B010102A8adhikaraṇasamathā(事務調解)c3.5s
- Adhikaraṇasamathā
Ime kho panāyasmanto satta adhikaraṇasamathā
Dhammā uddesaṃ āgacchanti.
止諍 尊者們,這七種止諍 法來誦。
- Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti.
Uddiṭṭhā kho, āyasmanto, satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi – 『『kaccittha parisuddhā』』? Dutiyampi pucchāmi – 『『kaccittha parisuddhā』』? Tatiyampi pucchāmi – 『『kaccittha parisuddhā』』? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Adhikaraṇasamathā niṭṭhitā.
Uddiṭṭhaṃ kho, āyasmanto, nidānaṃ; uddiṭṭhā cattāro pārājikā dhammā; uddiṭṭhā terasa saṅghādisesā dhammā; uddiṭṭhā dve aniyatā dhammā; uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā; uddiṭṭhā dvenavuti pācittiyā dhammā; uddiṭṭhā cattāro pāṭidesanīyā dhammā; uddiṭṭhā sekhiyā dhammā; uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.
Mahāvibhaṅgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Bhikkhunīvibhaṅgo
對於已生已生的諍事,爲了平息止息,應當給予現前調伏,應當給予憶念調伏,應當給予不癡調伏,應當使之依自白而行,多數決,為彼作罪決定,如草覆地。 尊者們,七種止諍法已經誦出。在此我問諸位:"你們於此清凈否?"第二次我問:"你們於此清凈否?"第三次我問:"你們於此清凈否?"諸位於此清凈,所以默然。我如是持此。 止諍已終。 尊者們,序已誦出;四波羅夷法已誦出;十三僧殘法已誦出;二不定法已誦出;三十捨墮法已誦出;九十二波逸提法已誦出;四悔過法已誦出;眾學法已誦出;七止諍法已誦出。這些是世尊的經所來、經所攝,每半月來誦。於此一切和合、歡喜、無諍地應當學習。 大分別已終。 禮敬彼世尊、阿羅漢、正等正覺者 比丘尼分別