B0102040525(5)duccaritavaggo(惡行品)

(25) 5. Duccaritavaggo

  1. Paṭhamaduccaritasuttaṃ

  2. 『『Pañcime , bhikkhave, ādīnavā duccarite. Katame pañca? Attāpi attānaṃ upavadati; anuvicca viññū garahanti; pāpako kittisaddo abbhuggacchati; sammūḷho kālaṃ karoti; kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā duccarite.

『『Pañcime, bhikkhave, ānisaṃsā sucarite. Katame pañca? Attāpi attānaṃ na upavadati; anuvicca viññū pasaṃsanti; kalyāṇo kittisaddo abbhuggacchati; asammūḷho kālaṃ karoti; kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā sucarite』』ti. Paṭhamaṃ.

  1. Paṭhamakāyaduccaritasuttaṃ

  2. 『『Pañcime, bhikkhave, ādīnavā kāyaduccarite…pe… ānisaṃsā kāyasucarite…pe…. Dutiyaṃ.

  3. Paṭhamavacīduccaritasuttaṃ

  4. 『『Pañcime , bhikkhave, ādīnavā vacīduccarite…pe… ānisaṃsā vacīsucarite…pe…. Tatiyaṃ.

  5. Paṭhamamanoduccaritasuttaṃ

  6. 『『Pañcime, bhikkhave, ādīnavā manoduccarite…pe… ānisaṃsā manosucarite . Katame pañca? Attāpi attānaṃ na upavadati; anuvicca viññū pasaṃsanti; kalyāṇo kittisaddo abbhuggacchati; asammūḷho kālaṃ karoti; kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā manosucarite』』ti. Catutthaṃ.

  7. Dutiyaduccaritasuttaṃ

  8. 『『Pañcime, bhikkhave, ādīnavā duccarite. Katame pañca? Attāpi attānaṃ upavadati; anuvicca viññū garahanti; pāpako kittisaddo abbhuggacchati; saddhammā vuṭṭhāti; asaddhamme patiṭṭhāti. Ime kho, bhikkhave, pañca ādīnavā duccarite.

『『Pañcime, bhikkhave, ānisaṃsā sucarite. Katame pañca? Attāpi attānaṃ na upavadati; anuvicca viññū pasaṃsanti; kalyāṇo kittisaddo abbhuggacchati; asaddhammā vuṭṭhāti; saddhamme patiṭṭhāti. Ime kho, bhikkhave, pañca ānisaṃsā sucarite』』ti. Pañcamaṃ.

  1. Dutiyakāyaduccaritasuttaṃ

  2. 『『Pañcime, bhikkhave, ādīnavā kāyaduccarite…pe… ānisaṃsā kāyasucarite…pe…. Chaṭṭhaṃ.

  3. Dutiyavacīduccaritasuttaṃ

  4. 『『Pañcime, bhikkhave, ādīnavā vacīduccarite…pe… ānisaṃsā vacīsucarite…pe…. Sattamaṃ.

  5. Dutiyamanoduccaritasuttaṃ

  6. 『『Pañcime , bhikkhave, ādīnavā manoduccarite…pe… ānisaṃsā manosucarite. Katame pañca? Attāpi attānaṃ na upavadati; anuvicca viññū pasaṃsanti; kalyāṇo kittisaddo abbhuggacchati; asaddhammā vuṭṭhāti; saddhamme patiṭṭhāti. Ime kho, bhikkhave, pañca ānisaṃsā manosucarite』』ti. Aṭṭhamaṃ.

  7. Sivathikasuttaṃ

(25) 5. 惡行品 1. 第一惡行經 241. "諸比丘,惡行有這五種過患。哪五種?自己譴責自己;智者經過觀察後會呵責;惡名聲會傳播;臨終時迷亂而死;身壞命終後會墮入惡趣、苦趣、墮處、地獄。諸比丘,這就是惡行的五種過患。 "諸比丘,善行有這五種利益。哪五種?自己不會譴責自己;智者經過觀察後會讚歎;美名聲會傳播;臨終時不迷亂而死;身壞命終後會往生善趣、天界。諸比丘,這就是善行的五種利益。"第一 2. 第一身惡行經 242. "諸比丘,身惡行有這五種過患...身善行的利益...。"第二 3. 第一語惡行經 243. "諸比丘,語惡行有這五種過患...語善行的利益...。"第三 4. 第一意惡行經 244. "諸比丘,意惡行有這五種過患...意善行的利益。哪五種?自己不會譴責自己;智者經過觀察後會讚歎;美名聲會傳播;臨終時不迷亂而死;身壞命終後會往生善趣、天界。諸比丘,這就是意善行的五種利益。"第四 5. 第二惡行經 245. "諸比丘,惡行有這五種過患。哪五種?自己譴責自己;智者經過觀察後會呵責;惡名聲會傳播;退失正法;安住于非法。諸比丘,這就是惡行的五種過患。 "諸比丘,善行有這五種利益。哪五種?自己不會譴責自己;智者經過觀察後會讚歎;美名聲會傳播;退出非法;安住于正法。諸比丘,這就是善行的五種利益。"第五 6. 第二身惡行經 246. "諸比丘,身惡行有這五種過患...身善行的利益...。"第六 7. 第二語惡行經 247. "諸比丘,語惡行有這五種過患...語善行的利益...。"第七 8. 第二意惡行經 248. "諸比丘,意惡行有這五種過患...意善行的利益。哪五種?自己不會譴責自己;智者經過觀察後會讚歎;美名聲會傳播;退出非法;安住于正法。諸比丘,這就是意善行的五種利益。"第八 9. 尸林經

  1. 『『Pañcime, bhikkhave, ādīnavā sivathikāya [sīvathikāya (sī. syā. kaṃ. pī.)]. Katame pañca? Asuci, duggandhā, sappaṭibhayā, vāḷānaṃ amanussānaṃ āvāso, bahuno janassa ārodanā – ime kho, bhikkhave, pañca ādīnavā sivathikāya.

『『Evamevaṃ kho, bhikkhave, pañcime ādīnavā sivathikūpame puggale. Katame pañca? Idha , bhikkhave, ekacco puggalo asucinā kāyakammena samannāgato hoti; asucinā vacīkammena samannāgato hoti; asucinā manokammena samannāgato hoti. Idamassa asucitāya vadāmi. Seyyathāpi sā, bhikkhave, sivathikā asuci; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

『『Tassa asucinā kāyakammena samannāgatassa, asucinā vacīkammena samannāgatassa, asucinā manokammena samannāgatassa pāpako kittisaddo abbhuggacchati. Idamassa duggandhatāya vadāmi. Seyyathāpi sā, bhikkhave, sivathikā duggandhā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

『『Tamenaṃ asucinā kāyakammena samannāgataṃ, asucinā vacīkammena samannāgataṃ, asucinā manokammena samannāgataṃ pesalā sabrahmacārī ārakā parivajjanti. Idamassa sappaṭibhayasmiṃ vadāmi. Seyyathāpi sā, bhikkhave, sivathikā sappaṭibhayā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

『『So asucinā kāyakammena samannāgato, asucinā vacīkammena samannāgato , asucinā manokammena samannāgato sabhāgehi puggalehi saddhiṃ saṃvasati. Idamassa vāḷāvāsasmiṃ vadāmi. Seyyathāpi sā , bhikkhave, sivathikā vāḷānaṃ amanussānaṃ āvāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

『『Tamenaṃ asucinā kāyakammena samannāgataṃ, asucinā vacīkammena samannāgataṃ, asucinā manokammena samannāgataṃ pesalā sabrahmacārī disvā khīyadhammaṃ [khīyanadhammaṃ (sī.)] āpajjanti – 『aho vata no dukkhaṃ ye mayaṃ evarūpehi puggalehi saddhiṃ saṃvasāmā』ti! Idamassa ārodanāya vadāmi. Seyyathāpi sā, bhikkhave, sivathikā bahuno janassa ārodanā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, pañca ādīnavā sivathikūpame puggale』』ti. Navamaṃ.

  1. Puggalappasādasuttaṃ

  2. "諸比丘,尸林有這五種過患。哪五種?不凈、惡臭、可怖、野獸非人的住處、眾人的哀嘆處。諸比丘,這就是尸林的五種過患。 "諸比丘,同樣地,類似尸林的人也有這五種過患。哪五種?諸比丘,這裡有某個人具足不凈身業,具足不凈語業,具足不凈意業。我說這是他的不凈性。諸比丘,就像那尸林不凈一樣,我說這個人也是如此。 "他具足不凈身業、具足不凈語業、具足不凈意業,惡名聲會傳播。我說這是他的惡臭性。諸比丘,就像那尸林惡臭一樣,我說這個人也是如此。 "他具足不凈身業、具足不凈語業、具足不凈意業,善良的同梵行者會遠遠地避開他。我說這是他的可怖性。諸比丘,就像那尸林可怖一樣,我說這個人也是如此。 "他具足不凈身業、具足不凈語業、具足不凈意業,與同類的人一起生活。我說這是他的野獸住處性。諸比丘,就像那尸林是野獸非人的住處一樣,我說這個人也是如此。 "善良的同梵行者們見到他具足不凈身業、具足不凈語業、具足不凈意業,就會感到厭煩,說:'啊,我們真是痛苦啊,要與這樣的人一起生活!'我說這是他的哀嘆性。諸比丘,就像那尸林是眾人的哀嘆處一樣,我說這個人也是如此。諸比丘,這就是類似尸林的人的五種過患。"第九

  3. 信樂人經

  4. 『『Pañcime , bhikkhave, ādīnavā puggalappasāde. Katame pañca? Yasmiṃ, bhikkhave, puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā saṅgho ukkhipati. Tassa evaṃ hoti – 『yo kho myāyaṃ puggalo piyo manāpo so saṅghena ukkhitto』ti. Bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, paṭhamo ādīnavo puggalappasāde.

『『Puna caparaṃ, bhikkhave, yasmiṃ puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā saṅgho ante nisīdāpeti . Tassa evaṃ hoti – 『yo kho myāyaṃ puggalo piyo manāpo so saṅghena ante nisīdāpito』ti. Bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, dutiyo ādīnavo puggalappasāde.

『『Puna caparaṃ, bhikkhave, yasmiṃ puggale puggalo abhippasanno hoti, so disāpakkanto hoti…pe… so vibbhanto hoti…pe… so kālaṅkato hoti. Tassa evaṃ hoti – 『yo kho myāyaṃ puggalo piyo manāpo so kālaṅkato』ti. Aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, pañcamo ādīnavo puggalappasāde. Ime kho, bhikkhave, pañca ādīnavā puggalappasāde』』ti. Dasamaṃ.

Duccaritavaggo pañcamo.

Tassuddānaṃ –

Duccaritaṃ kāyaduccaritaṃ, vacīduccaritaṃ manoduccaritaṃ;

Catūhi pare dve sivathikā, puggalappasādena cāti.

Pañcamapaṇṇāsakaṃ samattaṃ.

  1. "諸比丘,對人的信樂有這五種過患。哪五種?諸比丘,某人對某人深生信樂,而那人犯了應被僧團擯除的罪。他就這樣想:'我所喜愛、可意的這個人被僧團擯除了。'於是對諸比丘產生不信。因對諸比丘產生不信,就不親近其他比丘。因不親近其他比丘,就聽不到正法。因聽不到正法,就退失正法。諸比丘,這是對人信樂的第一種過患。 "再者,諸比丘,某人對某人深生信樂,而那人犯了應被僧團令坐末座的罪。他就這樣想:'我所喜愛、可意的這個人被僧團令坐末座了。'於是對諸比丘產生不信。因對諸比丘產生不信,就不親近其他比丘。因不親近其他比丘,就聽不到正法。因聽不到正法,就退失正法。諸比丘,這是對人信樂的第二種過患。 "再者,諸比丘,某人對某人深生信樂,而那人離開到他方...還俗...死亡。他就這樣想:'我所喜愛、可意的這個人死了。'就不親近其他比丘。因不親近其他比丘,就聽不到正法。因聽不到正法,就退失正法。諸比丘,這是對人信樂的第五種過患。諸比丘,這就是對人信樂的五種過患。"第十 惡行品第五 其攝頌: 惡行與身惡行,語惡行與意惡行; 其後四經及尸林,最後信樂人結束。 第五個五十經完