B010102A8adhikaraṇasamathā(事務調解)c3.5s

  1. Adhikaraṇasamathā

Ime kho panāyasmanto satta adhikaraṇasamathā

Dhammā uddesaṃ āgacchanti.

止諍 尊者們,這七種止諍 法來誦。

  1. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti.

Uddiṭṭhā kho, āyasmanto, satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi – 『『kaccittha parisuddhā』』? Dutiyampi pucchāmi – 『『kaccittha parisuddhā』』? Tatiyampi pucchāmi – 『『kaccittha parisuddhā』』? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Adhikaraṇasamathā niṭṭhitā.

Uddiṭṭhaṃ kho, āyasmanto, nidānaṃ; uddiṭṭhā cattāro pārājikā dhammā; uddiṭṭhā terasa saṅghādisesā dhammā; uddiṭṭhā dve aniyatā dhammā; uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā; uddiṭṭhā dvenavuti pācittiyā dhammā; uddiṭṭhā cattāro pāṭidesanīyā dhammā; uddiṭṭhā sekhiyā dhammā; uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.

Mahāvibhaṅgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīvibhaṅgo

對於已生已生的諍事,爲了平息止息,應當給予現前調伏,應當給予憶念調伏,應當給予不癡調伏,應當使之依自白而行,多數決,為彼作罪決定,如草覆地。 尊者們,七種止諍法已經誦出。在此我問諸位:"你們於此清凈否?"第二次我問:"你們於此清凈否?"第三次我問:"你們於此清凈否?"諸位於此清凈,所以默然。我如是持此。 止諍已終。 尊者們,序已誦出;四波羅夷法已誦出;十三僧殘法已誦出;二不定法已誦出;三十捨墮法已誦出;九十二波逸提法已誦出;四悔過法已誦出;眾學法已誦出;七止諍法已誦出。這些是世尊的經所來、經所攝,每半月來誦。於此一切和合、歡喜、無諍地應當學習。 大分別已終。 禮敬彼世尊、阿羅漢、正等正覺者 比丘尼分別