B0102010104soṇadaṇḍasuttaṃ(索那訶經)c3.5s
- Soṇadaṇḍasuttaṃ
Campeyyakabrāhmaṇagahapatikā
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena campā tadavasari. Tatra sudaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
-
Assosuṃ kho campeyyakā brāhmaṇagahapatikā – 『『samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti. Atha kho campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī [saṅghā saṅghī (sī. syā. pī.)] gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti.
-
Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti. Addasā kho soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike campāya nikkhamitvā saṅghasaṅghī [saṅghe saṅghī (sī. pī.) saṅghā saṅghī (syā.)] gaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante. Disvā khattaṃ āmantesi – 『『kiṃ nu kho, bho khatte, campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī』』ti? 『『Atthi kho, bho, samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantī』』ti. 『『Tena hi, bho khatte, yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṃ vadehi – 『soṇadaṇḍo, bho, brāhmaṇo evamāha – āgamentu kira bhavanto, soṇadaṇḍopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī』』』ti. 『『Evaṃ, bho』』ti kho so khattā soṇadaṇḍassa brāhmaṇassa paṭissutvā yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā campeyyake brāhmaṇagahapatike etadavoca – 『『soṇadaṇḍo bho brāhmaṇo evamāha – 『āgamentu kira bhavanto, soṇadaṇḍopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī』』』ti.
Soṇadaṇḍaguṇakathā
這是我的翻譯: 索納丹達經 坎佩亞的婆羅門和居士們 如是我聞。一時,世尊與大比丘眾約五百人在安哦國遊行,來到了坎帕城。世尊住在坎帕城伽伽羅池畔。當時,婆羅門索納丹達居住在坎帕城。這座城市人口眾多,草木茂盛,水源充足,穀物豐饒,是摩揭陀國頻毗娑羅王賜予他的王室封地,作為婆羅門的贈禮。 坎佩亞的婆羅門和居士們聽說:"沙門喬達摩,釋迦族人,從釋迦族出家,與大比丘眾約五百人在安哦國遊行,已到達坎帕城,住在伽伽羅池畔。關於這位喬達摩尊者,有這樣的美名廣為流傳:'他是如來、阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'他以自己的智慧證悟並宣說了這個包括天、魔、梵天、沙門婆羅門、天神人類在內的世界。他宣說的法義初善、中善、后善,有義有文,顯示完全圓滿清凈的梵行。見到這樣的阿羅漢是很好的。"於是,坎佩亞的婆羅門和居士們從坎帕城出發,成群結隊地向伽伽羅池走去。 那時,婆羅門索納丹達正在高樓上午睡。索納丹達婆羅門看見坎佩亞的婆羅門和居士們從坎帕城出發,成群結隊地向伽伽羅池走去。看到這一幕,他召喚侍從說:"侍從啊,為什麼坎佩亞的婆羅門和居士們從坎帕城出發,成群結隊地向伽伽羅池走去呢?""先生,有一位沙門喬達摩,釋迦族人,從釋迦族出家,與大比丘眾約五百人在安哦國遊行,已到達坎帕城,住在伽伽羅池畔。關於這位喬達摩尊者,有這樣的美名廣為流傳:'他是如來、阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'他們正去拜見這位喬達摩尊者。""那麼,侍從啊,你去見坎佩亞的婆羅門和居士們,告訴他們:'婆羅門索納丹達是這樣說的:請諸位稍等,索納丹達婆羅門也將去拜見沙門喬達摩。'"侍從回答說:"遵命,先生。"他就去見坎佩亞的婆羅門和居士們,告訴他們:"婆羅門索納丹達是這樣說的:'請諸位稍等,索納丹達婆羅門也將去拜見沙門喬達摩。'" 讚頌索納丹達的品德
- Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni campāyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te brāhmaṇā – 『『soṇadaṇḍo kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī』』ti. Atha kho te brāhmaṇā yena soṇadaṇḍo brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ – 『『saccaṃ kira bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī』』ti? 『『Evaṃ kho me, bho, hoti – 『ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī』』』ti.
『『Mā bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, bhoto soṇadaṇḍassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto soṇadaṇḍassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati , imināpaṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.
『『Bhavañhi soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṃ soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.
『『Bhavañhi soṇadaṇḍo aḍḍho mahaddhano mahābhogo…pe…
『『Bhavañhi soṇadaṇḍo ajjhāyako , mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo…pe…
『『Bhavañhi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī [brahmaḍḍhī (sī.), brahmavaccasī (pī.)] akhuddāvakāso dassanāya…pe…
『『Bhavañhi soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato…pe…
『『Bhavañhi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya [aneḷagalāya (sī. pī.), anelagaḷāya (ka)] atthassa viññāpaniyā…pe…
『『Bhavañhi soṇadaṇḍo bahūnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā …pe…
『『Bhavañhi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayoanuppatto; samaṇo gotamo taruṇo ceva taruṇapabbajito ca…pe…
『『Bhavañhi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito…pe…
『『Bhavañhi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito…pe…
『『Bhavañhi soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ, raññā māgadhena seniyena bimbisārena dinnaṃ, rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ, raññā māgadhena seniyena bimbisārena dinnaṃ, rājadāyaṃ brahmadeyyaṃ. Imināpaṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamitu』』nti.
Buddhaguṇakathā
這是我的翻譯: 那時,約有五百名來自不同地方的婆羅門因某些事務住在坎帕城。這些婆羅門聽說:"據說索納丹達婆羅門將去拜見沙門喬達摩。"於是,他們來到索納丹達婆羅門處,問道:"索納丹達先生,據說您真的要去拜見沙門喬達摩,是這樣嗎?""確實如此,諸位。我是這樣想的:'我也要去拜見沙門喬達摩。'" "索納丹達先生,請不要去拜見沙門喬達摩。索納丹達先生不應該去拜見沙門喬達摩。如果索納丹達先生去拜見沙門喬達摩,您的聲望會下降,而沙門喬達摩的聲望會提升。正因為您的聲望會下降,而沙門喬達摩的聲望會提升,所以索納丹達先生不應該去拜見沙門喬達摩;相反,應該是沙門喬達摩來拜見索納丹達先生。 "索納丹達先生,您出身高貴,父母雙方都是純正的血統,追溯到七代祖先都沒有受到出身的質疑或誹謗。正因為您出身高貴,父母雙方都是純正的血統,追溯到七代祖先都沒有受到出身的質疑或誹謗,所以索納丹達先生不應該去拜見沙門喬達摩;相反,應該是沙門喬達摩來拜見索納丹達先生。 "索納丹達先生,您富有、財產豐厚、資產眾多...... "索納丹達先生,您是精通吠陀的學者,熟知咒語,精通三吠陀及其附屬學問、音韻學和詞源學,通曉古傳說為第五的典籍,精通語法,善於辯論世間學說和大人相...... "索納丹達先生,您相貌英俊,令人賞心悅目,擁有最高等的膚色,具有梵天般的容貌,身材高大,值得一見...... "索納丹達先生,您品德高尚,具有崇高的德行...... "索納丹達先生,您言語優雅,措辭得體,說話文雅,清晰明瞭,能準確表達意思...... "索納丹達先生,您是許多人的老師和老師的老師,教導三百名學生誦習咒語。許多來自不同地方和國家的學生爲了學習咒語而來到您這裡...... "索納丹達先生,您年事已高,年邁衰老,已到暮年;而沙門喬達摩還年輕,剛剛出家...... "索納丹達先生,您受到摩揭陀國頻毗娑羅王的尊重、敬仰、崇敬、禮遇和供養...... "索納丹達先生,您受到婆羅門布庫拉沙提的尊重、敬仰、崇敬、禮遇和供養...... "索納丹達先生,您統治著坎帕城,這裡人口眾多,草木茂盛,水源充足,穀物豐饒,是摩揭陀國頻毗娑羅王賜予您的王室封地,作為婆羅門的贈禮。正因為您統治著坎帕城,這裡人口眾多,草木茂盛,水源充足,穀物豐饒,是摩揭陀國頻毗娑羅王賜予您的王室封地,作為婆羅門的贈禮,所以索納丹達先生不應該去拜見沙門喬達摩;相反,應該是沙門喬達摩來拜見索納丹達先生。" 讚頌佛陀的品德
- Evaṃ vutte, soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca –
『『Tena hi, bho, mamapi suṇātha, yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ; natveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Samaṇo khalu, bho, gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ ; atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
這是我的翻譯: 聽到這些話,索納丹達婆羅門對那些婆羅門們說: "那麼,諸位,也請聽聽我的看法,為什麼應該是我們去拜見喬達摩尊者,而不是喬達摩尊者來拜見我們。諸位,沙門喬達摩出身高貴,父母雙方都是純正的血統,追溯到七代祖先都沒有受到出身的質疑或誹謗。正因為沙門喬達摩出身高貴,父母雙方都是純正的血統,追溯到七代祖先都沒有受到出身的質疑或誹謗,所以喬達摩尊者不應該來拜見我們;相反,應該是我們去拜見喬達摩尊者。
『『Samaṇo khalu, bho, gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito…pe…
『『Samaṇo khalu, bho, gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhaṃ ca…pe…
『『Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito…pe…
『『Samaṇo khalu, bho, gotamo akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito…pe…
『『Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī, brahmavacchasī, akhuddāvakāso dassanāya…pe…
『『Samaṇo khalu, bho, gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato…pe…
『『Samaṇo khalu, bho, gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā…pe…
『『Samaṇo khalu, bho, gotamo bahūnaṃ ācariyapācariyo…pe…
『『Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo…pe…
『『Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya…pe…
『『Samaṇo khalu, bho, gotamo uccā kulā pabbajito asambhinnakhattiyakulā…pe…
『『Samaṇo khalu, bho, gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ tiroraṭṭhā tirojanapadā pañhaṃ pucchituṃ āgacchanti…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』 ti…pe…
『『Samaṇo khalu, bho, gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato…pe…
『『Samaṇo khalu, bho, gotamo ehisvāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī…pe…
『『Samaṇo khalu, bho, gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito…pe…
『『Samaṇe khalu, bho, gotame bahū devā ca manussā ca abhippasannā…pe…
『『Samaṇo khalu, bho, gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti…pe…
『『Samaṇo khalu, bho, gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati. Yathā kho pana, bho, etesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ rājā pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato…pe…
『『Samaṇo khalu, bho, gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito…pe…
『『Samaṇo khalu, bho, gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito…pe…
『『Samaṇo khalu, bho, gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito…pe…
『『Samaṇo khalu, bho, gotamo campaṃ anuppatto, campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakhettaṃ āgacchanti atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi, bho, samaṇo gotamo campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre, atithimhākaṃ samaṇo gotamo; atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Ettake kho ahaṃ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo』』ti.
這是我的翻譯: "諸位,沙門喬達摩捨棄了龐大的親族而出家...... "諸位,沙門喬達摩捨棄了大量的金銀財寶而出家,包括地上和空中的財寶...... "諸位,沙門喬達摩年紀輕輕,正值青春年華,頭髮烏黑,正當壯年,在人生的第一階段就從在家生活出家為無家者...... "諸位,沙門喬達摩不顧父母不願、淚流滿面、哭泣哀號,剃除鬚髮,身著袈裟,從在家生活出家為無家者...... "諸位,沙門喬達摩相貌英俊,令人賞心悅目,擁有最高等的膚色,具有梵天般的容貌,身材高大,值得一見...... "諸位,沙門喬達摩品德高尚,具有崇高的德行,善良的品性...... "諸位,沙門喬達摩言語優雅,措辭得體,說話文雅,清晰明瞭,能準確表達意思...... "諸位,沙門喬達摩是許多人的老師和老師的老師...... "諸位,沙門喬達摩已經斷除了慾望,沒有虛偽...... "諸位,沙門喬達摩主張業力,主張行為,不倡導有害的行為,教導梵行...... "諸位,沙門喬達摩出身高貴的剎帝利家族...... "諸位,沙門喬達摩出身富裕的家族,擁有巨大的財富和資產...... "諸位,人們從其他國家和地區來向沙門喬達摩請教問題...... "諸位,成千上萬的神靈皈依沙門喬達摩...... "諸位,關於沙門喬達摩,有這樣的美名廣為流傳:'他是如來、阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊'...... "諸位,沙門喬達摩具備三十二種大人相...... "諸位,沙門喬達摩待人親切,言語友善,面帶微笑,態度開朗,主動問候...... "諸位,沙門喬達摩受到四眾弟子的尊重、敬仰、崇敬、禮遇和供養...... "諸位,許多神靈和人類對沙門喬達摩深信不疑...... "諸位,沙門喬達摩住在哪個村莊或城鎮,那裡的非人就不會傷害人類...... "諸位,沙門喬達摩是一個團體的領袖,一個教派的導師,被認為是眾多宗教創始人中最傑出的。諸位,其他沙門和婆羅門的聲譽是如何產生的,沙門喬達摩的聲譽卻不是這樣產生的。沙門喬達摩的聲譽是因為他無上的智慧和德行而產生的...... "諸位,摩揭陀國頻毗娑羅王及其子女、妻子、隨從和大臣都皈依了沙門喬達摩...... "諸位,拘薩羅國波斯匿王及其子女、妻子、隨從和大臣都皈依了沙門喬達摩...... "諸位,婆羅門布庫拉沙提及其子女、妻子、隨從和大臣都皈依了沙門喬達摩...... "諸位,沙門喬達摩受到摩揭陀國頻毗娑羅王的尊重、敬仰、崇敬、禮遇和供養...... "諸位,沙門喬達摩受到拘薩羅國波斯匿王的尊重、敬仰、崇敬、禮遇和供養...... "諸位,沙門喬達摩受到婆羅門布庫拉沙提的尊重、敬仰、崇敬、禮遇和供養...... "諸位,沙門喬達摩已經來到坎帕城,住在伽伽羅池畔。任何來到我們村莊領地的沙門或婆羅門,都是我們的客人。我們應該尊重、敬仰、崇敬、禮遇和供養客人。既然沙門喬達摩已經來到坎帕城,住在伽伽羅池畔,他就是我們的客人。作為客人,我們應該尊重、敬仰、崇敬、禮遇和供養他。因此,不應該是喬達摩尊者來拜見我們,而應該是我們去拜見喬達摩尊者。諸位,我所知道的關於喬達摩尊者的讚美之詞僅此而已,但喬達摩尊者的美德並不僅限於此。喬達摩尊者的美德是無量無邊的。"
- Evaṃ vutte, te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ – 『『yathā kho bhavaṃ soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito cepi so bhavaṃ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosenā』』ti. 『『Tena hi, bho, sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmā』』ti.
Soṇadaṇḍaparivitakko
-
Atha kho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena gaggarā pokkharaṇī tenupasaṅkami. Atha kho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṃ cetaso parivitakko udapādi – 『『ahañceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ; tatra ce maṃ samaṇo gotamo evaṃ vadeyya – 『na kho esa, brāhmaṇa, pañho evaṃ pucchitabbo, evaṃ nāmesa, brāhmaṇa , pañho pucchitabbo』ti, tena maṃ ayaṃ parisā paribhaveyya – 『bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucchitu』nti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mamañceva kho pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ; tatra ce maṃ samaṇo gotamo evaṃ vadeyya – 『na kho esa, brāhmaṇa, pañho evaṃ byākātabbo, evaṃ nāmesa, brāhmaṇa, pañho byākātabbo』ti, tena maṃ ayaṃ parisā paribhaveyya – 『bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetu』nti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Ahañceva kho pana evaṃ samīpagato samāno adisvāva samaṇaṃ gotamaṃ nivatteyyaṃ, tena maṃ ayaṃ parisā paribhaveyya – 『bālo soṇadaṇḍo brāhmaṇo abyatto mānathaddho bhīto ca, no visahati samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, kathañhi nāma evaṃ samīpagato samāno adisvā samaṇaṃ gotamaṃ nivattissatī』ti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ, yasoladdhā kho panamhākaṃ bhogā』』ti.
-
Atha kho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
-
Tatrapi sudaṃ soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti – 『『ahañceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ; tatra ce maṃ samaṇo gotamo evaṃ vadeyya – 『na kho esa, brāhmaṇa, pañho evaṃ pucchitabbo, evaṃ nāmesa, brāhmaṇa, pañho pucchitabbo』ti, tena maṃ ayaṃ parisā paribhaveyya – 『bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucchitu』nti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mamañceva kho pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ; tatra ce maṃ samaṇo gotamo evaṃ vadeyya – 『na kho esa, brāhmaṇa, pañho evaṃ byākātabbo, evaṃ nāmesa, brāhmaṇa, pañho byākātabbo』ti, tena maṃ ayaṃ parisā paribhaveyya – 『bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetu』nti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Aho vata maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ puccheyya, addhā vatassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenā』』ti.
Brāhmaṇapaññatti
這是我的翻譯: 聽到這些話,那些婆羅門對索納丹達婆羅門說:"索納丹達先生如此讚美沙門喬達摩,即使他住在一百由旬之外,一個有信仰的善男子也應該去拜見他,即使要揹著食物去。""那麼,諸位,讓我們所有人都去拜見沙門喬達摩吧。" 索納丹達的思慮 於是,索納丹達婆羅門與一大群婆羅門一起向伽伽羅池走去。當索納丹達婆羅門穿過樹林時,心中產生了這樣的想法:"如果我向沙門喬達摩提問,而沙門喬達摩對我說:'婆羅門啊,這個問題不應該這樣問,應該這樣問',那麼這群人就會輕視我:'索納丹達婆羅門愚蠢無知,不懂得如何恰當地向沙門喬達摩提問。'如果這群人輕視我,我的聲望就會下降。聲望下降的人,財富也會隨之減少。而我們的財富是靠聲望獲得的。如果沙門喬達摩向我提問,而我的回答不能使他滿意,沙門喬達摩可能會對我說:'婆羅門啊,這個問題不應該這樣回答,應該這樣回答',那麼這群人就會輕視我:'索納丹達婆羅門愚蠢無知,不能以令沙門喬達摩滿意的方式回答問題。'如果這群人輕視我,我的聲望就會下降。聲望下降的人,財富也會隨之減少。而我們的財富是靠聲望獲得的。如果我走到這麼近的地方卻不見沙門喬達摩就轉回去,這群人就會輕視我:'索納丹達婆羅門愚蠢無知,傲慢固執,膽小怯懦,不敢去見沙門喬達摩,怎麼能走到這麼近的地方卻不見沙門喬達摩就轉回去呢?'如果這群人輕視我,我的聲望就會下降。聲望下降的人,財富也會隨之減少。而我們的財富是靠聲望獲得的。" 於是,索納丹達婆羅門走向世尊。走近后,與世尊互相問候。寒暄過後,坐在一旁。坎佩亞的一些婆羅門和居士向世尊行禮後坐在一旁;一些人與世尊互相問候,寒暄過後坐在一旁;一些人向世尊合掌致意後坐在一旁;一些人報上自己的姓名後坐在一旁;還有一些人默默地坐在一旁。 索納丹達婆羅門坐下後,仍然不斷地思考著:"如果我向沙門喬達摩提問,而沙門喬達摩對我說:'婆羅門啊,這個問題不應該這樣問,應該這樣問',那麼這群人就會輕視我:'索納丹達婆羅門愚蠢無知,不懂得如何恰當地向沙門喬達摩提問。'如果這群人輕視我,我的聲望就會下降。聲望下降的人,財富也會隨之減少。而我們的財富是靠聲望獲得的。如果沙門喬達摩向我提問,而我的回答不能使他滿意,沙門喬達摩可能會對我說:'婆羅門啊,這個問題不應該這樣回答,應該這樣回答',那麼這群人就會輕視我:'索納丹達婆羅門愚蠢無知,不能以令沙門喬達摩滿意的方式回答問題。'如果這群人輕視我,我的聲望就會下降。聲望下降的人,財富也會隨之減少。而我們的財富是靠聲望獲得的。啊,如果沙門喬達摩能問我關
-
Atha kho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya etadahosi – 『『vihaññati kho ayaṃ soṇadaṇḍo brāhmaṇo sakena cittena. Yaṃnūnāhaṃ soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake tevijjake pañhaṃ puccheyya』』nti. Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ etadavoca – 『『katihi pana, brāhmaṇa, aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti?
-
Atha kho soṇadaṇḍassa brāhmaṇassa etadahosi – 『『yaṃ vata no ahosi icchitaṃ, yaṃ ākaṅkhitaṃ, yaṃ adhippetaṃ, yaṃ abhipatthitaṃ – 『aho vata maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ puccheyya, addhā vatassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenā』ti, tatra maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ pucchati. Addhā vatassāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenā』』ti.
-
Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ bhagavantaṃ etadavoca – 『『pañcahi, bho gotama, aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyya. Katamehi pañcahi? Idha, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako hoti mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya; sīlavā hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho, bho gotama, pañcahi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti.
『『Imesaṃ pana, brāhmaṇa, pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapetuṃ; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti? 『『Sakkā , bho gotama. Imesañhi, bho gotama, pañcannaṃ aṅgānaṃ vaṇṇaṃ ṭhapayāma. Kiñhi vaṇṇo karissati? Yato kho, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako ca hoti mantadharo ca tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti.
這是我的翻譯: 這時,世尊知道了索納丹達婆羅門心中的思慮,想道:"這個索納丹達婆羅門被自己的想法折磨著。我不如問他關於他們自己的三吠陀傳統的問題吧。"於是,世尊對索納丹達婆羅門說:"婆羅門啊,婆羅門們認為具備多少條件才能稱一個人為婆羅門?一個人自稱'我是婆羅門'時,才能說得恰當,不會說謊?" 這時,索納丹達婆羅門想道:"我所希望的,所期待的,所想要的,所渴望的 - '啊,如果沙門喬達摩能問我關於我們自己的三吠陀傳統的問題就好了,那樣我一定能以令他滿意的方式回答問題' - 現在沙門喬達摩正在問我關於我們自己的三吠陀傳統的問題。我一定能以令他滿意的方式回答這個問題。" 於是,索納丹達婆羅門挺直身體,環顧四周,對世尊說:"喬達摩先生,婆羅門們認為具備五個條件才能稱一個人為婆羅門。一個人自稱'我是婆羅門'時,才能說得恰當,不會說謊。這五個條件是什麼呢?在這裡,喬達摩先生,一個婆羅門出身高貴,父母雙方都是純正的血統,追溯到七代祖先都沒有受到出身的質疑或誹謗;他是精通吠陀的學者,熟知咒語,精通三吠陀及其附屬學問、音韻學和詞源學,通曉古傳說為第五的典籍,精通語法,善於辯論世間學說和大人相;他相貌英俊,令人賞心悅目,擁有最高等的膚色,具有梵天般的容貌,身材高大,值得一見;他品德高尚,具有崇高的德行;他聰明智慧,在舉行祭祀時是第一個或第二個捧起祭勺的人。喬達摩先生,婆羅門們認為具備這五個條件才能稱一個人為婆羅門。一個人自稱'我是婆羅門'時,才能說得恰當,不會說謊。" "婆羅門啊,在這五個條件中,是否可以去掉一個條件,用四個條件來定義婆羅門?一個人自稱'我是婆羅門'時,仍能說得恰當,不會說謊?""可以的,喬達摩先生。我們可以去掉相貌這個條件。相貌有什麼用呢?喬達摩先生,如果一個婆羅門出身高貴,父母雙方都是純正的血統,追溯到七代祖先都沒有受到出身的質疑或誹謗;他是精通吠陀的學者,熟知咒語,精通三吠陀及其附屬學問、音韻學和詞源學,通曉古傳說為第五的典籍,精通語法,善於辯論世間學說和大人相;他品德高尚,具有崇高的德行;他聰明智慧,在舉行祭祀時是第一個或第二個捧起祭勺的人。喬達摩先生,婆羅門們認為具備這四個條件就能稱一個人為婆羅門。一個人自稱'我是婆羅門'時,仍能說得恰當,不會說謊。"
- 『『Imesaṃ pana, brāhmaṇa, catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā tīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapetuṃ; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti? 『『Sakkā, bho gotama. Imesañhi, bho gotama, catunnaṃ aṅgānaṃ mante ṭhapayāma. Kiñhi mantā karissanti? Yato kho, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho, bho gotama, tīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti.
『『Imesaṃ pana, brāhmaṇa, tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapetuṃ; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti? 『『Sakkā, bho gotama. Imesañhi, bho gotama, tiṇṇaṃ aṅgānaṃ jātiṃ ṭhapayāma. Kiñhi jāti karissati? Yato kho, bho gotama, brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho, bho gotama, dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti.
-
Evaṃ vutte, te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ – 『『mā bhavaṃ soṇadaṇḍo evaṃ avaca, mā bhavaṃ soṇadaṇḍo evaṃ avaca. Apavadateva bhavaṃ soṇadaṇḍo vaṇṇaṃ, apavadati mante, apavadati jātiṃ ekaṃsena. Bhavaṃ soṇadaṇḍo samaṇasseva gotamassa vādaṃ anupakkhandatī』』ti.
-
Atha kho bhagavā te brāhmaṇe etadavoca – 『『sace kho tumhākaṃ brāhmaṇānaṃ evaṃ hoti – 『appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, duppañño ca soṇadaṇḍo brāhmaṇo, na ca pahoti soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetu』nti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṃ mantavho asmiṃ vacane. Sace pana tumhākaṃ brāhmaṇānaṃ evaṃ hoti – 『bahussuto ca soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, paṇḍito ca soṇadaṇḍo brāhmaṇo, pahoti ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetu』nti, tiṭṭhatha tumhe, soṇadaṇḍo brāhmaṇo mayā saddhiṃ paṭimantetū』』ti.
-
Evaṃ vutte, soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca – 『『tiṭṭhatu bhavaṃ gotamo, tuṇhī bhavaṃ gotamo hotu, ahameva tesaṃ sahadhammena paṭivacanaṃ karissāmī』』ti. Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca – 『『mā bhavanto evaṃ avacuttha, mā bhavanto evaṃ avacuttha – 『apavadateva bhavaṃ soṇadaṇḍo vaṇṇaṃ, apavadati mante, apavadati jātiṃ ekaṃsena. Bhavaṃ soṇadaṇḍo samaṇasseva gotamassa vādaṃ anupakkhandatī』ti. Nāhaṃ, bho, apavadāmi vaṇṇaṃ vā mante vā jātiṃ vā』』ti.
這是我的翻譯: "婆羅門啊,在這四個條件中,是否可以再去掉一個條件,用三個條件來定義婆羅門?一個人自稱'我是婆羅門'時,仍能說得恰當,不會說謊?""可以的,喬達摩先生。我們可以去掉咒語這個條件。咒語有什麼用呢?喬達摩先生,如果一個婆羅門出身高貴,父母雙方都是純正的血統,追溯到七代祖先都沒有受到出身的質疑或誹謗;他品德高尚,具有崇高的德行;他聰明智慧,在舉行祭祀時是第一個或第二個捧起祭勺的人。喬達摩先生,婆羅門們認為具備這三個條件就能稱一個人為婆羅門。一個人自稱'我是婆羅門'時,仍能說得恰當,不會說謊。" "婆羅門啊,在這三個條件中,是否可以再去掉一個條件,用兩個條件來定義婆羅門?一個人自稱'我是婆羅門'時,仍能說得恰當,不會說謊?""可以的,喬達摩先生。我們可以去掉出身這個條件。出身有什麼用呢?喬達摩先生,如果一個婆羅門品德高尚,具有崇高的德行;他聰明智慧,在舉行祭祀時是第一個或第二個捧起祭勺的人。喬達摩先生,婆羅門們認為具備這兩個條件就能稱一個人為婆羅門。一個人自稱'我是婆羅門'時,仍能說得恰當,不會說謊。" 聽到這些話,那些婆羅門對索納丹達婆羅門說:"索納丹達先生,請不要這樣說,請不要這樣說。索納丹達先生完全否定了相貌,否定了咒語,否定了出身。索納丹達先生完全贊同沙門喬達摩的觀點。" 這時,世尊對那些婆羅門說:"如果你們婆羅門認為:'索納丹達婆羅門學識淺薄,言辭不善,智慧低下,不能與沙門喬達摩在這個問題上進行討論',那麼就讓索納丹達婆羅門退下,你們來與我討論這個問題。但如果你們婆羅門認為:'索納丹達婆羅門學識淵博,言辭善巧,智慧高超,能夠與沙門喬達摩在這個問題上進行討論',那麼你們就退下,讓索納丹達婆羅門來與我討論。" 聽到這話,索納丹達婆羅門對世尊說:"請喬達摩先生停下,請喬達摩先生保持沉默,我會按照我們的教義來回答他們。"然後,索納丹達婆羅門對那些婆羅門說:"諸位,請不要這樣說,請不要這樣說 - '索納丹達先生完全否定了相貌,否定了咒語,否定了出身。索納丹達先生完全贊同沙門喬達摩的觀點。'諸位,我並沒有否定相貌、咒語或出身。"
- Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaṃ parisāyaṃ nisinno hoti. Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca – 『『passanti no bhonto imaṃ aṅgakaṃ māṇavakaṃ amhākaṃ bhāgineyya』』nti? 『『Evaṃ, bho』』. 『『Aṅgako kho, bho, māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya, nāssa imissaṃ parisāyaṃ samasamo atthi vaṇṇena ṭhapetvā samaṇaṃ gotamaṃ. Aṅgako kho māṇavako ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Ahamassa mante vācetā. Aṅgako kho māṇavako ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ahamassa mātāpitaro jānāmi. Aṅgako kho māṇavako pāṇampi haneyya, adinnampi ādiyeyya , paradārampi gaccheyya, musāvādampi bhaṇeyya, majjampi piveyya, ettha dāni, bho, kiṃ vaṇṇo karissati, kiṃ mantā, kiṃ jāti? Yato kho, bho, brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho, bho, dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti.
Sīlapaññākathā
-
『『Imesaṃ pana, brāhmaṇa, dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā ekena aṅgena samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapetuṃ; 『brāhmaṇosmī』ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā』』ti? 『『No hidaṃ, bho gotama. Sīlaparidhotā hi, bho gotama, paññā; paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati. Seyyathāpi, bho gotama, hatthena vā hatthaṃ dhoveyya, pādena vā pādaṃ dhoveyya; evameva kho, bho gotama, sīlaparidhotā paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyatī』』ti. 『『Evametaṃ, brāhmaṇa, evametaṃ, brāhmaṇa, sīlaparidhotā hi, brāhmaṇa, paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati. Seyyathāpi, brāhmaṇa, hatthena vā hatthaṃ dhoveyya, pādena vā pādaṃ dhoveyya; evameva kho, brāhmaṇa, sīlaparidhotā paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati .
-
『『Katamaṃ pana taṃ, brāhmaṇa, sīlaṃ? Katamā sā paññā』』ti? 『『Ettakaparamāva mayaṃ, bho gotama, etasmiṃ atthe. Sādhu vata bhavantaṃyeva gotamaṃ paṭibhātu etassa bhāsitassa attho』』ti. 『『Tena hi, brāhmaṇa, suṇohi; sādhukaṃ manasikarohi; bhāsissāmī』』ti. 『『Evaṃ, bho』』ti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca – 『『idha, brāhmaṇa, tathāgato loke uppajjati arahaṃ sammāsambuddho…pe… (yathā 190-212 anucchedesu tathā vitthāretabbaṃ). Evaṃ kho, brāhmaṇa, bhikkhu sīlasampanno hoti. Idaṃ kho taṃ, brāhmaṇa, sīlaṃ…pe… paṭhamaṃ jhānaṃ upasampajja viharati…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati…pe… ñāṇadassanāya cittaṃ abhinīharati, abhininnāmeti. Idampissa hoti paññāya…pe… nāparaṃ itthattāyāti pajānāti, idampissa hoti paññāya ayaṃ kho sā, brāhmaṇa, paññā』』ti.
Soṇadaṇḍaupāsakattapaṭivedanā
這是我的翻譯: 那時,索納丹達婆羅門的外甥安迦卡青年正坐在那群人中。索納丹達婆羅門對那些婆羅門說:"諸位看到我的外甥安迦卡青年了嗎?""是的,先生。""諸位,安迦卡青年相貌英俊,令人賞心悅目,擁有最高等的膚色,具有梵天般的容貌,身材高大,值得一見。在這群人中,除了沙門喬達摩,沒有人能在相貌上與他相比。安迦卡青年是精通吠陀的學者,熟知咒語,精通三吠陀及其附屬學問、音韻學和詞源學,通曉古傳說為第五的典籍,精通語法,善於辯論世間學說和大人相。我是他的咒語老師。安迦卡青年出身高貴,父母雙方都是純正的血統,追溯到七代祖先都沒有受到出身的質疑或誹謗。我認識他的父母。然而,安迦卡青年可能會殺生,偷盜,邪淫,說謊,飲酒。在這種情況下,相貌有什麼用?咒語有什麼用?出身有什麼用?諸位,如果一個婆羅門品德高尚,具有崇高的德行;他聰明智慧,在舉行祭祀時是第一個或第二個捧起祭勺的人。婆羅門們認為具備這兩個條件就能稱一個人為婆羅門。一個人自稱'我是婆羅門'時,才能說得恰當,不會說謊。" 關於德行和智慧的討論 "婆羅門啊,在這兩個條件中,是否可以再去掉一個條件,用一個條件來定義婆羅門?一個人自稱'我是婆羅門'時,仍能說得恰當,不會說謊?""不可以,喬達摩先生。因為,喬達摩先生,智慧由德行凈化,德行由智慧凈化。哪裡有德行,哪裡就有智慧;哪裡有智慧,哪裡就有德行。有德行的人有智慧,有智慧的人有德行。在這個世界上,德行和智慧被認為是最高尚的。喬達摩先生,就像用手洗手,或用腳洗腳;同樣地,智慧由德行凈化,德行由智慧凈化。哪裡有德行,哪裡就有智慧;哪裡有智慧,哪裡就有德行。有德行的人有智慧,有智慧的人有德行。在這個世界上,德行和智慧被認為是最高尚的。""確實如此,婆羅門,確實如此。智慧由德行凈化,德行由智慧凈化。哪裡有德行,哪裡就有智慧;哪裡有智慧,哪裡就有德行。有德行的人有智慧,有智慧的人有德行。在這個世界上,德行和智慧被認為是最高尚的。婆羅門,就像用手洗手,或用腳洗腳;同樣地,智慧由德行凈化,德行由智慧凈化。哪裡有德行,哪裡就有智慧;哪裡有智慧,哪裡就有德行。有德行的人有智慧,有智慧的人有德行。在這個世界上,德行和智慧被認為是最高尚的。 "婆羅門啊,什麼是德行?什麼是智慧?""喬達摩先生,我們對這個問題的理解僅限於此。請喬達摩先生為我們解釋這個問題的含義。""那麼,婆羅門,請仔細聽,好好思考,我要說了。""是的,先生。"索納丹達婆羅門回答道。世尊說:"在這裡,婆羅門,如來出現在世間,是阿羅漢、正等正覺......(應該像190-212段那樣詳細闡述)。婆羅門,這就是比丘如何具備德行。婆羅門,這就是德行......他進入並安住于初禪......二禪......三禪......四禪......他引導並專注心智以獲得智見。這是他的智慧......他了知:'不再有來生。'這也是他的智慧。婆羅門,這就是智慧。" 索納丹達成為優婆塞
-
Evaṃ vutte, soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ , bho gotama, abhikkantaṃ, bho gotama . Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 『cakkhumanto rūpāni dakkhantī』ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ . Adhivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.
-
Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bho gotama, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṃ tenupasaṅkami ; upasaṅkamitvā paññatte āsane nisīdi. Atha kho soṇadaṇḍo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
-
Atha kho soṇadaṇḍo brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca – 『『ahañceva kho pana, bho gotama, parisagato samāno āsanā vuṭṭhahitvā bhavantaṃ gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Ahañceva kho pana, bho gotama, parisagato samāno añjaliṃ paggaṇheyyaṃ, āsanā me taṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretu. Ahañceva kho pana, bho gotama, parisagato samāno veṭhanaṃ omuñceyyaṃ, sirasā me taṃ bhavaṃ gotamo abhivādanaṃ dhāretu. Ahañceva kho pana, bho gotama, yānagato samāno yānā paccorohitvā bhavantaṃ gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā parisā paribhaveyya, yasopi tassa hāyetha, yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Ahañceva kho pana, bho gotama, yānagato samāno patodalaṭṭhiṃ abbhunnāmeyyaṃ, yānā me taṃ bhavaṃ gotamo paccorohanaṃ dhāretu. Ahañceva kho pana, bho gotama, yānagato samāno chattaṃ apanāmeyyaṃ, sirasā me taṃ bhavaṃ gotamo abhivādanaṃ dhāretū』』ti.
這是我的翻譯: 聽到這些話,索納丹達婆羅門對世尊說:"太奇妙了,喬達摩先生,太奇妙了。喬達摩先生,就像有人扶起摔倒的東西,揭開遮蔽的東西,為迷路的人指明道路,在黑暗中舉起油燈,讓有眼睛的人能看見東西。同樣地,喬達摩先生以各種方式闡明了佛法。我皈依喬達摩先生,皈依佛法,皈依比丘僧團。愿喬達摩先生接受我為優婆塞,從今天起直到生命終結,我都將皈依。請喬達摩先生和比丘僧團明天接受我的供養。"世尊以沉默表示接受。 索納丹達婆羅門知道世尊接受后,就從座位上站起來,向世尊行禮,右繞三匝后離開。第二天早晨,索納丹達婆羅門在自己家裡準備了美味的硬食和軟食,然後派人通知世尊:"喬達摩先生,時間到了,飯食已經準備好了。"這時,世尊在上午穿好衣服,拿著衣缽,與比丘僧團一起前往索納丹達婆羅門的家。到達后,坐在準備好的座位上。然後,索納丹達婆羅門親自用美味的硬食和軟食供養以佛陀為首的比丘僧團,讓他們吃飽。 等世尊用完餐,放下手中的缽后,索納丹達婆羅門拿了一個低矮的座位,坐在一旁。坐下後,索納丹達婆羅門對世尊說:"喬達摩先生,如果我在眾人面前從座位上站起來向您行禮,那群人就會輕視我。如果那群人輕視我,我的聲望就會下降。聲望下降的人,財富也會隨之減少。而我們的財富是靠聲望獲得的。喬達摩先生,如果我在眾人面前向您合掌,請您把這個動作理解為我從座位上站起來。如果我在眾人面前解下頭巾,請您把這個動作理解為我向您低頭行禮。喬達摩先生,如果我坐在車上,從車上下來向您行禮,那群人就會輕視我。如果那群人輕視我,我的聲望就會下降。聲望下降的人,財富也會隨之減少。而我們的財富是靠聲望獲得的。喬達摩先生,如果我坐在車上舉起鞭子,請您把這個動作理解為我從車上下來。如果我坐在車上放下遮陽傘,請您把這個動作理解為我向您低頭行禮。"
- Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
Soṇadaṇḍasuttaṃ niṭṭhitaṃ catutthaṃ.
這是我的翻譯: 然後,世尊用佛法開示教導索納丹達婆羅門,使他振奮鼓舞,從座位上站起來離開了。 索納丹達經結束,這是第四經。