B0102040205parisavaggo(群品)

  1. Parisavaggo

  2. 『『Dvemā , bhikkhave, parisā. Katamā dve? Uttānā ca parisā gambhīrā ca parisā. Katamā ca, bhikkhave, uttānā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū uddhatā honti unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Ayaṃ vuccati, bhikkhave, uttānā parisā.

『『Katamā ca, bhikkhave, gambhīrā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū anuddhatā honti anunnaḷā acapalā amukharā avikiṇṇavācā upaṭṭhitassatī sampajānā samāhitā ekaggacittā saṃvutindriyā. Ayaṃ vuccati , bhikkhave, gambhīrā parisā. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisā』』ti.

  1. 『『Dvemā, bhikkhave, parisā. Katamā dve? Vaggā ca parisā samaggā ca parisā. Katamā ca, bhikkhave, vaggā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Ayaṃ vuccati, bhikkhave, vaggā parisā.

『『Katamā ca, bhikkhave, samaggā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ vuccati, bhikkhave, samaggā parisā. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisā』』ti.

  1. 『『Dvemā, bhikkhave, parisā. Katamā dve? Anaggavatī ca parisā aggavatī ca parisā. Katamā ca, bhikkhave, anaggavatī parisā? Idha , bhikkhave, yassaṃ parisāyaṃ therā bhikkhū bāhulikā [bāhullikā (syā. kaṃ. ka.) ṭīkā oloketabbā] honti sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati, bhikkhave, anaggavatī parisā.

『『Katamā ca, bhikkhave, aggavatī parisā? Idha, bhikkhave, yassaṃ parisāyaṃ therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati, bhikkhave, aggavatī parisā. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisā』』ti.

  1. 『『Dvemā, bhikkhave, parisā. Katamā dve? Anariyā ca parisā ariyā ca parisā. Katamā ca, bhikkhave, anariyā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū 『idaṃ dukkha』nti yathābhūtaṃ nappajānanti, 『ayaṃ dukkhasamudayo』ti yathābhūtaṃ nappajānanti, 『ayaṃ dukkhanirodho』ti yathābhūtaṃ nappajānanti , 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ nappajānanti. Ayaṃ vuccati, bhikkhave, anariyā parisā.

『『Katamā ca, bhikkhave, ariyā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū 『idaṃ dukkha』nti yathābhūtaṃ pajānanti, 『ayaṃ dukkhasamudayo』ti yathābhūtaṃ pajānanti, 『ayaṃ dukkhanirodho』ti yathābhūtaṃ pajānanti , 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānanti. Ayaṃ vuccati, bhikkhave, ariyā parisā. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ ariyā parisā』』ti.

  1. 眾品
  2. "諸比丘,有兩種眾會。哪兩種?淺薄的眾會和深奧的眾會。諸比丘,什麼是淺薄的眾會?在此,諸比丘,在某些眾會中,比丘們驕傲、自負、輕浮、多言、言語散亂、失念、不正知、不專注、心散亂、諸根放縱。諸比丘,這被稱為淺薄的眾會。 諸比丘,什麼是深奧的眾會?在此,諸比丘,在某些眾會中,比丘們不驕傲、不自負、不輕浮、不多言、言語不散亂、念住、正知、專注、心一境性、諸根防護。諸比丘,這被稱為深奧的眾會。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,深奧的眾會是最殊勝的。"
  3. "諸比丘,有兩種眾會。哪兩種?不和諧的眾會和和諧的眾會。諸比丘,什麼是不和諧的眾會?在此,諸比丘,在某些眾會中,比丘們爭吵、爭鬥、爭論,以言語之刃相互攻擊而住。諸比丘,這被稱為不和諧的眾會。 諸比丘,什麼是和諧的眾會?在此,諸比丘,在某些眾會中,比丘們和睦、歡喜、不爭論,如水乳交融,以慈愛的眼光相互注視而住。諸比丘,這被稱為和諧的眾會。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,和諧的眾會是最殊勝的。"
  4. "諸比丘,有兩種眾會。哪兩種?非上首的眾會和上首的眾會。諸比丘,什麼是非上首的眾會?在此,諸比丘,在某些眾會中,長老比丘們奢侈、懈怠,在退墮上領先,在獨處上放棄責任,不為未得而得、未證而證、未實現而實現而精進。後來的人效仿他們的行為。他們也變得奢侈、懈怠,在退墮上領先,在獨處上放棄責任,不為未得而得、未證而證、未實現而實現而精進。諸比丘,這被稱為非上首的眾會。 諸比丘,什麼是上首的眾會?在此,諸比丘,在某些眾會中,長老比丘們不奢侈、不懈怠,在退墮上放棄責任,在獨處上領先,為未得而得、未證而證、未實現而實現而精進。後來的人效仿他們的行為。他們也變得不奢侈、不懈怠,在退墮上放棄責任,在獨處上領先,為未得而得、未證而證、未實現而實現而精進。諸比丘,這被稱為上首的眾會。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,上首的眾會是最殊勝的。"
  5. "諸比丘,有兩種眾會。哪兩種?非聖眾會和聖眾會。諸比丘,什麼是非聖眾會?在此,諸比丘,在某些眾會中,比丘們不如實了知'這是苦',不如實了知'這是苦集',不如實了知'這是苦滅',不如實了知'這是趣向苦滅之道'。諸比丘,這被稱為非聖眾會。 諸比丘,什麼是聖眾會?在此,諸比丘,在某些眾會中,比丘們如實了知'這是苦',如實了知'這是苦集',如實了知'這是苦滅',如實了知'這是趣向苦滅之道'。諸比丘,這被稱為聖眾會。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,聖眾會是最殊勝的。"

  6. 『『Dvemā, bhikkhave, parisā. Katamā dve? Parisākasaṭo ca parisāmaṇḍo ca. Katamo ca, bhikkhave, parisākasaṭo? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū chandāgatiṃ gacchanti, dosāgatiṃ gacchanti, mohāgatiṃ gacchanti, bhayāgatiṃ gacchanti. Ayaṃ vuccati, bhikkhave, parisākasaṭo.

『『Katamo ca, bhikkhave, parisāmaṇḍo? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū na chandāgatiṃ gacchanti, na dosāgatiṃ gacchanti, na mohāgatiṃ gacchanti, na bhayāgatiṃ gacchanti. Ayaṃ vuccati, bhikkhave, parisāmaṇḍo. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ parisāmaṇḍo』』ti.

  1. 『『Dvemā, bhikkhave, parisā. Katamā dve? Okkācitavinītā parisā nopaṭipucchāvinītā, paṭipucchāvinītā parisā nookkācitavinītā. Katamā ca, bhikkhave, okkācitavinītā parisā nopaṭipucchāvinītā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaṃyuttā tesu bhaññamānesu na sussūsanti na sotaṃ odahanti na aññā cittaṃ upaṭṭhapenti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Ye pana te suttantā kavitā [kavikatā (sabbattha) ṭīkā oloketabbā] kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu sussūsanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti, te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti, te ca taṃ dhammaṃ pariyāpuṇitvā na ceva aññamaññaṃ paṭipucchanti na ca paṭivicaranti – 『idaṃ kathaṃ, imassa ko attho』ti? Te avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ na paṭivinodenti. Ayaṃ vuccati, bhikkhave, okkācitavinītā parisā no paṭipucchāvinītā.

『『Katamā ca, bhikkhave, paṭipucchāvinītā parisā nookkācitavinītā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū ye te suttantā kavitā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā tesu bhaññamānesu na sussūsanti na sotaṃ odahanti na aññā cittaṃ upaṭṭhapenti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Ye pana te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaṃyuttā tesu bhaññamānesu sussūsanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Te taṃ dhammaṃ pariyāpuṇitvā aññamaññaṃ paṭipucchanti paṭivicaranti – 『idaṃ kathaṃ, imassa ko attho』ti? Te avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ vuccati, bhikkhave, paṭipucchāvinītā parisā nookkācitavinītā. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ paṭipucchāvinītā parisā nookkācitavinītā』』ti.

  1. "諸比丘,有兩種眾會。哪兩種?劣質的眾會和精華的眾會。諸比丘,什麼是劣質的眾會?在此,諸比丘,在某些眾會中,比丘們因貪慾而偏離,因嗔恨而偏離,因愚癡而偏離,因恐懼而偏離。諸比丘,這被稱為劣質的眾會。 諸比丘,什麼是精華的眾會?在此,諸比丘,在某些眾會中,比丘們不因貪慾而偏離,不因嗔恨而偏離,不因愚癡而偏離,不因恐懼而偏離。諸比丘,這被稱為精華的眾會。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,精華的眾會是最殊勝的。"
  2. "諸比丘,有兩種眾會。哪兩種?以讚美教導的眾會而非以質問教導的,以質問教導的眾會而非以讚美教導的。諸比丘,什麼是以讚美教導的眾會而非以質問教導的?在此,諸比丘,在某些眾會中,當那些如來所說的甚深、意義深奧、出世間、與空性相應的經典被誦讀時,比丘們不願意聽,不傾耳諦聽,不專心思考,也不認為應當學習和掌握這些法。然而,當那些詩人創作的、詩意的、文字優美、措辭華麗、外道所說、聲聞所說的經典被誦讀時,他們願意聽,傾耳諦聽,專心思考,認為應當學習和掌握這些法。他們學習了這些法之後,既不相互詢問,也不深入探討:'這是什麼意思?這有什麼含義?'他們既不闡明未闡明之處,也不解釋未解釋之處,對於許多可能引起疑惑的法,他們不去消除疑惑。諸比丘,這被稱為以讚美教導的眾會而非以質問教導的。 諸比丘,什麼是以質問教導的眾會而非以讚美教導的?在此,諸比丘,在某些眾會中,當那些詩人創作的、詩意的、文字優美、措辭華麗、外道所說、聲聞所說的經典被誦讀時,比丘們不願意聽,不傾耳諦聽,不專心思考,也不認為應當學習和掌握這些法。然而,當那些如來所說的甚深、意義深奧、出世間、與空性相應的經典被誦讀時,他們願意聽,傾耳諦聽,專心思考,認為應當學習和掌握這些法。他們學習了這些法之後,相互詢問,深入探討:'這是什麼意思?這有什麼含義?'他們闡明未闡明之處,解釋未解釋之處,對於許多可能引起疑惑的法,他們去消除疑惑。諸比丘,這被稱為以質問教導的眾會而非以讚美教導的。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,以質問教導的眾會而非以讚美教導的是最殊勝的。"

  3. 『『Dvemā, bhikkhave, parisā. Katamā dve? Āmisagaru parisā no saddhammagaru, saddhammagaru parisā no āmisagaru. Katamā ca, bhikkhave, āmisagaru parisā no saddhammagaru? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti – 『asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto , asuko kāyasakkhī , asuko diṭṭhippatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammo』ti. Te tena lābhaṃ labhanti. Te taṃ lābhaṃ labhitvā gathitā [gadhitā (ka.)] mucchitā ajjhopannā [ajjhosānā (ka.), anajjhopannā (sī. syā. ka.) tikanipāte kusināravagge paṭhamasuttaṭīkā oloketabbā] anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Ayaṃ vuccati, bhikkhave, āmisagaru parisā no saddhammagaru.

『『Katamā ca, bhikkhave, saddhammagaru parisā noāmisagaru? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ na bhāsanti – 『asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhī, asuko diṭṭhippatto, asuko saddhāvimutto, asuko dhammānussārī, asuko saddhānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammo』ti. Te tena lābhaṃ labhanti. Te taṃ lābhaṃ labhitvā agathitā amucchitā anajjhosannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Ayaṃ vuccati, bhikkhave, saddhammagaru parisā noāmisagaru. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ saddhammagaru parisā noāmisagarū』』ti.

  1. 『『Dvemā, bhikkhave, parisā. Katamā dve? Visamā ca parisā samā ca parisā. Katamā ca, bhikkhave, visamā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ adhammakammāni pavattanti dhammakammāni nappavattanti , avinayakammāni pavattanti vinayakammāni nappavattanti, adhammakammāni dippanti dhammakammāni na dippanti, avinayakammāni dippanti vinayakammāni na dippanti. Ayaṃ vuccati, bhikkhave, visamā parisā. ( ) [(visamattā bhikkhave parisāya adhammakammāni pavattanti… vinayakammāni na dippanti.) (sī. pī.)]

『『Katamā ca, bhikkhave, samā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ dhammakammāni pavattanti adhammakammāni nappavattanti, vinayakammāni pavattanti avinayakammāni nappavattanti, dhammakammāni dippanti adhammakammāni na dippanti, vinayakammāni dippanti avinayakammāni na dippanti. Ayaṃ vuccati, bhikkhave, samā parisā. ( ) [(samattā bhikkhave parisāya dhammakammāni pavattanti… avinayakammāni na dippanti.) (sī. pī.)] Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samā parisā』』ti.

  1. 『『Dvemā, bhikkhave, parisā. Katamā dve? Adhammikā ca parisā dhammikā ca parisā…pe… imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammikā parisā』』ti.

  2. "諸比丘,有兩種眾會。哪兩種?重視物質的眾會而不重視正法,重視正法的眾會而不重視物質。諸比丘,什麼是重視物質的眾會而不重視正法?在此,諸比丘,在某些眾會中,比丘們在穿白衣的居士面前互相讚美:'某某比丘是俱解脫者,某某是慧解脫者,某某是身證者,某某是見至者,某某是信解脫者,某某是隨法行者,某某是隨信行者,某某持戒具善法,某某破戒具惡法。'他們因此獲得利養。獲得這些利養后,他們貪著、迷醉、沉溺其中,不見過患,不知出離而受用。諸比丘,這被稱為重視物質的眾會而不重視正法。 諸比丘,什麼是重視正法的眾會而不重視物質?在此,諸比丘,在某些眾會中,比丘們不在穿白衣的居士面前互相讚美:'某某比丘是俱解脫者,某某是慧解脫者,某某是身證者,某某是見至者,某某是信解脫者,某某是隨法行者,某某是隨信行者,某某持戒具善法,某某破戒具惡法。'他們因此獲得利養。獲得這些利養后,他們不貪著、不迷醉、不沉溺其中,能見過患,具出離智而受用。諸比丘,這被稱為重視正法的眾會而不重視物質。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,重視正法的眾會而不重視物質是最殊勝的。"

  3. "諸比丘,有兩種眾會。哪兩種?不平等的眾會和平等的眾會。諸比丘,什麼是不平等的眾會?在此,諸比丘,在某些眾會中,非法的行為盛行而如法的行為不盛行,非律的行為盛行而如律的行為不盛行,非法的行為顯耀而如法的行為不顯耀,非律的行為顯耀而如律的行為不顯耀。諸比丘,這被稱為不平等的眾會。 諸比丘,什麼是平等的眾會?在此,諸比丘,在某些眾會中,如法的行為盛行而非法的行為不盛行,如律的行為盛行而非律的行為不盛行,如法的行為顯耀而非法的行為不顯耀,如律的行為顯耀而非律的行為不顯耀。諸比丘,這被稱為平等的眾會。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,平等的眾會是最殊勝的。"
  4. "諸比丘,有兩種眾會。哪兩種?非法的眾會和如法的眾會...諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,如法的眾會是最殊勝的。"

  5. 『『Dvemā, bhikkhave, parisā. Katamā dve? Adhammavādinī ca parisā dhammavādinī ca parisā. Katamā ca, bhikkhave, adhammavādinī parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upagacchanti, na ca nijjhāpenti na ca nijjhattiṃ upagacchanti. Te asaññattibalā anijjhattibalā appaṭinissaggamantino tameva adhikaraṇaṃ thāmasā parāmāsā [parāmassa (sī. pī.)] abhinivissa voharanti – 『idameva saccaṃ moghamañña』nti. Ayaṃ vuccati, bhikkhave, adhammavādinī parisā.

『『Katamā ca, bhikkhave, dhammavādinī parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā aññamaññaṃ saññāpenti ceva saññattiñca upagacchanti, nijjhāpenti ceva nijjhattiñca upagacchanti. Te saññattibalā nijjhattibalā paṭinissaggamantino, na tameva adhikaraṇaṃ thāmasā parāmāsā abhinivissa voharanti – 『idameva saccaṃ moghamañña』nti. Ayaṃ vuccati, bhikkhave, dhammavādinī parisā. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammavādinī parisā』』ti.

Parisavaggo pañcamo.

Tassuddānaṃ –

Uttānā vaggā aggavatī, ariyā kasaṭo ca pañcamo;

Okkācitaāmisañceva, visamā adhammādhammiyena cāti.

Paṭhamo paṇṇāsako samatto.

  1. "諸比丘,有兩種眾會。哪兩種?非法語的眾會和如法語的眾會。諸比丘,什麼是非法語的眾會?在此,諸比丘,在某些眾會中,比丘們提出爭論,無論是如法的還是非法的。他們提出爭論后,既不相互勸導,也不接受勸導,既不相互說服,也不接受說服。他們不以勸導的力量,不以說服的力量,不願意放棄,而是堅持己見,固執己見,宣稱:'只有這才是真實的,其他都是虛妄的。'諸比丘,這被稱為非法語的眾會。 諸比丘,什麼是如法語的眾會?在此,諸比丘,在某些眾會中,比丘們提出爭論,無論是如法的還是非法的。他們提出爭論后,相互勸導並接受勸導,相互說服並接受說服。他們以勸導的力量,以說服的力量,願意放棄,不堅持己見,不固執己見,不宣稱:'只有這才是真實的,其他都是虛妄的。'諸比丘,這被稱為如法語的眾會。諸比丘,這就是兩種眾會。諸比丘,在這兩種眾會中,如法語的眾會是最殊勝的。" 眾品第五 其摘要如下: 淺薄、不和諧、非上首、非聖、劣質為第五; 讚美、重視物質、不平等、非法、非法語。 第一個五十經完結。

  2. Dutiyapaṇṇāsakaṃ

  3. 第二個五十經