B01030211maggaṅgavibhaṅgo(道分解論)

  1. Maggaṅgavibhaṅgo

  2. Suttantabhājanīyaṃ

  3. Ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

  4. Tattha katamā sammādiṭṭhi? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ – ayaṃ vuccati 『『sammādiṭṭhi』』.

Tattha katamo sammāsaṅkappo? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo – ayaṃ vuccati 『『sammāsaṅkappo』』.

Tattha katamā sammāvācā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ vuccati 『『sammāvācā』』.

Tattha katamo sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī – ayaṃ vuccati 『『sammākammanto』』.

Tattha katamo sammāājīvo? Idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti – ayaṃ vuccati 『『sammāājīvo』』.

Tattha katamo sammāvāyāmo? Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati – ayaṃ vuccati 『『sammāvāyāmo』』.

Tattha katamā sammāsati? Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ – ayaṃ vuccati 『『sammāsati』』.

Tattha katamo sammāsamādhi? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 『『upekkhako satimā sukhavihārī』』ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati – ayaṃ vuccati 『『sammāsamādhi』』.

  1. Ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

  2. 道支分別

  3. 經分別
  4. 八支聖道,即:正見、正思惟、正語、正業、正命、正精進、正念、正定。
  5. 其中,什麼是正見?苦的智慧,苦集的智慧,苦滅的智慧,導向苦滅之道的智慧 - 這被稱為"正見"。 其中,什麼是正思惟?出離思惟,無恨思惟,無害思惟 - 這被稱為"正思惟"。 其中,什麼是正語?離虛妄語,離離間語,離粗惡語,離綺語 - 這被稱為"正語"。 其中,什麼是正業?離殺生,離不與取,離欲邪行 - 這被稱為"正業"。 其中,什麼是正命?在此,聖弟子捨棄邪命,以正當方式謀生 - 這被稱為"正命"。 其中,什麼是正精進?在此,比丘爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵、不息;爲了已生起的惡不善法斷除而生欲、精進、發勤、策勵、不息;爲了未生起的善法生起而生欲、精進、發勤、策勵、不息;爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵、不息 - 這被稱為"正精進"。 其中,什麼是正念?在此,比丘于身隨觀身而住,熱誠、正知、正念,調伏世間的貪憂;于受隨觀受而住,熱誠、正知、正念,調伏世間的貪憂;於心隨觀心而住,熱誠、正知、正念,調伏世間的貪憂;於法隨觀法而住,熱誠、正知、正念,調伏世間的貪憂 - 這被稱為"正念"。 其中,什麼是正定?在此,比丘離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪;尋伺寂靜,內心安靜,心一境性,無尋無伺,由定生喜樂,成就並住于第二禪;離喜而住,舍、念、正知,以身受樂,聖者說他"舍、具念、樂住",成就並住于第三禪;斷樂、斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就並住于第四禪 - 這被稱為"正定"。
  6. 八支聖道,即:正見、正思惟、正語、正業、正命、正精進、正念、正定。

  7. Tattha katamā sammādiṭṭhi? Idha bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti…pe… sammāvācaṃ bhāveti…pe… sammākammantaṃ bhāveti…pe… sammāājīvaṃ bhāveti…pe… sammāvāyāmaṃ bhāveti…pe… sammāsatiṃ bhāveti…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Suttantabhājanīyaṃ.

  1. Abhidhammabhājanīyaṃ

  2. Aṭṭhaṅgiko maggo – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

  3. Tattha katamo aṭṭhaṅgiko maggo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti – sammādiṭṭhi…pe… sammāsamādhi.

  4. Tattha katamā sammādiṭṭhi? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammādiṭṭhi』』.

Tattha katamo sammāsaṅkappo? Yo takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāsaṅkappo』』.

Tattha katamā sammāvācā? Yā catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāvācā』』.

Tattha katamo sammākammanto? Yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammākammanto』』.

Tattha katamo sammāājīvo? Yā micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāājīvo』』.

Tattha katamo sammāvāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāvāyāmo』』.

Tattha katamā sammāsati? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāsati』』.

Tattha katamo sammāsamādhi? Yā cittassa ṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāsamādhi』』. Ayaṃ vuccati 『『aṭṭhaṅgiko maggo』』. Avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.

  1. Pañcaṅgiko maggo – sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

  2. Tattha katamo pañcaṅgiko maggo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgiko maggo hoti – sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

  3. 其中,什麼是正見?在此,比丘修習正見,依止遠離、依止離貪、依止滅盡、趨向舍離;修習正思惟...修習正語...修習正業...修習正命...修習正精進...修習正念...修習正定,依止遠離、依止離貪、依止滅盡、趨向舍離。 經分別。

  4. 阿毗達摩分別
  5. 八支道:正見、正思惟、正語、正業、正命、正精進、正念、正定。
  6. 其中,什麼是八支道?在此,比丘在某個時候修習出世間禪那,引導出離,趨向滅除,為斷除見趣,為證得初地,遠離諸欲...成就並住于初禪,這是苦行道、遲通達;在那個時候,有八支道:正見...正定。
  7. 其中,什麼是正見?凡是慧、了知...無癡、擇法、正見、擇法覺支、道支、道所攝 - 這被稱為"正見"。 其中,什麼是正思惟?凡是尋、思惟、思量、安立、遍安立、心的專注、正思惟、道支、道所攝 - 這被稱為"正思惟"。 其中,什麼是正語?凡是對四種語惡行的離、遠離、迴避、禁戒、不作、不犯、不越限、斷橋的正語、道支、道所攝 - 這被稱為"正語"。 其中,什麼是正業?凡是對三種身惡行的離、遠離、迴避、禁戒、不作、不犯、不越限、斷橋的正業、道支、道所攝 - 這被稱為"正業"。 其中,什麼是正命?凡是對邪命的離、遠離、迴避、禁戒、不作、不犯、不越限、斷橋的正命、道支、道所攝 - 這被稱為"正命"。 其中,什麼是正精進?凡是心的精進發起...正精進、精進覺支、道支、道所攝 - 這被稱為"正精進"。 其中,什麼是正念?凡是念、隨念...正念、念覺支、道支、道所攝 - 這被稱為"正念"。 其中,什麼是正定?凡是心的安住...正定、定覺支、道支、道所攝 - 這被稱為"正定"。這被稱為"八支道"。其餘與八支道相應的法。
  8. 五支道:正見、正思惟、正精進、正念、正定。
  9. 其中,什麼是五支道?在此,比丘在某個時候修習出世間禪那,引導出離,趨向滅除,為斷除見趣,為證得初地,遠離諸欲...成就並住于初禪,這是苦行道、遲通達;在那個時候,有五支道:正見、正思惟、正精進、正念、正定。

  10. Tattha katamā sammādiṭṭhi? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammādiṭṭhi』』.

Tattha katamo sammāsaṅkappo? Yo takko vitakko…pe… sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāsaṅkappo』』.

Tattha katamo sammāvāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāvāyāmo』』.

Tattha katamā sammāsati? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāsati』』.

Tattha katamo sammāsamādhi? Yā cittassa ṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāsamādhi』』. Ayaṃ vuccati 『『pañcaṅgiko maggo』』. Avasesā dhammā pañcaṅgikena maggena sampayuttā.

  1. Pañcaṅgiko maggo – sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

  2. Tattha katamā sammādiṭṭhi? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammādiṭṭhi』』. Avasesā dhammā sammādiṭṭhiyā sampayuttā…pe… avasesā dhammā sammāsaṅkappena sampayuttā…pe… avasesā dhammā sammāvāyāmena sampayuttā…pe… avasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye cittassa ṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāsamādhi』』. Avasesā dhammā sammāsamādhinā sampayuttā.

  1. Aṭṭhaṅgiko maggo – sammādiṭṭhi…pe… sammāsamādhi.

  2. Tattha katamo aṭṭhaṅgiko maggo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati 『『aṭṭhaṅgiko maggo』』. Avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.

  3. Pañcaṅgiko maggo – sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

  4. 其中,什麼是正見?凡是慧、了知...無癡、擇法、正見、擇法覺支、道支、道所攝 - 這被稱為"正見"。 其中,什麼是正思惟?凡是尋、思惟...正思惟、道支、道所攝 - 這被稱為"正思惟"。 其中,什麼是正精進?凡是心的精進發起...正精進、精進覺支、道支、道所攝 - 這被稱為"正精進"。 其中,什麼是正念?凡是念、隨念...正念、念覺支、道支、道所攝 - 這被稱為"正念"。 其中,什麼是正定?凡是心的安住...正定、定覺支、道支、道所攝 - 這被稱為"正定"。這被稱為"五支道"。其餘與五支道相應的法。

  5. 五支道:正見、正思惟、正精進、正念、正定。
  6. 其中,什麼是正見?在此,比丘在某個時候修習出世間禪那,引導出離,趨向滅除,為斷除見趣,為證得初地,遠離諸欲...成就並住于初禪,這是苦行道、遲通達;在那個時候,凡是慧、了知...無癡、擇法、正見、擇法覺支、道支、道所攝 - 這被稱為"正見"。其餘與正見相應的法...其餘與正思惟相應的法...其餘與正精進相應的法...其餘與正念相應的法。 其中,什麼是正定?在此,比丘在某個時候修習出世間禪那,引導出離,趨向滅除,為斷除見趣,為證得初地,遠離諸欲...成就並住于初禪,這是苦行道、遲通達;在那個時候,凡是心的安住...正定、定覺支、道支、道所攝 - 這被稱為"正定"。其餘與正定相應的法。
  7. 八支道:正見...正定。
  8. 其中,什麼是八支道?在此,比丘在某個時候修習出世間禪那,引導出離,趨向滅除,為斷除見趣,為證得初地,遠離諸欲...成就並住于初禪,這是苦行道、遲通達;在那個時候,有觸...不散亂。這些法是善的。由於造作、修習那出世間善禪那,其果報是遠離諸欲...成就並住于初禪,這是苦行道、遲通達、空;在那個時候,有八支道:正見...正定。這被稱為"八支道"。其餘與八支道相應的法。
  9. 五支道:正見、正思惟、正精進、正念、正定。

  10. Tattha katamo pañcaṅgiko maggo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye pañcaṅgiko maggo hoti – sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati 『『pañcaṅgiko maggo』』. Avasesā dhammā pañcaṅgikena maggena sampayuttā.

  11. Pañcaṅgiko maggo – sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

  12. Tattha katamā sammādiṭṭhi? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, yā tasmiṃ samaye paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammādiṭṭhi』』. Avasesā dhammā sammādiṭṭhiyā sampayuttā…pe… avasesā dhammā sammāsaṅkappena sampayuttā…pe… avasesā dhammā sammāvāyāmena sampayuttā…pe… avasesā dhammā sammāsatiyā sampayuttā.

Tattha katamo sammāsamādhi? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『sammāsamādhi』』. Avasesā dhammā sammāsamādhinā sampayuttā.

Abhidhammabhājanīyaṃ.

  1. Pañhāpucchakaṃ

  2. Ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

  3. Aṭṭhannaṃ maggaṅgānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

  4. Tikaṃ

  5. 其中,什麼是五支道?在此,比丘在某個時候修習出世間禪那,引導出離,趨向滅除,為斷除見趣,為證得初地,遠離諸欲...成就並住于初禪,這是苦行道、遲通達;在那個時候,有觸...不散亂。這些法是善的。由於造作、修習那出世間善禪那,其果報是遠離諸欲...成就並住于初禪,這是苦行道、遲通達、空;在那個時候,有五支道:正見、正思惟、正精進、正念、正定。這被稱為"五支道"。其餘與五支道相應的法。

  6. 五支道:正見、正思惟、正精進、正念、正定。
  7. 其中,什麼是正見?在此,比丘在某個時候修習出世間禪那,引導出離,趨向滅除,為斷除見趣,為證得初地,遠離諸欲...成就並住于初禪,這是苦行道、遲通達;在那個時候,有觸...不散亂。這些法是善的。由於造作、修習那出世間善禪那,其果報是遠離諸欲...成就並住于初禪,這是苦行道、遲通達、空;在那個時候,凡是慧、了知...無癡、擇法、正見、擇法覺支、道支、道所攝 - 這被稱為"正見"。其餘與正見相應的法...其餘與正思惟相應的法...其餘與正精進相應的法...其餘與正念相應的法。 其中,什麼是正定?在此,比丘在某個時候修習出世間禪那,引導出離,趨向滅除,為斷除見趣,為證得初地,遠離諸欲...成就並住于初禪,這是苦行道、遲通達;在那個時候,有觸...不散亂。這些法是善的。由於造作、修習那出世間善禪那,其果報是遠離諸欲...成就並住于初禪,這是苦行道、遲通達、空;在那個時候,凡是心的安住、確立、固定、不動搖、不散亂、心不散亂性、止、定根、定力、正定、定覺支、道支、道所攝 - 這被稱為"正定"。其餘與正定相應的法。 阿毗達摩分別。
  8. 問答
  9. 八支聖道,即:正見、正思惟、正語、正業、正命、正精進、正念、正定。
  10. 八道支中,有幾個是善的,幾個是不善的,幾個是無記的...幾個是有依的,幾個是無依的?
  11. 三法

  12. Siyā kusalā, siyā abyākatā. Sammāsaṅkappo sukhāya vedanāya sampayutto; satta maggaṅgā siyā sukhāya vedanāya sampayuttā , siyā adukkhamasukhāya vedanāya sampayuttā. Siyā vipākā, siyā vipākadhammadhammā. Anupādinnaanupādāniyā. Asaṃkiliṭṭhaasaṃkilesikā. Sammāsaṅkappo avitakkavicāramatto; satta maggaṅgā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Sammāsaṅkappo pītisahagato, sukhasahagato, na upekkhāsahagato; satta maggaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Siyā sekkhā, siyā asekkhā. Appamāṇā. Appamāṇārammaṇā. Paṇītā. Siyā sammattaniyatā, siyā aniyatā. Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino; siyā na vattabbā maggahetukātipi, maggādhipatinotipi. Siyā uppannā, siyā anuppannā, siyā uppādino. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Bahiddhārammaṇā. Anidassanaappaṭighā.

  13. Dukaṃ

  14. 可能是善的,可能是無記的。正思惟與樂受相應;七道支可能與樂受相應,可能與不苦不樂受相應。可能是果報,可能是果報法法。非所取非能取。非染污非能染污。正思惟是無尋有伺;七道支可能是有尋有伺,可能是無尋有伺,可能是無尋無伺。正思惟俱喜、俱樂、不俱舍;七道支可能俱喜,可能俱樂,可能俱舍。非見所斷非修所斷。非見所斷因非修所斷因。可能是趨向滅除的,可能是非增長非滅除的。可能是有學,可能是無學。無量。緣無量。勝妙。可能是正性決定,可能是不定。非緣道,可能是道因,可能是道增上;可能不可說是道因或道增上。可能是已生,可能是未生,可能是當生。可能是過去,可能是未來,可能是現在。不可說是緣過去、緣未來或緣現在。可能是內,可能是外,可能是內外。緣外。無見無對。

  15. 二法

  16. Sammādiṭṭhi hetu, satta maggaṅgā na hetū. Sahetukā. Hetusampayuttā. Sammādiṭṭhi hetu ceva sahetukā ca, satta maggaṅgā na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Sammādiṭṭhi hetu ceva hetusampayuttā ca, satta maggaṅgā na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Satta maggaṅgā na hetū sahetukā, sammādiṭṭhi na vattabbā na hetu sahetukātipi, na hetu ahetukātipi.

Sappaccayā . Saṅkhatā. Anidassanā. Appaṭighā. Arūpā. Lokuttarā. Kenaci viññeyyā, kenaci na viññeyyā.

No āsavā. Anāsavā. Āsavavippayuttā. Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi. Na vattabbā āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā. Anāsavā.

No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. No cittā. Cetasikā. Cittasampayuttā. Cittasaṃsaṭṭhā. Cittasamuṭṭhānā. Cittasahabhuno. Cittānuparivattino. Cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Bāhirā. No upādā. Anupādinnā.

No upādānā…pe… no kilesā…pe… na dassanena pahātabbā. Na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā. Sammāsaṅkappo avitakko, satta maggaṅgā siyā savitakkā, siyā avitakkā. Sammāsaṅkappo savicāro, satta maggaṅgā siyā savicārā, siyā avicārā. Sammāsaṅkappo sappītiko , satta maggaṅgā siyā sappītikā, siyā appītikā. Sammāsaṅkappo pītisahagato, satta maggaṅgā siyā pītisahagatā, siyā na pītisahagatā. Sammāsaṅkappo sukhasahagato, satta maggaṅgā siyā sukhasahagatā, siyā na sukhasahagatā. Sammāsaṅkappo na upekkhāsahagato, satta maggaṅgā siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā. Apariyāpannā. Siyā niyyānikā, siyā aniyyānikā. Siyā niyatā, siyā aniyatā. Anuttarā. Araṇāti.

Pañhāpucchakaṃ.

Maggaṅgavibhaṅgo niṭṭhito.

  1. 正見是因,七道支非因。有因。與因相應。正見既是因又是有因,七道支不可說既是因又是有因,而是有因非因。正見既是因又與因相應,七道支不可說既是因又與因相應,而是與因相應非因。七道支是非因有因,正見不可說是非因有因或非因無因。 有緣。有為。無見。無對。無色。出世間。可為某些所知,不可為某些所知。 非漏。無漏。與漏不相應。不可說既是漏又是有漏,也不可說是有漏非漏。不可說既是漏又與漏相應,也不可說是與漏相應非漏。與漏不相應。無漏。 非結...非縛...非暴流...非軛...非蓋...非取...有所緣。非心。心所。與心相應。與心相雜。從心等起。與心俱生。隨心轉。與心相雜等起。與心相雜等起俱生。與心相雜等起隨轉。外。非所取。非所取。 非取...非煩惱...非見所斷。非修所斷。非見所斷因。非修所斷因。正思惟無尋,七道支可能有尋,可能無尋。正思惟有伺,七道支可能有伺,可能無伺。正思惟有喜,七道支可能有喜,可能無喜。正思惟俱喜,七道支可能俱喜,可能不俱喜。正思惟俱樂,七道支可能俱樂,可能不俱樂。正思惟不俱舍,七道支可能俱舍,可能不俱舍。非欲界。非色界。非無色界。出離。可能是出離的,可能是不出離的。可能是決定的,可能是不決定的。無上。無諍。 問答。 道支分別結束。