B0102030101devatāsaṃyuttaṃ(天神相應經)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Saṃyuttanikāyo
Sagāthāvaggo
-
Devatāsaṃyuttaṃ
-
Naḷavaggo
-
Oghataraṇasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – 『『『kathaṃ nu tvaṃ, mārisa, oghamatarī』ti? 『Appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatari』nti. 『Yathā kathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatarī』ti? 『Yadākhvāhaṃ, āvuso, santiṭṭhāmi tadāssu saṃsīdāmi ; yadākhvāhaṃ, āvuso, āyūhāmi tadāssu nibbuyhāmi [nivuyhāmi (syā. kaṃ. ka.)]. Evaṃ khvāhaṃ, āvuso, appatiṭṭhaṃ anāyūhaṃ oghamatari』』』nti.
『『Cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ;
Appatiṭṭhaṃ anāyūhaṃ, tiṇṇaṃ loke visattika』』nti. –
Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā – 『『samanuñño me satthā』』ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
-
Nimokkhasuttaṃ
-
Sāvatthinidānaṃ . Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –
『『Jānāsi no tvaṃ, mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ viveka』』nti?
『『Jānāmi khvāhaṃ, āvuso, sattānaṃ nimokkhaṃ pamokkhaṃ viveka』』nti.
『『Yathā kathaṃ pana tvaṃ, mārisa, jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ viveka』』nti?
『『Nandībhavaparikkhayā [nandibhavaparikkhayā (syā. kaṃ.)], saññāviññāṇasaṅkhayā, vedanānaṃ nirodhā upasamā – evaṃ khvāhaṃ, āvuso, jānāmi sattānaṃ nimokkhaṃ pamokkhaṃ viveka』』nti.
-
Upanīyasuttaṃ
-
Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Upanīyati jīvitamappamāyu,
Jarūpanītassa na santi tāṇā;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Puññāni kayirātha sukhāvahānī』』ti.
『『Upanīyati jīvitamappamāyu,
Jarūpanītassa na santi tāṇā;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Lokāmisaṃ pajahe santipekkho』』ti.
-
Accentisuttaṃ
-
Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Puññāni kayirātha sukhāvahānī』』ti.
『『Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Etaṃ bhayaṃ maraṇe pekkhamāno,
Lokāmisaṃ pajahe santipekkho』』ti.
-
Katichindasuttaṃ
-
Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Kati chinde kati jahe, kati cuttari bhāvaye;
Kati saṅgātigo bhikkhu, oghatiṇṇoti vuccatī』』ti.
『『Pañca chinde pañca jahe, pañca cuttari bhāvaye;
Pañca saṅgātigo bhikkhu, oghatiṇṇoti vuccatī』』ti.
-
Jāgarasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Kati jāgarataṃ suttā, kati suttesu jāgarā;
Katibhi [katīhi (sī.)] rajamādeti, katibhi [katīhi (sī.)] parisujjhatī』』ti.
『『Pañca jāgarataṃ suttā, pañca suttesu jāgarā;
Pañcabhi [pañcahi (sī.)] rajamādeti, pañcabhi [pañcahi (sī.)] parisujjhatī』』ti.
-
Appaṭividitasuttaṃ
-
Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Yesaṃ dhammā appaṭividitā, paravādesu nīyare [niyyare (ka.)];
Suttā te nappabujjhanti, kālo tesaṃ pabujjhitu』』nti.
『『Yesaṃ dhammā suppaṭividitā, paravādesu na nīyare;
Te sambuddhā sammadaññā, caranti visame sama』』nti.
- Susammuṭṭhasuttaṃ
南無彼世尊、阿羅漢、正等正覺者 相應部 有偈品 1. 天神相應 1. 蘆葦品 1. 渡瀑流經 1. 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。爾時,有一位天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的那位天神對世尊如是說:"尊者,你是如何渡過瀑流的?"(世尊答:)"朋友,我不立足、不奮力而渡過瀑流。""尊者,你是如何不立足、不奮力而渡過瀑流的?""朋友,當我立足時,我就會沉沒;朋友,當我奮力時,我就會被沖走。朋友,我就是這樣不立足、不奮力而渡過瀑流。" "長久以來我終於看到, 婆羅門已證涅槃; 不立足不奮力, 已度世間執著。" 這位天神如是說。導師表示贊同。然後,那位天神(想):"導師贊同我",禮敬世尊,右繞后,就在那裡消失了。 2. 解脫經 2. 舍衛城因緣。爾時,有一位天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的那位天神對世尊如是說: "尊者,你知道眾生的解脫、解放、遠離嗎?" "朋友,我知道眾生的解脫、解放、遠離。" "尊者,你是如何知道眾生的解脫、解放、遠離的?" "由於喜有滅盡,想識滅盡,諸受的止息、平靜 - 朋友,我就是這樣知道眾生的解脫、解放、遠離。" 3. 引導經 3. 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "生命短暫被引導, 衰老來臨無庇護; 見此死亡的恐怖, 應行善業得安樂。" "生命短暫被引導, 衰老來臨無庇護; 見此死亡的恐怖, 求寂靜者舍世欲。" 4. 流逝經 4. 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "時光流逝夜飛逝, 生命階段相繼失; 見此死亡的恐怖, 應行善業得安樂。" "時光流逝夜飛逝, 生命階段相繼失; 見此死亡的恐怖, 求寂靜者舍世欲。" 5. 幾斷經 5. 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "應斷幾何應舍幾, 更應修幾超越幾; 比丘超幾種執著, 才稱已渡瀑流者?" "應斷五種應舍五, 更應修五超越五; 比丘超五種執著, 才稱已渡瀑流者。" 6. 覺醒經 6. 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "幾覺醒者在睡眠, 幾睡眠者在覺醒; 幾種染污幾清凈?" "五覺醒者在睡眠, 五睡眠者在覺醒; 五種染污五清凈。" 7. 未了知經 7. 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "未了知法的人們, 被引匯入他人說; 他們睡著不覺醒, 是他們覺醒之時。" "善了知法的人們, 不被引入他人說; 他們正覺善了知, 平等行於不平中。" 8. 善忘失經
- Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Yesaṃ dhammā susammuṭṭhā, paravādesu nīyare;
Suttā te nappabujjhanti, kālo tesaṃ pabujjhitu』』nti.
『『Yesaṃ dhammā asammuṭṭhā, paravādesu na nīyare;
Te sambuddhā sammadaññā, caranti visame sama』』nti.
-
Mānakāmasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Na mānakāmassa damo idhatthi,
Na monamatthi asamāhitassa;
Eko araññe viharaṃ pamatto,
Na maccudheyyassa tareyya pāra』』nti.
『『Mānaṃ pahāya susamāhitatto,
Sucetaso sabbadhi vippamutto;
Eko araññe viharaṃ appamatto,
Sa maccudheyyassa tareyya pāra』』nti.
-
Araññasuttaṃ
-
Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –
『『Araññe viharantānaṃ, santānaṃ brahmacārinaṃ;
Ekabhattaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī』』ti.
『『Atītaṃ nānusocanti, nappajappanti nāgataṃ;
Paccuppannena yāpenti, tena vaṇṇo pasīdati』』.
『『Anāgatappajappāya, atītassānusocanā;
Etena bālā sussanti, naḷova harito luto』』ti.
Naḷavaggo paṭhamo.
Tassuddānaṃ –
Oghaṃ nimokkhaṃ upaneyyaṃ, accenti katichindi ca;
Jāgaraṃ appaṭividitā, susammuṭṭhā mānakāminā;
Araññe dasamo vutto, vaggo tena pavuccati.
-
Nandanavaggo
-
Nandanasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Bhūtapubbaṃ, bhikkhave, aññatarā tāvatiṃsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyamānā [paricāriyamānā (syā. kaṃ. ka.)] tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Na te sukhaṃ pajānanti, ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ, tidasānaṃ yasassina』』nti.
『『Evaṃ vutte, bhikkhave, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi –
『『Na tvaṃ bāle pajānāsi, yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā [sabbe saṅkhārā (sī. syā. kaṃ.)], uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho』』ti.
-
Nandatisuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Nandati puttehi puttimā,
Gomā [gomiko (sī. syā. kaṃ. pī.)] gohi tatheva nandati;
Upadhīhi narassa nandanā,
Na hi so nandati yo nirūpadhī』』ti.
『『Socati puttehi puttimā,
Gomā gohi tatheva socati;
Upadhīhi narassa socanā,
Na hi so socati yo nirūpadhī』』ti.
-
Natthiputtasamasuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Natthi puttasamaṃ pemaṃ, natthi gosamitaṃ dhanaṃ;
Natthi sūriyasamā [suriyasamā (sī. syā. kaṃ. pī.)] ābhā, samuddaparamā sarā』』ti.
『『Natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ;
Natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā』』ti.
-
Khattiyasuttaṃ
-
『『Khattiyo dvipadaṃ seṭṭho, balībaddo [balivaddo (sī. pī.), balibaddo (syā. kaṃ. ka.)] catuppadaṃ.
Komārī seṭṭhā bhariyānaṃ, yo ca puttāna pubbajo』』ti.
『『Sambuddho dvipadaṃ seṭṭho, ājānīyo catuppadaṃ;
Sussūsā seṭṭhā bhariyānaṃ, yo ca puttānamassavo』』ti.
-
Saṇamānasuttaṃ
-
『『Ṭhite majjhanhike [majjhantike (sabbattha)] kāle, sannisīvesu pakkhisu.
Saṇateva brahāraññaṃ [mahāraññaṃ (ka. sī. syā. kaṃ. ka.)], taṃ bhayaṃ paṭibhāti ma』』nti.
『『Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;
Saṇateva brahāraññaṃ, sā rati paṭibhāti ma』』nti.
-
Niddātandīsuttaṃ
-
『『Niddā tandī vijambhitā [tandi vijambhikā (sī. pī.)], aratī bhattasammado.
Etena nappakāsati, ariyamaggo idha pāṇina』』nti.
『『Niddaṃ tandiṃ vijambhitaṃ, aratiṃ bhattasammadaṃ;
Vīriyena [viriyena (sī. syā. kaṃ. pī.)] naṃ paṇāmetvā, ariyamaggo visujjhatī』』ti.
-
Dukkarasuttaṃ
-
舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "善忘失法的人們, 被引匯入他人說; 他們睡著不覺醒, 是他們覺醒之時。" "不忘失法的人們, 不被引入他人說; 他們正覺善了知, 平等行於不平中。"
- 愛慢經
- 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "愛慢者無調伏, 無定者無智慧; 獨住林中放逸, 不能度死魔界。" "舍慢善定心意, 善心解脫一切; 獨住林中不逸, 能度死魔彼岸。"
- 林野經
- 舍衛城因緣。站在一旁的那位天神以偈頌對世尊說: "林中寂靜梵行者, 日中一食而安住; 何因容色得清凈?" "不憂過去不盼未, 現在所得而活命; 因此容色得清凈。" "盼望未來憂過去, 愚人因此而枯槁, 如割綠蘆速枯萎。" 第一 蘆葦品 其攝頌: 渡瀑流與解脫引導,流逝幾斷與覺醒, 未了知善忘失愛慢,林野為第十所說, 以此稱為此品名。
- 歡喜園品
- 歡喜園經
- 如是我聞。一時,世尊住舍衛城祇樹給孤獨園。在那裡,世尊對比丘們說:"諸比丘。""大德。"那些比丘回答世尊。世尊如是說: "諸比丘,從前有一位三十三天的天神在歡喜園中,被天女眾圍繞,具足受用五種天欲,在那時說了這個偈頌: '不見歡喜園之人, 不知何為快樂事; 人天居處有光榮, 三十三天之住處。'" "諸比丘,如是說時,另一位天神以偈頌回答那位天神: '愚者你不知, 阿羅漢之語; 諸行皆無常, 生滅法所繫; 生已而滅盡, 寂滅乃為樂。'"
- 歡喜經
- 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "有子者喜子, 有牛者喜牛; 執取為人樂, 無執取無樂。" "有子者憂子, 有牛者憂牛; 執取為人憂, 無執取無憂。"
- 無如子經
- 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "無愛如子愛, 無財如牛財; 無光如日光, 無水如海水。" "無愛如自愛, 無財如谷財; 無光如慧光, 無水如雨水。"
- 剎帝利經
- "剎帝利為二足尊, 公牛為四足中尊; 童女為諸妻中尊, 長子為諸子中尊。" "正覺為二足尊, 良馬為四足中尊; 順從為諸妻中尊, 孝順為諸子中尊。"
- 響聲經
- "正午時分立, 鳥兒皆寂靜; 大林發響聲, 恐怖來襲我。" "正午時分立, 鳥兒皆寂靜; 大林發響聲, 喜悅來襲我。"
- 睡眠懈怠經
- "睡眠與懈怠, 打呵欠不樂, 食后昏沉重; 以此不顯現, 此世眾生中, 聖道不明顯。" "睡眠與懈怠, 打呵欠不樂, 食后昏沉重; 以精進除遣, 聖道得清凈。"
-
難行經
-
『『Dukkaraṃ duttitikkhañca, abyattena ca sāmaññaṃ.
Bahūhi tattha sambādhā, yattha bālo visīdatī』』ti.
『『Katihaṃ careyya sāmaññaṃ, cittaṃ ce na nivāraye;
Pade pade visīdeyya, saṅkappānaṃ vasānugo』』ti.
『『Kummova aṅgāni sake kapāle,
Samodahaṃ bhikkhu manovitakke;
Anissito aññamaheṭhayāno,
Parinibbuto nūpavadeyya kañcī』』ti.
-
Hirīsuttaṃ
-
『『Hirīnisedho puriso, koci lokasmiṃ vijjati.
Yo nindaṃ apabodhati [apabodheti (syā. kaṃ. ka.)], asso bhadro kasāmivā』』ti.
『『Hirīnisedhā tanuyā, ye caranti sadā satā;
Antaṃ dukkhassa pappuyya, caranti visame sama』』nti.
- Kuṭikāsuttaṃ
19.
『『Kacci te kuṭikā natthi, kacci natthi kulāvakā;
Kacci santānakā natthi, kacci muttosi bandhanā』』ti.
『『Taggha me kuṭikā natthi, taggha natthi kulāvakā;
Taggha santānakā natthi, taggha muttomhi bandhanā』』ti.
『『Kintāhaṃ kuṭikaṃ brūmi, kiṃ te brūmi kulāvakaṃ;
Kiṃ te santānakaṃ brūmi, kintāhaṃ brūmi bandhana』』nti.
『『Mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvakaṃ;
Putte santānake brūsi, taṇhaṃ me brūsi bandhana』』nti.
『『Sāhu te kuṭikā natthi, sāhu natthi kulāvakā;
Sāhu santānakā natthi, sāhu muttosi bandhanā』』ti.
-
Samiddhisuttaṃ
-
難行經
- "難作難忍受, 無智修沙門; 多有諸障礙, 愚人陷其中。" "幾日修沙門, 心若不防護; 步步將沉淪, 隨念想所轉。" "如龜縮肢體, 入于自殼中; 比丘攝意念, 無依不害他; 寂滅不責人。"
- 慚經
- "以慚為防護, 世間有此人; 能避免誹謗, 如良馬避鞭。" "以慚為防護, 常行正念者; 到達苦邊際, 平等行不平。"
- 小屋經 19. "你是否無小屋, 是否無鳥巢; 是否無後代, 是否脫束縛?" "誠然我無小屋, 誠然無鳥巢; 誠然無後代, 誠然脫束縛。" "我說何為小屋, 我說何為鳥巢; 我說何為後代, 我說何為束縛?" "你說母為小屋, 說妻為鳥巢; 說子為後代, 說愛為束縛。" "善哉你無小屋, 善哉無鳥巢; 善哉無後代, 善哉脫束縛。"
-
三彌提經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme. Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yena āyasmā samiddhi tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhitā āyasmantaṃ samiddhiṃ gāthāya ajjhabhāsi –
『『Abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi;
Bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā』』ti.
『『Kālaṃ vohaṃ na jānāmi, channo kālo na dissati;
Tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā』』ti.
Atha kho sā devatā pathaviyaṃ [paṭhaviyaṃ (sī. syā. kaṃ. pī.)] patiṭṭhahitvā āyasmantaṃ samiddhiṃ etadavoca – 『『daharo tvaṃ bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. Bhuñja, bhikkhu, mānusake kāme; mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī』』ti.
『『Na khvāhaṃ, āvuso, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi. Kālikañca khvāhaṃ, āvuso, hitvā sandiṭṭhikaṃ anudhāvāmi. Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』』ti.
『『Kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo? Kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』』ti?
『『Ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ. Na tāhaṃ [na khvāhaṃ (sī. pī.)] sakkomi vitthārena ācikkhituṃ. Ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. Taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha. Yathā te bhagavā byākaroti tathā naṃ dhāreyyāsī』』ti.
『『Na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṃ , aññāhi mahesakkhāhi devatāhi parivuto. Sace kho tvaṃ, bhikkhu, taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā』』ti. 『『Evamāvuso』』ti kho āyasmā samiddhi tassā devatāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca –
『『Idhāhaṃ , bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkamiṃ gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi –
『『Abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi;
Bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā』』ti.
『『Evaṃ vutte ahaṃ, bhante, taṃ devataṃ gāthāya paccabhāsiṃ –
『『Kālaṃ vohaṃ na jānāmi, channo kālo na dissati;
Tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā』』ti.
『『Atha kho, bhante, sā devatā pathaviyaṃ patiṭṭhahitvā maṃ etadavoca – 『daharo tvaṃ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. Bhuñja, bhikkhu, mānusake kāme; mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī』』』ti.
『『Evaṃ vuttāhaṃ, bhante, taṃ devataṃ etadavocaṃ – 『na khvāhaṃ, āvuso, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi; kālikañca khvāhaṃ, āvuso, hitvā sandiṭṭhikaṃ anudhāvāmi. Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』』』ti.
- 如是我聞。一時,世尊住王舍城(現今印度比哈爾邦巴特那市)溫泉林。爾時,具壽三彌提于夜後分起來,往溫泉處沐浴身體。在溫泉沐浴身體后,上岸穿一衣而立,晾乾身體。這時,有一位天神在深夜裡,容色殊勝,遍照溫泉,來到具壽三彌提處。來到后,立於虛空中,以偈頌對具壽三彌提說: "比丘未食而乞食,非食已而乞食; 比丘食已而乞食,勿令時間超過你。" "我不知何為時間,隱蔽時間不可見; 是故未食我乞食,勿令時間超過我。" 然後,那位天神立於地上,對具壽三彌提如是說:"比丘,你年輕出家,發黑年少,具足美好青春,正值初年,未曾遊戲欲樂。比丘,請享受人間欲樂;不要捨棄眼前可見的,而追求將來的。" "朋友,我不是捨棄眼前可見的,而追求將來的。朋友,我是捨棄將來的,而追求眼前可見的。朋友,世尊說欲樂是將來的,多苦多惱,過患更多。這法是眼前可見的,無時間性的,請來看的,導向[涅槃]的,智者各自證知的。" "比丘,世尊如何說欲樂是將來的,多苦多惱,過患更多?如何這法是眼前可見的,無時間性的,請來看的,導向[涅槃]的,智者各自證知的?" "朋友,我是新出家不久的,剛來到這法與律中。我不能詳細解說。有這位世尊、阿羅漢、正等正覺者住在王舍城溫泉林。請你前往世尊處詢問這個問題。世尊如何回答,你就那樣受持。" "比丘,那位世尊不容易被我們接近,他被其他大威德天神圍繞著。比丘,如果你前往世尊處詢問這個問題,我們也會來聽法。" "好的,朋友。"具壽三彌提回答那位天神后,就往世尊處走去。到了后,禮敬世尊,然後坐在一旁。坐在一旁的具壽三彌提對世尊如是說: "大德,我在今天夜後分起來,往溫泉處沐浴身體。在溫泉沐浴身體后,上岸穿一衣而立,晾乾身體。這時,大德,有一位天神在深夜裡,容色殊勝,遍照溫泉,來到我處。來到后,立於虛空中,以此偈頌對我說: '比丘未食而乞食,非食已而乞食; 比丘食已而乞食,勿令時間超過你。' 大德,如是說時,我以偈頌回答那位天神: '我不知何為時間,隱蔽時間不可見; 是故未食我乞食,勿令時間超過我。' 然後,大德,那位天神立於地上,對我如是說:'比丘,你年輕出家,發黑年少,具足美好青春,正值初年,未曾遊戲欲樂。比丘,請享受人間欲樂;不要捨棄眼前可見的,而追求將來的。' 大德,如是說時,我對那位天神如是說:'朋友,我不是捨棄眼前可見的,而追求將來的。朋友,我是捨棄將來的,而追求眼前可見的。朋友,世尊說欲樂是將來的,多苦多惱,過患更多。這法是眼前可見的,無時間性的,請來看的,導向[涅槃]的,智者各自證知的。'"
『『Evaṃ vutte, bhante, sā devatā maṃ etadavoca – 『kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo? Kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti? Evaṃ vuttāhaṃ, bhante , taṃ devataṃ etadavocaṃ – 『ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena ācikkhituṃ. Ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. Taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha. Yathā te bhagavā byākaroti tathā naṃ dhāreyyāsī』』』ti.
『『Evaṃ vutte, bhante, sā devatā maṃ etadavoca – 『na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṃ, aññāhi mahesakkhāhi devatāhi parivuto. Sace kho, tvaṃ bhikkhu, taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā』ti. Sace, bhante, tassā devatāya saccaṃ vacanaṃ, idheva sā devatā avidūre』』ti.
Evaṃ vutte, sā devatā āyasmantaṃ samiddhiṃ etadavoca – 『『puccha, bhikkhu, puccha, bhikkhu, yamahaṃ anuppattā』』ti.
Atha kho bhagavā taṃ devataṃ gāthāhi ajjhabhāsi –
『『Akkheyyasaññino sattā, akkheyyasmiṃ patiṭṭhitā;
Akkheyyaṃ apariññāya, yogamāyanti maccuno.
『『Akkheyyañca pariññāya, akkhātāraṃ na maññati;
Tañhi tassa na hotīti, yena naṃ vajjā na tassa atthi;
Sace vijānāsi vadehi yakkhā』』ti [yakkhīti (pī. ka.)].
『『Na khvāhaṃ, bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyya』』nti.
『『Samo visesī uda vā [athavā (sī. pī.)] nihīno,
Yo maññatī so vivadetha [sopi vadetha (ka.)] tena;
Tīsu vidhāsu avikampamāno,
Samo visesīti na tassa hoti;
Sace vijānāsi vadehi yakkhā』』ti.
『『Imassāpi khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyya』』nti.
『『Pahāsi saṅkhaṃ na vimānamajjhagā, acchecchi [acchejji (syā. kaṃ. ka.)] taṇhaṃ idha nāmarūpe;
Taṃ chinnaganthaṃ anighaṃ nirāsaṃ, pariyesamānā nājjhagamuṃ;
Devā manussā idha vā huraṃ vā, saggesu vā sabbanivesanesu;
Sace vijānāsi vadehi yakkhā』』ti.
『『Imassa khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi –
『『Pāpaṃ na kayirā vacasā manasā,
Kāyena vā kiñcana sabbaloke;
Kāme pahāya satimā sampajāno,
Dukkhaṃ na sevetha anatthasaṃhita』』nti.
Nandanavaggo dutiyo.
Tassuddānaṃ –
Nandanā nandati ceva, natthiputtasamena ca;
Khattiyo saṇamāno ca, niddātandī ca dukkaraṃ;
Hirī kuṭikā navamo, dasamo vutto samiddhināti.
-
Sattivaggo
-
Sattisuttaṃ
-
Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sattiyā viya omaṭṭho, ḍayhamānova [ḍayhamāneva (sabbattha)] matthake;
Kāmarāgappahānāya, sato bhikkhu paribbaje』』ti.
『『Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Sakkāyadiṭṭhippahānāya, sato bhikkhu paribbaje』』ti.
- Phusatisuttaṃ
22.
『『Nāphusantaṃ phusati ca, phusantañca tato phuse;
Tasmā phusantaṃ phusati, appaduṭṭhapadosina』』nti.
『『Yo appaduṭṭhassa narassa dussati,
Suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ,
Sukhumo rajo paṭivātaṃva khitto』』ti.
- Jaṭāsuttaṃ
23.
『『Anto jaṭā bahi jaṭā, jaṭāya jaṭitā pajā;
Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭa』』nti.
『『Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.
『『Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā.
『『Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Paṭighaṃ rūpasaññā ca, etthesā chijjate [vijaṭe (ka.)] jaṭā』』ti.
- Manonivāraṇasuttaṃ
大德,如是說時,那位天神對我如是說:"比丘,世尊如何說欲樂是將來的,多苦多惱,過患更多?如何這法是眼前可見的,無時間性的,請來看的,導向[涅槃]的,智者各自證知的?"大德,如是說時,我對那位天神如是說:"朋友,我是新出家不久的,剛來到這法與律中。我不能詳細解說。有這位世尊、阿羅漢、正等正覺者住在王舍城溫泉林。請你前往世尊處詢問這個問題。世尊如何回答,你就那樣受持。" 大德,如是說時,那位天神對我如是說:"比丘,那位世尊不容易被我們接近,他被其他大威德天神圍繞著。比丘,如果你前往世尊處詢問這個問題,我們也會來聽法。"大德,如果那位天神說的是真的,那麼她就在這裡不遠處。 如是說時,那位天神對具壽三彌提如是說:"比丘,請問吧,比丘,請問吧,我已經來到了。" 然後,世尊以偈頌對那位天神說: "眾生有名言想,立足於名言中; 不了知名言故,落入死魔羈絆。 了知于名言,不想像說者; 因為他沒有,可說的不存; 夜叉若知曉,請說。" "大德,我不瞭解世尊簡略所說的詳細意義。請世尊為我詳細解說,使我能瞭解世尊簡略所說的詳細意義。" "認為平等殊勝或低劣, 因此而與人爭論; 於三種見解不動搖, 不起平等殊勝想; 夜叉若知曉,請說。" "大德,我也不瞭解世尊簡略所說的詳細意義。請世尊為我詳細解說,使我能瞭解世尊簡略所說的詳細意義。" "捨棄計度不落虛妄,斷此名色之愛; 斷除繫縛無憂無求,天人尋找不得; 此世他世或諸天界,一切住處皆然; 夜叉若知曉,請說。" "大德,我如是瞭解世尊簡略所說的詳細意義: 不以語意及身體, 造作世間任何惡; 舍欲具念正知者, 不應親近無義苦。" 第二 歡喜園品 其攝頌: 歡喜園與歡喜,無如子與剎帝利, 響聲睡眠懈怠難行,慚小屋為第九, 第十說三彌提。 3. 劍品 1. 劍經 21. 舍衛城因緣。站在一旁的那位天神在世尊面前說了這個偈頌: "如被劍所刺,如頭上著火; 為斷欲貪故,比丘應正念出離。" "如被劍所刺,如頭上著火; 為斷有身見,比丘應正念出離。" 2. 觸經 22. "不觸者卻觸,觸者則被觸; 是故觸者觸,無惡意害人。" "若對無惡意,清凈無垢者, 起惡意加害,惡報必自受; 如逆風揚塵,塵必反撲己。" 3. 結經 23. "內結與外結,眾生為結纏; 瞿曇我問你,誰能解此結?" "立足於戒律,智者修心慧; 精進具正念,比丘能解結。 貪慾嗔恚癡,已離染比丘; 漏盡阿羅漢,他們已解結。 名色無餘滅,對礙與色想; 在此結斷絕。" 4. 制心經
- 『『Yato yato mano nivāraye,
Na dukkhameti naṃ tato tato;
Sa sabbato mano nivāraye,
Sa sabbato dukkhā pamuccati』』.
『『Na sabbato mano nivāraye,
Na mano saṃyatattamāgataṃ;
Yato yato ca pāpakaṃ,
Tato tato mano nivāraye』』ti.
- Arahantasuttaṃ
25.
『『Yo hoti bhikkhu arahaṃ katāvī,
Khīṇāsavo antimadehadhārī;
Ahaṃ vadāmītipi so vadeyya,
Mamaṃ vadantītipi so vadeyyā』』ti.
『『Yo hoti bhikkhu arahaṃ katāvī,
Khīṇāsavo antimadehadhārī;
Ahaṃ vadāmītipi so vadeyya,
Mamaṃ vadantītipi so vadeyya;
Loke samaññaṃ kusalo viditvā,
Vohāramattena so [sa (?)] vohareyyā』』ti.
『『Yo hoti bhikkhu arahaṃ katāvī,
Khīṇāsavo antimadehadhārī;
Mānaṃ nu kho so upagamma bhikkhu,
Ahaṃ vadāmītipi so vadeyya;
Mamaṃ vadantītipi so vadeyyā』』ti.
『『Pahīnamānassa na santi ganthā,
Vidhūpitā mānaganthassa sabbe;
Sa vītivatto maññataṃ [mānanaṃ (sī.), maññītaṃ (?)] sumedho,
Ahaṃ vadāmītipi so vadeyya.
『『Mamaṃ vadantītipi so vadeyya;
Loke samaññaṃ kusalo viditvā;
Vohāramattena so vohareyyā』』ti.
- Pajjotasuttaṃ
26.
『『Kati lokasmiṃ pajjotā, yehi loko pakāsati [pabhāsati (ka. sī.)];
Bhagavantaṃ [bhavantaṃ (ka.)] puṭṭhumāgamma, kathaṃ jānemu taṃ maya』』nti.
『『Cattāro loke pajjotā, pañcamettha na vijjati;
Divā tapati ādicco, rattimābhāti candimā.
『『Atha aggi divārattiṃ, tattha tattha pakāsati;
Sambuddho tapataṃ seṭṭho, esā ābhā anuttarā』』ti.
- Sarasuttaṃ
27.
『『Kuto sarā nivattanti, kattha vaṭṭaṃ na vattati;
Kattha nāmañca rūpañca, asesaṃ uparujjhatī』』ti.
『『Yattha āpo ca pathavī, tejo vāyo na gādhati;
Ato sarā nivattanti, ettha vaṭṭaṃ na vattati;
Ettha nāmañca rūpañca, asesaṃ uparujjhatī』』ti.
- Mahaddhanasuttaṃ
28.
『『Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;
Aññamaññābhigijjhanti, kāmesu analaṅkatā.
『『Tesu ussukkajātesu, bhavasotānusārisu;
Kedha taṇhaṃ [rodhataṇhaṃ (syā. kaṃ.), gedhataṇhaṃ (ka.)] pajahiṃsu [pavāhiṃsu (syā. kaṃ. ka.)], ke lokasmiṃ anussukā』』ti.
『『Hitvā agāraṃ pabbajitā, hitvā puttaṃ pasuṃ viyaṃ;
Hitvā rāgañca dosañca, avijjañca virājiya;
Khīṇāsavā arahanto, te lokasmiṃ anussukā』』ti.
- Catucakkasuttaṃ
29.
『『Catucakkaṃ navadvāraṃ, puṇṇaṃ lobhena saṃyutaṃ;
Paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī』』ti.
『『Chetvā naddhiṃ varattañca, icchā lobhañca pāpakaṃ;
Samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī』』ti.
- Eṇijaṅghasuttaṃ
30.
『『Eṇijaṅghaṃ kisaṃ vīraṃ, appāhāraṃ alolupaṃ;
Sīhaṃ vekacaraṃ nāgaṃ, kāmesu anapekkhinaṃ;
Upasaṅkamma pucchāma, kathaṃ dukkhā pamuccatī』』ti.
『『Pañca kāmaguṇā loke, manochaṭṭhā paveditā;
Ettha chandaṃ virājetvā, evaṃ dukkhā pamuccatī』』ti.
Sattivaggo tatiyo.
Tassuddānaṃ –
Sattiyā phusati ceva, jaṭā manonivāraṇā;
Arahantena pajjoto, sarā mahaddhanena ca;
Catucakkena navamaṃ, eṇijaṅghena te dasāti.
-
Satullapakāyikavaggo
-
Sabbhisuttaṃ
-
"從何處制止心, 不從彼處生苦; 應從一切處制心, 從一切處解脫苦。" "不應從一切處制心, 心未達到完全調伏; 從何處生惡, 應從彼處制心。"
- 阿羅漢經 25. "若有比丘是阿羅漢,已作所作, 漏盡持最後身; 他可能會說'我說', 也可能會說'他們說我'。" "若有比丘是阿羅漢,已作所作, 漏盡持最後身; 他可能會說'我說', 也可能會說'他們說我'; 善知世間言說, 他只是隨俗而說。" "若有比丘是阿羅漢,已作所作, 漏盡持最後身; 這位比丘是否因慢而 說'我說', 說'他們說我'?" "已斷慢者無繫縛, 一切慢結已消除; 超越想像的智者, 他可能會說'我說', 也可能會說'他們說我'; 善知世間言說, 他只是隨俗而說。"
- 光明經 26. "世間有幾種光明,能照亮世界; 我們來問世尊,如何知曉此事?" "世間有四種光明,第五種不存在; 白天太陽發光,夜晚月亮照耀。 火在晝夜之中,隨處發出光明; 正覺者光最勝,此光明無上。"
- 流經 27. "諸流從何處止息,輪迴何處不轉; 名色在何處,無餘滅盡?" "水土火風不立足之處, 諸流從此處止息,輪迴於此不轉; 名色在此處,無餘滅盡。"
- 大財經 28. "大財大受用,甚至國王剎帝利; 彼此互相貪求,于欲不知足。 他們熱衷追求,隨順生存之流; 誰能斷除貪愛,誰於世間無求?" "舍家而出家,舍子如舍牛; 舍貪嗔與癡,離染盡諸漏; 阿羅漢漏盡,他們於世無求。"
- 四輪經 29. "四輪九門,充滿貪慾所繫; 生於泥沼,大雄,如何能行?" "斷繩索皮帶,及惡欲貪求; 拔除愛根本,如是方能行。"
- 羚羊腿經 30. "羚羊腿瘦弱英雄,少食不貪求; 如獅獨行象,于欲不顧戀; 我們前來問,如何解脫苦?" "世間五欲功德,意為第六所說; 於此離染欲,如是解脫苦。" 第三 劍品 其攝頌: 劍與觸及結,制心與阿羅漢, 光明流大財,四輪為第九, 羚羊腿為第十。
- 沙睹羅巴迦天品
-
善人經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sabbhireva samāsetha, sabbhi kubbetha [krubbetha (ka.)] santhavaṃ;
Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo』』ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, paññā labbhati [paññaṃ labhati (syā. kaṃ.)] nāññato』』ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sokamajjhe na socatī』』ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, ñātimajjhe virocatī』』ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sattā gacchanti suggati』』nti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sattā tiṭṭhanti sātata』』nti.
Atha kho aparā devatā bhagavantaṃ etadavoca – 『『kassa nu kho, bhagavā, subhāsita』』nti? Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha –
『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
Sataṃ saddhammamaññāya, sabbadukkhā pamuccatī』』ti.
Idamavoca bhagavā. Attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti.
-
Maccharisuttaṃ
-
如是我聞。一時,世尊住舍衛城祇樹給孤獨園。爾時,眾多沙睹羅巴迦天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的一位天神在世尊面前說了這個偈頌: "應與善人交往,應與善人親近; 了知善人正法,變得更好非惡。" 然後另一位天神在世尊面前說了這個偈頌: "應與善人交往,應與善人親近; 了知善人正法,獲得智慧非他。" 然後另一位天神在世尊面前說了這個偈頌: "應與善人交往,應與善人親近; 了知善人正法,憂中不生憂。" 然後另一位天神在世尊面前說了這個偈頌: "應與善人交往,應與善人親近; 了知善人正法,親族中光耀。" 然後另一位天神在世尊面前說了這個偈頌: "應與善人交往,應與善人親近; 了知善人正法,眾生往善趣。" 然後另一位天神在世尊面前說了這個偈頌: "應與善人交往,應與善人親近; 了知善人正法,眾生常安住。" 然後另一位天神對世尊如是說:"世尊,誰說得好呢?"(世尊答:)"你們都說得好,各有道理。但是也聽聽我說: 應與善人交往,應與善人親近; 了知善人正法,解脫一切苦。" 世尊如是說。那些天神歡喜,禮敬世尊,右繞后,就在那裡消失了。
-
慳吝經
-
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati [diyyati (ka.)];
Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā』』ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
『『Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;
Jighacchā ca pipāsā ca, yassa bhāyati maccharī;
Tameva bālaṃ phusati, asmiṃ loke paramhi ca.
『『Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina』』nti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
『『Te matesu na mīyanti, panthānaṃva sahabbajaṃ;
Appasmiṃ ye pavecchanti, esa dhammo sanantano.
『『Appasmeke pavecchanti, bahuneke na dicchare;
Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā』』ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
『『Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti, sataṃ dhammo duranvayo [durannayo (sī.)].
『『Tasmā satañca asataṃ [asatañca (sī. syā. kaṃ.)], nānā hoti ito gati;
Asanto nirayaṃ yanti, santo saggaparāyanā』』ti.
Atha kho aparā devatā bhagavato santike etadavoca – 『『kassa nu kho, bhagavā, subhāsita』』nti?
『『Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha –
『『Dhammaṃ care yopi samuñjakaṃ care,
Dārañca posaṃ dadamappakasmiṃ;
Sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te』』ti.
Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi –
『『Kenesa yañño vipulo mahaggato,
Samena dinnassa na agghameti;
Kathaṃ [idaṃ padaṃ katthaci sīhaḷapotthake natthi] sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te』』ti.
『『Dadanti heke visame niviṭṭhā,
Chetvā vadhitvā atha socayitvā;
Sā dakkhiṇā assumukhā sadaṇḍā,
Samena dinnassa na agghameti.
『『Evaṃ sataṃ sahassānaṃ sahassayāginaṃ;
Kalampi nāgghanti tathāvidhassa te』』ti.
-
Sādhusuttaṃ
-
一時,世尊住舍衛城祇樹給孤獨園。爾時,眾多沙睹羅巴迦天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的一位天神在世尊面前說了這個偈頌: "因慳吝與放逸,佈施不能行; 欲求福德者,應知應佈施。" 然後另一位天神在世尊面前說了這些偈頌: "慳者因畏不施捨,不施者正有此畏; 飢渴正是慳者畏,愚者今世及來世, 必定遭受此苦惱。 是故除去慳吝心,勝垢佈施修福德; 眾生來世之依止,唯有福德作歸依。" 然後另一位天神在世尊面前說了這些偈頌: "他們不死於死者中,如同同行于道路; 少許能施捨之人,此乃永恒之正法。 有人少許能施捨,有人多而不欲施; 少許所施之功德,等同千倍之佈施。" 然後另一位天神在世尊面前說了這些偈頌: "難捨能捨者,難行能行者; 不善不隨學,善法難隨行。 是故善不善,去處各不同; 不善墮地獄,善者生天界。" 然後另一位天神對世尊如是說:"世尊,誰說得好呢?" "你們都說得好,各有道理。但是也聽聽我說: 行法者雖行拾草,養妻子施捨少許; 千人千次祭祀者,不及如是行者百分之一。" 然後另一位天神以偈頌對世尊說: "為何此廣大祭祀,不及平等施捨值; 為何千人千次祭,不及如是行者百分之一?" "有人住于不平等,殺戮欺騙令人憂; 此施伴淚有刑罰,不及平等施捨值。 如是千人千次祭,不及如是行者百分之一。"
-
善經
-
Sāvatthinidānaṃ . Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi –
『『Sādhu kho, mārisa, dānaṃ;
Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati;
Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
『『Sādhu kho, mārisa, dānaṃ;
Api ca appakasmimpi sāhu dānaṃ』』.
『『Appasmeke pavecchanti, bahuneke na dicchare;
Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
『『Sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ;
Api ca saddhāyapi sāhu dānaṃ』』.
『『Dānañca yuddhañca samānamāhu,
Appāpi santā bahuke jinanti;
Appampi ce saddahāno dadāti,
Teneva so hoti sukhī paratthā』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
『『Sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ; api ca dhammaladdhassāpi sāhu dānaṃ』』.
『『Yo dhammaladdhassa dadāti dānaṃ,
Uṭṭhānavīriyādhigatassa jantu;
Atikkamma so vetaraṇiṃ yamassa,
Dibbāni ṭhānāni upeti macco』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
『『Sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ; dhammaladdhassāpi sāhu dānaṃ;
Api ca viceyya dānampi sāhu dānaṃ』』.
『『Viceyya dānaṃ sugatappasatthaṃ,
Ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni,
Bījāni vuttāni yathā sukhette』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi –
『『Sādhu kho, mārisa, dānaṃ; appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ; dhammaladdhassāpi sāhu dānaṃ;
Viceyya dānampi sāhu dānaṃ; api ca pāṇesupi sādhu saṃyamo』』.
『『Yo pāṇabhūtāni [pāṇabhūtesu (sī. pī.)] aheṭhayaṃ caraṃ,
Parūpavādā na karonti pāpaṃ;
Bhīruṃ pasaṃsanti na hi tattha sūraṃ,
Bhayā hi santo na karonti pāpa』』nti.
Atha kho aparā devatā bhagavantaṃ etadavoca – 『『kassa nu kho, bhagavā, subhāsita』』nti?
『『Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha –
『『Saddhā hi dānaṃ bahudhā pasatthaṃ,
Dānā ca kho dhammapadaṃva seyyo;
Pubbe ca hi pubbatare ca santo,
Nibbānamevajjhagamuṃ sapaññā』』ti.
-
Nasantisuttaṃ
-
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Na santi kāmā manujesu niccā,
Santīdha kamanīyāni yesu [kāmesu (ka.)] baddho;
Yesu pamatto apunāgamanaṃ,
Anāgantā puriso maccudheyyā』』ti.
『『Chandajaṃ aghaṃ chandajaṃ dukkhaṃ;
Chandavinayā aghavinayo;
Aghavinayā dukkhavinayo』』ti.
『『Na te kāmā yāni citrāni loke,
Saṅkapparāgo purisassa kāmo;
Tiṭṭhanti citrāni tatheva loke,
Athettha dhīrā vinayanti chandaṃ.
『『Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ,
Akiñcanaṃ nānupatanti dukkhā.
『『Pahāsi saṅkhaṃ na vimānamajjhagā [na ca mānamajjhagā (ka. sī.), na vimānamāgā (syā. kaṃ.)],
Acchecchi taṇhaṃ idha nāmarūpe;
Taṃ chinnaganthaṃ anighaṃ nirāsaṃ,
Pariyesamānā nājjhagamuṃ;
Devā manussā idha vā huraṃ vā,
Saggesu vā sabbanivesanesū』』ti.
『『Taṃ ce hi nāddakkhuṃ tathāvimuttaṃ (iccāyasmā mogharājā),
Devā manussā idha vā huraṃ vā;
Naruttamaṃ atthacaraṃ narānaṃ,
Ye taṃ namassanti pasaṃsiyā te』』ti.
『『Pasaṃsiyā tepi bhavanti bhikkhū (mogharājāti bhagavā),
Ye taṃ namassanti tathāvimuttaṃ;
Aññāya dhammaṃ vicikicchaṃ pahāya,
Saṅgātigā tepi bhavanti bhikkhū』』ti.
-
Ujjhānasaññisuttaṃ
-
舍衛城因緣。爾時,眾多沙睹羅巴迦天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的一位天神在世尊面前說了這個感嘆: "尊者,佈施實在好; 因慳吝與放逸,佈施不能行; 欲求福德者,應知應佈施。" 然後另一位天神在世尊面前說了這個感嘆: "尊者,佈施實在好; 即使少許佈施也好。 有人少許能施捨,有人多而不欲施; 少許所施之功德,等同千倍之佈施。" 然後另一位天神在世尊面前說了這個感嘆: "尊者,佈施實在好;少許佈施也好; 以信心佈施也好。 佈施與戰鬥相同,少數勇者勝多數; 少許若以信心施,因此來世得安樂。" 然後另一位天神在世尊面前說了這個感嘆: "尊者,佈施實在好;少許佈施也好; 以信心佈施也好;對正法獲得者佈施也好。 對正法獲得者佈施,精進努力所得者; 此人超越閻魔河,得生天界諸處所。" 然後另一位天神在世尊面前說了這個感嘆: "尊者,佈施實在好;少許佈施也好; 以信心佈施也好;對正法獲得者佈施也好; 選擇佈施也好。 選擇佈施善逝贊,此世應施值得者; 對彼佈施大果報,如種良田得豐收。" 然後另一位天神在世尊面前說了這個感嘆: "尊者,佈施實在好;少許佈施也好; 以信心佈施也好;對正法獲得者佈施也好; 選擇佈施也好;對眾生剋制也好。 不害諸生物而行,他人誹謗不作惡; 讚歎怯者非勇者,因畏善人不作惡。" 然後另一位天神對世尊如是說:"世尊,誰說得好呢?" "你們都說得好,各有道理。但是也聽聽我說: 信心佈施多讚歎,法句勝過佈施事; 古昔賢聖有智慧,證得涅槃最殊勝。"
- 無有經
- 一時,世尊住舍衛城祇樹給孤獨園。爾時,眾多沙睹羅巴迦天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的一位天神在世尊面前說了這個偈頌: "人間欲樂非常存,此有可愛慾所縛; 放逸其中不再來,人不再來死魔界。" "欲生苦惱欲生苦, 調伏欲則苦惱除; 苦惱除則苦亦除。" "非彼欲樂世間妙,人之慾樂想念貪; 世間妙物仍如故,智者於此調伏欲。 應舍嗔怒斷除慢,超越一切諸結縛; 不執著于名與色,無所有者苦不隨。 捨棄計度不落虛,斷此名色之愛慾; 斷除繫縛無憂求,天人尋找不能得; 此世他世或諸天,一切住處皆不見。" "若天與人於此世他世, (尊者目犍連如是說) 諸天界與一切住處, 不見如是解脫之人; 人中最勝利益人者, 禮敬彼者應受稱讚。" "彼等比丘亦受贊,(世尊對目犍連說) 禮敬如是解脫者; 了知正法斷疑惑, 彼等比丘度輪迴。"
-
不滿想經
-
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. Vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Aññathā santamattānaṃ, aññathā yo pavedaye;
Nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.
『『Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānānaṃ, parijānanti paṇḍitā』』ti.
『『Na yidaṃ bhāsitamattena, ekantasavanena vā;
Anukkamitave sakkā, yāyaṃ paṭipadā daḷhā;
Yāya dhīrā pamuccanti, jhāyino mārabandhanā.
『『Na ve dhīrā pakubbanti, viditvā lokapariyāyaṃ;
Aññāya nibbutā dhīrā, tiṇṇā loke visattika』』nti.
Atha kho tā devatāyo pathaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – 『『accayo no, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ [yathābālā yathāmūḷhā yathāakusalā (sabbattha)], yā mayaṃ bhagavantaṃ āsādetabbaṃ amaññimhā. Tāsaṃ no, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā』』ti. Atha kho bhagavā sitaṃ pātvākāsi. Atha kho tā devatāyo bhiyyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ. Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;
Kopantaro dosagaru, sa veraṃ paṭimuñcatī』』ti.
『『Accayo ce na vijjetha, nocidhāpagataṃ [nocīdha apahataṃ (syā. kaṃ.), nocidhāpakataṃ (?)] siyā;
Verāni na ca sammeyyuṃ, kenīdha [verāni ca sammeyyuṃ, tenidha (sī.)] kusalo siyā』』ti.
『『Kassaccayā na vijjanti, kassa natthi apāgataṃ;
Ko na sammohamāpādi, ko ca dhīro [kodha dhīro (syā. kaṃ.)] sadā sato』』ti.
『『Tathāgatassa buddhassa, sabbabhūtānukampino;
Tassaccayā na vijjanti, tassa natthi apāgataṃ;
So na sammohamāpādi, sova [sodha (syā. kaṃ.)] dhīro sadā sato』』ti.
『『Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;
Kopantaro dosagaru, sa veraṃ paṭimuñcati;
Taṃ veraṃ nābhinandāmi, paṭiggaṇhāmi voccaya』』nti.
-
Saddhāsuttaṃ
-
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Saddhā dutiyā purisassa hoti,
No ce assaddhiyaṃ avatiṭṭhati;
Yaso ca kittī ca tatvassa hoti,
Saggañca so gacchati sarīraṃ vihāyā』』ti.
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –
『『Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ,
Akiñcanaṃ nānupatanti saṅgā』』ti.
『『Pamādamanuyuñjanti , bālā dummedhino janā;
Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
『『Mā pamādamanuyuñjetha, mā kāmarati santhavaṃ;
Appamatto hi jhāyanto, pappoti paramaṃ sukha』』nti.
-
Samayasuttaṃ
-
一時,世尊住舍衛城祇樹給孤獨園。爾時,眾多不滿想天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,立於虛空中。立於虛空中的一位天神在世尊面前說了這個偈頌: "自己實際如何,而說自己不同; 如同騙子賭徒,偷食他人之食。 應做之事則說,不應做不應說; 說而不做之人,智者能夠了知。" "不僅憑說此事,或僅憑聽此事; 不能隨順修行,此堅固之道路; 智者依此解脫,禪修者脫魔縛。 智者了知世間,輪迴不再造作; 智者證知寂滅,度脫世間愛著。" 然後那些天神立於地上,以頭禮敬世尊足,對世尊如是說:"大德,我們犯了過錯,如愚如癡如不善,竟然認為可以責難世尊。大德,愿世尊接受我們認錯,為未來防護。"然後世尊微笑。然後那些天神更加不滿,升上虛空。一位天神在世尊面前說了這個偈頌: "若有人認錯,而不接受者; 內懷嗔重過,他結下怨仇。" "若無有過錯,亦無可除去; 怨仇不能息,此中誰為善?" "誰無有過錯,誰無可除去; 誰不陷迷惑,誰常有正念?" "如來佛世尊,悲愍諸眾生; 他無有過錯,他無可除去; 他不陷迷惑,他常有正念。" "若有人認錯,而不接受者; 內懷嗔重過,他結下怨仇; 我不喜此怨,接受你認錯。"
- 信經
- 一時,世尊住舍衛城祇樹給孤獨園。爾時,眾多沙睹羅巴迦天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的一位天神在世尊面前說了這個偈頌: "信心為人之伴侶, 若無不信則安住; 名聲美譽隨之來, 捨身之後生天界。" 然後另一位天神在世尊面前說了這些偈頌: "應舍嗔怒斷除慢, 超越一切諸結縛; 不執著于名與色, 無所有者無繫縛。 愚人無智常放逸, 智者護財保不放; 勿常放逸勿貪慾, 不放逸者得禪樂。"
-
時節經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi – 『『ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ [paccekagāthaṃ (sī. syā. kaṃ. pī.)] bhāseyyāmā』』ti.
Atha kho tā devatā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya. Evameva – suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Mahāsamayo pavanasmiṃ, devakāyā samāgatā;
Āgatamha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha』』nti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Tatra bhikkhavo samādahaṃsu, cittamattano ujukaṃ akaṃsu [ujukamakaṃsu (sī. syā. kaṃ. pī.)];
Sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā』』ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Chetvā khīlaṃ chetvā palighaṃ, indakhīlaṃ ūhacca manejā;
Te caranti suddhā vimalā, cakkhumatā sudantā susunāgā』』ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī』』ti.
-
Sakalikasuttaṃ
-
如是我聞。一時,世尊與大比丘僧團五百位比丘共住在釋迦族迦毗羅衛城(現在尼泊爾境內)大林中,皆是阿羅漢;來自十方世界的諸天神大多集會,為見世尊和比丘僧團。此時,四位凈居天神想到:"這位世尊與大比丘僧團五百位比丘共住在釋迦族迦毗羅衛城大林中,皆是阿羅漢;來自十方世界的諸天神大多集會,為見世尊和比丘僧團。我們何不也去世尊那裡,到了之後各自在世尊面前說一個偈頌?" 然後那些天神,就像壯士伸展彎曲的手臂或彎曲伸展的手臂那樣,在凈居天消失,出現在世尊面前。然後那些天神禮敬世尊,站在一旁。站在一旁的一位天神在世尊面前說了這個偈頌: "大集會在林中,天眾來集會; 我等來此法會,見不敗僧團。" 然後另一位天神在世尊面前說了這個偈頌: "比丘們在此處,專注自心直; 如御者執韁繩,智者護諸根。" 然後另一位天神在世尊面前說了這個偈頌: "斷柱斷門閂,拔除門檻無動搖; 他們行清凈無垢,具眼善調如善象。" 然後另一位天神在世尊面前說了這個偈頌: "凡皈依佛陀者,不會墮惡趣; 捨棄人身之後,將充滿天眾。"
-
石片經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. Tena kho pana samayena bhagavato pādo sakalikāya [sakkhalikāya (ka.)] khato hoti. Bhusā sudaṃ bhagavato vedanā vattanti sārīrikā vedanā dukkhā tibbā [tippā (sī. syā. kaṃ. pī.)] kharā kaṭukā asātā amanāpā; tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno.
Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ maddakucchiṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi – 『『nāgo vata, bho, samaṇo gotamo; nāgavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi – 『『sīho vata, bho, samaṇo gotamo; sīhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi – 『『ājānīyo vata, bho, samaṇo gotamo; ājānīyavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi – 『『nisabho vata, bho, samaṇo gotamo; nisabhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi – 『『dhorayho vata, bho, samaṇo gotamo; dhorayhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi – 『『danto vata, bho, samaṇo gotamo; dantavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno』』ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi – 『『passa samādhiṃ subhāvitaṃ cittañca suvimuttaṃ, na cābhinataṃ na cāpanataṃ na ca sasaṅkhāraniggayhavāritagataṃ [sasaṅkhāraniggayhavāritavataṃ (sī. syā. kaṃ. pī.), sasaṅkhāraniggayhavārivāvataṃ (ka.)]. Yo evarūpaṃ purisanāgaṃ purisasīhaṃ purisaājānīyaṃ purisanisabhaṃ purisadhorayhaṃ purisadantaṃ atikkamitabbaṃ maññeyya kimaññatra adassanā』』ti.
『『Pañcavedā sataṃ samaṃ, tapassī brāhmaṇā caraṃ;
Cittañca nesaṃ na sammā vimuttaṃ, hīnattharūpā na pāraṅgamā te.
『『Taṇhādhipannā vatasīlabaddhā, lūkhaṃ tapaṃ vassasataṃ carantā;
Cittañca nesaṃ na sammā vimuttaṃ, hīnattharūpā na pāraṅgamā te.
『『Na mānakāmassa damo idhatthi, na monamatthi asamāhitassa;
Eko araññe viharaṃ pamatto, na maccudheyyassa tareyya pāra』』nti.
『『Mānaṃ pahāya susamāhitatto, sucetaso sabbadhi vippamutto;
Eko araññe viharamappamatto, sa maccudheyyassa tareyya pāra』』nti.
-
Paṭhamapajjunnadhītusuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā kokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi –
『『Vesāliyaṃ vane viharantaṃ, aggaṃ sattassa sambuddhaṃ;
Kokanadāhamasmi abhivande, kokanadā pajjunnassa dhītā.
『『Sutameva pure āsi, dhammo cakkhumatānubuddho;
Sāhaṃ dāni sakkhi jānāmi, munino desayato sugatassa.
『『Ye keci ariyaṃ dhammaṃ, vigarahantā caranti dummedhā;
Upenti roruvaṃ ghoraṃ, cirarattaṃ dukkhaṃ anubhavanti.
『『Ye ca kho ariye dhamme, khantiyā upasamena upetā;
Pahāya mānusaṃ dehaṃ, devakāya paripūressantī』』ti.
- 如是我聞。一時,世尊住王舍城(現在印度比哈爾邦首府巴特那附近)鹿野苑的馬德庫奇。那時,世尊的腳被石片所傷。世尊感受到劇烈的身體疼痛,痛苦、尖銳、猛烈、不悅意、不可意;世尊正念正知地忍受,不受困擾。然後世尊鋪設四重僧伽梨衣,以右脅而臥,如獅子臥,一足疊於一足,具念正知。 爾時,七百位沙睹羅巴迦天神在深夜裡,容色殊勝,遍照馬德庫奇,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的一位天神在世尊面前說了這個感嘆:"尊者,沙門喬達摩確實是龍象;像龍像一樣,雖生起劇烈的身體疼痛,痛苦、尖銳、猛烈、不悅意、不可意,他正念正知地忍受,不受困擾。" 然後另一位天神在世尊面前說了這個感嘆:"尊者,沙門喬達摩確實是獅子;像獅子一樣,雖生起劇烈的身體疼痛,痛苦、尖銳、猛烈、不悅意、不可意,他正念正知地忍受,不受困擾。" 然後另一位天神在世尊面前說了這個感嘆:"尊者,沙門喬達摩確實是良馬;像良馬一樣,雖生起劇烈的身體疼痛,痛苦、尖銳、猛烈、不悅意、不可意,他正念正知地忍受,不受困擾。" 然後另一位天神在世尊面前說了這個感嘆:"尊者,沙門喬達摩確實是公牛;像公牛一樣,雖生起劇烈的身體疼痛,痛苦、尖銳、猛烈、不悅意、不可意,他正念正知地忍受,不受困擾。" 然後另一位天神在世尊面前說了這個感嘆:"尊者,沙門喬達摩確實是馱獸;像馱獸一樣,雖生起劇烈的身體疼痛,痛苦、尖銳、猛烈、不悅意、不可意,他正念正知地忍受,不受困擾。" 然後另一位天神在世尊面前說了這個感嘆:"尊者,沙門喬達摩確實是調御;像調御一樣,雖生起劇烈的身體疼痛,痛苦、尖銳、猛烈、不悅意、不可意,他正念正知地忍受,不受困擾。" 然後另一位天神在世尊面前說了這個感嘆:"看他的定力如此善修,心如此善解脫,不傾不斜,不被有為法所制。若有人認為這樣的人中龍象、人中獅子、人中良馬、人中公牛、人中馱獸、人中調御可以超越,除了無知還能是什麼?" "五吠陀百年間,苦行婆羅門; 心未正解脫,劣根不到彼岸。 貪慾所制伏,戒禁所束縛; 百年行苦行,心未正解脫; 劣根不到彼岸。 驕慢者無調御,無定者無智慧; 獨住林中放逸者,不能度死魔界。 舍慢善得定,善心遍解脫; 獨住林中不放逸,能度死魔界。"
- 第一雨神女經
-
如是我聞。一時,世尊住毗舍離(現在印度比哈爾邦穆扎法爾布爾縣)大林重閣講堂。爾時,雨神之女紅蓮花在深夜裡,容色殊勝,遍照大林,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的那位天神雨神之女紅蓮花在世尊面前說了這些偈頌: "住毗舍離林中,眾生中最勝正覺; 我紅蓮花禮敬,紅蓮花雨神之女。 以前只是聽聞,具眼者證悟法; 現在我親自見,善逝牟尼說法。 凡愚蔑聖法,惡慧而行者; 墮入可怕地獄,長久遭受痛苦。 對聖法具忍辱,寂靜而行者; 捨棄人身之後,將充滿天眾。"
-
Dutiyapajjunnadhītusuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho cūḷakokanadā [cullakokanadā (sī. syā. kaṃ.)] pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi –
『『Idhāgamā vijjupabhāsavaṇṇā, kokanadā pajjunnassa dhītā;
Buddhañca dhammañca namassamānā, gāthācimā atthavatī abhāsi.
『『Bahunāpi kho taṃ vibhajeyyaṃ, pariyāyena tādiso dhammo;
Saṃkhittamatthaṃ [saṃkhittamattaṃ (ka.)] lapayissāmi, yāvatā me manasā pariyattaṃ.
『『Pāpaṃ na kayirā vacasā manasā,
Kāyena vā kiñcana sabbaloke;
Kāme pahāya satimā sampajāno,
Dukkhaṃ na sevetha anatthasaṃhita』』nti.
Satullapakāyikavaggo catuttho.
Tassuddānaṃ –
Sabbhimaccharinā sādhu, na santujjhānasaññino;
Saddhā samayo sakalikaṃ, ubho pajjunnadhītaroti.
-
Ādittavaggo
-
Ādittasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi –
『『Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;
Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.
『『Evaṃ ādittako loko, jarāya maraṇena ca;
Nīharetheva dānena, dinnaṃ hoti sunīhataṃ.
『『Dinnaṃ sukhaphalaṃ hoti, nādinnaṃ hoti taṃ tathā;
Corā haranti rājāno, aggi ḍahati nassati.
『『Atha antena jahati, sarīraṃ sapariggahaṃ;
Etadaññāya medhāvī, bhuñjetha ca dadetha ca;
Datvā ca bhutvā ca yathānubhāvaṃ;
Anindito saggamupeti ṭhāna』』nti.
- Kiṃdadasuttaṃ
42.
『『Kiṃdado balado hoti, kiṃdado hoti vaṇṇado;
Kiṃdado sukhado hoti, kiṃdado hoti cakkhudo;
Ko ca sabbadado hoti, taṃ me akkhāhi pucchito』』ti.
『『Annado balado hoti, vatthado hoti vaṇṇado;
Yānado sukhado hoti, dīpado hoti cakkhudo.
『『So ca sabbadado hoti, yo dadāti upassayaṃ;
Amataṃ dado ca so hoti, yo dhammamanusāsatī』』ti.
- Annasuttaṃ
43.
『『Annamevābhinandanti, ubhaye devamānusā;
Atha ko nāma so yakkho, yaṃ annaṃ nābhinandatī』』ti.
『『Ye naṃ dadanti saddhāya, vippasannena cetasā;
Tameva annaṃ bhajati, asmiṃ loke paramhi ca.
『『Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina』』nti.
- Ekamūlasuttaṃ
44.
『『Ekamūlaṃ dvirāvaṭṭaṃ, timalaṃ pañcapattharaṃ;
Samuddaṃ dvādasāvaṭṭaṃ, pātālaṃ atarī isī』』ti.
- Anomasuttaṃ
45.
『『Anomanāmaṃ nipuṇatthadassiṃ, paññādadaṃ kāmālaye asattaṃ;
Taṃ passatha sabbaviduṃ sumedhaṃ, ariye pathe kamamānaṃ mahesi』』nti.
- Accharāsuttaṃ
46.
『『Accharāgaṇasaṅghuṭṭhaṃ, pisācagaṇasevitaṃ;
Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissatī』』ti.
『『Ujuko nāma so maggo, abhayā nāma sā disā;
Ratho akūjano nāma, dhammacakkehi saṃyuto.
『『Hirī tassa apālambo, satyassa parivāraṇaṃ;
Dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavaṃ.
『『Yassa etādisaṃ yānaṃ, itthiyā purisassa vā;
Sa ve etena yānena, nibbānasseva santike』』ti.
- Vanaropasuttaṃ
47.
『『Kesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;
Dhammaṭṭhā sīlasampannā, ke janā saggagāmino』』ti.
『『Ārāmaropā vanaropā, ye janā setukārakā;
Papañca udapānañca, ye dadanti upassayaṃ.
『『Tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;
Dhammaṭṭhā sīlasampannā, te janā saggagāmino』』ti.
-
Jetavanasuttaṃ
-
第二雨神女經
- 如是我聞。一時,世尊住毗舍離大林重閣講堂。爾時,小紅蓮花雨神之女在深夜裡,容色殊勝,遍照大林,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的那位天神小紅蓮花雨神之女在世尊面前說了這些偈頌: "此來閃電光明色,紅蓮花雨神之女; 禮敬佛陀與正法,說此有義之偈頌。 雖可廣說此正法,以種種方便說; 我將簡要說其義,盡我所知之範圍。 不以語意及身體, 造作世間任何惡; 捨棄欲樂具正念, 不應親近無義苦。" 沙睹羅巴迦品第四 其攝頌: 與善人、慳吝、善、無有、不滿想、 信、時節、石片、兩個雨神女。
- 燃燒品
- 燃燒經
- 如是我聞。一時,世尊住舍衛城祇樹給孤獨園。爾時,一位天神在深夜裡,容色殊勝,遍照祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的那位天神在世尊面前說了這些偈頌: "房屋燃燒時,所取出器物; 對他有利益,非留在火中。 如是世燃燒,老死所燃燒; 應以佈施取,施捨善取出。 施捨果安樂,不施非如是; 盜賊奪國王取,火燒燬滅。 最後捨棄時,身體及所有; 智者知此理,應食應佈施; 施食隨能力,無人誹謗生天界。"
- 施何經 42. "施何得力量,施何得美色; 施何得安樂,施何得眼目; 誰是一切施,請為我解說。" "施食得力量,施衣得美色; 施乘得安樂,施燈得眼目。 施住處之人,即是一切施; 教導正法者,即是施不死。"
- 食經 43. "天人兩眾生,皆喜愛飲食; 何種夜叉眾,不喜愛飲食?" "以信心佈施,清凈心施捨; 此食隨其人,今世及來世。 是故除慳吝,勝垢應佈施; 眾生來世福,為其立足處。"
- 一根經 44. "一根二回轉,三垢五遍佈; 十二轉大海,仙人度深淵。"
- 無缺經 45. "無缺名見微妙義,施慧不著欲境者; 當見彼一切智者,大仙行於聖道中。"
- 天女經 46. "天女眾喧鬧,夜叉群所居; 名為迷惑林,如何能度過?" "名為正直道,名為無畏方; 名為無聲車,法輪所莊嚴。 慚愧為靠背,正念為車蓋; 我說法為御,正見為前導。 若有此車乘,不論男或女; 乘此車必定,接近於涅槃。"
- 植林經 47. "誰日夜常增福,住法具戒者; 何人將生天,請為我解說。" "種園林樹木,造橋樑渡口; 井泉及水池,佈施以住處。 彼日夜常增福,住法具戒者; 此等人生天,如是當了知。"
- 祇樹園經
48.
『『Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
Āvutthaṃ [āvuṭṭhaṃ (ka.)] dhammarājena, pītisañjananaṃ mama.
『『Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ;
Etena maccā sujjhanti, na gottena dhanena vā.
『『Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
『『Sāriputtova paññāya, sīlena upasamena ca;
Yopi pāraṅgato bhikkhu, etāvaparamo siyā』』ti.
- Maccharisuttaṃ
49.
『『Yedha maccharino loke, kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ, antarāyakarā narā.
『『Kīdiso tesaṃ vipāko, samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ maya』』nti.
『『Yedha maccharino loke, kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ, antarāyakarā narā.
『『Nirayaṃ tiracchānayoniṃ, yamalokaṃ upapajjare;
Sace enti manussattaṃ, dalidde jāyare kule.
『『Coḷaṃ piṇḍo ratī khiḍḍā, yattha kicchena labbhati;
Parato āsīsare [āsiṃsare (sī. syā. kaṃ. pī.)] bālā, tampi tesaṃ na labbhati;
Diṭṭhe dhammesa vipāko, samparāye [samparāyo (syā. kaṃ. pī.)] ca duggatī』』ti.
『『Itihetaṃ vijānāma, aññaṃ pucchāma gotama;
Yedha laddhā manussattaṃ, vadaññū vītamaccharā.
『『Buddhe pasannā dhamme ca, saṅghe ca tibbagāravā;
Kīdiso tesaṃ vipāko, samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ maya』』nti.
『『Yedha laddhā manussattaṃ, vadaññū vītamaccharā;
Buddhe pasannā dhamme ca, saṅghe ca tibbagāravā;
Ete saggā [sagge (sī. syā. kaṃ.)] pakāsanti, yattha te upapajjare.
『『Sace enti manussattaṃ, aḍḍhe ājāyare kule;
Coḷaṃ piṇḍo ratī khiḍḍā, yatthākicchena labbhati.
『『Parasambhatesu bhogesu, vasavattīva modare;
Diṭṭhe dhammesa vipāko, samparāye ca suggatī』』ti.
- Ghaṭīkārasuttaṃ
50.
『『Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattika』』nti.
『『Ke ca te ataruṃ paṅkaṃ [saṅgaṃ (sī. syā.)], maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu』』nti.
『『Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo [bahudantī ca piṅgayo (sī.)];
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu』』nti.
『『Kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ;
Kassa te dhammamaññāya, acchiduṃ bhavabandhana』』nti.
『『Na aññatra bhagavatā, nāññatra tava sāsanā;
Yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
『『Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhana』』nti.
『『Gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ;
Kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisa』』nti.
『『Kumbhakāro pure āsiṃ, vekaḷiṅge [vehaḷiṅge (sī.), vebhaḷiṅge (syā. kaṃ.)] ghaṭīkaro;
Mātāpettibharo āsiṃ, kassapassa upāsako.
『『Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā te sagāmeyyo, ahuvā te pure sakhā.
『『Sohamete pajānāmi, vimutte satta bhikkhavo;
Rāgadosaparikkhīṇe, tiṇṇe loke visattika』』nti.
『『Evametaṃ tadā āsi, yathā bhāsasi bhaggava;
Kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsi, kassapassa upāsako.
『『Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā me sagāmeyyo, ahuvā me pure sakhā』』ti.
『『Evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo;
Ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārina』』nti.
Ādittavaggo pañcamo.
Tassuddānaṃ –
Ādittaṃ kiṃdadaṃ annaṃ, ekamūlaanomiyaṃ;
Accharāvanaropajetaṃ, maccharena ghaṭīkaroti.
-
Jarāvaggo
-
Jarāsuttaṃ
51.
『『Kiṃsu yāva jarā sādhu, kiṃsu sādhu patiṭṭhitaṃ;
Kiṃsu narānaṃ ratanaṃ, kiṃsu corehi dūhara』』nti.
『『Sīlaṃ yāva jarā sādhu, saddhā sādhu patiṭṭhitā;
Paññā narānaṃ ratanaṃ, puññaṃ corehi dūhara』』nti.
- Ajarasāsuttaṃ
52.
『『Kiṃsu ajarasā sādhu, kiṃsu sādhu adhiṭṭhitaṃ;
Kiṃsu narānaṃ ratanaṃ, kiṃsu corehyahāriya』』nti.
『『Sīlaṃ ajarasā sādhu, saddhā sādhu adhiṭṭhitā;
Paññā narānaṃ ratanaṃ, puññaṃ corehyahāriya』』nti.
- Mittasuttaṃ
48. "此祇樹園林,仙眾所常居; 法王所住處,令我生歡喜。 業、明及正法,戒律最上命; 人依此清凈,非依種姓財。 是故智慧人,觀察自己利; 如理審察法,如是得清凈。 舍利弗智慧,戒律及寂靜; 比丘到彼岸,最上不過此。" 9. 慳吝經 49. "此世有慳吝,吝嗇好誹謗; 他人行佈施,作障礙之人。 如是人果報,來世復如何; 我等來問佛,如何能知曉?" "此世有慳吝,吝嗇好誹謗; 他人行佈施,作障礙之人。 墮地獄畜生,或生閻魔界; 若生為人時,生於貧窮家。 衣食樂遊戲,難以獲得處; 愚人希望他,亦不能得到; 現世如是報,來世墮惡趣。" "如是我等知,再問瞿曇尊; 此世得人身,樂施無慳吝。 信佛及正法,深敬僧伽眾; 如是人果報,來世復如何; 我等來問佛,如何能知曉?" "此世得人身,樂施無慳吝; 信佛及正法,深敬僧伽眾; 彼等生天界,光明照耀處。 若生為人時,生於富貴家; 衣食樂遊戲,不難獲得處。 他人所得財,自在而享受; 現世如是報,來世生善趣。" 10. 陶師經 50. "生於無煩天,七比丘解脫; 貪嗔已滅盡,度世間愛著。" "誰度難度泥,死魔難度界; 誰舍人身後,得生天界中?" "優波迦、波羅健陀、富樓沙三人; 跋提耶、犍陀提婆、婆睺羅祇、僧祇; 彼等舍人身,得生天界中。" "善說彼等事,斷魔羅網者; 依誰知正法,斷除有結縛?" "非離世尊教,非離汝教法; 依此知正法,斷除有結縛。 名色無餘滅,此處知正法; 斷除有結縛。" "汝說甚深語,難知難覺悟; 依誰知正法,能說如是語?" "前世為陶師,毗訶靈伽國; 名為伽提迦,養父母孝順; 迦葉佛弟子。 遠離淫慾法,梵行無所求; 曾為我同村,昔日為親友。 我知彼七人,比丘得解脫; 貪嗔已滅盡,度世間愛著。" "如是實如此,如汝所說語; 陶師伽提迦,毗訶靈伽國; 養父母孝順,迦葉佛弟子。 遠離淫慾法,梵行無所求; 曾為我同村,昔日為親友。" "如是昔日友,相逢甚歡喜; 兩俱修身者,最後身所持。" 燃燒品第五 其攝頌: 燃燒施何食,一根無缺天女; 植林祇樹慳,陶師為第十。 6. 老品 1. 老經 51. "何物直至老善,何物善立足; 何為人寶物,何物賊難取?" "戒行直至老善,信心善立足; 智慧人寶物,功德賊難取。" 2. 不老經 52. "何物不老善,何物善確立; 何為人寶物,何物賊不取?" "戒行不老善,信心善確立; 智慧人寶物,功德賊不取。" 3. 朋友經
53.
『『Kiṃsu pavasato [pathavato (pī. ka.)] mittaṃ, kiṃsu mittaṃ sake ghare;
Kiṃ mittaṃ atthajātassa, kiṃ mittaṃ samparāyika』』nti.
『『Sattho pavasato mittaṃ, mātā mittaṃ sake ghare;
Sahāyo atthajātassa, hoti mittaṃ punappunaṃ;
Sayaṃkatāni puññāni, taṃ mittaṃ samparāyika』』nti.
- Vatthusuttaṃ
54.
『『Kiṃsu vatthu manussānaṃ, kiṃsūdha paramo sakhā;
Kiṃsu bhūtā upajīvanti, ye pāṇā pathavissitā』』ti [pathaviṃ sitāti (sī. syā. kaṃ. pī.)].
『『Puttā vatthu manussānaṃ, bhariyā ca [bhariyāva (sī.), bhariyā (syā. kaṃ.)] paramo sakhā;
Vuṭṭhiṃ bhūtā upajīvanti, ye pāṇā pathavissitā』』ti.
- Paṭhamajanasuttaṃ
55.
『『Kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati;
Kiṃsu saṃsāramāpādi, kiṃsu tassa mahabbhaya』』nti.
『『Taṇhā janeti purisaṃ, cittamassa vidhāvati;
Satto saṃsāramāpādi, dukkhamassa mahabbhaya』』nti.
- Dutiyajanasuttaṃ
56.
『『Kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati;
Kiṃsu saṃsāramāpādi, kismā na parimuccatī』』ti.
『『Taṇhā janeti purisaṃ, cittamassa vidhāvati;
Satto saṃsāramāpādi, dukkhā na parimuccatī』』ti.
- Tatiyajanasuttaṃ
57.
『『Kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati;
Kiṃsu saṃsāramāpādi, kiṃsu tassa parāyana』』nti.
『『Taṇhā janeti purisaṃ, cittamassa vidhāvati;
Satto saṃsāramāpādi, kammaṃ tassa parāyana』』nti.
- Uppathasuttaṃ
58.
『『Kiṃsu uppatho akkhāto, kiṃsu rattindivakkhayo;
Kiṃ malaṃ brahmacariyassa, kiṃ sinānamanodaka』』nti.
『『Rāgo uppatho akkhāto, vayo rattindivakkhayo;
Itthī malaṃ brahmacariyassa, etthāyaṃ sajjate pajā;
Tapo ca brahmacariyañca, taṃ sinānamanodaka』』nti.
- Dutiyasuttaṃ
59.
『『Kiṃsu dutiyā [dutiyaṃ (syā. kaṃ. pī.)] purisassa hoti, kiṃsu cenaṃ pasāsati;
Kissa cābhirato macco, sabbadukkhā pamuccatī』』ti.
『『Saddhā dutiyā purisassa hoti, paññā cenaṃ pasāsati;
Nibbānābhirato macco, sabbadukkhā pamuccatī』』ti.
- Kavisuttaṃ
60.
『『Kiṃsu nidānaṃ gāthānaṃ, kiṃsu tāsaṃ viyañjanaṃ;
Kiṃsu sannissitā gāthā, kiṃsu gāthānamāsayo』』ti.
『『Chando nidānaṃ gāthānaṃ, akkharā tāsaṃ viyañjanaṃ;
Nāmasannissitā gāthā, kavi gāthānamāsayo』』ti.
Jarāvaggo chaṭṭho.
Tassuddānaṃ –
Jarā ajarasā mittaṃ, vatthu tīṇi janāni ca;
Uppatho ca dutiyo ca, kavinā pūrito vaggoti.
-
Addhavaggo
-
Nāmasuttaṃ
61.
『『Kiṃsu sabbaṃ addhabhavi [anvabhavi (sī.)], kismā bhiyyo na vijjati;
Kissassu ekadhammassa, sabbeva vasamanvagū』』ti [vasamaddhagū (ka.)].
『『Nāmaṃ sabbaṃ addhabhavi, nāmā bhiyyo na vijjati;
Nāmassa ekadhammassa, sabbeva vasamanvagū』』ti.
- Cittasuttaṃ
62.
『『Kenassu nīyati loko, kenassu parikassati;
Kissassu ekadhammassa, sabbeva vasamanvagū』』ti.
『『Cittena nīyati loko, cittena parikassati;
Cittassa ekadhammassa, sabbeva vasamanvagū』』ti.
- Taṇhāsuttaṃ
63.
『『Kenassu nīyati loko, kenassu parikassati;
Kissassu ekadhammassa, sabbeva vasamanvagū』』ti.
『『Taṇhāya nīyati loko, taṇhāya parikassati;
Taṇhāya ekadhammassa, sabbeva vasamanvagū』』ti.
- Saṃyojanasuttaṃ
64.
『『Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;
Kissassu vippahānena, nibbānaṃ iti vuccatī』』ti.
『『Nandīsaṃyojano [nandisaṃyojano (sī. syā. kaṃ.)] loko, vitakkassa vicāraṇaṃ;
Taṇhāya vippahānena, nibbānaṃ iti vuccatī』』ti.
- Bandhanasuttaṃ
65.
『『Kiṃsu sambandhano loko, kiṃsu tassa vicāraṇaṃ;
Kissassu vippahānena, sabbaṃ chindati bandhana』』nti.
『『Nandīsambandhano loko, vitakkassa vicāraṇaṃ;
Taṇhāya vippahānena, sabbaṃ chindati bandhana』』nti.
- Attahatasuttaṃ
66.
『『Kenassubbhāhato loko, kenassu parivārito;
Kena sallena otiṇṇo, kissa dhūpāyito sadā』』ti.
『『Maccunābbhāhato loko, jarāya parivārito;
Taṇhāsallena otiṇṇo, icchādhūpāyito sadā』』ti.
- Uḍḍitasuttaṃ
67.
『『Kenassu uḍḍito loko, kenassu parivārito;
Kenassu pihito loko, kismiṃ loko patiṭṭhito』』ti.
『『Taṇhāya uḍḍito loko, jarāya parivārito;
Maccunā pihito loko, dukkhe loko patiṭṭhito』』ti.
- Pihitasuttaṃ
53.
『『Kiṃsu pavasato [pathavato (pī. ka.)] mittaṃ, kiṃsu mittaṃ sake ghare;
Kiṃ mittaṃ atthajātassa, kiṃ mittaṃ samparāyika』』nti.
『『Sattho pavasato mittaṃ, mātā mittaṃ sake ghare;
Sahāyo atthajātassa, hoti mittaṃ punappunaṃ;
Sayaṃkatāni puññāni, taṃ mittaṃ samparāyika』』nti.
- Vatthusuttaṃ
54.
『『Kiṃsu vatthu manussānaṃ, kiṃsūdha paramo sakhā;
Kiṃsu bhūtā upajīvanti, ye pāṇā pathavissitā』』ti [pathaviṃ sitāti (sī. syā. kaṃ. pī.)].
『『Puttā vatthu manussānaṃ, bhariyā ca [bhariyāva (sī.), bhariyā (syā. kaṃ.)] paramo sakhā;
Vuṭṭhiṃ bhūtā upajīvanti, ye pāṇā pathavissitā』』ti.
- Paṭhamajanasuttaṃ
55.
『『Kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati;
Kiṃsu saṃsāramāpādi, kiṃsu tassa mahabbhaya』』nti.
『『Taṇhā janeti purisaṃ, cittamassa vidhāvati;
Satto saṃsāramāpādi, dukkhamassa mahabbhaya』』nti.
- Dutiyajanasuttaṃ
56.
『『Kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati;
Kiṃsu saṃsāramāpādi, kismā na parimuccatī』』ti.
『『Taṇhā janeti purisaṃ, cittamassa vidhāvati;
Satto saṃsāramāpādi, dukkhā na parimuccatī』』ti.
- Tatiyajanasuttaṃ
57.
『『Kiṃsu janeti purisaṃ, kiṃsu tassa vidhāvati;
Kiṃsu saṃsāramāpādi, kiṃsu tassa parāyana』』nti.
『『Taṇhā janeti purisaṃ, cittamassa vidhāvati;
Satto saṃsāramāpādi, kammaṃ tassa parāyana』』nti.
- Uppathasuttaṃ
這是對巴利文經典的直譯,我會按照您的要求完整翻譯成簡體中文: 53. "對於遠行者什麼是朋友,在自己家中什麼是朋友? 對於遭遇困難者什麼是朋友,對於來世什麼是朋友?" "商隊對於遠行者是朋友,母親在自己家中是朋友; 同伴對於遭遇困難者是反覆的朋友; 自己所做的功德,那是來世的朋友。" 4. 基礎經 54. "什麼是人類的基礎,什麼在此是最高的夥伴? 依附於大地的生靈,靠什麼生存?" "兒女是人類的基礎,妻子是最高的夥伴; 依附於大地的生靈,靠雨水生存。" 5. 第一生經 55. "什麼生出人,什麼使他奔波? 什麼使他進入輪迴,什麼是他的大恐懼?" "渴愛生出人,他的心使他奔波; 眾生進入輪迴,苦是他的大恐懼。" 6. 第二生經 56. "什麼生出人,什麼使他奔波? 什麼使他進入輪迴,從什麼不能解脫?" "渴愛生出人,他的心使他奔波; 眾生進入輪迴,不能從苦中解脫。" 7. 第三生經 57. "什麼生出人,什麼使他奔波? 什麼使他進入輪迴,什麼是他的歸宿?" "渴愛生出人,他的心使他奔波; 眾生進入輪迴,業是他的歸宿。" 8. 歧路經 58. "什麼被稱為歧路,什麼是日夜的消耗? 什麼是梵行的污垢,什麼是無水的沐浴?" "貪慾被稱為歧路,壽命是日夜的消耗; 女人是梵行的污垢,眾生在此陷溺; 苦行和梵行,那是無水的沐浴。" 9. 伴侶經 59. "什麼是人的伴侶,什麼指導他? 熱衷於什麼的人,能從一切苦中解脫?" "信心是人的伴侶,智慧指導他; 熱衷於涅槃的人,能從一切苦中解脫。" 10. 詩人經 60. "什麼是詩偈的根源,什麼是它們的表達? 詩偈依靠什麼,什麼是詩偈的依處?" "韻律是詩偈的根源,音節是它們的表達; 詩偈依靠名字,詩人是詩偈的依處。" 第六 衰老品完。 其摘要如下: 衰老、不老、朋友、基礎、三個生、 歧路和伴侶、以詩人完成此品。 7. 路程品 1. 名字經 61. "什麼超越一切,什麼沒有更多? 什麼是那唯一法,一切都隨順?" "名字超越一切,沒有比名字更多; 名字是那唯一法,一切都隨順。" 2. 心經 62. "什麼引導世界,什麼拖拽世界? 什麼是那唯一法,一切都隨順?" "心引導世界,心拖拽世界; 心是那唯一法,一切都隨順。" 3. 渴愛經 63. "什麼引導世界,什麼拖拽世界? 什麼是那唯一法,一切都隨順?" "渴愛引導世界,渴愛拖拽世界; 渴愛是那唯一法,一切都隨順。" 4. 結縛經 64. "什麼結縛世界,什麼是它的遊蕩? 捨棄什麼,被稱為涅槃?" "喜悅結縛世界,尋是它的遊蕩; 捨棄渴愛,被稱為涅槃。" 5. 束縛經 65. "什麼束縛世界,什麼是它的遊蕩? 捨棄什麼,切斷一切束縛?" "喜悅束縛世界,尋是它的遊蕩; 捨棄渴愛,切斷一切束縛。" 6. 自害經 66. "什麼擊打世界,什麼包圍世界? 什麼箭射中世界,什麼總是燻煙?" "死亡擊打世界,衰老包圍世界; 渴愛之箭射中世界,慾望總是燻煙。" 7. 網羅經 67. "什麼網羅世界,什麼包圍世界? 什麼封閉世界,世界建立於什麼?" "渴愛網羅世界,衰老包圍世界; 死亡封閉世界,世界建立於苦。" 8. 封閉經
68.
『『Kenassu pihito loko, kismiṃ loko patiṭṭhito;
Kenassu uḍḍito loko, kenassu parivārito』』ti.
『『Maccunā pihito loko, dukkhe loko patiṭṭhito;
Taṇhāya uḍḍito loko, jarāya parivārito』』ti.
- Icchāsuttaṃ
69.
『『Kenassu bajjhatī loko, kissa vinayāya muccati;
Kissassu vippahānena, sabbaṃ chindati bandhana』』nti.
『『Icchāya bajjhatī loko, icchāvinayāya muccati;
Icchāya vippahānena, sabbaṃ chindati bandhana』』nti.
- Lokasuttaṃ
70.
『『Kismiṃ loko samuppanno, kismiṃ kubbati santhavaṃ;
Kissa loko upādāya, kismiṃ loko vihaññatī』』ti.
『『Chasu loko samuppanno, chasu kubbati santhavaṃ;
Channameva upādāya, chasu loko vihaññatī』』ti.
Addhavaggo [anvavaggo (sī.)] sattamo.
Tassuddānaṃ –
Nāmaṃ cittañca taṇhā ca, saṃyojanañca bandhanā;
Abbhāhatuḍḍito pihito, icchā lokena te dasāti.
-
Chetvāvaggo
-
Chetvāsuttaṃ
-
Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –
『『Kiṃsu chetvā [jhatvā (sī.), ghatvā (syā. kaṃ.) evamuparipi] sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā』』ti.
『『Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa devate;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī』』ti.
- Rathasuttaṃ
72.
『『Kiṃsu rathassa paññāṇaṃ, kiṃsu paññāṇamaggino;
Kiṃsu raṭṭhassa paññāṇaṃ, kiṃsu paññāṇamitthiyā』』ti.
『『Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino;
Rājā raṭṭhassa paññāṇaṃ, bhattā paññāṇamitthiyā』』ti.
- Vittasuttaṃ
73.
『『Kiṃsūdha vittaṃ purisassa seṭṭhaṃ, kiṃsu suciṇṇo sukhamāvahati;
Kiṃsu have sādutaraṃ [sādhutaraṃ (ka.)] rasānaṃ, kathaṃjīviṃ [kiṃsujīviṃ (ka.)] jīvitamāhu seṭṭha』』nti.
『『Saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahati;
Saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭha』』nti.
- Vuṭṭhisuttaṃ
74.
『『Kiṃsu uppatataṃ seṭṭhaṃ, kiṃsu nipatataṃ varaṃ;
Kiṃsu pavajamānānaṃ, kiṃsu pavadataṃ vara』』nti.
『『Bījaṃ uppatataṃ seṭṭhaṃ, vuṭṭhi nipatataṃ varā;
Gāvo pavajamānānaṃ, putto pavadataṃ varoti.
『『Vijjā uppatataṃ seṭṭhā, avijjā nipatataṃ varā;
Saṅgho pavajamānānaṃ, buddho pavadataṃ varo』』ti.
- Bhītāsuttaṃ
75.
『『Kiṃsūdha bhītā janatā anekā,
Maggo canekāyatanappavutto;
Pucchāmi taṃ gotama bhūripañña,
Kismiṃ ṭhito paralokaṃ na bhāye』』ti.
『『Vācaṃ manañca paṇidhāya sammā,
Kāyena pāpāni akubbamāno;
Bavhannapānaṃ gharamāvasanto,
Saddho mudū saṃvibhāgī vadaññū;
Etesu dhammesu ṭhito catūsu,
Dhamme ṭhito paralokaṃ na bhāye』』ti.
- Najīratisuttaṃ
76.
『『Kiṃ jīrati kiṃ na jīrati, kiṃsu uppathoti vuccati;
Kiṃsu dhammānaṃ paripantho, kiṃsu rattindivakkhayo;
Kiṃ malaṃ brahmacariyassa, kiṃ sinānamanodakaṃ.
『『Kati lokasmiṃ chiddāni, yattha vittaṃ [cittaṃ (sī. syā. kaṃ. pī.)] na tiṭṭhati;
Bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ maya』』nti.
『『Rūpaṃ jīrati maccānaṃ, nāmagottaṃ na jīrati;
Rāgo uppathoti vuccati.
『『Lobho dhammānaṃ paripantho, vayo rattindivakkhayo;
Itthī malaṃ brahmacariyassa, etthāyaṃ sajjate pajā;
Tapo ca brahmacariyañca, taṃ sinānamanodakaṃ.
『『Cha lokasmiṃ chiddāni, yattha vittaṃ na tiṭṭhati;
Ālasyañca [ālassañca (sī. pī.)] pamādo ca, anuṭṭhānaṃ asaṃyamo;
Niddā tandī [tandi (sī.)] ca te chidde, sabbaso taṃ vivajjaye』』ti.
- Issariyasuttaṃ
77.
『『Kiṃsu issariyaṃ loke, kiṃsu bhaṇḍānamuttamaṃ;
Kiṃsu satthamalaṃ loke, kiṃsu lokasmimabbudaṃ.
『『Kiṃsu harantaṃ vārenti, haranto pana ko piyo;
Kiṃsu punappunāyantaṃ, abhinandanti paṇḍitā』』ti.
『『Vaso issariyaṃ loke, itthī bhaṇḍānamuttamaṃ;
Kodho satthamalaṃ loke, corā lokasmimabbudā.
『『Coraṃ harantaṃ vārenti, haranto samaṇo piyo;
Samaṇaṃ punappunāyantaṃ, abhinandanti paṇḍitā』』ti.
- Kāmasuttaṃ
這是對巴利文經典的直譯,我會按照您的要求完整翻譯成簡體中文: 68. "什麼封閉世界,世界建立於什麼? 什麼網羅世界,什麼包圍世界?" "死亡封閉世界,世界建立於苦; 渴愛網羅世界,衰老包圍世界。" 9. 慾望經 69. "什麼束縛世界,通過調伏什麼而解脫? 捨棄什麼,切斷一切束縛?" "慾望束縛世界,通過調伏慾望而解脫; 捨棄慾望,切斷一切束縛。" 10. 世界經 70. "世界生起于什麼,在什麼中建立親密? 世界依附什麼,世界在什麼中受苦?" "世界生起於六處,在六處中建立親密; 世界依附於六處,世界在六處中受苦。" 第七 路程品完。 其摘要如下: 名字、心和渴愛、結縛和束縛、 被擊打、被網羅、被封閉、慾望、世界,這十經。 8. 斷除品 1. 斷除經 71. 舍衛城因緣。那位天神站在一旁,以偈頌對世尊說: "斷除什麼而安眠,斷除什麼而不憂? 喬達摩啊,你贊同斷除哪一法?" "斷除憤怒而安眠,斷除憤怒而不憂; 天神啊,聖者們贊同斷除 有毒根、甜頂端的憤怒, 因為斷除它就不憂愁。" 2. 戰車經 72. "什麼是戰車的標誌,什麼是火的標誌? 什麼是國家的標誌,什麼是女人的標誌?" "旗幟是戰車的標誌,煙是火的標誌; 國王是國家的標誌,丈夫是女人的標誌。" 3. 財富經 73. "什麼是此處人的最佳財富,什麼善行帶來快樂? 什麼是最甜美的味道,怎樣的生活被稱為最佳?" "此處信心是人的最佳財富,善行的法帶來快樂; 真實是最甜美的味道,以智慧為生的生活被稱為最佳。" 4. 雨經 74. "什麼是升起中最佳的,什麼是降落中最好的? 什麼是行進中最好的,什麼是說話中最好的?" "種子是升起中最佳的,雨是降落中最好的; 牛是行進中最好的,兒子是說話中最好的。" "智慧是升起中最佳的,無明是降落中最好的; 僧團是行進中最好的,佛陀是說話中最好的。" 5. 恐懼經 75. "此處為何眾多人恐懼, 道路被宣說通向眾多處; 我問你,廣慧的喬達摩, 立足於什麼不畏懼來世?" "正確地安置言語和意念, 身體不造作惡業, 居住在食物豐富的家中, 有信仰、柔和、樂於分享、慷慨; 立足於這四法, 立足於法就不畏懼來世。" 6. 不衰老經 76. "什麼衰老什麼不衰老,什麼被稱為歧路? 什麼是諸法的障礙,什麼是日夜的消耗? 什麼是梵行的污垢,什麼是無水的沐浴? 世間有幾個漏洞,財富在那裡不停留? 我們來問世尊,如何知道這些?" "色身衰老,名姓不衰老; 貪慾被稱為歧路。 貪婪是諸法的障礙,壽命是日夜的消耗; 女人是梵行的污垢,眾生在此陷溺; 苦行和梵行,那是無水的沐浴。 世間有六個漏洞,財富在那裡不停留; 懶惰和放逸,不努力和不自製, 睡眠和懈怠,這些是漏洞,應當完全避免。" 7. 統治經 77. "什麼是世間的統治,什麼是最高的財物? 什麼是世間的武器污垢,什麼是世間的災難? 什麼阻止偷竊者,而偷竊者又是誰所愛? 什麼是智者反覆歡迎的?" "權力是世間的統治,女人是最高的財物; 憤怒是世間的武器污垢,盜賊是世間的災難。 人們阻止偷竊的盜賊,而偷竊的沙門是被愛的; 智者反覆歡迎沙門。" 8. 慾望經
78.
『『Kimatthakāmo na dade, kiṃ macco na pariccaje;
Kiṃsu muñceyya kalyāṇaṃ, pāpikaṃ na ca mocaye』』ti.
『『Attānaṃ na dade poso, attānaṃ na pariccaje;
Vācaṃ muñceyya kalyāṇaṃ, pāpikañca na mocaye』』ti.
- Pātheyyasuttaṃ
79.
『『Kiṃsu bandhati pātheyyaṃ, kiṃsu bhogānamāsayo;
Kiṃsu naraṃ parikassati, kiṃsu lokasmi dujjahaṃ;
Kismiṃ baddhā puthū sattā, pāsena sakuṇī yathā』』ti.
『『Saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo;
Icchā naraṃ parikassati, icchā lokasmi dujjahā;
Icchābaddhā puthū sattā, pāsena sakuṇī yathā』』ti.
- Pajjotasuttaṃ
80.
『『Kiṃsu lokasmi pajjoto, kiṃsu lokasmi jāgaro;
Kiṃsu kamme sajīvānaṃ, kimassa iriyāpatho.
『『Kiṃsu alasaṃ analasañca [kiṃ ālasyānālasyañca (ka.)], mātā puttaṃva posati;
Kiṃ bhūtā upajīvanti, ye pāṇā pathavissitā』』ti.
『『Paññā lokasmi pajjoto, sati lokasmi jāgaro;
Gāvo kamme sajīvānaṃ, sītassa iriyāpatho.
『『Vuṭṭhi alasaṃ analasañca, mātā puttaṃva posati;
Vuṭṭhiṃ bhūtā upajīvanti, ye pāṇā pathavissitā』』ti.
- Araṇasuttaṃ
這是對巴利文經典的直譯,我會按照您的要求完整翻譯成簡體中文: 78. "爲了什麼目的而不應給予,人不應捨棄什麼? 應該釋放什麼善事,而不應釋放什麼惡事?" "一個人不應給予自己,不應捨棄自己; 應該釋放善言,而不應釋放惡言。" 9. 旅費經 79. "什麼束縛旅費,什麼是財富的依處? 什麼拖拽人,什麼在世間難以捨棄? 眾多眾生被什麼束縛,如同鳥被網羅?" "信心束縛旅費,吉祥是財富的依處; 慾望拖拽人,慾望在世間難以捨棄; 眾多眾生被慾望束縛,如同鳥被網羅。" 10. 燈光經 80. "什麼是世間的燈光,什麼是世間的警覺? 什麼是共同生活者的工作,什麼是他的姿勢? 什麼養育懶惰和不懶惰的,如母親養育兒子? 依附於大地的生靈,靠什麼生存?" "智慧是世間的燈光,正念是世間的警覺; 牛是共同生活者的工作,寒冷是他的姿勢。 雨水養育懶惰和不懶惰的,如母親養育兒子; 依附於大地的生靈,靠雨水生存。" 11. 無諍經
81.
『『Kesūdha araṇā loke, kesaṃ vusitaṃ na nassati;
Kedha icchaṃ parijānanti, kesaṃ bhojissiyaṃ sadā.
『『Kiṃsu mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ;
Kiṃsu idha jātihīnaṃ, abhivādenti khattiyā』』ti.
『『Samaṇīdha araṇā loke, samaṇānaṃ vusitaṃ na nassati;
Samaṇā icchaṃ parijānanti, samaṇānaṃ bhojissiyaṃ sadā.
『『Samaṇaṃ mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ;
Samaṇīdha jātihīnaṃ, abhivādenti khattiyā』』ti.
Chetvāvaggo aṭṭhamo.
Tassuddānaṃ –
Chetvā rathañca cittañca, vuṭṭhi bhītā najīrati;
Issaraṃ kāmaṃ pātheyyaṃ, pajjoto araṇena cāti.
Devatāsaṃyuttaṃ samattaṃ.
81. "在這個世界上誰是無爭的,誰的修行不會消失; 誰能完全了知慾望,誰總是值得供養。 "誰的母親、父親、兄弟,會向他頂禮致敬; 在這裡,誰雖出身低微,卻能得到剎帝利的禮敬?" "在這個世界上沙門是無爭的,沙門的修行不會消失; 沙門能完全了知慾望,沙門總是值得供養。 "沙門的母親、父親、兄弟,會向他頂禮致敬; 在這裡,沙門雖出身低微,卻能得到剎帝利的禮敬。" 第八斷除品 其摘要如下: 斷除、戰車和心,雨、恐懼、不衰老; 主宰、慾望、路費,燈光和無爭。 天神相應部完。