B01031208(44-1)nīvaraṇaduka-kusalattikaṃ (障礙對偶-善法)

44-1. Nīvaraṇaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Nonīvaraṇaṃ kusalaṃ dhammaṃ paṭicca nonīvaraṇo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  1. Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati hetupaccayā. Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nonīvaraṇo akusalo dhammo uppajjati hetupaccayā. Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo ca nonīvaraṇo akusalo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

  2. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

  1. Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇaṃ uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ. (1)

Nonīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ. (1)

Nīvaraṇañca nonīvaraṇañca akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇañca uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ. (1) (Saṃkhittaṃ.)

  1. Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava…pe… nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).

(Sahajātavārepi… sampayuttavārepi sabbattha nava.)

  1. Nīvaraṇo akusalo dhammo nīvaraṇassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… āsevane nava, kamme āhāre indriye jhāne magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ).

  1. Nonīvaraṇaṃ abyākataṃ dhammaṃ paṭicca nonīvaraṇo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

45-1. Nīvaraṇiyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Nīvaraṇiyaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (1)

Anīvaraṇiyaṃ kusalaṃ dhammaṃ paṭicca anīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavāropi…pe… pañhāvāropi vitthāretabbā).

  1. Nīvaraṇiyaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇiyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

44-1. 蓋二法-善三法 1-7. 緣起篇等 四種緣 因緣 1. 以因緣,緣非蓋善法,生起非蓋善法。(略) 2. 于因一,所緣一……乃至……不離去一。(略) (俱生篇乃至……問分篇一切皆一。) 3. 以因緣,緣蓋不善法,生起蓋不善法。以因緣,緣蓋不善法,生起非蓋不善法。以因緣,緣蓋不善法,生起蓋不善法及非蓋不善法。(3)(略) 4. 于因九,所緣九……乃至……不離去九。(略) 否定 非因緣 5. 以非因緣,緣蓋不善法,生起蓋不善法——緣疑蓋、掉舉蓋,生起無明蓋。(1) 以非因緣,緣非蓋不善法,生起蓋不善法——緣與疑俱、與掉舉俱之諸蘊,生起無明蓋。(1) 以非因緣,緣蓋及非蓋不善法,生起蓋不善法——緣疑蓋、掉舉蓋及相應諸蘊,生起無明蓋。(1)(略) 6. 于非因三,非增上九,非前生九……乃至……非業三……乃至……非不相應九。(略) (俱生篇乃至……相應篇一切皆九。) 7. 蓋不善法對蓋不善法以因緣為緣。(略) 8. 于因三,所緣九,增上九……乃至……重複九,業、食、根、禪、道三,相應九……乃至……不離去九。(略) 于非因九,非所緣九。(略) 由因緣,于非所緣三。(略) 由非因緣,于所緣九。(略) (如善三法中問分之順、逆、順逆、逆順已計算,如是應計算。) 9. 以因緣,緣非蓋無記法,生起非蓋無記法。(略) 10. 于因一,所緣一……乃至……不離去一。(略) (俱生篇乃至……問分篇一切皆一。) 45-1. 可蓋二法-善三法 1-7. 緣起篇等 四種緣 因緣 11. 以因緣,緣可蓋善法,生起可蓋善法。(1) 以因緣,緣不可蓋善法,生起不可蓋善法。(1)(略) 12. 于因二,所緣二……乃至……不離去二。(略) (俱生篇乃至……問分篇應廣說。) 13. 以因緣,緣可蓋不善法,生起可蓋不善法。(略) 14. 于因一,所緣一……乃至……不離去一。(略) (俱生篇乃至……問分篇一切皆一。)

  1. Nīvaraṇiyaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (1)

Anīvaraṇiyaṃ abyākataṃ dhammaṃ paṭicca anīvaraṇiyo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇiyaṃ abyākatañca anīvaraṇiyaṃ abyākatañca dhammaṃ paṭicca nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ).

  1. Hetuyā pañca, ārammaṇe dve…pe… āsevane ekaṃ…pe… vipāke pañca…pe… avigate pañca (saṃkhittaṃ). (Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

46-1. Nīvaraṇasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Nīvaraṇavippayuttaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Nīvaraṇasampayuttaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇasampayutto akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Nīvaraṇavippayuttaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

47-1. Nīvaraṇanīvaraṇiyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Nīvaraṇiyañceva no ca nīvaraṇaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Nīvaraṇañceva nīvaraṇiyañca akusalaṃ dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇiyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇiyañceva no ca nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo akusalo dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇañceva nīvaraṇiyaṃ akusalañca nīvaraṇiyañceva no ca nīvaraṇaṃ akusalañca dhammaṃ paṭicca nīvaraṇo ca nīvaraṇiyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha nava.)

  1. Nīvaraṇiyañceva no ca nīvaraṇaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

48-1. Nīvaraṇanīvaraṇasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Nīvaraṇañceva nīvaraṇasampayuttañca akusalaṃ dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha nava.)

49-1. Nīvaraṇavippayuttanīvaraṇiyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. 以因緣,緣可蓋無記法,生起可蓋無記法。(1) 以因緣,緣不可蓋無記法,生起不可蓋無記法……三。 以因緣,緣可蓋無記法及不可蓋無記法,生起可蓋無記法。(1)(略)
  2. 于因五,所緣二……乃至……重複一……乃至……異熟五……乃至……不離去五。(略)(俱生篇乃至……問分篇應廣說。) 46-1. 與蓋相應二法-善三法 1-7. 緣起篇等 四種緣 因緣
  3. 以因緣,緣與蓋不相應善法,生起與蓋不相應善法。(略)
  4. 于因一,所緣一……乃至……不離去一。(略) (俱生篇乃至……問分篇一切皆一。)
  5. 以因緣,緣與蓋相應不善法,生起與蓋相應不善法。(略)
  6. 于因一,所緣一……乃至……不離去一。(略) (俱生篇乃至……問分篇一切皆一。)
  7. 以因緣,緣與蓋不相應無記法,生起與蓋不相應無記法。(略)
  8. 于因一,所緣一……乃至……不離去一。(略) (俱生篇乃至……問分篇一切皆一。) 47-1. 蓋及可蓋二法-善三法 1-7. 緣起篇等 四種緣 因緣
  9. 以因緣,緣可蓋而非蓋善法,生起可蓋而非蓋善法。(略)
  10. 于因一,所緣一……乃至……不離去一。(略) (俱生篇乃至……問分篇一切皆一。)
  11. 以因緣,緣蓋及可蓋不善法,生起蓋及可蓋不善法……三。 以因緣,緣可蓋而非蓋不善法,生起可蓋而非蓋不善法……三。 以因緣,緣蓋及可蓋不善法及可蓋而非蓋不善法,生起蓋及可蓋不善法……三。(略)
  12. 于因九,所緣九……乃至……不離去九。(略) (俱生篇乃至……問分篇一切皆九。)
  13. 以因緣,緣可蓋而非蓋無記法,生起可蓋而非蓋無記法。(略)
  14. 于因一,所緣一……乃至……不離去一。(略) (俱生篇乃至……問分篇一切皆一。) 48-1. 蓋及與蓋相應二法-善三法 1-7. 緣起篇等 四種緣 因緣
  15. 以因緣,緣蓋及與蓋相應不善法,生起蓋及與蓋相應不善法。(略)
  16. 于因九,所緣九……乃至……不離去九。(略) (俱生篇乃至……問分篇一切皆九。) 49-1. 與蓋不相應而可蓋二法-善三法 1-7. 緣起篇等 四種緣 因緣

  17. Nīvaraṇavippayuttaṃ nīvaraṇiyaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇavippayutto nīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (1)

Nīvaraṇavippayuttaṃ anīvaraṇiyaṃ kusalaṃ dhammaṃ paṭicca nīvaraṇavippayutto anīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

  1. Nīvaraṇavippayuttaṃ nīvaraṇiyaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇavippayutto nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (1)

Nīvaraṇavippayuttaṃ anīvaraṇiyaṃ abyākataṃ dhammaṃ paṭicca nīvaraṇavippayutto anīvaraṇiyo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇavippayuttaṃ nīvaraṇiyaṃ abyākatañca nīvaraṇavippayuttaṃ anīvaraṇiyaṃ abyākatañca dhammaṃ paṭicca nīvaraṇavippayutto nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. 以因緣,緣與蓋不相應的可蓋善法,生起與蓋不相應的可蓋善法。(1) 以因緣,緣與蓋不相應的不可蓋善法,生起與蓋不相應的不可蓋善法。(1)(略)
  2. 于因二,所緣二……乃至……不離去二。(略) (俱生篇乃至……問分篇應廣說。)
  3. 以因緣,緣與蓋不相應的無記法,生起與蓋不相應的無記法。(1) 以因緣,緣與蓋不相應的不可蓋無記法,生起與蓋不相應的不可蓋無記法……三。 以因緣,緣與蓋不相應的可蓋無記法及與蓋不相應的不可蓋無記法,生起與蓋不相應的無記法。(1)(略)

  4. Hetuyā pañca, ārammaṇe dve…pe… vipāke pañca (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṃ.)

Nīvaraṇagocchakakusalattikaṃ niṭṭhitaṃ.

  1. 于因五,所緣二……乃至……異熟五。(略) (俱生篇乃至……問分篇一切皆應廣說。) 蓋品善三法完畢。