B0102051018kumudavaggo(睡蓮品)

  1. Kumudavaggo

  2. Kumudamāliyattheraapadānaṃ

1.

『『Pabbate himavantamhi, mahājātassaro ahu;

Tatthajo rakkhaso āsiṃ, ghorarūpo mahabbalo.

2.

『『Kumudaṃ pupphate tattha, cakkamattāni jāyare;

Ocināmi ca taṃ pupphaṃ, balino samitiṃ tadā.

3.

『『Atthadassī tu bhagavā, dvipadindo narāsabho;

Pupphasaṅkocitaṃ [pupphaṃ saṅkocitaṃ (sī. syā.), pupphaṃ samocitaṃ (?)] disvā, āgacchi mama santikaṃ.

4.

『『Upāgatañca sambuddhaṃ, devadevaṃ narāsabhaṃ;

Sabbañca pupphaṃ paggayha, buddhassa abhiropayiṃ.

5.

『『Yāvatā himavantantā, parisā sā [himavantasmiṃ, yāva mālā (syā.)] tadā ahu;

Tāvacchadanasampanno, agamāsi tathāgato.

6.

『『Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

『『Ito pannarase kappe, sattāhesuṃ janādhipā;

Sahassarathanāmā te, cakkavattī mahabbalā.

8.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaṃ paṭhamaṃ.

  1. Nisseṇidāyakattheraapadānaṃ

9.

『『Koṇḍaññassa bhagavato, lokajeṭṭhassa tādino;

Ārohatthāya pāsādaṃ, nisseṇī kāritā mayā.

10.

『『Tena cittappasādena, anubhotvāna sampadā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

11.

『『Ekattiṃsamhi kappānaṃ, sahassamhi tayo ahuṃ [mahā (sī. syā.)];

Sambahulā nāma rājāno, cakkavattī mahabbalā.

12.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gāthāyo abhāsitthāti.

Nisseṇidāyakattherassāpadānaṃ dutiyaṃ.

  1. Rattipupphiyattheraapadānaṃ

13.

『『Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Vipassiṃ addasaṃ buddhaṃ, devadevaṃ narāsabhaṃ.

14.

『『Rattikaṃ pupphitaṃ disvā, kuṭajaṃ dharaṇīruhaṃ;

Samūlaṃ paggahetvāna, upanesiṃ mahesino.

15.

『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

16.

『『Ito ca aṭṭhame kappe, suppasannasanāmako;

Sattaratanasampanno, rājāhosiṃ mahabbalo.

17.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā rattipupphiyo thero imā gāthāyo abhāsitthāti.

Rattipupphiyattherassāpadānaṃ tatiyaṃ.

  1. Udapānadāyakattheraapadānaṃ

18.

『『Vipassino bhagavato, udapāno kato mayā;

Piṇḍapātañca datvāna [gahetvāna (syā.)], niyyādesimahaṃ tadā.

19.

『『Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, udapānassidaṃ phalaṃ.

20.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā udapānadāyako thero imā gāthāyo abhāsitthāti.

Udapānadāyakattherassāpadānaṃ catutthaṃ.

  1. Sīhāsanadāyakattheraapadānaṃ

21.

『『Nibbute lokanāthamhi, padumuttaranāyake;

Pasannacitto sumano, sīhāsanamadāsahaṃ.

22.

『『Bahūhi gandhamālehi, diṭṭhadhammasukhāvahe;

Tattha pūjañca katvāna, nibbāyati bahujjano.

23.

『『Pasannacitto sumano, vanditvā bodhimuttamaṃ;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

24.

『『Pannarasasahassamhi, kappānaṃ aṭṭha āsu te [aṭṭha āsayuṃ (ka.)];

Siluccayasanāmā ca, rājāno cakkavattino.

我來為您翻譯這段佛經文獻。這是第18章《睡蓮品》的內容: 睡蓮花鬘長老的傳記 "在喜馬拉雅山上,有一個巨大的天然湖泊; 我生在那裡成為羅剎,形象可怖,力大無窮。 "那裡盛開著睡蓮,長得有車輪般大小; 那時我以強健之身,採集那些花朵。 "世尊具足明者,兩足尊主人中牛, 見到那些花朵凋謝,來到我的身邊。 "正等覺者來臨,天中之天人中牛, 我摘下所有花朵,供養給佛陀。 "那時周圍的會眾,遍佈喜馬拉雅境內; 如來具足庇護,向前走去。 "一千八百劫之前,我供養了那些花朵; 因這供佛之果,我不再知惡趣。 "從今往前十五劫,有諸位人民之主; 名為千乘之王,轉輪王大力士。 "四無礙解、八解脫, 六神通已證得,佛陀教法已實現。" 如是尊者睡蓮花鬘長老說此偈。 睡蓮花鬘長老的傳記第一。 階梯佈施者長老的傳記 "為世間最尊貴的,具足明者喬陀若, 為使其登上殿堂,我造了階梯。 "以此心意清凈,享受種種福報, 我持最後此身,在正等覺教法中。 "三萬一千劫前,有三位轉輪王; 名為眾多之王,具大威力。 "四無礙解等,已行佛陀教法。" 如是尊者階梯佈施者長老說此偈。 階梯佈施者長老的傳記第二。 [由於內容較長,我將分次繼續翻譯剩餘部分。請告訴我您是否需要繼續翻譯後面的內容。]

25.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti;

Sīhāsanadāyakattherassāpadānaṃ pañcamaṃ.

  1. Maggadattikattheraapadānaṃ

26.

『『Anomadassī bhagavā, dvipadindo narāsabho;

Diṭṭhadhammasukhatthāya, abbhokāsamhi caṅkami.

27.

『『Uddhate pāde pupphāni, sobhaṃ muddhani tiṭṭhare;

Pasannacitto sumano, vanditvā pupphamokiriṃ.

28.

『『Vīsakappasahassamhi, ito pañca janā ahuṃ;

Pupphacchadaniyā nāma, cakkavattī mahabbalā.

29.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā maggadattiko thero imā gāthāyo abhāsitthāti.

Maggadattikattherassāpadānaṃ chaṭṭhaṃ.

  1. Ekadīpiyattheraapadānaṃ

30.

『『Padumuttarassa munino, saḷale bodhimuttame;

Pasannacitto sumano, ekadīpaṃ adāsahaṃ.

31.

『『Bhave nibbattamānamhi, nibbatte puññasañcaye;

Duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.

32.

『『Soḷase kappasahasse, ito te caturo janā;

Candābhā nāma nāmena, cakkavattī mahabbalā.

33.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.

Ekadīpiyattherassāpadānaṃ sattamaṃ.

Navamaṃ bhāṇavāraṃ.

  1. Maṇipūjakattheraapadānaṃ

34.

『『Orena himavantassa, nadikā sampavattatha;

Tassā cānupakhettamhi, sayambhū vasate tadā.

35.

『『Maṇiṃ paggayha pallaṅkaṃ, sādhucittaṃ manoramaṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

36.

『『Catunnavutito kappe, yaṃ maṇiṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

37.

『『Ito ca dvādase kappe, sataraṃsīsanāmakā;

Aṭṭha te āsuṃ rājāno, cakkavattī mahabbalā.

38.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.

Maṇipūjakattherassāpadānaṃ aṭṭhamaṃ.

  1. Tikicchakattheraapadānaṃ

39.

『『Nagare bandhumatiyā, vejjo āsiṃ susikkhito;

Āturānaṃ sadukkhānaṃ, mahājanasukhāvaho.

40.

『『Byādhitaṃ samaṇaṃ disvā, sīlavantaṃ mahājutiṃ;

Pasannacitto sumano, bhesajjamadadiṃ tadā.

41.

『『Arogo āsi teneva, samaṇo saṃvutindriyo;

Asoko nāma nāmena, upaṭṭhāko vipassino.

42.

『『Ekanavutito kappe, yaṃ osadhamadāsahaṃ;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

43.

『『Ito ca aṭṭhame kappe, sabbosadhasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

44.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā tikicchako thero imā gāthāyo abhāsitthāti.

Tikicchakattherassāpadānaṃ navamaṃ.

  1. Saṅghupaṭṭhākattheraapadānaṃ

45.

『『Vessabhumhi bhagavati, ahosārāmiko ahaṃ;

Pasannacitto sumano, upaṭṭhiṃ saṅghamuttamaṃ.

46.

『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

47.

『『Ito te sattame kappe, sattevāsuṃ samodakā;

Sattaratanasampannā, cakkavattī mahabbalā.

繼續翻譯: "四無礙解等,已行佛陀教法。" 如是尊者獅座佈施者長老說此偈。 獅座佈施者長老的傳記第五\。 道路散花者長老的傳記 "阿諾瑪達西世尊,二足尊主人中牛, 為現世安樂故,在露地經行。 "舉足之處花朵,莊嚴地立於頭上; 我心意清凈歡喜,禮拜后撒花供養。 "從今二萬劫前,有五位轉輪王; 名為花蓋之王,具大威力。 "四無礙解等,已行佛陀教法。" 如是尊者道路散花者長老說此偈。 道路散花者長老的傳記第六\。 一燈供養者長老的傳記 "對蓮華佛牟尼,在最勝沙羅菩提樹下, 我心意清凈歡喜,供養一盞明燈。 "在輪迴中受生時,積累諸多福德; 我不再知惡趣,此為燃燈之果。 "從今一萬六千劫前,有四位轉輪王; 名為月光之王,具大威力。 "四無礙解等,已行佛陀教法。" 如是尊者一燈供養者長老說此偈。 一燈供養者長老的傳記第七\。 第九誦品 寶珠供養者長老的傳記 "在喜馬拉雅山下,有一條小河流淌; 在那河的附近,當時住著自然覺者。 "我取寶珠供養,以善心作美好蓮座; 心意清凈歡喜,呈獻給佛陀。 "九十四劫以前,我供養那寶珠; 我不再知惡趣,此為供佛之果。 "從今十二劫前,有名百光明王; 八位轉輪王出世,具大威力。 "四無礙解等,已行佛陀教法。" 如是尊者寶珠供養者長老說此偈。 寶珠供養者長老的傳記第八\。 醫者長老的傳記 "在槃頭摩城中,我是位精通醫術者; 為諸多病苦者,帶來安樂。 "見到一位病苦沙門,持戒具大光明; 我心意清凈歡喜,那時施予藥物。 "因此他痊癒了,那位根門寂靜的沙門; 名為無憂比丘,是毗婆尸佛的侍者。 "九十一劫以前,我佈施那藥物; 我不再知惡趣,此為施藥之果。 "從今八劫以前,有位名一切藥王; 具足七寶莊嚴,轉輪王大力士。 "四無礙解等,已行佛陀教法。" 如是尊者醫者長老說此偈。 醫者長老的傳記第九\。 僧伽侍奉者長老的傳記 "在毗舍浮世尊時,我是一位園林守護者; 心意清凈歡喜,侍奉最上僧伽。 "從今三十一劫前,我做了那些功德; 我不再知惡趣,此為侍奉之果。 "從今七劫以前,有七位同喜王; 具足七寶莊嚴,轉輪王大力士。

48.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā saṅghupaṭṭhāko thero imā gāthāyo abhāsitthāti.

Saṅghupaṭṭhākattherassāpadānaṃ dasamaṃ.

Kumudavaggo aṭṭhārasamo.

"四無礙解等,已行佛陀教法。" 如是尊者僧伽侍奉者長老說此偈。 僧伽侍奉者長老的傳記第十\。 睡蓮品第十八\完。

Tassuddānaṃ –

Kumudo atha nisseṇī, rattiko udapānado;

Sīhāsanī maggadado, ekadīpī maṇippado;

Tikicchako upaṭṭhāko, ekapaññāsa gāthakāti.

品攝頌: 睡蓮與施梯者, 夜花與水井人; 獅座與佈道者, 一燈與寶珠施; 醫者與侍奉者, 共五十一偈頌。