B01030509hevatthikathā(緣起論辯)

  1. Hevatthikathā

  2. Atītaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Anāgataṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā . Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

  1. Atītaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Atītaṃ atītanti hevatthi, atītaṃ anāgatanti heva natthi, atītaṃ paccuppannanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Anāgataṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Anāgataṃ anāgatanti hevatthi, anāgataṃ atītanti heva natthi, anāgataṃ paccuppannanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Paccuppannaṃ paccuppannanti hevatthi, paccuppannaṃ atītanti heva natthi, paccuppannaṃ anāgatanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – 『『atītaṃ hevatthi, heva natthi; anāgataṃ hevatthi, heva natthi; paccuppannaṃ hevatthi, heva natthī』』ti? Āmantā. Atītaṃ anāgatanti hevatthi, atītaṃ paccuppannanti hevatthi, anāgataṃ atītanti hevatthi, anāgataṃ paccuppannanti hevatthi, paccuppannaṃ atītanti hevatthi , paccuppannaṃ anāgatanti hevatthīti? Na hevaṃ vattabbe.…Pe…. Tena hi atītaṃ hevatthi heva natthi, anāgataṃ hevatthi heva natthi, paccuppannaṃ hevatthi, heva natthīti.

  1. 有無論
  2. "過去存在嗎?""確實存在,確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義,不存在之義即存在之義,存在性即不存在性,不存在性即存在性,說存在或說不存在,說不存在或說存在,這些都是同一義、相同、等同、同類嗎?""不應作如是說...等..." "未來存在嗎?""確實存在,確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義,不存在之義即存在之義,存在性即不存在性,不存在性即存在性,說存在或說不存在,說不存在或說存在,這些都是同一義、相同、等同、同類嗎?""不應作如是說...等..." "現在存在嗎?""確實存在,確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義...等...相同、等同、同類嗎?""不應作如是說...等..."
  3. "過去確實存在,確實不存在嗎?""是的。""什麼存在,什麼不存在?""過去作為過去確實存在,過去作為未來確實不存在,過去作為現在確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義,不存在之義即存在之義,存在性即不存在性,不存在性即存在性,說存在或說不存在,說不存在或說存在,這些都是同一義、相同、等同、同類嗎?""不應作如是說...等..." "未來確實存在,確實不存在嗎?""是的。""什麼存在,什麼不存在?""未來作為未來確實存在,未來作為過去確實不存在,未來作為現在確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義,不存在之義即存在之義...等...相同、等同、同類嗎?""不應作如是說...等..." "現在確實存在,確實不存在嗎?""是的。""什麼存在,什麼不存在?""現在作為現在確實存在,現在作為過去確實不存在,現在作為未來確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義...等...相同、等同、同類嗎?""不應作如是說...等..." "不應說'過去確實存在,確實不存在;未來確實存在,確實不存在;現在確實存在,確實不存在'嗎?""是的。""過去作為未來確實存在,過去作為現在確實存在,未來作為過去確實存在,未來作為現在確實存在,現在作為過去確實存在,現在作為未來確實存在嗎?""不應作如是說...等..."因此過去確實存在確實不存在,未來確實存在確實不存在,現在確實存在,確實不存在。"

  4. Rūpaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti ? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vedanā… saññā… saṅkhārā… viññāṇaṃ atthīti? Hevatthi, heva natthīti. Sevatthi , seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Rūpaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Rūpaṃ rūpanti hevatthi, rūpaṃ vedanāti hevaṃ natthi…pe… rūpaṃ saññāti heva natthi…pe… rūpaṃ saṅkhārāti heva natthi…pe… rūpaṃ viññāṇanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Viññāṇaṃ viññāṇanti hevatthi. Viññāṇaṃ rūpanti heva natthi…pe… viññāṇaṃ vedanāti heva natthi…pe… viññāṇaṃ saññāti heva natthi…pe… viññāṇaṃ saṅkhārāti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi , seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – 『『rūpaṃ hevatthi, heva natthīti; vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti? Āmantā. Rūpaṃ vedanāti hevatthi…pe… rūpaṃ saññāti hevatthi…pe… rūpaṃ saṅkhārāti hevatthi…pe… rūpaṃ viññāṇanti hevatthi… vedanā… saññā … saṅkhārā… viññāṇaṃ rūpanti hevatthi… viññāṇaṃ vedanāti hevatthi… viññāṇaṃ saññāti hevatthi… viññāṇaṃ saṅkhārāti hevatthīti? Na hevaṃ vattabbe…pe… tena hi rūpaṃ hevatthi, heva natthi; vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti.

Hevatthikathā niṭṭhitā.

Tassuddānaṃ –

Upalabbho parihāni, brahmacariyavāso odhiso;

Pariññā kāmarāgappahānaṃ, sabbatthivādo āyatanaṃ;

Atītānāgato subhaṅgo [atītānāgatesu bhāgo (syā.)], sabbe dhammā satipaṭṭhānā.

Hevatthi heva natthīti.

  1. "色存在嗎?""確實存在,確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義,不存在之義即存在之義,存在性即不存在性,不存在性即存在性,說存在或說不存在,說不存在或說存在,這些都是同一義、相同、等同、同類嗎?""不應作如是說...等..." "受...想...行...識存在嗎?""確實存在,確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義...等...相同、等同、同類嗎?""不應作如是說...等..." "色確實存在,確實不存在嗎?""是的。""什麼存在,什麼不存在?""色作為色確實存在,色作為受確實不存在...等...色作為想確實不存在...等...色作為行確實不存在...等...色作為識確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義...等...相同、等同、同類嗎?""不應作如是說...等..." "受...想...行...識確實存在,確實不存在嗎?""是的。""什麼存在,什麼不存在?""識作為識確實存在。識作為色確實不存在...等...識作為受確實不存在...等...識作為想確實不存在...等...識作為行確實不存在。""如此存在,如此不存在嗎?""不應作如是說...等...""如此存在,如此不存在嗎?""是的。""存在之義即不存在之義...等...相同、等同、同類嗎?""不應作如是說...等..." "不應說'色確實存在,確實不存在;受...想...行...識確實存在,確實不存在'嗎?""是的。""色作為受確實存在...等...色作為想確實存在...等...色作為行確實存在...等...色作為識確實存在...受...想...行...識作為色確實存在...識作為受確實存在...識作為想確實存在...識作為行確實存在嗎?""不應作如是說...等..."因此色確實存在,確實不存在;受...想...行...識確實存在,確實不存在。" 有無論結束。 其摘要如下: 可得性、衰減、梵行住、部分; 遍知、斷除欲貪、一切有論、處; 過去未來分別、一切法念處; 確實存在確實不存在。

Paṭhamavaggo

Mahāvaggo.

第一品 大品。