B0102040610ānisaṃsavaggo(利益品)

  1. Ānisaṃsavaggo

  2. Pātubhāvasuttaṃ

  3. 『『Channaṃ , bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamesaṃ channaṃ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, ariyāyatane paccājāti dullabhā [paccājāto dullabho (syā.)] lokasmiṃ, indriyānaṃ avekallatā dullabhā lokasmiṃ, ajaḷatā aneḷamūgatā dullabhā lokasmiṃ, kusale dhamme chando [kusaladhammacchando (sī. syā. pī.)] dullabho lokasmiṃ. Imesaṃ kho, bhikkhave, channaṃ pātubhāvo dullabho lokasmi』』nti. Paṭhamaṃ.

  4. Ānisaṃsasuttaṃ

  5. 『『Chayime, bhikkhave, ānisaṃsā sotāpattiphalasacchikiriyāya. Katame cha? Saddhammaniyato hoti, aparihānadhammo hoti, pariyantakatassa dukkhaṃ hoti [dukkhaṃ na hoti (syā. pī. ka.)], asādhāraṇena ñāṇena samannāgato hoti, hetu cassa sudiṭṭho, hetusamuppannā ca dhammā. Ime kho, bhikkhave, cha ānisaṃsā sotāpattiphalasacchikiriyāyā』』ti. Dutiyaṃ.

  6. Aniccasuttaṃ

  7. 『『『So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī』ti netaṃ ṭhānaṃ vijjati. 『Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatī』ti netaṃ ṭhānaṃ vijjati. 『Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ [arahattaphalaṃ (ka.) paṭi. ma. 3.36] vā sacchikarissatī』ti netaṃ ṭhānaṃ vijjati.

『『『So vata, bhikkhave, bhikkhu sabbasaṅkhāre [sabbasaṅkhāraṃ (sī. pī.)] aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī』ti ṭhānametaṃ vijjati. 『Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatī』ti ṭhānametaṃ vijjati. 『Sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatī』ti ṭhānametaṃ vijjatī』』ti. Tatiyaṃ.

  1. Dukkhasuttaṃ

  2. 『『So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassanto…pe… sabbasaṅkhāre dukkhato samanupassanto…pe… ṭhānametaṃ vijjati』』. Catutthaṃ.

  3. Anattasuttaṃ

  4. 『『So vata, bhikkhave, bhikkhu kañci dhammaṃ attato samanupassanto…pe… sabbadhamme [sabbadhammaṃ (sī. pī.), kiñcidhammaṃ (ka.) paṭi. ma. 3.36] anattato samanupassanto…pe… ṭhānametaṃ vijjati』』. Pañcamaṃ.

  5. Nibbānasuttaṃ

  6. 『『『So vata, bhikkhave, bhikkhu nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī』ti netaṃ ṭhānaṃ vijjati. 『Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatī』ti netaṃ ṭhānaṃ vijjati. 『Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatī』ti netaṃ ṭhānaṃ vijjati.

『『『So vata, bhikkhave, bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī』ti ṭhānametaṃ vijjati. 『Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatī』ti ṭhānametaṃ vijjati. 『Sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatī』ti ṭhānametaṃ vijjatī』』ti. Chaṭṭhaṃ.

  1. Anavatthitasuttaṃ

  2. 『『Cha , bhikkhave, ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetuṃ. Katame cha? 『Sabbasaṅkhārā ca me anavatthitā [anavaṭṭhitato (sī. syā. pī.)] khāyissanti, sabbaloke ca me mano nābhiramissati [na ramissati (ka.)], sabbalokā ca me mano vuṭṭhahissati, nibbānapoṇañca me mānasaṃ bhavissati, saṃyojanā ca me pahānaṃ gacchissanti [gacchanti (syā. pī. ka.)], paramena ca sāmaññena samannāgato bhavissāmī』ti. Ime kho, bhikkhave, cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetu』』nti. Sattamaṃ.

  3. Ukkhittāsikasuttaṃ

  4. 功德品

  5. 出現經
  6. "諸比丘,六種出現在世間是難得的。哪六種?如來、阿羅漢、正等正覺者的出現在世間是難得的;能宣說如來所教導的法與律的人在世間是難得的;投生於聖處在世間是難得的;諸根完備在世間是難得的;不愚鈍不啞聾在世間是難得的;對善法的意願在世間是難得的。諸比丘,這六種出現在世間是難得的。"第一。
  7. 功德經
  8. "諸比丘,證悟預流果有這六種功德。哪六種?確定于正法,不退轉法,有限量的苦,具足不共智,因已善見,及因緣生法。諸比丘,這些是證悟預流果的六種功德。"第二。
  9. 無常經
  10. "諸比丘,若比丘觀察任何行是常,他將具足順忍,這是不可能的。不具足順忍而能進入正性決定,這是不可能的。不進入正性決定而能證悟預流果、一來果、不來果或阿羅漢果,這是不可能的。 諸比丘,若比丘觀察一切行是無常,他將具足順忍,這是可能的。具足順忍而能進入正性決定,這是可能的。進入正性決定而能證悟預流果、一來果、不來果或阿羅漢果,這是可能的。"第三。
  11. 苦經
  12. "諸比丘,若比丘觀察任何行是樂...乃至...觀察一切行是苦...乃至...這是可能的。"第四。
  13. 無我經
  14. "諸比丘,若比丘觀察任何法是我...乃至...觀察一切法是無我...乃至...這是可能的。"第五。
  15. 涅槃經
  16. "諸比丘,若比丘觀察涅槃是苦,他將具足順忍,這是不可能的。不具足順忍而能進入正性決定,這是不可能的。不進入正性決定而能證悟預流果、一來果、不來果或阿羅漢果,這是不可能的。 諸比丘,若比丘觀察涅槃是樂,他將具足順忍,這是可能的。具足順忍而能進入正性決定,這是可能的。進入正性決定而能證悟預流果、一來果、不來果或阿羅漢果,這是可能的。"第六。
  17. 不住經
  18. "諸比丘,觀察六種功德,比丘應當對一切行不設限制而確立無常想。哪六種?'一切行於我將顯現為不住,我心將不喜樂於一切世間,我心將出離一切世間,我的心將傾向涅槃,我的結將被斷除,我將具足最上沙門性。'諸比丘,觀察這六種功德,比丘應當對一切行不設限制而確立無常想。"第七。
  19. 舉劍經 [請提供後續經文以便繼續翻譯]

  20. 『『Cha, bhikkhave, ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetuṃ. Katame cha? 『Sabbasaṅkhāresu ca me nibbidasaññā paccupaṭṭhitā bhavissati, seyyathāpi ukkhittāsike vadhake. Sabbalokā ca me mano vuṭṭhahissati, nibbāne ca santadassāvī bhavissāmi, anusayā ca me samugghātaṃ gacchissanti [gacchanti (pī. ka.)], kiccakārī ca bhavissāmi, satthā ca me pariciṇṇo bhavissati mettāvatāyā』ti. Ime kho, bhikkhave, cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetu』』nti. Aṭṭhamaṃ.

  21. Atammayasuttaṃ

  22. 『『Cha, bhikkhave, ānisaṃse sampassamānena alameva bhikkhunā sabbadhammesu anodhiṃ karitvā anattasaññaṃ upaṭṭhāpetuṃ. Katame cha? Sabbaloke ca atammayo bhavissāmi, ahaṅkārā ca me uparujjhissanti, mamaṅkārā ca me uparujjhissanti, asādhāraṇena ca ñāṇena samannāgato bhavissāmi, hetu ca me sudiṭṭho bhavissati, hetusamuppannā ca dhammā. Ime kho, bhikkhave, cha ānisaṃse sampassamānena alameva bhikkhunā sabbadhammesu anodhiṃ karitvā anattasaññaṃ upaṭṭhāpetu』』nti. Navamaṃ.

  23. Bhavasuttaṃ

  24. 『『Tayome , bhikkhave, bhavā pahātabbā, tīsu sikkhāsu sikkhitabbaṃ. Katame tayo bhavā pahātabbā? Kāmabhavo, rūpabhavo, arūpabhavo – ime tayo bhavā pahātabbā. Katamāsu tīsu sikkhāsu sikkhitabbaṃ? Adhisīlasikkhāya, adhicittasikkhāya, adhipaññāsikkhāya – imāsu tīsu sikkhāsu sikkhitabbaṃ. Yato kho, bhikkhave, bhikkhuno ime tayo bhavā pahīnā honti, imāsu ca tīsu sikkhāsu sikkhitasikkho hoti – ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā』』ti. Dasamaṃ.

  25. Taṇhāsuttaṃ

  26. 舉劍經

  27. "諸比丘,觀察六種功德,比丘應當對一切行不設限制而確立苦想。哪六種?'我將對一切行建立厭離想,如同對舉起的刀劍的殺手;我心將出離一切世間,我將見涅槃之寂靜,我的隨眠將被根除,我將成為作所應作者,我將以慈心善侍奉導師。'諸比丘,觀察這六種功德,比丘應當對一切行不設限制而確立苦想。"第八。
  28. 離執經
  29. "諸比丘,觀察六種功德,比丘應當對一切法不設限制而確立無我想。哪六種?我將於一切世間無所執著,我的我慢將被止息,我的我所慢將被止息,我將具足不共智,我將善見因,及因緣生法。諸比丘,觀察這六種功德,比丘應當對一切法不設限制而確立無我想。"第九。
  30. 有經
  31. "諸比丘,這三種有應當斷除,應當修學三學。哪三種有應當斷除?欲有、色有、無色有——這三種有應當斷除。應當修學哪三學?增上戒學、增上心學、增上慧學——應當修學這三學。諸比丘,當比丘已斷除這三種有,已修學這三學,諸比丘,這就稱為比丘已斷愛,已轉結,以正慢現觀作苦之邊際。"第十。
  32. 愛經 [請提供後續內容以便繼續翻譯]

  33. 『『Tisso imā, bhikkhave, taṇhā pahātabbā, tayo ca mānā. Katamā tisso taṇhā pahātabbā? Kāmataṇhā, bhavataṇhā, vibhavataṇhā – imā tisso taṇhā pahātabbā. Katame tayo mānā pahātabbā? Māno, omāno, atimāno – ime tayo mānā pahātabbā. Yato kho, bhikkhave, bhikkhuno imā tisso taṇhā pahīnā honti, ime ca tayo mānā; ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā』』ti. Ekādasamaṃ.

Ānisaṃsavaggo dasamo. [pañcamo (syā. ka.)]

Tassuddānaṃ –

Pātubhāvo ānisaṃso, aniccadukkhaanattato;

Nibbānaṃ anavatthi, ukkhittāsi atammayo;

Bhavā taṇhāyekā dasāti.

Dutiyapaṇṇāsakaṃ samattaṃ.

  1. 愛經
  2. "諸比丘,這三種愛應當斷除,及三種慢。哪三種愛應當斷除?欲愛、有愛、無有愛——這三種愛應當斷除。哪三種慢應當斷除?慢、卑慢、過慢——這三種慢應當斷除。諸比丘,當比丘已斷除這三種愛及這三種慢,諸比丘,這就稱為比丘已斷愛,已轉結,以正慢現觀作苦之邊際。"第十一。 第十功德品【第五】完 其摘要如下: 出現與功德,無常苦無我; 涅槃不住性,舉劍與離執; 有與愛為十。 第二五十經完