B0102040806(1)gotamīvaggo(佛陀品)

(6) 1. Gotamīvaggo

  1. Gotamīsuttaṃ

我將為您直譯這段巴利語文字: (6) 1\ 瞿曇彌品 1\ 瞿曇彌經 由於您要求完整直譯而不是意譯,我已經按照原文結構逐字翻譯。瞿曇彌(Gotamī)是一個重要的佛教人物的名字,我保留了這個專有名詞的音譯。章節編號后我也按要求加了反斜線。 您需要我繼續翻譯後續內容嗎?

  1. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī [mahāpajāpati (syā.) cūḷava. 402] gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – 『『sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti. 『『Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā』』ti.

Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – 『『sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti. 『『Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā』』ti. 『『Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – 『『sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti. 『『Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā』』ti.

Atha kho mahāpajāpatī gotamī 『『na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi . Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi sākiyānīhi saddhiṃ yena vesālī tena pakkāmi. Anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Atha kho mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi.

Addasā kho āyasmā ānando mahāpajāpatiṃ gotamiṃ sūnehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭṭhake ṭhitaṃ. Disvāna mahāpajāpatiṃ gotamiṃ etadavoca – 『『kiṃ nu tvaṃ, gotami, sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā』』ti? 『『Tathā hi pana, bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti. 『『Tena hi tvaṃ, gotami, muhuttaṃ idheva tāva hohi, yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『esā, bhante, mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā – 『na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』nti. Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti. 『『Alaṃ, ānanda! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā』』ti.

Dutiyampi kho…pe… tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca – 『『sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti. 『『Alaṃ, ānanda! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā』』ti.

51\ 一時,世尊住在釋迦族中迦毗羅衛城(今尼泊爾藍毗尼附近)的尼拘律園。這時,大波阇波提·瞿曇彌來到世尊處,到已,禮敬世尊后,站在一旁。站在一旁的大波阇波提·瞿曇彌對世尊如是說:"善哉,尊者,愿女人能在如來所說的法與律中,從在家出家為無家者。""夠了,瞿曇彌!不要希望女人在如來所說的法與律中,從在家出家為無家者。" 第二次,大波阇波提·瞿曇彌對世尊如是說:"善哉,尊者,愿女人能在如來所說的法與律中,從在家出家為無家者。""夠了,瞿曇彌!不要希望女人在如來所說的法與律中,從在家出家為無家者。"第三次,大波阇波提·瞿曇彌對世尊如是說:"善哉,尊者,愿女人能在如來所說的法與律中,從在家出家為無家者。""夠了,瞿曇彌!不要希望女人在如來所說的法與律中,從在家出家為無家者。" 這時,大波阇波提·瞿曇彌[想]:"世尊不允許女人在如來所說的法與律中,從在家出家為無家者",悲傷、憂鬱、淚流滿面、哭泣著,禮敬世尊,右繞后離去。 這時,世尊在迦毗羅衛城隨意住已,向毗舍離(今印度比哈爾邦)游化而去。次第游化,到達毗舍離。在那裡,世尊住在毗舍離大林重閣講堂。這時,大波阇波提·瞿曇彌剃除頭髮,披上袈裟衣,與眾多釋迦族女人一起向毗舍離出發。次第到達毗舍離大林重閣講堂。這時,大波阇波提·瞿曇彌雙足腫脹,身體沾滿塵土,悲傷、憂鬱、淚流滿面、哭泣著,站在外門樓。 尊者阿難見到大波阇波提·瞿曇彌雙足腫脹,身體沾滿塵土,悲傷、憂鬱、淚流滿面、哭泣著,站在外門樓。見已,對大波阇波提·瞿曇彌如是說:"瞿曇彌,你為何雙足腫脹,身體沾滿塵土,悲傷、憂鬱、淚流滿面、哭泣著,站在外門樓?""尊者阿難,因為世尊不允許女人在如來所說的法與律中,從在家出家為無家者。""那麼,瞿曇彌,請在此稍待片刻,我去請求世尊允許女人在如來所說的法與律中,從在家出家為無家者。" 這時,尊者阿難來到世尊處,到已,禮敬世尊后,坐在一旁。坐在一旁的尊者阿難對世尊如是說:"尊者,那大波阇波提·瞿曇彌雙足腫脹,身體沾滿塵土,悲傷、憂鬱、淚流滿面、哭泣著,站在外門樓,[說]'世尊不允許女人在如來所說的法與律中,從在家出家為無家者'。善哉,尊者,愿女人能在如來所說的法與律中,從在家出家為無家者。""夠了,阿難!不要希望女人在如來所說的法與律中,從在家出家為無家者。" 第二次乃至第三次,尊者阿難對世尊如是說:"善哉,尊者,愿女人能在如來所說的法與律中,從在家出家為無家者。""夠了,阿難!不要希望女人在如來所說的法與律中,從在家出家為無家者。"

Atha kho āyasmato ānandassa etadahosi – 『『na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ. Yaṃnūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti. Atha kho āyasmā ānando bhagavantaṃ etadavoca – 『『bhabbo nu kho, bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātu』』nti? 『『Bhabbo, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātu』』nti. 『『Sace, bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi…pe… arahattaphalampi sacchikātuṃ, bahukārā, bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā; bhagavantaṃ janettiyā kālaṅkatāya thaññaṃ pāyesi. Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja』』nti.

『『Sace, ānanda, mahāpajāpatī gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā –

[pāci. 149; cūḷava. 403] 『『Vassasatūpasampannāya bhikkhuniyā tadahūpasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā [garukatvā (sī. syā. pī.)] mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

『『Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

『『Anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā [paccāsiṃsitabbā (sī. syā. pī.)] – uposathapucchakañca, ovādūpasaṅkamanañca . Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

『『Vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ – diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

『『Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

『『Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

『『Na kenaci pariyāyena bhikkhuniyā bhikkhu akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

『『Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

『『Sace, ānanda, mahāpajāpatī gotamī ime aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā』』ti.

Atha kho āyasmā ānando bhagavato santike ime aṭṭha garudhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami; upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca –

『『Sace kho tvaṃ, gotami, aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā –

『『Vassasatūpasampannāya bhikkhuniyā tadahūpasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo…pe….

『『Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Sace kho tvaṃ, gotami, ime aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā』』ti.

這時,尊者阿難想:"世尊不允許女人在如來所說的法與律中,從在家出家為無家者。我何不以另一種方式請求世尊允許女人在如來所說的法與律中,從在家出家為無家者。"於是尊者阿難對世尊如是說:"尊者,女人在如來所說的法與律中從在家出家為無家者后,能否證得預流果、一來果、不還果或阿羅漢果?""阿難,女人在如來所說的法與律中從在家出家為無家者后,能證得預流果、一來果、不還果及阿羅漢果。""尊者,如果女人在如來所說的法與律中從在家出家為無家者后,能證得預流果乃至阿羅漢果,阇波提·瞿曇彌對世尊有大恩,是姨母、養育者、哺乳者,在世尊生母去世后哺育世尊。善哉,尊者,愿女人能在如來所說的法與律中,從在家出家為無家者。" "阿難,如果阇波提·瞿曇彌接受八重法,這就是她的具足戒—— "已受具足戒百年的比丘尼應對當天受具足戒的比丘行禮拜、起立、合掌、恭敬。此法應恭敬、尊重、尊崇、供養,終生不得違犯。 "比丘尼不得在無比丘的住處度過雨安居。此法應恭敬、尊重、尊崇、供養,終生不得違犯。 "比丘尼每半月應從比丘僧團請求兩件事:問布薩和前往聽教誡。此法應恭敬、尊重、尊崇、供養,終生不得違犯。 "比丘尼在雨安居結束時,應在兩部僧團中就三事自恣:所見、所聞或所疑。此法應恭敬、尊重、尊崇、供養,終生不得違犯。 "比丘尼若犯重法,應在兩部僧團中行半月摩那埵。此法應恭敬、尊重、尊崇、供養,終生不得違犯。 "式叉摩那在六法上學習兩年後,應向兩部僧團求具足戒。此法應恭敬、尊重、尊崇、供養,終生不得違犯。 "比丘尼不得以任何方式辱罵、責備比丘。此法應恭敬、尊重、尊崇、供養,終生不得違犯。 "從今日起,比丘尼對比丘的言路已關閉,比丘對比丘尼的言路未關閉。此法應恭敬、尊重、尊崇、供養,終生不得違犯。 "阿難,如果**阇波提·瞿曇彌接受這八重法,這就是她的具足戒。" 這時,尊者阿難從世尊處領受這八重法后,來到阇波提·瞿曇彌處。到已,對阇波提·瞿曇彌如是說: "瞿曇彌,如果你接受八重法,這就是你的具足戒—— "已受具足戒百年的比丘尼應對當天受具足戒的比丘行禮拜、起立、合掌、恭敬。此法應恭敬、尊重、尊崇、供養,終生不得違犯。[中略] "從今日起,比丘尼對比丘的言路已關閉,比丘對比丘尼的言路未關閉。此法應恭敬、尊重、尊崇、供養,終生不得違犯。瞿曇彌,如果你接受這八重法,這就是你的具足戒。"

『『Seyyathāpi , bhante ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko [maṇḍanakajātiyo (sī. pī.)] sīsaṃnhāto [sīsaṃnahāto (sī. pī.), sīsanahāto (syā.)] uppalamālaṃ vā vassikamālaṃ vā adhimuttakamālaṃ [atimuttakamālaṃ (sī.)] vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya; evamevaṃ kho ahaṃ, bhante ānanda, ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīye』』ti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『paṭiggahitā, bhante, mahāpajāpatiyā gotamiyā aṭṭha garudhammā yāvajīvaṃ anatikkamanīyā』』ti.

『『Sace, ānanda, nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ, ānanda, brahmacariyaṃ abhavissa, vassasahassameva saddhammo tiṭṭheyya. Yato ca kho, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, na dāni, ānanda, brahmacariyaṃ ciraṭṭhitikaṃ bhavissati. Pañceva dāni, ānanda, vassasatāni saddhammo ṭhassati.

『『Seyyathāpi, ānanda, yāni kānici kulāni bahutthikāni [bahukitthikāni (sī. pī.), bahuitthikāni (syā.)] appapurisakāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

『『Seyyathāpi , ānanda, sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati, evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

『『Seyyathāpi , ānanda, sampanne ucchukkhette mañjiṭṭhikā [mañjeṭṭhikā (sī. syā.)] nāma rogajāti nipatati, evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

『『Seyyathāpi , ānanda, puriso mahato taḷākassa paṭikacceva [paṭigacceva (sī. pī.)] āḷiṃ bandheyya yāvadeva udakassa anatikkamanāya; evamevaṃ kho, ānanda, mayā paṭikacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyā』』ti. Paṭhamaṃ.

  1. Ovādasuttaṃ

  2. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『katihi nu kho, bhante, dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo』』ti?

[pāci. 147] 『『Aṭṭhahi kho, ānanda, dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo. Katamehi aṭṭhahi? Idhānanda, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya [visaṭṭhāya (ka.)] anelagaḷāya [aneḷagaḷāya (sī. ka.)] atthassa viññāpaniyā; paṭibalo hoti bhikkhunisaṅghassa dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ; yebhuyyena bhikkhunīnaṃ piyo hoti manāpo; na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthanivasanāya garudhammaṃ ajjhāpannapubbo hoti; vīsativasso vā hoti atirekavīsativasso vā. Imehi kho, ānanda, aṭṭhahi dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo』』ti. Dutiyaṃ.

  1. Saṃkhittasuttaṃ

"尊者阿難,就像年輕的男子或女子,愛好裝飾,洗凈頭后,得到青蓮花環、茉莉花環或菩提花環,用雙手接受,戴在頭上最高處;同樣地,尊者阿難,我接受這八重法,終生不違犯。" 這時,尊者阿難來到世尊處,到已,禮敬世尊后,坐在一旁。坐在一旁的尊者阿難對世尊如是說:"尊者,摩訶波阇波提·瞿曇彌已接受八重法,終生不違犯。" "阿難,如果女人不能在如來所說的法與律中從在家出家為無家者,阿難,梵行就會長久住世,正法就會住世一千年。但是,阿難,由於女人在如來所說的法與律中從在家出家為無家者,阿難,現在梵行將不會長久住世。阿難,正法現在將只住世五百年。 "阿難,就像任何女多男少的家族,容易被盜賊、竊賊侵犯;同樣地,阿難,在任何法與律中,若女人從在家出家為無家者,那梵行就不會長久住世。 "阿難,就像在成熟的稻田中,有一種叫白莖的病害降臨,那稻田就不會長久持續;同樣地,阿難,在任何法與律中,若女人從在家出家為無家者,那梵行就不會長久住世。 "阿難,就像在成熟的甘蔗田中,有一種叫紅腐的病害降臨,那甘蔗田就不會長久持續;同樣地,阿難,在任何法與律中,若女人從在家出家為無家者,那梵行就不會長久住世。 "阿難,就像有人預先為大水池築堤,爲了不讓水溢出;同樣地,阿難,我預先為比丘尼制定八重法,終生不得違犯。"第一則。 2\ 教誡經 52\ 一時,世尊住在毗舍離(今印度比哈爾邦)大林重閣講堂。這時,尊者阿難來到世尊處,到已,禮敬世尊后,坐在一旁。坐在一旁的尊者阿難對世尊如是說:"尊者,比丘具足幾法,應被選為比丘尼教誡者?" "阿難,比丘具足八法,應被選為比丘尼教誡者。什麼是八法?阿難,在此,比丘具戒...乃至...學習學處;多聞...乃至...以見善通達;他熟知兩部波羅提木叉的廣說,善分別,善誦持,善決定,依經依文;善言善語,具足優雅語言,清晰無礙,能令人理解意義;能以如法之語教示、勸導、鼓勵、令歡喜比丘尼僧團;為大多數比丘尼所喜愛、歡迎;不曾對著世尊出家、披著袈裟衣者違犯重法;年滿二十歲或超過二十歲。阿難,比丘具足這八法,應被選為比丘尼教誡者。"第二則。 3\ 略說經

53.[cūḷava. 406] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā mahāpajāpatī gotamī bhagavantaṃ etadavoca –

『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyya』』nti. 『『Ye kho tvaṃ, gotami, dhamme jāneyyāsi – 『ime dhammā sarāgāya saṃvattanti, no virāgāya; saṃyogāya saṃvattanti, no visaṃyogāya; ācayāya saṃvattanti, no apacayāya; mahicchatāya saṃvattanti, no appicchatāya; asantuṭṭhiyā saṃvattanti, no santuṭṭhiyā; saṅgaṇikāya saṃvattanti, no pavivekāya; kosajjāya saṃvattanti, no vīriyārambhāya; dubbharatāya saṃvattanti, no subharatāyā』ti, ekaṃsena, gotami, dhāreyyāsi – 『neso dhammo, neso vinayo, netaṃ satthusāsana』』』nti .

『『Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi – 『ime dhammā virāgāya saṃvattanti, no sarāgāya; visaṃyogāya saṃvattanti, no saṃyogāya; apacayāya saṃvattanti, no ācayāya; appicchatāya saṃvattanti, no mahicchatāya; santuṭṭhiyā saṃvattanti, no asantuṭṭhiyā; pavivekāya saṃvattanti, no saṅgaṇikāya ; vīriyārambhāya saṃvattanti, no kosajjāya; subharatāya saṃvattanti, no dubbharatāyā』ti, ekaṃsena, gotami, dhāreyyāsi – 『eso dhammo, eso vinayo, etaṃ satthusāsana』』』nti. Tatiyaṃ.

  1. Dīghajāṇusuttaṃ

  2. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Atha kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca – 『『mayaṃ, bhante, gihī kāmabhogino [kāmabhogī (sī. syā. pī.)] puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma , mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādayāma. Tesaṃ no, bhante, bhagavā amhākaṃ tathā dhammaṃ desetu ye amhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya, samparāyahitāya samparāyasukhāyā』』ti.

『『Cattārome, byagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā [samajīvikatā (sī.) a. ni.

53\ 一時,世尊住在毗舍離(今印度比哈爾邦)大林重閣講堂。這時,摩訶波阇波提·瞿曇彌來到世尊處,到已,禮敬世尊后,站在一旁。站在一旁的摩訶波阇波提·瞿曇彌對世尊如是說: "善哉,尊者,愿世尊為我略說法,我聞世尊之法后,可獨處、不放逸、熱忱、專注而住。""瞿曇彌,對於那些法,你若了知:'這些法導向貪慾,不導向離欲;導向繫縛,不導向解脫;導向積聚,不導向損減;導向大欲,不導向少欲;導向不知足,不導向知足;導向群居,不導向獨處;導向懈怠,不導向精進;導向難養,不導向易養',瞿曇彌,你當一向地了知:'這不是法,這不是律,這不是師教。' "瞿曇彌,對於那些法,你若了知:'這些法導向離欲,不導向貪慾;導向解脫,不導向繫縛;導向損減,不導向積聚;導向少欲,不導向大欲;導向知足,不導向不知足;導向獨處,不導向群居;導向精進,不導向懈怠;導向易養,不導向難養',瞿曇彌,你當一向地了知:'這是法,這是律,這是師教。'"第三則。 4\ 長膝經 54\ 一時,世尊住在拘利族中名為卡卡拉帕塔的拘利族市鎮。這時,拘利族人長膝來到世尊處,到已,禮敬世尊后,坐在一旁。坐在一旁的拘利族人長膝對世尊如是說:"尊者,我們是在家人,享受欲樂,住在被子女擁擠的居所,享用迦尸栴檀,佩戴花鬘、香料、涂香,受用金銀。尊者,愿世尊為我們說法,使我們有法得現世利益、現世安樂,來世利益、來世安樂。" "虎足子,這四法能使良家子得現世利益、現世安樂。是哪四法?精勤具足、守護具足、善友誼、正命。

8.75]. Katamā ca, byagghapajja, uṭṭhānasampadā? Idha, byagghapajja, kulaputto yena kammaṭṭhānena jīvikaṃ [jīvitaṃ (ka.)] kappeti – yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena [issatthena (sī. syā. pī.)], yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayaṃ vuccati, byagghapajja, uṭṭhānasampadā.

『『Katamā ca, byagghapajja, ārakkhasampadā? Idha, byagghapajja, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti – 『kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu』nti! Ayaṃ vuccati, byagghapajja, ārakkhasampadā.

『『Katamā ca, byagghapajja, kalyāṇamittatā? Idha, byagghapajja, kulaputto yasmiṃ gāme vā nigame vā paṭivasati, tattha ye te honti – gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, byagghapajja, kalyāṇamittatā.

『『Katamā ca, byagghapajja, samajīvitā? Idha, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ [samajīvikaṃ (syā.), samajīvitaṃ (ka.)] kappeti nāccogāḷhaṃ nātihīnaṃ – 『evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī』ti. Seyyathāpi , byagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti – 『ettakena vā onataṃ [oṇataṃ (ka.)], ettakena vā unnata』nti [uṇṇatanti (ka.)]; evamevaṃ kho, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – 『evaṃ me āyo vayaṃ pariyādāya ṭhassati , na ca me vayo āyaṃ pariyādāya ṭhassatī』ti. Sacāyaṃ, byagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ [jīvitaṃ (ka.)] kappeti, tassa bhavanti vattāro – 『udumbarakhādīvāyaṃ [udumbarakhādikaṃ vāyaṃ (sī. pī.), udumbarakhādakaṃ cāyaṃ (syā.)] kulaputto bhoge khādatī』ti. Sace panāyaṃ, byagghapajja, kulaputto mahāyo samāno kasiraṃ jīvikaṃ [jīvitaṃ (ka.)] kappeti, tassa bhavanti vattāro – 『ajeṭṭhamaraṇaṃvāyaṃ [ajaddhumārikaṃ vāyaṃ (sī. pī.), addhamārakaṃ cāyaṃ (syā.), ettha jaddhūti asanaṃ = bhattabhuñjanaṃ, tasmā ajaddhumārikanti anasanamaraṇanti vuttaṃ hoti. ma. ni.

"虎足子,什麼是精勤具足?在此,虎足子,良家子以某種職業謀生——或以耕種,或以經商,或以牧牛,或以射藝,或以王臣,或以其他技藝——他在其中熟練不懈怠,具足相應的觀察方法,能夠做、能夠安排。虎足子,這稱為精勤具足。 "虎足子,什麼是守護具足?在此,虎足子,良家子有以精進努力獲得,以臂力積累,以汗水賺取,如法獲得的財富。他以守護保護使其具足——'怎樣才能使我這些財富不被國王奪走,不被盜賊奪走,不被火燒燬,不被水沖走,不被不喜歡的繼承人奪走!'虎足子,這稱為守護具足。 "虎足子,什麼是善友誼?在此,虎足子,良家子住在某個村落或市鎮,在那裡有這樣的人——或居士或居士子,年輕而具戒或年長而具戒,具足信、具足戒、具足舍、具足慧——他與他們交往、談話、參與討論;隨學具信者的信具足,隨學具戒者的戒具足,隨學具舍者的舍具足,隨學具慧者的慧具足。虎足子,這稱為善友誼。 "虎足子,什麼是正命?在此,虎足子,良家子知道財富的收入,知道財富的支出,過著平衡的生活,不過分也不不及——'這樣我的收入將超過支出,我的支出不會超過收入。'虎足子,就像稱量者或稱量者的弟子拿起秤後知道'低了這麼多或高了這麼多';同樣地,虎足子,良家子知道財富的收入,知道財富的支出,過著平衡的生活,不過分也不不及——'這樣我的收入將超過支出,我的支出不會超過收入。'虎足子,如果這良家子收入少而過著奢侈的生活,人們會說:'這良家子像吃無花果一樣消耗財富。'如果這良家子收入多而過著艱苦的生活,人們會說:'這良家子會餓死。

1.379 adholipiyā 『『ajaddhuka』』nti padaṃ dassitaṃ] kulaputto marissatī』ti. Yato ca khoyaṃ, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – 『evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī』ti. Ayaṃ vuccati, byagghapajja, samajīvitā.

『『Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi; evamevaṃ, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

『『Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto , kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti – na itthidhutto , na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ime kho, byagghapajja, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.

『『Cattārome, byagghapajja, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya. Katame cattāro? Saddhāsampadā, sīlasampadā , cāgasampadā, paññāsampadā. Katamā ca, byagghapajja, saddhāsampadā? Idha, byagghapajja, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā』ti. Ayaṃ vuccati, byagghapajja, saddhāsampadā.

『『Katamā ca, byagghapajja, sīlasampadā? Idha, byagghapajja, kulaputto pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, byagghapajja, sīlasampadā.

『『Katamā ca, byagghapajja, cāgasampadā? Idha, byagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, byagghapajja, cāgasampadā.

『『Katamā ca, byagghapajja, paññāsampadā? Idha , byagghapajja, kulaputto paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, byagghapajja, paññāsampadā. Ime kho, byagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā』』ti.

『『Uṭṭhātā kammadheyyesu, appamatto vidhānavā;

Samaṃ kappeti jīvikaṃ [jīvitaṃ (ka.)], sambhataṃ anurakkhati.

『『Saddho sīlena sampanno, vadaññū vītamaccharo;

Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

『『Iccete aṭṭha dhammā ca, saddhassa gharamesino;

Akkhātā saccanāmena, ubhayattha sukhāvahā.

『『Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī』』ti. catutthaṃ;

  1. Ujjayasuttaṃ

"但是,虎足子,當良家子知道財富的收入,知道財富的支出,過著平衡的生活,不過分也不不及——'這樣我的收入將超過支出,我的支出不會超過收入',虎足子,這稱為正命。 "虎足子,如此獲得的財富有四種損失之門:沉溺女色、沉溺飲酒、沉溺賭博、惡友、惡伴、惡夥伴。虎足子,就像一個大水池有四個進水口和四個出水口,如果有人關閉進水口而打開出水口,天又不適時降雨。虎足子,這樣那大水池必定衰減,不會增長;同樣地,虎足子,如此獲得的財富有四種損失之門:沉溺女色、沉溺飲酒、沉溺賭博、惡友、惡伴、惡夥伴。 "虎足子,如此獲得的財富有四種增長之門:不沉溺女色、不沉溺飲酒、不沉溺賭博、善友、善伴、善夥伴。虎足子,就像一個大水池有四個進水口和四個出水口,如果有人打開進水口而關閉出水口,天又適時降雨。虎足子,這樣那大水池必定增長,不會衰減;同樣地,虎足子,如此獲得的財富有四種增長之門:不沉溺女色、不沉溺飲酒、不沉溺賭博、善友、善伴、善夥伴。虎足子,這四法能使良家子得現世利益、現世安樂。 "虎足子,這四法能使良家子得來世利益、來世安樂。是哪四法?信具足、戒具足、舍具足、慧具足。虎足子,什麼是信具足?在此,虎足子,良家子有信,相信如來的覺悟——'世尊確實是...乃至...天人師、佛、世尊。'虎足子,這稱為信具足。 "虎足子,什麼是戒具足?在此,虎足子,良家子離殺生...乃至...離飲酒放逸處。虎足子,這稱為戒具足。 "虎足子,什麼是舍具足?在此,虎足子,良家子以離垢吝嗇之心住在家中,解脫施捨,凈手施與,樂於捨棄,樂於被乞求,樂於佈施分享。虎足子,這稱為舍具足。 "虎足子,什麼是慧具足?在此,虎足子,良家子有慧,具足能見生滅的智慧,具足聖者的通達智慧,能正確趣向苦的止息。虎足子,這稱為慧具足。虎足子,這四法能使良家子得來世利益、來世安樂。" "精勤于職責中,不放逸有智慧, 平衡安排生活,守護所積聚。 具信戒圓滿,慷慨無吝嗇, 常凈化道路,通往後世安。 此八法所說,信者求家居, 以實名宣說,兩世皆安樂。 為現世利益,及後世安樂, 如是在家眾,舍施福增長。"第四則。 5\ 郁阇經

  1. Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca – 『『mayaṃ, bho gotama, pavāsaṃ gantukāmā. Tesaṃ no bhavaṃ gotamo amhākaṃ tathā dhammaṃ desetu – ye amhākaṃ assu dhammā diṭṭhadhammahitāya, diṭṭhadhammasukhāya, samparāyahitāya, samparāyasukhāyā』』ti.

『『Cattārome, brāhmaṇa, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti, diṭṭhadhammasukhāya. Katame cattāro? Uṭṭhānasampadā , ārakkhasampadā, kalyāṇamittatā, samajīvitā. Katamā ca, brāhmaṇa, uṭṭhānasampadā? Idha, brāhmaṇa, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena, yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayaṃ vuccati, brāhmaṇa, uṭṭhānasampadā.

『『Katamā ca, brāhmaṇa, ārakkhasampadā? Idha, brāhmaṇa, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā, bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti – 『kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu』nti. Ayaṃ vuccati, brāhmaṇa, ārakkhasampadā.

『『Katamā ca, brāhmaṇa, kalyāṇamittatā? Idha, brāhmaṇa, kulaputto yasmiṃ gāme vā nigame vā paṭivasati tatra ye te honti – gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, brāhmaṇa, kalyāṇamittatā.

『『Katamā ca, brāhmaṇa, samajīvitā? Idha, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – 『evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī』ti. Seyyathāpi, brāhmaṇa, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti – 『ettakena vā onataṃ, ettakena vā unnata』nti; evamevaṃ kho, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – 『evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī』ti. Sacāyaṃ, brāhmaṇa, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti vattāro – 『udumbarakhādīvāyaṃ kulaputto bhoge khādatī』ti. Sace panāyaṃ, brāhmaṇa, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro – 『ajeṭṭhamaraṇaṃvāyaṃ kulaputto marissatī』ti. Yato ca khoyaṃ, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – 『evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī』ti, ayaṃ vuccati, brāhmaṇa, samajīvitā.

『『Evaṃ samuppannānaṃ, brāhmaṇa, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa brāhmaṇa , mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi ; evamevaṃ kho, brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

55\ 這時,婆羅門郁阇來到世尊處,到已,與世尊互相問候。互相問候、寒暄已,坐在一旁。坐在一旁的婆羅門郁阇對世尊如是說:"尊者喬達摩,我們想要外出旅行。愿尊者喬達摩為我們說法,使我們有法得現世利益、現世安樂,來世利益、來世安樂。" "婆羅門,這四法能使良家子得現世利益、現世安樂。是哪四法?精勤具足、守護具足、善友誼、正命。婆羅門,什麼是精勤具足?在此,婆羅門,良家子以某種職業謀生——或以耕種,或以經商,或以牧牛,或以射藝,或以王臣,或以其他技藝——他在其中熟練不懈怠,具足相應的觀察方法,能夠做、能夠安排。婆羅門,這稱為精勤具足。 "婆羅門,什麼是守護具足?在此,婆羅門,良家子有以精進努力獲得,以臂力積累,以汗水賺取,如法獲得的財富。他以守護保護使其具足——'怎樣才能使我這些財富不被國王奪走,不被盜賊奪走,不被火燒燬,不被水沖走,不被不喜歡的繼承人奪走!'婆羅門,這稱為守護具足。 "婆羅門,什麼是善友誼?在此,婆羅門,良家子住在某個村落或市鎮,在那裡有這樣的人——或居士或居士子,年輕而具戒或年長而具戒,具足信、具足戒、具足舍、具足慧——他與他們交往、談話、參與討論;隨學具信者的信具足,隨學具戒者的戒具足,隨學具舍者的舍具足,隨學具慧者的慧具足。婆羅門,這稱為善友誼。 "婆羅門,什麼是正命?在此,婆羅門,良家子知道財富的收入,知道財富的支出,過著平衡的生活,不過分也不不及——'這樣我的收入將超過支出,我的支出不會超過收入。'婆羅門,就像稱量者或稱量者的弟子拿起秤後知道'低了這麼多或高了這麼多';同樣地,婆羅門,良家子知道財富的收入,知道財富的支出,過著平衡的生活,不過分也不不及——'這樣我的收入將超過支出,我的支出不會超過收入。'婆羅門,如果這良家子收入少而過著奢侈的生活,人們會說:'這良家子像吃無花果一樣消耗財富。'如果這良家子收入多而過著艱苦的生活,人們會說:'這良家子會餓死。'但是,婆羅門,當良家子知道財富的收入,知道財富的支出,過著平衡的生活,不過分也不不及——'這樣我的收入將超過支出,我的支出不會超過收入',婆羅門,這稱為正命。 "婆羅門,如此獲得的財富有四種損失之門:沉溺女色、沉溺飲酒、沉溺賭博、惡友、惡伴、惡夥伴。婆羅門,就像一個大水池有四個進水口和四個出水口,如果有人關閉進水口而打開出水口,天又不適時降雨。這樣,婆羅門,那大水池必定衰減,不會增長;同樣地,婆羅門,如此獲得的財富有四種損失之門:沉溺女色、沉溺飲酒、沉溺賭博、惡友、惡伴、惡夥伴。

『『Evaṃ samuppannānaṃ, brāhmaṇa, bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, brāhmaṇa, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti – na itthidhutto…pe… kalyāṇasampavaṅko. Ime kho, brāhmaṇa, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.

『『Cattārome, brāhmaṇa, kulaputtassa dhammā samparāyahitāya saṃvattanti samparāyasukhāya. Katame cattāro? Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā. Katamā ca, brāhmaṇa, saddhāsampadā? Idha, brāhmaṇa, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā』ti. Ayaṃ vuccati, brāhmaṇa, saddhāsampadā.

『『Katamā ca, brāhmaṇa, sīlasampadā? Idha, brāhmaṇa, kulaputto pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, brāhmaṇa, sīlasampadā.

『『Katamā ca, brāhmaṇa, cāgasampadā? Idha , brāhmaṇa, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, brāhmaṇa, cāgasampadā.

『『Katamā ca, brāhmaṇa, paññāsampadā? Idha, brāhmaṇa, kulaputto paññavā hoti…pe… sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, brāhmaṇa, paññāsampadā. Ime kho, brāhmaṇa, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā』』ti.

『『Uṭṭhātā kammadheyyesu, appamatto vidhānavā;

Samaṃ kappeti jīvikaṃ, sambhataṃ anurakkhati.

『『Saddho sīlena sampanno, vadaññū vītamaccharo;

Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.

『『Iccete aṭṭha dhammā ca, saddhassa gharamesino;

Akkhātā saccanāmena, ubhayattha sukhāvahā.

『『Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī』』ti. pañcamaṃ;

  1. Bhayasuttaṃ

  2. 『『『Bhaya』nti [cūḷani. khaggavisāṇasuttaniddesa 137], bhikkhave, kāmānametaṃ adhivacanaṃ. 『Dukkha』nti, bhikkhave, kāmānametaṃ adhivacanaṃ. 『Rogo』ti, bhikkhave, kāmānametaṃ adhivacanaṃ. 『Gaṇḍo』ti, bhikkhave, kāmānametaṃ adhivacanaṃ. 『Salla』nti, bhikkhave, kāmānametaṃ adhivacanaṃ. 『Saṅgo』ti, bhikkhave, kāmānametaṃ adhivacanaṃ. 『Paṅko』ti, bhikkhave, kāmānametaṃ adhivacanaṃ . 『Gabbho』ti, bhikkhave, kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, 『bhaya』nti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā 『bhaya』nti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, 『dukkha』nti…pe… 『rogo』ti… 『gaṇḍo』ti… 『salla』nti… 『saṅgo』ti… 『paṅko』ti… 『gabbho』ti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā 『gabbho』ti kāmānametaṃ adhivacanaṃ』』.

『『Bhayaṃ dukkhañca rogo ca, gaṇḍo sallañca saṅgo ca;

Paṅko gabbho ca ubhayaṃ, ete kāmā pavuccanti;

Yattha satto puthujjano.

『『Otiṇṇo sātarūpena, puna gabbhāya gacchati;

Yato ca bhikkhu ātāpī, sampajaññaṃ [sampajañño (syā. ka.) saṃ. ni. 4.251 passitabbaṃ] na riccati.

『『So imaṃ palipathaṃ duggaṃ, atikkamma tathāvidho;

Pajaṃ jātijarūpetaṃ, phandamānaṃ avekkhatī』』ti. chaṭṭhaṃ;

  1. Paṭhamaāhuneyyasuttaṃ

"婆羅門,如此獲得的財富有四種增長之門:不沉溺女色、不沉溺飲酒、不沉溺賭博、善友、善伴、善夥伴。婆羅門,就像一個大水池有四個進水口和四個出水口,如果有人打開進水口而關閉出水口,天又適時降雨。這樣,婆羅門,那大水池必定增長,不會衰減;同樣地,婆羅門,如此獲得的財富有四種增長之門:不沉溺女色...乃至...善夥伴。婆羅門,這四法能使良家子得現世利益、現世安樂。 "婆羅門,這四法能使良家子得來世利益、來世安樂。是哪四法?信具足、戒具足、舍具足、慧具足。婆羅門,什麼是信具足?在此,婆羅門,良家子有信,相信如來的覺悟——'世尊確實是...乃至...天人師、佛、世尊。'婆羅門,這稱為信具足。 "婆羅門,什麼是戒具足?在此,婆羅門,良家子離殺生...乃至...離飲酒放逸處。婆羅門,這稱為戒具足。 "婆羅門,什麼是舍具足?在此,婆羅門,良家子以離垢吝嗇之心住在家中,解脫施捨,凈手施與,樂於捨棄,樂於被乞求,樂於佈施分享。婆羅門,這稱為舍具足。 "婆羅門,什麼是慧具足?在此,婆羅門,良家子有慧...乃至...正確趣向苦的止息。婆羅門,這稱為慧具足。婆羅門,這四法能使良家子得來世利益、來世安樂。" "精勤于職責中,不放逸有智慧, 平衡安排生活,守護所積聚。 具信戒圓滿,慷慨無吝嗇, 常凈化道路,通往後世安。 此八法所說,信者求家居, 以實名宣說,兩世皆安樂。 為現世利益,及後世安樂, 如是在家眾,舍施福增長。"第五則。 6\ 怖畏經 56\ "諸比丘,'怖畏'是欲的同義語。諸比丘,'苦'是欲的同義語。諸比丘,'病'是欲的同義語。諸比丘,'瘡'是欲的同義語。諸比丘,'箭'是欲的同義語。諸比丘,'執著'是欲的同義語。諸比丘,'泥沼'是欲的同義語。諸比丘,'胎'是欲的同義語。諸比丘,為什麼'怖畏'是欲的同義語?因為諸比丘,被欲貪染著、被欲愛束縛者不能解脫現世的怖畏,也不能解脫來世的怖畏,所以'怖畏'是欲的同義語。諸比丘,為什麼'苦'是...乃至...'病'是...'瘡'是...'箭'是...'執著'是...'泥沼'是...'胎'是欲的同義語?因為諸比丘,被欲貪染著、被欲愛束縛者不能解脫現世的胎,也不能解脫來世的胎,所以'胎'是欲的同義語。" "怖畏及苦病,瘡箭與執著, 泥沼及雙胎,此等稱為欲; 凡夫眾生處。 迷於快樂相,再入于胎中; 比丘勤精進,正知不放逸。 如是度越過,此難行泥路; 觀見諸眾生,生老所纏縛。"第六則。 7\ 第一應請經

  1. 『『Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko ; sammādiṭṭhiko hoti, sammādassanena samannāgato; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti; āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Sattamaṃ.

  2. Dutiyaāhuneyyasuttaṃ

  3. 『『Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; āraññiko hoti pantasenāsano; aratiratisaho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati; bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati ; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Aṭṭhamaṃ.

  4. Paṭhamapuggalasuttaṃ

  5. 『『Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa? Katame aṭṭha? Sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti.

『『Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphala』』nti. navamaṃ;

  1. Dutiyapuggalasuttaṃ

57\ "諸比丘,具足八法的比丘值得供養、值得款待、值得佈施、值得合掌,是世間無上福田。是哪八法?在此,諸比丘,比丘具戒...乃至...學習學處;多聞...乃至...以見善通達;有善友、善伴、善夥伴;具正見,具足正確的見解;容易得到四種增上心的現法樂住的禪那,不困難,不艱難;能憶念種種宿住,即:一生、二生...乃至...如是能憶念種種宿住及其形相標記;以清凈超人的天眼...乃至...了知眾生隨業流轉;由於諸漏盡...乃至...證知后而住。諸比丘,具足這八法的比丘值得供養...乃至...是世間無上福田。"第七則。 8\ 第二應請經 58\ "諸比丘,具足八法的比丘值得供養...乃至...是世間無上福田。是哪八法?在此,諸比丘,比丘具戒...乃至...學習學處;多聞...乃至...以見善通達;發勤精進而住,有力、堅固精進,不捨善法的擔負;住阿蘭若,住邊遠住處;能忍受不喜與喜,降伏已生起的不喜而住;能忍受怖畏恐懼,降伏已生起的怖畏恐懼而住;容易得到四種增上心的現法樂住的禪那,不困難,不艱難;由於諸漏盡...乃至...證知后而住。諸比丘,具足這八法的比丘值得供養...乃至...是世間無上福田。"第八則。 9\ 第一人經 59\ "諸比丘,這八種人值得供養、值得款待、值得佈施、值得合掌,是世間無上福田。是哪八種?預流者,正在修行證悟預流果者,一來者,正在修行證悟一來果者,不還者,正在修行證悟不還果者,阿羅漢,正在修行證悟阿羅漢果者。諸比丘,這八種人值得供養...乃至...是世間無上福田。" "四種在修行,四種住于果, 此僧眾正直,具慧戒定者。 為人作佈施,眾生求福者, 作有依福業,施僧得大果。"第九則。 10\ 第二人經

  1. 『『Aṭṭhime, bhikkhave, puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha? Sotāpanno , sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti.

『『Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho samukkaṭṭho, sattānaṃ aṭṭha puggalā.

『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, ettha dinnaṃ mahapphala』』nti. dasamaṃ;

Gotamīvaggo paṭhamo.

Tassuddānaṃ –

Gotamī ovādaṃ saṃkhittaṃ, dīghajāṇu ca ujjayo;

Bhayā dve āhuneyyā ca, dve ca aṭṭha puggalāti.

60\ "諸比丘,這八種人值得供養...乃至...是世間無上福田。是哪八種?預流者,正在修行證悟預流果者...乃至...阿羅漢,正在修行證悟阿羅漢果者。諸比丘,這八種人值得供養...乃至...是世間無上福田。" "四種在修行,四種住于果, 此僧眾最勝,有情八種人。 為人作佈施,眾生求福者, 作有依福業,施此得大果。"第十則。 瞿曇彌品第一。 其攝頌: 瞿曇彌教誡簡說,長膝與郁阇, 怖畏二應請,及二八種人。