B01030212jhānavibhaṅgo(禪定分解論)

  1. Jhānavibhaṅgo

  2. Suttantabhājanīyaṃ

  3. Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū pubbarattāpararattaṃ jāgariyānuyogamanuyutto sātaccaṃ nepakkaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite [sammiñjite (sī. syā.)] pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhasseyyakaṃ [manussarāhaseyyakaṃ (sī. syā.)] paṭisallānasāruppaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto , uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – 『『upekkhako satimā sukhavihārī』』ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati; sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『『ananto ākāso』』ti ākāsānañcāyatanaṃ upasampajja viharati; sabbaso ākāsānañcāyatanaṃ samatikkamma 『『anantaṃ viññāṇa』』nti viññāṇañcāyatanaṃ upasampajja viharati; sabbaso viññāṇañcāyatanaṃ samatikkamma 『『natthi kiñcī』』ti ākiñcāyatanaṃ upasampajja viharati; sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.

Mātikā

  1. 『『Idhā』』ti imissā diṭṭhiyā, imissā khantiyā, imissā ruciyā, imasmiṃ ādāye, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane. Tena vuccati 『『idhā』』ti.

  2. 禪那分別

  3. 經分別
  4. 此處,比丘住于守護別解脫律儀,具足威儀行處,于微細罪中見怖畏,受持學處而學習,守護諸根門,于食知量,初夜后夜精勤修習覺寤瑜伽,恒常、機警,修習覺支諸法。他於前進、後退時正知而作,于觀看、環顧時正知而作,于屈伸時正知而作,于持僧伽梨、缽、衣時正知而作,于食、飲、咀嚼、品嚐時正知而作,于大小便利時正知而作,於行、住、坐、臥、醒、語、默時正知而作。他親近遠離的住處——林野、樹下、山嶽、峽谷、山洞、冢間、林藪、露地、草堆,少聲、少響、無人、隱蔽、適合禪思。他或往林野,或往樹下,或往空閑處,結跏趺坐,端正其身,繫念在前。他斷除對世間的貪慾,以離貪之心而住,凈化其心離貪慾。斷除瞋恚與嗔怒,以無瞋之心而住,對一切眾生懷有慈悲,凈化其心離瞋恚與嗔怒。斷除昏沉睡眠,離昏沉睡眠而住,具光明想,正念正知,凈化其心離昏沉睡眠。斷除掉舉惡作,無掉舉而住,內心寂靜,凈化其心離掉舉惡作。斷除疑惑,度脫疑惑而住,于善法無疑,凈化其心離疑惑。他斷除這五蓋,捨棄污染心、削弱慧力的煩惱,離諸欲、離不善法,有尋有伺,具足由離生喜樂,證得初禪而住;尋伺寂靜,內心清凈,心專一性,無尋無伺,具足由定生喜樂,證得第二禪而住;離喜,住于舍,具念正知,以身受樂,如聖者所說:"舍念樂住",證得第三禪而住;斷樂、斷苦,先前的喜憂已滅,不苦不樂,具足舍念清凈,證得第四禪而住;超越一切色想,滅有對想,不作意種種想,"虛空無邊",證得空無邊處而住;超越一切空無邊處,"識無邊",證得識無邊處而住;超越一切識無邊處,"無所有",證得無所有處而住;超越一切無所有處,證得非想非非想處而住。 綱要
  5. "此處"是指在此見解中,在此忍受中,在此愛好中,在此接受中,在此法中,在此律中,在此法律中,在此教說中,在此梵行中,在此師教中。因此稱為"此處"。

  6. 『『Bhikkhū』』ti samaññāya bhikkhu, paṭiññāya bhikkhu, bhikkhatīti bhikkhu, bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhu, odhiso kilesānaṃ pahānā bhikkhu, anodhiso kilesānaṃ pahānā bhikkhu, sekkho bhikkhu, asekkho bhikkhu, nevasekkhanāsekkho bhikkhu, aggo bhikkhu, bhadro bhikkhu, maṇḍo bhikkhu, sāro bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno bhikkhu.

  7. 『『Pātimokkha』』nti sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pāmokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Saṃvaroti. Kāyiko avītikkamo, vācasiko avītikkamo , kāyikavācasiko avītikkamo. Saṃvutoti. Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati 『『pātimokkhasaṃvarasaṃvuto』』ti.

  8. 『『Viharatī』』ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati 『『viharatī』』ti.

  9. 『『Ācāragocarasampanno』』ti atthi ācāro, atthi anācāro.

Tattha katamo anācāro? Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo – ayaṃ vuccati 『『anācāro』』. Sabbampi dussīlyaṃ anācāro. Idhekacco veḷudānena vā pattadānena vā pupphadānena vā phaladānena vā sinānadānena vā dantakaṭṭhadānena vā cāṭukamyatāya vā muggasūpyatāya [muggasuppatāya (sī.)] vā pāribhaṭayatāya vā jaṅghapesanikena vā aññataraññatarena vā buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti – ayaṃ vuccati 『『anācāro』』.

Tattha katamo ācāro? Kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati 『『ācāro』』 . Sabbopi sīlasaṃvaro ācāro. Idhekacco na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na dantakaṭṭhadānena na cāṭukamyatāya na muggasūpyatāya na pāribhaṭayatāya na jaṅghapesanikena na aññataraññatarena buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti – ayaṃ vuccati 『『ācāro』』.

  1. "比丘"是指:以通稱為比丘,以自稱為比丘,因乞食而為比丘,因行乞而為比丘,因從事乞食而為比丘,因穿破衣而為比丘,因破除惡不善法而為比丘,因已破除惡不善法而為比丘,因部分斷除煩惱而為比丘,因全部斷除煩惱而為比丘,有學比丘,無學比丘,非有學非無學比丘,最上比丘,賢善比丘,精華比丘,核心比丘,由和合僧團以白四羯磨如法受具足戒而為比丘。
  2. "別解脫"是指:戒、基礎、開始、行為、防護、律儀、解脫、最上解脫、善法的成就。律儀是指:身不違犯,語不違犯,身語不違犯。律儀是指:具足、成就、達到、獲得、成就、具有此別解脫律儀。因此稱為"守護別解脫律儀"。
  3. "住"是指:行、轉、護持、維持、存續、行走、安住。因此稱為"住"。
  4. "具足威儀行處"是指:有威儀,有非威儀。 其中,什麼是非威儀?身體違犯,語言違犯,身語違犯——這稱為"非威儀"。一切惡戒也是非威儀。此處,某人以竹製品佈施,或以缽佈施,或以花布施,或以果佈施,或以沐浴用品佈施,或以齒木佈施,或以諂媚,或以豆湯,或以侍奉,或以腿部按摩,或以佛所呵責的種種邪命而活命——這稱為"非威儀"。 其中,什麼是威儀?身體不違犯,語言不違犯,身語不違犯——這稱為"威儀"。一切戒律儀也是威儀。此處,某人不以竹製品佈施,不以缽佈施,不以花布施,不以果佈施,不以沐浴用品佈施,不以齒木佈施,不以諂媚,不以豆湯,不以侍奉,不以腿部按摩,不以佛所呵責的種種邪命而活命——這稱為"威儀"。

  5. 『『Gocaro』』ti atthi gocaro, atthi agocaro.

Tattha katamo agocaro? Idhekacco vesiyāgocaro vā hoti vidhavāgocaro vā thullakumārigocaro vā paṇḍakagocaro vā bhikkhunigocaro vā pānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena ; yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukakāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati – ayaṃ vuccati 『『agocaro』』.

Tattha katamo gocaro? Idhekacco na vesiyāgocaro hoti na vidhavāgocaro na thullakumārigocaro na paṇḍakagocaro na bhikkhunigocaro na pānāgāragocaro, asaṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena; yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāni hitakāmāni phāsukakāmāni yogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati – ayaṃ vuccati 『『gocaro』』. Iti iminā ca ācārena iminā ca gocarena upeto hoti…pe… samannāgato. Tena vuccati 『『ācāragocarasampanno』』ti.

  1. 『『Aṇumattesu vajjesu bhayadassāvī』』ti tattha katame aṇumattā vajjā? Yāni tāni vajjāni appamattakāni oramattakāni lahusāni lahusammatāni saṃyamakaraṇīyāni saṃvarakaraṇīyāni cittuppādakaraṇīyāni manasikārapaṭibaddhāni – ime vuccanti 『『aṇumattā vajjā』』. Iti imesu aṇumattesu vajjesu vajjadassāvī ca hoti bhayadassāvī ca ādīnavadassāvī ca nissaraṇadassāvī ca. Tena vuccati 『『aṇumattesu vajjesu bhayadassāvī』』ti.

  2. 『『Samādāya sikkhati sikkhāpadesū』』ti tattha katamā sikkhā? Catasso sikkhā – bhikkhūnaṃ bhikkhusikkhā, bhikkhunīnaṃ bhikkhunisikkhā, upāsakānaṃ upāsakasikkhā, upāsikānaṃ upāsikasikkhā. Imā vuccanti 『『sikkhāyo』』. Iti imāsu sikkhāsu sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samādāya vattati. Tena vuccati 『『samādāya sikkhati sikkhāpadesū』』ti.

  3. "行處"是指:有行處,有非行處。 其中,什麼是非行處?此處,某人以妓女為行處,或以寡婦為行處,或以成年少女為行處,或以閹人為行處,或以比丘尼為行處,或以酒館為行處,與國王、大臣、外道、外道弟子等不適宜交往的人交往而住;或者親近、親昵、侍奉那些無信、不敬、非如水井、辱罵、責罵、不欲利、不欲益、不欲安樂、不欲安穩的家庭,對比丘、比丘尼、優婆塞、優婆夷——這稱為"非行處"。 其中,什麼是行處?此處,某人不以妓女為行處,不以寡婦為行處,不以成年少女為行處,不以閹人為行處,不以比丘尼為行處,不以酒館為行處,不與國王、大臣、外道、外道弟子等不適宜交往的人交往而住;或者親近、親昵、侍奉那些有信、敬信、如水井、如明燈、如仙人之風、欲利、欲益、欲安樂、欲安穩的家庭,對比丘、比丘尼、優婆塞、優婆夷——這稱為"行處"。如是,具足、成就、達到、獲得、成就、具有此威儀和此行處。因此稱為"具足威儀行處"。

  4. "于微細罪中見怖畏",其中什麼是微細罪?那些微小的、輕微的、輕易的、被認為輕微的、應當防護的、應當律儀的、應當生起心的、與作意相關的過失——這些稱為"微細罪"。如是,于這些微細罪中見過失、見怖畏、見過患、見出離。因此稱為"于微細罪中見怖畏"。
  5. "受持學處而學習",其中什麼是學?有四種學——比丘的比丘學,比丘尼的比丘尼學,優婆塞的優婆塞學,優婆夷的優婆夷學。這些稱為"諸學"。如是,于這些學中,全面地、一切方面地、完全地、無餘地、無遺漏地受持而行。因此稱為"受持學處而學習"。

  6. 『『Indriyesu guttadvāro』』ti atthi indriyesu guttadvāratā, atthi aguttadvāratā.

Tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro – ayaṃ vuccati 『『indriyesu aguttadvāratā』』.

Tattha katamā indriyesu guttadvāratā? Idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Ñatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkho saṃvaro – ayaṃ vuccati 『『indriyesu guttadvāratā』』. Imāya indriyesu guttadvāratāya upeto hoti samupeto…pe… samannāgato. Tena vuccati 『『indriyesu guttadvāro』』ti.

  1. 『『Bhojane mattaññū』』ti atthi bhojane mattaññutā, atthi bhojane amattaññutā.

Tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane – ayaṃ vuccati 『『bhojane amattaññutā』』ti.

Tattha katamā bhojane mattaññutā? Idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti – 『『neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā』』ti. Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane – ayaṃ vuccati 『『bhojane mattaññutā』』. Imāya bhojane mattaññutāya upeto hoti…pe… samannāgato. Tena vuccati 『『bhojane mattaññū』』ti.

  1. "守護諸根門"是指:有守護諸根門,有不守護諸根門。 其中,什麼是不守護諸根門?此處,某人以眼見色后,取相、取隨相。由於他住于不防護眼根,貪憂等惡不善法會隨之而來,他不為防護而修習,不守護眼根,不于眼根生起防護。以耳聞聲后...以鼻嗅香后...以舌嘗味后...以身觸所觸后...以意識法后,取相、取隨相。由於他住于不防護意根,貪憂等惡不善法會隨之而來,他不為防護而修習,不守護意根,不于意根生起防護。對這六根的不守護、不保護、不防衛、不防護——這稱為"不守護諸根門"。 其中,什麼是守護諸根門?此處,某人以眼見色后,不取相、不取隨相。由於他住于不防護眼根,貪憂等惡不善法會隨之而來,他為防護而修習,守護眼根,于眼根生起防護。以耳聞聲后...以鼻嗅香后...以舌嘗味后...以身觸所觸后...以意識法后,不取相、不取隨相。由於他住于不防護意根,貪憂等惡不善法會隨之而來,他為防護而修習,守護意根,于意根生起防護。對這六根的守護、保護、防衛、防護——這稱為"守護諸根門"。他具足、成就、達到、獲得、成就、具有此守護諸根門。因此稱為"守護諸根門"。
  2. "于食知量"是指:有于食知量,有于食不知量。 其中,什麼是于食不知量?此處,某人不如理思惟而食用食物,為嬉戲、為驕慢、為裝飾、為莊嚴。於此不知足、不知量、不如理思惟于食——這稱為"于食不知量"。 其中,什麼是于食知量?此處,某人如理思惟而食用食物——"不為嬉戲、不為驕慢、不為裝飾、不為莊嚴,僅為維持此身體的存續、維持、止息傷害、資助梵行,如是我將除去舊受,不生新受,我將得以存活,無過且安住。"於此知足、知量、如理思惟于食——這稱為"于食知量"。他具足、成就、達到、獲得、成就、具有此于食知量。因此稱為"于食知量"。

  3. Kathañca bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamayāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimayāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ [pādena pādaṃ (syā.)] accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimayāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto.

  4. 『『Sātacca』』nti. Yo cetasiko vīriyārambho…pe… sammāvāyāmo.

  5. 『『Nepakka』』nti. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi.

  6. 『『Bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto』』ti. Tattha katame bodhipakkhikā dhammā? Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo . Ime vuccanti 『『bodhipakkhikā dhammā』』. Iti te bodhipakkhike dhamme āsevati bhāveti bahulīkaroti. Tena vuccati 『『bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto』』ti.

  7. Kathañca bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti , uccārapassāvakamme sampajānakārī hoti; gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti? Idha bhikkhu sato sampajāno abhikkamati, sato sampajāno paṭikkamati, sato sampajāno āloketi, sato sampajāno viloketi, sato sampajāno samiñjeti, sato sampajāno pasāreti, sato sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sato sampajānakārī hoti, asite pīte khāyite sāyite sato sampajānakārī hoti, uccārapassāvakamme sato sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sato sampajānakārī hotīti.

  8. Tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ vuccati 『『sati』』.

  9. 『『Sampajāno』』ti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrīmedhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati 『『sampajaññaṃ』』. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti…pe… samannāgato. Evaṃ bhikkhu sato sampajāno abhikkamati, sato sampajāno paṭikkamati, sato sampajāno āloketi, sato sampajāno viloketi, sato sampajāno samiñjeti, sato sampajāno pasāreti, sato sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sato sampajānakārī hoti, asite pīte khāyite sāyite sato sampajānakārī hoti, uccārapassāvakamme sato sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

  10. 比丘如何在前夜后夜精勤不眠呢?在此,比丘白天以經行和坐禪來凈化心中的障礙法,初夜以經行和坐禪來凈化心中的障礙法,中夜右脅而臥,採取獅子臥姿,一足疊一足,具念正知,心中憶持起身之想,后夜起身,以經行和坐禪來凈化心中的障礙法。比丘如是在前夜后夜精勤不眠。

  11. "精進"是指心中的精進發起、...、正精進。
  12. "明智"是指智慧、了知、...、無癡、擇法、正見。
  13. "修習菩提分法"是指什麼?菩提分法有七覺支:念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。這些稱為"菩提分法"。他如是修習、培育、多作這些菩提分法。因此稱為"修習菩提分法"。
  14. 比丘如何在前進後退時保持正知,在觀看環顧時保持正知,在屈伸時保持正知,在持僧伽梨、缽、衣時保持正知,在吃喝咀嚼品嚐時保持正知,在大小便時保持正知,在行住坐臥、覺醒、語言、沉默時保持正知?在此,比丘具念正知而前進,具念正知而後退,具念正知而觀看,具念正知而環顧,具念正知而屈,具念正知而伸,具念正知而持僧伽梨、缽、衣,具念正知而吃喝咀嚼品嚐,具念正知而大小便,具念正知而行住坐臥、覺醒、語言、沉默。
  15. 其中什麼是念?凡是念、隨念、憶念、念、憶持、不忘失、不迷糊、念、念根、念力、正念,這稱為"念"。
  16. "正知"是指什麼?凡是智慧、了知、簡擇、遍簡擇、擇法、觀察、辨別、重新辨別、賢明、善巧、明智、分別、思惟、考察、廣慧、導引、觀、正知、刺激、慧、慧根、慧力、慧劍、慧殿、慧光、慧明、慧燈、慧寶、無癡、擇法、正見,這稱為"正知"。他具足此念與此正知...具備。比丘如是具念正知而前進,具念正知而後退,具念正知而觀看,具念正知而環顧,具念正知而屈,具念正知而伸,具念正知而持僧伽梨、缽、衣,具念正知而吃喝咀嚼品嚐,具念正知而大小便,具念正知而行住坐臥、覺醒、語言、沉默。

  17. 『『Vivitta』』nti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivittaṃ. Dūre cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivittaṃ.

  18. 『『Senāsana』』nti mañcopi senāsanaṃ, pīṭhampi senāsanaṃ, bhisipi senāsanaṃ, bibbohanampi [bimbohanampi (sī. syā.)] senāsanaṃ, vihāropi senāsanaṃ, aḍḍhayogopi senāsanaṃ, pāsādopi senāsanaṃ, aṭṭopi senāsanaṃ, māḷopi senāsanaṃ, leṇampi senāsanaṃ, guhāpi senāsanaṃ, rukkhamūlampi senāsanaṃ, veḷugumbopi senāsanaṃ. Yattha vā pana bhikkhū paṭikkamanti sabbametaṃ senāsanaṃ.

  19. 『『Vivittaṃ senāsanaṃ bhajatī』』ti imaṃ vivittaṃ senāsanaṃ bhajati sambhajati sevati nisevati saṃsevati. Tena vuccati 『『vivittaṃ senāsanaṃ bhajatī』』ti.

  20. 『『Arañña』』nti nikkhamitvā bahi indakhīlā sabbametaṃ araññaṃ.

  21. 『『Rukkhamūla』』nti rukkhamūlaṃyeva rukkhamūlaṃ. Pabbatoyeva pabbato. Kandarāyeva kandarā. Giriguhāyeva giriguhā. Susānaṃyeva susānaṃ. Abbhokāsoyeva abbhokāso. Palālapuñjoyeva palālapuñjo.

  22. 『『Vanapattha』』nti dūrānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti vanasaṇḍānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti bhīsanakānametaṃ [bhiṃsanakānametaṃ (sī. syā.)] senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti salomahaṃsānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti pariyantānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti na manussūpacārānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti durabhisambhavānametaṃ senāsanānaṃ adhivacanaṃ.

  23. 『『Appasadda』』nti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ appasaddaṃ. Dūre cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ appasaddaṃ.

  24. 『『Appanigghosa』』nti yadeva taṃ appasaddaṃ tadeva taṃ appanigghosaṃ. Yadeva taṃ appanigghosaṃ tadeva taṃ vijanavātaṃ. Yadeva taṃ vijanavātaṃ tadeva taṃ manussarāhasseyyakaṃ. Yadeva taṃ manussarāhasseyyakaṃ tadeva taṃ paṭisallānasāruppaṃ.

  25. 『『Araññagato vā rukkhamūlagato vā suññāgāragato vā』』ti araññagato vā hoti rukkhamūlagato vā suññāgāragato vā.

  26. 『『Nisīdati pallaṅkaṃ ābhujitvā』』ti nisinno hoti pallaṅkaṃ ābhujitvā.

  27. 『『Ujuṃ kāyaṃ paṇidhāyā』』ti ujuko hoti kāyo ṭhito paṇihito.

  28. 『『Parimukhaṃ satiṃ upaṭṭhapetvā』』ti tattha katamā sati? Yā sati anussati paṭissati…pe… sammāsati – ayaṃ vuccati 『『sati』』. Ayaṃ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte vā. Tena vuccati 『『parimukhaṃ satiṃ upaṭṭhapetvā』』ti.

  29. 『『Abhijjhaṃ loke pahāyā』』ti tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati 『『abhijjhā』』.

Tattha katamo loko? Pañcupādānakkhandhā loko – ayaṃ vuccati 『『loko』』. Ayaṃ abhijjhā imamhi loke santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『abhijjhaṃ loke pahāyā』』ti.

  1. 『『Vigatābhijjhena cetasā』』ti tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ vigatābhijjhaṃ hoti. Tena vuccati 『『vigatābhijjhena cetasā』』ti.

  2. 『『Vivitta』』nti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivittaṃ. Dūre cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivittaṃ.

  3. 『『Senāsana』』nti mañcopi senāsanaṃ, pīṭhampi senāsanaṃ, bhisipi senāsanaṃ, bibbohanampi [bimbohanampi (sī. syā.)] senāsanaṃ, vihāropi senāsanaṃ, aḍḍhayogopi senāsanaṃ, pāsādopi senāsanaṃ, aṭṭopi senāsanaṃ, māḷopi senāsanaṃ, leṇampi senāsanaṃ, guhāpi senāsanaṃ, rukkhamūlampi senāsanaṃ, veḷugumbopi senāsanaṃ. Yattha vā pana bhikkhū paṭikkamanti sabbametaṃ senāsanaṃ.

  4. 『『Vivittaṃ senāsanaṃ bhajatī』』ti imaṃ vivittaṃ senāsanaṃ bhajati sambhajati sevati nisevati saṃsevati. Tena vuccati 『『vivittaṃ senāsanaṃ bhajatī』』ti.

  5. 『『Arañña』』nti nikkhamitvā bahi indakhīlā sabbametaṃ araññaṃ.

  6. 『『Rukkhamūla』』nti rukkhamūlaṃyeva rukkhamūlaṃ. Pabbatoyeva pabbato. Kandarāyeva kandarā. Giriguhāyeva giriguhā. Susānaṃyeva susānaṃ. Abbhokāsoyeva abbhokāso. Palālapuñjoyeva palālapuñjo.

  7. 『『Vanapattha』』nti dūrānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti vanasaṇḍānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti bhīsanakānametaṃ [bhiṃsanakānametaṃ (sī. syā.)] senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti salomahaṃsānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti pariyantānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti na manussūpacārānametaṃ senāsanānaṃ adhivacanaṃ. 『『Vanapattha』』nti durabhisambhavānametaṃ senāsanānaṃ adhivacanaṃ.

  8. 『『Appasadda』』nti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ appasaddaṃ. Dūre cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ appasaddaṃ.

  9. 『『Appanigghosa』』nti yadeva taṃ appasaddaṃ tadeva taṃ appanigghosaṃ. Yadeva taṃ appanigghosaṃ tadeva taṃ vijanavātaṃ. Yadeva taṃ vijanavātaṃ tadeva taṃ manussarāhasseyyakaṃ. Yadeva taṃ manussarāhasseyyakaṃ tadeva taṃ paṭisallānasāruppaṃ.

  10. 『『Araññagato vā rukkhamūlagato vā suññāgāragato vā』』ti araññagato vā hoti rukkhamūlagato vā suññāgāragato vā.

  11. 『『Nisīdati pallaṅkaṃ ābhujitvā』』ti nisinno hoti pallaṅkaṃ ābhujitvā.

  12. 『『Ujuṃ kāyaṃ paṇidhāyā』』ti ujuko hoti kāyo ṭhito paṇihito.

  13. 『『Parimukhaṃ satiṃ upaṭṭhapetvā』』ti tattha katamā sati? Yā sati anussati paṭissati…pe… sammāsati – ayaṃ vuccati 『『sati』』. Ayaṃ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte vā. Tena vuccati 『『parimukhaṃ satiṃ upaṭṭhapetvā』』ti.

  14. 『『Abhijjhaṃ loke pahāyā』』ti tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati 『『abhijjhā』』.

Tattha katamo loko? Pañcupādānakkhandhā loko – ayaṃ vuccati 『『loko』』. Ayaṃ abhijjhā imamhi loke santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『abhijjhaṃ loke pahāyā』』ti.

  1. 『『Vigatābhijjhena cetasā』』ti tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ vigatābhijjhaṃ hoti. Tena vuccati 『『vigatābhijjhena cetasā』』ti.

"寂靜"意味著即使住處在近處,它也沒有被在家人和出家人所擠滿。因此它是寂靜的。即使住處在遠處,它也沒有被在家人和出家人所擠滿。因此它是寂靜的。 "住處"意味著床是住處,椅子是住處,墊子是住處,枕頭是住處,精舍是住處,半圓頂房子是住處,樓房是住處,平頂房是住處,石窟是住處,洞穴是住處,樹下是住處,竹叢是住處。比丘們居住的任何地方,所有這些都是住處。 "親近寂靜住處"意味著他親近、接近、造訪、經常造訪、頻繁造訪這種寂靜的住處。因此說"親近寂靜住處"。 "林野"意味著出了村界標桿以外的所有地方都是林野。 "樹下"就是指樹下。"山"就是指山。"山谷"就是指山谷。"山洞"就是指山洞。"墳場"就是指墳場。"露天"就是指露天。"草堆"就是指草堆。 "偏僻處"是這些遠離的住處的代稱。"偏僻處"是這些森林密處的住處的代稱。"偏僻處"是這些可怕的住處的代稱。"偏僻處"是這些令人毛骨悚然的住處的代稱。"偏僻處"是這些邊遠的住處的代稱。"偏僻處"是這些人跡罕至的住處的代稱。"偏僻處"是這些難以到達的住處的代稱。 "少聲音"意味著即使住處在近處,它也沒有被在家人和出家人所擠滿。因此它少聲音。即使住處在遠處,它也沒有被在家人和出家人所擠滿。因此它少聲音。 "少噪音"就是指少聲音的地方就是少噪音的地方。少噪音的地方就是寂靜的地方。寂靜的地方就是適合隱居的地方。適合隱居的地方就是適合獨處的地方。 "到林野,或到樹下,或到空閑處"意味著他或者到林野,或者到樹下,或者到空閑處。 "結跏趺坐"意味著他結跏趺坐而坐。 "端正身體"意味著他的身體筆直、挺立、安置好。 "安立正念于面前"中,什麼是念?凡是念、隨念、憶念等等正念 - 這被稱為"念"。這念被建立、很好地建立在鼻尖或嘴唇上。因此說"安立正念于面前"。 "於世間舍離貪慾"中,什麼是貪慾?凡是貪、貪著等等心的貪著 - 這被稱為"貪慾"。 什麼是世間?五取蘊是世間 - 這被稱為"世間"。這貪慾在這個世間被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、被幹枯、被完全乾枯、被終止。因此說"於世間舍離貪慾"。 "以離貪慾之心

  1. 『『Viharatī』』ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati 『『viharatī』』ti.

  2. 『『Abhijjhāya cittaṃ parisodhetī』』ti tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati 『『abhijjhā』』.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya abhijjhāya sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati 『『abhijjhāya cittaṃ parisodhetī』』ti.

  1. 『『Byāpādapadosaṃ pahāyā』』ti atthi byāpādo, atthi padoso.

Tattha katamo byāpādo? Yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ [dūsanā dūsitattaṃ (syā.)] byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati 『『byāpādo』』.

Tattha katamo padoso? Yo byāpādo so padoso, yo padoso so byāpādo. Iti ayañca byāpādo ayañca padoso santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『byāpādapadosaṃ pahāyā』』ti.

  1. 『『Abyāpannacitto』』ti tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ abyāpannaṃ hoti. Tena vuccati 『『abyāpannacitto』』ti.

  2. 『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.

  3. 『『Byāpādapadosā cittaṃ parisodhetī』』ti. Atthi byāpādo atthi padoso.

Tattha katamo byāpādo? Yo cittassa āghāto…pe… caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati 『『byāpādo』』.

Tattha katamo padoso? Yo byāpādo so padoso, yo padoso so byāpādo.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imamhā byāpādapadosā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati 『『byāpādapadosā cittaṃ parisodhetī』』ti.

  1. 『『Thinamiddhaṃ pahāyā』』ti atthi thinaṃ [thīnaṃ (sī. syā.)], atthi middhaṃ.

Tattha katamaṃ thinaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ [thīyanā thīyitattaṃ (sī. syā.)] cittassa – idaṃ vuccati 『『thinaṃ』』.

Tattha katamaṃ middhaṃ? Yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ suppaṃ pacalāyikā suppaṃ suppanā suppitattaṃ – idaṃ vuccati 『『middhaṃ』』. Iti idañca thinaṃ idañca middhaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『thinamiddhaṃ pahāyā』』ti.

  1. 『『Vigatathinamiddho』』ti. Tassa thinamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā pahīnapaṭinissaṭṭhattā. Tena vuccati 『『vigatathinamiddho』』ti.

  2. 『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.

  3. 『『Ālokasaññī』』ti. Tattha katamā saññā? Yā saññā sañjānanā sañjānitattaṃ – ayaṃ vuccati 『『saññā』』. Ayaṃ saññā ālokā hoti vivaṭā parisuddhā pariyodātā. Tena vuccati 『『ālokasaññī』』ti.

  4. "安住"意味著他行動、運轉、維持、存活、生存、行走、安住。因此說"安住"。

  5. "凈化心使之遠離貪慾"中,什麼是貪慾?凡是貪、貪著等等心的貪著 - 這被稱為"貪慾"。 什麼是心?凡是心、意、意識等等相應的意識界 - 這被稱為"心"。這心從這貪慾中被凈化、被完全凈化、被徹底凈化、被解脫、被完全解脫、被徹底解脫。因此說"凈化心使之遠離貪慾"。
  6. "舍離瞋恚嫌恨"中,有瞋恚,有嫌恨。 什麼是瞋恚?凡是心的憤怒、反感、敵意、對抗、惱怒、激怒、大怒、憎恨、嫌恨、極度嫌恨、心的惡意、意的嫌恨、忿怒、發怒、忿怒狀態、憎恨、憎恨狀態、惡意、惡意狀態、敵意、對抗、暴躁、粗暴、心不滿意 - 這被稱為"瞋恚"。 什麼是嫌恨?凡是瞋恚就是嫌恨,凡是嫌恨就是瞋恚。這瞋恚和這嫌恨被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"舍離瞋恚嫌恨"。
  7. "無瞋恚之心"中,什麼是心?凡是心、意、意識等等相應的意識界 - 這被稱為"心"。這心是無瞋恚的。因此說"無瞋恚之心"。
  8. "安住"...因此說"安住"。
  9. "凈化心使之遠離瞋恚嫌恨"。有瞋恚,有嫌恨。 什麼是瞋恚?凡是心的憤怒...暴躁、粗暴、心不滿意 - 這被稱為"瞋恚"。 什麼是嫌恨?凡是瞋恚就是嫌恨,凡是嫌恨就是瞋恚。 什麼是心?凡是心、意、意識等等相應的意識界 - 這被稱為"心"。這心從這瞋恚嫌恨中被凈化、被完全凈化、被徹底凈化、被解脫、被完全解脫、被徹底解脫。因此說"凈化心使之遠離瞋恚嫌恨"。
  10. "舍離昏沉睡眠"中,有昏沉,有睡眠。 什麼是昏沉?凡是心的不適業性、不堪任性、萎靡、沉淪、沉滯、沉淪狀態、昏沉、昏昧、昏昧狀態 - 這被稱為"昏沉"。 什麼是睡眠?凡是身體的不適業性、不堪任性、包裹、完全包裹、內在阻礙、睡眠、打瞌睡、睡眠狀態、睡著狀態 - 這被稱為"睡眠"。這昏沉和這睡眠被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"舍離昏沉睡眠"。
  11. "遠離昏沉睡眠"意味著由於昏沉睡眠被舍斷、被吐出、被釋放、被斷除、被棄絕、被斷除並棄絕。因此說"遠離昏沉睡眠"。
  12. "安住"...因此說"安住"。
  13. "具光明想"中,什麼是想?凡是想、認知、認知狀態 - 這被稱為"想"。這想是光明的、開放的、清凈的、明亮的。因此說"具光明想"。

  14. 『『Sato sampajāno』』ti. Tattha katamā sati? Yā sati anussati …pe… sammāsati – ayaṃ vuccati 『『sati』』.

Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati 『『sampajaññaṃ』』. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti…pe… samannāgato. Tena vuccati 『『sato sampajāno』』ti.

  1. 『『Thinamiddhā cittaṃ parisodhetī』』ti. Atthi thinaṃ, atthi middhaṃ.

Tattha katamaṃ thinaṃ…pe… idaṃ vuccati 『『thinaṃ』』.

Tattha katamaṃ middhaṃ…pe… idaṃ vuccati 『『middhaṃ』』.

Tattha katamaṃ cittaṃ…pe… idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imamhā thinamiddhā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati 『『thinamiddhā cittaṃ parisodhetī』』ti.

  1. 『『Uddhaccakukkuccaṃ pahāyā』』ti atthi uddhaccaṃ, atthi kukkuccaṃ.

Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati 『『uddhaccaṃ』』.

Tattha katamaṃ kukkuccaṃ? Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā, yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekhā – idaṃ vuccati 『『kukkuccaṃ』』. Iti idañca uddhaccaṃ idañca kukkuccaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『uddhaccakukkuccaṃ pahāyā』』ti.

  1. 『『Anuddhato』』ti tassa uddhaccakukkuccassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā pahīnapaṭinissaṭṭhattā. Tena vuccati 『『anuddhato』』ti.

  2. 『『Viharatī』』ti …pe… tena vuccati 『『viharatī』』ti.

  3. 『『Vūpasantacitto』』ti . Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ ajjhattaṃ santaṃ hoti samitaṃ vūpasantaṃ. Tena vuccati 『『ajjhattaṃ vūpasantacitto』』ti.

  4. 『『Uddhaccakukkuccā cittaṃ parisodhetī』』ti atthi uddhaccaṃ, atthi kukkuccaṃ.

Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati 『『uddhaccaṃ』』.

Tattha katamaṃ kukkuccaṃ…pe… idaṃ vuccati 『『kukkuccaṃ』』.

Tattha katamaṃ cittaṃ…pe… idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imamhā uddhaccakukkuccā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati 『『uddhaccakukkuccā cittaṃ parisodhetī』』ti.

  1. 『『Vicikicchaṃ pahāyā』』ti, tattha katamā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvidhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṃ cittassa manovilekho – ayaṃ vuccati 『『vicikicchā』』. Ayaṃ vicikicchā santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『vicikicchaṃ pahāyā』』ti.

  2. 『『Tiṇṇavicikiccho』』ti, imaṃ vicikicchaṃ tiṇṇo hoti uttiṇṇo nittiṇṇo pāraṅgato pāramanuppatto. Tena vuccati 『『tiṇṇavicikiccho』』ti.

  3. 『『Akathaṃkathī kusalesu dhammesū』』ti imāya vicikicchāya kusalesu dhammesu na kaṅkhati na vicikicchati akathaṃkathī hoti nikkathaṃkathī vikathaṃkatho. Tena vuccati 『『akathaṃkathī kusalesu dhammesū』』ti.

  4. "具念正知"中,什麼是念?凡是念、隨念等等正念 - 這被稱為"念"。 什麼是正知?凡是慧、了知等等無癡、擇法、正見 - 這被稱為"正知"。因此,他具備這念和這正知...具足。因此說"具念正知"。

  5. "凈化心使之遠離昏沉睡眠"中,有昏沉,有睡眠。 什麼是昏沉...這被稱為"昏沉"。 什麼是睡眠...這被稱為"睡眠"。 什麼是心...這被稱為"心"。這心從這昏沉睡眠中被凈化、被完全凈化、被徹底凈化、被解脫、被完全解脫、被徹底解脫。因此說"凈化心使之遠離昏沉睡眠"。
  6. "舍離掉舉惡作"中,有掉舉,有惡作。 什麼是掉舉?凡是心的掉舉、不平靜、心的散亂、心的躁動 - 這被稱為"掉舉"。 什麼是惡作?對不適當的事認為是適當的,對適當的事認為是不適當的,對無罪的事認為有罪,對有罪的事認為無罪,這種惡作、後悔、後悔狀態、心的悔恨、意的不安 - 這被稱為"惡作"。這掉舉和這惡作被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"舍離掉舉惡作"。
  7. "無掉舉"意味著由於掉舉惡作被舍斷、被吐出、被釋放、被斷除、被棄絕、被斷除並棄絕。因此說"無掉舉"。
  8. "安住"...因此說"安住"。
  9. "內心平靜"中,什麼是心?凡是心、意、意識等等相應的意識界 - 這被稱為"心"。這心在內在是平靜的、安寧的、寧靜的。因此說"內心平靜"。
  10. "凈化心使之遠離掉舉惡作"中,有掉舉,有惡作。 什麼是掉舉?凡是心的掉舉、不平靜、心的散亂、心的躁動 - 這被稱為"掉舉"。 什麼是惡作...這被稱為"惡作"。 什麼是心...這被稱為"心"。這心從這掉舉惡作中被凈化、被完全凈化、被徹底凈化、被解脫、被完全解脫、被徹底解脫。因此說"凈化心使之遠離掉舉惡作"。
  11. "舍離疑惑"中,什麼是疑惑?凡是懷疑、疑慮、疑慮狀態、猶豫、疑惑、舉棋不定、兩難、不確定、搖擺、徘徊、不能深入、心的戰慄、意的不安 - 這被稱為"疑惑"。這疑惑被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"舍離疑惑"。
  12. "度脫疑惑"

  13. 『『Vicikicchāya cittaṃ parisodhetī』』ti, tattha katamā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ chambhitattaṃ cittassa manovilekho – ayaṃ vuccati 『『vicikicchā』』.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Idaṃ cittaṃ imāya vicikicchāya sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati 『『vicikicchāya cittaṃ parisodhetī』』ti.

  1. 『『Ime pañca nīvaraṇe pahāyā』』ti ime pañca nīvaraṇā santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『ime pañca nīvaraṇe pahāyā』』ti.

  2. 『『Cetaso upakkilese』』ti ime pañca nīvaraṇā cittassa upakkilesā.

  3. 『『Paññāya dubbalīkaraṇe』』ti imehi pañcahi nīvaraṇehi anuppannā ceva paññā na uppajjati uppannā ca paññā nirujjhati. Tena vuccati 『『paññāya dubbalīkaraṇe』』ti.

  4. 『『Vivicceva kāmehi vivicca akusalehi dhammehī』』ti tattha katame kāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo, saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo – ime vuccanti 『『kāmā』』.

Tattha katame akusalā dhammā? Kāmacchando, byāpādo, thinaṃ, middhaṃ, uddhaccaṃ, kukkuccaṃ, vicikicchā – ime vuccanti 『『akusalā dhammā』』. Iti imehi ca kāmehi imehi ca akusalehi dhammehi vivitto hoti. Tena vuccati 『『vivicceva kāmehi vivicca akusalehi dhammehī』』ti.

  1. 『『Savitakkaṃ savicāra』』nti atthi vitakko, atthi vicāro.

Tattha katamo vitakko? Yo takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ vuccati 『『vitakko』』.

Tattha katamo vicāro? Yo cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā – ayaṃ vuccati vicāro. Iti iminā ca vitakkena iminā ca vicārena upeto hoti…pe… samannāgato. Tena vuccati 『『savitakkaṃ savicāra』』nti.

  1. 『『Vivekaja』』nti vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā – te imasmiṃ viveke jātā honti sañjātā nibbattā abhinibbattā pātubhūtā. Tena vuccati 『『vivekaja』』nti.

  2. 『『Pītisukha』』nti atthi pīti, atthi sukhaṃ.

Tattha katamā pīti? Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ vuccati 『『pīti』』.

Tattha katamaṃ sukhaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati 『『sukhaṃ』』. Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『pītisukha』』nti.

  1. 『『Paṭhama』』nti gaṇanānupubbatā [gaṇanānupubbato (syā.) evamuparipi] paṭhamaṃ. Idaṃ paṭhamaṃ samāpajjatīti paṭhamaṃ.

  2. 『『Jhāna』』nti vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā.

  3. 『『Upasampajjā』』ti yo paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

  4. 『『Viharatī』』ti …pe… tena vuccati 『『viharatī』』ti.

  5. "凈化心使之遠離疑惑"中,什麼是疑惑?凡是懷疑、疑慮、疑慮狀態、心的戰慄、意的不安 - 這被稱為"疑惑"。 什麼是心?凡是心、意、意識等等相應的意識界 - 這被稱為"心"。這心從這疑惑中被凈化、被完全凈化、被徹底凈化、被解脫、被完全解脫、被徹底解脫。因此說"凈化心使之遠離疑惑"。

  6. "舍離這五蓋"意味著這五蓋被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"舍離這五蓋"。
  7. "心的染污"意味著這五蓋是心的染污。
  8. "使慧力羸弱"意味著由於這五蓋,未生起的慧不能生起,已生起的慧會消失。因此說"使慧力羸弱"。
  9. "遠離欲樂,遠離不善法"中,什麼是欲樂?慾望是欲樂,貪是欲樂,慾望和貪是欲樂,思考是欲樂,貪是欲樂,思考和貪是欲樂 - 這些被稱為"欲樂"。 什麼是不善法?欲貪、瞋恚、昏沉、睡眠、掉舉、惡作、疑惑 - 這些被稱為"不善法"。因此,他遠離這些欲樂和這些不善法。因此說"遠離欲樂,遠離不善法"。
  10. "有尋有伺"中,有尋,有伺。 什麼是尋?凡是尋、思考、構想、專注、完全專注、心的安置、正思惟 - 這被稱為"尋"。 什麼是伺?凡是伺察、詳細伺察、隨伺察、近伺察、心的持續、心的觀察 - 這被稱為"伺"。因此,他具備這尋和這伺...具足。因此說"有尋有伺"。
  11. "由遠離而生"意味著尋、伺、喜、樂、心一境性 - 這些在這遠離中被生、被產生、被形成、被完全形成、被顯現。因此說"由遠離而生"。
  12. "喜樂"中,有喜,有樂。 什麼是喜?凡是喜、歡喜、歡欣、歡悅、歡笑、大笑、愉悅、興奮、心的滿足 - 這被稱為"喜"。 什麼是樂?凡是心的舒適、心的快樂、由心觸所生的舒適快樂感受、由心觸所生的舒適快樂的感受 - 這被稱為"樂"。這樂與這喜相伴、俱生、混合、相應。因此說"喜樂"。
  13. "初"意味著在數字順序上是第一。這是首先進入的,所以是初。
  14. "禪"意味著尋、伺、喜、樂、心一境性。
  15. "具足"意味著獲得初禪、達到初禪、證得初禪、實現初禪、完全進入初禪。
  16. "安住"...因此說"安住"。

  17. 『『Vitakkavicārānaṃ vūpasamā』』ti, atthi vitakko, atthi vicāro.

Tattha katamo vitakko? Yo takko vitakko…pe… sammāsaṅkappo – ayaṃ vuccati 『『vitakko』』.

Tattha katamo vicāro? Yo cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā – ayaṃ vuccati 『『vicāro』』. Iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『vitakkavicārānaṃ vūpasamā』』ti.

  1. 『『Ajjhatta』』nti yaṃ ajjhattaṃ paccattaṃ.

  2. 『『Sampasādana』』nti yā saddhā saddahanā okappanā abhippasādo.

  3. 『『Cetaso ekodibhāva』』nti yā cittassa ṭhiti…pe… sammāsamādhi.

  4. 『『Avitakkaṃ avicāra』』nti atthi vitakko, atthi vicāro.

Tattha katamo vitakko? Yo takko vitakko…pe… sammāsaṅkappo – ayaṃ vuccati 『『vitakko』』.

Tattha katamo vicāro? Yo cāro anucāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā – ayaṃ vuccati 『『vicāro』』. Iti ayañca vitakko ayañca vicāro santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『avitakkaṃ avicāra』』nti.

  1. 『『Samādhija』』nti sampasādo pītisukhaṃ – te imasmiṃ samādhimhi jātā honti sañjātā nibbattā abhinibbattā pātubhūtā. Tena vuccati 『『samādhija』』nti.

  2. 『『Pītisukha』』nti atthi pīti, atthi sukhaṃ.

Tattha katamā pīti…pe… ayaṃ vuccati 『『pīti』』.

Tattha katamaṃ sukhaṃ…pe… idaṃ vuccati 『『sukhaṃ』』. Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati 『『pītisukha』』nti.

  1. 『『Dutiya』』nti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ samāpajjatīti dutiyaṃ.

  2. 『『Jhāna』』nti sampasādo, pītisukhaṃ, cittassekaggatā.

  3. 『『Upasampajjā』』ti yo dutiyassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

  4. 『『Viharatī』』ti …pe… tena vuccati 『『viharatī』』ti.

  5. 『『Pītiyā ca virāgā』』ti tattha katamā pīti? Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ vuccati 『『pīti』』. Ayaṃ pīti santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『pītiyā ca virāgā』』ti.

  6. 『『Upekkhako』』ti tattha katamā upekkhā? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa – ayaṃ vuccati 『『upekkhā』』. Imāya upekkhāya upeto hoti…pe… samannāgato. Tena vuccati 『『upekkhako』』ti.

  7. 『『Viharatī』』ti …pe… tena vuccati 『『viharatī』』ti.

  8. 『『Sato ca sampajāno』』ti tattha katamā sati? Yā sati anussati…pe… sammāsati – ayaṃ vuccati 『『sati』』.

Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati 『『sampajaññaṃ』』. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti…pe… samannāgato. Tena vuccati 『『sato ca sampajāno』』ti.

  1. "尋伺寂靜"中,有尋,有伺。 什麼是尋?凡是尋、思考等等正思惟 - 這被稱為"尋"。 什麼是伺?凡是伺察、詳細伺察、隨伺察、近伺察、心的持續、心的觀察 - 這被稱為"伺"。這尋和這伺被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"尋伺寂靜"。
  2. "內"意味著內在的、個人的。
  3. "凈信"意味著信心、相信、確信、凈信。
  4. "心一境性"意味著心的安住等等正定。
  5. "無尋無伺"中,有尋,有伺。 什麼是尋?凡是尋、思考等等正思惟 - 這被稱為"尋"。 什麼是伺?凡是伺察、隨伺察、詳細伺察、隨伺察、近伺察、心的持續、心的觀察 - 這被稱為"伺"。這尋和這伺被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"無尋無伺"。
  6. "由定而生"意味著凈信、喜樂 - 這些在這定中被生、被產生、被形成、被完全形成、被顯現。因此說"由定而生"。
  7. "喜樂"中,有喜,有樂。 什麼是喜...這被稱為"喜"。 什麼是樂...這被稱為"樂"。這樂與這喜相伴、俱生、混合、相應。因此說"喜樂"。
  8. "第二"意味著在數字順序上是第二。這是第二進入的,所以是第二。
  9. "禪"意味著凈信、喜樂、心一境性。
  10. "具足"意味著獲得第二禪、達到第二禪、證得第二禪、實現第二禪、完全進入第二禪。
  11. "安住"...因此說"安住"。
  12. "離喜"中,什麼是喜?凡是喜、歡喜、歡欣、歡悅、歡笑、大笑、愉悅、興奮、心的滿足 - 這被稱為"喜"。這喜被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"離喜"。
  13. "舍"中,什麼是舍?凡是舍、保持舍、完全保持舍、心的中立 - 這被稱為"舍"。他具備這舍...具足。因此說"舍"。
  14. "安住"...因此說"安住"。
  15. "具念正知"中,什麼是念?凡是念、隨念等等正念 - 這被稱為"念"。 什麼是正知?凡是慧、了知等等無癡、擇法、正見 - 這被稱為"正知"。因此,他具備這念和這正知...具足。因此說"具念正知"。

  16. 『『Sukhañca kāyena paṭisaṃvedetī』』ti tattha katamaṃ sukhaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati 『『sukhaṃ』』.

Tattha katamo kāyo? Saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ayaṃ vuccati 『『kāyo』』. Idaṃ sukhaṃ iminā kāyena paṭisaṃvedeti. Tena vuccati 『『sukhañca kāyena paṭisaṃvedetī』』ti.

  1. 『『Yaṃ taṃ ariyā ācikkhantī』』ti tattha katame ariyā? Ariyā vuccanti buddhā ca buddhasāvakā ca. Te imaṃ ācikkhanti desenti paññapenti [paññāpenti (sī. syā.)] paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti pakāsenti. Tena vuccati 『『yaṃ taṃ ariyā ācikkhantī』』ti.

  2. 『『Upekkhako satimā sukhavihārī』』ti tattha katamā upekkhā? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa – ayaṃ vuccati 『『upekkhā』』.

Tattha katamā sati? Yā sati anussati…pe… sammāsati – ayaṃ vuccati 『『sati』』.

Tattha katamaṃ sukhaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati 『『sukhaṃ』』. Iti imāya ca upekkhāya imāya ca satiyā iminā ca sukhena samannāgato iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati 『『upekkhako satimā sukhavihārī』』ti.

  1. 『『Tatiya』』nti gaṇanānupubbatā tatiyaṃ. Idaṃ tatiyaṃ samāpajjatīti tatiyaṃ.

  2. 『『Jhāna』』nti upekkhā, sati, sampajaññaṃ, sukhaṃ, cittassekaggatā.

  3. 『『Upasampajjā』』ti yo tatiyassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

  4. 『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.

  5. 『『Sukhassa ca pahānā dukkhassa ca pahānā』』ti, atthi sukhaṃ, atthi dukkhaṃ.

Tattha katamaṃ sukhaṃ? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ vuccati 『『sukhaṃ』』.

Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati 『『dukkhaṃ』』. Iti idañca sukhaṃ idañca dukkhaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『sukhassa ca pahānā dukkhassa ca pahānā』』ti.

  1. 『『Pubbeva somanassadomanassānaṃ atthaṅgamā』』ti atthi somanassaṃ, atthi domanassaṃ.

Tattha katamaṃ somanassaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati 『『somanassaṃ』』.

Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati 『『domanassaṃ』』. Iti idañca somanassaṃ idañca domanassaṃ pubbeva santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『pubbeva somanassadomanassānaṃ atthaṅgamā』』ti.

  1. 『『Adukkhamasukha』』nti yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā. Tena vuccati 『『adukkhamasukha』』nti.

  2. "以身體感受樂"中,什麼是樂?凡是心的舒適、心的快樂、由心觸所生的舒適快樂感受、由心觸所生的舒適快樂的感受 - 這被稱為"樂"。 什麼是身體?想蘊、行蘊、識蘊 - 這被稱為"身體"。他以這身體感受這樂。因此說"以身體感受樂"。

  3. "聖者所稱讚"中,什麼是聖者?佛陀和佛弟子被稱為聖者。他們宣說、教導、安立、確立、開顯、分別、闡明、說明這個。因此說"聖者所稱讚"。
  4. "具舍、具念、樂住"中,什麼是舍?凡是舍、保持舍、完全保持舍、心的中立 - 這被稱為"舍"。 什麼是念?凡是念、隨念等等正念 - 這被稱為"念"。 什麼是樂?凡是心的舒適、心的快樂、由心觸所生的舒適快樂感受、由心觸所生的舒適快樂的感受 - 這被稱為"樂"。因此,他具備這舍、這念和這樂,行動、運轉、維持、存活、生存、行走、安住。因此說"具舍、具念、樂住"。
  5. "第三"意味著在數字順序上是第三。這是第三進入的,所以是第三。
  6. "禪"意味著舍、念、正知、樂、心一境性。
  7. "具足"意味著獲得第三禪、達到第三禪、證得第三禪、實現第三禪、完全進入第三禪。
  8. "安住"...因此說"安住"。
  9. "舍離樂和舍離苦"中,有樂,有苦。 什麼是樂?凡是身體的舒適、身體的快樂、由身觸所生的舒適快樂感受、由身觸所生的舒適快樂的感受 - 這被稱為"樂"。 什麼是苦?凡是身體的不適、身體的痛苦、由身觸所生的不適痛苦感受、由身觸所生的不適痛苦的感受 - 這被稱為"苦"。這樂和這苦被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"舍離樂和舍離苦"。
  10. "先前已舍離喜和憂"中,有喜,有憂。 什麼是喜?凡是心的舒適、心的快樂、由心觸所生的舒適快樂感受、由心觸所生的舒適快樂的感受 - 這被稱為"喜"。 什麼是憂?凡是心的不適、心的痛苦、由心觸所生的不適痛苦感受、由心觸所生的不適痛苦的感受 - 這被稱為"憂"。這喜和這憂先前已被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"先前已舍離喜和憂"。
  11. "不苦不

  12. 『『Upekkhāsatipārisuddhi』』nti, tattha katamā upekkhā? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa – ayaṃ vuccati 『『upekkhā』』.

Tattha katamā sati? Yā sati anussati…pe… sammāsati – ayaṃ vuccati 『『sati』』. Ayaṃ sati imāya upekkhāya vivaṭā hoti parisuddhā pariyodātā. Tena vuccati 『『upekkhāsatipārisuddhi』』nti.

  1. 『『Catuttha』』nti gaṇanānupubbatā catutthaṃ, idaṃ catutthaṃ samāpajjatīti catutthaṃ.

  2. 『『Jhāna』』nti upekkhā, sati, cittassekaggatā.

  3. 『『Upasampajjā』』ti yo catutthassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

  4. 『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.

  5. 『『Sabbaso rūpasaññānaṃ samatikkamā』』ti tattha katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ – imā vuccanti 『『rūpasaññāyo』』. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto. Tena vuccati 『『sabbaso rūpasaññānaṃ samatikkamā』』ti.

  6. 『『Paṭighasaññānaṃ atthaṅgamā』』ti tattha katamā paṭighasaññā? Rūpasaññā saddasaññā…pe… phoṭṭhabbasaññā – imā vuccanti paṭighasaññāyo. Imā paṭighasaññāyo santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati 『『paṭighasaññānaṃ atthaṅgamā』』ti.

  7. 『『Nānattasaññānaṃ amanasikārā』』ti tattha katamā nānattasaññā? Asamāpannassa manodhātu samaṅgissa vā manoviññāṇadhātu samaṅgissa vā saññā sañjānanā sañjānitattaṃ – imā vuccanti 『『nānattasaññāyo』』. Imā nānattasaññāyo na manasi karoti. Tena vuccati 『『nānattasaññānaṃ amanasikārā』』ti.

  8. 『『Ananto ākāso』』ti, tattha katamo ākāso? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi – ayaṃ vuccati 『『ākāso』』. Tasmiṃ ākāse cittaṃ ṭhapeti saṇṭhapeti anantaṃ pharati. Tena vuccati 『『ananto ākāso』』ti.

  9. 『『Ākāsānañcāyatana』』nti ākāsānañcāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

  10. 『『Upasampajjā』』ti yo ākāsānañcāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

  11. 『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.

  12. 『『Sabbaso ākāsānañcāyatanaṃ samatikkammā』』ti imaṃ ākāsānañcāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati 『『sabbaso ākāsānañcāyatanaṃ samatikkammā』』ti.

  13. 『『Anantaṃ viññāṇa』』nti taṃyeva ākāsaṃ viññāṇena phuṭṭhaṃ manasi karoti anantaṃ pharati. Tena vuccati 『『anantaṃ viññāṇa』』nti.

  14. 『『Viññāṇañcāyatana』』nti viññāṇañcāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

  15. 『『Upasampajjā』』ti yo viññāṇañcāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

  16. 『『Viharatī』』ti…pe… tena vuccati 『『viharatī』』ti.

  17. 『『Sabbaso viññāṇañcāyatanaṃ samatikkammā』』ti imaṃ viññāṇañcāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati 『『sabbaso viññāṇañcāyatanaṃ samatikkammā』』ti.

  18. "舍念清凈"中,什麼是舍?凡是舍、保持舍、完全保持舍、心的中立 - 這被稱為"舍"。 什麼是念?凡是念、隨念等等正念 - 這被稱為"念"。這念因這舍而變得開放、清凈、明凈。因此說"舍念清凈"。

  19. "第四"意味著在數字順序上是第四。這是第四進入的,所以是第四。
  20. "禪"意味著舍、念、心一境性。
  21. "具足"意味著獲得第四禪、達到第四禪、證得第四禪、實現第四禪、完全進入第四禪。
  22. "安住"...因此說"安住"。
  23. "完全超越色想"中,什麼是色想?已進入色界定、已生於色界或現法樂住者的想、認知、認知狀態 - 這些被稱為"色想"。他已超越、已完全超越、已徹底超越這些色想。因此說"完全超越色想"。
  24. "有對想消失"中,什麼是有對想?色想、聲想...觸想 - 這些被稱為有對想。這些有對想被平息、被止息、被熄滅、消失、完全消失、被抑制、被完全抑制、枯萎、完全枯萎、被終止。因此說"有對想消失"。
  25. "不作意種種想"中,什麼是種種想?未入定者或具有意界或具有意識界者的想、認知、認知狀態 - 這些被稱為"種種想"。他不作意這些種種想。因此說"不作意種種想"。
  26. "空無邊"中,什麼是空?凡是空、空性、間隙、間隙性、未被四大種觸及的 - 這被稱為"空"。他將心安置、確立于這空中,遍滿無邊。因此說"空無邊"。
  27. "空無邊處"意味著已進入空無邊處、已生於空無邊處或現法樂住者的心心所法。
  28. "具足"意味著獲得空無邊處、達到空無邊處、證得空無邊處、實現空無邊處、完全進入空無邊處。
  29. "安住"...因此說"安住"。
  30. "完全超越空無邊處"意味著他已超越、已完全超越、已徹底超越這空無邊處。因此說"完全超越空無邊處"。
  31. "識無邊"意味著他以識觸及那同一個空,作意它,遍滿無邊。因此說"識無邊"。
  32. "識無邊處"意味著已進入識無邊處、已生於識無邊處或現法樂住者的心心所法。
  33. "具足"意味著獲得識無邊處、達到識無邊處、證得識無邊處、實現識無邊處、完全進入識無邊處。
  34. "安住"...因此說"安住"。
  35. "完全超越識無邊處"意味著他已超越、已完全超越、已徹底超越這識無邊處。因此說"完全超越識無邊處"。

  36. 『『Natthi kiñcī』』ti taṃyeva viññāṇaṃ bhāveti vibhāveti antarabhāveti, 『『natthi kiñcī』』ti passati. Tena vuccati 『『natthi kiñcī』』ti.

  37. 『『Ākiñcaññāyatana』』nti ākiñcaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

  38. 『『Upasampajjā』』ti yo ākiñcaññāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

  39. 『『Viharatī』』ti …pe… tena vuccati 『『viharatī』』ti.

  40. 『『Sabbaso ākiñcaññāyatanaṃ samatikkammā』』ti imaṃ ākiñcaññāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati 『『sabbaso ākiñcaññāyatanaṃ samatikkammā』』ti.

『『Nevasaññīnāsaññī』』ti taṃyeva ākiñcaññāyatanaṃ santato manasi karoti saṅkhārāvasesasamāpattiṃ bhāveti. Tena vuccati 『『nevasaññīnāsaññī』』ti [ayaṃ pāṭho mātikāyaṃ natthi, niddese pana sabbapotthakesu dissati].

  1. 『『Nevasaññānāsaññāyatana』』nti nevasaññānāsaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

  2. 『『Upasampajjā』』ti yo nevasaññānāsaññāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

  3. 『『Viharatī』』ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati 『『viharatī』』ti.

Suttantabhājanīyaṃ.

  1. Abhidhammabhājanīyaṃ

  2. Rūpāvacarakusalaṃ

  3. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

  4. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『paṭhamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ , tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti – pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『dutiyaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ tatiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『tatiyaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ catutthaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『catutthaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Catukkaṃ.

  1. "無所有"意味著他培育、發展、消除那同一個識,看到"無所有"。因此說"無所有"。
  2. "無所有處"意味著已進入無所有處、已生於無所有處或現法樂住者的心心所法。
  3. "具足"意味著獲得無所有處、達到無所有處、證得無所有處、實現無所有處、完全進入無所有處。
  4. "安住"...因此說"安住"。
  5. "完全超越無所有處"意味著他已超越、已完全超越、已徹底超越這無所有處。因此說"完全超越無所有處"。 "非想非非想"意味著他作意那同一個無所有處為寂靜,培育剩餘行的定。因此說"非想非非想"。
  6. "非想非非想處"意味著已進入非想非非想處、已生於非想非非想處或現法樂住者的心心所法。
  7. "具足"意味著獲得非想非非想處、達到非想非非想處、證得非想非非想處、實現非想非非想處、完全進入非想非非想處。
  8. "安住"意味著他行動、運轉、維持、存活、生存、行走、安住。因此說"安住"。 經分別完畢。
  9. 阿毗達摩分別
  10. 色界善
  11. 四種禪那 - 初禪、第二禪、第三禪、第四禪。
  12. 其中什麼是初禪?在此,比丘在某個時候修習導向色界再生之道,遠離欲樂...進入並安住于初禪,以地遍為所緣,在那個時候有五支禪 - 尋、伺、喜、樂、心一境性。這被稱為"初禪"。其餘諸法與禪那相應。 其中什麼是第二禪?在此,比丘在某個時候修習導向色界再生之道,尋伺寂靜...進入並安住于第二禪,以地遍為所緣,在那個時候有三支禪 - 喜、樂、心一境性。這被稱為"第二禪"。其餘諸法與禪那相應。 其中什麼是第三禪?在此,比丘在某個時候修習導向色界再生之道,離喜...進入並安住于第三禪,以地遍為所緣,在那個時候有兩支禪 - 樂、 一境性。這被稱為"第三禪"。其餘諸法與禪那相應。 其中什麼是第四禪?在此,比丘在某個時候修習導向色界再生之道,舍離樂...進入並安住于第四禪,以地遍為所緣,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第四禪"。其餘諸法與禪那相應。 四

  13. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『paṭhamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti – vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『dutiyaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti – pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『tatiyaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『catutthaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『pañcamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Pañcakaṃ.

  1. Arūpāvacarakusalaṃ

  2. Idha bhikkhu yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『catutthaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

  3. Lokuttarakusalaṃ

  4. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

  5. 在此,比丘在某個時候修習導向色界再生之道,遠離欲樂...進入並安住于初禪,以地遍為所緣,在那個時候有五支禪 - 尋、伺、喜、樂、心一境性。這被稱為"初禪"。其餘諸法與禪那相應。 在此,比丘在某個時候修習導向色界再生之道,遠離欲樂,遠離不善法,無尋只有伺,由遠離而生喜樂,進入並安住于第二禪,以地遍為所緣,在那個時候有四支禪 - 伺、喜、樂、心一境性。這被稱為"第二禪"。其餘諸法與禪那相應。 在此,比丘在某個時候修習導向色界再生之道,尋伺寂靜...進入並安住于第三禪,以地遍為所緣,在那個時候有三支禪 - 喜、樂、心一境性。這被稱為"第三禪"。其餘諸法與禪那相應。 在此,比丘在某個時候修習導向色界再生之道,離喜...進入並安住于第四禪,以地遍為所緣,在那個時候有兩支禪 - 樂、心一境性。這被稱為"第四禪"。其餘諸法與禪那相應。 在此,比丘在某個時候修習導向色界再生之道,舍離樂...進入並安住于第五禪,以地遍為所緣,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第五禪"。其餘諸法與禪那相應。 五分法。

  6. 無色界善
  7. 在此,比丘在某個時候修習導向無色界再生之道,完全超越無所有處,與非想非非想處想相應,舍離樂...進入並安住于第四禪,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第四禪"。其餘諸法與禪那相應。
  8. 出世間善
  9. 四種禪那 - 初禪、第二禪、第三禪、第四禪。

  10. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『paṭhamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti – pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『dutiyaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ tatiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『tatiyaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ catutthaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『catutthaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Catukkaṃ.

  1. 其中什麼是初禪?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,遠離欲樂...進入並安住于初禪,這是苦行道、遲鈍智,在那個時候有五支禪 - 尋、伺、喜、樂、心一境性。這被稱為"初禪"。其餘諸法與禪那相應。 其中什麼是第二禪?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,尋伺寂靜...進入並安住于第二禪,這是苦行道、遲鈍智,在那個時候有三支禪 - 喜、樂、心一境性。這被稱為"第二禪"。其餘諸法與禪那相應。 其中什麼是第三禪?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,離喜...進入並安住于第三禪,這是苦行道、遲鈍智,在那個時候有兩支禪 - 樂、心一境性。這被稱為"第三禪"。其餘諸法與禪那相應。 其中什麼是第四禪?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,舍離樂...進入並安住于第四禪,這是苦行道、遲鈍智,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第四禪"。其餘諸法與禪那相應。

  2. Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『paṭhamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti vicāro pīti sukhaṃ cittassekaggatā. Idaṃ vuccati 『『dutiyaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti – pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『tatiyaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『catutthaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『pañcamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Pañcakaṃ.

  1. Rūpāvacaravipākā

  2. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

  3. 在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,遠離欲樂...進入並安住于初禪,這是苦行道、遲鈍智,在那個時候有五支禪 - 尋、伺、喜、樂、心一境性。這被稱為"初禪"。其餘諸法與禪那相應。 在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,遠離欲樂,遠離不善法,無尋只有伺,由遠離而生喜樂,進入並安住于第二禪,這是苦行道、遲鈍智,在那個時候有四支禪 - 伺、喜、樂、心一境性。這被稱為"第二禪"。其餘諸法與禪那相應。 在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,尋伺寂靜...進入並安住于第三禪,這是苦行道、遲鈍智,在那個時候有三支禪 - 喜、樂、心一境性。這被稱為"第三禪"。其餘諸法與禪那相應。 在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,離喜...進入並安住于第四禪,這是苦行道、遲鈍智,在那個時候有兩支禪 - 樂、心一境性。這被稱為"第四禪"。其餘諸法與禪那相應。 在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,舍離樂...進入並安住于第五禪,這是苦行道、遲鈍智,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第五禪"。其餘諸法與禪那相應。 五分法。

  4. 色界果報
  5. 四種禪那 - 初禪、第二禪、第三禪、第四禪。

  6. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『paṭhamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『pañcamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā…pe….

  1. Arūpāvacaravipākā

  2. Idha bhikkhu yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『catutthaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

  3. Lokuttaravipākā

  4. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

  5. 其中什麼是初禪?在此,比丘在某個時候修習導向色界再生之道,遠離欲樂...進入並安住于初禪,以地遍為所緣,在那個時候有觸...不散亂。這些是善法。由於那同一個色界善業已作、已積累,其果報是遠離欲樂...進入並安住于初禪,以地遍為所緣,在那個時候有五支禪 - 尋、伺、喜、樂、心一境性。這被稱為"初禪"。其餘諸法與禪那相應。 其中什麼是第二禪?在此,比丘在某個時候修習導向色界再生之道,尋伺寂靜...進入並安住于第二禪,以地遍為所緣,在那個時候有觸...不散亂。這些是善法。由於那同一個色界善業已作、已積累,其果報是尋伺寂靜...第二禪...第三禪...第四禪...初禪...進入並安住于第五禪,以地遍為所緣,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第五禪"。其餘諸法與禪那相應...

  6. 無色界果報
  7. 在此,比丘在某個時候修習導向無色界再生之道,完全超越無所有處,與非想非非想處想相應,舍離樂...進入並安住于第四禪,在那個時候有觸...不散亂。這些是善法。由於那同一個無色界善業已作、已積累,其果報是完全超越無所有處,與非想非非想處想相應,舍離樂...進入並安住于第四禪,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第四禪"。其餘諸法與禪那相應。
  8. 出世間果報
  9. 四種禪那 - 初禪、第二禪、第三禪、第四禪。

  10. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『paṭhamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『pañcamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

  1. Rūpārūpāvacarakiriyā

  2. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

  3. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati 『『paṭhamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『pañcamaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttā.

  1. Idha bhikkhu yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati 『『catutthaṃ jhānaṃ』』. Avasesā dhammā jhānasampayuttāti.

Abhidhammabhājanīyaṃ.

  1. Pañhāpucchakaṃ

  2. 其中什麼是初禪?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,遠離欲樂...進入並安住于初禪,這是苦行道、遲鈍智,在那個時候有觸...不散亂。這些是善法。由於那同一個出世間善禪那已作、已修習,其果報是遠離欲樂...進入並安住于初禪,這是苦行道、遲鈍智、空,在那個時候有五支禪 - 尋、伺、喜、樂、心一境性。這被稱為"初禪"。其餘諸法與禪那相應。 其中什麼是第二禪?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的、爲了斷除邪見、爲了獲得初地,尋伺寂靜...進入並安住于第二禪,這是苦行道、遲鈍智,在那個時候有觸...不散亂。這些是善法。由於那同一個出世間善禪那已作、已修習,其果報是尋伺寂靜...第二禪...第三禪...第四禪...初禪...進入並安住于第五禪,這是苦行道、遲鈍智、空,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第五禪"。其餘諸法與禪那相應。

  3. 色無色界唯作
  4. 四種禪那 - 初禪、第二禪、第三禪、第四禪。
  5. 其中什麼是初禪?在此,比丘在某個時候修習色界禪那,它是唯作的,既非善非不善也非業果報,是現法樂住,遠離欲樂...進入並安住于初禪,以地遍為所緣,在那個時候有五支禪 - 尋、伺、喜、樂、心一境性。這被稱為"初禪"。其餘諸法與禪那相應。 其中什麼是第二禪?在此,比丘在某個時候修習色界禪那,它是唯作的,既非善非不善也非業果報,是現法樂住,尋伺寂靜...第二禪...第三禪...第四禪...初禪...進入並安住于第五禪,以地遍為所緣,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第五禪"。其餘諸法與禪那相應。
  6. 在此,比丘在某個時候修習無色界禪那,它是唯作的,既非善非不善也非業果報,是現法樂住,完全超越無所有處,與非想非非想處想相應,舍離樂...進入並安住于第四禪,在那個時候有兩支禪 - 舍、心一境性。這被稱為"第四禪"。其餘諸法與禪那相應。 阿毗達摩分別完畢。
  7. 問答

  8. Cattāri jhānāni – idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati…pe… pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – 『『upekkhako satimā sukhavihārī』』ti tatiyaṃ jhānaṃ upasampajja viharati…pe… sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

  9. Catunnaṃ jhānānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

  10. Tikaṃ

  11. Siyā kusalā, siyā abyākatā. Tīṇi jhānāni – etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā sukhāya vedanāya sampayuttā, catutthaṃ jhānaṃ – etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā adukkhamasukhāya vedanāya sampayuttaṃ. Siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā. Siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Paṭhamaṃ jhānaṃ – etthuppanne vitakkavicāre ṭhapetvā savitakkaṃ savicāraṃ, tīṇi jhānāni avitakkaavicārā. Dve jhānāni – etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā, tīṇi jhānāni – etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā, catutthaṃ jhānaṃ – etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā. Siyā mahaggatā, siyā appamāṇā. Tīṇi jhānāni na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, siyā appamāṇārammaṇā , siyā na vattabbā appamāṇārammaṇāti; catutthaṃ jhānaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, siyā appamāṇārammaṇaṃ; siyā na vattabbaṃ parittārammaṇantipi, mahaggatārammaṇantipi, appamāṇārammaṇantipi . Siyā majjhimā, siyā paṇītā. Siyā sammattaniyatā, siyā aniyatā. Tīṇi jhānāni na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukātipi, maggādhipatinotipi; catutthaṃ jhānaṃ siyā maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ maggārammaṇantipi, maggahetukantipi maggādhipatītipi. Siyā uppannā, siyā anuppannā, siyā uppādino. Siyā atītā, siyā anāgatā, siyā paccuppannā. Tīṇi jhānāni na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi; catutthaṃ jhānaṃ siyā atītārammaṇaṃ, siyā anāgatārammaṇaṃ, siyā paccuppannārammaṇaṃ, siyā na vattabbaṃ atītārammaṇantipi, anāgatārammaṇantipi, paccuppannāramaṇantipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Tīṇi jhānāni bahiddhārammaṇā, catutthaṃ jhānaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ, siyā na vattabbaṃ ajjhattārammaṇantipi, bahiddhārammaṇantipi, ajjhattabahiddhārammaṇantipi. Anidassanaappaṭighā.

  12. Dukaṃ

  13. 四種禪那 - 在此,比丘遠離欲樂,遠離不善法,有尋有伺,由遠離而生喜樂,進入並安住于初禪...尋伺寂靜,內心寧靜,心一境性,無尋無伺,由定而生喜樂,進入並安住于第二禪...離喜,住于舍,正念正知,以身受樂,聖者們說"舍念樂住",進入並安住于第三禪...舍離樂,舍離苦,先前的喜憂已滅,不苦不樂,舍念清凈,進入並安住于第四禪。

  14. 四種禪那中,幾種是善,幾種是不善,幾種是無記...幾種是有諍,幾種是無諍?
  15. 三法
  16. 可能是善,可能是無記。三種禪那 - 除去其中生起的樂受,與樂受相應;第四禪 - 除去其中生起的不苦不樂受,與不苦不樂受相應。可能是果報,可能是果報法法,可能是非果報非果報法法。可能是取所取,可能是非取所取,可能是非取非所取。可能是非染污能染污,可能是非染污不能染污。初禪 - 除去其中生起的尋伺,是有尋有伺;三種禪那是無尋無伺。兩種禪那 - 除去其中生起的喜,是俱喜;三種禪那 - 除去其中生起的樂,是俱樂;第四禪 - 除去其中生起的舍,是俱舍。非見所斷非修所斷。非見所斷因非修所斷因。可能是向積集,可能是向損減,可能是非向積集非向損減。可能是有學,可能是無學,可能是非有學非無學。可能是廣大,可能是無量。三種禪那不能說是小所緣,也不能說是大所緣,可能是無量所緣,可能不能說是無量所緣;第四禪可能是小所緣,可能是大所緣,可能是無量所緣;可能不能說是小所緣,也不能說是大所緣,也不能說是無量所緣。可能是中等,可能是殊勝。可能是正性決定,可能是不定。三種禪那不以道為所緣,可能以道為因,可能以道為增上,可能不能說以道為因也不能說以道為增上;第四禪可能以道為所緣,可能以道為因,可能以道為增上,可能不能說以道為所緣,也不能說以道為因,也不能說以道為增上。可能是已生,可能是未生,可能是當生。可能是過去,可能是未來,可能是現在。三種禪那不能說是過去所緣,也不能說是未來所緣,也不能說是現在所緣;第四禪可能是過去所緣,可能是未來所緣,可能是現在所緣,可能不能說是過去所緣,也不能說是未來所緣,也不能說是現在所緣。可能是內,可能是外,可能是內外。三種禪那是外所緣,第四禪可能是內所緣,可能是外所緣,可能是內外所緣,可能不能說是內所緣,也不能說是外所緣,也不能說是內外所緣。是不可見無對。
  17. 二法

  18. Na hetū, sahetukā, hetusampayuttā, na vattabbā 『『hetū ceva sahetukā cā』』ti, sahetukā ceva na ca hetū, na vattabbā 『『hetū ceva hetusampayuttā cā』』ti, hetusampayuttā ceva na ca hetū, na hetū sahetukā.

Sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā , siyā lokiyā, siyā lokuttarā, kenaci viññeyyā, kenaci na viññeyyā.

No āsavā, siyā sāsavā, siyā anāsavā, āsavavippayuttā, na vattabbā 『『āsavā ceva sāsavā cā』』ti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā 『『sāsavā ceva no ca āsavā』』ti. Na vattabbā 『『āsavā ceva āsavasampayuttā cāti』』pi, āsavasampayuttā ceva no ca āsavātipi. Siyā āsavavippayuttā sāsavā, siyā āsavavippayuttā anāsavā.

No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, siyā upādinnā, siyā anupādinnā.

No upādānā…pe… no kilesā…pe… na dassanena pahātabbā, na bhāvanāya pahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā. Paṭhamaṃ jhānaṃ – etthuppannaṃ vitakkaṃ ṭhapetvā savitakkaṃ, tīṇi jhānāni avitakkā. Paṭhamaṃ jhānaṃ – etthuppannaṃ vicāraṃ ṭhapetvā savicāraṃ, tīṇi jhānāni avicārā. Dve jhānāni – etthuppannaṃ pītiṃ ṭhapetvā sappītikā, dve jhānāni appītikā. Dve jhānāni – etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā, dve jhānāni na pītisahagatā. Tīṇi jhānāni – etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā, catutthaṃ jhānaṃ na sukhasahagataṃ. Catutthaṃ jhānaṃ – etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ, tīṇi jhānāni upekkhāsahagatā, na kāmāvacarā, siyā rūpāvacarā, siyā na rūpāvacarā, tīṇi jhānāni na arūpāvacarā, catutthaṃ jhānaṃ siyā arūpāvacaraṃ, siyā na arūpāvacaraṃ, siyā pariyāpannā, siyā apariyāpannā, siyā niyyānikā, siyā aniyyānikā, siyā niyatā, siyā aniyatā, siyā sauttarā, siyā anuttarā, araṇāti.

Pañhāpucchakaṃ.

  1. 非因,有因,與因相應,不能說"既是因又有因",有因而非因,不能說"既是因又與因相應",與因相應而非因,非因有因。 有緣,有為,不可見,無對,無色,可能是世間,可能是出世間,可被某些了知,不可被某些了知。 非漏,可能是有漏,可能是無漏,與漏不相應,不能說"既是漏又是有漏",可能是有漏而非漏,可能不能說"是有漏而非漏"。不能說"既是漏又與漏相應",也不能說"與漏相應而非漏"。可能是與漏不相應有漏,可能是與漏不相應無漏。 非結...非縛...非暴流...非軛...非蓋...非取...有所緣,非心,是心所,與心相應,與心相雜,從心而生,與心俱有,隨心轉,與心相雜而生,與心相雜而生俱有,與心相雜而生隨轉,是外,非所取,可能是所執取,可能是非所執取。 非取...非煩惱...非見所斷,非修所斷,非見所斷因,非修所斷因。初禪 - 除去其中生起的尋,是有尋,三種禪那是無尋。初禪 - 除去其中生起的伺,是有伺,三種禪那是無伺。兩種禪那 - 除去其中生起的喜,是有喜,兩種禪那是無喜。兩種禪那 - 除去其中生起的喜,是俱喜,兩種禪那是不俱喜。三種禪那 - 除去其中生起的樂,是俱樂,第四禪是不俱樂。第四禪 - 除去其中生起的舍,是俱舍,三種禪那是不俱舍,非欲界,可能是色界,可能非色界,三種禪那非無色界,第四禪可能是無色界,可能非無色界,可能是系屬,可能是不繫屬,可能是出離,可能是不出離,可能是決定,可能是不決定,可能是有上,可能是無上,是無諍。 問答完畢。

Jhānavibhaṅgo niṭṭhito.

禪那分別論完畢。