B01030903pucchāvāro(詢問篇)c3.5s
-
Pucchāvāro
-
Paccayānulomaṃ
Ekamūlakaṃ
(1.) Kusalapadaṃ
- Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
(2) Akusalapadaṃ
- Siyā akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā . Siyā akusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā . Siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
(3) Abyākatapadaṃ
- Siyā abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā abyākataṃ dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
(4) Kusalābyākatapadaṃ
- Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
(5) Akusalābyākatapadaṃ
- 問分
- 順緣 單根 (1.) 善項
- 或許緣于善法而善法生起,依因緣。或許緣于善法而不善法生起,依因緣。或許緣于善法而無記法生起,依因緣。或許緣于善法而善法和無記法生起,依因緣。或許緣于善法而不善法和無記法生起,依因緣。或許緣于善法而善法和不善法生起,依因緣。或許緣于善法而善法、不善法和無記法生起,依因緣。 (2) 不善項
- 或許緣于不善法而不善法生起,依因緣。或許緣于不善法而善法生起,依因緣。或許緣于不善法而無記法生起,依因緣。或許緣于不善法而善法和無記法生起,依因緣。或許緣于不善法而不善法和無記法生起,依因緣。或許緣于不善法而善法和不善法生起,依因緣。或許緣于不善法而善法、不善法和無記法生起,依因緣。 (3) 無記項
- 或許緣于無記法而無記法生起,依因緣。或許緣于無記法而善法生起,依因緣。或許緣于無記法而不善法生起,依因緣。或許緣于無記法而善法和無記法生起,依因緣。或許緣于無記法而不善法和無記法生起,依因緣。或許緣于無記法而善法和不善法生起,依因緣。或許緣于無記法而善法、不善法和無記法生起,依因緣。 (4) 善無記項
-
或許緣于善法和無記法而善法生起,依因緣。或許緣于善法和無記法而不善法生起,依因緣。或許緣于善法和無記法而無記法生起,依因緣。或許緣于善法和無記法而善法和無記法生起,依因緣。或許緣于善法和無記法而不善法和無記法生起,依因緣。或許緣于善法和無記法而善法和不善法生起,依因緣。或許緣于善法和無記法而善法、不善法和無記法生起,依因緣。 (5) 不善無記項
-
Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
(6) Kusalākusalapadaṃ
- Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
(7) Kusalākusalābyākatapadaṃ
- Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjeyya hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca dhammā uppajjeyyuṃ hetupaccayā. Siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
Hetupaccayavāro.
- Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā .
(Yathā hetupaccayo vitthārito, evaṃ ārammaṇapaccayopi vitthāretabbo vācanāmaggena.)
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… pacchājātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā.
-
或許緣于不善法和無記法而善法生起,依因緣。或許緣于不善法和無記法而不善法生起,依因緣。或許緣于不善法和無記法而無記法生起,依因緣。或許緣于不善法和無記法而善法和無記法生起,依因緣。或許緣于不善法和無記法而不善法和無記法生起,依因緣。或許緣于不善法和無記法而善法和不善法生起,依因緣。或許緣于不善法和無記法而善法、不善法和無記法生起,依因緣。 (6) 善不善項
- 或許緣于善法和不善法而善法生起,依因緣。或許緣于善法和不善法而不善法生起,依因緣。或許緣于善法和不善法而無記法生起,依因緣。或許緣于善法和不善法而善法和無記法生起,依因緣。或許緣于善法和不善法而不善法和無記法生起,依因緣。或許緣于善法和不善法而善法和不善法生起,依因緣。或許緣于善法和不善法而善法、不善法和無記法生起,依因緣。 (7) 善不善無記項
- 或許緣于善法和不善法和無記法而善法生起,依因緣。或許緣于善法和不善法和無記法而不善法生起,依因緣。或許緣于善法和不善法和無記法而無記法生起,依因緣。或許緣于善法和不善法和無記法而善法和無記法生起,依因緣。或許緣于善法和不善法和無記法而不善法和無記法生起,依因緣。或許緣于善法和不善法和無記法而善法和不善法生起,依因緣。或許緣于善法和不善法和無記法而善法、不善法和無記法生起,依因緣。 因緣分
- 或許緣于善法而善法生起,依境緣。 (如因緣已詳細說明,亦應依境緣詳細說明。)
-
或許緣于善法而善法生起,依主導緣……依隨後緣……依相續緣……依共生緣……依相互緣……依依賴緣……依近緣……依先生緣……依後生緣……依習氣緣……依業緣……依果報緣……依飲食緣……依感官緣……依禪定緣……依道緣……依相應緣……依不相應緣……依存在緣……依不存在緣……依消失緣。
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā…pe… akusalaṃ dhammaṃ paṭicca… abyākataṃ dhammaṃ paṭicca… kusalañca abyākatañca dhammaṃ paṭicca… akusalañca abyākatañca dhammaṃ paṭicca… kusalañca akusalañca dhammaṃ paṭicca… kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo dhammo uppajjeyya… akusalo dhammo uppajjeyya… abyākato dhammo uppajjeyya… kusalo ca abyākato ca dhammā uppajjeyyuṃ… akusalo ca abyākato ca dhammā uppajjeyyuṃ… kusalo ca akusalo ca dhammā uppajjeyyuṃ… kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ avigatapaccayā.
(Yathā hetupaccayo vitthārito, evaṃ avigatapaccayopi vitthāretabbo vācanāmaggena.)
Ekamūlakaṃ.
Dumūlakādi
Hetumūlakaṃ
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā…pe… siyā kusalañca akusalañca abyākatañca dhammaṃ paṭicca kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā ārammaṇapaccayā.
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā adhipatipaccayā …pe… hetupaccayā anantarapaccayā… hetupaccayā samanantarapaccayā…pe… hetupaccayā avigatapaccayā.
Dumūlakaṃ.
- Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā…pe… hetupaccayā ārammaṇapaccayā anantarapaccayā…pe… hetupaccayā ārammaṇapaccayā avigatapaccayā.
Timūlakaṃ.
- Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā.
Catumūlakaṃ.
(Pañcamūlakādikā saṃkhittā. Ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, pañcamūlakaṃ, sabbamūlakaṃ asammuyhantena vitthāretabbaṃ.)
Hetumūlakaṃ.
Ārammaṇamūlakādi
- Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā hetupaccayā… ārammaṇapaccayā adhipatipaccayā…pe… ārammaṇapaccayā avigatapaccayā.
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā…pe… avigatapaccayā hetupaccayā… avigatapaccayā ārammaṇapaccayā… avigatapaccayā adhipatipaccayā…pe… avigatapaccayā vigatapaccayā.
Dumūlakaṃ.
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā… avigatapaccayā hetupaccayā adhipatipaccayā… avigatapaccayā hetupaccayā anantarapaccayā…pe… avigatapaccayā hetupaccayā vigatapaccayā.
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā… avigatapaccayā hetupaccayā ārammaṇapaccayā anantarapaccayā…pe… vigatapaccayā.
(Ekekassa padassa ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, pañcamūlakaṃ, sabbamūlakaṃ asammuyhantena vitthāretabbaṃ. )
(Ka) tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukaṃ tikañceva tikaṃ dukañca;
Tikaṃ tikañceva dukaṃ dukañca,
Cha anulomamhi nayā sugambhīrāti.
-
Paccayapaccanīyaṃ
-
或許緣于善法而善法生起,依不變緣……等……或許緣于不善法而……或許緣于無記法而……或許緣于善法和無記法而……或許緣于不善法和無記法而……或許緣于善法和不善法而……或許緣于善法和不善法和無記法而善法生起……或許緣于不善法而不善法生起……或許緣于無記法而無記法生起……或許緣于善法和無記法而生起……或許緣于不善法和無記法而生起……或許緣于善法和不善法而生起……或許緣于善法和不善法和無記法而生起,依不變緣。 (如因緣已詳細說明,亦應依不變緣詳細說明。) 單根。 雙根等 因根
- 或許緣于善法而善法生起,依因緣、境緣……等……或許緣于善法和不善法和無記法而善法和不善法和無記法生起,依因緣、境緣。
- 或許緣于善法而善法生起,依因緣、主導緣……等……因緣、隨後緣……因緣、相續緣……等……因緣、不變緣。 雙根。
- 或許緣于善法而善法生起,依因緣、境緣、主導緣……等……因緣、境緣、隨後緣……等……因緣、境緣、不變緣。 三根。
- 或許緣于善法而善法生起,依因緣、境緣、主導緣、隨後緣……等……因緣、境緣、主導緣、不變緣。 四根。 (五根等已概述。單根、雙根、三根、四根、五根、所有根應詳細說明。) 因根。 境根等
- 或許緣于善法而善法生起,依境緣、因緣……依境緣、主導緣……等……依境緣、不變緣。 或許緣于善法而善法生起,依主導緣……依隨後緣……依相續緣……依共生緣……依相互緣……等……依不變緣、因緣……依不變緣、境緣……依不變緣、主導緣……等……依不變緣、消失緣。 雙根。
- 或許緣于善法而善法生起,依不變緣、因緣、境緣……依不變緣、因緣、主導緣……依不變緣、因緣、隨後緣……等……依不變緣、因緣、消失緣。
-
或許緣于善法而善法生起,依不變緣、因緣、境緣、主導緣……依不變緣、因緣、境緣、隨後緣……等……消失緣。 (每個詞的單根、雙根、三根、四根、五根、所有根應詳細說明。) (如)基於位置的最高標準,二根與三根相對,三根與二根相對;三根與三根相對,二根與二根相對,六個順緣在此深奧的道理中。 緣的相互關係
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā .
(Yathā anulome hetupaccayo vitthārito, evaṃ paccanīyepi nahetupaccayo vitthāretabbo.)
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā… naadhipatipaccayā… naanantarapaccayā… nasamanantarapaccayā… nasahajātapaccayā… naaññamaññapaccayā… nanissayapaccayā… naupanissayapaccayā… napurejātapaccayā… napacchājātapaccayā … naāsevanapaccayā… nakammapaccayā… navipākapaccayā… naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā… navippayuttapaccayā… noatthipaccayā… nonatthipaccayā… novigatapaccayā… noavigatapaccayā.
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā….
(Yathā anulome ekekassa padassa ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, yāva tevīsatimūlakaṃ evaṃ paccanīyepi vitthāretabbaṃ. )
(Kha) tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukaṃ tikañceva tikaṃ dukañca;
Tikaṃ tikañceva dukaṃ dukañca,
Cha paccanīyamhi nayā sugambhīrāti.
-
Paccayānulomapaccanīyaṃ
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā… siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayā.
(Yathā anulome hetupaccayo vitthārito, evaṃ anulomapaccanīyepi padaṃ vitthāretabbaṃ.)
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naadhipatipaccayā… hetupaccayā naanantarapaccayā…pe… hetupaccayā noavigatapaccayā.
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā naadhipatipaccayā… hetupaccayā ārammaṇapaccayā naanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā noavigatapaccayā.
Hetupaccayā ārammaṇapaccayā adhipatipaccayā naanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā noavigatapaccayā.
Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā nasamanantarapaccayā…pe… hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā noavigatapaccayā…pe….
Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā pacchājātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā noavigatapaccayā.
- 或許緣于善法而善法生起,依非因緣。 (如順緣的因緣已詳細說明,亦應依相互關係的非因緣詳細說明。)
- 或許緣于善法而善法生起,依非境緣……依非主導緣……依非隨後緣……依非相續緣……依非共生緣……依非相互緣……依非依賴緣……依非近緣……依非先生緣……依非後生緣……依非習氣緣……依非業緣……依非果報緣……依非飲食緣……依非感官緣……依非禪定緣……依非道緣……依非相應緣……依非不相應緣……依非存在緣……依非不存在緣……依非消失緣……依非不變緣。
- 或許緣于善法而善法生起,依非因緣、非境緣…… (如順緣的每個詞的單根、雙根、三根、四根,直到三十根,亦應依相互關係的非因緣詳細說明。) (如)基於位置的最高標準,二根與三根相對,三根與二根相對;三根與三根相對,二根與二根相對,六個相互關係在此深奧的道理中。 緣的順緣與相互關係
- 或許緣于善法而善法生起,依因緣、非境緣……或許緣于善法而不善法生起,依因緣、非境緣。 (如順緣的因緣已詳細說明,亦應依順緣的相互關係詳細說明。)
- 或許緣于善法而善法生起,依因緣、非主導緣……因緣、非隨後緣……等……因緣、非不變緣。
-
或許緣于善法而善法生起,依因緣、境緣、非主導緣……因緣、境緣、非隨後緣……等……因緣、境緣、非不變緣。 因緣、境緣、主導緣、非隨後緣……等……因緣、境緣、主導緣、非不變緣。 因緣、境緣、主導緣、隨後緣、非相續緣……等……因緣、境緣、主導緣、隨後緣、非不變緣……等…… 因緣、境緣、主導緣、隨後緣、相續緣、共生緣、相互緣、依賴緣、近緣、先生緣、後生緣、習氣緣、業緣、果報緣、飲食緣、感官緣、禪定緣、道緣、相應緣、不相應緣、存在緣、不存在緣、消失緣、非不變緣。
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā… adhipatipaccayā… anantarapaccayā…pe… avigatapaccayā nahetupaccayā … avigatapaccayā naārammaṇapaccayā…pe… avigatapaccayā novigatapaccayā.
Avigatapaccayā hetupaccayā naārammaṇapaccayā…pe… avigatapaccayā hetupaccayā novigatapaccayā.
Avigatapaccayā hetupaccayā ārammaṇapaccayā naadhipatipaccayā…pe… avigatapaccayā hetupaccayā ārammaṇapaccayā novigatapaccayā.
Avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā…pe… novigatapaccayā.
(Ga) tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukaṃ tikañceva tikaṃ dukañca;
Tikaṃ tikañceva dukaṃ dukañca,
Cha anulomapaccanīyamhi nayā sugambhīrāti.
-
Paccayapaccanīyānulomaṃ
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā ārammaṇapaccayā. Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā adhipatipaccayā…pe… nahetupaccayā avigatapaccayā.
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā naārammaṇapaccayā adhipatipaccayā…pe… avigatapaccayā.
Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā…pe… avigatapaccayā.
Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā…pe… noatthipaccayā nonatthipaccayā novigatapaccayā avigatapaccayā.
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā hetupaccayā.
-
或許緣于善法而善法生起,依境緣……主導緣……隨後緣……等……不變緣,非因緣……不變緣,非境緣……等……不變緣,非不變緣。 不變緣、因緣、非境緣……等……不變緣,因緣、非不變緣。 不變緣、因緣、境緣、非主導緣……等……不變緣、因緣、境緣、非不變緣。 不變緣、因緣、境緣、主導緣、隨後緣、相續緣、共生緣……等……非不變緣。 (如)基於位置的最高標準,二根與三根相對,三根與二根相對;三根與三根相對,二根與二根相對,六個順緣在此深奧的道理中。 緣的相互關係與順緣
- 或許緣于善法而善法生起,依非因緣、境緣。或許緣于善法而善法生起,依非因緣、主導緣……等……非因緣、不變緣。
- 或許緣于善法而善法生起,依非因緣、非境緣、主導緣……等……不變緣。 非因緣、非境緣、非主導緣……等……不變緣。 非因緣、非境緣、非主導緣、非隨後緣、非相續緣……等……非存在緣、非不存在緣、非消失緣、不變緣。
-
或許緣于善法而善法生起,依非境緣、因緣。
-
Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya naārammaṇapaccayā adhipatipaccayā…pe… naārammaṇapaccayā avigatapaccayā…pe… noavigatapaccayā hetupaccayā… noavigatapaccayā ārammaṇapaccayā…pe… noavigatapaccayā vigatapaccayā.
Noavigatapaccayā nahetupaccayā ārammaṇapaccayā…pe… noavigatapaccayā nahetupaccayā vigatapaccayā.
Noavigatapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā…pe… noatthipaccayā nonatthipaccayā vigatapaccayā.
(Gha) tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukaṃ tikañceva tikaṃ dukañca;
Tikaṃ tikañceva dukaṃ dukañca,
Cha paccanīyānulomamhi nayā sugambhīrāti.
Pucchāvāro.
Niddesavāre tevīsatipaccayā.
- 或許緣于善法而善法生起,依非境緣、主導緣……等……非境緣、不變緣……等……非不變緣、因緣……非不變緣、境緣……等……非不變緣、消失緣。 非不變緣、非因緣、境緣……等……非不變緣、非因緣、消失緣。 非不變緣、非因緣、非境緣、非主導緣……等……非存在緣、非不存在緣、消失緣。 (如)基於位置的最高標準,二根與三根相對,三根與二根相對;三根與三根相對,二根與二根相對,六個相互關係在此深奧的道理中。 詢問部分。 解釋部分三十根。