B0102040112anāpattivaggo(無失品)
-
Anāpattivaggo
-
『『Ye te, bhikkhave, bhikkhū anāpattiṃ āpattīti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī』』ti. Paṭhamaṃ.
-
『『Ye te, bhikkhave, bhikkhū āpattiṃ anāpattīti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī』』ti. Dutiyaṃ.
152-159. 『『Ye te, bhikkhave, bhikkhū lahukaṃ āpattiṃ garukā āpattīti dīpenti…pe… garukaṃ āpattiṃ lahukā āpattīti dīpenti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti…pe… aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti…pe… sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti…pe… anavasesaṃ āpattiṃ sāvasesā āpattīti dīpenti…pe… sappaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti…pe… appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī』』ti. Dasamaṃ.
-
『『Ye te, bhikkhave, bhikkhū anāpattiṃ anāpattīti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī』』ti. Ekādasamaṃ.
-
『『Ye te, bhikkhave, bhikkhū āpattiṃ āpattīti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī』』ti. Dvādasamaṃ.
162-
- 無罪品
- "諸比丘,那些將無罪說成有罪的比丘們,諸比丘,那些比丘們是爲了多數人的不利益、不安樂而行動,爲了眾多人的無益、不利、痛苦,爲了天人的痛苦。諸比丘,那些比丘們造作了許多罪過,他們使這正法消失。"第一。
- "諸比丘,那些將有罪說成無罪的比丘們,諸比丘,那些比丘們是爲了多數人的不利益、不安樂而行動,爲了眾多人的無益、不利、痛苦,爲了天人的痛苦。諸比丘,那些比丘們造作了許多罪過,他們使這正法消失。"第二。 152-159. "諸比丘,那些將輕罪說成重罪的比丘們……將重罪說成輕罪的比丘們……將粗重罪說成非粗重罪的比丘們……將非粗重罪說成粗重罪的比丘們……將有餘罪說成無餘罪的比丘們……將無餘罪說成有餘罪的比丘們……將可懺悔罪說成不可懺悔罪的比丘們……將不可懺悔罪說成可懺悔罪的比丘們,諸比丘,那些比丘們是爲了多數人的不利益、不安樂而行動,爲了眾多人的無益、不利、痛苦,爲了天人的痛苦。諸比丘,那些比丘們造作了許多罪過,他們使這正法消失。"第十。
- "諸比丘,那些將無罪說成無罪的比丘們,諸比丘,那些比丘們是爲了多數人的利益、安樂而行動,爲了眾多人的利益、利益、快樂,爲了天人的快樂。諸比丘,那些比丘們造作了許多功德,他們使這正法住立。"第十一。
-
"諸比丘,那些將有罪說成有罪的比丘們,諸比丘,那些比丘們是爲了多數人的利益、安樂而行動,爲了眾多人的利益、利益、快樂,爲了天人的快樂。諸比丘,那些比丘們造作了許多功德,他們使這正法住立。"第十二。 162-
-
『『Ye te, bhikkhave, bhikkhū lahukaṃ āpattiṃ lahukā āpattīti dīpenti… garukaṃ āpattiṃ garukā āpattīti dīpenti… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti… aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti… sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti… anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti… sappaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti… appaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī』』ti. Vīsatimaṃ.
Anāpattivaggo dvādasamo.
- "諸比丘,那些將輕罪說成輕罪的比丘們……將重罪說成重罪的比丘們……將粗重罪說成粗重罪的比丘們……將非粗重罪說成非粗重罪的比丘們……將有餘罪說成有餘罪的比丘們……將無餘罪說成無餘罪的比丘們……將可懺悔罪說成可懺悔罪的比丘們……將不可懺悔罪說成不可懺悔罪的比丘們,諸比丘,那些比丘們是爲了多數人的利益、安樂而行動,爲了眾多人的利益、利益、快樂,爲了天人的快樂。諸比丘,那些比丘們造作了許多功德,他們使這正法住立。"第二十。 無罪品第十二。