B01031319dhammapaccanīyānulometikatikapaṭṭhānaṃ (法所緣法順的三項三項起因)
Dhammapaccanīyānulome tikatikapaṭṭhānaṃ
1-1. Kusalattika-vedanāttikaṃ
- Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.
Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.
Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naabyākataṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.
Nakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.
Naakusalaṃ nasukhāya vedanāya sampayuttañca naabyākataṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.
Nakusalaṃ nasukhāya vedanāya sampayuttañca naakusalaṃ nasukhāya vedanāya sampayuttañca dhammaṃ paṭicca abyākato sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā nava.
- Nakusalaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.
Naabyākataṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.
Nakusalaṃ nadukkhāya vedanāya sampayuttañca naabyākataṃ nadukkhāya vedanāya sampayuttañca dhammaṃ paṭicca akusalo dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā tīṇi.
法逆順三法三法發趣論 1-1. 善三法-受三法 1. 緣于非善非樂受相應之法,不善樂受相應之法以因緣生起。緣于非善非樂受相應之法,無記樂受相應之法以因緣生起。二。 緣于非不善非樂受相應之法,善樂受相應之法以因緣生起。緣于非不善非樂受相應之法,無記樂受相應之法以因緣生起。二。 緣于非無記非樂受相應之法,善樂受相應之法以因緣生起。緣于非無記非樂受相應之法,不善樂受相應之法以因緣生起。二。 緣于非善非樂受相應之法及非無記非樂受相應之法,不善樂受相應之法以因緣生起。一。 緣于非不善非樂受相應之法及非無記非樂受相應之法,善樂受相應之法以因緣生起。一。 緣于非善非樂受相應之法及非不善非樂受相應之法,無記樂受相應之法以因緣生起。一。因緣有九。 2. 緣于非善非苦受相應之法,不善苦受相應之法以因緣生起。一。 緣于非無記非苦受相應之法,不善苦受相應之法以因緣生起。一。 緣于非善非苦受相應之法及非無記非苦受相應之法,不善苦受相應之法以因緣生起。一。因緣有三。
- Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.
Naakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.
Naabyākataṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naabyākataṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dve.
Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naabyākataṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca akusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.
Naakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naabyākataṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca kusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ.
Nakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca naakusalaṃ naadukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca abyākato adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā nava.
1-2. Kusalattika-vipākattikaṃ
- Nakusalaṃ navipākaṃ dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā. Ekaṃ.
Naakusalaṃ navipākaṃ dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā. Ekaṃ.
Nakusalaṃ navipākañca naakusalaṃ navipākañca dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā tīṇi.
- Nakusalaṃ navipākadhammadhammaṃ paccayā kusalo vipākadhammadhammo uppajjati hetupaccayā. Nakusalaṃ navipākadhammadhammaṃ paccayā akusalo vipākadhammadhammo uppajjati hetupaccayā. Dve.
Naakusalaṃ navipākadhammadhammaṃ paccayā akusalo vipākadhammadhammo uppajjati hetupaccayā… dve.
Nakusalaṃ navipākadhammadhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paccayā kusalo vipākadhammadhammo uppajjati hetupaccayā… dve. (Saṃkhittaṃ.) Hetuyā cha pañhā.
- Nakusalaṃ nanevavipākanavipākadhammadhammaṃ paṭicca abyākato nevavipākanavipākadhammadhammo uppajjati hetupaccayā… hetuyā cha.
1-3. Kusalattika-upādinnattikaṃ
- Nakusalo naupādinnupādāniyo dhammo abyākatassa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… cha pañhā.
Nakusalaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca abyākato anupādinnupādāniyo dhammo uppajjati hetupaccayā… hetuyā pañca.
Nakusalaṃ naanupādinnaanupādāniyaṃ dhammaṃ paccayā kusalo anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… hetuyā cha.
1-4. Kusalattika-saṃkiliṭṭhattikaṃ
- 緣于非善非苦非樂受相應之法,不善非苦非樂受相應之法以因緣生起。緣于非善非苦非樂受相應之法,無記非苦非樂受相應之法以因緣生起。二。 緣于非不善非苦非樂受相應之法,善非苦非樂受相應之法以因緣生起。緣于非不善非苦非樂受相應之法,無記非苦非樂受相應之法以因緣生起。二。 緣于非無記非苦非樂受相應之法,善非苦非樂受相應之法以因緣生起。緣于非無記非苦非樂受相應之法,不善非苦非樂受相應之法以因緣生起。二。 緣于非善非苦非樂受相應之法及非無記非苦非樂受相應之法,不善非苦非樂受相應之法以因緣生起。一。 緣于非不善非苦非樂受相應之法及非無記非苦非樂受相應之法,善非苦非樂受相應之法以因緣生起。一。 緣于非善非苦非樂受相應之法及非不善非苦非樂受相應之法,無記非苦非樂受相應之法以因緣生起。一。因緣有九。 1-2. 善三法-果三法
- 緣于非善果法,無記果法以因緣生起。一。 緣于非不善果法,無記果法以因緣生起。一。 緣于非善果法及非不善果法,無記果法以因緣生起。一。因緣有三。
- 緣于非善果法之法,善果法以因緣生起。緣于非善果法之法,不善果法以因緣生起。二。 緣于非不善果法之法,不善果法以因緣生起……二。 緣于非善果法之法及非不善果法之法,善果法以因緣生起……二。(簡略。)因緣有六問。
- 緣于非善非果法之法,緣于無記非果法之法以因緣生起……因緣有六。 1-3. 善三法-所緣三法
-
緣于非善所緣法,非所緣法以無記法為因緣……六問。 緣于非無記所緣法,緣于無記所緣法以因緣生起……因緣有五。 緣于非無記非所緣法,善非所緣法以因緣生起……因緣有六。 1-4. 善三法-雜染三法
-
Nakusalaṃ nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā akusalo saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā…. (Akusalāneva tīṇi.)
Nakusalaṃ naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca abyākato asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā cha.
Nakusalaṃ naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paccayā kusalo asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā cha.
1-5. Kusalattika-vitakkattikaṃ
- Nakusalaṃ nasavitakkasavicāraṃ dhammaṃ paṭicca akusalo savitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā nava.
Nakusalaṃ naavitakkavicāramattaṃ dhammaṃ paṭicca akusalo avitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā nava.
Nakusalaṃ naavitakkaavicāraṃ dhammaṃ paṭicca abyākato avitakkaavicāro dhammo uppajjati hetupaccayā… hetuyā dvādasa.
1-6. Kusalattika-pītittikaṃ
- Nakusalaṃ napītisahagataṃ dhammaṃ paṭicca akusalo pītisahagato dhammo uppajjati hetupaccayā… hetuyā nava.
Nakusalaṃ nasukhasahagataṃ dhammaṃ paṭicca akusalo sukhasahagato dhammo uppajjati hetupaccayā… hetuyā nava.
Nakusalaṃ naupekkhāsahagataṃ dhammaṃ paṭicca akusalo upekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā nava.
1-7. Kusalattika-dassanattikaṃ
- Nakusalaṃ nadassanena pahātabbaṃ dhammaṃ paccayā akusalo dassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ nabhāvanāya pahātabbaṃ dhammaṃ paccayā akusalo bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca abyākato nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-8. Kusalattika-dassanahetuttikaṃ
- Nakusalaṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca akusalo dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca akusalo bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca abyākato nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-9. Kusalattika-ācayagāmittikaṃ
- Nakusalaṃ naācayagāmiṃ dhammaṃ paccayā kusalo ācayagāmī dhammo uppajjati hetupaccayā… hetuyā cha.
Nakusalaṃ naapacayagāmiṃ dhammaṃ paccayā kusalo apacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca abyākato nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… hetuyā pañca.
1-10. Kusalattika-sekkhattikaṃ
- Nakusalaṃ nasekkhaṃ dhammaṃ paccayā kusalo sekkho dhammo uppajjati hetupaccayā… hetuyā cha.
Nakusalaṃ naasekkhaṃ dhammaṃ paccayā abyākato asekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ nanevasekkhanāsekkhaṃ dhammaṃ paṭicca abyākato nevasekkhanāsekkho dhammo uppajjati hetupaccayā… hetuyā pañca.
1-11. Kusalattika-parittattikaṃ
- 緣于非善非雜染可染法,不善雜染可染法以因緣生起……(僅不善三。) 緣于非善非雜染不可染法,無記非雜染不可染法以因緣生起……因緣有六。 緣于非善非雜染非可染法,善非雜染非可染法以因緣生起……因緣有六。 1-5. 善三法-尋三法
- 緣于非善非有尋有伺法,不善有尋有伺法以因緣生起……因緣有九。 緣于非善非無尋唯伺法,不善無尋唯伺法以因緣生起……因緣有九。 緣于非善非無尋無伺法,無記無尋無伺法以因緣生起……因緣有十二。 1-6. 善三法-喜三法
- 緣于非善非喜俱法,不善喜俱法以因緣生起……因緣有九。 緣于非善非樂俱法,不善樂俱法以因緣生起……因緣有九。 緣于非善非舍俱法,不善舍俱法以因緣生起……因緣有九。 1-7. 善三法-見三法
- 緣于非善非見所斷法,不善見所斷法以因緣生起……因緣有三。 緣于非善非修所斷法,不善修所斷法以因緣生起……因緣有三。 緣于非善非見非修所斷法,無記非見非修所斷法以因緣生起……因緣有三。 1-8. 善三法-見因三法
- 緣于非善非見所斷因法,不善見所斷因法以因緣生起……因緣有三。 緣于非善非修所斷因法,不善修所斷因法以因緣生起……因緣有三。 緣于非善非見非修所斷因法,無記非見非修所斷因法以因緣生起……因緣有三。 1-9. 善三法-增長三法
- 緣于非善非增長法,善增長法以因緣生起……因緣有六。 緣于非善非損減法,善損減法以因緣生起……因緣有三。 緣于非善非增長非損減法,無記非增長非損減法以因緣生起……因緣有五。 1-10. 善三法-學三法
-
緣于非善非有學法,善有學法以因緣生起……因緣有六。 緣于非善非無學法,無記無學法以因緣生起……因緣有三。 緣于非善非有學非無學法,無記非有學非無學法以因緣生起……因緣有五。 1-11. 善三法-小三法
-
Nakusalaṃ naparittaṃ dhammaṃ paṭicca abyākato paritto dhammo uppajjati hetupaccayā… hetuyā pañca.
Nakusalaṃ namahaggataṃ dhammaṃ paṭicca abyākato mahaggato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ naappamāṇaṃ dhammaṃ paccayā kusalo appamāṇo dhammo uppajjati hetupaccayā… hetuyā cha.
1-12. Kusalattika-parittārammaṇattikaṃ
- Nakusalaṃ naparittārammaṇaṃ dhammaṃ paṭicca abyākato parittārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ namahaggatārammaṇaṃ dhammaṃ paccayā kusalo mahaggatārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.
Nakusalaṃ naappamāṇārammaṇaṃ dhammaṃ paccayā kusalo appamāṇārammaṇo dhammo uppajjati hetupaccayā… hetuyā cha.
1-13. Kusalattika-hīnattikaṃ
- Nakusalaṃ nahīnaṃ dhammaṃ paccayā akusalo hīno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ namajjhimaṃ dhammaṃ paṭicca abyākato majjhimo dhammo uppajjati hetupaccayā… hetuyā cha.
Nakusalaṃ napaṇītaṃ dhammaṃ paccayā kusalo paṇīto dhammo uppajjati hetupaccayā… hetuyā cha.
1-14. Kusalattika-micchattaniyatattikaṃ
- Nakusalaṃ namicchattaniyataṃ dhammaṃ paccayā akusalo micchattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ nasammattaniyataṃ dhammaṃ paccayā kusalo sammattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ naaniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā… hetuyā pañca.
1-15. Kusalattika-maggārammaṇattikaṃ
- Nakusalaṃ namaggārammaṇaṃ dhammaṃ paccayā kusalo maggārammaṇo dhammo uppajjati hetupaccayā… hetuyā cha.
Nakusalaṃ namaggahetukaṃ dhammaṃ paccayā kusalo maggahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ namaggādhipatiṃ dhammaṃ paccayā kusalo maggādhipati dhammo uppajjati hetupaccayā… hetuyā cha.
1-16. Kusalattika-uppannattikaṃ
- Nakusalo nauppanno dhammo kusalassa uppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe aṭṭhārasa.
1-17-18. Kusalattika-atītattikadvayaṃ
-
Nakusalo napaccuppanno dhammo kusalassa paccuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe aṭṭhārasa.
-
Nakusalaṃ naatītārammaṇaṃ dhammaṃ paṭicca abyākato atītārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ naanāgatārammaṇaṃ dhammaṃ paccayā kusalo anāgatārammaṇo dhammo uppajjati hetupaccayā… hetuyā nava.
Nakusalaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca abyākato paccuppannārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-19-20. Kusalattika-ajjhattattikadvayaṃ
- Nakusalo naajjhatto dhammo ajjhattassa kusalassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe aṭṭhārasa, adhipatiyā soḷasa, upanissaye aṭṭhārasa, purejāte atthiyā avigate nava.
Nakusalo nabahiddhā dhammo bahiddhā kusalassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe aṭṭhārasa, adhipatiyā cha, upanissaye aṭṭhārasa, purejāte atthiyā avigate nava.
- 緣于非善非小法,無記小法以因緣生起……因緣有五。 緣于非善非大法,無記大法以因緣生起……因緣有三。 緣于非善非無量法,善無量法以因緣生起……因緣有六。 1-12. 善三法-小所緣三法
- 緣于非善非小所緣法,無記小所緣法以因緣生起……因緣有三。 緣于非善非大所緣法,善大所緣法以因緣生起……因緣有九。 緣于非善非無量所緣法,善無量所緣法以因緣生起……因緣有六。 1-13. 善三法-劣三法
- 緣于非善非劣法,不善劣法以因緣生起……因緣有三。 緣于非善非中法,無記中法以因緣生起……因緣有六。 緣于非善非勝法,善勝法以因緣生起……因緣有六。 1-14. 善三法-邪性定三法
- 緣于非善非邪性定法,不善邪性定法以因緣生起……因緣有三。 緣于非善非正性定法,善正性定法以因緣生起……因緣有三。 緣于非善非不定法,無記不定法以因緣生起……因緣有五。 1-15. 善三法-道所緣三法
- 緣于非善非道所緣法,善道所緣法以因緣生起……因緣有六。 緣于非善非道因法,善道因法以因緣生起……因緣有三。 緣于非善非道增上法,善道增上法以因緣生起……因緣有六。 1-16. 善三法-生三法
- 非善非已生法是善已生法的所緣緣……所緣有十八。 1-17-18. 善三法-過去三法二種
- 非善非現在法是善現在法的所緣緣……所緣有十八。
- 緣于非善非過去所緣法,無記過去所緣法以因緣生起……因緣有三。 緣于非善非未來所緣法,善未來所緣法以因緣生起……因緣有九。 緣于非善非現在所緣法,無記現在所緣法以因緣生起……因緣有三。 1-19-20. 善三法-內三法二種
-
非善非內法是內善法的所緣緣。(略。)所緣有十八,增上有十六,親依有十八,前生、有、不離有九。 非善非外法是外善法的所緣緣。(略。)所緣有十八,增上有六,親依有十八,前生、有、不離有九。
-
Nakusalaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca abyākato ajjhattārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nakusalaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca abyākato bahiddhārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-21. Kusalattika-sanidassanattikaṃ
- Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.
Naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.
Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.
Nakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.
Naakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.
Nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā cha.
- Nakusalaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato anidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā cha.
Nakusalaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca abyākato anidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
2-1. Vedanāttika-kusalattikaṃ
- Nasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā sukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā adukkhamasukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Dve.
Nadukkhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā sukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā adukkhamasukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Dve.
Naadukkhamasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā adukkhamasukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ nakusalaṃ dhammaṃ paccayā sukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. Dve. (Cattāri gaṇitakena dve dve pañhā kātabbā.) Hetuyā cuddasa.
-
Nasukhāya vedanāya sampayuttaṃ naakusalaṃ dhammaṃ paccayā sukhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ naakusalaṃ dhammaṃ paccayā dukkhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā. Hetuyā ekavīsa.
-
Nasukhāya vedanāya sampayutto naabyākato dhammo sukhāya vedanāya sampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cuddasa.
3-1. Vipākattika-kusalattikaṃ
- 緣于非善非內所緣法,無記內所緣法以因緣生起……因緣有三。 緣于非善非外所緣法,無記外所緣法以因緣生起……因緣有三。 1-21. 善三法-有顯現三法
- 緣于非善非顯現相反法,無記顯現相反法以因緣生起。一。 緣于非善非顯現相反法,無記顯現相反法以因緣生起。一。 緣于非無記非顯現相反法,無記顯現相反法以因緣生起。一。 緣于非善非顯現相反法及非無記非顯現相反法,無記顯現相反法以因緣生起。一。 緣于非善非顯現相反法及非無記非顯現相反法,無記顯現相反法以因緣生起。一。 緣于非善非顯現相反法及非善非顯現相反法,無記顯現相反法以因緣生起。一。因緣有六。
- 緣于非善非無顯現相反法,無記無顯現相反法以因緣生起……因緣有六。 緣于非善非無顯現相反法,無記無顯現相反法以因緣生起……因緣有三。 2-1. 受三法-善三法
- 緣于非樂受相應之法,不善受相應之法以因緣生起,善樂受相應之法以因緣生起。緣于非樂受相應之法,不善受相應之法以因緣生起,善無苦樂受相應之法以因緣生起。二。 緣于非苦受相應之法,不善受相應之法以因緣生起,善樂受相應之法以因緣生起。緣于非苦受相應之法,不善受相應之法以因緣生起,善無苦樂受相應之法以因緣生起。二。 緣于非無苦樂受相應之法,不善受相應之法以因緣生起,善無苦樂受相應之法以因緣生起。緣于非無苦樂受相應之法,不善受相應之法以因緣生起,善樂受相應之法以因緣生起。二。(四項計算中,二二問應被做。)因緣有十四。
- 緣于非樂受相應之法,不善受相應之法以因緣生起,善樂受相應之法以因緣生起。緣于非樂受相應之法,不善受相應之法以因緣生起,善苦受相應之法以因緣生起。因緣有二十。
-
緣于非樂受相應之法,無記法以因緣生起,善樂受相應之法以因緣生起,善無記法以因緣生起……所緣有十四。 3-1. 果三法-善三法
-
Navipākaṃ nakusalaṃ dhammaṃ paccayā vipākadhammadhammo kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Navipākaṃ naakusalaṃ dhammaṃ paccayā vipākadhammadhammo akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Navipākaṃ naabyākataṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo abyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
4-1. Upādinnattika-kusalattikaṃ
- Naanupādinnupādāniyaṃ nakusalaṃ dhammaṃ paccayā anupādinnupādāniyo kusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Naanupādinnupādāniyaṃ naakusalaṃ dhammaṃ paccayā anupādinnupādāniyo akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Naupādinnupādāniyaṃ naabyākataṃ dhammaṃ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā… hetuyā pañca.
5-1. Saṃkiliṭṭhattika-kusalattikaṃ
- Nasaṃkiliṭṭhasaṃkilesikaṃ nakusalaṃ dhammaṃ paccayā asaṃkiliṭṭhasaṃkilesiko kusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Nasaṃkiliṭṭhasaṃkilesikaṃ naakusalaṃ dhammaṃ paccayā saṃkiliṭṭhasaṃkilesiko akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasaṃkiliṭṭhasaṃkilesikaṃ naabyākataṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko abyākato dhammo uppajjati hetupaccayā… hetuyā cha.
6-1. Vitakkattika-kusalattikaṃ
- Nasavitakkasavicāraṃ nakusalaṃ dhammaṃ paccayā savitakkasavicāro kusalo dhammo uppajjati hetupaccayā… hetuyā pannarasa.
Nasavitakkasavicāraṃ naakusalaṃ dhammaṃ paccayā savitakkasavicāro akusalo dhammo uppajjati hetupaccayā… hetuyā nava.
Nasavitakkasavicāraṃ naabyākataṃ dhammaṃ paṭicca avitakkaavicāro abyākato dhammo uppajjati hetupaccayā… hetuyā satta.
7-1. Pītittika-kusalattikaṃ
- Napītisahagataṃ nakusalaṃ dhammaṃ paccayā pītisahagato kusalo dhammo uppajjati hetupaccayā… hetuyā aṭṭhavīsa.
Napītisahagataṃ naakusalaṃ dhammaṃ paccayā pītisahagato akusalo dhammo uppajjati hetupaccayā… hetuyā aṭṭhavīsa.
Napītisahagato naabyākato dhammo pītisahagatassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe aṭṭhavīsa, adhipatiyā anantare aṭṭhavīsa…pe… upanissaye aṭṭhavīsa, kamme catuvīsa, natthiyā vigate aṭṭhavīsa.
8-1. Dassanattika-kusalattikaṃ
- Nadassanena pahātabbaṃ nakusalaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbo kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nadassanena pahātabbaṃ naakusalaṃ dhammaṃ paccayā dassanena pahātabbo akusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Nadassanena pahātabbaṃ naabyākataṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo abyākato dhammo uppajjati hetupaccayā… hetuyā cha.
9-1. Dassanahetuttika-kusalattikaṃ
- Nadassanena pahātabbahetukaṃ nakusalaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nadassanena pahātabbahetukaṃ naakusalaṃ dhammaṃ paccayā dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Nanevadassanena nabhāvanāya pahātabbahetukaṃ naabyākataṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko abyākato dhammo uppajjati hetupaccayā… hetuyā cha.
10-1. Ācayagāmittika-kusalattikaṃ
- 緣于非果非善法,善果法以因緣生起……因緣有三。 緣于非果非不善法,不善果法以因緣生起……因緣有三。 緣于非果非無記法,無記非果非果法以因緣生起……因緣有三。 4-1. 所緣三法-善三法
- 緣于非所緣非善法,善所緣法以因緣生起……因緣有六。 緣于非所緣非不善法,不善所緣法以因緣生起……因緣有三。 緣于非所緣非無記法,無記所緣法以因緣生起……因緣有五。 5-1. 雜染三法-善三法
- 緣于非雜染可染非善法,善非雜染可染法以因緣生起……因緣有六。 緣于非雜染可染非不善法,不善雜染可染法以因緣生起……因緣有三。 緣于非雜染可染非無記法,無記非雜染可染法以因緣生起……因緣有六。 6-1. 尋三法-善三法
- 緣于非有尋有伺非善法,善有尋有伺法以因緣生起……因緣有十五。 緣于非有尋有伺非不善法,不善有尋有伺法以因緣生起……因緣有九。 緣于非有尋有伺非無記法,無記無尋無伺法以因緣生起……因緣有七。 7-1. 喜三法-善三法
- 緣于非喜俱非善法,善喜俱法以因緣生起……因緣有二十八。 緣于非喜俱非不善法,不善喜俱法以因緣生起……因緣有二十八。 非喜俱非無記法是無記喜俱法的所緣緣。(略。)所緣有二十八,增上、無間有二十八……乃至……親依有二十八,業有二十四,無有、離去有二十八。 8-1. 見三法-善三法
- 緣于非見所斷非善法,善非見非修所斷法以因緣生起……因緣有三。 緣于非見所斷非不善法,不善見所斷法以因緣生起……因緣有六。 緣于非見所斷非無記法,無記非見非修所斷法以因緣生起……因緣有六。 9-1. 見因三法-善三法
-
緣于非見所斷因非善法,善非見非修所斷因法以因緣生起……因緣有三。 緣于非見所斷因非不善法,不善見所斷因法以因緣生起……因緣有六。 緣于非非見非修所斷因非無記法,無記非見非修所斷因法以因緣生起……因緣有六。 10-1. 增長三法-善三法
-
Naācayagāmiṃ nakusalaṃ dhammaṃ paccayā ācayagāmī kusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Naācayagāmiṃ naakusalaṃ dhammaṃ paccayā ācayagāmī akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Naācayagāmiṃ naabyākataṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī abyākato dhammo uppajjati hetupaccayā… hetuyā pañca.
11-1. Sekkhattika-kusalattikaṃ
- Nasekkhaṃ nakusalaṃ dhammaṃ paccayā sekkho kusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Nasekkhaṃ naakusalaṃ dhammaṃ paccayā nevasekkhanāsekkho akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasekkhaṃ naabyākataṃ dhammaṃ paṭicca nevasekkhanāsekkho abyākato dhammo uppajjati hetupaccayā… hetuyā pañca.
12-1. Parittattika-kusalattikaṃ
- Namahaggataṃ nakusalaṃ dhammaṃ paccayā mahaggato kusalo dhammo uppajjati hetupaccayā… hetuyā nava.
Namahaggataṃ naakusalaṃ dhammaṃ paccayā paritto akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Naparittaṃ naabyākataṃ dhammaṃ paṭicca paritto abyākato dhammo uppajjati hetupaccayā… hetuyā cha.
13-1. Parittārammaṇattika-kusalattikaṃ
- Naparittārammaṇaṃ nakusalaṃ dhammaṃ paccayā parittārammaṇo kusalo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
Naparittārammaṇaṃ naakusalaṃ dhammaṃ paccayā parittārammaṇo akusalo dhammo uppajjati hetupaccayā… hetuyā cuddasa.
Naparittārammaṇo naabyākato dhammo parittārammaṇassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)… Ārammaṇe ekavīsa.
14-1. Hīnattika-kusalattikaṃ
- Nahīnaṃ nakusalaṃ dhammaṃ paccayā majjhimo kusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Nahīnaṃ naakusalaṃ dhammaṃ paccayā hīno akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahīnaṃ naabyākataṃ dhammaṃ paṭicca majjhimo abyākato dhammo uppajjati hetupaccayā… hetuyā cha.
15-1. Micchattaniyatattika-kusalattikaṃ
- Namicchattaniyataṃ nakusalaṃ dhammaṃ paccayā sammattaniyato kusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Namicchattaniyataṃ naakusalaṃ dhammaṃ paccayā micchattaniyato akusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Namicchattaniyataṃ naabyākataṃ dhammaṃ paṭicca aniyato abyākato dhammo uppajjati hetupaccayā… hetuyā cha.
16-1. Maggārammaṇattika-kusalattikaṃ
- Namaggārammaṇaṃ nakusalaṃ dhammaṃ paccayā maggārammaṇo kusalo dhammo uppajjati hetupaccayā… hetuyā pañcatiṃsa. (Naakusalaṃ naabyākataṃ natthi.)
17-18-1. Uppannādittikāni-kusalattikaṃ
- Nauppanno nakusalo dhammo uppannassa kusalassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe satta.
Nauppanno naakusalo dhammo uppannassa akusalassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha.
Nauppanno naabyākato dhammo uppannassa abyākatassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe satta.
(Atītattikaṃ uppannattikasadisaṃ.)
19-1. Atītārammaṇattika-kusalattikaṃ
- Naatītārammaṇaṃ nakusalaṃ dhammaṃ paccayā atītārammaṇo kusalo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
Naatītārammaṇaṃ naakusalaṃ dhammaṃ paccayā atītārammaṇo akusalo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
20-1. Ajjhattattika-kusalattikaṃ
- 緣于非積聚之法,積聚之法以因緣生起……因緣有六。 緣于非積聚之法,不善法以因緣生起……因緣有三。 緣于非積聚之法,無記法以因緣生起……因緣有五。 11-1. 學者三法-善三法
- 緣于非學者之法,不善法以因緣生起……因緣有六。 緣于非學者之法,無學者之法不善法以因緣生起……因緣有三。 緣于非學者之法,無記法以因緣生起……因緣有五。 12-1. 小三法-善三法
- 緣于非大法,不善法以因緣生起……因緣有九。 緣于非大法,微小法以因緣生起……因緣有三。 緣于非小法,無記法以因緣生起……因緣有六。 13-1. 小所緣三法-善三法
- 緣于非小所緣法,小所緣法以因緣生起……因緣有二十。 緣于非小所緣法,不善小所緣法以因緣生起……因緣有十四。 小所緣法無記法以因緣生起。(略。)所緣有二十。 14-1. 劣三法-善三法
- 緣于非劣法,善中法以因緣生起……因緣有六。 緣于非劣法,不善劣法以因緣生起……因緣有三。 緣于非劣法,無記法以因緣生起……因緣有六。 15-1. 邪定三法-善三法
- 緣于非邪定法,善正定法以因緣生起……因緣有六。 緣于非邪定法,不善邪定法以因緣生起……因緣有六。 緣于非邪定法,無記法以因緣生起……因緣有六。 16-1. 道所緣三法-善三法
- 緣于非道所緣法,善道所緣法以因緣生起……因緣有三十。(非善無記法不存在。) 17-18-1. 生起三法-善三法
- 非生起法是不善法,善生起法的所緣緣……所緣有七。 非生起法是不善法,惡生起法的所緣緣……所緣有六。 非生起法是無記法,生起法的所緣緣……所緣有七。 (過去三法與生起法相似。) 19-1. 過去所緣三法-善三法
-
緣于非過去所緣法,善過去所緣法以因緣生起……因緣有二十。 緣于非過去所緣法,不善過去所緣法以因緣生起……因緣有二十。 20-1. 內三法-善三法
-
Naajjhattaṃ nakusalaṃ dhammaṃ paccayā bahiddhā kusalo dhammo uppajjati hetupaccayā. Nabahiddhā nakusalaṃ dhammaṃ paccayā ajjhatto kusalo dhammo uppajjati hetupaccayā… hetuyā dve.
Naajjhattaṃ naakusalaṃ dhammaṃ paccayā bahiddhā akusalo dhammo uppajjati hetupaccayā. Nabahiddhā naakusalaṃ dhammaṃ paccayā ajjhatto akusalo dhammo uppajjati hetupaccayā… hetuyā dve.
21-1. Ajjhattārammaṇattika-kusalattikaṃ
- Naajjhattārammaṇaṃ nakusalaṃ dhammaṃ paccayā ajjhattārammaṇo kusalo dhammo uppajjati hetupaccayā… hetuyā cha.
Naajjhattārammaṇaṃ naakusalaṃ dhammaṃ paccayā ajjhattārammaṇo akusalo dhammo uppajjati hetupaccayā… hetuyā cha.
22-1. Sanidassanattika-kusalattikaṃ
- Nasanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paccayā anidassanaappaṭigho kusalo dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ nakusalaṃ dhammaṃ paccayā anidassanaappaṭigho kusalo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ nakusalañca naanidassanasappaṭighaṃ nakusalañca dhammaṃ paccayā anidassanaappaṭigho kusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naakusalaṃ dhammaṃ paccayā anidassanaappaṭigho akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naabyākataṃ dhammaṃ paṭicca sanidassanasappaṭigho abyākato dhammo uppajjati hetupaccayā… satta.
(Naanidassanasappaṭighanaabyākatamūlāni sattameva, dukamūlāni sattameva, sabbaṃ ekavīsatimeva.)
22-2. Sanidassanattika-vedanāttikaṃ
- Nasanidassanasappaṭighaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
22-3. Sanidassanattika-vipākattikaṃ
- Nasanidassanasappaṭighaṃ navipākaṃ dhammaṃ paṭicca anidassanaappaṭigho vipāko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ navipākadhammadhammaṃ paccayā anidassanaappaṭigho vipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nanevavipākanavipākadhammadhammaṃ paṭicca sanidassanasappaṭigho nevavipākanavipākadhammadhammo uppajjati hetupaccayā… hetuyā ekavīsa.
22-4. Sanidassanattika-upādinnattikaṃ
- Nasanidassanasappaṭigho naupādinnupādāniyo dhammo anidassanaappaṭighassa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha.
Nasanidassanasappaṭighaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca sanidassanasappaṭigho anupādinnupādāniyo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
Nasanidassanasappaṭighaṃ naanupādinnaanupādāniyaṃ dhammaṃ paccayā anidassanaappaṭigho anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
22-5. Sanidassanattika-saṃkiliṭṭhattikaṃ
- 緣于非內非善法,外善法以因緣生起。緣于非外非善法,內善法以因緣生起……因緣有二。 緣于非內非不善法,外不善法以因緣生起。緣于非外非不善法,內不善法以因緣生起……因緣有二。 21-1. 內所緣三法-善三法
- 緣于非內所緣非善法,內所緣善法以因緣生起……因緣有六。 緣于非內所緣非不善法,內所緣不善法以因緣生起……因緣有六。 22-1. 有顯現三法-善三法
- 緣于非有顯現有對非善法,無顯現無對善法以因緣生起。緣于非無顯現有對非善法,無顯現無對善法以因緣生起。緣于非有顯現有對非善法及非無顯現有對非善法,無顯現無對善法以因緣生起。因緣有三。 緣于非有顯現有對非不善法,無顯現無對不善法以因緣生起……因緣有三。 緣于非有顯現有對非無記法,有顯現有對無記法以因緣生起……七。 (非無顯現有對非無記根有七,二根有七,總共二十一。) 22-2. 有顯現三法-受三法
- 緣于非有顯現有對非樂受相應法,無顯現無對樂受相應法以因緣生起……因緣有三。 緣于非有顯現有對非苦受相應法,無顯現無對苦受相應法以因緣生起……因緣有三。 緣于非有顯現有對非不苦不樂受相應法,無顯現無對不苦不樂受相應法以因緣生起……因緣有三。 22-3. 有顯現三法-果三法
- 緣于非有顯現有對非果法,無顯現無對果法以因緣生起……因緣有三。 緣于非有顯現有對非果法法,無顯現無對果法法以因緣生起……因緣有三。 緣于非有顯現有對非非果非果法法,有顯現有對非果非果法法以因緣生起……因緣有二十一。 22-4. 有顯現三法-所緣三法
-
非有顯現有對非所緣法是無顯現無對所緣法的所緣緣……所緣有六。 緣于非有顯現有對非無所緣法,有顯現有對無所緣法以因緣生起……因緣有二十一。 緣于非有顯現有對非非所緣非可染法,無顯現無對非所緣非可染法以因緣生起……因緣有三。 22-5. 有顯現三法-雜染三法
-
Nasanidassanasappaṭighaṃ nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā anidassanaappaṭigho saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca sanidassanasappaṭigho asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
Nasanidassanasappaṭighaṃ naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paccayā anidassanaappaṭigho asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
22-6. Sanidassanattika-vitakkattikaṃ
- Nasanidassanasappaṭighaṃ nasavitakkasavicāraṃ dhammaṃ paṭicca anidassanaappaṭigho savitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naavitakkavicāramattaṃ dhammaṃ paṭicca anidassanaappaṭigho avitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naavitakkaavicāraṃ dhammaṃ paṭicca sanidassanasappaṭigho avitakkaavicāro dhammo uppajjati hetupaccayā … hetuyā ekavīsa.
22-7. Sanidassanattika-pītittikaṃ
- Nasanidassanasappaṭighaṃ napītisahagataṃ dhammaṃ paṭicca anidassanaappaṭigho pītisahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nasukhasahagataṃ dhammaṃ paṭicca anidassanaappaṭigho sukhasahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naupekkhāsahagataṃ dhammaṃ paṭicca anidassanaappaṭigho upekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
22-8. Sanidassanattika-dassanattikaṃ
- Nasanidassanasappaṭighaṃ nadassanena pahātabbaṃ dhammaṃ paccayā anidassanaappaṭigho dassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nabhāvanāya pahātabbaṃ dhammaṃ paccayā anidassanaappaṭigho bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca sanidassanasappaṭigho nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
22-9. Sanidassanattika-dassanahetuttikaṃ
- Nasanidassanasappaṭighaṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca sanidassanasappaṭigho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
22-10. Sanidassanattika-ācayagāmittikaṃ
- Nasanidassanasappaṭighaṃ naācayagāmiṃ dhammaṃ paccayā anidassanaappaṭigho ācayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naapacayagāmiṃ dhammaṃ paccayā anidassanaappaṭigho apacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca sanidassanasappaṭigho nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
22-
- 緣于非有顯現有對非雜染可染法,無顯現無對雜染可染法以因緣生起......因緣有三。 緣于非有顯現有對非非雜染可染法,有顯現有對非雜染可染法以因緣生起......因緣有二十一。 緣于非有顯現有對非非雜染非可染法,無顯現無對非雜染非可染法以因緣生起......因緣有三。 22-6. 有顯現三法-尋三法
- 緣于非有顯現有對非有尋有伺法,無顯現無對有尋有伺法以因緣生起......因緣有三。 緣于非有顯現有對非無尋唯伺法,無顯現無對無尋唯伺法以因緣生起......因緣有三。 緣于非有顯現有對非無尋無伺法,有顯現有對無尋無伺法以因緣生起......因緣有二十一。 22-7. 有顯現三法-喜三法
- 緣于非有顯現有對非喜俱法,無顯現無對喜俱法以因緣生起......因緣有三。 緣于非有顯現有對非樂俱法,無顯現無對樂俱法以因緣生起......因緣有三。 緣于非有顯現有對非舍俱法,無顯現無對舍俱法以因緣生起......因緣有三。 22-8. 有顯現三法-見三法
- 緣于非有顯現有對非見所斷法,無顯現無對見所斷法以因緣生起......因緣有三。 緣于非有顯現有對非修所斷法,無顯現無對修所斷法以因緣生起......因緣有三。 緣于非有顯現有對非見非修所斷法,有顯現有對非見非修所斷法以因緣生起......因緣有二十一。 22-9. 有顯現三法-見因三法
- 緣于非有顯現有對非見所斷因法,無顯現無對見所斷因法以因緣生起......因緣有三。 緣于非有顯現有對非修所斷因法,無顯現無對修所斷因法以因緣生起......因緣有三。 緣于非有顯現有對非見非修所斷因法,有顯現有對非見非修所斷因法以因緣生起......因緣有二十一。 22-10. 有顯現三法-積聚三法
-
緣于非有顯現有對非積聚法,無顯現無對積聚法以因緣生起......因緣有三。 緣于非有顯現有對非損減法,無顯現無對損減法以因緣生起......因緣有三。 緣于非有顯現有對非積聚非損減法,有顯現有對非積聚非損減法以因緣生起......因緣有二十一。 22-
-
Sanidassanattika-sekkhattikaṃ
-
Nasanidassanasappaṭighaṃ nasekkhaṃ dhammaṃ paccayā anidassanaappaṭigho sekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naasekkhaṃ dhammaṃ paccayā anidassanaappaṭigho asekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nanevasekkhanāsekkhaṃ dhammaṃ paṭicca sanidassanasappaṭigho nevasekkhanāsekkho dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
22-12. Sanidassanattika-parittattikaṃ
- Nasanidassanasappaṭighaṃ naparittaṃ dhammaṃ paṭicca sanidassanasappaṭigho paritto dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
Nasanidassanasappaṭighaṃ namahaggataṃ dhammaṃ paṭicca anidassanaappaṭigho mahaggato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naappamāṇaṃ dhammaṃ paccayā anidassanaappaṭigho appamāṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
22-13. Sanidassanattika-parittārammaṇattikaṃ
- Nasanidassanasappaṭighaṃ naparittārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho parittārammaṇo dhammo uppajjati hetupaccayā … hetuyā tīṇi.
Nasanidassanasappaṭighaṃ namahaggatārammaṇaṃ dhammaṃ paccayā anidassanaappaṭigho mahaggatārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naappamāṇārammaṇaṃ dhammaṃ paccayā anidassanaappaṭigho appamāṇārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
22-14. Sanidassanattika-hīnattikaṃ
- Nasanidassanasappaṭighaṃ nahīnaṃ dhammaṃ paccayā anidassanaappaṭigho hīno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ namajjhimaṃ dhammaṃ paṭicca sanidassanasappaṭigho majjhimo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
Nasanidassanasappaṭighaṃ napaṇītaṃ dhammaṃ paccayā anidassanaappaṭigho paṇīto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
22-15. Sanidassanattika-micchattaniyatattikaṃ
- Nasanidassanasappaṭighaṃ namicchattaniyataṃ dhammaṃ paccayā anidassanaappaṭigho micchattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nasammattaniyataṃ dhammaṃ paccayā anidassanaappaṭigho sammattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naaniyataṃ dhammaṃ paṭicca sanidassanasappaṭigho aniyato dhammo uppajjati hetupaccayā… hetuyā ekavīsa.
22-16. Sanidassanattika-maggārammaṇattikaṃ
- Nasanidassanasappaṭighaṃ namaggārammaṇaṃ dhammaṃ paccayā anidassanaappaṭigho maggārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ namaggahetukaṃ dhammaṃ paccayā anidassanaappaṭigho maggahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ namaggādhipatiṃ dhammaṃ paccayā anidassanaappaṭigho maggādhipati dhammo uppajjati hetupaccayā… hetuyā tīṇi.
22-17. Sanidassanattika-uppannattikaṃ
- Nasanidassanasappaṭigho nauppanno dhammo anidassanaappaṭighassa uppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha.
22-18. Sanidassanattika-atītattikaṃ
- 有顯現三法-有學三法
- 緣于非有顯現有對非有學法,無顯現無對有學法以因緣生起......因緣有三。 緣于非有顯現有對非無學法,無顯現無對無學法以因緣生起......因緣有三。 緣于非有顯現有對非有學非無學法,有顯現有對非有學非無學法以因緣生起......因緣有二十一。 22-12. 有顯現三法-小三法
- 緣于非有顯現有對非小法,有顯現有對小法以因緣生起......因緣有二十一。 緣于非有顯現有對非大法,無顯現無對大法以因緣生起......因緣有三。 緣于非有顯現有對非無量法,無顯現無對無量法以因緣生起......因緣有三。 22-13. 有顯現三法-小所緣三法
- 緣于非有顯現有對非小所緣法,無顯現無對小所緣法以因緣生起......因緣有三。 緣于非有顯現有對非大所緣法,無顯現無對大所緣法以因緣生起......因緣有三。 緣于非有顯現有對非無量所緣法,無顯現無對無量所緣法以因緣生起......因緣有三。 22-14. 有顯現三法-劣三法
- 緣于非有顯現有對非劣法,無顯現無對劣法以因緣生起......因緣有三。 緣于非有顯現有對非中法,有顯現有對中法以因緣生起......因緣有二十一。 緣于非有顯現有對非勝法,無顯現無對勝法以因緣生起......因緣有三。 22-15. 有顯現三法-邪性定三法
- 緣于非有顯現有對非邪性定法,無顯現無對邪性定法以因緣生起......因緣有三。 緣于非有顯現有對非正性定法,無顯現無對正性定法以因緣生起......因緣有三。 緣于非有顯現有對非不定法,有顯現有對不定法以因緣生起......因緣有二十一。 22-16. 有顯現三法-道所緣三法
- 緣于非有顯現有對非道所緣法,無顯現無對道所緣法以因緣生起......因緣有三。 緣于非有顯現有對非道因法,無顯現無對道因法以因緣生起......因緣有三。 緣于非有顯現有對非道增上法,無顯現無對道增上法以因緣生起......因緣有三。 22-17. 有顯現三法-生起三法
-
非有顯現有對非生起法是無顯現無對生起法的所緣緣......所緣有六。 22-18. 有顯現三法-過去三法
-
Nasanidassanasappaṭigho napaccuppanno dhammo anidassanaappaṭighassa paccuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha.
22-19. Sanidassanattika-atītārammaṇattikaṃ
- Nasanidassanasappaṭighaṃ naatītārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho atītārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ naanāgatārammaṇaṃ dhammaṃ paccayā anidassanaappaṭigho anāgatārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho paccuppannārammaṇo dhammo uppajjati hetupaccayā … hetuyā tīṇi.
22-20-21. Sanidassanattika-ajjhattattikadvayaṃ
- Nasanidassanasappaṭigho naajjhatto dhammo anidassanaappaṭighassa ajjhattassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe cha, adhipatiyā cha, purejāte atthiyā avigate cha.
Nasanidassanasappaṭigho nabahiddhā dhammo anidassanaappaṭighassa bahiddhā dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe cha, adhipatiyā cha, purejāte atthiyā avigate cha.
- 非有顯現有對非現在法是無顯現無對現在法的所緣緣......所緣有六。 22-19. 有顯現三法-過去所緣三法
- 緣于非有顯現有對非過去所緣法,無顯現無對過去所緣法以因緣生起......因緣有三。 緣于非有顯現有對非未來所緣法,無顯現無對未來所緣法以因緣生起......因緣有三。 緣于非有顯現有對非現在所緣法,無顯現無對現在所緣法以因緣生起......因緣有三。 22-20-21. 有顯現三法-內三法兩種
-
非有顯現有對非內法是無顯現無對內法的所緣緣。(略。)所緣有六,增上有六,前生、有、不離有六。 非有顯現有對非外法是無顯現無對外法的所緣緣。(略。)所緣有六,增上有六,前生、有、不離有六。
-
Nasanidassanasappaṭighaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho ajjhattārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nasanidassanasappaṭighaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho bahiddhārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi pañhāvārampi vitthāretabbaṃ.)
Dhammapaccanīyānulome tikatikapaṭṭhānaṃ niṭṭhitaṃ.
- 緣于非有顯現有對非內所緣法,無顯現無對內所緣法以因緣生起......因緣有三。 緣于非有顯現有對非外所緣法,無顯現無對外所緣法以因緣生起......因緣有三。 (俱生品、緣品、依止品、相應品、相應品、問分品都應詳述。) 法反順三法三法發趣論已結束。