B01030521terasamavaggo(第十三部)
- Terasamavaggo
(126) 1. Kappaṭṭhakathā
-
Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti buddho ca loke uppajjatīti? Na hevaṃ vattabbe…pe…. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti saṅgho ca bhijjatīti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti kappaṭṭho ca kappaṭṭhiyaṃ kammaṃ karotīti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti kappaṭṭho ca puggalo kālaṃ karotīti? Na hevaṃ vattabbe…pe….
-
Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Dve kappe tiṭṭheyya… tayo kappe tiṭṭheyya… cattāro kappe tiṭṭheyyāti? Na hevaṃ vattabbe…pe….
-
Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappaṭṭho kappe ḍayhante kattha gacchatīti? Aññaṃ lokadhātuṃ gacchatīti. Mato gacchati, vehāsaṃ gacchatīti? Mato gacchatīti. Kappaṭṭhiyaṃ kammaṃ aparāpariyavepakkanti? Na hevaṃ vattabbe…pe… [vehāsaṃ gacchatīti (?) ayaṃ hi paravādissa paṭiññāyeva, kathā. 621-623 navamapantiyaṃ viya] vehāsaṃ gacchatīti? Āmantā [vehāsaṃ gacchatīti (?) ayaṃ hi paravādissa paṭiññāyeva, kathā. 621-623 navamapantiyaṃ viya]. Kappaṭṭho iddhimāti? Na hevaṃ vattabbe…pe… kappaṭṭho iddhimāti? Āmantā. Kappaṭṭhena chandiddhipādo bhāvito vīriyiddhipādo bhāvito cittiddhipādo bhāvito vīmaṃsiddhipādo bhāvitoti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『kappaṭṭho kappaṃ tiṭṭheyyā』』ti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;
Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;
Saṅghaṃ samaggaṃ bhetvāna [bhinditvā (sī. ka.)], kappaṃ nirayamhi paccatī』』ti [cūḷava. 354; a. ni. 10.39; itivu. 18].
Attheva suttantoti? Āmantā. Tena hi kappaṭṭho kappaṃ tiṭṭheyyāti.
Kappaṭṭhakathā niṭṭhitā.
- Terasamavaggo
(127) 2. Kusalapaṭilābhakathā
- Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho dānaṃ dadeyyāti? Āmantā. Hañci kappaṭṭho dānaṃ dadeyya, no ca vata re vattabbe – 『『kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā』』ti.
Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho cīvaraṃ dadeyya…pe… piṇḍapātaṃ dadeyya…pe… senāsanaṃ dadeyya…pe… gilānapaccayabhesajjaparikkhāraṃ dadeyya … khādanīyaṃ dadeyya… bhojanīyaṃ dadeyya… pānīyaṃ dadeyya… cetiyaṃ vandeyya… cetiye mālaṃ āropeyya… gandhaṃ āropeyya… vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ [padakkhiṇaṃ (pī.)] kareyyāti? Āmantā. Hañci kappaṭṭho cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – 『『kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā』』ti…pe….
- Kappaṭṭho kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Tato vuṭṭhānaṃ kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Rūpāvacaraṃ…pe… arūpāvacaraṃ…pe… lokuttaraṃ kusalaṃ cittaṃ paṭilabheyyāti? Na hevaṃ vattabbe…pe….
Kusalapaṭilābhakathā niṭṭhitā.
- Terasamavaggo
(128) 3. Anantarāpayuttakathā
我來翻譯這段佛教文獻: 第十三品 (126) 1. 劫住論 "劫住者能住滿一劫嗎?"是的。"劫終止時佛陀出現於世間嗎?"不應如此說......"劫住者能住滿一劫嗎?"是的。"劫終止時僧團分裂嗎?"不應如此說......劫住者能住滿一劫嗎?"是的。"劫終止時劫住者能造作劫住業嗎?"不應如此說......"劫住者能住滿一劫嗎?"是的。"劫終止時劫住者能死亡嗎?"不應如此說...... "劫住者能住滿一劫嗎?"是的。"能住過去劫、未來劫嗎?"不應如此說......"劫住者能住滿一劫嗎?"是的。"能住兩劫......三劫......四劫嗎?"不應如此說...... "劫住者能住滿一劫嗎?"是的。"當劫被燒盡時劫住者往何處去?"去往其他世界。"是死後去還是飛行去?"是死後去。"劫住業會有後續果報嗎?"不應如此說......[飛行去?這是對方的主張,如第621-623段第九行所述]"是飛行去嗎?"是的[飛行去?這是對方的主張,如第621-623段第九行所述]。"劫住者具有神通嗎?"不應如此說......"劫住者具有神通嗎?"是的。"劫住者修習了欲神足、勤神足、心神足、觀神足嗎?"不應如此說...... "不應說'劫住者能住滿一劫'嗎?"是的。世尊不是說過: "破僧者墮惡道地獄,住劫之久; 樂於分派,住非法中,失去安穩; 破和合僧,當在地獄中受一劫之苦" 這經文存在嗎?是的。那麼劫住者確實能住滿一劫。 劫住論終 (127) 2. 善心獲得論 "劫住者不能獲得善心嗎?"是的。"劫住者能佈施嗎?"是的。如果劫住者能佈施,就不應說"劫住者不能獲得善心"。 "劫住者不能獲得善心嗎?"是的。"劫住者能施衣......能施食......能施住處......能施醫藥用品......能施硬食......能施軟食......能施飲料......能禮拜佛塔......能在佛塔供養花......能供養香......能供養涂香......能繞佛塔嗎?"是的。如果劫住者能繞佛塔,就不應說"劫住者不能獲得善心"...... "劫住者能獲得善心嗎?"是的。"能從中出起獲得善心嗎?"是的。"能獲得色界......無色界......出世間善心嗎?"不應如此說...... 善心獲得論終 (128) 3. 無間業論 [注:這是完整的直譯,保留了所有重複內容,章節號後加了反斜線。由於文中未出現需要註解的古代地名,因此未加現代地名註解。]
-
Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Micchattaniyāmañca sammattaniyāmañca ubho okkameyyāti? Na hevaṃ vattabbe…pe… anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Nanu taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitanti? Āmantā. Hañci taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitaṃ, no ca vata re vattabbe – 『『anantarāpayutto puggalo sammattaniyāmaṃ okkameyyā』』ti.
-
Anantarāpayutto puggalo abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….
Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā [paṭivinodetvā (sī. pī. ka.)] abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito…pe… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….
Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Nanu taṃ kammaṃ paṭisaṃhaṭaṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītanti? Āmantā. Hañci taṃ kammaṃ paṭisaṃhaṭaṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītaṃ, no ca vata re vattabbe – 『『anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā abhabbo sammattaniyāmaṃ okkamitu』』nti.
- Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Nanu taṃ kammaṃ payutto āsīti? Āmantā. Hañci taṃ kammaṃ payutto āsi, no ca vata re vattabbe – 『『anantarāpayutto puggalo sammattaniyāmaṃ okkameyyā』』ti.
Anantarāpayuttakathā niṭṭhitā.
- Terasamavaggo
(129) 4. Niyatassa niyāmakathā
- Niyato niyāmaṃ okkamatīti? Āmantā. Micchattaniyato sammattaniyāmaṃ okkamati, sammattaniyato micchattaniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….
Niyato niyāmaṃ okkamatīti? Āmantā. Pubbe maggaṃ bhāvetvā pacchā niyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe… pubbe sotāpattimaggaṃ bhāvetvā pacchā sotāpattiniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe… pubbe sakadāgāmi…pe… anāgāmi…pe… arahattamaggaṃ bhāvetvā pacchā arahattaniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….
Pubbe satipaṭṭhānaṃ…pe… sammappadhānaṃ… iddhipādaṃ… indriyaṃ… balaṃ… bojjhaṅgaṃ bhāvetvā pacchā niyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『niyato niyāmaṃ okkamatī』』ti? Āmantā. Bhabbo bodhisatto tāya jātiyā dhammaṃ nābhisametunti? Na hevaṃ vattabbe. Tena hi niyato niyāmaṃ okkamatīti.
Niyatassa niyāmakathā niṭṭhitā.
- Terasamavaggo
(130) 5. Nivutakathā
這是完整的直譯: "無間業者能入正性決定嗎?"是的。"能同時入邪性決定和正性決定嗎?"不應如此說......無間業者能入正性決定嗎?"是的。"那業不是已造作、已生悔、已生憂悔嗎?"是的。如果那業已造作、已生悔、已生憂悔,就不應說"無間業者能入正性決定"。 "無間業者不能入正性決定嗎?"是的。"殺母......殺父......殺阿羅漢......惡意出佛身血......破和合僧嗎?"不應如此說...... "無間業者收回那業、除去悔恨、去除憂悔后不能入正性決定嗎?"是的。"殺母......殺父......破和合僧嗎?"不應如此說...... "無間業者收回那業、除去悔恨、去除憂悔后不能入正性決定嗎?"是的。"那業不是已收回、悔恨已除、憂悔已去除嗎?"是的。如果那業已收回、悔恨已除、憂悔已去除,就不應說"無間業者收回那業、除去悔恨、去除憂悔后不能入正性決定"。 "無間業者能入正性決定嗎?"是的。"那業不是已造作嗎?"是的。如果那業已造作,就不應說"無間業者能入正性決定"。 無間業論終 第十三品 (129) 4. 決定者決定論 "決定者入決定嗎?"是的。"邪性決定者入正性決定,正性決定者入邪性決定嗎?"不應如此說...... "決定者入決定嗎?"是的。"先修道后入決定嗎?"不應如此說......先修預流道后入預流決定嗎?"不應如此說......先修一來......不還......阿羅漢道后入阿羅漢決定嗎?"不應如此說...... "先修念處......正勤......神足......根......力......覺支后入決定嗎?"不應如此說...... "不應說'決定者入決定'嗎?"是的。"菩薩能不在那一生證悟法嗎?"不應如此說。那麼決定者入決定。 決定者決定論終 第十三品 (130) 5. 遮蔽論
- Nivuto nīvaraṇaṃ jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti ? Na hevaṃ vattabbe…pe….
Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….
- Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā』』ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『kusalākusalā…pe… sammukhībhāvaṃ āgacchantī』』ti.
Nivuto nīvaraṇaṃ jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī』』ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『nivuto nīvaraṇaṃ jahatī』』ti…pe….
- Na vattabbaṃ – 『『nivuto nīvaraṇaṃ jahatī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī』』ti! Attheva suttantoti ? Āmantā. Tena hi nivuto nīvaraṇaṃ jahatīti.
Nivutakathā niṭṭhitā.
- Terasamavaggo
(131) 6. Sammukhībhūtakathā
- Sammukhībhūto saṃyojanaṃ jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….
Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….
- Kusalākusalā…pe… sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā』』ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『kusalākusalā…pe… sammukhībhāvaṃ āgacchantī』』ti.
Sammukhībhūto saṃyojanaṃ jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『so evaṃ samāhite citte…pe… āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī』』ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『sammukhībhūto saṃyojanaṃ jahatī』』ti.
這是完整的直譯: "被遮蔽者能斷遮蔽嗎?"是的。"有貪者能斷貪,有嗔者能斷嗔,有癡者能斷癡,有煩惱者能斷煩惱嗎?"不應如此說......以貪斷貪,以嗔斷嗔,以癡斷癡,以煩惱斷煩惱嗎?"不應如此說...... "貪與心相應,道與心相應嗎?"是的。"兩種觸......兩種心會同時生起嗎?"不應如此說......貪是不善,道是善嗎?"是的。"善與不善、有罪與無罪、低劣與殊勝、黑與白相對的法會同時出現嗎?"不應如此說...... "善與不善、有罪與無罪、低劣與殊勝、黑與白相對的法會同時出現嗎?"是的。世尊不是說過:"比丘們,有四種極遠之法。哪四種?比丘們,天空與大地,這是第一種極遠之法......因此,善人之法與惡人極遠"。這經文存在嗎?是的。那麼不應說"善與不善......會同時出現"。 "被遮蔽者能斷遮蔽嗎?"是的。世尊不是說過:"他的心如此等持、清凈、明亮、無垢、離隨煩惱、柔軟、適業、住立、得不動時,他引導其心趣向漏盡智"。這經文存在嗎?是的。那麼不應說"被遮蔽者能斷遮蔽"...... "不應說'被遮蔽者能斷遮蔽'嗎?"是的。世尊不是說過:"他如是知、如是見時,心從欲漏解脫......從無明漏解脫"。這經文存在嗎?是的。那麼被遮蔽者能斷遮蔽。 遮蔽論終 第十三品 (131) 6. 現前論 "現前者能斷結嗎?"是的。"有貪者能斷貪,有嗔者能斷嗔,有癡者能斷癡,有煩惱者能斷煩惱嗎?"不應如此說......以貪斷貪,以嗔斷嗔,以癡斷癡,以煩惱斷煩惱嗎?"不應如此說...... "貪與心相應,道與心相應嗎?"是的。"兩種觸......兩種心會同時生起嗎?"不應如此說......貪是不善,道是善嗎?"是的。"善與不善、有罪與無罪、低劣與殊勝、黑與白相對的法會同時出現嗎?"不應如此說...... "善與不善......會同時出現嗎?"是的。世尊不是說過:"比丘們,有四種極遠之法。哪四種?比丘們,天空與大地,這是第一種極遠之法......因此,善人之法與惡人極遠"。這經文存在嗎?是的。那麼不應說"善與不善......會同時出現"。 "現前者能斷結嗎?"是的。世尊不是說過:"他的心如此等持......他引導其心趣向漏盡智"。這經文存在嗎?是的。那麼不應說"現前者能斷結"。
- Na vattabbaṃ – 『『sammukhībhūto saṃyojanaṃ jahatī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī』』ti! Attheva suttantoti? Āmantā. Tena hi sammukhībhūto saṃyojanaṃ jahatīti.
Sammukhībhūtakathā niṭṭhitā.
- Terasamavaggo
(132) 7. Samāpanno assādetikathā
- Samāpanno assādeti, jhānanikanti jhānārammaṇāti? Āmantā. Taṃ jhānaṃ tassa jhānassa ārammaṇanti? Na hevaṃ vattabbe…pe… taṃ jhānaṃ tassa jhānassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ sañjānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti , tāya pītiyā taṃ pīti piyāyati, tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānātīti? Na hevaṃ vattabbe…pe….
Jhānanikanti cittasampayuttā, jhānaṃ cittasampayuttanti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
Jhānanikanti akusalaṃ, jhānaṃ kusalanti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….
-
Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā』』ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī』』ti.
-
Na vattabbaṃ – 『『samāpanno assādeti, jhānanikanti jhānārammaṇā』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati, so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjati; vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati , so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjatī』』ti [a. ni. 4.123]! Attheva suttantoti? Āmantā. Tena hi samāpanno assādeti, jhānanikanti jhānārammaṇāti.
Samāpanno assādetikathā niṭṭhitā.
- Terasamavaggo
(133) 8. Asātarāgakathā
這是完整的直譯: "不應說'現前者能斷結'嗎?"是的。世尊不是說過:"他如是知、如是見時,心從欲漏解脫......從無明漏解脫"。這經文存在嗎?是的。那麼現前者能斷結。 現前論終 第十三品 (132) 7. 入定者味著論 "入定者味著,禪愛以禪為所緣嗎?"是的。"那禪是那禪的所緣嗎?"不應如此說......那禪是那禪的所緣嗎?"是的。"以那觸觸那觸,以那受受那受,以那想想那想,以那思思那思,以那心思那心,以那尋尋那尋,以那伺伺那伺,以那喜喜那喜,以那唸唸那念,以那慧知那慧嗎?"不應如此說...... "禪愛與心相應,禪與心相應嗎?"是的。"兩種觸......兩種心會同時生起嗎?"不應如此說...... "禪愛是不善,禪是善嗎?"是的。"善與不善、有罪與無罪、低劣與殊勝、黑與白相對的法同時出現嗎?"不應如此說...... "善與不善、有罪與無罪、低劣與殊勝、黑與白相對的法同時出現嗎?"是的。世尊不是說過:"比丘們,有四種極遠之法。哪四種?比丘們,天空與大地,這是第一種極遠之法......因此,善人之法與惡人極遠"。這經文存在嗎?是的。那麼不應說"善與不善、有罪與無罪、低劣與殊勝、黑與白相對的法同時出現"。 "不應說'入定者味著,禪愛以禪為所緣'嗎?"是的。世尊不是說過:"比丘們,在此,比丘離欲、離不善法,證得初禪而住。他味著它,欲求它,以它為滿足;尋伺寂靜......證得第二禪......第三禪......第四禪而住。他味著它,欲求它,以它為滿足"。這經文存在嗎?是的。那麼入定者味著,禪愛以禪為所緣。 入定者味著論終 第十三品 (133) 8. 不樂愛論
- Atthi asātarāgoti? Āmantā. Dukkhābhinandino sattā, atthi keci dukkhaṃ patthenti pihenti esanti gavesanti pariyesanti, dukkhaṃ ajjhosāya tiṭṭhantīti? Na hevaṃ vattabbe…pe… nanu sukhābhinandino sattā, atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti, sukhaṃ ajjhosāya tiṭṭhantīti? Āmantā. Hañci sukhābhinandino sattā, atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti, sukhaṃ ajjhosāya tiṭṭhanti, no ca vata re vattabbe – 『『atthi asātarāgo』』ti.
Atthi asātarāgoti? Āmantā. Dukkhāya vedanāya rāgānusayo anuseti, sukhāya vedanāya paṭighānusayo anusetīti? Na hevaṃ vattabbe…pe… nanu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anusetīti? Āmantā. Hañci sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, no ca vata re vattabbe – 『『atthi asātarāgo』』ti.
- Na vattabbaṃ – 『『atthi asātarāgo』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『so evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedayati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhatī』』ti [ma. ni. 3.409 mahātaṇhāsaṅkhaye]! Attheva suttantoti? Āmantā. Tena hi atthi asātarāgoti.
Asātarāgakathā niṭṭhitā.
- Terasamavaggo
(134) 9. Dhammataṇhā abyākatātikathā
- Dhammataṇhā abyākatāti? Āmantā. Vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….
Dhammataṇhā abyākatāti? Āmantā. Rūpataṇhā abyākatāti? Na hevaṃ vattabbe …pe… dhammataṇhā abyākatāti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā abyākatāti? Na hevaṃ vattabbe…pe….
Rūpataṇhā akusalāti? Āmantā. Dhammataṇhā akusalāti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā akusalāti? Āmantā. Dhammataṇhā akusalāti? Na hevaṃ vattabbe…pe….
- Dhammataṇhā abyākatāti? Āmantā. Nanu taṇhā akusalā vuttā bhagavatāti? Āmantā. Hañci taṇhā akusalā vuttā bhagavatā, no ca vata re vattabbe – 『『dhammataṇhā abyākatā』』ti.
Dhammataṇhā abyākatāti? Āmantā. Nanu lobho akusalo vutto bhagavatā, dhammataṇhā lobhoti? Āmantā. Hañci lobho akusalo vutto bhagavatā, dhammataṇhā lobho, no ca vata re vattabbe – 『『dhammataṇhā abyākatā』』ti.
- Dhammataṇhā lobho abyākatoti? Āmantā . Rūpataṇhā lobho abyākatoti? Na hevaṃ vattabbe…pe… dhammataṇhā lobho abyākatoti? Āmantā. Saddataṇhā…pe… phoṭṭhabbataṇhā lobho abyākatoti? Na hevaṃ vattabbe…pe….
Rūpataṇhā lobho akusaloti? Āmantā. Dhammataṇhā lobho akusaloti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā lobho akusaloti? Āmantā. Dhammataṇhā lobho akusaloti? Na hevaṃ vattabbe…pe….
- Dhammataṇhā abyākatāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā』』ti [mahāva. 14; dī. ni. 2.400]! Attheva suttantoti ? Āmantā. Tena hi na vattabbaṃ – 『『dhammataṇhā abyākatā』』ti.
這是完整的直譯: "有不樂愛嗎?"是的。"有眾生喜歡苦,有些人希求、渴望、尋求、探求苦,執著于苦嗎?"不應如此說......眾生不是喜歡樂,有些人希求、渴望、尋求、探求樂,執著於樂嗎?是的。如果眾生喜歡樂,有些人希求、渴望、尋求、探求樂,執著於樂,就不應說"有不樂愛"。 "有不樂愛嗎?"是的。"苦受有貪隨眠,樂受有嗔隨眠嗎?"不應如此說......樂受不是有貪隨眠,苦受有嗔隨眠嗎?是的。如果樂受有貪隨眠,苦受有嗔隨眠,就不應說"有不樂愛"。 "不應說'有不樂愛'嗎?"是的。世尊不是說過:"他如是隨順、違逆,無論感受何種受,樂受、苦受或不苦不樂受,他喜歡那受,稱讚那受,執著那受"。這存在嗎?是的。那麼有不樂愛。 不樂愛論終 第十三品 (134) 9. 法愛是無記論 "法愛是無記嗎?"是的。"是異熟無記、唯作無記、色、涅槃、眼處......觸處嗎?"不應如此說...... "法愛是無記嗎?"是的。"色愛是無記嗎?"不應如此說......法愛是無記嗎?是的。"聲愛......香愛......味愛......觸愛是無記嗎?"不應如此說...... "色愛是不善嗎?"是的。"法愛是不善嗎?"不應如此說......聲愛......觸愛是不善嗎?是的。"法愛是不善嗎?"不應如此說...... "法愛是無記嗎?"是的。"世尊不是說愛是不善嗎?"是的。如果世尊說愛是不善,就不應說"法愛是無記"。 "法愛是無記嗎?"是的。"世尊不是說貪是不善,法愛是貪嗎?"是的。如果世尊說貪是不善,法愛是貪,就不應說"法愛是無記"。 "法愛貪是無記嗎?"是的。"色愛貪是無記嗎?"不應如此說......法愛貪是無記嗎?是的。"聲愛......觸愛貪是無記嗎?"不應如此說...... "色愛貪是不善嗎?"是的。"法愛貪是不善嗎?"不應如此說......聲愛......觸愛貪是不善嗎?是的。"法愛貪是不善嗎?"不應如此說...... "法愛是無記嗎?"是的。世尊不是說過:"這愛是再生之因,與喜貪俱行,處處歡喜,即:欲愛、有愛、無有愛"。這存在嗎?是的。那麼不應說"法愛是無記"。
- Na vattabbaṃ – 『『dhammataṇhā abyākatā』』ti? Āmantā. Nanu sā dhammataṇhāti? Āmantā. Hañci sā dhammataṇhā, tena vata re vattabbe – 『『dhammataṇhā abyākatā』』ti.
Dhammataṇhā abyākatātikathā niṭṭhitā.
- Terasamavaggo
(135) 10. Dhammataṇhā na dukkhasamudayotikathā
- Dhammataṇhā na dukkhasamudayoti? Āmantā. Rūpataṇhā na dukkhasamudayoti? Na hevaṃ vattabbe…pe… dhammataṇhā na dukkhasamudayoti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā na dukkhasamudayoti? Na hevaṃ vattabbe…pe….
Rūpataṇhā dukkhasamudayoti? Āmantā. Dhammataṇhā dukkhasamudayoti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā dukkhasamudayoti? Āmantā. Dhammataṇhā dukkhasamudayoti? Na hevaṃ vattabbe…pe….
-
Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu taṇhā dukkhasamudayo vutto bhagavatāti? Āmantā. Hañci taṇhā dukkhasamudayo vutto bhagavatā, no ca vata re vattabbe – 『『dhammataṇhā na dukkhasamudayo』』ti. Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu lobho dukkhasamudayo vutto bhagavatā, dhammataṇhā lobhoti? Āmantā. Hañci lobho dukkhasamudayo vutto bhagavatā, dhammataṇhā lobho, no ca vata re vattabbe – 『『dhammataṇhā na dukkhasamudayo』』ti.
-
Dhammataṇhā lobho, na dukkhasamudayoti? Āmantā. Rūpataṇhā lobho, na dukkhasamudayoti ? Na hevaṃ vattabbe…pe… dhammataṇhā lobho, na dukkhasamudayoti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā lobho, na dukkhasamudayoti? Na hevaṃ vattabbe…pe….
Rūpataṇhā lobho dukkhasamudayoti? Āmantā. Dhammataṇhā lobho dukkhasamudayoti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā lobho dukkhasamudayoti? Āmantā. Dhammataṇhā lobho dukkhasamudayoti? Na hevaṃ vattabbe…pe….
- Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu vuttaṃ bhagavatā – 『『yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā』』ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『dhammataṇhā na dukkhasamudayo』』ti.
這是完整的直譯: "不應說'法愛是無記'嗎?"是的。"那不是法愛嗎?"是的。如果那是法愛,那麼應該說"法愛是無記"。 法愛是無記論終 第十三品 (135) 10. 法愛非苦集論 "法愛不是苦集嗎?"是的。"色愛不是苦集嗎?"不應如此說......法愛不是苦集嗎?是的。"聲愛......香愛......味愛......觸愛不是苦集嗎?"不應如此說...... "色愛是苦集嗎?"是的。"法愛是苦集嗎?"不應如此說......聲愛......香愛......味愛......觸愛是苦集嗎?是的。"法愛是苦集嗎?"不應如此說...... "法愛不是苦集嗎?"是的。"世尊不是說愛是苦集嗎?"是的。如果世尊說愛是苦集,就不應說"法愛不是苦集"。"法愛不是苦集嗎?"是的。"世尊不是說貪是苦集,法愛是貪嗎?"是的。如果世尊說貪是苦集,法愛是貪,就不應說"法愛不是苦集"。 "法愛是貪,不是苦集嗎?"是的。"色愛是貪,不是苦集嗎?"不應如此說......法愛是貪,不是苦集嗎?是的。"聲愛......香愛......味愛......觸愛是貪,不是苦集嗎?"不應如此說...... "色愛貪是苦集嗎?"是的。"法愛貪是苦集嗎?"不應如此說......聲愛......觸愛貪是苦集嗎?是的。"法愛貪是苦集嗎?"不應如此說...... "法愛不是苦集嗎?"是的。世尊不是說過:"這愛是再生之因,與喜貪俱行,處處歡喜,即:欲愛、有愛、無有愛"。這經文存在嗎?是的。那麼不應說"法愛不是苦集"。
- Na vattabbaṃ – 『『dhammataṇhā na dukkhasamudayo』』ti? Āmantā. Nanu sā dhammataṇhāti? Āmantā. Hañci sā dhammataṇhā, tena vata re vattabbe – 『『dhammataṇhā na dukkhasamudayo』』ti.
Dhammataṇhā na dukkhasamudayotikathā niṭṭhitā.
Terasamavaggo.
Tassuddānaṃ –
Kappaṭṭho kappaṃ tiṭṭheyya, kappaṭṭho kusalaṃ cittaṃ na paṭilabheyya, anantarāpayutto puggalo sammattaniyāmaṃ okkameyya, niyato niyāmaṃ okkamati, nivuto nīvaraṇaṃ jahati, sammukhībhūto saṃyojanaṃ jahati, jhānanikanti, asātarāgo, dhammataṇhā abyākatā, dhammataṇhā na dukkhasamudayoti.
這是完整的直譯: "不應說'法愛不是苦集'嗎?"是的。"那不是法愛嗎?"是的。如果那是法愛,那麼應該說"法愛不是苦集"。 法愛非苦集論終 第十三品終 其摘要如下: 劫住者能住滿一劫, 劫住者不能獲得善心, 無間業者能入正性決定, 決定者入決定, 被遮蔽者能斷遮蔽, 現前者能斷結, 禪愛, 不樂愛, 法愛是無記, 法愛不是苦集。