Sace bhikkhu na hoti, sāmaṇero āpucchitabbo. Sace sāmaṇero na hoti, ārāmiko āpucchitabbo. Sace ārāmiko na hoti, upāsako āpucchitabbo. Sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā upāsako vā, catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ. Sace vihāro ovassati, sace ussahati, chādetabbo, ussukaṃ vā kātabbaṃ – 『kinti nu kho vihāro chādiyethā』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, yo deso anovassako hoti, tattha catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ. Sace sabbo vihāro ovassati, sace ussahati, senāsanaṃ gāmaṃ atiharitabbaṃ, ussukaṃ vā kātabbaṃ – 『kinti nu kho senāsanaṃ gāmaṃ atihariyethā』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, ajjhokāse catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ – appeva nāma aṅgānipi seseyyunti. Idaṃ kho, bhikkhave, gamikānaṃ bhikkhūnaṃ vattaṃ yathā gamikehi bhikkhūhi sammā vattitabba』』nti.

  2. Anumodanavattakathā

  3. Tena kho pana samayena bhikkhū bhattagge na anumodanti. Manussā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā bhattagge na anumodissantī』』ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, bhattagge anumoditu』』nti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『kena nu kho bhattagge anumoditabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, therena bhikkhunā bhattagge anumoditu』』nti.

Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti . Āyasmā sāriputto saṅghatthero hoti. Bhikkhū – 『bhagavatā anuññātaṃ therena bhikkhunā bhattagge anumoditu』nti – āyasmantaṃ sāriputtaṃ ekakaṃ ohāya pakkamiṃsu. Atha kho āyasmā sāriputto te manusse paṭisammoditvā pacchā ekako agamāsi. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ dūratova ekakaṃ āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca – 『『kacci, sāriputta, bhattaṃ iddhaṃ ahosī』』ti? 『『Iddhaṃ kho, bhante, bhattaṃ ahosi; apica maṃ bhikkhū ekakaṃ ohāya pakkantā』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametu』』nti.

Tena kho pana samayena aññataro thero bhattagge vaccito āgamesi. So vaccaṃ sandhāretuṃ asakkonto mucchito papati. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, sati karaṇīye ānantarikaṃ bhikkhuṃ āpucchitvā gantu』』nti.

  1. Bhattaggavattakathā

"因此,比丘們,我將為出行的比丘制定行爲規範,出行的比丘們應當如此恰當地行事。比丘們,出行的比丘應收拾好木器和陶器,關閉門窗,告知后再離開住處。如果沒有比丘,應告知沙彌。如果沒有沙彌,應告知寺院工人。如果沒有寺院工人,應告知優婆塞。如果既沒有比丘,也沒有沙彌、寺院工人或優婆塞,應在四塊石頭上安置床,把床疊在床上,把凳子疊在凳子上,把臥具堆在上面,收拾好木器和陶器,關閉門窗,然後離開。如果房子漏雨,如果有能力,應修補,或者應盡力想辦法:'怎樣才能修補房子呢?'如果能做到,那很好。如果做不到,應在不漏雨的地方四塊石頭上安置床,把床疊在床上,把凳子疊在凳子上,把臥具堆在上面,收拾好木器和陶器,關閉門窗,然後離開。如果整個房子都漏雨,如果有能力,應把臥具搬到村裡去,或者應盡力想辦法:'怎樣才能把臥具搬到村裡去呢?'如果能做到,那很好。如果做不到,應在露天四塊石頭上安置床,把床疊在床上,把凳子疊在凳子上,把臥具堆在上面,收拾好木器和陶器,用草或樹葉覆蓋,然後離開 - 也許還能保留一些部件。比丘們,這就是出行的比丘們應當如此恰當行事的行爲規範。" 隨喜行爲規範的故事 那時,比丘們在飯堂不作隨喜。人們抱怨、批評、指責說:"釋迦子沙門們怎麼在飯堂不作隨喜呢!"比丘們聽到了那些人抱怨、批評、指責。於是那些比丘們把這件事告訴了世尊。於是世尊以此因緣、以此場合作了如法的開示,然後對比丘們說:"比丘們,我允許在飯堂作隨喜。"於是那些比丘們想:"誰應該在飯堂作隨喜呢?"他們把這件事告訴了世尊。於是世尊以此因緣、以此場合作了如法的開示,然後對比丘們說:"比丘們,我允許由長老比丘在飯堂作隨喜。" 那時,某個團體設齋供僧。尊者舍利弗是僧團中最長老的。比丘們想:"世尊允許由長老比丘在飯堂作隨喜",就把尊者舍利弗一個人留下就離開了。於是尊者舍利弗與那些人互相問候后,後來一個人離開了。世尊從遠處看到尊者舍利弗一個人走來。看到后,對尊者舍利弗說:"舍利弗,飯食豐盛嗎?""世尊,飯食很豐盛;不過比丘們把我一個人留下就離開了。"於是世尊以此因緣、以此場合作了如法的開示,然後對比丘們說:"比丘們,我允許四五位長老比丘在飯堂等候。" 那時,有一位長老在飯堂想大便而等候。他忍不住大便,暈倒了。他們把這件事告訴了世尊。"比丘們,我允許有事時告知相鄰的比丘后離開。" 飯堂行爲規範的故事

  1. Tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchanti, vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchanti, therepi bhikkhū anupakhajja nisīdanti , navepi bhikkhū āsanena paṭibāhanti, saṅghāṭimpi ottharitvā antaraghare nisīdanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti, vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bhikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā antaraghare nisīdissantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchanti, vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchanti, therepi bhikkhū anupakhajja nisīdanti, navepi bhikkhū āsanena paṭibāhanti, saṅghāṭimpi ottharitvā antaraghare nisīdantī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

那時,六群比丘衣著不整齊,不莊重,不端正地去飯堂,甚至超越長老比丘們走在前面,擠在長老比丘們旁邊坐下,用座位排擠新學比丘,還把大衣鋪開坐在俗家裡。那些少欲知足的比丘們...抱怨、批評、指責說:"六群比丘怎麼衣著不整齊,不莊重,不端正地去飯堂,甚至超越長老比丘們走在前面,擠在長老比丘們旁邊坐下,用座位排擠新學比丘,還把大衣鋪開坐在俗家裡呢?"於是那些比丘們把這件事告訴了世尊...世尊說:"比丘們,據說六群比丘衣著不整齊,不莊重,不端正地去飯堂,甚至超越長老比丘們走在前面,擠在長老比丘們旁邊坐下,用座位排擠新學比丘,還把大衣鋪開坐在俗家裡,是真的嗎?""是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, bhikkhūnaṃ bhattaggavattaṃ paññapessāmi yathā bhikkhūhi bhattagge sammā vattitabbaṃ. Sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo.

『『Na vokkamma therānaṃ bhikkhūnaṃ purato purato gantabbaṃ. Suppaṭicchannena antaraghare gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ. Na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ . Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khambhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

『『Suppaṭicchannena antaraghare nisīditabbaṃ. Susaṃvutena antaraghare nisīditabbaṃ. Okkhittacakkhunā antaraghare nisīditabbaṃ. Na ukkhittakāya antaraghare nisīditabbaṃ na ujjagghikāya antaraghare nisīditabbaṃ, appasaddena antaraghare nisīditabba. Na kāyappacālakaṃ antaraghare nisīditabbaṃ. Na bāhuppacālakaṃ antaraghare nisīditabbaṃ. Na sīsappacālakaṃ antaraghare nisīditabbaṃ. Na khambhakatena antaraghare nisīditabbaṃ. Na oguṇṭhitena antaraghare nisīditabbaṃ. Na pallatthikāya antaraghare nisīditabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Na saṅghāṭiṃ ottharitvā antaraghare nisīditabbaṃ.

『『Udake diyyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ. Nīcaṃ katvā sādhukaṃ appaṭighaṃsantena patto dhovitabbo. Sace udakappaṭiggāhako hoti, nīcaṃ katvā udakappaṭiggahe udakaṃ āsiñcitabbaṃ – mā udakappaṭiggāhako udakena osiñci [osiñciyyī (ka.)], mā sāmantā bhikkhū udakena osiñciṃsu [osiñciyyiṃsu (ka.)], mā saṅghāṭi udakena osiñcīti. Sace udakappaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ – mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcīti.

『『Odane diyyamāne ubhohi hatthehi pattaṃ paṭiggahetvā odano paṭiggahetabbo, sūpassa okāso kātabbo. Sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā, therena vattabbo – 『sabbesaṃ samakaṃ sampādehī』ti. Sakkaccaṃ piṇḍapāto paṭiggahetabbo. Pattasaññinā piṇḍapāto paṭiggahetabbo. Samasūpako piṇḍapāto paṭiggahetabbo. Samatittiko piṇḍapāto paṭiggahetabbo.

『『Na tāva therena bhuñjitabbaṃ yāva na sabbesaṃ odano sampatto hoti. Sakkaccaṃ piṇḍapāto bhuñjitabbo. Pattasaññinā piṇḍapāto bhuñjitabbo. Sapadānaṃ piṇḍapāto bhuñjitabbo. Samasūpako piṇḍapāto bhuñjitabbo . Na thūpakato omadditvā piṇḍipāto bhuñjitabbo. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya. Na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ. Na ujjhānasaññinā paresaṃ patto oloketabbo. Nātimahanto kabaḷo kātabbo. Parimaṇḍalo ālopo kātabbo. Na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ. Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Na sakabaḷena mukhena byāharitabbaṃ. Na piṇḍukkhepakaṃ bhuñjitabbaṃ. Na kabaḷāvacchedakaṃ bhuñjitabbaṃ. Na avagaṇḍakārakaṃ bhuñjitabbaṃ. Na hatthaniddhunakaṃ bhuñjitabbaṃ. Na sitthāvakārakaṃ bhuñjitabbaṃ. Na jivhānicchārakaṃ bhuñjitabbaṃ. Na capucapukārakaṃ bhuñjitabbaṃ. Na surusurukārakaṃ bhuñjitabbaṃ. Na hatthanillehakaṃ bhuñjitabbaṃ. Na pattanillehakaṃ bhuñjitabbaṃ. Na oṭṭhanillehakaṃ bhuñjitabbaṃ.

"因此,比丘們,我將為比丘們制定飯堂行爲規範,比丘們應當如此恰當地在飯堂行事。如果在寺院裡已經宣佈用餐時間,應當遮蓋三輪,整齊地穿好下衣,繫好腰帶,把大衣疊好披上,繫好鈕釦,洗好缽,拿著缽,從容不迫地進入村莊。 不應超越長老比丘們走在前面。應當衣著整齊地在俗家中行走。應當舉止端莊地在俗家中行走。應當目視下方地在俗家中行走。不應抬頭挺胸地在俗家中行走。不應大笑地在俗家中行走。應當輕聲地在俗家中行走。不應搖擺身體地在俗家中行走。不應搖擺手臂地在俗家中行走。不應搖頭晃腦地在俗家中行走。不應叉腰地在俗家中行走。不應矇頭地在俗家中行走。不應蹲著地在俗家中行走。 應當衣著整齊地在俗家中坐下。應當舉止端莊地在俗家中坐下。應當目視下方地在俗家中坐下。不應抬頭挺胸地在俗家中坐下。不應大笑地在俗家中坐下。應當輕聲地在俗家中坐下。不應搖擺身體地在俗家中坐下。不應搖擺手臂地在俗家中坐下。不應搖頭晃腦地在俗家中坐下。不應叉腰地在俗家中坐下。不應矇頭地在俗家中坐下。不應側身倚靠地在俗家中坐下。不應擠在長老比丘們旁邊坐下。不應用座位排擠新學比丘。不應把大衣鋪開坐在俗家裡。 當施主倒水時,應當用雙手接住缽,接受水。應當把缽放低,小心地不刮擦地洗缽。如果有接水的人,應當把缽放低,把水倒入接水器中 - 不要把水濺到接水的人身上,不要把水濺到周圍的比丘身上,不要把水濺到大衣上。如果沒有接水的人,應當把缽放低,把水倒在地上 - 不要把水濺到周圍的比丘身上,不要把水濺到大衣上。 當施主施食時,應當用雙手接住缽,接受飯食,應當為湯留出空間。如果有酥油、油或咖喱,長老應當說:'請平等地分配給大家。'應當恭敬地接受託缽食。應當專注于缽而接受託缽食。應當接受湯和飯的比例相當的托缽食。應當接受恰到缽邊的托缽食。 長老不應在所有人都得到飯之前就開始用餐。應當恭敬地用餐。應當專注于缽而用餐。應當按次第用餐。應當湯和飯的比例相當地用餐。不應從飯的中間開始吃。不應爲了得到更多而用飯蓋住湯或菜。無病比丘不應為自己要求湯或飯而食用。不應帶著挑剔的心態看別人的缽。不應做太大的飯糰。應當做圓形的飯糰。不應在飯糰還沒送到嘴邊時就張開嘴。不應在吃飯時把整隻手伸進嘴裡。不應口中含著食物說話。不應拋飯入口。不應咬斷飯糰。不應塞滿腮幫子。不應邊吃邊甩手。不應邊吃邊掉飯粒。不應邊吃邊伸出舌頭。不應邊吃邊發出咀嚼聲。不應邊吃邊發出吸溜聲。不應舔手。不應舔缽。不應舔嘴唇。

『『Na sāmisena hatthena pānīyathālako paṭiggahetabbo. Na tāva therena udakaṃ paṭiggahetabbaṃ yāva na sabbeva bhuttāvino honti. Udake diyyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ. Nīcaṃ katvā sādhukaṃ appaṭighaṃsantena patto dhovitabbo. Sace udakappaṭiggāhako hoti, nīcaṃ katvā udakappaṭiggahe udakaṃ āsiñcitabbaṃ – mā udakappaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcīti. Sace udakappaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ – mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcīti. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.

『『Nivattantena navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ. Pacchā therehi suppaṭicchannena antaraghare gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ. Na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ . Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khambhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ. Idaṃ kho, bhikkhave, bhikkhūnaṃ bhattaggavattaṃ yathā bhikkhūhi bhattagge sammā vattitabba』』nti.

Paṭhamabhāṇavāro niṭṭhito.

  1. Piṇḍacārikavattakathā

  2. Tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, asallakkhetvāpi nivesanaṃ pavisanti, asallakkhetvāpi nikkhamanti, atisahasāpi pavisanti, atisahasāpi nikkhamanti, atidūrepi tiṭṭhanti, accāsannepi tiṭṭhanti, aticirampi tiṭṭhanti, atilahumpi nivattanti. Aññataropi piṇḍacāriko bhikkhu asallakkhetvā nivesanaṃ pāvisi. So ca dvāraṃ maññamāno aññataraṃ ovarakaṃ pāvisi. Tasmimpi ovarake itthī naggā uttānā nipannā hoti. Addasā kho so bhikkhu taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ. Disvāna – 『『nayidaṃ dvāraṃ, ovarakaṃ ida』』nti tamhā ovarakā nikkhami. Addasā kho tassā itthiyā sāmiko taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ. Disvāna – 『『iminā me bhikkhunā pajāpatī dūsitā』』ti taṃ bhikkhuṃ gahetvā ākoṭesi. Atha kho sā itthī tena saddena paṭibujjhitvā taṃ purisaṃ etadavoca – 『『kissa tvaṃ, ayya, imaṃ bhikkhuṃ ākoṭesī』』ti? 『『Imināsi tvaṃ bhikkhunā dūsitā』』ti? 『『Nāhaṃ, ayya, iminā bhikkhunā dūsitā; akārako so bhikkhū』』ti taṃ bhikkhuṃ muñcāpesi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti, asallakkhetvāpi nivesanaṃ pavisissanti, asallakkhetvāpi nikkhamissanti, atisahasāpi pavisissanti, atisahasāpi nikkhamissanti, atidūrepi tiṭṭhissanti, accāsannepi tiṭṭhissanti, aticirampi tiṭṭhissanti, atilahumpi nivattissantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave…pe… saccaṃ bhagavāti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

"不應用沾有食物的手接受飲水器。長老不應在所有人都用完餐之前接受水。當施主倒水時,應當用雙手接住缽,接受水。應當把缽放低,小心地不刮擦地洗缽。如果有接水的人,應當把缽放低,把水倒入接水器中 - 不要把水濺到接水的人身上,不要把水濺到周圍的比丘身上,不要把水濺到大衣上。如果沒有接水的人,應當把缽放低,把水倒在地上 - 不要把水濺到周圍的比丘身上,不要把水濺到大衣上。不應把含有飯粒的洗缽水倒在俗家裡。 回去時,新學比丘們應當先回去。然後長老們應當衣著整齊地在俗家中行走。應當舉止端莊地在俗家中行走。應當目視下方地在俗家中行走。不應抬頭挺胸地在俗家中行走。不應大笑地在俗家中行走。應當輕聲地在俗家中行走。不應搖擺身體地在俗家中行走。不應搖擺手臂地在俗家中行走。不應搖頭晃腦地在俗家中行走。不應叉腰地在俗家中行走。不應矇頭地在俗家中行走。不應蹲著地在俗家中行走。比丘們,這就是比丘們應當如此恰當地在飯堂行事的行爲規範。" 第一誦分結束。 托缽行爲規範的故事 那時,托缽的比丘們衣著不整齊,不莊重,不端正地去托缽,不觀察就進入住宅,不觀察就離開,太匆忙地進入,太匆忙地離開,站得太遠,站得太近,站得太久,離開得太快。有一個托缽比丘不觀察就進入一個住宅。他誤以為是門,進入了一個小房間。在那個小房間里,一個女人赤身裸體仰躺著。那個比丘看到那個女人赤身裸體仰躺著。看到后,他想:"這不是門,這是小房間",就從那個小房間里出來了。那個女人的丈夫看到那個女人赤身裸體仰躺著。看到后,他想:"這個比丘玷污了我的妻子",就抓住那個比丘打他。於是那個女人聽到聲音醒來,對那個男人說:"先生,你為什麼打這個比丘?""這個比丘玷污了你。""先生,這個比丘沒有玷污我;這個比丘是無辜的。"她讓那個比丘獲釋。於是那個比丘回到寺院,把這件事告訴比丘們。那些少欲知足的比丘們...抱怨、批評、指責說:"托缽的比丘們怎麼衣著不整齊,不莊重,不端正地去托缽,不觀察就進入住宅,不觀察就離開,太匆忙地進入,太匆忙地離開,站得太遠,站得太近,站得太久,離開得太快呢?"於是那些比丘們把這件事告訴了世尊...世尊說:"比丘們,據說...是真的嗎?"..."是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi sammā vattitabbaṃ. Piṇḍacārikena, bhikkhave, bhikkhunā – 『idāni gāmaṃ pavisissāmī』ti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo.

『『Suppaṭicchannena antaraghare gantabbaṃ . Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ. Na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khambhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

『『Nivesanaṃ pavisantena sallakkhetabbaṃ – 『iminā pavisissāmi, iminā nikkhamissāmī』ti. Nātisahasā pavisitabbaṃ. Nātisahasā nikkhamitabbaṃ. Nātidūre ṭhātabbaṃ. Nāccāsanne ṭhātabbaṃ. Nāticiraṃ ṭhātabbaṃ. Nātilahuṃ nivattitabbaṃ. Ṭhitakena sallakkhetabbaṃ – 『bhikkhaṃ dātukāmā vā adātukāmā vā』ti. Sace kammaṃ vā nikkhipati, āsanā vā vuṭṭhāti, kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti [ṭhāpeti (ka.)] vā – dātukāmassāti [dātukāmiyāti (syā.), dātukāmā viyāti (sī.)] ṭhātabbaṃ. Bhikkhāya diyyamānāya vāmena hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā. Na ca bhikkhādāyikāya mukhaṃ ulloketabbaṃ [oloketabbaṃ (syā.)]. Sallakkhetabbaṃ – 『sūpaṃ dātukāmā vā adātukāmā vā』ti. Sace kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā – dātukāmassāti ṭhātabbaṃ. Bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ.

『『Suppaṭicchannena antaraghare gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ. Na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khambhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, tena āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, avakkārapāti dhovitvā upaṭṭhāpetabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjitabbaṃ . No ce ākaṅkhati, appaharite vā chaḍḍetabbaṃ, appāṇake vā udake opilāpetabbaṃ. Tena āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ, avakkārapāti dhovitvā paṭisāmetabbā, pānīyaṃ paribhojanīyaṃ paṭisāmetabbaṃ , bhattaggaṃ sammajjitabbaṃ. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ tena upaṭṭhāpetabbaṃ. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ, na ca tappaccayā vācā bhinditabbā. Idaṃ kho, bhikkhave, piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ yathā piṇḍacārikehi bhikkhūhi sammā vattitabba』』nti.

  1. Āraññikavattakathā

"因此,比丘們,我將為托缽的比丘們制定行爲規範,托缽的比丘們應當如此恰當地行事。比丘們,托缽的比丘想:'現在我要進入村莊'時,應當遮蓋三輪,整齊地穿好下衣,繫好腰帶,把大衣疊好披上,繫好鈕釦,洗好缽,拿著缽,從容不迫地進入村莊。 應當衣著整齊地在俗家中行走。應當舉止端莊地在俗家中行走。應當目視下方地在俗家中行走。不應抬頭挺胸地在俗家中行走。不應大笑地在俗家中行走。應當輕聲地在俗家中行走。不應搖擺身體地在俗家中行走。不應搖擺手臂地在俗家中行走。不應搖頭晃腦地在俗家中行走。不應叉腰地在俗家中行走。不應矇頭地在俗家中行走。不應蹲著地在俗家中行走。 進入住宅時應當觀察:'我將從這裡進入,從這裡離開。'不應太匆忙地進入。不應太匆忙地離開。不應站得太遠。不應站得太近。不應站得太久。不應離開得太快。站著時應當觀察:'他們是否想佈施食物。'如果他們放下工作,或從座位上站起來,或拿起勺子,或拿起容器,或放置 - 應當站著等待,因為他們想佈施。當施主佈施食物時,應當用左手掀起大衣,用右手伸出缽,用雙手接住缽,接受食物。不應看施主的臉。應當觀察:'他們是否想佈施湯。'如果他們拿起勺子,或拿起容器,或放置 - 應當站著等待,因為他們想佈施。佈施完畢后,應當用大衣遮蓋缽,從容不迫地離開。 應當衣著整齊地在俗家中行走。應當舉止端莊地在俗家中行走。應當目視下方地在俗家中行走。不應抬頭挺胸地在俗家中行走。不應大笑地在俗家中行走。應當輕聲地在俗家中行走。不應搖擺身體地在俗家中行走。不應搖擺手臂地在俗家中行走。不應搖頭晃腦地在俗家中行走。不應叉腰地在俗家中行走。不應矇頭地在俗家中行走。不應蹲著地在俗家中行走。第一個從村莊托缽回來的人應當準備座位,放置洗腳水、腳凳、腳墊,洗好並放置痰盂,準備好飲用水和洗腳水。最後從村莊托缽回來的人,如果還有剩餘的食物,如果想吃就吃。如果不想吃,應當倒在沒有草的地方,或倒入沒有生物的水中。他應當收起座位,收起洗腳水、腳凳、腳墊,洗好並收起痰盂,收起飲用水和洗腳水,打掃飯堂。看到飲水罐、洗腳水罐或廁所水罐空了的人應當裝滿。如果他無法搬動,應當用手勢召喚第二個人,用手勢示意裝滿,但不應為此開口說話。比丘們,這就是托缽的比丘們應當如此恰當行事的行爲規範。" 林居比丘行爲規範的故事

  1. Tena kho pana samayena sambahulā bhikkhū araññe viharanti. Te neva pānīyaṃ upaṭṭhāpenti, na paribhojanīyaṃ upaṭṭhāpenti , na aggiṃ upaṭṭhāpenti, na araṇisahitaṃ upaṭṭhāpenti, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti. Corā tattha gantvā te bhikkhū etadavocuṃ – 『『atthi, bhante, pānīya』』nti? 『『Natthāvuso』』ti. 『『Atthi, bhante, paribhojanīya』』nti? 『『Natthāvuso』』ti. 『『Atthi, bhante, aggī』』ti? 『『Natthāvuso』』ti. 『『Atthi, bhante, araṇisahita』』nti? 『『Natthāvuso』』ti. ( ) [(atthi bhante nakkhattapadānīti, na jānāma āvusoti, atthi bhante disābhāganti, na jānāma āvusoti.) sī. vimatiṭīkāya pana sameti] 『『Kenajja, bhante, yutta』』nti? 『『Na kho mayaṃ, āvuso, jānāmā』』ti. 『『Katamāyaṃ, bhante, disā』』ti? 『『Na kho mayaṃ, āvuso, jānāmā』』ti. Atha kho te corā – 『nevimesaṃ pānīyaṃ atthi, na paribhojanīyaṃ atthi, na aggi atthi, na araṇisahitaṃ atthi, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti; corā ime, nayime bhikkhū』ti – ākoṭetvā pakkamiṃsu. Atha kho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi –

  2. 『『Tena hi, bhikkhave, āraññikānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā āraññikehi bhikkhūhi sammā vattitabbaṃ. Āraññikena, bhikkhave, bhikkhunā kālasseva uṭṭhāya pattaṃ thavikāya pakkhipitvā aṃse ālaggetvā cīvaraṃ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanā otaritabbaṃ – idāni gāmaṃ pavisissāmīti. Upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā thavikāya pakkhipitvā aṃse ālaggetvā timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Suppaṭicchannena antaraghare gantabbaṃ…pe… na khambhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

『『Nivesanaṃ pavisantena sallakkhetabbaṃ – 『iminā pavisissāmi, iminā nikkhamissāmī』ti. Nātisahasā pavisitabbaṃ. Nātisahasā nikkhamitabbaṃ. Nātidūre ṭhātabbaṃ. Nāccāsanne ṭhātabbaṃ. Nāticiraṃ ṭhātabbaṃ. Nātilahuṃ nivattitabbaṃ. Ṭhitakena sallakkhetabbaṃ – 『bhikkhaṃ dātukāmā vā adātukāmā vā』ti. Sace kammaṃ vā nikkhipati, āsanā vā vuṭṭhāti, kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā – dātukāmassāti ṭhātabbaṃ. Bhikkhāya diyyamānāya vāmena hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā. Na ca bhikkhādāyikāya mukhaṃ ulloketabbaṃ. Sallakkhetabbaṃ – 『sūpaṃ dātukāmā vā adātukāmā vā』ti. Sace kaṭacchu vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā – dātukāmassāti ṭhātabbaṃ. Bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ.

『『Suppaṭicchannena antaraghare gantabbaṃ…pe… na ukkuṭikāya antaraghare gantabbaṃ. Gāmato nikkhamitvā pattaṃ thavikāya pakkhipitvā aṃse ālaggetvā cīvaraṃ saṅgharitvā sīse karitvā upāhanā ārohitvā gantabbaṃ.

『『Āraññikena, bhikkhave, bhikkhunā pānīyaṃ upaṭṭhāpetabbaṃ, paribhojanīyaṃ upaṭṭhāpetabbaṃ, aggi upaṭṭhāpetabbo, araṇisahitaṃ upaṭṭhāpetabbaṃ, kattaradaṇḍo upaṭṭhāpetabbo, nakkhattapadāni uggahetabbāni – sakalāni vā ekadesāni vā, disākusalena bhavitabbaṃ. Idaṃ kho, bhikkhave, āraññikānaṃ bhikkhūnaṃ vattaṃ yathā āraññikehi bhikkhūhi sammā vattitabba』』nti.

  1. Senāsanavattakathā

那時,許多比丘住在林中。他們既不準備飲用水,也不準備洗腳水,不生火,不準備鉆木取火的工具,不知道星象,不知道方位。盜賊來到那裡對那些比丘說:"尊者,有飲用水嗎?""沒有,朋友。""尊者,有洗腳水嗎?""沒有,朋友。""尊者,有火嗎?""沒有,朋友。""尊者,有鉆木取火的工具嗎?""沒有,朋友。""尊者,今天是什麼星宿?""朋友,我們不知道。""尊者,這是什麼方向?""朋友,我們不知道。"於是那些盜賊想:"這些人既沒有飲用水,也沒有洗腳水,沒有火,沒有鉆木取火的工具,不知道星象,不知道方位;這些是盜賊,不是比丘",就打他們后離開了。於是那些比丘把這件事告訴其他比丘。比丘們把這件事告訴了世尊。於是世尊以此因緣、以此場合作了如法的開示,然後對比丘們說: "因此,比丘們,我將為林居比丘們制定行爲規範,林居比丘們應當如此恰當地行事。比丘們,林居比丘應當一大早起床,把缽放入缽袋,掛在肩上,把袈裟披在肩上,穿上鞋,收拾好木器和陶器,關閉門窗,離開住處,想:'現在我要進入村莊。'脫下鞋,把鞋放低並拍打,放入缽袋,掛在肩上,遮蓋三輪,整齊地穿好下衣,繫好腰帶,把大衣疊好披上,繫好鈕釦,洗好缽,拿著缽,從容不迫地進入村莊。應當衣著整齊地在俗家中行走...不應叉腰地在俗家中行走。不應矇頭地在俗家中行走。不應蹲著地在俗家中行走。 進入住宅時應當觀察:'我將從這裡進入,從這裡離開。'不應太匆忙地進入。不應太匆忙地離開。不應站得太遠。不應站得太近。不應站得太久。不應離開得太快。站著時應當觀察:'他們是否想佈施食物。'如果他們放下工作,或從座位上站起來,或拿起勺子,或拿起容器,或放置 - 應當站著等待,因為他們想佈施。當施主佈施食物時,應當用左手掀起大衣,用右手伸出缽,用雙手接住缽,接受食物。不應看施主的臉。應當觀察:'他們是否想佈施湯。'如果他們拿起勺子,或拿起容器,或放置 - 應當站著等待,因為他們想佈施。佈施完畢后,應當用大衣遮蓋缽,從容不迫地離開。 應當衣著整齊地在俗家中行走...不應蹲著地在俗家中行走。離開村莊后,應當把缽放入缽袋,掛在肩上,把袈裟疊好放在頭上,穿上鞋,然後行走。 比丘們,林居比丘應當準備飲用水,準備洗腳水,生火,準備鉆木取火的工具,準備枴杖,學習星象 - 全部或部分,應當熟悉方位。比丘們,這就是林居比丘們應當如此恰當行事的行爲規範。" 住處行爲規範的故事

  1. Tena kho pana samayena sambahulā bhikkhū ajjhokāse cīvarakammaṃ karonti. Chabbaggiyā bhikkhū paṭivāte aṅgaṇe [paṅgaṇe (sī. syā.)] senāsanaṃ papphoṭesuṃ. Bhikkhū rajena okiriṃsu. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū paṭivāte aṅgaṇe senāsanaṃ papphoṭessanti! Bhikkhū rajena okiriṃsū』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū paṭivāte aṅgaṇe senāsanaṃ papphoṭenti, bhikkhū rajena okiriṃsū』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

那時,許多比丘在露天做衣服。六群比丘在上風處的院子里拍打住處的用具。比丘們被塵土覆蓋了。那些少欲知足的比丘們...抱怨、批評、指責說:"六群比丘怎麼在上風處的院子里拍打住處的用具!比丘們被塵土覆蓋了。"於是那些比丘們把這件事告訴了世尊...世尊說:"比丘們,據說六群比丘在上風處的院子里拍打住處的用具,比丘們被塵土覆蓋了,是真的嗎?""是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, bhikkhūnaṃ senāsanavattaṃ paññapessāmi yathā bhikkhūhi senāsane sammā vattitabbaṃ. Yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. [mahāva. 66, 67; cūḷava. 357] Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhisibibbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; mañco nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbo; pīṭhaṃ nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbaṃ; mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā; kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo; apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā pariphositvā sammajjitabbā – mā vihāro rajena uhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

『『Na bhikkhusāmantā senāsanaṃ papphoṭetabbaṃ. Na vihārasāmantā senāsanaṃ papphoṭetabbaṃ. Na pānīyasāmantā senāsanaṃ papphoṭetabbaṃ. Na paribhojanīyasāmantā senāsanaṃ papphoṭetabbaṃ. Na paṭivāte aṅgaṇe senāsanaṃ papphoṭetabbaṃ. Adhovāte senāsanaṃ papphoṭetabbaṃ.

『『Bhummattharaṇaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbo. Pīṭhaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbaṃ. Bhisibibbohanaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nisīdanapaccattharaṇaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Kheḷamallako ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajju vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

『『Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

『『Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

"因此,比丘們,我將為比丘們制定住處行爲規範,比丘們應當如此恰當地在住處行事。如果住的精舍很臟,如果有能力,應當清潔。清潔精舍時,首先應當把缽和衣服拿出來放在一邊;把坐具和臥具拿出來放在一邊;把床墊和枕頭拿出來放在一邊;把床架放低,小心地不刮擦、不碰撞門框,拿出來放在一邊;把椅子放低,小心地不刮擦、不碰撞門框,拿出來放在一邊;把床腳拿出來放在一邊;把痰盂拿出來放在一邊;把靠背板拿出來放在一邊;記住地毯的位置,拿出來放在一邊。如果精舍里有蜘蛛網,應當先從天花板上清除,擦拭窗戶周圍和角落。如果塗了赭石的墻壁有污跡,應當用濕布擰乾后擦拭。如果染黑的地面有污跡,應當用濕布擰乾后擦拭。如果地面沒有處理過,應當灑水后掃地 - 不要讓精舍被塵土弄髒。把垃圾收集起來倒在一邊。 不應在比丘附近拍打住處用具。不應在精舍附近拍打住處用具。不應在飲用水附近拍打住處用具。不應在洗腳水附近拍打住處用具。不應在上風處的院子里拍打住處用具。應當在下風處拍打住處用具。 應當把地毯拿到一邊曬乾、清潔、拍打,然後搬回原處鋪好。應當把床腳拿到一邊曬乾、擦拭,然後搬回原處放好。應當把床架拿到一邊曬乾、清潔、拍打,然後放低,小心地不刮擦、不碰撞門框,搬回原處擺好。應當把椅子拿到一邊曬乾、清潔、拍打,然後放低,小心地不刮擦、不碰撞門框,搬回原處擺好。應當把床墊和枕頭拿到一邊曬乾、清潔、拍打,然後搬回原處鋪好。應當把坐具和臥具拿到一邊曬乾、清潔、拍打,然後搬回原處鋪好。應當把痰盂拿到一邊曬乾、擦拭,然後搬回原處放好。應當把靠背板拿到一邊曬乾、擦拭,然後搬回原處放好。應當放好缽和衣服。放缽時,應當一隻手拿著缽,另一隻手摸摸床下或椅子下,然後放下缽。不應把缽放在沒有遮蔽的地面上。放衣服時,應當一隻手拿著衣服,另一隻手擦拭衣桿或衣繩,然後把衣服對摺,褶邊朝外放好。 如果東風帶塵吹來,應當關閉東面的窗戶。如果西風帶塵吹來,應當關閉西面的窗戶。如果北風帶塵吹來,應當關閉北面的窗戶。如果南風帶塵吹來,應當關閉南面的窗戶。如果天氣寒冷,白天應當打開窗戶,晚上應當關閉。如果天氣炎熱,白天應當關閉窗戶,晚上應當打開。 如果院子很臟,應當打掃院子。如果門廊很臟,應當打掃門廊。如果集會堂很臟,應當打掃集會堂。如果火房很臟,應當打掃火房。如果廁所很臟,應當打掃廁所。如果沒有飲用水,應當準備飲用水。如果沒有洗腳水,應當準備洗腳水。如果洗手水罐里沒有水,應當往洗手水罐里倒水。

『『Sace vuḍḍhena saddhiṃ ekavihāre viharati, na vuḍḍhaṃ anāpucchā uddeso dātabbo, na paripucchā dātabbā, na sajjhāyo kātabbo, na dhammo bhāsitabbo, na padīpo kātabbo, na padīpo vijjhāpetabbo, na vātapānā vivaritabbā, na vātapānā thaketabbā. Sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati, yena vuḍḍho tena parivattitabbaṃ, na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo. Idaṃ kho, bhikkhave, bhikkhūnaṃ senāsanavattaṃ yathā bhikkhūhi senāsane sammā vattitabba』』nti.

  1. Jantāgharavattakathā

  2. Tena kho pana samayena chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdanti. Bhikkhū [therā ca bhikkhū (syā. kaṃ.)] uṇhābhitattā dvāraṃ alabhamānā mucchitā papatanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdissanti! Bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatantī』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdanti; bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatantī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na , bhikkhave, jantāghare therena bhikkhunā nivāriyamānena anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggi dātabbo. Yo dadeyya, āpatti dukkaṭassa. Na, bhikkhave, dvāraṃ thaketvā dvāre nisīditabbaṃ. Yo nisīdeyya, āpatti dukkaṭassa.

  3. 『『Tena hi, bhikkhave, bhikkhūnaṃ jantāgharavattaṃ paññapessāmi yathā bhikkhūhi jantāghare sammā vattitabbaṃ. Yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā ussannā hoti, chārikā chaḍḍetabbā. Sace jantāgharaṃ uklāpaṃ hoti, jantāgharaṃ sammajjitabbaṃ. Sace paribhaṇḍaṃ uklāpaṃ hoti, paribhaṇḍaṃ sammajjitabbaṃ. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo . Sace jantāgharasālā uklāpā hoti, jantāgharasālā sammajjitabbā.

『『Cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, udakadoṇikāya udakaṃ āsiñcitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Sace ussahati, jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Sace ussahati, udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Na therānaṃ bhikkhūnaṃ puratopi nahāyitabbaṃ, na uparitopi nahāyitabbaṃ. Nahātena uttarantena otarantānaṃ maggo dātabbo. Yo pacchā jantāgharā nikkhamati, sace jantāgharaṃ cikkhallaṃ hoti, dhovitabbaṃ. Mattikādoṇikaṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ. Idaṃ kho, bhikkhave, bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi jantāghare sammā vattitabba』』nti.

  1. Vaccakuṭivattakathā

"如果與長老共住一個精舍,不應未經長老允許就誦經,不應未經長老允許就問法,不應誦經,不應說法,不應點燈,不應熄燈,不應開窗,不應關窗。如果與長老在同一經行處經行,應當隨長老轉向,不應用衣角碰觸長老。比丘們,這就是比丘們應當如此恰當地在住處行事的行爲規範。" 浴室行爲規範的故事 那時,六群比丘在浴室裡被長老比丘們制止時,由於不尊重,就堆了很多柴火點燃,關上門坐在門口。比丘們被熱氣熏得暈倒,無法開門。那些少欲知足的比丘們...抱怨、批評、指責說:"六群比丘怎麼在浴室裡被長老比丘們制止時,由於不尊重,就堆了很多柴火點燃,關上門坐在門口!比丘們被熱氣熏得暈倒,無法開門。"於是那些比丘們把這件事告訴了世尊..."比丘們,據說六群比丘在浴室裡被長老比丘們制止時,由於不尊重,就堆了很多柴火點燃,關上門坐在門口;比丘們被熱氣熏得暈倒,無法開門,是真的嗎?""是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:"比丘們,在浴室裡被長老比丘制止時,不應由於不尊重就堆很多柴火點燃。誰這樣做,犯突吉羅。比丘們,不應關上門坐在門口。誰這樣做,犯突吉羅。 "因此,比丘們,我將為比丘們制定浴室行爲規範,比丘們應當如此恰當地在浴室行事。第一個去浴室的人,如果灰堆得太多,應當倒掉灰。如果浴室很臟,應當打掃浴室。如果周圍很臟,應當打掃周圍。如果院子很臟,應當打掃院子。如果門廊很臟,應當打掃門廊。如果浴室大廳很臟,應當打掃浴室大廳。 應當準備粉末,應當浸濕泥土,應當往水槽里倒水。進入浴室時,應當用泥土塗抹臉,前後遮蓋好身體然後進入浴室。不應擠在長老比丘們旁邊坐下。不應用座位排擠新學比丘。如果有能力,應當在浴室裡為長老比丘們服務。離開浴室時,應當拿著浴室凳子,前後遮蓋好身體然後離開浴室。如果有能力,也應當在水中為長老比丘們服務。不應在長老比丘們前面洗澡,不應在上游洗澡。洗完澡上岸時,應當給還在下水的人讓路。最後離開浴室的人,如果浴室很泥濘,應當洗乾淨。應當洗好泥槽,收好浴室凳子,熄滅火,關好門,然後離開。比丘們,這就是比丘們應當如此恰當地在浴室行事的行爲規範。" 廁所行爲規範的故事

  1. Tena kho pana samayena aññataro bhikkhu brāhmaṇajātiko vaccaṃ katvā na icchati ācametuṃ – ko imaṃ vasalaṃ duggandhaṃ āmasissatīti [ācamissatīti (ka.)]. Tassa vaccamagge kimi saṇṭhāti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. 『『Kiṃ pana tvaṃ, āvuso, vaccaṃ katvā na ācamesī』』ti? 『『Evamāvuso』』ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma bhikkhu vaccaṃ katvā na ācamessatī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira tvaṃ, bhikkhu, vaccaṃ katvā na ācamesī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, vaccaṃ katvā sati udake nācametabbaṃ. Yo nācameyya, āpatti dukkaṭassā』』ti.

Tena kho pana samayena bhikkhū vaccakuṭiyā yathāvuḍḍhaṃ vaccaṃ karonti. Navakā bhikkhū paṭhamataraṃ āgantvā vaccitā āgamenti. Te vaccaṃ sandhārentā mucchitā papatanti. Bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira bhikkhave…pe… saccaṃ bhagavāti…pe… 『『na, bhikkhave, vaccakuṭiyā yathāvuḍḍhaṃ vacco kātabbo. Yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, āgatapaṭipāṭiyā vaccaṃ kātu』』nti.

Tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisanti, ubbhajitvāpi [ubbhujjitvāpi (sī.), ubbhujitvā (syā.)] pavisanti, nitthunantāpi vaccaṃ karonti , dantakaṭṭhaṃ khādantāpi vaccaṃ karonti, bahiddhāpi vaccadoṇikāya vaccaṃ karonti, bahiddhāpi passāvadoṇikāya passāvaṃ karonti, passāvadoṇikāyapi kheḷaṃ karonti, pharusenapi kaṭṭhena avalekhanti, avalekhanakaṭṭhampi vaccakūpamhi pātenti, atisahasāpi nikkhamanti, ubbhajitvāpi nikkhamanti, capucapukārakampi ācamenti, ācamanasarāvakepi udakaṃ sesenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisissanti, ubbhajitvāpi pavisissanti, nitthunantāpi vaccaṃ karissanti, dantakaṭṭhaṃ khādantāpi vaccaṃ karissanti, bahiddhāpi vaccadoṇikāya vaccaṃ karissanti, bahiddhāpi passāvadoṇikāya passāvaṃ karissanti, passāvadoṇikāyapi kheḷaṃ karissanti, pharusenapi kaṭṭhena avalekhissanti, avalekhanakaṭṭhampi vaccakūpamhi pātessanti, atisahasāpi nikkhamissanti, ubbhajitvāpi nikkhamissanti, capucapukārakampi ācamessanti, ācamanasarāvakepi udakaṃ sesessantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave…pe… saccaṃ bhagavāti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

那時,有一個出身婆羅門的比丘大便后不願意洗凈,想:"誰會碰這個臭氣熏天的賤民東西?"他的肛門裡生了蟲子。於是那個比丘把這件事告訴比丘們。"朋友,你大便后不洗凈嗎?""是的,朋友。"那些少欲知足的比丘們...抱怨、批評、指責說:"比丘怎麼大便后不洗凈呢!"於是那些比丘們把這件事告訴了世尊..."比丘,據說你大便后不洗凈,是真的嗎?""是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:"比丘們,大便后如果有水就不應不洗凈。誰不洗凈,犯突吉羅。" 那時,比丘們按資歷大小順序在廁所大便。新學比丘們先來,憋著大便等待。他們憋著大便暈倒了。(比丘們)把這件事告訴了世尊..."比丘們,據說...是真的嗎?""是的,世尊。"..."比丘們,不應按資歷大小順序在廁所大便。誰這樣做,犯突吉羅。比丘們,我允許按到達的先後順序大便。" 那時,六群比丘太匆忙地進入廁所,掀起衣服進入,大聲放屁地大便,嚼著牙籤大便,在大便槽外大便,在小便槽外小便,在小便槽里吐痰,用粗糙的木棒擦拭,把擦拭用的木棒扔進廁所坑裡,太匆忙地離開,掀起衣服離開,大聲洗凈,在洗凈用的水罐里留下水。那些少欲知足的比丘們...抱怨、批評、指責說:"六群比丘怎麼太匆忙地進入廁所,掀起衣服進入,大聲放屁地大便,嚼著牙籤大便,在大便槽外大便,在小便槽外小便,在小便槽里吐痰,用粗糙的木棒擦拭,把擦拭用的木棒扔進廁所坑裡,太匆忙地離開,掀起衣服離開,大聲洗凈,在洗凈用的水罐里留下水呢!"於是那些比丘們把這件事告訴了世尊..."比丘們,據說...是真的嗎?""是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, bhikkhūnaṃ vaccakuṭivattaṃ paññapessāmi yathā bhikkhūhi vaccakuṭiyā sammā vattitabbaṃ. Yo vaccakuṭiṃ gacchati tena bahi ṭhitena [bahi ṭhitena (sī. ka.)] ukkāsitabbaṃ. Anto nisinnenapi ukkāsitabbaṃ. Cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭī pavisitabbā. Nātisahasā pavisitabbā. Na ubbhajitvā pavisitabbā. Vaccapādukāya ṭhitena ubbhajitabbaṃ. Na nitthunantena vacco kātabbo. Na dantakaṭṭhaṃ khādantena vacco kātabbo. Na bahiddhā vaccadoṇikāya vacco kātabbo. Na bahiddhā passāvadoṇikāya passāvo kātabbo. Na passāvadoṇikāya kheḷo kātabbo. Na pharusena kaṭṭhena avalekhitabbaṃ. Na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ. Vaccapādukāya ṭhitena paṭicchādetabbaṃ. Nātisahasā nikkhamitabbaṃ. Na ubbhajitvā nikkhamitabbaṃ. Ācamanapādukāya ṭhitena ubbhajitabbaṃ. Na capucapukārakaṃ ācametabbaṃ. Na ācamanasarāvake udakaṃ sesetabbaṃ. Ācamanapādukāya ṭhitena paṭicchādetabbaṃ.

『『Sace vaccakuṭi uhatā [ūhatā (sī. syā.)] hoti, dhovitabbā. Sace avalekhanapidharo pūro hoti, avalekhanakaṭṭhaṃ chaḍḍetabbaṃ. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace paribhaṇḍaṃ uklāpaṃ hoti, paribhaṇḍaṃ sammajjitabbaṃ. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ . Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ . Idaṃ kho, bhikkhave, bhikkhūnaṃ vaccakuṭivattaṃ yathā bhikkhūhi vaccakuṭiyā sammā vattitabba』』nti.

  1. Upajjhāyavattakathā

  2. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammā vattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma saddhivihārikā upajjhāyesu na sammā vattissantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, saddhivihārikā upajjhāyesu na sammā vattantī』』ti? 『『Saccaṃ bhagavā』』ti vigarahi buddho bhagavā…pe… 『『kathañhi nāma, bhikkhave, saddhivihārikā upajjhāyesu na sammā vattissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

"因此,比丘們,我將為比丘們制定廁所行爲規範,比丘們應當如此恰當地在廁所行事。去廁所的人應當在外面站著咳嗽。裡面坐著的人也應當咳嗽。應當把衣服掛在衣桿或衣繩上,從容不迫地進入廁所。不應太匆忙地進入。不應掀起衣服進入。站在廁所腳凳上時應當掀起衣服。不應大聲放屁地大便。不應嚼著牙籤大便。不應在大便槽外大便。不應在小便槽外小便。不應在小便槽里吐痰。不應用粗糙的木棒擦拭。不應把擦拭用的木棒扔進廁所坑裡。站在廁所腳凳上時應當遮蓋好。不應太匆忙地離開。不應掀起衣服離開。站在洗凈用的腳凳上時應當掀起衣服。不應大聲洗凈。不應在洗凈用的水罐里留下水。站在洗凈用的腳凳上時應當遮蓋好。 如果廁所很臟,應當洗乾淨。如果擦拭用的容器滿了,應當倒掉擦拭用的木棒。如果廁所很臟,應當打掃廁所。如果周圍很臟,應當打掃周圍。如果院子很臟,應當打掃院子。如果門廊很臟,應當打掃門廊。如果洗凈用的水罐里沒有水,應當往洗凈用的水罐里倒水。比丘們,這就是比丘們應當如此恰當地在廁所行事的行爲規範。" 依止師行爲規範的故事 那時,依止弟子們對依止師不恰當地行事。那些少欲知足的比丘們...抱怨、批評、指責說:"依止弟子們怎麼對依止師不恰當地行事呢!"於是那些比丘們把這件事告訴了世尊..."比丘們,據說依止弟子們對依止師不恰當地行事,是真的嗎?""是的,世尊。"佛陀世尊呵責說..."比丘們,依止弟子們怎麼對依止師不恰當地行事呢!比丘們,這不能令不信者生信...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, saddhivihārikānaṃ upajjhāyesu vattaṃ paññapessāmi yathā saddhivihārikehi upajjhāyesu sammā vattitabbaṃ. [mahāva. 66] Saddhivihārikena, bhikkhave, upajjhāyamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –

『『Kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti , so deso sammajjitabbo.

『『Sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako [saudako (ka.)] dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ. Nātidūre gantabbaṃ, nāccāsanne gantabbaṃ , pattapariyāpannaṃ paṭiggahetabbaṃ. Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo.

『『Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ – mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

『『Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

『『Sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

『『Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

『『Udakepi upajjhāyassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. Upajjhāyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisitabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

"因此,比丘們,我將為依止們制定對依止師的行爲規範,依止們應當如此恰當地對依止師行事。比丘們,依止**應當對依止師恰當地行事。這是恰當的行事方式: 一大早起床,脫下鞋,把上衣搭在一肩,應當給依止師牙籤,給洗臉水,準備座位。如果有粥,應當洗好容器端上粥。依止師喝完粥后,給水,接過容器,放低,小心地不刮擦地洗乾淨后收好。依止師起身後應當收起座位。如果那個地方很臟,應當打掃那個地方。 如果依止師想進村,應當給下衣,接過換下的衣服,給腰帶,把大衣疊好給他,洗好缽帶水給他。如果依止師想要隨從沙門,應當遮蓋三輪,整齊地穿好下衣,繫好腰帶,把大衣疊好披上,繫好鈕釦,洗好缽,拿著缽作為依止師的隨從沙門。不應走得太遠,不應走得太近,應當接過缽里裝滿的東西。不應在依止師說話時插嘴。依止師說到犯戒邊緣時應當制止。 回來時應當先到,準備座位,放好洗腳水、腳凳、腳擦。應當迎接,接過缽和衣服,給換洗的衣服,接過穿過的衣服。如果衣服潮濕,應當在陽光下曬一會兒,但不要把衣服放在陽光下。應當疊好衣服。疊衣服時應當把邊角提高四指疊好衣服 - 不要在中間摺疊。應當把腰帶放在褶邊里。 如果有飯食,依止師想吃,應當給水,端上飯食。應當問依止師要不要飲料。吃完后給水,接過缽,放低,小心地不刮擦地洗乾淨,擦乾,在陽光下曬一會兒,但不要把缽放在陽光下。應當收好缽和衣服。收缽時,應當一隻手拿著缽,另一隻手摸摸床下或椅子下,然後放下缽。不應把缽放在沒有遮蔽的地面上。收衣服時,應當一隻手拿著衣服,另一隻手擦拭衣桿或衣繩,然後把衣服對摺,褶邊朝外放好。依止師起身後應當收起座位,收好洗腳水、腳凳、腳擦。如果那個地方很臟,應當打掃那個地方。 如果依止師想洗澡,應當準備洗澡用具。如果需要冷水,應當準備冷水。如果需要熱水,應當準備熱水。 如果依止師想進入浴室,應當準備粉末,浸濕泥土,拿著浴室凳子跟在依止師後面,給他浴室凳子,接過衣服放在一邊,給粉末,給泥土。如果有能力,應當進入浴室。進入浴室時,應當用泥土塗抹臉,前後遮蓋好身體然後進入浴室。不應擠在長老比丘們旁邊坐下。不應用座位排擠新學比丘。應當在浴室裡為依止師服務。離開浴室時,應當拿著浴室凳子,前後遮蓋好身體然後離開浴室。 也應當在水中為依止師服務。洗完澡后應當先上岸,擦乾自己的身體,穿好衣服,然後擦乾依止師身上的水,給下衣,給大衣,拿著浴室凳子先回去,準備座位,放好洗腳水、腳凳、腳擦。應當問依止師要不要飲料。如果依止師想要誦經,應當誦經。如果依止師想要問法,應當回答。

『『Yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhisibibbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; mañco nīcaṃ katvā sādhukaṃ appaṭighaṃsantena , asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbo; pīṭhaṃ nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbaṃ; mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā; kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo; apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā pariphositvā sammajjitabbā – mā vihāro rajena uhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

『『Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbaṃ. Bhisibibbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

『『Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

『『Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

"依止師住的精舍,如果很臟,如果有能力,應當清潔。清潔精舍時,首先應當把缽和衣服拿出來放在一邊;把坐具和臥具拿出來放在一邊;把床墊和枕頭拿出來放在一邊;把床架放低,小心地不刮擦、不碰撞門框,拿出來放在一邊;把椅子放低,小心地不刮擦、不碰撞門框,拿出來放在一邊;把床腳拿出來放在一邊;把痰盂拿出來放在一邊;把靠背板拿出來放在一邊;記住地毯的位置,拿出來放在一邊。如果精舍里有蜘蛛網,應當先從天花板上清除,擦拭窗戶周圍和角落。如果塗了赭石的墻壁有污跡,應當用濕布擰乾后擦拭。如果染黑的地面有污跡,應當用濕布擰乾后擦拭。如果地面沒有處理過,應當灑水后掃地 - 不要讓精舍被塵土弄髒。把垃圾收集起來倒在一邊。 應當把地毯拿到外面曬乾、清潔、拍打,然後搬回原處鋪好。應當把床腳拿到外面曬乾、擦拭,然後搬回原處放好。應當把床架拿到外面曬乾、清潔、拍打,然後放低,小心地不刮擦、不碰撞門框,搬回原處擺好。應當把椅子拿到外面曬乾、清潔、拍打,然後放低,小心地不刮擦、不碰撞門框,搬回原處擺好。應當把床墊和枕頭拿到外面曬乾、清潔、拍打,然後搬回原處鋪好。應當把坐具和臥具拿到外面曬乾、清潔、拍打,然後搬回原處鋪好。應當把痰盂拿到外面曬乾、擦拭,然後搬回原處放好。應當把靠背板拿到外面曬乾、擦拭,然後搬回原處放好。應當放好缽和衣服。放缽時,應當一隻手拿著缽,另一隻手摸摸床下或椅子下,然後放下缽。不應把缽放在沒有遮蔽的地面上。放衣服時,應當一隻手拿著衣服,另一隻手擦拭衣桿或衣繩,然後把衣服對摺,褶邊朝外放好。 如果東風帶塵吹來,應當關閉東面的窗戶。如果西風帶塵吹來,應當關閉西面的窗戶。如果北風帶塵吹來,應當關閉北面的窗戶。如果南風帶塵吹來,應當關閉南面的窗戶。如果天氣寒冷,白天應當打開窗戶,晚上應當關閉。如果天氣炎熱,白天應當關閉窗戶,晚上應當打開。 如果院子很臟,應當打掃院子。如果門廊很臟,應當打掃門廊。如果集會堂很臟,應當打掃集會堂。如果火房很臟,應當打掃火房。如果廁所很臟,應當打掃廁所。如果沒有飲用水,應當準備飲用水。如果沒有洗腳水,應當準備洗腳水。如果洗手水罐里沒有水,應當往洗手水罐里倒水。

『『Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyāti. Sace upajjhāyo mūlāyapaṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyāti. Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyāti. Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyaṃ abbheyyāti. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho upajjhāyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

『『Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti , saddhivihārikena dhovitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho upajjhāyassa cīvaraṃ dhoviyethāti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena kātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho upajjhāyassa cīvaraṃ kariyethāti. Sace upajjhāyassa rajanā pacitabbā hoti, saddhivihārikena pacitabbā, ussukkaṃ vā kātabbaṃ – kinti nu kho upajjhāyassa rajanaṃ paciyethāti. Sace upajjhāyassa cīvaraṃ rajitabbaṃ [rajetabbaṃ (syā.)] hoti, saddhivihārikena rajitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho upajjhāyassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena [rajentena (syā.)] sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabbaṃ.

『『Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo; na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ; na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo; na ekaccassa kesā chedetabbā [chettabbā (sī.), cheditabbā (ka.)], na ekaccena kesā chedāpetabbā; na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ; na ekaccassa veyyāvacco [veyyāvaccaṃ (ka.)] kātabbo, na ekaccena veyyāvacco kārāpetabbo; na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo; na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo; na upajjhāyaṃ anāpucchā gāmo pavisitabbo; na susānaṃ gantabbaṃ; na disā pakkamitabbā. Sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo , vuṭṭhānamassa āgametabbaṃ. Idaṃ kho, bhikkhave, saddhivihārikānaṃ upajjhāyesu vattaṃ yathā saddhivihārikehi upajjhāyesu sammā vattitabba』』nti.

  1. Saddhivihārikavattakathā

  2. Tena kho pana samayena upajjhāyā saddhivihārikesu na sammā vattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma upajjhāyā saddhivihārikesu na sammā vattissantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, upajjhāyā saddhivihārikesu na sammā vattantī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

"如果依止師產生不滿,依止應當使他遠離,使他被遠離,或者為他說法。如果依止師產生疑慮,依止應當消除,使他被消除,或者為他說法。如果依止師產生邪見,依止應當使他遠離,使他被遠離,或者為他說法。如果依止師犯了重罪需要別住,依止應當努力 - '僧團怎樣才能給依止師別住呢?'如果依止師應當被罰回初學階段,依止應當努力 - '僧團怎樣才能罰依止師回初學階段呢?'如果依止師應當摩那埵,依止應當努力 - '僧團怎樣才能給依止師摩那埵呢?'如果依止師應當出罪,依止應當努力 - '僧團怎樣才能讓依止師出罪呢?'如果僧團想對依止師作羯磨,或呵責羯磨,或依止羯磨,或驅出羯磨,或下意羯磨,或舉罪羯磨,依止應當努力 - '僧團怎樣才能不對依止師作羯磨,或者減輕羯磨呢?'如果僧團已經對他作了羯磨,或呵責羯磨,或依止羯磨,或驅出羯磨,或下意羯磨,或舉罪羯磨,依止應當努力 - '依止師怎樣才能正確行事,謙卑行事,改正行為,僧團怎樣才能取消那個羯磨呢?' 如果依止師的衣服需要洗,依止應當洗,或者努力 - '怎樣才能洗依止師的衣服呢?'如果依止師的衣服需要做,依止應當做,或者努力 - '怎樣才能做依止師的衣服呢?'如果依止師的染料需要煮,依止應當煮,或者努力 - '怎樣才能煮依止師的染料呢?'如果依止師的衣服需要染,依止應當染,或者努力 - '怎樣才能染依止師的衣服呢?'染衣服時應當仔細地反覆染,不應在染料還在滴時就離開。 不應未經依止師允許就把缽給某人,不應接受某人的缽;不應把衣服給某人,不應接受某人的衣服;不應把用具給某人,不應接受某人的用具;不應為某人剪頭髮,不應讓某人為自己剪頭髮;不應為某人服務,不應讓某人為自己服務;不應為某人做侍者,不應讓某人做自己的侍者;不應為某人拿飯食,不應讓某人為自己拿飯食;不應未經依止師允許就進村;不應去墓地;不應離開這個地方。如果依止師生病,應當終生照顧,等他康復。比丘們,這就是依止們應當如此恰當地對依止師行事的行爲規範。" 依止行爲規範的故事 那時,依止師們對依止們不恰當地行事。那些少欲知足的比丘們...抱怨、批評、指責說:"依止師們怎麼對依止們不恰當地行事呢!"於是那些比丘們把這件事告訴了世尊..."比丘們,據說依止師們對依止們不恰當地行事,是真的嗎?""是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, upajjhāyānaṃ saddhivihārikesu vattaṃ paññapessāmi yathā upajjhāyehi saddhivihārikesu sammā vattitabbaṃ. [mahāva. 67] Upajjhāyena, bhikkhave, saddhivihārikamhi sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā –

『『Upajjhāyena, bhikkhave, saddhivihāriko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa patto uppajjiyethāti. Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethāti. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa parikkhāro uppajjiyethāti.

『『Sace saddhivihāriko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

『『Sace saddhivihāriko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ , kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā , dhovitvā patto sodako dātabbo.

『『Ettāvatā nivattissatīti āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ – mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

『『Sace piṇḍapāto hoti, saddhivihāriko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo .

『『Sace saddhivihāriko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

『『Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya [ādāya saddhivihārikassa piṭṭhito piṭṭhito (ka.)] gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

"因此,比丘們,我將為依止師們制定對依止的行爲規範,依止師們應當如此恰當地對依止行事。比丘們,依止師應當對依止恰當地行事。這是恰當的行事方式: 比丘們,依止師應當通過教導、詢問、勸告、指導來關愛、支援依止。如果依止師有缽而依止沒有缽,依止師應當把缽給依止,或者努力 - '怎樣才能讓依止得到缽呢?'如果依止師有衣服而依止沒有衣服,依止師應當把衣服給依止,或者努力 - '怎樣才能讓依止得到衣服呢?'如果依止師有用具而依止沒有用具,依止師應當把用具給依止,或者努力 - '怎樣才能讓依止得到用具呢?' 如果依止生病,應當一大早起床給牙籤,給洗臉水,準備座位。如果有粥,應當洗好容器端上粥。依止喝完粥后,給水,接過容器,放低,小心地不刮擦地洗乾淨后收好。依止起身後應當收起座位。如果那個地方很臟,應當打掃那個地方。 如果依止想進村,應當給下衣,接過換下的衣服,給腰帶,把大衣疊好給他,洗好缽帶水給他。 應當準備座位想著'他會在這時候回來',放好洗腳水、腳凳、腳擦。應當迎接,接過缽和衣服,給換洗的衣服,接過穿過的衣服。如果衣服潮濕,應當在陽光下曬一會兒,但不要把衣服放在陽光下。應當疊好衣服。疊衣服時應當把邊角提高四指疊好衣服 - 不要在中間摺疊。應當把腰帶放在褶邊里。 如果有飯食,依止想吃,應當給水,端上飯食。應當問依止要不要飲料。吃完后給水,接過缽,放低,小心地不刮擦地洗乾淨,擦乾,在陽光下曬一會兒,但不要把缽放在陽光下。應當收好缽和衣服。收缽時,應當一隻手拿著缽,另一隻手摸摸床下或椅子下,然後放下缽。不應把缽放在沒有遮蔽的地面上。收衣服時,應當一隻手拿著衣服,另一隻手擦拭衣桿或衣繩,然後把衣服對摺,褶邊朝外放好。依止起身後應當收起座位,收好洗腳水、腳凳、腳擦。如果那個地方很臟,應當打掃那個地方。 如果依止**想洗澡,應當準備洗澡用具。如果需要冷水,應當準備冷水。如果需要熱水,應當準備熱水。 如果依止想進入浴室,應當準備粉末,浸濕泥土,拿著浴室凳子跟著去,給他浴室凳子,接過衣服放在一邊,給粉末,給泥土。如果有能力應當進入浴室。進入浴室時,應當用泥土塗抹臉,前後遮蓋好身體然後進入浴室。不應擠在長老比丘們旁邊坐下,不應用座位排擠新學比丘。應當在浴室裡為依止服務。離開浴室時,應當拿著浴室凳子,前後遮蓋好身體然後離開浴室。

『『Udakepi saddhivihārikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. Saddhivihāriko pānīyena pucchitabbo.

『『Yasmiṃ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ…pe… sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

『『Sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti, upajjhāyena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace saddhivihārikassa diṭṭhigataṃ uppannaṃ hoti, upajjhāyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyāti. Sace saddhivihāriko mūlāyapaṭikassanāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikaṃ mūlāya paṭikasseyyāti. Sace saddhivihāriko mānattāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikassa mānattaṃ dadeyyāti. Sace saddhivihāriko abbhānāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikaṃ abbheyyāti. Sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saddhivihāriko sammā vatteyya lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

『『Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ – evaṃ dhoveyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ dhoviyethāti. Sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti, upajjhāyena ācikkhitabbaṃ – evaṃ kareyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ kariyethāti. Sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ – evaṃ paceyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa rajanaṃ paciyethāti. Sace saddhivihārikassa cīvaraṃ rajitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ – evaṃ rajeyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabbaṃ. Sace saddhivihāriko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Idaṃ kho, bhikkhave , upajjhāyānaṃ saddhivihārikesu vattaṃ yathā upajjhāyehi saddhivihārikesu sammā vattitabba』』nti.

Dutiyabhāṇavāro niṭṭhito.

  1. Ācariyavattakathā

  2. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma antevāsikā ācariyesu na sammā vattissantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, antevāsikā ācariyesu na sammā vattantī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

"在水中也應當為依止服務。洗完澡后應當先上岸,擦乾自己的身體,穿好衣服,然後擦乾依止身上的水,給下衣,給大衣,拿著浴室凳子先回去,準備座位,放好洗腳水、腳凳、腳擦。應當問依止要不要飲料。 依止住的精舍,如果很臟,如果有能力,應當清潔。清潔精舍時,首先應當把缽和衣服拿出來放在一邊...如果洗手水罐里沒有水,應當往洗手水罐里倒水。 如果依止產生不滿,依止師應當使他遠離,使他被遠離,或者為他說法。如果依止產生疑慮,依止師應當消除,使他被消除,或者為他說法。如果依止產生邪見,依止師應當使他遠離,使他被遠離,或者為他說法。如果依止犯了重罪需要別住,依止師應當努力 - '僧團怎樣才能給依止別住呢?'如果依止應當被罰回初學階段,依止師應當努力 - '僧團怎樣才能罰依止回初學階段呢?'如果依止應當摩那埵,依止師應當努力 - '僧團怎樣才能給依止摩那埵呢?'如果依止應當出罪,依止師應當努力 - '僧團怎樣才能讓依止出罪呢?'如果僧團想對依止作羯磨,或呵責羯磨,或依止羯磨,或驅出羯磨,或下意羯磨,或舉罪羯磨,依止師應當努力 - '僧團怎樣才能不對依止作羯磨,或者減輕羯磨呢?'如果僧團已經對他作了羯磨,或呵責羯磨,或依止羯磨,或驅出羯磨,或下意羯磨,或舉罪羯磨,依止師應當努力 - '依止怎樣才能正確行事,謙卑行事,改正行為,僧團怎樣才能取消那個羯磨呢?' 如果依止的衣服需要洗,依止師應當指導:'你應該這樣洗',或者努力 - '怎樣才能洗依止的衣服呢?'如果依止的衣服需要做,依止師應當指導:'你應該這樣做',或者努力 - '怎樣才能做依止的衣服呢?'如果依止的染料需要煮,依止師應當指導:'你應該這樣煮',或者努力 - '怎樣才能煮依止的染料呢?'如果依止的衣服需要染,依止師應當指導:'你應該這樣染',或者努力 - '怎樣才能染依止的衣服呢?'染衣服時應當仔細地反覆染,不應在染料還在滴時就離開。如果依止生病,應當終生照顧,等他康復。比丘們,這就是依止師們應當如此恰當地對依止行事的行爲規範。" 第二誦分結束。 阿阇梨行爲規範的故事 那時,弟子們對阿阇梨不恰當地行事。那些少欲知足的比丘們...抱怨、批評、指責說:"弟子們怎麼對阿阇梨不恰當地行事呢!"於是那些比丘們把這件事告訴了世尊..."比丘們,據說弟子們對阿阇梨不恰當地行事,是真的嗎?""是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, antevāsikānaṃ ācariyesu vattaṃ paññapessāmi yathā antevāsikehi ācariyesu sammā vattitabbaṃ. [mahāva. 78] Antevāsikena, bhikkhave, ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –

『『Kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

『『Sace ācariyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako dātabbo. Sace ācariyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā ācariyassa pacchāsamaṇena hotabbaṃ. Nātidūre gantabbaṃ, nāccāsanne gantabbaṃ, pattapariyāpannaṃ paṭiggahetabbaṃ. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpattisāmantā bhaṇamāno nivāretabbo.

『『Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ – mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

『『Sace piṇḍapāto hoti, ācariyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo . Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

『『Sace ācariyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

『『Sace ācariyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare ācariyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

『『Udakepi ācariyassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisitabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

"因此,比丘們,我將為們制定對阿阇梨的行爲規範,們應當如此恰當地對阿阇梨行事。比丘們,**應當對阿阇梨恰當地行事。這是恰當的行事方式: 一大早起床,脫下鞋,把上衣搭在一肩,應當給阿阇梨牙籤,給洗臉水,準備座位。如果有粥,應當洗好容器端上粥。阿阇梨喝完粥后,給水,接過容器,放低,小心地不刮擦地洗乾淨后收好。阿阇梨起身後應當收起座位。如果那個地方很臟,應當打掃那個地方。 如果阿阇梨想進村,應當給下衣,接過換下的衣服,給腰帶,把大衣疊好給他,洗好缽帶水給他。如果阿阇梨想要隨從沙門,應當遮蓋三輪,整齊地穿好下衣,繫好腰帶,把大衣疊好披上,繫好鈕釦,洗好缽,拿著缽作為阿阇梨的隨從沙門。不應走得太遠,不應走得太近,應當接過缽里裝滿的東西。不應在阿阇梨說話時插嘴。阿阇梨說到犯戒邊緣時應當制止。 回來時應當先到,準備座位,放好洗腳水、腳凳、腳擦。應當迎接,接過缽和衣服,給換洗的衣服,接過穿過的衣服。如果衣服潮濕,應當在陽光下曬一會兒,但不要把衣服放在陽光下。應當疊好衣服。疊衣服時應當把邊角提高四指疊好衣服 - 不要在中間摺疊。應當把腰帶放在褶邊里。 如果有飯食,阿阇梨想吃,應當給水,端上飯食。應當問阿阇梨要不要飲料。吃完后給水,接過缽,放低,小心地不刮擦地洗乾淨,擦乾,在陽光下曬一會兒,但不要把缽放在陽光下。應當收好缽和衣服。收缽時,應當一隻手拿著缽,另一隻手摸摸床下或椅子下,然後放下缽。不應把缽放在沒有遮蔽的地面上。收衣服時,應當一隻手拿著衣服,另一隻手擦拭衣桿或衣繩,然後把衣服對摺,褶邊朝外放好。阿阇梨起身後應當收起座位,收好洗腳水、腳凳、腳擦。如果那個地方很臟,應當打掃那個地方。 如果阿阇梨想洗澡,應當準備洗澡用具。如果需要冷水,應當準備冷水。如果需要熱水,應當準備熱水。 如果阿阇梨想進入浴室,應當準備粉末,浸濕泥土,拿著浴室凳子跟在阿阇梨後面,給他浴室凳子,接過衣服放在一邊,給粉末,給泥土。如果有能力,應當進入浴室。進入浴室時,應當用泥土塗抹臉,前後遮蓋好身體然後進入浴室。不應擠在長老比丘們旁邊坐下。不應用座位排擠新學比丘。應當在浴室裡為阿阇梨服務。離開浴室時,應當拿著浴室凳子,前後遮蓋好身體然後離開浴室。 在水中也應當為阿阇梨服務。洗完澡后應當先上岸,擦乾自己的身體,穿好衣服,然後擦乾阿阇梨身上的水,給下衣,給大衣,拿著浴室凳子先回去,準備座位,放好洗腳水、腳凳、腳擦。應當問阿阇梨要不要飲料。如果阿阇梨想要誦經,應當誦經。如果阿阇梨想要問法,應當回答。

『『Yasmiṃ vihāre ācariyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhisibibbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; mañco nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbo; pīṭhaṃ nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbaṃ; mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā; kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo; apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā pariphositvā sammajjitabbā – mā vihāro rajena uhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

『『Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbaṃ. Bhisibibbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

『『Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

『『Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

"阿阇梨住的精舍,如果很臟,如果有能力,應當清潔。清潔精舍時,首先應當把缽和衣服拿出來放在一邊;把坐具和臥具拿出來放在一邊;把床墊和枕頭拿出來放在一邊;把床架放低,小心地不刮擦、不碰撞門框,拿出來放在一邊;把椅子放低,小心地不刮擦、不碰撞門框,拿出來放在一邊;把床腳拿出來放在一邊;把痰盂拿出來放在一邊;把靠背板拿出來放在一邊;記住地毯的位置,拿出來放在一邊。如果精舍里有蜘蛛網,應當先從天花板上清除,擦拭窗戶周圍和角落。如果塗了赭石的墻壁有污跡,應當用濕布擰乾后擦拭。如果染黑的地面有污跡,應當用濕布擰乾后擦拭。如果地面沒有處理過,應當灑水后掃地 - 不要讓精舍被塵土弄髒。把垃圾收集起來倒在一邊。 應當把地毯拿到外面曬乾、清潔、拍打,然後搬回原處鋪好。應當把床腳拿到外面曬乾、擦拭,然後搬回原處放好。應當把床架拿到外面曬乾、清潔、拍打,然後放低,小心地不刮擦、不碰撞門框,搬回原處擺好。應當把椅子拿到外面曬乾、清潔、拍打,然後放低,小心地不刮擦、不碰撞門框,搬回原處擺好。應當把床墊和枕頭拿到外面曬乾、清潔、拍打,然後搬回原處鋪好。應當把坐具和臥具拿到外面曬乾、清潔、拍打,然後搬回原處鋪好。應當把痰盂拿到外面曬乾、擦拭,然後搬回原處放好。應當把靠背板拿到外面曬乾、擦拭,然後搬回原處放好。應當放好缽和衣服。放缽時,應當一隻手拿著缽,另一隻手摸摸床下或椅子下,然後放下缽。不應把缽放在沒有遮蔽的地面上。放衣服時,應當一隻手拿著衣服,另一隻手擦拭衣桿或衣繩,然後把衣服對摺,褶邊朝外放好。 如果東風帶塵吹來,應當關閉東面的窗戶。如果西風帶塵吹來,應當關閉西面的窗戶。如果北風帶塵吹來,應當關閉北面的窗戶。如果南風帶塵吹來,應當關閉南面的窗戶。如果天氣寒冷,白天應當打開窗戶,晚上應當關閉。如果天氣炎熱,白天應當關閉窗戶,晚上應當打開。 如果院子很臟,應當打掃院子。如果門廊很臟,應當打掃門廊。如果集會堂很臟,應當打掃集會堂。如果火房很臟,應當打掃火房。如果廁所很臟,應當打掃廁所。如果沒有飲用水,應當準備飲用水。如果沒有洗腳水,應當準備洗腳水。如果洗手水罐里沒有水,應當往洗手水罐里倒水。

『『Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbā, vūpakāsāpetabbā, dhammakathā vāssa kātabbā. Sace ācariyassa kukkuccaṃ uppannaṃ hoti, antevāsikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace ācariyassa diṭṭhigataṃ uppannaṃ hoti , antevāsikena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace ācariyo garudhammaṃ ajjhāpanno hoti, parivāsāraho, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa parivāsaṃ dadeyyāti. Sace ācariyo mūlāyapaṭikassanāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyaṃ mūlāya paṭikasseyyāti. Sace ācariyo mānattāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyāti. Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyaṃ abbheyyāti. Sace saṅgho ācariyassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho ācariyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

『『Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti, antevāsikena dhovitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho ācariyassa cīvaraṃ dhoviyethāti. Sace ācariyassa cīvaraṃ kātabbaṃ hoti, antevāsikena kātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho ācariyassa cīvaraṃ kariyethāti. Sace ācariyassa rajanaṃ pacitabbaṃ hoti, antevāsikena pacitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho ācariyassa rajanaṃ paciyethāti. Sace ācariyassa cīvaraṃ rajitabbaṃ hoti, antevāsikena rajitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho ācariyassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabbaṃ.

『『Na ācariyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo; na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ; na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo; na ekaccassa kesā cheditabbā, na ekaccena kesā chedāpetabbā; na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ; na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo; na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo; na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo; na ācariyaṃ anāpucchā gāmo pavisitabbo; na susānaṃ gantabbaṃ; na disā pakkamitabbā. Sace ācariyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo , vuṭṭhānamassa āgametabbaṃ. Idaṃ kho, bhikkhave, antevāsikānaṃ ācariyesu vattaṃ yathā antevāsikehi ācariyesu sammā vattitabba』』nti.

  1. Antevāsikavattakathā

  2. Tena kho pana samayena ācariyā antevāsikesu na sammā vattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma ācariyā antevāsikesu na sammā vattissantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, ācariyā antevāsikesu na sammā vattantī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –

"如果阿阇梨產生不滿,弟子應當使他遠離,使他被遠離,或者為他說法。如果阿阇梨產生疑慮,弟子應當消除,使他被消除,或者為他說法。如果阿阇梨產生邪見,弟子應當使他遠離,使他被遠離,或者為他說法。如果阿阇梨犯了重罪需要別住,弟子應當努力 - '僧團怎樣才能給阿阇梨別住呢?'如果阿阇梨應當被罰回初學階段,弟子應當努力 - '僧團怎樣才能罰阿阇梨回初學階段呢?'如果阿阇梨應當摩那埵,弟子應當努力 - '僧團怎樣才能給阿阇梨摩那埵呢?'如果阿阇梨應當出罪,弟子應當努力 - '僧團怎樣才能讓阿阇梨出罪呢?'如果僧團想對阿阇梨作羯磨,或呵責羯磨,或依止羯磨,或驅出羯磨,或下意羯磨,或舉罪羯磨,弟子應當努力 - '僧團怎樣才能不對阿阇梨作羯磨,或者減輕羯磨呢?'如果僧團已經對他作了羯磨,或呵責羯磨,或依止羯磨,或驅出羯磨,或下意羯磨,或舉罪羯磨,弟子應當努力 - '阿阇梨怎樣才能正確行事,謙卑行事,改正行為,僧團怎樣才能取消那個羯磨呢?' 如果阿阇梨的衣服需要洗,弟子應當洗,或者努力 - '怎樣才能洗阿阇梨的衣服呢?'如果阿阇梨的衣服需要做,弟子應當做,或者努力 - '怎樣才能做阿阇梨的衣服呢?'如果阿阇梨的染料需要煮,弟子應當煮,或者努力 - '怎樣才能煮阿阇梨的染料呢?'如果阿阇梨的衣服需要染,弟子應當染,或者努力 - '怎樣才能染阿阇梨的衣服呢?'染衣服時應當仔細地反覆染,不應在染料還在滴時就離開。 不應未經阿阇梨允許就把缽給某人,不應接受某人的缽;不應把衣服給某人,不應接受某人的衣服;不應把用具給某人,不應接受某人的用具;不應為某人剪頭髮,不應讓某人為自己剪頭髮;不應為某人服務,不應讓某人為自己服務;不應為某人做侍者,不應讓某人做自己的侍者;不應為某人拿飯食,不應讓某人為自己拿飯食;不應未經阿阇梨允許就進村;不應去墓地;不應離開這個地方。如果阿阇梨生病,應當終生照顧,等他康復。比丘們,這就是弟子們應當如此恰當地對阿阇梨行事的行爲規範。" 弟子行爲規範的故事 那時,阿阇梨們對弟子們不恰當地行事。那些少欲知足的比丘們...抱怨、批評、指責說:"阿阇梨們怎麼對弟子們不恰當地行事呢!"於是那些比丘們把這件事告訴了世尊。然後世尊因這緣由、因這事由召集比丘僧團,詢問比丘們:"比丘們,據說阿阇梨們對弟子們不恰當地行事,是真的嗎?""是的,世尊。"...(世尊)呵責后...作了如法的開示,然後對比丘們說:

  1. 『『Tena hi, bhikkhave, ācariyānaṃ antevāsikesu vattaṃ paññapessāmi yathā ācariyehi antevāsikesu sammā vattitabbaṃ. [mahāva. 79] Ācariyena, bhikkhave, antevāsikamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –

『『Ācariyena, bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa patto uppajjiyethāti. Sace ācariyassa cīvaraṃ hoti, antevāsikassa cīvaraṃ na hoti, ācariyena antevāsikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ uppajjiyethāti. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa parikkhāro uppajjiyethāti.

『『Sace antevāsiko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti , bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ . Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

『『Sace antevāsiko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako dātabbo.

『『Ettāvatā nivattissatīti āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ – mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

『『Sace piṇḍapāto hoti, antevāsiko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Antevāsiko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena…pe… cīvaraṃ nikkhipantena…pe… pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Antevāsikamhi uṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

『『Sace antevāsiko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

『『Sace antevāsiko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya [ādāya antevāsikassa piṭṭhito piṭṭhito (ka.)] gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā . Jantāghare antevāsikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

『『Udakepi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, antevāsiko pānīyena pucchitabbo.

"因此,比丘們,我將為阿阇梨們制定對的行爲規範,阿阇梨們應當如此恰當地對行事。比丘們,阿阇梨應當對恰當地行事。這是恰當的行事方式: 比丘們,阿阇梨應當通過教導、詢問、勸告、指導來關愛、支援。如果阿阇梨有缽而沒有缽,阿阇梨應當把缽給,或者努力 - '怎樣才能讓得到缽呢?'如果阿阇梨有衣服而沒有衣服,阿阇梨應當把衣服給,或者努力 - '怎樣才能讓得到衣服呢?'如果阿阇梨有用具而沒有用具,阿阇梨應當把用具給,或者努力 - '怎樣才能讓得到用具呢?' 如果生病,應當一大早起床給牙籤,給洗臉水,準備座位。如果有粥,應當洗好容器端上粥。喝完粥后,給水,接過容器,放低,小心地不刮擦地洗乾淨后收好。起身後應當收起座位。如果那個地方很臟,應當打掃那個地方。 如果想進村,應當給下衣,接過換下的衣服,給腰帶,把大衣疊好給他,洗好缽帶水給他。 應當準備座位想著'他會在這時候回來',放好洗腳水、腳凳、腳擦。應當迎接,接過缽和衣服,給換洗的衣服,接過穿過的衣服。如果衣服潮濕,應當在陽光下曬一會兒,但不要把衣服放在陽光下。應當疊好衣服。疊衣服時應當把邊角提高四指疊好衣服 - 不要在中間摺疊。應當把腰帶放在褶邊里。 如果有飯食,想吃,應當給水,端上飯食。應當問要不要飲料。吃完后給水,接過缽,放低,小心地不刮擦地洗乾淨,擦乾,在陽光下曬一會兒,但不要把缽放在陽光下。應當收好缽和衣服。放缽時...放衣服時...然後把衣服對摺,褶邊朝外放好。起身後應當收起座位,收好洗腳水、腳凳、腳擦。如果那個地方很臟,應當打掃那個地方。 如果想洗澡,應當準備洗澡用具。如果需要冷水,應當準備冷水。如果需要熱水,應當準備熱水。 如果想進入浴室,應當準備粉末,浸濕泥土,拿著浴室凳子跟著去,給他浴室凳子,接過衣服放在一邊,給粉末,給泥土。如果有能力應當進入浴室。進入浴室時,應當用泥土塗抹臉,前後遮蓋好身體然後進入浴室。不應擠在長老比丘們旁邊坐下。不應用座位排擠新學比丘。應當在浴室裡為服務。離開浴室時,應當拿著浴室凳子,前後遮蓋好身體然後離開浴室。 在水中也應當為服務。洗完澡后應當先上岸,擦乾自己的身體,穿好衣服,然後擦乾身上的水,給下衣,給大衣,拿著浴室凳子先回去,準備座位,放好洗腳水、腳凳、腳擦。應當問**要不要飲料。

『『Yasmiṃ vihāre antevāsiko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ…pe… ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

『『Sace antevāsikassa anabhirati uppannā hoti, ācariyena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti, ācariyena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti, ācariyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsiko garudhammaṃ ajjhāpanno hoti, parivāsāraho, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa parivāsaṃ dadeyyāti. Sace antevāsiko mūlāyapaṭikassanāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikaṃ mūlāya paṭikasseyyāti. Sace antevāsiko mānattāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa mānattaṃ dadeyyāti. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikaṃ abbheyyāti. Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa kammaṃ na kareyya , lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti, saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho antevāsiko sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

『『Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti, ācariyena ācikkhitabbaṃ – evaṃ dhoveyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ dhoviyethāti. Sace antevāsikassa cīvaraṃ kātabbaṃ hoti, ācariyena ācikkhitabbaṃ – evaṃ kareyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ kariyethāti. Sace antevāsikassa rajanaṃ pacitabbaṃ hoti, ācariyena ācikkhitabbaṃ – evaṃ paceyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa rajanaṃ paciyethāti. Sace antevāsikassa cīvaraṃ rajitabbaṃ hoti, ācariyena ācikkhitabbaṃ – evaṃ rajeyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na ca acchinne theve pakkamitabbaṃ. Sace antevāsiko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Idaṃ kho, bhikkhave, ācariyānaṃ antevāsikesu vattaṃ yathā ācariyehi antevāsikesu sammā vattitabba』』nti.

Vattakkhandhako aṭṭhamo.

Imamhi khandhake vatthū ekūnavīsati, vattā cuddasa.

Tassuddānaṃ –

Saupāhanā chattā ca, oguṇṭhi sīsaṃ pānīyaṃ;

Nābhivāde na pucchanti, ahi ujjhanti pesalā.

Omuñci chattaṃ khandhe ca, atarañca paṭikkamaṃ;

Pattacīvaraṃ nikkhipā, patirūpañca pucchitā.

Āsiñceyya dhovitena, sukkhenallenupāhanā;

Vuḍḍho navako puccheyya, ajjhāvuṭṭhañca gocarā.

Sekkhā vaccā pānī pari, kattaraṃ katikaṃ tato;

Kālaṃ muhuttaṃ uklāpo, bhūmattharaṇaṃ nīhare.

Paṭipādo bhisibibbo, mañcapīṭhañca mallakaṃ;

Apassenullokakaṇṇā, gerukā kāḷa akatā.

Saṅkārañca bhūmattharaṇaṃ, paṭipādakaṃ mañcapīṭhaṃ;

Bhisi nisīdanampi, mallakaṃ apassena ca.

Pattacīvaraṃ bhūmi ca, pārantaṃ orato bhogaṃ;

Puratthimā pacchimā ca, uttarā atha dakkhiṇā.

Sītuṇhe ca divārattiṃ, pariveṇañca koṭṭhako;

Upaṭṭhānaggi sālā ca, vattaṃ vaccakuṭīsu ca.

Pānī paribhojaniyā, kumbhi ācamanesu ca;

Anopamena paññattaṃ, vattaṃ āgantukehime [ve (ka. evamuparipi)].

Nevāsanaṃ na udakaṃ, na paccu na ca pāniyaṃ;

Nābhivāde napaññape, ujjhāyanti ca pesalā.

Vuḍḍhāsanañca udakaṃ, paccuggantvā ca pāniyaṃ;

Upāhane ekamantaṃ, abhivāde ca paññape.

Vutthaṃ gocarasekkho ca, ṭhānaṃ pāniyabhojanaṃ;

Kattaraṃ katikaṃ kālaṃ, navakassa nisinnake.

"住的精舍,如果很臟,如果有能力,應當清潔。清潔精舍時,首先應當把缽和衣服拿出來放在一邊...如果洗手水罐里沒有水,應當往洗手水罐里倒水。 如果產生不滿,阿阇梨應當使他遠離,使他被遠離,或者為他說法。如果產生疑慮,阿阇梨應當消除,使他被消除,或者為他說法。如果產生邪見,阿阇梨應當使他遠離,使他被遠離,或者為他說法。如果犯了重罪需要別住,阿阇梨應當努力 - '僧團怎樣才能給別住呢?'如果應當被罰回初學階段,阿阇梨應當努力 - '僧團怎樣才能罰回初學階段呢?'如果應當摩那埵,阿阇梨應當努力 - '僧團怎樣才能給摩那埵呢?'如果應當出罪,阿阇梨應當努力 - '僧團怎樣才能讓出罪呢?'如果僧團想對作羯磨,或呵責羯磨,或依止羯磨,或驅出羯磨,或下意羯磨,或舉罪羯磨,阿阇梨應當努力 - '僧團怎樣才能不對作羯磨,或者減輕羯磨呢?'如果僧團已經對他作了羯磨,或呵責羯磨,或依止羯磨,或驅出羯磨,或下意羯磨,或舉罪羯磨,阿阇梨應當努力 - '**怎樣才能正確行事,謙卑行事,改正行為,僧團怎樣才能取消那個羯磨呢?' 如果的衣服需要洗,阿阇梨應當指導:'你應該這樣洗',或者努力 - '怎樣才能洗的衣服呢?'如果的衣服需要做,阿阇梨應當指導:'你應該這樣做',或者努力 - '怎樣才能做的衣服呢?'如果的染料需要煮,阿阇梨應當指導:'你應該這樣煮',或者努力 - '怎樣才能煮的染料呢?'如果的衣服需要染,阿阇梨應當指導:'你應該這樣染',或者努力 - '怎樣才能染的衣服呢?'染衣服時應當仔細地反覆染。不應在染料還在滴時就離開。如果生病,應當終生照顧,等他康復。比丘們,這就是阿阇梨們應當如此恰當地對行事的行爲規範。" 行爲規範品第八。 在這一品中有十九個事項,十四種行爲規範。 其摘要如下: 穿鞋、打傘、包頭、喝水; 不禮敬、不問候、蛇、善人抱怨。 脫鞋、傘、肩、不過、退後; 放缽衣、適當、問候。 倒水、洗、乾溼鞋; 長幼問候、住處、行處。 學處、廁所、飲用水、剃刀、約定、時間; 片刻、臟、地毯拿出。 床腳、床墊、床椅、痰盂; 靠背、天花板、角落、赭石、黑色、未處理。 垃圾、地毯、床腳、床椅; 床墊、坐具、痰盂、靠背。 缽衣、地面、遠端、近端摺疊; 東方、西方、北方、南方。 冷熱、晝夜、院子、門廊; 集會堂、火房、廁所的行爲規範。 飲用水、洗腳水、水罐、洗手水; 無與倫比的規定、客人的行爲規範。 不座位、不水、不迎接、不飲料; 不禮敬、不準備、善人抱怨。 長老座位、水、迎接、飲料; 鞋子一邊、禮敬、準備。 住處、行處、學處、地點、飲料、食物; 剃刀、約定、時間、新學比丘坐下。

Abhivādaye ācikkhe, yathā heṭṭhā tathā naye;

Niddiṭṭhaṃ satthavāhena vattaṃ āvāsikehime.

Gamikā dārumatti ca, vivaritvā na pucchiya;

Nassanti ca aguttañca, ujjhāyanti ca pesalā.

Paṭisāmetvā thaketvā, āpucchitvāva pakkame;

Bhikkhu vā sāmaṇero vā, ārāmiko upāsako.

Pāsāṇakesu ca puñjaṃ, paṭisāme thakeyya ca;

Sace ussahati ussukkaṃ, anovasse tatheva ca.

Sabbo ovassati gāmaṃ, ajjhokāse tatheva ca;

Appevaṅgāni seseyyuṃ, vattaṃ gamikabhikkhunā.

Nānumodanti therena, ohāya catupañcahi;

Vaccito mucchito āsi, vattānumodanesume.

Chabbaggiyā dunnivatthā, athopi ca duppārutā;

Anākappā ca vokkamma, there anupakhajjane.

Nave bhikkhū ca saṅghāṭi, ujjhāyanti ca pesalā;

Timaṇḍalaṃ nivāsetvā, kāyasaguṇagaṇṭhikā.

Na vokkamma paṭicchannaṃ, susaṃvutokkhittacakkhu;

Ukkhittojjagghikāsaddo, tayo ceva pacālanā.

Khambhoguṇṭhiukkuṭikā, paṭicchannaṃ susaṃvuto;

Okkhittukkhittaujjagghi, appasaddo tayo calā.

Khambhoguṇṭhipallatthi ca, anupakhajja nāsane;

Ottharitvāna udake, nīcaṃ katvāna siñciyā.

Paṭi sāmantā saṅghāṭi, odane ca paṭiggahe;

Sūpaṃ uttaribhaṅgena, sabbesaṃ samatitthi ca.

Sakkaccaṃ pattasaññī ca, sapadānañca sūpakaṃ;

Na thūpato paṭicchāde, viññattujjhānasaññinā.

Mahantamaṇḍaladvāraṃ, sabbahattho na byāhare;

Ukkhepo chedanāgaṇḍa, dhunaṃ sitthāvakārakaṃ.

Jivhānicchārakañceva, capucapu surusuru;

Hatthapattoṭṭhanillehaṃ, sāmisena paṭiggahe.

Yāva na sabbe udake, nīcaṃ katvāna siñciyaṃ;

Paṭi sāmantā saṅghāṭi, nīcaṃ katvā chamāya ca.

Sasitthakaṃ nivattante, suppaṭicchannamukkuṭi;

Dhammarājena paññattaṃ, idaṃ bhattaggavattanaṃ.

Dunnivatthā anākappā, asallekkhetvā ca sahasā;

Dūre acca ciraṃ lahuṃ, tatheva piṇḍacāriko.

Paṭicchannova gaccheyya, suṃsavutokkhittacakkhu;

Ukkhittojjagghikāsaddo, tayo ceva pacālanā.

Khambhoguṇṭhiukkuṭikā, sallakkhetvā ca sahasā;

Dūre acca ciraṃ lahuṃ, āsanakaṃ kaṭacchukā.

Bhājanaṃ vā ṭhapeti ca, uccāretvā paṇāmetvā;

Paṭiggahe na ulloke, sūpesupi tatheva taṃ.

Bhikkhu saṅghāṭiyā chāde, paṭicchanneva gacchiyaṃ;

Saṃvutokkhittacakkhu ca, ukkhittojjagghikāya ca;

Appasaddo tayo cālā, khambhoguṇṭhikaukkuṭi.

Paṭhamāsanavakkāra , pāniyaṃ paribhojanī;

Pacchākaṅkhati bhuñjeyya, opilāpeyya uddhare.

Paṭisāmeyya sammajje, rittaṃ tucchaṃ upaṭṭhape;

Hatthavikāre bhindeyya, vattidaṃ piṇḍacārike.

Pānī pari aggiraṇi, nakkhattadisacorā ca;

Sabbaṃ natthīti koṭṭetvā, pattaṃse cīvaraṃ tato.

Idāni aṃse laggetvā, timaṇḍalaṃ parimaṇḍalaṃ;

Yathā piṇḍacārivattaṃ, naye āraññakesupi.

Pattaṃse cīvaraṃ sīse, ārohitvā ca pāniyaṃ;

Paribhojaniyaṃ aggi, araṇī cāpi kattaraṃ.

Nakkhattaṃ sappadesaṃ vā, disāpi kusalo bhave;

Sattuttamena paññattaṃ, vattaṃ āraññakesume.

Ajjhokāse okiriṃsu, ujjhāyanti ca pesalā;

Sace vihāro uklāpo, paṭhamaṃ pattacīvaraṃ.

Bhisibibbohanaṃ mañcaṃ, pīṭhañca kheḷamallakaṃ;

Apassenullokakaṇṇā, gerukā kāḷa akatā.

Saṅkāraṃ bhikkhusāmantā, senāvihārapāniyaṃ;

Paribhojanasāmantā, paṭivāte ca aṅgaṇe.

Adhovāte attharaṇaṃ, paṭipādakamañco ca;

Pīṭhaṃ bhisi nisīdanaṃ, mallakaṃ apassena ca.

Pattacīvaraṃ bhūmi ca, pārantaṃ orato bhogaṃ;

Puratthimā ca pacchimā, uttarā atha dakkhiṇā.

Sītuṇhe ca divā rattiṃ, pariveṇañca koṭṭhako;

Upaṭṭhānaggisālā ca, vaccakuṭī ca pāniyaṃ.

Ācamanakumbhi vuḍḍhe ca, uddesapucchanā sajjhā;

Dhammo padīpaṃ vijjhāpe, na vivare napi thake.

Yena vuḍḍho parivatti, kaṇṇenapi na ghaṭṭaye;

Paññapesi mahāvīro, vattaṃ senāsanesu taṃ.

Nivāriyamānā dvāraṃ, mucchitujjhanti pesalā;

Chārikaṃ chaḍḍaye jantā, paribhaṇḍaṃ tatheva ca.

Pariveṇaṃ koṭṭhako sālā, cuṇṇamattikadoṇikā;

Mukhaṃ purato na there, na nave ussahati sace.

Purato uparimaggo, cikkhallaṃ matti pīṭhakaṃ;

Vijjhāpetvā thaketvā ca, vattaṃ jantāgharesume.

Nācameti yathāvuḍḍhaṃ, paṭipāṭi ca sahasā;

Ubbhaji nitthuno kaṭṭhaṃ, vaccaṃ passāva kheḷakaṃ.

禮敬、指導,如前所述; 導師所指示的,住寺者的行爲規範。 行者木板未打開就問, 丟失不守護,善人抱怨。 收好關閉后才離開, 比丘或沙彌、園丁或居士。 石塊堆放好關閉, 如果有能力努力不漏雨。 全部漏雨村莊露天, 或許留下一些,這是行者比丘的行爲規範。 不隨喜長老,四五人離開, 排便昏倒,這些是隨喜的行爲規範。 六群比丘衣著不整齊, 不莊重超越長老坐下。 新比丘大衣,善人抱怨, 遮三輪穿衣,身體疊好係扣。 不超越遮蓋,善護眼下視, 舉高大笑聲音,三種動作。 肘包頭蹲踞,遮蓋善護, 眼下視舉高大笑,小聲三動。 肘包頭盤腿,不擠坐位, 覆蓋水中,放低澆水。 對面周圍大衣,飯菜接受, 湯和配菜,所有人平等。 恭敬注意缽,次第湯菜, 不從頂部遮蓋,知道乞求抱怨。 大圓門,不全手說話, 舉高切割腫塊,抖動飯粒殘渣。 伸舌出聲,咀嚼聲吸吮聲, 手缽嘴舔,用有食物的手接受。 直到所有人不在水中,放低澆水, 對面周圍大衣,放低地上。 帶飯粒回來,善遮蹲踞, 法王所制定的,這是食堂的行爲規範。 衣著不整不莊重,不觀察匆忙, 遠近時間快慢,同樣乞食者。 遮蓋而行,善護眼下視, 舉高大笑聲音,三種動作。 肘包頭蹲踞,觀察不匆忙, 遠近時間快慢,座位勺子。 放置容器,舉高推開, 接受不仰視,湯也一樣。 比丘用大衣遮蓋,遮蓋而行, 善護眼下視,舉高大笑, 小聲三動作,肘包頭蹲踞。 首座掃除,飲用水洗腳水, 後來想吃,應沉沒取出。 收好打掃,空無放置, 手勢打破,這是乞食者的行爲規範。 飲用水洗腳水火鉆,星宿方向盜賊, 全部沒有敲打,缽肩衣服。 現在掛在肩上,遮三輪整齊, 如乞食行爲規範,森林住者也一樣。 缽肩衣服頭上,爬上飲用水, 洗腳水火鉆剃刀, 星宿和地方,方向也應熟悉, 最上七者所制定的,這是森林住者的行爲規範。 露天倒掉,善人抱怨, 如果精舍很臟,首先缽和衣服。 床墊床椅痰盂, 靠背天花板角落,赭石黑色未處理。 垃圾比丘周圍,住處飲用水, 洗腳水周圍,順風院子。 逆風鋪設,床腳床椅, 床墊坐具,痰盂靠背。 缽衣地面,遠端近端摺疊, 東方西方,北方南方。 冷熱晝夜,院子門廊, 集會堂火房,廁所飲用水。 洗手水罐長老,誦經問法學習, 法燈熄滅,不開不關。 長老轉身,不碰到角落, 大雄所制定的,這是住處的行爲規範。 被阻止門,昏倒善人抱怨, 灰燼應倒掉浴室,周圍也一樣。 院子門廊堂,粉末泥土盆, 臉前面不長老,不新學如果有能力。 前面上面道路,泥濘泥土凳子, 熄滅關閉,這是浴室的行爲規範。 不按長幼順序洗,匆忙, 舉高吐出木頭,大便小便痰。

Pharusā kūpa sahasā, ubbhaji capu sesena;

Bahi anto ca ukkāse, rajju ataramānañca.

Sahasā ubbhaji ṭhite, nitthune kaṭṭha vaccañca;

Passāva kheḷa pharusā, kūpañca vaccapāduke.

Nātisahasā ubbhaji, pādukāya capucapu;

Na sesaye paṭicchāde, uhatapidharena ca.

Vaccakuṭī paribhaṇḍaṃ, pariveṇañca koṭṭhako;

Ācamane ca udakaṃ, vattaṃ vaccakuṭīsume.

Upāhanā dantakaṭṭhaṃ, mukhodakañca āsanaṃ;

Yāgu udakaṃ dhovitvā, uddhāruklāpa gāma ca.

Nivāsanā kāyabandhā, saguṇaṃ pattasodakaṃ;

Pacchā timaṇḍalo ceva, parimaṇḍala bandhanaṃ.

Saguṇaṃ dhovitvā pacchā, nātidūre paṭiggahe;

Bhaṇamānassa āpatti, paṭhamāgantvāna āsanaṃ.

Udakaṃ pīṭhakathali, paccuggantvā nivāsanaṃ;

Otāpe nidahi bhaṅgo, obhoge bhuñjitu name.

Pānīyaṃ udakaṃ nīcaṃ, muhuttaṃ na ca nidahe;

Pattacīvaraṃ bhūmi ca, pārantaṃ orato bhogaṃ.

Uddhare paṭisāme ca, uklāpo ca nahāyituṃ;

Sītaṃ uṇhaṃ jantāgharaṃ, cuṇṇaṃ mattika piṭṭhito.

Pīṭhañca cīvaraṃ cuṇṇaṃ, mattikussahati mukhaṃ;

Purato there nave ca, parikammañca nikkhame.

Purato udake nhāte, nivāsetvā upajjhāyaṃ;

Nivāsanañca saṅghāṭi, pīṭhakaṃ āsanena ca.

Pādo pīṭhaṃ kathaliñca, pānīyuddesapucchanā;

Uklāpaṃ susodheyya, paṭhamaṃ pattacīvaraṃ.

Nisīdanapaccattharaṇaṃ, bhisi bibbohanāni ca;

Mañco pīṭhaṃ paṭipādaṃ, mallakaṃ apassena ca.

Bhūma santāna āloka, gerukā kāḷa akatā;

Bhūmattharapaṭipādā, mañco pīṭhaṃ bibbohanaṃ.

Nisīdattharaṇaṃ kheḷa, apasse pattacīvaraṃ;

Puratthimā pacchimā ca, uttarā atha dakkhiṇā.

Sītuṇhañca divā rattiṃ, pariveṇañca koṭṭhako;

Upaṭṭhānaggisālā ca, vaccapāniyabhojanī.

Ācamaṃ anabhirati, kukkuccaṃ diṭṭhi ca garu;

Mūlamānattaabbhānaṃ, tajjanīyaṃ niyassakaṃ.

Pabbāja paṭisāraṇī, ukkhepañca kataṃ yadi;

Dhove kātabbaṃ rajañca, raje samparivattakaṃ.

Pattañca cīvarañcāpi, parikkhārañca chedanaṃ;

Parikammaṃ veyyāvaccaṃ, pacchā piṇḍaṃ pavisanaṃ.

Na susānaṃ disā ceva, yāvajīvaṃ upaṭṭhahe;

Saddhivihārikenetaṃ, vattupajjhāyakesume.

Ovādasāsanuddesā, pucchā pattañca cīvaraṃ;

Parikkhāro gilāno ca, na pacchāsamaṇo bhave.

Upajjhāyesu ye vattā, evaṃ ācariyesupi;

Saddhivihārike vattā, tatheva antevāsike.

Āgantukesu ye vattā, puna āvāsikesu ca;

Gamikānumodanikā, bhattagge piṇḍacārike.

Āraññakesu yaṃ vattaṃ, yañca senāsanesupi;

Jantāghare vaccakuṭī, upajjhā saddhivihārike.

Ācariyesu yaṃ vattaṃ, tatheva antevāsike;

Ekūnavīsati vatthū, vattā cuddasa khandhake.

Vattaṃ aparipūrento, na sīlaṃ paripūrati;

Asuddhasīlo duppañño, cittekaggaṃ na vindati.

Vikkhittacittonekaggo, sammā dhammaṃ na passati;

Apassamāno saddhammaṃ, dukkhā na parimuccati.

Yaṃ vattaṃ paripūrento, sīlampi paripūrati;

Visuddhasīlo sappañño, cittekaggampi vindati.

Avikkhittacitto ekaggo, sammā dhammaṃ vipassati;

Sampassamāno saddhammaṃ, dukkhā so parimuccati.

Tasmā hi vattaṃ pūreyya, jinaputto vicakkhaṇo;

Ovādaṃ buddhaseṭṭhassa, tato nibbānamehitīti.

粗魯井匆忙,舉高咀嚼剩餘; 外內咳嗽,繩子不急。 匆忙舉高站立,吐出木頭大便, 小便痰粗魯,井和廁所腳墊。 不太匆忙舉高,腳墊咀嚼, 不剩餘遮蓋,打開關閉。 廁所周圍,院子門廊, 洗手水,這是廁所的行爲規範。 鞋子牙籤,洗臉水座位, 粥水洗,收起臟村莊。 下衣腰帶,疊好缽帶水, 后遮三輪,整齊繫好。 疊好洗后,不太遠接受, 說話時犯戒,先來座位。 水腳凳腳擦,迎接下衣, 曬放摺疊,褶邊想吃。 飲用水放低,片刻不放置, 缽衣地面,遠端近端摺疊。 收起收好,臟洗澡, 冷熱浴室,粉末泥土後面。 凳子衣服粉末,泥土有能力臉, 前面長老新學,服務離開。 前面水中洗,穿衣戒師, 下衣大衣,凳子座位。 腳凳腳擦,飲用水誦經問法, 臟應清潔,首先缽衣。 坐具臥具,床墊枕頭, 床椅床腳,痰盂靠背。 地面蜘蛛網窗戶,赭石黑色未處理, 地毯床腳,床椅枕頭。 坐具臥具痰,靠背缽衣, 東方西方,北方南方。 冷熱晝夜,院子門廊, 集會堂火房,廁所飲用水洗腳水。 洗手不滿,疑慮見解重, 初學摩那埵出罪,呵責依止。 驅出下意,舉罪如果做, 洗做染,染反覆。 缽和衣服,用具剪, 服務幫助,后乞食進入。 不墓地方向,終生照顧, 這是共住者對戒師的行爲規範。 教誡指導誦經,問法缽衣, 用具病人,不作隨從沙門。 對戒師的行爲規範,對阿阇梨也一樣, 對共住者的行爲規範,對也一樣。 對客人的行爲規範,對住寺者, 行者隨喜者,食堂乞食者。 森林住者的行爲規範,住處, 浴室廁所,戒師共住者。 對阿阇梨的行爲規範,對也一樣, 十九個事項,十四種行爲規範。 不圓滿行爲規範,不圓滿戒, 戒不清凈愚癡,不得心一境性。 心散亂不專注,不正見法, 不見正法,不解脫苦。 圓滿行爲規範,也圓滿戒, 戒清凈有智慧,也得心一境性。 心不散亂專注,正觀法, 正見正法,他解脫苦。 因此應圓滿行爲規範,佛子明智, 遵循最上佛陀的教誡,由此達到涅槃。

Vattakkhandhakaṃ niṭṭhitaṃ.

行爲規範品已結束。