B0102040516(1)saddhammavaggo(正法品)
(16) 1. Saddhammavaggo
-
Paṭhamasammattaniyāmasuttaṃ
-
『『Pañcahi , bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Kathaṃ paribhoti, kathikaṃ [kathitaṃ (ka.)] paribhoti, attānaṃ paribhoti, vikkhittacitto dhammaṃ suṇāti, anekaggacitto ayoniso ca [ayoniso (syā. kaṃ.)] manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
『『Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti, ekaggacitto yoniso ca manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti. Paṭhamaṃ.
-
Dutiyasammattaniyāmasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Kathaṃ paribhoti, kathikaṃ paribhoti, attānaṃ paribhoti, duppañño hoti jaḷo eḷamūgo, anaññāte aññātamānī hoti. Imehi kho , bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
『『Pañcahi , bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, paññavā hoti ajaḷo aneḷamūgo, na anaññāte aññātamānī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti. Dutiyaṃ.
-
Tatiyasammattaniyāmasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Makkhī dhammaṃ suṇāti makkhapariyuṭṭhito, upārambhacitto [saupārambhacitto (syā. kaṃ.)] dhammaṃ suṇāti randhagavesī, dhammadesake āhatacitto hoti khīlajāto [khilajāto (syā. pī.)], duppañño hoti jaḷo eḷamūgo, anaññāte aññātamānī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
『『Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Amakkhī dhammaṃ suṇāti na makkhapariyuṭṭhito, anupārambhacitto dhammaṃ suṇāti na randhagavesī, dhammadesake anāhatacitto hoti akhīlajāto, paññavā hoti ajaḷo aneḷamūgo, na anaññāte aññātamānī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti. Tatiyaṃ.
-
Paṭhamasaddhammasammosasuttaṃ
-
『『Pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhū na sakkaccaṃ dhammaṃ suṇanti, na sakkaccaṃ dhammaṃ pariyāpuṇanti, na sakkaccaṃ dhammaṃ dhārenti, na sakkaccaṃ dhātānaṃ [dhatānaṃ (sī. syā. kaṃ. pī.)] dhammānaṃ atthaṃ upaparikkhanti, na sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
『『Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhū sakkaccaṃ dhammaṃ suṇanti, sakkaccaṃ dhammaṃ pariyāpuṇanti, sakkaccaṃ dhammaṃ dhārenti, sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī』』ti. Catutthaṃ.
- Dutiyasaddhammasammosasuttaṃ
我會按照要求將這段巴利文直譯成簡體中文。 (16) 1. 正法品 1. 第一正性決定經 151. "諸比丘,具足五法者,即使聽聞正法,也不可能證入善法中的正性決定。是哪五法?輕視所說之法,輕視說法者,輕視自己,以散亂心聽法,不專注地錯誤作意。諸比丘,具足這五法者,即使聽聞正法,也不可能證入善法中的正性決定。 諸比丘,具足五法者,聽聞正法時,能夠證入善法中的正性決定。是哪五法?不輕視所說之法,不輕視說法者,不輕視自己,以不散亂心聽法,專注地正確作意。諸比丘,具足這五法者,聽聞正法時,能夠證入善法中的正性決定。"第一 2. 第二正性決定經 152. "諸比丘,具足五法者,即使聽聞正法,也不可能證入善法中的正性決定。是哪五法?輕視所說之法,輕視說法者,輕視自己,愚鈍遲鈍如啞羊,對未證悟認為已證悟。諸比丘,具足這五法者,即使聽聞正法,也不可能證入善法中的正性決定。 諸比丘,具足五法者,聽聞正法時,能夠證入善法中的正性決定。是哪五法?不輕視所說之法,不輕視說法者,不輕視自己,有智慧非愚鈍非啞羊,不會對未證悟認為已證悟。諸比丘,具足這五法者,聽聞正法時,能夠證入善法中的正性決定。"第二 3. 第三正性決定經 153. "諸比丘,具足五法者,即使聽聞正法,也不可能證入善法中的正性決定。是哪五法?懷著嫉妒心聽法併爲嫉妒所纏,心存挑剔地聽法尋求過失,對說法者心懷敵意生起頑固,愚鈍遲鈍如啞羊,對未證悟認為已證悟。諸比丘,具足這五法者,即使聽聞正法,也不可能證入善法中的正性決定。 諸比丘,具足五法者,聽聞正法時,能夠證入善法中的正性決定。是哪五法?不懷嫉妒心聽法不為嫉妒所纏,不心存挑剔地聽法不尋求過失,對說法者不心懷敵意不生頑固,有智慧非愚鈍非啞羊,不會對未證悟認為已證悟。諸比丘,具足這五法者,聽聞正法時,能夠證入善法中的正性決定。"第三 4. 第一正法衰退經 154. "諸比丘,這五法導致正法混亂消失。是哪五法?在此,諸比丘,比丘們不恭敬地聽法,不恭敬地學習法,不恭敬地受持法,不恭敬地思考所受持法的義理,不恭敬地了知義理和法義后如法修行。諸比丘,這些五法導致正法混亂消失。 諸比丘,這五法導致正法住世不混亂不消失。是哪五法?在此,諸比丘,比丘們恭敬地聽法,恭敬地學習法,恭敬地受持法,恭敬地思考所受持法的義理,恭敬地了知義理和法義后如法修行。諸比丘,這些五法導致正法住世不混亂不消失。"第四 5. 第二正法衰退經
- 『『Pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhū dhammaṃ na pariyāpuṇanti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desenti. Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paraṃ [paresaṃ (sī. syā. kaṃ. pī.), pare (?)] vācenti. Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena sajjhāyaṃ karonti. Ayaṃ, bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ na cetasā anuvitakkenti anuvicārenti manasānupekkhanti. Ayaṃ, bhikkhave, pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
『『Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhū dhammaṃ pariyāpuṇanti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desenti. Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paraṃ vācenti. Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave , bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karonti. Ayaṃ, bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkenti anuvicārenti manasānupekkhanti. Ayaṃ, bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī』』ti. Pañcamaṃ.
- Tatiyasaddhammasammosasuttaṃ
156.[a. ni.
- "諸比丘,這五法導致正法混亂消失。是哪五法?在此,諸比丘,比丘們不學習法——經、應頌、記說、伽陀、自說、如是語、本生、未曾有法、方廣。諸比丘,這是第一個導致正法混亂消失的法。 複次,諸比丘,比丘們不詳細向他人宣說所聞所學之法。諸比丘,這是第二個導致正法混亂消失的法。 複次,諸比丘,比丘們不詳細教導他人所聞所學之法。諸比丘,這是第三個導致正法混亂消失的法。 複次,諸比丘,比丘們不詳細誦習所聞所學之法。諸比丘,這是第四個導致正法混亂消失的法。 複次,諸比丘,比丘們不以心思維、省察、觀察所聞所學之法。諸比丘,這是第五個導致正法混亂消失的法。諸比丘,這些五法導致正法混亂消失。 諸比丘,這五法導致正法住世不混亂不消失。是哪五法?在此,諸比丘,比丘們學習法——經、應頌、記說、伽陀、自說、如是語、本生、未曾有法、方廣。諸比丘,這是第一個導致正法住世不混亂不消失的法。 複次,諸比丘,比丘們詳細向他人宣說所聞所學之法。諸比丘,這是第二個導致正法住世不混亂不消失的法。 複次,諸比丘,比丘們詳細教導他人所聞所學之法。諸比丘,這是第三個導致正法住世不混亂不消失的法。 複次,諸比丘,比丘們詳細誦習所聞所學之法。諸比丘,這是第四個導致正法住世不混亂不消失的法。 複次,諸比丘,比丘們以心思維、省察、觀察所聞所學之法。諸比丘,這是第五個導致正法住世不混亂不消失的法。諸比丘,這些五法導致正法住世不混亂不消失。"第五
- 第三正法衰退經 156.
4.160] 『『Pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhū duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi padabyañjanehi . Dunnikkhittassa, bhikkhave, padabyañjanassa atthopi dunnayo hoti. Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū dubbacā honti, dovacassakaraṇehi dhammehi samannāgatā, akkhamā appadakkhiṇaggāhino anusāsaniṃ. Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te na sakkaccaṃ suttantaṃ paraṃ vācenti; tesaṃ accayena chinnamūlako suttanto hoti appaṭisaraṇo. Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, therā bhikkhū bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā , na vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ, bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, saṅgho bhinno hoti. Saṅghe kho pana, bhikkhave, bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā [pariccajā (syā. kaṃ.)] ca honti. Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti. Ayaṃ, bhikkhave, pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
『『Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi. Sunikkhittassa, bhikkhave, padabyañjanassa atthopi sunayo hoti. Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā, khamā padakkhiṇaggāhino anusāsaniṃ. Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te sakkaccaṃ suttantaṃ paraṃ vācenti; tesaṃ accayena na chinnamūlako [acchinnamūlako (ka.) a. ni. 4.160] suttanto hoti sappaṭisaraṇo. Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā; vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ, bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṃ viharati. Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ akkosā honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo hoti. Ayaṃ, bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī』』ti. Chaṭṭhaṃ.
-
Dukkathāsuttaṃ
-
"諸比丘,這五法導致正法混亂消失。是哪五法?在此,諸比丘,比丘們以錯誤安置的文句學習經典。諸比丘,文句錯誤安置時,義理也難以理解。諸比丘,這是第一個導致正法混亂消失的法。 複次,諸比丘,比丘們難以教導,具足使人難以教導之法,不能忍耐,不恭敬地接受教誨。諸比丘,這是第二個導致正法混亂消失的法。 複次,諸比丘,那些多聞通達經典、持法、持律、持母法的比丘們,不恭敬地教導他人經典;在他們去世后,經典便失去根本,無所依止。諸比丘,這是第三個導致正法混亂消失的法。 複次,諸比丘,長老比丘們貪求享樂,懈怠放逸,在退墮上作先導,放棄獨處,不為證得未證之法、獲得未獲之法、實現未實現之法而精進。後來的人效仿他們的所見。他們也貪求享樂,懈怠放逸,在退墮上作先導,放棄獨處,不為證得未證之法、獲得未獲之法、實現未實現之法而精進。諸比丘,這是第四個導致正法混亂消失的法。 複次,諸比丘,僧團分裂。諸比丘,當僧團分裂時,就會有相互辱罵,相互誹謗,相互排斥,相互捨棄。在那裡,不信者不生信,有些已信者也會改變。諸比丘,這是第五個導致正法混亂消失的法。諸比丘,這些五法導致正法混亂消失。 諸比丘,這五法導致正法住世不混亂不消失。是哪五法?在此,諸比丘,比丘們以正確安置的文句學習經典。諸比丘,文句正確安置時,義理也易於理解。諸比丘,這是第一個導致正法住世不混亂不消失的法。 複次,諸比丘,比丘們易於教導,具足使人易於教導之法,能夠忍耐,恭敬地接受教誨。諸比丘,這是第二個導致正法住世不混亂不消失的法。 複次,諸比丘,那些多聞通達經典、持法、持律、持母法的比丘們,恭敬地教導他人經典;在他們去世后,經典不失去根本,有所依止。諸比丘,這是第三個導致正法住世不混亂不消失的法。 複次,諸比丘,長老比丘們不貪求享樂,不懈怠放逸,放棄退墮,在獨處上作先導;為證得未證之法、獲得未獲之法、實現未實現之法而精進。後來的人效仿他們的所見。他們也不貪求享樂,不懈怠放逸,放棄退墮,在獨處上作先導,為證得未證之法、獲得未獲之法、實現未實現之法而精進。諸比丘,這是第四個導致正法住世不混亂不消失的法。 複次,諸比丘,僧團和合,歡喜,不諍論,一誦,安樂而住。諸比丘,當僧團和合時,就沒有相互辱罵,沒有相互誹謗,沒有相互排斥,沒有相互捨棄。在那裡,不信者生信,已信者更增長。諸比丘,這是第五個導致正法住世不混亂不消失的法。諸比丘,這些五法導致正法住世不混亂不消失。"第六
-
惡說經
-
『『Pañcannaṃ , bhikkhave, puggalānaṃ kathā dukkathā puggale puggalaṃ [puggalaṃ puggalaṃ (sī. pī.)] upanidhāya. Katamesaṃ pañcannaṃ? Assaddhassa, bhikkhave, saddhākathā dukkathā; dussīlassa sīlakathā dukkathā; appassutassa bāhusaccakathā dukkathā; maccharissa [macchariyassa (sī. pī. ka.)] cāgakathā dukkathā; duppaññassa paññākathā dukkathā.
『『Kasmā ca, bhikkhave, assaddhassa saddhākathā dukkathā? Assaddho, bhikkhave, saddhākathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so, bhikkhave, saddhāsampadaṃ attani na samanupassati [na sampassati (sī.)], na ca labhati tatonidānaṃ pītipāmojjaṃ. Tasmā assaddhassa saddhākathā dukkathā.
『『Kasmā ca, bhikkhave, dussīlassa sīlakathā dukkathā? Dussīlo, bhikkhave, sīlakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so , bhikkhave, sīlasampadaṃ attani na samanupassati na ca labhati tatonidānaṃ pītipāmojjaṃ. Tasmā dussīlassa sīlakathā dukkathā.
『『Kasmā ca, bhikkhave, appassutassa bāhusaccakathā dukkathā? Appassuto, bhikkhave, bāhusaccakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so, bhikkhave, sutasampadaṃ attani na samanupassati, na ca labhati tatonidānaṃ pītipāmojjaṃ. Tasmā appassutassa bāhusaccakathā dukkathā.
『『Kasmā ca, bhikkhave, maccharissa cāgakathā dukkathā? Maccharī, bhikkhave, cāgakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti . Taṃ kissa hetu? Tañhi so, bhikkhave, cāgasampadaṃ attani na samanupassati na ca labhati tatonidānaṃ pītipāmojjaṃ. Tasmā maccharissa cāgakathā dukkathā.
『『Kasmā ca, bhikkhave, duppaññassa paññākathā dukkathā? Duppañño, bhikkhave, paññākathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so, bhikkhave, paññāsampadaṃ attani na samanupassati, na ca labhati tatonidānaṃ pītipāmojjaṃ. Tasmā duppaññassa paññākathā dukkathā. Imesaṃ kho, bhikkhave, pañcannaṃ puggalānaṃ kathā dukkathā puggale puggalaṃ upanidhāya.
『『Pañcannaṃ, bhikkhave, puggalānaṃ kathā sukathā puggale puggalaṃ upanidhāya. Katamesaṃ pañcannaṃ? Saddhassa, bhikkhave, saddhākathā sukathā; sīlavato sīlakathā sukathā; bahussutassa bāhusaccakathā sukathā; cāgavato cāgakathā sukathā; paññavato paññākathā sukathā.
『『Kasmā ca, bhikkhave, saddhassa saddhākathā sukathā? Saddho, bhikkhave, saddhākathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so, bhikkhave, saddhāsampadaṃ attani samanupassati labhati ca tatonidānaṃ pītipāmojjaṃ . Tasmā saddhassa saddhākathā sukathā.
『『Kasmā ca, bhikkhave, sīlavato sīlakathā sukathā? Sīlavā, bhikkhave, sīlakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so, bhikkhave, sīlasampadaṃ attani samanupassati, labhati ca tatonidānaṃ pītipāmojjaṃ. Tasmā sīlavato sīlakathā sukathā.
『『Kasmā ca, bhikkhave, bahussutassa bāhusaccakathā sukathā? Bahussuto, bhikkhave, bāhusaccakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so, bhikkhave, sutasampadaṃ attani samanupassati, labhati ca tatonidānaṃ pītipāmojjaṃ. Tasmā bahussutassa bāhusaccakathā sukathā.
- "諸比丘,對五種人而言,當人與人相比時,這些話題是難說的。是哪五種人?諸比丘,對無信者而言信仰之談難說;對破戒者而言戒律之談難說;對少聞者而言多聞之談難說;對慳吝者而言佈施之談難說;對愚鈍者而言智慧之談難說。 諸比丘,為何對無信者而言信仰之談難說?諸比丘,無信者聽聞信仰之談時,便生瞋恨、發怒、忿惱、抗拒,顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他不見自己具足信仰,也不從中獲得喜悅和歡喜。所以對無信者而言信仰之談難說。 諸比丘,為何對破戒者而言戒律之談難說?諸比丘,破戒者聽聞戒律之談時,便生瞋恨、發怒、忿惱、抗拒,顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他不見自己具足戒律,也不從中獲得喜悅和歡喜。所以對破戒者而言戒律之談難說。 諸比丘,為何對少聞者而言多聞之談難說?諸比丘,少聞者聽聞多聞之談時,便生瞋恨、發怒、忿惱、抗拒,顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他不見自己具足多聞,也不從中獲得喜悅和歡喜。所以對少聞者而言多聞之談難說。 諸比丘,為何對慳吝者而言佈施之談難說?諸比丘,慳吝者聽聞佈施之談時,便生瞋恨、發怒、忿惱、抗拒,顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他不見自己具足佈施,也不從中獲得喜悅和歡喜。所以對慳吝者而言佈施之談難說。 諸比丘,為何對愚鈍者而言智慧之談難說?諸比丘,愚鈍者聽聞智慧之談時,便生瞋恨、發怒、忿惱、抗拒,顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他不見自己具足智慧,也不從中獲得喜悅和歡喜。所以對愚鈍者而言智慧之談難說。諸比丘,對這五種人而言,當人與人相比時,這些話題是難說的。 諸比丘,對五種人而言,當人與人相比時,這些話題是善說的。是哪五種人?諸比丘,對有信者而言信仰之談善說;對持戒者而言戒律之談善說;對多聞者而言多聞之談善說;對施者而言佈施之談善說;對智者而言智慧之談善說。 諸比丘,為何對有信者而言信仰之談善說?諸比丘,有信者聽聞信仰之談時,不生瞋恨、不發怒、不忿惱、不抗拒,不顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他見自己具足信仰,從中獲得喜悅和歡喜。所以對有信者而言信仰之談善說。 諸比丘,為何對持戒者而言戒律之談善說?諸比丘,持戒者聽聞戒律之談時,不生瞋恨、不發怒、不忿惱、不抗拒,不顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他見自己具足戒律,從中獲得喜悅和歡喜。所以對持戒者而言戒律之談善說。 諸比丘,為何對多聞者而言多聞之談善說?諸比丘,多聞者聽聞多聞之談時,不生瞋恨、不發怒、不忿惱、不抗拒,不顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他見自己具足多聞,從中獲得喜悅和歡喜。所以對多聞者而言多聞之談善說。
『『Kasmā ca, bhikkhave, cāgavato cāgakathā sukathā? Cāgavā, bhikkhave, cāgakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so, bhikkhave, cāgasampadaṃ attani samanupassati, labhati ca tatonidānaṃ pītipāmojjaṃ. Tasmā cāgavato cāgakathā sukathā.
『『Kasmā ca, bhikkhave, paññavato paññākathā sukathā? Paññavā, bhikkhave, paññākathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṃ kissa hetu? Tañhi so, bhikkhave, paññāsampadaṃ attani samanupassati labhati ca tatonidānaṃ pītipāmojjaṃ. Tasmā paññavato paññākathā sukathā. Imesaṃ kho, bhikkhave, pañcannaṃ puggalānaṃ kathā sukathā puggale puggalaṃ upanidhāyā』』ti. Sattamaṃ.
-
Sārajjasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu sārajjaṃ okkanto [okkamanto (ka.)] hoti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu assaddho hoti, dussīlo hoti, appassuto hoti, kusīto hoti, dupañño hoti. Imehi kho, bhikkhave, pañcahi, dhammehi samannāgato bhikkhu sārajjaṃ okkanto hoti.
『『Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu visārado hoti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhavīriyo hoti, paññavā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu visārado hotī』』ti. Aṭṭhamaṃ.
-
Udāyīsuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā udāyī mahatiyā gihiparisāya parivuto dhammaṃ desento nisinno hoti. Addasā kho āyasmā ānando āyasmantaṃ udāyiṃ mahatiyā gihiparisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『āyasmā, bhante, udāyī mahatiyā gihiparisāya parivuto dhammaṃ desetī』』ti [desento nisinno』』ti (syā.)].
『『Na kho, ānanda , sukaraṃ paresaṃ dhammaṃ desetuṃ. Paresaṃ, ānanda, dhammaṃ desentena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paresaṃ dhammo desetabbo. Katame pañca? 『Anupubbiṃ kathaṃ [ānupubbikathaṃ (sī.), anupubbikathaṃ (syā. pī. ka.)] kathessāmī』ti paresaṃ dhammo desetabbo; 『pariyāyadassāvī kathaṃ kathessāmī』ti paresaṃ dhammo desetabbo; 『anuddayataṃ paṭicca kathaṃ kathessāmī』ti paresaṃ dhammo desetabbo; 『na āmisantaro kathaṃ kathessāmī』ti paresaṃ dhammo desetabbo; 『attānañca parañca anupahacca kathaṃ kathessāmī』ti paresaṃ dhammo desetabbo. Na kho, ānanda, sukaraṃ paresaṃ dhammaṃ desetuṃ. Paresaṃ, ānanda, dhammaṃ desentena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paresaṃ dhammo desetabbo』』ti. Navamaṃ.
- Duppaṭivinodayasuttaṃ
諸比丘,為何對施者而言佈施之談善說?諸比丘,施者聽聞佈施之談時,不生瞋恨、不發怒、不忿惱、不抗拒,不顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他見自己具足佈施,從中獲得喜悅和歡喜。所以對施者而言佈施之談善說。 諸比丘,為何對智者而言智慧之談善說?諸比丘,智者聽聞智慧之談時,不生瞋恨、不發怒、不忿惱、不抗拒,不顯露憤怒、憎恨和不悅。為什麼呢?因為,諸比丘,他見自己具足智慧,從中獲得喜悅和歡喜。所以對智者而言智慧之談善說。諸比丘,對這五種人而言,當人與人相比時,這些話題是善說的。"第七 8. 怯懦經 158. "諸比丘,具足五法的比丘陷入怯懦。是哪五法?在此,諸比丘,比丘無信仰,破戒,少聞,懈怠,愚鈍。諸比丘,具足這五法的比丘陷入怯懦。 諸比丘,具足五法的比丘具有自信。是哪五法?在此,諸比丘,比丘有信仰,持戒,多聞,精進,有智慧。諸比丘,具足這五法的比丘具有自信。"第八 9. 優陀夷經 159. 如是我聞。一時,世尊住在拘睒毗(今印度北方邦阿拉哈巴德市)的瞿師多園。那時,尊者優陀夷坐著為眾多在家眾說法。尊者阿難見到尊者優陀夷坐著為眾多在家眾說法。見已,往詣世尊處。到已,禮敬世尊,坐在一旁。坐在一旁的尊者阿難對世尊說:"尊者,優陀夷坐著為眾多在家眾說法。" "阿難,為他人說法實非易事。阿難,為他人說法時,應當在內心確立五法而後說法。是哪五法?'我將次第而說',為他人說法;'我將說明因由',為他人說法;'我將以慈悲心說',為他人說法;'我將不為利養而說',為他人說法;'我將不傷害自他而說',為他人說法。阿難,為他人說法實非易事。阿難,為他人說法時,應當在內心確立這五法而後說法。"第九 10. 難以驅除經
- 『『Pañcime, bhikkhave, uppannā duppaṭivinodayā. Katame pañca? Uppanno rāgo duppaṭivinodayo, uppanno doso duppaṭivinodayo, uppanno moho duppaṭivinodayo, uppannaṃ paṭibhānaṃ duppaṭivinodayaṃ, uppannaṃ gamikacittaṃ duppaṭivinodayaṃ. Ime kho, bhikkhave, pañca uppannā duppaṭivinodayā』』ti. Dasamaṃ.
Saddhammavaggo paṭhamo.
Tassuddānaṃ –
Tayo sammattaniyāmā, tayo saddhammasammosā;
Dukkathā ceva sārajjaṃ, udāyidubbinodayāti.
- "諸比丘,這五種生起時難以驅除。是哪五種?生起的貪慾難以驅除,生起的嗔恚難以驅除,生起的愚癡難以驅除,生起的辯才難以驅除,生起的旅行之心難以驅除。諸比丘,這五種生起時難以驅除。"第十 正法品第一 其摘要: 三則正性決定, 三則正法衰退, 惡說與怯懦, 優陀夷與難除。