B01030303tatiyanayo(第三種)
-
Tatiyanayo
-
Asaṅgahitenasaṅgahitapadaniddeso
-
Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā… samudayasaccena ye dhammā… maggasaccena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Nirodhasaccena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Jīvitindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā asaṅkhataṃ khandhato ṭhapetvā dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Itthindriyena ye dhammā… purisindriyena ye dhammā… sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā… upekkhindriyena ye dhammā… saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārena ye dhammā… saḷāyatanapaccayā phassena ye dhammā… phassapaccayā vedanāya ye dhammā… vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena [upādānapaccayā kammabhavena (syā.)] ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Jātiyā ye dhammā… jarāya ye dhammā… maraṇena ye dhammā… jhānena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā asaṅkhataṃ khandhato ṭhapetvā dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā… upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā… appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā… phassena ye dhammā… vedanāya ye dhammā… saññāya ye dhammā… cetanāya ye dhammā… adhimokkhena ye dhammā… manasikārena ye dhammā… hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Appaccayehi dhammehi ye dhammā… asaṅkhatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
第三法
- 不攝入攝入法門的解說
- 以受蘊不攝而以處攝、以界攝的諸法,以想蘊不攝而以處攝、以界攝的諸法,以行蘊不攝而以處攝、以界攝的諸法,以集諦不攝而以處攝、以界攝的諸法,以道諦不攝而以處攝、以界攝的諸法,這些法被幾蘊、幾處、幾界所攝? 這些法除去無為法不屬蘊外,被三蘊、一處、一界所攝。
- 以滅諦不攝而以處攝、以界攝的諸法...這些法被四蘊、一處、一界所攝。
- 以命根不攝而以處攝、以界攝的諸法...這些法除去無為法不屬蘊外,被兩蘊、一處、一界所攝。
- 以女根不攝而以處攝、以界攝的諸法...以男根不攝而以處攝、以界攝的諸法...以樂根不攝而以處攝、以界攝的諸法...以苦根不攝而以處攝、以界攝的諸法...以喜根不攝而以處攝、以界攝的諸法...以憂根不攝而以處攝、以界攝的諸法...以舍根不攝而以處攝、以界攝的諸法...以信根不攝而以處攝、以界攝的諸法...以精進根不攝而以處攝、以界攝的諸法...以念根不攝而以處攝、以界攝的諸法...以定根不攝而以處攝、以界攝的諸法...以慧根不攝而以處攝、以界攝的諸法...以未知當知根不攝而以處攝、以界攝的諸法...以已知根不攝而以處攝、以界攝的諸法...以具知根不攝而以處攝、以界攝的諸法...以無明不攝而以處攝、以界攝的諸法...以無明緣行不攝而以處攝、以界攝的諸法...以六處緣觸不攝而以處攝、以界攝的諸法...以觸緣受不攝而以處攝、以界攝的諸法...以受緣愛不攝而以處攝、以界攝的諸法...以愛緣取不攝而以處攝、以界攝的諸法...以業有不攝而以處攝、以界攝的諸法...這些法除去無為法不屬蘊外,被三蘊、一處、一界所攝。
- 以生不攝而以處攝、以界攝的諸法...以老不攝而以處攝、以界攝的諸法...以死不攝而以處攝、以界攝的諸法...以禪那不攝而以處攝、以界攝的諸法...這些法除去無為法不屬蘊外,被兩蘊、一處、一界所攝。
- 以憂不攝而以處攝、以界攝的諸法...以苦不攝而以處攝、以界攝的諸法...以愁不攝而以處攝、以界攝的諸法...以惱不攝而以處攝、以界攝的諸法...以念處不攝而以處攝、以界攝的諸法...以正勤不攝而以處攝、以界攝的諸法...以無量不攝而以處攝、以界攝的諸法...以五根不攝而以處攝、以界攝的諸法...以五力不攝而以處攝、以界攝的諸法...以七覺支不攝而以處攝、以界攝的諸法...以八聖道不攝而以處攝、以界攝的諸法...以觸不攝而以處攝、以界攝的諸法...以受不攝而以處攝、以界攝的諸法...以想不攝而以處攝、以界攝的諸法...以思不攝而以處攝、以界攝的諸法...以勝解不攝而以處攝、以界攝的諸法...以作意不攝而以處攝、以界攝的諸法...以因法不攝而以處攝、以界攝的諸法...以因法及有因法不攝而以處攝、以界攝的諸法...以因法及與因相應法不攝而以處攝、以界攝的諸法...這些法除去無為法不屬蘊外,被三蘊、一處、一界所攝。
-
以無緣法不攝而以處攝、以界攝的諸法...以無為法不攝而以處攝、以界攝的諸法...這些法被四蘊、一處、一界所攝。
-
Āsavehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā… te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Saṃyojanehi … ganthehi… oghehi… yogehi… nīvaraṇehi… parāmāsehi dhammehi ye dhammā… parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā… te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
-
Cittasahabhūmi dhammehi ye dhammā… cittānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā…pe… te dhammā na kehici khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
-
以漏法不攝而以處攝、以界攝的諸法...以漏法及有漏法不攝而以處攝、以界攝的諸法...以漏法及與漏相應法不攝而以處攝、以界攝的諸法...這些法除去無為法不屬蘊外,被三蘊、一處、一界所攝。
- 以結...以縛...以暴流...以軛...以蓋...以取著法不攝而以處攝、以界攝的諸法...以取著法及被取著法不攝而以處攝、以界攝的諸法...這些法除去無為法不屬蘊外,被三蘊、一處、一界所攝。
- 以心所法不攝而以處攝、以界攝的諸法...以與心相應法不攝而以處攝、以界攝的諸法...以與心相雜法不攝而以處攝、以界攝的諸法...以與心相雜俱生法不攝而以處攝、以界攝的諸法...以與心相雜俱生俱有法不攝而以處攝、以界攝的諸法...以與心相雜俱生隨轉法不攝而以處攝、以界攝的諸法...這些法除去無為法不屬蘊外,被一蘊、一處、一界所攝。
-
以與心俱有法不攝而以處攝、以界攝的諸法...以隨心轉法不攝而以處攝、以界攝的諸法...這些法不被任何蘊所攝,被一處、一界所攝。
-
Upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
Tayo khandhā tathā saccā, indriyāni ca soḷasa;
Padāni paccayākāre, cuddasūpari cuddasa.
Samatiṃsa padā honti, gocchakesu dasasvatha;
Duve cūḷantaradukā [cullantaradukā (sī.)], aṭṭha honti mahantarāti.
Asaṅgahitenasaṅgahitapadaniddeso tatiyo.
- 以取法不攝而以處攝、以界攝的諸法...以煩惱法不攝而以處攝、以界攝的諸法...以煩惱法及可染污法不攝而以處攝、以界攝的諸法...以煩惱法及被染污法不攝而以處攝、以界攝的諸法...以煩惱法及與煩惱相應法不攝而以處攝、以界攝的諸法,這些法被幾蘊、幾處、幾界所攝?這些法除去無為法不屬蘊外,被三蘊、一處、一界所攝。 三蘊及諸諦,十六根亦然; 緣起支十四,再加十四項。 三十項法門,十組中所含; 二小中間雙,八大中間雙。 不攝入攝入法門的解說第三。