B01030527ekūnavīsatimavaggo(第十九部)
- Ekūnavīsatimavaggo
(186) 1. Kilesajahanakathā
-
Atīte kilese jahatīti? Āmantā. Niruddhaṃ nirodheti, vigataṃ vigameti, khīṇaṃ khepeti, atthaṅgataṃ atthaṅgameti, abbhatthaṅgataṃ abbhatthaṅgametīti? Na hevaṃ vattabbe…pe… atīte kilese jahatīti? Āmantā. Nanu atītaṃ niruddhanti? Āmantā. Hañci atītaṃ niruddhaṃ , no ca vata re vattabbe – 『『atīte kilese jahatī』』ti. Atīte kilese jahatīti? Āmantā. Nanu atītaṃ natthīti? Āmantā. Hañci atītaṃ natthi, no ca vata re vattabbe – 『『atīte kilese jahatī』』ti.
-
Anāgate kilese jahatīti? Āmantā. Ajātaṃ ajaneti, asañjātaṃ asañjaneti, anibbattaṃ anibbatteti, apātubhūtaṃ apātubhāvetīti? Na hevaṃ vattabbe…pe… anāgate kilese jahatīti? Āmantā. Nanu anāgataṃ ajātanti? Āmantā. Hañci anāgataṃ ajātaṃ, no ca vata re vattabbe – 『『anāgate kilese jahatī』』ti . Anāgate kilese jahatīti? Āmantā. Nanu anāgataṃ natthīti? Āmantā. Hañci anāgataṃ natthi, no ca vata re vattabbe – 『『anāgate kilese jahatī』』ti.
-
Paccuppanne kilese jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….
Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
Rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….
Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā』』ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『kusalākusalā…pe… sammukhībhāvaṃ āgacchantī』』ti.
- Na vattabbaṃ – 『『atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatī』』ti? Āmantā. Natthi kilese jahatīti ? Na hevaṃ vattabbe…pe… tena hi atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatīti.
Kilesajahanakathā niṭṭhitā.
- Ekūnavīsatimavaggo
(187) 2. Suññatākathā
- 第十九品 (186) 1. 斷煩惱論 是否斷除過去的煩惱?是的。是否使已滅的再滅,使已離的再離,使已盡的再盡,使已消失的再消失,使已完全消失的再完全消失?不應這樣說...是否斷除過去的煩惱?是的。過去不是已滅了嗎?是的。如果過去已滅,就不應該說"斷除過去的煩惱"。是否斷除過去的煩惱?是的。過去不是不存在嗎?是的。如果過去不存在,就不應該說"斷除過去的煩惱"。 是否斷除未來的煩惱?是的。是否使未生的生,使未產生的產生,使未出現的出現,使未顯現的顯現?不應這樣說...是否斷除未來的煩惱?是的。未來不是未生嗎?是的。如果未來未生,就不應該說"斷除未來的煩惱"。是否斷除未來的煩惱?是的。未來不是不存在嗎?是的。如果未來不存在,就不應該說"斷除未來的煩惱"。 是否斷除現在的煩惱?是的。有貪者斷除貪,有嗔者斷除嗔,有癡者斷除癡,有煩惱者斷除煩惱嗎?不應這樣說...以貪斷貪,以嗔斷嗔,以癡斷癡,以煩惱斷煩惱嗎?不應這樣說... 貪是心所,道是心所嗎?是的。兩種心同時存在嗎?不應這樣說... 貪是不善,道是善嗎?是的。善與不善、有罪與無罪、低劣與高尚、黑與白相對的法同時現前嗎?不應這樣說... 善與不善、有罪與無罪、低劣與高尚、黑與白相對的法同時現前嗎?是的。世尊不是說過:"比丘們,有四種極為遙遠的事。哪四種?比丘們,天空與大地,這是第一種極為遙遠的事...因此,善人之法與惡人極為遙遠"嗎?有這樣的經文嗎?是的。那麼就不應該說"善與不善...同時現前"。 不應該說"斷除過去的煩惱,斷除未來的煩惱,斷除現在的煩惱"嗎?是的。沒有斷除煩惱嗎?不應這樣說...那麼就是斷除過去的煩惱,斷除未來的煩惱,斷除現在的煩惱。 斷煩惱論結束。
-
第十九品 (187) 2. 空性論
-
Suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Animittaṃ saṅkhārakkhandhapariyāpannanti? Na hevaṃ vattabbe…pe… suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Appaṇihito saṅkhārakkhandhapariyāpannoti? Na hevaṃ vattabbe…pe… animittaṃ na vattabbaṃ – 『『saṅkhārakkhandhapariyāpanna』』nti? Āmantā. Suññatā na vattabbā – 『『saṅkhārakkhandhapariyāpannā』』ti? Na hevaṃ vattabbe…pe… appaṇihito na vattabbo – 『『saṅkhārakkhandhapariyāpanno』』ti? Āmantā. Suññatā na vattabbā – 『『saṅkhārakkhandhapariyāpannā』』ti? Na hevaṃ vattabbe…pe….
Suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandho na anicco na saṅkhato na paṭiccasamuppanno na khayadhammo na vayadhammo na virāgadhammo na nirodhadhammo na vipariṇāmadhammoti? Na hevaṃ vattabbe…pe… nanu saṅkhārakkhandho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Āmantā. Hañci saṅkhārakkhandho anicco…pe… vipariṇāmadhammo , no ca vata re vattabbe – 『『suññatā saṅkhārakkhandhapariyāpannā』』ti.
- Rūpakkhandhassa suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandhassa suññatā rūpakkhandhapariyāpannāti? Na hevaṃ vattabbe…pe… vedanākkhandhassa…pe… saññākkhandhassa… viññāṇakkhandhassa suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandhassa suññatā viññāṇakkhandhapariyāpannāti? Na hevaṃ vattabbe…pe….
Saṅkhārakkhandhassa suññatā na vattabbā – 『『rūpakkhandhapariyāpannā』』ti? Āmantā. Rūpakkhandhassa suññatā na vattabbā – 『『saṅkhārakkhandhapariyāpannā』』ti? Na hevaṃ vattabbe…pe… saṅkhārakkhandhassa suññatā na vattabbā – 『『vedanākkhandhapariyāpannā…pe… saññākkhandhapariyāpannā… viññāṇakkhandhapariyāpannā』』ti? Āmantā. Viññāṇakkhandhassa suññatā na vattabbā – 『『saṅkhārakkhandhapariyāpannā』』ti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – suññatā saṅkhārakkhandhapariyāpannā』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『suññamidaṃ, bhikkhave, saṅkhārā attena vā attaniyena vā』』ti [ma. ni. 3.69 āneñjasappāye]! Attheva suttantoti? Āmantā. Tena hi suññatā saṅkhārakkhandhapariyāpannāti.
Suññatākathā niṭṭhitā.
- Ekūnavīsatimavaggo
(188) 3 Sāmaññaphalakathā
- Sāmaññaphalaṃ asaṅkhatanti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyaṇaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… sāmaññaphalaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
空性是否包含在行蘊中?是的。無相是否包含在行蘊中?不應這樣說...空性是否包含在行蘊中?是的。無愿是否包含在行蘊中?不應這樣說...無相不應說"包含在行蘊中"嗎?是的。空性不應說"包含在行蘊中"嗎?不應這樣說...無愿不應說"包含在行蘊中"嗎?是的。空性不應說"包含在行蘊中"嗎?不應這樣說... 空性是否包含在行蘊中?是的。行蘊是否不是無常、不是有為、不是緣生、不是壞滅法、不是衰敗法、不是離欲法、不是滅盡法、不是變異法?不應這樣說...行蘊不是無常、有為、緣生、壞滅法、衰敗法、離欲法、滅盡法、變異法嗎?是的。如果行蘊是無常...變異法,就不應該說"空性包含在行蘊中"。 色蘊的空性是否包含在行蘊中?是的。行蘊的空性是否包含在色蘊中?不應這樣說...受蘊的...想蘊的...識蘊的空性是否包含在行蘊中?是的。行蘊的空性是否包含在識蘊中?不應這樣說... 行蘊的空性不應說"包含在色蘊中"嗎?是的。色蘊的空性不應說"包含在行蘊中"嗎?不應這樣說...行蘊的空性不應說"包含在受蘊中...想蘊中...識蘊中"嗎?是的。識蘊的空性不應說"包含在行蘊中"嗎?不應這樣說... 不應該說"空性包含在行蘊中"嗎?是的。世尊不是說過:"比丘們,諸行是空,無我或我所"嗎?有這樣的**嗎?是的。那麼空性就包含在行蘊中。 空性論結束。 19. 第十九品 (188) 3. 沙門果論 沙門果是無為嗎?是的。是否是涅槃、庇護所、洞穴、歸依處、彼岸、不死、不滅?不應這樣說...沙門果是無為,涅槃是無為嗎?是的。是兩種無為嗎?不應這樣說...是兩種無為嗎?是的。是兩種庇護所...中間嗎?不應這樣說...
- Sāmaññaphalaṃ asaṅkhatanti? Āmantā. Sāmaññaṃ asaṅkhatanti? Na hevaṃ vattabbe …pe… sāmaññaṃ saṅkhatanti? Āmantā. Sāmaññaphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….
Sotāpattiphalaṃ asaṅkhatanti? Āmantā. Sotāpattimaggo asaṅkhatoti? Na hevaṃ vattabbe…pe… sotāpattimaggo saṅkhatoti? Āmantā. Sotāpattiphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….
Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ asaṅkhatanti? Āmantā. Arahattamaggo asaṅkhatoti? Na hevaṃ vattabbe…pe… arahattamaggo saṅkhatoti? Āmantā. Arahattaphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….
Sotāpattiphalaṃ asaṅkhataṃ, sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ …pe… arahattaphalaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
Sāmaññaphalakathā niṭṭhitā.
- Ekūnavīsatimavaggo
(189) 4. Pattikathā
-
Patti asaṅkhatāti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyaṇaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
-
Cīvarassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… cīvarassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe… piṇḍapātassa…pe… senāsanassa…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… accutaṃ amatanti? Na hevaṃ vattabbe…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
Cīvarassa patti asaṅkhatā…pe… piṇḍapātassa…pe… senāsanassa…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
- Paṭhamassa jhānassa patti asaṅkhatā (evaṃ sabbaṃ vitthāretabbaṃ) dutiyassa jhānassa… tatiyassa jhānassa… catutthassa jhānassa… ākāsānañcāyatanassa… viññāṇañcāyatanassa… ākiñcaññāyatanassa… nevasaññānāsaññāyatanassa… sotāpattimaggassa… sotāpattiphalassa… sakadāgāmimaggassa… sakadāgāmiphalassa… anāgāmimaggassa… anāgāmiphalassa… arahattamaggassa… arahattaphalassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… accutaṃ amatanti? Na hevaṃ vattabbe…pe… arahattaphalassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā . Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
Sotāpattimaggassa patti asaṅkhatā… sotāpattiphalassa patti asaṅkhatā… arahattamaggassa patti asaṅkhatā… arahattaphalassa patti asaṅkhatā… nibbānaṃ asaṅkhatanti? Āmantā. Nava asaṅkhatānīti? Na hevaṃ vattabbe…pe… nava asaṅkhatānīti? Āmantā. Nava tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
沙門果是無為嗎?是的。沙門法是無為嗎?不應這樣說……沙門法是有為嗎?是的。沙門果是有為嗎?不應這樣說…… 出離果是無為嗎?是的。出離道是無為嗎?不應這樣說……出離道是有為嗎?是的。出離果是有為嗎?不應這樣說…… 再來果……不再來果……阿羅漢果是無為嗎?是的。阿羅漢道是無為嗎?不應這樣說……阿羅漢道是有為嗎?是的。阿羅漢果是有為嗎?不應這樣說…… 出離果是無為,來果……不再來果……阿羅漢果是無為,涅槃是無為嗎?是的。是五種無為嗎?不應這樣說……是五種無為嗎?是的。是五種庇護所……中間嗎?不應這樣說…… 沙門果論結束。 第十九品 (189) 4. 得果論 得果是無為嗎?是的。涅槃是庇護、洞穴、歸依、彼岸、不死嗎?不應這樣說……得果是無為,涅槃是無為嗎?是的。是兩種無為嗎?不應這樣說……是兩種無為嗎?是的。是兩種庇護所……中間嗎?不應這樣說…… 衣服的得果是無為嗎?是的。涅槃……是不死嗎?不應這樣說……衣服的得果是無為,涅槃是無為嗎?是的。是兩種無為嗎?不應這樣說……是兩種無為嗎?是的。是兩種庇護所……中間嗎?不應這樣說……乞食的……臥具的……疾病所需藥物的得果是無為嗎?是的。涅槃……是不死嗎?不應這樣說……疾病所需藥物的得果是無為,涅槃是無為嗎?是的。是兩種無為嗎?不應這樣說……是兩種無為嗎?是的。是兩種庇護所……中間嗎?不應這樣說…… 衣服的得果……乞食的……臥具的……疾病所需藥物的得果是無為,涅槃是無為嗎?是的。是五種無為嗎?不應這樣說……是五種無為嗎?是的。是五種庇護所……中間嗎?不應這樣說…… 第一禪的得果是無為(如此應詳述一切),第二禪的……第三禪的……第四禪的……空處的……識處的……無所有處的……非有非無處的……出離道的……出離果的……再來道的……再來果的……不再來道的……不再來果的……阿羅漢道的……阿羅漢果的得果是無為嗎?是的。涅槃……是不死嗎?不應這樣說……阿羅漢果的得果是無為,涅槃是無為嗎?是的。是兩種無為嗎?不應這樣說……是兩種無為嗎?是的。是兩種庇護所……中間嗎?不應這樣說…… 出離道的得果是無為……出離果的得果是無為……阿羅漢道的得果是無為……阿羅漢果的得果是無為……涅槃是無為嗎?是的。是九種無為嗎?不應這樣說……是九種無為嗎?是的。是九種庇護所……中間嗎?不應這樣說……
- Na vattabbaṃ – patti asaṅkhatāti? Āmantā. Patti rūpaṃ … vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe. Tena hi patti asaṅkhatāti.
Pattikathā niṭṭhitā.
- Ekūnavīsatimavaggo
(190) 5. Tathatākathā
-
Sabbadhammānaṃ tathatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… sabbadhammānaṃ tathatā asaṅkhatā, nibbānaṃ asaṅkhatanti ? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
-
Rūpassa rūpatā, nanu rūpatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… rūpassa rūpatā, nanu rūpatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
Vedanāya vedanatā, nanu vedanatā…pe… saññāya saññatā, nanu saññatā…pe… saṅkhārānaṃ saṅkhāratā, nanu saṅkhāratā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe …pe….
Rūpassa rūpatā, nanu rūpatā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Cha asaṅkhatānīti? Na hevaṃ vattabbe…pe… cha asaṅkhatānīti? Āmantā. Cha tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『sabbadhammānaṃ tathatā asaṅkhatā』』ti? Āmantā. Sabbadhammānaṃ tathatā rūpaṃ… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe . Tena hi sabbadhammānaṃ tathatā asaṅkhatāti.
Tathatākathā niṭṭhitā.
- Ekūnavīsatimavaggo
(191) 6. Kusalakathā
-
Nibbānadhātu kusalāti? Āmantā. Sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『nibbānadhātu kusalā』』ti.
-
Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā . Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā . Adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『nibbānadhātu kusalā』』ti? Āmantā. Nanu nibbānadhātu anavajjāti? Āmantā. Hañci nibbānadhātu anavajjā, tena vata re vattabbe – 『『nibbānadhātu kusalā』』ti.
Kusalakathā niṭṭhitā.
- Ekūnavīsatimavaggo
(192) 7. Accantaniyāmakathā
- Na vattabbaṃ – patti asaṅkhatāti? Āmantā. Patti rūpaṃ … vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe. Tena hi patti asaṅkhatāti.
Pattikathā niṭṭhitā.
- Ekūnavīsatimavaggo
(190) 5. Tathatākathā
-
Sabbadhammānaṃ tathatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… sabbadhammānaṃ tathatā asaṅkhatā, nibbānaṃ asaṅkhatanti ? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
-
Rūpassa rūpatā, nanu rūpatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… rūpassa rūpatā, nanu rūpatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
Vedanāya vedanatā, nanu vedanatā…pe… saññāya saññatā, nanu saññatā…pe… saṅkhārānaṃ saṅkhāratā, nanu saṅkhāratā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe …pe….
Rūpassa rūpatā, nanu rūpatā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Cha asaṅkhatānīti? Na hevaṃ vattabbe…pe… cha asaṅkhatānīti? Āmantā. Cha tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『sabbadhammānaṃ tathatā asaṅkhatā』』ti? Āmantā. Sabbadhammānaṃ tathatā rūpaṃ… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe . Tena hi sabbadhammānaṃ tathatā asaṅkhatāti.
Tathatākathā niṭṭhitā.
- Ekūnavīsatimavaggo
(191) 6. Kusalakathā
-
Nibbānadhātu kusalāti? Āmantā. Sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『nibbānadhātu kusalā』』ti.
-
Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā . Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā . Adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『nibbānadhātu kusalā』』ti? Āmantā. Nanu nibbānadhātu anavajjāti? Āmantā. Hañci nibbānadhātu anavajjā, tena vata re vattabbe – 『『nibbānadhātu kusalā』』ti.
Kusalakathā niṭṭhitā.
- Ekūnavīsatimavaggo
(192) 7. Accantaniyāmakathā
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
以下是完整的直譯: 840. 不應該說"得是無為法"嗎?是的。得是色...是受...是想...是行...是識嗎?不應該這樣說。那麼得就是無為法。 得的討論結束。 19. 第十九品 (190) 5. 真如的討論 841. 一切法的真如是無為法嗎?是的。涅槃...是不死嗎?不應該這樣說...一切法的真如是無為法,涅槃是無為法嗎?是的。有兩種無為法嗎?不應該這樣說...有兩種無為法嗎?是的。有兩種庇護所...或者中間嗎?不應該這樣說... 842. 色的色性,難道色性不是無為法嗎?是的。涅槃...是不死嗎?不應該這樣說...色的色性,難道色性不是無為法,涅槃是無為法嗎?是的。有兩種無為法嗎?不應該這樣說...有兩種無為法嗎?是的。有兩種庇護所...或者中間嗎?不應該這樣說... 受的受性,難道受性不是...想的想性,難道想性不是...行的行性,難道行性不是...識的識性,難道識性不是無為法嗎?是的。涅槃...是不死嗎?不應該這樣說... 色的色性,難道色性不是...識的識性,難道識性不是無為法,涅槃是無為法嗎?是的。有六種無為法嗎?不應該這樣說...有六種無為法嗎?是的。有六種庇護所...或者中間嗎?不應該這樣說... 843. 不應該說"一切法的真如是無為法"嗎?是的。一切法的真如是色...是受...是想...是行...是識嗎?不應該這樣說。那麼一切法的真如就是無為法。 真如的討論結束。 19. 第十九品 (191) 6. 善的討論 844. 涅槃界是善的嗎?是的。它是有所緣的,它有轉向...決意嗎?不應該這樣說...難道它不是無所緣的,它沒有轉向...決意嗎?是的。如果它是無所緣的,它沒有轉向...決意,那就不應該說"涅槃界是善的"。 845. 無貪是善的、有所緣的,它有轉向...決意嗎?是的。涅槃界是善的、有所緣的,它有轉向...決意嗎?不應該這樣說...無嗔是善的...無癡是善的...信...精進...念...定...慧是善的、有所緣的,它有轉向...決意嗎?是的。涅槃界是善的、有所緣的,它有轉向...決意嗎?不應該這樣說... 涅槃界是善的、無所緣的,它沒有轉向...決意嗎?是的。無貪是善的、無所緣的,它沒有轉向...決意嗎?不應該這樣說...涅槃界是善的、無所緣的,它沒有轉向...決意嗎?是的。無嗔是善的...無癡是善的...信...精進...念...定...慧是善的、無所緣的,它沒有轉向...決意嗎?不應該這樣說... 846. 不應該說"涅槃界是善的"嗎?是的。難道涅槃界不是無過失的嗎?是的。如果涅槃界是無過失的,那就應該說"涅槃界是善的"。 善的討論結束。 19. 第十九品 (192) 7. 究竟決定的討論
-
Atthi puthujjanassa accantaniyāmatāti? Āmantā. Mātughātako accantaniyato, pitughātako…pe… arahantaghātako…pe… ruhiruppādako …pe… saṅghabhedako accantaniyatoti? Na hevaṃ vattabbe…pe….
-
Atthi puthujjanassa accantaniyāmatāti? Āmantā. Accantaniyatassa puggalassa vicikicchā uppajjeyyāti? Āmantā. Hañci accantaniyatassa puggalassa vicikicchā uppajjeyya, no ca vata re vattabbe – 『『atthi puthujjanassa accantaniyāmatā』』ti.
Accantaniyatassa puggalassa vicikicchā nuppajjeyyāti? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe… sakadāgāmimaggena …pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….
Katamena maggenāti? Akusalena maggenāti. Akusalo maggo niyyāniko khayagāmī bodhagāmī anāsavo…pe… asaṃkilesikoti? Na hevaṃ vattabbe…pe… nanu akusalo maggo aniyyāniko…pe… saṃkilesikoti? Āmantā. Hañci akusalo maggo aniyyāniko…pe… saṃkilesiko, no ca vata re vattabbe – 『『accantaniyatassa puggalassa vicikicchā akusalena maggena pahīnā』』ti.
- Sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi uppajjeyyāti? Āmantā. Hañci sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi uppajjeyya, no ca vata re vattabbe – 『『atthi puthujjanassa accantaniyāmatā』』ti.
Sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi nuppajjeyyāti ? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe… sakadāgāmimaggena…pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….
Katamena maggenāti? Akusalena maggena. Akusalo maggo…pe… no ca vata re vattabbe – 『『sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi akusalena maggena pahīnā』』ti.
- Ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi uppajjeyyāti? Āmantā. Hañci ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi uppajjeyya, no ca vata re vattabbe – 『『atthi puthujjanassa accantaniyāmatā』』ti.
Ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi nuppajjeyyāti? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti ? Na hevaṃ vattabbe …pe… sakadāgāmimaggena…pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….
Katamena maggenāti? Akusalena maggenāti. Akusalo maggo…pe… no ca vata re vattabbe – 『『ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi akusalena maggena pahīnā』』ti.
-
Na vattabbaṃ – 『『atthi puthujjanassa accantaniyāmatā』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so [evaṃ kho bhikkhave puggalo (a. ni. 7.15)] sakiṃ nimuggo nimuggova hotī』』ti [a. ni. 7.15]! Attheva suttantoti? Āmantā. Tena hi atthi puthujjanassa accantaniyāmatāti.
-
Vuttaṃ bhagavatā – 『『idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggova hotī』』ti katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatāti? Āmantā. Vuttaṃ bhagavatā – 『『idha, bhikkhave, ekacco puggalo ummujjitvā nimujjatī』』ti [a. ni.
以下是完整的直譯: 847. 凡夫有究竟決定性嗎?是的。殺母者是究竟決定的,殺父者...殺阿羅漢者...出佛身血者...破和合僧者是究竟決定的嗎?不應該這樣說... 848. 凡夫有究竟決定性嗎?是的。究竟決定的人會生起疑惑嗎?是的。如果究竟決定的人會生起疑惑,那就不應該說"凡夫有究竟決定性"。 究竟決定的人不會生起疑惑嗎?是的。已斷除了嗎?不應該這樣說...已斷除了嗎?是的。是通過預流道嗎?不應該這樣說...是通過一來道嗎...是通過不還道嗎...是通過阿羅漢道嗎?不應該這樣說... 是通過哪條道呢?是通過不善道。不善道是出離的、導向滅盡的、導向覺悟的、無漏的...無染污的嗎?不應該這樣說...難道不善道不是不出離的...是染污的嗎?是的。如果不善道是不出離的...是染污的,那就不應該說"究竟決定的人通過不善道斷除了疑惑"。 849. 決定於常見的人會生起斷見嗎?是的。如果決定於常見的人會生起斷見,那就不應該說"凡夫有究竟決定性"。 決定於常見的人不會生起斷見嗎?是的。已斷除了嗎?不應該這樣說...已斷除了嗎?是的。是通過預流道嗎?不應該這樣說...是通過一來道嗎...是通過不還道嗎...是通過阿羅漢道嗎?不應該這樣說... 是通過哪條道呢?是通過不善道。不善道...那就不應該說"決定於常見的人通過不善道斷除了斷見"。 850. 決定於斷見的人會生起常見嗎?是的。如果決定於斷見的人會生起常見,那就不應該說"凡夫有究竟決定性"。 決定於斷見的人不會生起常見嗎?是的。已斷除了嗎?不應該這樣說...已斷除了嗎?是的。是通過預流道嗎?不應該這樣說...是通過一來道嗎...是通過不還道嗎...是通過阿羅漢道嗎?不應該這樣說... 是通過哪條道呢?是通過不善道。不善道...那就不應該說"決定於斷見的人通過不善道斷除了常見"。 851. 不應該說"凡夫有究竟決定性"嗎?是的。難道世尊沒有說過:"比丘們,在這裡,某些人具足完全黑暗的不善法,他一旦沉淪就永遠沉淪"嗎?有這樣的經典嗎?是的。那麼凡夫就有究竟決定性。 852. 世尊說:"比丘們,在這裡,某些人具足完全黑暗的不善法,他一旦沉淪就永遠沉淪",因此凡夫有究竟決定性,是這樣嗎?是的。世尊說:"比丘們,在這裡,某些人浮出水面后又沉下去"...
7.15]! Attheva suttantoti? Āmantā. Sabbakālaṃ ummujjitvā nimujjatīti? Na hevaṃ vattabbe…pe….
Vuttaṃ bhagavatā – 『『idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggova hotī』』ti – katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatāti? Āmantā. Vuttaṃ bhagavatā – 『『idha, bhikkhave, ekacco puggalo ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā patigādhappatto hotī』』ti [a. ni. 7.15]! Attheva suttantoti? Āmantā. Sabbakālaṃ ummujjitvā patigādhappatto hotīti? Na hevaṃ vattabbe…pe….
Accantaniyāmakathā niṭṭhitā.
- Ekūnavīsatimavaggo
(193) 8. Indriyakathā
- Natthi lokiyaṃ saddhindriyanti? Āmantā. Natthi lokiyā saddhāti? Na hevaṃ vattabbe…pe… natthi lokiyaṃ vīriyindriyaṃ…pe… satindriyaṃ…pe… samādhindriyaṃ…pe… paññindriyanti? Āmantā . Natthi lokiyā paññāti? Na hevaṃ vattabbe…pe….
Atthi lokiyā saddhāti? Āmantā. Atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ vīriyaṃ…pe… sati…pe… samādhi…pe… paññāti? Āmantā. Atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….
Atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….
Atthi lokiyaṃ somanassaṃ, atthi lokiyaṃ somanassindriyaṃ…pe… atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….
- Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe…pe….
Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā . Atthi lokiyaṃ somanassaṃ, natthi lokiyaṃ somanassindriyanti… atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvitindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti…pe… atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvitindriyanti? Na hevaṃ vattabbe…pe….
- Atthi lokuttarā saddhā, atthi lokuttaraṃ saddhindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokuttaraṃ vīriyaṃ…pe… atthi lokuttarā paññā, atthi lokuttaraṃ paññindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….
Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokuttarā saddhā, natthi lokuttaraṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ vīriyaṃ…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokuttarā paññā, natthi lokuttaraṃ paññindriyanti? Na hevaṃ vattabbe…pe….
以下是完整的直譯: 7.15]! 有這樣的經典嗎?是的。是否說"他在所有時刻都浮出水面又沉下去"?不應該這樣說... 世尊說過:「比丘們,在這裡,某些人具足完全黑暗的不善法,他一旦沉淪就永遠沉淪」,因此凡夫有究竟決定性嗎?是的。世尊說過:「比丘們,在這裡,某些人浮出水面後站立,浮出水面后觀察、看見,浮出水面后沉下去,浮出水面后獲得把握」,有這樣的經典嗎?是的。是否說"他在所有時刻都浮出水面獲得把握"?不應該這樣說... 究竟決定的討論結束。 第十九品 (193) 8. 感官的討論 853. 是否沒有世俗的信根?是的。是否沒有世俗的信心?不應該這樣說...是否沒有世俗的精進根...是否沒有世俗的念根...是否沒有世俗的定根...是否沒有世俗的智慧根?是的。是否沒有世俗的智慧?不應該這樣說... 是否有世俗的信心?是的。是否有世俗的信根?不應該這樣說...是否有世俗的精進...是否有世俗的念...是否有世俗的定...是否有世俗的智慧?是的。是否有世俗的智慧根?不應該這樣說... 是否有世俗的心,是否有世俗的心根?是的。是否有世俗的信心,是否有世俗的信根?不應該這樣說...是否有世俗的心,是否有世俗的心根?是的。是否有世俗的智慧,是否有世俗的智慧根?不應該這樣說... 是否有世俗的快樂,是否有世俗的快樂根...是否有世俗的生命,是否有世俗的生命根?是的。是否有世俗的信心,是否有世俗的信根?不應該這樣說...是否有世俗的生命,是否有世俗的生命根?是的。是否有世俗的智慧,是否有世俗的智慧根?不應該這樣說... 854. 是否有世俗的信心,而沒有世俗的信根?是的。是否有世俗的心,而沒有世俗的心根?不應該這樣說...是否有世俗的智慧,而沒有世俗的智慧根?是的。是否有世俗的心,而沒有世俗的心根?不應該這樣說... 是否有世俗的信心,而沒有世俗的信根?是的。是否有世俗的快樂,而沒有世俗的快樂根...是否有世俗的生命,而沒有世俗的生命根?不應該這樣說...是否有世俗的智慧,而沒有世俗的智慧根?是的。是否有世俗的心,而沒有世俗的心根?...是否有世俗的生命,而沒有世俗的生命根?不應該這樣說... 855. 是否有超世的信心,是否有超世的信根?是的。是否有世俗的信心,是否有世俗的信根?不應該這樣說...是否有超世的精進...是否有超世的智慧,是否有超世的智慧根?是的。是否有世俗的智慧,是否有世俗的智慧根?不應該這樣說... 是否有世俗的信心,而沒有世俗的信根?是的。是否有超世的信心,而沒有超世的信根?不應該這樣說...是否有世俗的精進...是否有世俗的智慧,而沒有世俗的智慧根?是的。是否有超世的智慧,而沒有超世的智慧根?不應該這樣說...
- Natthi lokiyāni pañcindriyānīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre, suviññāpaye , appekacce paralokavajjabhayadassāvino viharante』』ti [ma. ni.
以下是完整的直譯: 856. 是否沒有世俗的五根?是的。難道世尊沒有說過:"比丘們,我以佛眼觀察世間,看到有情眾生有少塵垢者、多塵垢者,有利根者、鈍根者,有善相者、惡相者,有些人住于對他世和罪過的恐懼中"嗎?
1.283 tattha 『『dvākāre duviññāpaye』』 iccādīnipi padāni dissanti]! Attheva suttantoti? Āmantā. Tena hi atthi lokiyāni pañcindriyānīti.
Indriyakathā niṭṭhitā.
Ekūnavīsatimavaggo.
Tassuddānaṃ –
Atīte kilese jahati anāgate kilese jahati paccuppanne kilese jahati, suññatā saṅkhārakkhandhapariyāpannā, sāmaññaphalaṃ asaṅkhataṃ, patti asaṅkhatā, sabbadhammānaṃ tathatā asaṅkhatā, nibbānadhātu kusalā, atthi puthujjanassa accantaniyāmatā, natthi lokiyāni pañcindriyānīti.
以下是完整的直譯: 1.283 在那裡也可以看到"有惡相者、難以教導者"等詞]! 有這樣的經典嗎?是的。那麼就有世俗的五根。 感官的討論結束。 第十九品。 其摘要如下: 斷除過去的煩惱、斷除未來的煩惱、斷除現在的煩惱,空性包含在行蘊中,沙門果是無為法,得是無為法,一切法的真如是無為法,涅槃界是善的,凡夫有究竟決定性,沒有世俗的五根。