B01031009dassenapahātabbahetukattikaṃ(應舍的因)
-
Dassanenapahātabbahetukattikaṃ
-
Paṭiccavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhā…pe…. (3)
- Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – bhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – bhāvanāya pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – bhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)
- Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhā…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (3)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (4)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (5)
- 見所斷因三法
- 緣起品
- 順緣法
- 分別品 因緣
- 以因緣故,緣見所斷因法而生見所斷因法 - 緣一見所斷因蘊而生三蘊...乃至...二蘊。(1) 以因緣故,緣見所斷因法而生非見非修所斷因法 - 緣見所斷因諸蘊而生心所生色。(2) 以因緣故,緣見所斷因法而生見所斷因法及非見非修所斷因法 - 緣一見所斷因蘊而生三蘊及心所生色...乃至...二蘊...乃至...。(3)
- 以因緣故,緣修所斷因法而生修所斷因法 - 緣一修所斷因蘊而生三蘊...乃至...二蘊。(1) 以因緣故,緣修所斷因法而生非見非修所斷因法 - 緣修所斷因諸蘊而生心所生色。(2) 以因緣故,緣修所斷因法而生修所斷因法及非見非修所斷因法 - 緣一修所斷因蘊而生三蘊及心所生色...乃至...二蘊...乃至...。(3)
-
以因緣故,緣非見非修所斷因法而生非見非修所斷因法 - 緣一非見非修所斷因蘊而生三蘊及心所生色...乃至...緣二蘊而生二蘊及心所生色;緣疑相應癡、掉舉相應癡而生心所生色。結生剎那,緣一非見非修所斷因蘊而生三蘊及業生色...乃至...二蘊...乃至...緣諸蘊而生所依,緣所依而生諸蘊;緣一大種...乃至...緣諸大種而生心所生色、業生色、所造色。(1) 以因緣故,緣非見非修所斷因法而生見所斷因法 - 緣疑相應癡而生相應諸蘊。(2) 以因緣故,緣非見非修所斷因法而生修所斷因法 - 緣掉舉相應癡而生相應諸蘊。(3) 以因緣故,緣非見非修所斷因法而生見所斷因法及非見非修所斷因法 - 緣疑相應癡而生相應諸蘊及心所生色。(4) 以因緣故,緣非見非修所斷因法而生修所斷因法及非見非修所斷因法 - 緣掉舉相應癡而生相應諸蘊及心所生色。(5)
-
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe ca mohañca paṭicca dve khandhā. (1)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca mohañca paṭicca dve khandhā…pe…. (3)
- Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe ca mohañca paṭicca dve khandhā. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – bhāvanāya pahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe…. (3)
Ārammaṇapaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (2)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā ca moho ca…pe… dve khandhe paṭicca dve khandhā ca moho ca. (3)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā… tīṇi. (Dassanena sadisaṃ vibhajitabbaṃ.)
- 以因緣故,緣見所斷因法及非見非修所斷因法而生見所斷因法 - 緣一疑相應蘊及癡而生三蘊...乃至...緣二蘊及癡而生二蘊。(1) 以因緣故,緣見所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣見所斷因諸蘊及諸大種而生心所生色;緣疑相應諸蘊及癡而生心所生色。(2) 以因緣故,緣見所斷因法及非見非修所斷因法而生見所斷因法及非見非修所斷因法 - 緣一疑相應蘊及癡而生三蘊及心所生色...乃至...緣二蘊及癡而生二蘊...乃至...。(3)
- 以因緣故,緣修所斷因法及非見非修所斷因法而生修所斷因法 - 緣一掉舉相應蘊及癡而生三蘊...乃至...緣二蘊及癡而生二蘊。(1) 以因緣故,緣修所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣修所斷因諸蘊及諸大種而生心所生色;緣掉舉相應諸蘊及癡而生心所生色。(2) 以因緣故,緣修所斷因法及非見非修所斷因法而生修所斷因法及非見非修所斷因法 - 緣一掉舉相應蘊及癡而生三蘊及心所生色...乃至...。(3) 所緣緣
-
以所緣緣故,緣見所斷因法而生見所斷因法 - 緣一見所斷因蘊而生三蘊...乃至...緣二蘊而生二蘊。(1) 以所緣緣故,緣見所斷因法而生非見非修所斷因法 - 緣疑相應諸蘊而生疑相應癡。(2) 以所緣緣故,緣見所斷因法而生見所斷因法及非見非修所斷因法 - 緣一疑相應蘊而生三蘊及癡...乃至...緣二蘊而生二蘊及癡。(3) 以所緣緣故,緣修所斷因法而生修所斷因法...三種。(應當如見所斷分別。)
-
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. Paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (3)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe ca mohañca paṭicca dve khandhā. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe ca mohañca paṭicca dve khandhā. (1)
Adhipatipaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati adhipatipaccayā… tīṇi (hetusadisā).
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca…pe… tīṇi (hetusadisā, adhipatiyā moho natthi).
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati adhipatipaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati adhipatipaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati adhipatipaccayā – bhāvanāya pahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Anantara-samanantarapaccayā
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati anantarapaccayā. Samanantarapaccayā (ārammaṇasadisaṃ).
Sahajātapaccayo
- 以所緣緣故,緣非見非修所斷因法而生非見非修所斷因法 - 緣一非見非修所斷因蘊而生三蘊...乃至...緣二蘊而生二蘊。結生剎那...乃至...緣所依而生諸蘊。(1) 以所緣緣故,緣非見非修所斷因法而生見所斷因法 - 緣疑相應癡而生相應諸蘊。(2) 以所緣緣故,緣非見非修所斷因法而生修所斷因法 - 緣掉舉相應癡而生相應諸蘊。(3)
- 以所緣緣故,緣見所斷因法及非見非修所斷因法而生見所斷因法 - 緣一疑相應蘊及癡而生三蘊...乃至...緣二蘊及癡而生二蘊。(1) 以所緣緣故,緣修所斷因法及非見非修所斷因法而生修所斷因法 - 緣一掉舉相應蘊及癡而生三蘊...乃至...緣二蘊及癡而生二蘊。(1) 增上緣
- 以增上緣故,緣見所斷因法而生見所斷因法...三種(如因緣)。 以增上緣故,緣修所斷因法而生...乃至...三種(如因緣,增上緣中無癡)。 以增上緣故,緣非見非修所斷因法而生非見非修所斷因法 - 緣一非見非修所斷因蘊而生三蘊及心所生色...乃至...二蘊。緣一大種而生三大種...乃至...緣諸大種而生心所生色、所造色。(1)
- 以增上緣故,緣見所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣見所斷因諸蘊及諸大種而生心所生色。(1) 以增上緣故,緣修所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣修所斷因諸蘊及諸大種而生心所生色。(1) 無間緣、等無間緣
-
以無間緣故,緣見所斷因法而生見所斷因法。以等無間緣故(如所緣緣)。 俱生緣
-
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati sahajātapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā – dassanena pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe paṭicca moho cittasamuṭṭhānañca rūpaṃ. (2)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti sahajātapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ…pe…. (3)
- Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā – bhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā – bhāvanāya pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; uddhaccasahagate khandhe paṭicca moho ca cittasamuṭṭhānañca rūpaṃ. (2)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti sahajātapaccayā – bhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ…pe…. (3)
- Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ…pe…. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati sahajātapaccayā – vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā (saṃkhittaṃ. Hetusadisaṃ kātabbaṃ). (3)
Aññamaññapaccayādi
-
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati aññamaññapaccayā, nissayapaccayā, upanissayapaccayā, purejātapaccayā, āsevanapaccayā, kammapaccayā, vipākapaccayā, āhārapaccayā, indriyapaccayā, jhānapaccayā, maggapaccayā, sampayuttapaccayā , vippayuttapaccayā, atthipaccayā, natthipaccayā, vigatapaccayā, avigatapaccayā.
-
以俱生緣故,緣見所斷因法而生見所斷因法 - 緣一見所斷因蘊而生三蘊...乃至...緣二蘊而生二蘊。(1) 以俱生緣故,緣見所斷因法而生非見非修所斷因法 - 緣見所斷因諸蘊而生心所生色;緣疑相應諸蘊而生癡及心所生色。(2) 以俱生緣故,緣見所斷因法而生見所斷因法及非見非修所斷因法 - 緣一見所斷因蘊而生三蘊及心所生色...乃至...緣二蘊而生二蘊及心所生色;緣一疑相應蘊而生三蘊、癡及心所生色...乃至...。(3)
- 以俱生緣故,緣修所斷因法而生修所斷因法 - 緣一修所斷因蘊而生三蘊...乃至...緣二蘊而生二蘊。(1) 以俱生緣故,緣修所斷因法而生非見非修所斷因法 - 緣修所斷因諸蘊而生心所生色;緣掉舉相應諸蘊而生癡及心所生色。(2) 以俱生緣故,緣修所斷因法而生修所斷因法及非見非修所斷因法 - 緣一修所斷因蘊而生三蘊及心所生色...乃至...緣二蘊而生二蘊及心所生色;緣一掉舉相應蘊而生三蘊、癡及心所生色...乃至...。(3)
- 以俱生緣故,緣非見非修所斷因法而生非見非修所斷因法 - 緣一非見非修所斷因蘊而生三蘊及心所生色...乃至...二蘊...乃至...緣疑相應癡、掉舉相應癡而生心所生色。結生剎那...乃至...緣諸蘊而生所依,緣所依而生諸蘊;緣一大種而生三大種...乃至...外部...食所生...時節所生...無想有情的一...乃至...。(1) 以俱生緣故,緣非見非修所斷因法而生見所斷因法 - 緣疑相應癡而生相應諸蘊。(2) 以俱生緣故,緣非見非修所斷因法而生修所斷因法(應略說。應如因緣作)。(3) 相互緣等
-
以相互緣故,以依止緣故,以親依止緣故,以前生緣故,以數數習行緣故,以業緣故,以異熟緣故,以食緣故,以根緣故,以禪緣故,以道緣故,以相應緣故,以不相應緣故,以有緣故,以無有緣故,以離去緣故,以不離去緣故,緣見所斷因法而生見所斷因法。
-
Paccayānulomaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā sattarasa, ārammaṇe ekādasa, adhipatiyā nava, anantare ekādasa, samanantare ekādasa, sahajāte sattarasa, aññamaññe ekādasa, nissaye sattarasa, upanissaye ekādasa, purejāte ekādasa, āsevane ekādasa, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte ekādasa, vippayutte sattarasa, atthiyā sattarasa, natthiyā ekādasa, vigate ekādasa, avigate sattarasa (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhā; ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)
Naārammaṇapaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – dassanena pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – bhāvanāya pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – nevadassanena nabhāvanāya pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe nevadassanena nabhāvanāya pahātabbahetuke khandhe paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthu…pe… ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ…pe…. (1)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – bhāvanāya pahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Naadhipatipaccayādi
- 順緣法
- 計數品 純凈
- 因緣有十七,所緣緣有十一,增上緣有九,無間緣有十一,等無間緣有十一,俱生緣有十七,相互緣有十一,依止緣有十七,親依止緣有十一,前生緣有十一,數數習行緣有十一,業緣有十七,異熟緣有一,食緣有十七,根緣有十七,禪緣有十七,道緣有十七,相應緣有十一,不相應緣有十七,有緣有十七,無有緣有十一,離去緣有十一,不離去緣有十七(應如是計數)。 順說。
- 緣反對法
- 分別品 非因緣
- 以非因緣故,緣見所斷因法而生非見非修所斷因法 - 緣疑相應諸蘊而生疑相應癡。(1) 以非因緣故,緣修所斷因法而生非見非修所斷因法 - 緣掉舉相應諸蘊而生掉舉相應癡。(1) 以非因緣故,緣非見非修所斷因法而生非見非修所斷因法 - 緣一無因非見非修所斷因蘊而生三蘊及心所生色...乃至...二蘊;無因結生剎那...乃至...緣諸蘊而生所依,緣所依而生諸蘊;緣一大種...乃至...外部...食所生...時節所生...無想有情...乃至...。(1) 非所緣緣
- 以非所緣緣故,緣見所斷因法而生非見非修所斷因法 - 緣見所斷因諸蘊而生心所生色。(1) 以非所緣緣故,緣修所斷因法而生非見非修所斷因法 - 緣修所斷因諸蘊而生心所生色。(1) 以非所緣緣故,緣非見非修所斷因法而生非見非修所斷因法 - 緣非見非修所斷因諸蘊而生心所生色;緣疑相應癡、掉舉相應癡而生心所生色。結生剎那,緣非見非修所斷因諸蘊而生業生色,緣諸蘊而生所依...乃至...緣一大種...乃至...無想有情...乃至...。(1)
-
以非所緣緣故,緣見所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣見所斷因諸蘊及諸大種而生心所生色;緣疑相應諸蘊及癡而生心所生色。(1) 以非所緣緣故,緣修所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣修所斷因諸蘊及諸大種而生心所生色;緣掉舉相應諸蘊及癡而生心所生色。(1) 非增上緣等
-
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naadhipatipaccayā… (sahajātasadisaṃ) naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā.
Napurejātapaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati napurejātapaccayā – arūpe dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca…pe…. (1)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho; dassanena pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti napurejātapaccayā – arūpe vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)
Bhāvanāya pahātabbahetukaṃ dhammaṃ… tīṇi (dassanena sadisaṃ).
- Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati napurejātapaccayā – arūpe nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā, nevadassanena nabhāvanāya pahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe…pe… asaññasattānaṃ…pe…. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati napurejātapaccayā – arūpe uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (3)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe…. (1)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati napurejātapaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati napurejātapaccayā (imepi dve kātabbā).
Napacchājātapaccayādi
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā.
Nakammapaccayo
- 以非增上緣故,緣見所斷因法而生非見非修所斷因法…(如俱生緣)不無間緣…不等無間緣…不相互緣…不親依止緣。
- 以非前生緣故,緣見所斷因法而生見所斷因法 - 緣無色見所斷因一蘊而生...乃至...。(1) 以非前生緣故,緣修所斷因法而生非見非修所斷因法 - 緣無色疑相應諸蘊而生疑相應癡;緣見所斷因諸蘊而生心所生色。(2) 以非前生緣故,緣見所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣無色疑相應一蘊而生三蘊、癡...乃至...二蘊...乃至...。(3) 以修所斷因法…三種(如見所斷因法)。
- 以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法 - 緣無色非見非修所斷因一蘊而生三蘊...乃至...二蘊,緣非見非修所斷因諸蘊而生心所生色;緣疑相應與掉舉相應的癡而生心所生色。結生剎那...乃至...無想有情...乃至...。(1) 以非見非修所斷因法,緣見所斷因法而生非見非修所斷因法 - 緣無色疑相應癡而生相應諸蘊。(2) 以非見非修所斷因法,緣修所斷因法而生非見非修所斷因法 - 緣無色掉舉相應癡而生相應諸蘊。(3)
- 以非見非修所斷因法及非見非修所斷因法而生見所斷因法 - 緣無色疑相應一蘊及癡而生三蘊...乃至...。(1) 以非見非修所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣見所斷因諸蘊及諸大種而生心所生色;緣疑相應諸蘊及癡而生心所生色。(2) 以非見非修所斷因法及非見非修所斷因法而生修所斷因法(這兩者也應作)。
-
以非後生緣故,緣見所斷因法而生見所斷因法 - …不依止緣。 以業緣。
-
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati nakammapaccayā – dassanena pahātabbahetuke khandhe paṭicca dassanena pahātabbahetukā cetanā. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati nakammapaccayā – bhāvanāya pahātabbahetuke khandhe paṭicca bhāvanāya pahātabbahetukā cetanā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nakammapaccayā – nevadassanena nabhāvanāya pahātabbahetuke khandhe paṭicca nevadassanena nabhāvanāya pahātabbahetukā cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati nakammapaccayā – vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā cetanā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati nakammapaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā cetanā. (3)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati nakammapaccayā – vicikicchāsahagate khandhe ca mohañca paṭicca sampayuttakā cetanā. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati nakammapaccayā – uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā. (1)
Navipākapaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati navipākapaccayā (paṭisandhi natthi).
Naāhārapaccayādi
- Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naāhārapaccayā – bāhiraṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ, asaññasattānaṃ…pe… mahābhūte paṭicca rūpajīvitindriyaṃ… najhānapaccayā – pañcaviññāṇaṃ…pe… (mahābhūtā kātabbā) namaggapaccayā – ahetukaṃ nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ…pe… asaññasattānaṃ…pe… nasampayuttapaccayā.
Navippayuttapaccayādi
- Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati navippayuttapaccayā – arūpe dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (2)
Dassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti navippayuttapaccayā – arūpe vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati navippayuttapaccayā – arūpe bhāvanāya… tīṇi.
- 以非業緣故,緣見所斷因法而生見所斷因法 - 緣見所斷因諸蘊而生見所斷因思。(1) 以非業緣故,緣修所斷因法而生修所斷因法 - 緣修所斷因諸蘊而生修所斷因思。(1) 以非業緣故,緣非見非修所斷因法而生非見非修所斷因法 - 緣非見非修所斷因諸蘊而生非見非修所斷因思;外部...食所生...時節所生...乃至...。(1) 以非業緣故,緣非見非修所斷因法而生見所斷因法 - 緣疑相應癡而生相應思。(2) 以非業緣故,緣非見非修所斷因法而生修所斷因法 - 緣掉舉相應癡而生相應思。(3)
- 以非業緣故,緣見所斷因法及非見非修所斷因法而生見所斷因法 - 緣疑相應諸蘊及癡而生相應思。(1) 以非業緣故,緣修所斷因法及非見非修所斷因法而生修所斷因法 - 緣掉舉相應諸蘊及癡而生相應思。(1)
- 以非異熟緣故,緣見所斷因法而生見所斷因法(無結生)。
- 以非食緣故...以非根緣故 - 外部...食所生...時節所生,無想有情...乃至...緣諸大種而生色命根...以非禪緣故 - 五識...乃至...(應作諸大種)以非道緣故 - 緣一無因非見非修所斷因蘊...乃至...無想有情...乃至...以非相應緣故。
-
以非不相應緣故,緣見所斷因法而生見所斷因法 - 緣無色見所斷因一蘊而生三蘊...乃至...。(1) 以非不相應緣故,緣見所斷因法而生非見非修所斷因法 - 緣無色疑相應諸蘊而生疑相應癡。(2) 以非不相應緣故,緣見所斷因法而生見所斷因法及非見非修所斷因法 - 緣無色疑相應一蘊而生三蘊及癡...乃至...二蘊...乃至...。(3) 以非不相應緣故,緣修所斷因法而生修所斷因法 - 無色修所斷...三種。
-
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati navippayuttapaccayā – arūpe nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati navippayuttapaccayā – arūpe uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (3)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhā. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paṭicca bhāvanāya pahātabbahetuko dhammo uppajjati navippayuttapaccayā – arūpe uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhā… nonatthipaccayā… novigatapaccayā.
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Nahetuyā tīṇi, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte terasa, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte ekādasa, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
-
Paccayānulomapaccanīyaṃ
-
Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte terasa, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte ekādasa, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
-
Paccayapaccanīyānulomaṃ
-
Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge dve, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Paṭiccavāro.
- Sahajātavāro
(Sahajātavāro paṭiccavārasadiso.)
-
Paccayavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- 以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法 - 緣無色非見非修所斷因一蘊而生三蘊...乃至...二蘊,緣外部...食所生...時節所生...無想有情...乃至...。(1) 以非見非修所斷因法,緣見所斷因法而生見所斷因法 - 緣無色疑相應癡而生相應諸蘊。(2) 以非見非修所斷因法,緣修所斷因法而生修所斷因法 - 緣無色掉舉相應癡而生相應諸蘊。(3)
- 以非見非修所斷因法及非見非修所斷因法而生見所斷因法 - 緣無色疑相應一蘊及癡而生三蘊...乃至...二蘊。(1) 以非見非修所斷因法及非見非修所斷因法而生修所斷因法 - 緣無色掉舉相應一蘊及癡而生三蘊...乃至...二蘊...不在緣...不離緣。
- 緣反對法
- 計數品 純凈
- 非因緣有三,非所緣有五,非增上緣有十七,非無間有五,非等無間有五,非相互有五,非親依止有五,非前生有十三,非後生有十七,非習行有十七,非業有七,非異熟有十七,非食有一,非根有一,非禪有一,非道有一,非相應有五,非不相應有十一,非有緣有五,非無緣有五(應如是計數)。 反對法。
- 緣順緣反對法
- 因緣有非所緣五,非增上緣有十七,非無間有五,非等無間有五,非相互有五,非親依止有五,非前生有十三,非後生有十七,非習行有十七,非業有七,非異熟有十七,非相應有五,非不相應有十一,非有緣有五,非無緣有五(應如是計數)。 順緣反對法。
- 緣反對法順緣
- 非因緣有所緣三,非無間有三,非等無間有三,非俱生有三,非相互有三,非依止有三,非親依止有三,非前生有三,非習行有三,非業有三,非異熟有一,非食有三,非根有三,非禪有三,非道有二,非相應有三,非不相應有三,非有緣有三,非無緣有三,非離去有三,非不離去有三(應如是計數)。 反對法順緣。 因緣品。
- 俱生品 (俱生品與因緣品相似。)
- 緣品
- 緣順緣
-
分別品 因緣法
-
Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadisaṃ).
Bhāvanāya pahātabbahetukaṃ dhammaṃ paccayā… tīṇi (paṭiccavārasadisaṃ).
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya… ekaṃ (paṭiccavārasadisaṃ). Vatthuṃ paccayā nevadassanena nabhāvanāya pahātabbahetukā khandhā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā; vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā; uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (3)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā; mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (4)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā; mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (5)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe ca mohañca paccayā dve khandhā. (1)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca vatthuñca paccayā dve khandhā; dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe…. (3)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.
Ārammaṇapaccayo
- 以非見非修所斷因法,緣見所斷因法而生見所斷因法 - 緣因緣法...三種(與因緣品相似)。 以修所斷因法,緣...三種(與因緣品相似)。 以非見非修所斷因法,緣非見非修所斷因法而生一法(與因緣品相似)。緣法,非見非修所斷因法的諸蘊。(1) 以非見非修所斷因法,緣見所斷因法而生見所斷因法 - 緣法,見所斷因的諸蘊;緣疑相應的癡,緣相應的諸蘊。(2) 以非見非修所斷因法,緣修所斷因法而生修所斷因法 - 緣法,修所斷因的諸蘊;緣掉舉相應的癡,緣相應的諸蘊。(3) 以非見非修所斷因法,緣見所斷因法及非見非修所斷因法而生見所斷因法 - 緣法,見所斷因的諸蘊;緣大種,緣心所生色;緣疑相應的癡,緣相應的諸蘊,心所生色。(4) 以非見非修所斷因法,緣修所斷因法及非見非修所斷因法而生修所斷因法 - 緣法,修所斷因的諸蘊;緣大種,緣心所生色;緣掉舉相應的癡,緣相應的諸蘊,心所生色。(5)
-
以非見非修所斷因法及非見非修所斷因法而生見所斷因法 - 緣見所斷因法的一個蘊及法,緣三蘊...乃至...二蘊...乃至...疑相應的一個蘊及癡,緣三蘊...乃至...二蘊,癡,緣二蘊。(1) 以非見非修所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣見所斷因的蘊及大種,緣心所生色;緣疑相應的蘊及癡,緣心所生色。(2) 以非見非修所斷因法及非見非修所斷因法而生見所斷因法及非見非修所斷因法 - 緣見所斷因的一個蘊及法,緣三蘊...乃至...二蘊,緣法,見所斷因的蘊及大種,緣心所生色;緣疑相應的一個蘊及癡,緣三蘊,心所生色...乃至...。(3) 以修所斷因法及非見非修所斷因法而生修所斷因法 - 緣修所斷因法...三種。 緣所緣法。
-
Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccavāre ārammaṇasadisā).
Bhāvanāya pahātabbahetukaṃ dhammaṃ paccayā… tīṇi (paṭiccavārasadisā).
- Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe…pe… vatthuṃ paccayā khandhā. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ; vatthuṃ paccayā nevadassanena nabhāvanāya pahātabbahetukā khandhā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā; vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā; uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (3)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca. (4)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā uddhaccasahagatā khandhā ca moho ca. (5)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhā; vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe ca mohañca paccayā dve khandhā. (1)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. (2)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe ca vatthuñca…pe…. (3)
- 以見所斷因法,緣見所斷因法而生見所斷因法 - 緣所緣法...三種(與因緣品相似)。 以修所斷因法,緣...三種(與因緣品相似)。
- 以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法 - 以非見非修所斷因一蘊為緣,生三蘊...乃至...二蘊。在生時...乃至...緣法,蘊。緣眼處,緣眼識...乃至...緣身處,緣身識;緣法,非見非修所斷因的諸蘊。(1) 以非見非修所斷因法,緣見所斷因法而生見所斷因法 - 緣法,見所斷因的諸蘊;緣疑相應的癡,緣相應的諸蘊。(2) 以非見非修所斷因法,緣修所斷因法而生修所斷因法 - 緣法,修所斷因的諸蘊;緣掉舉相應的癡,緣相應的諸蘊。(3) 以非見非修所斷因法,緣見所斷因法及非見非修所斷因法而生見所斷因法 - 緣法,疑相應的諸蘊及癡。(4) 以非見非修所斷因法,緣修所斷因法及非見非修所斷因法而生修所斷因法 - 緣法,掉舉相應的諸蘊及癡。(5)
-
以見所斷因法及非見非修所斷因法而生見所斷因法 - 緣見所斷因的一個蘊及法,緣三蘊...乃至...二蘊;緣疑相應的一個蘊及癡,緣三蘊...乃至...二蘊,癡,緣二蘊。(1) 以見所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣疑相應的蘊及法,緣疑相應的癡。(2) 以見所斷因法及非見非修所斷因法而生見所斷因法及非見非修所斷因法 - 緣見所斷因的一個蘊及法,緣三蘊,癡...乃至...二蘊及法...乃至...。(3)
-
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – bhāvanāya pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhā; uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhā. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho. (2)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe ca…pe…. (3)
Adhipatipaccayādi
- Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati adhipatipaccayā… tīṇi.
Bhāvanāya pahātabbahetukaṃ dhammaṃ paccayā… tīṇi.
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati adhipatipaccayā – ekaṃ…pe… vatthuṃ paccayā nevadassanena nabhāvanāya pahātabbahetukā khandhā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati adhipatipaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati adhipatipaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā. (3)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti adhipatipaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā; mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (4)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti adhipatipaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā; mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (5)
- 以修所斷因法及非見非修所斷因法而生修所斷因法 - 緣修所斷因的一個蘊及法,緣三蘊...乃至...二蘊;緣掉舉相應的一個蘊及癡,緣三蘊...乃至...二蘊。(1) 以修所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣掉舉相應的蘊及法,緣掉舉相應的癡。(2) 以修所斷因法及非見非修所斷因法而生修所斷因法及非見非修所斷因法 - 緣掉舉相應的一個蘊及法,緣三蘊,癡...乃至...二蘊及法...乃至...。(3)
-
以見所斷因法,緣見所斷因法而生見所斷因法 - 緣因緣法...三種。 以修所斷因法,緣...三種。 以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法 - 緣一個...乃至...法,緣非見非修所斷因的諸蘊。(1) 以非見非修所斷因法,緣見所斷因法而生見所斷因法 - 緣法,見所斷因的諸蘊。(2) 以非見非修所斷因法,緣修所斷因法而生修所斷因法 - 緣法,修所斷因的諸蘊。(3) 以非見非修所斷因法,緣見所斷因法及非見非修所斷因法而生見所斷因法 - 緣法,見所斷因的諸蘊;緣大種,緣心所生色。(4) 以非見非修所斷因法,緣修所斷因法及非見非修所斷因法而生修所斷因法 - 緣法,修所斷因的諸蘊;緣大種,緣心所生色。(5)
-
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati adhipatipaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati adhipatipaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti adhipatipaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati adhipatipaccayā – bhāvanāya pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… tīṇi… (dassanena sadisā) anantarapaccayā… samanantarapaccayā.
Sahajātapaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati sahajātapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe…. (1)
Dassanena pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā – dassanena pahātabbahetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho cittasamuṭṭhānañca rūpaṃ. (2)
Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti sahajātapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… vicikicchāsahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paccayā… tīṇi (saṃkhittaṃ. Dassanena sadisā ).
- 以見所斷因法及非見非修所斷因法而生見所斷因法 - 緣見所斷因的一個蘊及法,緣三蘊...乃至...二蘊。(1) 以見所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣見所斷因的蘊及大種,緣心所生色。(2) 以見所斷因法及非見非修所斷因法而生見所斷因法及非見非修所斷因法 - 緣見所斷因的一個蘊及法,緣三蘊...乃至...二蘊;緣見所斷因的蘊及大種,緣心所生色。(3) 以修所斷因法及非見非修所斷因法而生修所斷因法 - 緣修所斷因的一個蘊及法,緣三蘊...乃至...三種...(與見所斷因相似)緊接著緣法...相繼緣法。
-
以見所斷因法,緣見所斷因法而生見所斷因法 - 緣因緣法...三種。(1) 以見所斷因法,緣非見非修所斷因法而生非見非修所斷因法 - 緣見所斷因的蘊,緣心所生色;緣疑相應的蘊,緣疑相應的癡,心所生色。(2) 以見所斷因法及非見非修所斷因法而生見所斷因法及非見非修所斷因法 - 緣見所斷因的一個蘊,緣三蘊,心所生色...乃至...疑相應的一個蘊,緣三蘊,癡,心所生色...乃至...二蘊...乃至...。(3) 以修所斷因法而生的法...三種(簡述。與見所斷因相似)。
-
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ; vatthuṃ paccayā nevadassanena nabhāvanāya pahātabbahetukā khandhā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati sahajātapaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā; vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā; uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (3)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti sahajātapaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā; mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca. (4)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti sahajātapaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā; mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; vatthuṃ paccayā uddhaccasahagatā khandhā ca moho ca. (5)
-
以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法 - 以非見非修所斷因的一個蘊為緣,生三蘊,心所生色...乃至...緣疑相應的、掉舉相應的癡,緣心所生色。在生時...乃至...緣法,緣法,蘊;以一個大種為緣,生三大種...乃至...無意識的生物...乃至...緣眼處,緣眼識...乃至...緣身處,緣身識;緣法,非見非修所斷因的諸蘊。(1) 以非見非修所斷因法,緣見所斷因法而生見所斷因法 - 緣法,見所斷因的諸蘊;緣疑相應的癡,緣相應的諸蘊。(2) 以非見非修所斷因法,緣修所斷因法而生修所斷因法 - 緣法,修所斷因的諸蘊;緣掉舉相應的癡,緣相應的諸蘊。(3) 以非見非修所斷因法,緣見所斷因法及非見非修所斷因法而生見所斷因法 - 緣法,見所斷因的諸蘊;以大種為緣,生心所生色;緣疑相應的癡,緣相應的諸蘊,心所生色;緣法,疑相應的諸蘊及癡。(4) 以非見非修所斷因法,緣修所斷因法及非見非修所斷因法而生修所斷因法 - 緣法,修所斷因的諸蘊;以大種為緣,生心所生色;緣掉舉相應的癡,緣相應的諸蘊,心所生色;緣法,掉舉相應的諸蘊及癡。(5)
-
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati sahajātapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe…. (1)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. (2)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti sahajātapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā; cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vicikicchāsahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe ca vatthuñca paccayā dve khandhā moho ca. (3)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati sahajātapaccayā… tīṇi.
Aññamaññapaccayādi
- Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā.
Vippayuttapaccayo
- 以見所斷因法及非見非修所斷因法而生見所斷因法 - 緣見所斷因的一個蘊及法,緣三蘊...乃至...緣疑相應的一個蘊及癡,緣三蘊...乃至...。(1) 以見所斷因法及非見非修所斷因法而生非見非修所斷因法 - 緣見所斷因的蘊及大種,緣心所生色;緣疑相應的蘊及癡,緣心所生色;緣疑相應的蘊及法,緣疑相應的癡。(2) 以見所斷因法及非見非修所斷因法而生見所斷因法及非見非修所斷因法 - 緣見所斷因的一個蘊及法,緣三蘊...乃至...二蘊...乃至...緣見所斷因的蘊及大種,緣心所生色;緣疑相應的一個蘊及癡,緣三蘊;心所生色...乃至...二蘊...乃至...緣疑相應的一個蘊及法,緣三蘊,癡...乃至...二蘊,癡。(3) 以修所斷因法及非見非修所斷因法而生修所斷因法 - 緣修所斷因的法...三種。
-
以見所斷因法,緣見所斷因法而生見所斷因法,緣相互依存的因法...緣依賴的因法...緣先行的因法...緣習慣的因法...緣業的因法...緣果的因法...緣食的因法...緣根的因法...緣禪定的因法...緣道的因法...緣相應的因法。 以離散的因法。
-
Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati vippayuttapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhā, khandhā vatthuṃ vippayuttapaccayā. (1)
Dassanena pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati vippayuttapaccayā – dassanena pahātabbahetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā. Vicikicchāsahagate khandhe paccayā moho cittasamuṭṭhānañca rūpaṃ, moho vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (2)
Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti vippayuttapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. Vicikicchāsahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… khandhā ca moho ca vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. (3)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati vippayuttapaccayā… tīṇi (dassanena sadisā).
-
以見所斷因法,緣見所斷因法而生見所斷因法,緣離散的因法 - 以見所斷因的一個蘊為緣,生三蘊...乃至...二蘊,蘊為離散的因法。(1) 以見所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣離散的因法 - 以見所斷因的蘊為緣,生心所生色,蘊為離散的因法。緣疑相應的蘊,緣癡,心所生色,癡為離散的因法。心所生色蘊為離散的因法。(2) 以見所斷因法及非見非修所斷因法而生見所斷因法及非見非修所斷因法,緣離散的因法 - 以見所斷因的一個蘊為緣,生三蘊,心所生色...乃至...二蘊...乃至...蘊為離散的因法。心所生色蘊為離散的因法。緣疑相應的一個蘊,生三蘊,癡及心所生色...乃至...二蘊...乃至...蘊及癡為離散的因法。心所生色蘊為離散的因法。(3) 以修所斷因法,緣修所斷因法而生修所斷因法,緣離散的因法...三種(與見所斷因相似)。
-
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati vippayuttapaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ… dve khandhe…pe… khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ, mohaṃ vippayuttapaccayā. Paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā. Khandhā vatthuṃ vippayuttapaccayā. Vatthu khandhe vippayuttapaccayā. Ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ , khandhe vippayuttapaccayā. Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ; vatthuṃ paccayā nevadassanena nabhāvanāya pahātabbahetukā khandhā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati vippayuttapaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā, vatthuṃ vippayuttapaccayā. Vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā, vatthuṃ vippayuttapaccayā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati vippayuttapaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā, vatthuṃ vippayuttapaccayā . Uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā, vatthuṃ vippayuttapaccayā. (3)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti vippayuttapaccayā – vatthuṃ paccayā dassanena pahātabbahetukā khandhā; mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā. Vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ mohaṃ vippayuttapaccayā. Vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca, vatthuṃ vippayuttapaccayā. (4)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti vippayuttapaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā khandhā…pe… (dassanena sadisaṃ). (5)
-
以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣離散的因法 - 以非見非修所斷因的一個蘊為緣,生三蘊,心所生色...二蘊...乃至...蘊為離散的因法。心所生色蘊為離散的因法。緣疑相應的、掉舉相應的癡,生心所生色,癡為離散的因法。在生時...乃至...緣蘊,生法,緣法,生蘊。蘊為離散的因法。法為蘊的離散因法。以一個大種為緣,生三大種...乃至...緣大種,生心所生色、業生色、所造色,蘊為離散的因法。緣眼處,生眼識...乃至...緣身處,生身識;緣法,非見非修所斷因的諸蘊。(1) 以非見非修所斷因法,緣見所斷因法而生見所斷因法,緣離散的因法 - 緣法,見所斷因的諸蘊,法為離散的因法。緣疑相應的癡,生相應的諸蘊,法為離散的因法。(2) 以非見非修所斷因法,緣修所斷因法而生修所斷因法,緣離散的因法 - 緣法,修所斷因的諸蘊,法為離散的因法。緣掉舉相應的癡,生相應的諸蘊,法為離散的因法。(3) 以非見非修所斷因法,緣見所斷因法及非見非修所斷因法而生見所斷因法,緣離散的因法 - 緣法,見所斷因的諸蘊;緣大種,生心所生色,蘊為離散的因法。心所生色,蘊為離散的因法。緣疑相應的癡,生相應的諸蘊,心所生色,蘊為離散的因法。心所生色癡為離散的因法。緣法,疑相應的諸蘊及癡,法為離散的因法。(4) 以非見非修所斷因法,緣修所斷因法及非見非修所斷因法而生修所斷因法,緣離散的因法 - 緣法,修所斷因的諸蘊...乃至...(與見所斷因相似)。(5)
-
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati vippayuttapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… vatthuṃ vippayuttapaccayā. Vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe… vatthuṃ vippayuttapaccayā. (1)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati vippayuttapaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe vippayuttapaccayā. Vicikicchāsahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhe ca mohañca vippayuttapaccayā. Vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho, vatthuṃ vippayuttapaccayā. (2)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti vippayuttapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā. Vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… khandhā vatthuṃ vippayuttapaccayā. Cittasamuṭṭhānaṃ rūpaṃ, khandhe ca mohañca vippayuttapaccayā. Vicikicchāsahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe ca…pe… vatthuṃ vippayuttapaccayā. (3)
Bhāvanāya pahātabbahetukañca…pe… tīṇi (dassanena sadisā).
Atthipaccayādi
-
Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā sattarasa, ārammaṇe sattarasa, adhipatiyā sattarasa, anantare sattarasa, samanantare sattarasa, sahajāte sattarasa, aññamaññe sattārasa nissaye sattarasa, upanissaye sattarasa, purejāte sattarasa, āsevane sattarasa, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte sattarasa, vippayutte sattarasa, atthiyā sattarasa, natthiyā sattarasa, vigate sattarasa, avigate sattarasa (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- 以見所斷因法及非見非修所斷因法而生見所斷因法,緣離散的因法 - 緣見所斷因的一個蘊及法,生三蘊...乃至...二蘊...乃至...法為離散的因法。緣疑相應的一個蘊及癡,生三蘊...乃至...二蘊...乃至...法為離散的因法。(1) 以見所斷因法及非見非修所斷因法而生非見非修所斷因法,緣離散的因法 - 緣見所斷因的蘊及大種,生心所生色,蘊為離散的因法。緣疑相應的蘊及癡,生心所生色,蘊及癡為離散的因法。緣疑相應的蘊及法,生疑相應的癡,法為離散的因法。(2) 以見所斷因法及非見非修所斷因法而生見所斷因法及非見非修所斷因法,緣離散的因法 - 緣見所斷因的一個蘊及法,生三蘊...乃至...二蘊...乃至...緣見所斷因的蘊及大種,生心所生色,蘊為法的離散因法。心所生色蘊為離散的因法。緣疑相應的一個蘊及癡,生三蘊,心所生色...乃至...二蘊及...乃至...蘊為法的離散因法。心所生色,蘊及癡為離散的因法。緣疑相應的一個蘊及法,生三蘊,癡...乃至...二蘊及...乃至...法為離散的因法。(3) 以修所斷因法及...乃至...三種(與見所斷因相似)。
- 以見所斷因法,緣見所斷因法而生見所斷因法,緣存在的因法...緣不存在的因法...緣離去的因法...緣不離去的因法。
- 順說因緣法
- 數目分別 純粹
- 因緣十七,所緣十七,增上十七,無間十七,等無間十七,俱生十七,相互十七,依止十七,親依止十七,前生十七,數數修習十七,業十七,異熟一,食十七,根十七,禪十七,道十七,相應十七,不相應十七,有十七,無十七,離去十七,不離去十七(應如是計數)。 順說。
- 逆說因緣法
-
分別 非因緣
-
Dassanena pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paccayā uddhaccasahagato moho. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… ahetukapaṭisandhikkhaṇe (paripuṇṇaṃ) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ; vatthuṃ paccayā ahetukā nevadassanena nabhāvanāya pahātabbahetukā khandhā; vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (1)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho. (1)
Naārammaṇapaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – dassanena pahātabbahetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – bhāvanāya pahātabbahetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – nevadassanena nabhāvanāya pahātabbahetuke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe nevadassanena nabhāvanāya pahātabbahetuke khandhe paccayā kaṭattārūpaṃ; khandhe paccayā vatthu…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – dassanena pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; vicikicchāsahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati naārammaṇapaccayā – bhāvanāya pahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)
Naadhipatipaccayādi
- 以見所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣非因緣法 - 以疑相應的蘊為緣,生疑相應的癡。(1) 以修所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣非因緣法 - 以掉舉相應的蘊為緣,生掉舉相應的癡。(1) 以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣非因緣法 - 以非因緣的非見非修所斷因的一個蘊為緣,生三蘊,心所生色...乃至...在生時,緣眼處,生眼識...乃至...緣身處,生身識;緣法,非因緣的非見非修所斷因的諸蘊;緣法,疑相應的、掉舉相應的癡。(1)
- 以見所斷因法及非見非修所斷因法而生非見非修所斷因法,緣非因緣法 - 以疑相應的蘊及法為緣,生疑相應的癡。(1) 以修所斷因法及非見非修所斷因法而生非見非修所斷因法,緣非因緣法 - 以掉舉相應的蘊及法為緣,生掉舉相應的癡。(1) 非所緣因法
- 以見所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣非所緣因法 - 以見所斷因的蘊為緣,生心所生色。(1) 以修所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣非所緣因法 - 以修所斷因的蘊為緣,生心所生色。(1) 以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣非所緣因法 - 以非見非修所斷因的蘊為緣,生心所生色。在生時,緣非見非修所斷因的蘊為緣,生業生色;蘊為法...乃至...一個大種...乃至...外在的...食所生色...氣候所生色...無意識的生物...乃至...。(1)
-
以見所斷因法及非見非修所斷因法而生非見非修所斷因法,緣非所緣因法 - 以見所斷因的蘊及大種為緣,生心所生色;以疑相應的蘊及癡為緣,生心所生色。(1) 以修所斷因法及非見非修所斷因法而生非見非修所斷因法,緣非所緣因法 - 以修所斷因的蘊及大種為緣,生心所生色;以掉舉相應的蘊及癡為緣,生心所生色。(1) 非增上因法及其他
-
Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati naadhipatipaccayā (sahajātasadisaṃ)… naanantarapaccayā … nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā (paṭiccavāre paccanīyasadisaṃ, terasa pañhā. Ninnānaṃ)… napacchājātapaccayā… naāsevanapaccayā.
Nakammapaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati nakammapaccayā – dassanena pahātabbahetuke khandhe paccayā dassanena pahātabbahetukā cetanā. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati nakammapaccayā – bhāvanāya pahātabbahetuke khandhe paccayā bhāvanāya pahātabbahetukā cetanā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nakammapaccayā – nevadassanena nabhāvanāya pahātabbahetuke khandhe paccayā nevadassanena nabhāvanāya pahātabbahetukā cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe… vatthuṃ paccayā nevadassanena nabhāvanāya pahātabbahetukā cetanā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati nakammapaccayā – vatthuṃ paccayā dassanena pahātabbahetukā cetanā; vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā cetanā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati nakammapaccayā – vatthuṃ paccayā bhāvanāya pahātabbahetukā cetanā; uddhaccasahagataṃ mohaṃ paccayā sampayuttakā cetanā. (3)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati nakammapaccayā – dassanena pahātabbahetuke khandhe ca vatthuñca paccayā dassanena pahātabbahetukā cetanā; vicikicchāsahagate khandhe ca mohañca paccayā sampayuttakā cetanā. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ paccayā bhāvanāya pahātabbahetuko dhammo uppajjati nakammapaccayā – bhāvanāya pahātabbahetuke khandhe ca vatthuñca paccayā bhāvanāya pahātabbahetukā cetanā; uddhaccasahagate khandhe ca mohañca paccayā sampayuttakā cetanā. (1)
Navipākapaccayādi
-
Dassanena pahātabbahetukaṃ dhammaṃ paccayā dassanena pahātabbahetuko dhammo uppajjati navipākapaccayā (paripuṇṇaṃ, paṭisandhi natthi), naāhārapaccayā – bāhiraṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… mahābhūte paccayā rūpajīvitindriyaṃ… najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… namaggapaccayā – ahetukaṃ ekaṃ…pe… nasampayuttapaccayā… navippayuttapaccayā… (paṭiccavārapaccanīye navippayuttasadisaṃ, ninnānaṃ. Ekādasa). Nonatthipaccayā… novigatapaccayā.
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
以見所斷因法,緣見所斷因法而生見所斷因法,緣非增上因法(與俱生相似)…不相繼因法…不相似相繼因法…不相互因法…不依止因法…不前生因法(依因法的逆說相似,十三問。關於眾生)…不後生因法…不修習因法。 非業因法
- 以見所斷因法,緣見所斷因法而生見所斷因法,緣非業因法 - 以見所斷因的蘊為緣,生見所斷因的心所法。(1) 以修所斷因法,緣修所斷因法而生修所斷因法,緣非業因法 - 以修所斷因的蘊為緣,生修所斷因的心所法。(1) 以非見非修所斷因法,緣非見非修所斷因法而生非見非修所斷因法,緣非業因法 - 以非見非修所斷因的蘊為緣,生非見非修所斷因的心所法;外在的...食所生色...氣候所生色...乃至...法為緣,生非見非修所斷因的心所法。(1) 以非見非修所斷因法,緣見所斷因法而生見所斷因法,緣非業因法 - 以法為緣,生見所斷因的心所法;以疑相應的癡為緣,生相應的心所法。(2) 以非見非修所斷因法,緣修所斷因法而生修所斷因法,緣非業因法 - 以法為緣,生修所斷因的心所法;以掉舉相應的癡為緣,生相應的心所法。(3)
- 以見所斷因法及非見非修所斷因法而生見所斷因法,緣非業因法 - 以見所斷因的蘊及法為緣,生見所斷因的心所法;以疑相應的蘊及癡為緣,生相應的心所法。(1) 以修所斷因法及非見非修所斷因法而生修所斷因法,緣非業因法 - 以修所斷因的蘊及法為緣,生修所斷因的心所法;以掉舉相應的蘊及癡為緣,生相應的心所法。(1) 非異熟因法及其他
- 以見所斷因法,緣見所斷因法而生見所斷因法,緣非異熟因法(完全的,生時不存在),不以食為因法 - 外在的...氣候所生色...無意識的生物...乃至...不以根為因法 - 外在的...食所生色...氣候所生色...無意識的生物...乃至...以大種為緣,生色命根...不以生為因法 - 以五識相應的一個蘊...乃至...外在的...食所生色...氣候所生色...無意識的生物...乃至...不以道為因法 - 非因緣的一個...乃至...不相應因法...非相應因法...(依因法的逆說相似,關於眾生。十一)。不以存在為因法...不以離去為因法。
- 逆說因法
-
數目分別
-
Nahetuyā pañca, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte terasa, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte ekādasa, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte terasa, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte ekādasa, nonatthiyā pañca, novigate pañca ( evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
- Nahetupaccayā ārammaṇe pañca, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, vipāke ekaṃ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Paccayavāro.
- Nissayavāro
(Nissayavāro paccayavārasadiso.)
-
Saṃsaṭṭhavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – bhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – uddhaccasahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. (3)
- Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhā. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhā. (1)
Ārammaṇapaccayo
- 非因緣五,非所緣五,非增上十七,非無間五,非等無間五,非相互五,非依止五,非前生十三,非後生十七,非數數修習十七,非業七,非異熟十七,非食一,非根一,非禪一,非道一,非相應五,非不相應十一,非有五,非離去五(應如是計數)。 逆說。
- 順說逆說因法 因二法
- 以因緣為條件,非所緣五,非增上十七,非無間五,非等無間五,非相互五,非依止五,非前生十三,非後生十七,非數數修習十七,非業七,非異熟十七,非相應五,非不相應十一,非有五,非離去五(應如是計數)。 順說逆說。
- 逆說順說因法 非因二法
- 以非因緣為條件,所緣五,無間五,等無間五,俱生五,相互五,依止五,親依止五,前生五,數數修習五,業五,異熟一,食五,根五,禪五,道五,相應五,不相應五,有五,無五,離去五,不離去五(應如是計數)。 逆說順說。 緣分。
- 依止分 (依止分與緣分相似。)
- 相應分
- 順說因法
- 分別 因緣
- 以見所斷因法相應,生見所斷因法,緣因法 - 以見所斷因的一蘊相應,生三蘊...乃至...以二蘊相應,生二蘊。(1) 以修所斷因法相應,生修所斷因法,緣因法 - 以修所斷因的一蘊相應,生三蘊...乃至...以二蘊相應,生二蘊。(1) 以非見非修所斷因法相應,生非見非修所斷因法,緣因法 - 以非見非修所斷因的一蘊相應,生三蘊...乃至...在生時...乃至...。(1) 以非見非修所斷因法相應,生見所斷因法,緣因法 - 以疑相應的癡相應,生相應的諸蘊。(2) 以非見非修所斷因法相應,生修所斷因法,緣因法 - 以掉舉相應的癡相應,生相應的諸蘊。(3)
-
以見所斷因法及非見非修所斷因法相應,生見所斷因法,緣因法 - 以疑相應的一蘊及癡相應,生三蘊...乃至...二蘊。(1) 以修所斷因法及非見非修所斷因法相應,生修所斷因法,緣因法 - 以掉舉相應的一蘊及癡相應,生三蘊...乃至...二蘊。(1) 所緣緣
-
Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhā. (1)
Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate khandhe saṃsaṭṭho vicikicchāsahagato moho. (2)
Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)
Bhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho… tīṇi.
- Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. Paṭisandhikkhaṇe…pe…. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. (2)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho bhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – uddhaccasahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. (3)
Dassanena pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe ca mohañca saṃsaṭṭhā dve khandhā. (1)
Bhāvanāya pahātabbahetukañca nevadassanena nabhāvanāya pahātabbahetukañca dhammaṃ saṃsaṭṭho bhāvanāya pahātabbahetuko dhammo uppajjati ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhā. (1)
Adhipatipaccayādi
- Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati adhipatipaccayā – dassanena pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhā. (1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho… ekaṃ.
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati adhipatipaccayā – nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhā; anantarapaccayā… samanantarapaccayā.
Sahajātapaccayādi
-
Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho dassanena pahātabbahetuko dhammo uppajjati sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā … jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā….
-
Paccayānulomaṃ
-
Saṅkhyāvāro
-
以見所斷因法相應,生見所斷因法,緣所緣法 - 以見所斷因的一蘊相應,生三蘊...乃至...二蘊。(1) 以見所斷因法相應,生非見非修所斷因法,緣所緣法 - 以疑相應的諸蘊相應,生疑相應的癡。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法,緣所緣法 - 以疑相應的一蘊相應,生三蘊及癡...乃至...二蘊...乃至...。(3) 以修所斷因法相應...三種。
- 以非見非修所斷因法相應,生非見非修所斷因法,緣所緣法 - 以非見非修所斷因的一蘊相應,生三蘊...乃至...以二蘊相應,生二蘊。在生時...乃至...。(1) 以非見非修所斷因法相應,生見所斷因法,緣所緣法 - 以疑相應的癡相應,生相應的諸蘊。(2) 以非見非修所斷因法相應,生修所斷因法,緣所緣法 - 以掉舉相應的癡相應,生相應的諸蘊。(3) 以見所斷因法及非見非修所斷因法相應,生見所斷因法,緣所緣法 - 以疑相應的一蘊及癡相應,生三蘊...乃至...以二蘊及癡相應,生二蘊。(1) 以修所斷因法及非見非修所斷因法相應,生修所斷因法,緣所緣法 - 以掉舉相應的一蘊及癡相應,生三蘊...乃至...二蘊。(1) 增上緣等
- 以見所斷因法相應,生見所斷因法,緣增上法 - 以見所斷因的一蘊相應,生三蘊...乃至...二蘊。(1) 以修所斷因法相應...一種。 以非見非修所斷因法相應,生非見非修所斷因法,緣增上法 - 以非見非修所斷因的一蘊相應,生三蘊...乃至...二蘊;緣無間法...等無間法。 俱生緣等
- 以見所斷因法相應,生見所斷因法,緣俱生法...相互法...依止法...親依止法...前生法...數數修習法...業法...異熟法...食法...根法...禪法...道法...相應法...不相應法...有法...無法...離去法...不離去法...。
- 順說因法
-
數目分別
-
Hetuyā satta, ārammaṇe ekādasa, adhipatiyā tīṇi, anantare ekādasa, samanantare ekādasa, sahajāte ekādasa, aññamaññe ekādasa, nissaye ekādasa, upanissaye ekādasa, purejāte ekādasa, āsevane ekādasa, kamme ekādasa, vipāke ekaṃ, āhāre ekādasa, indriye ekādasa, jhāne ekādasa, magge ekādasa, sampayutte ekādasa, vippayutte ekādasa, atthiyā ekādasa, natthiyā ekādasa, vigate ekādasa, avigate ekādasa (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe saṃsaṭṭho vicikicchāsahagato moho.(1)
Bhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe saṃsaṭṭho uddhaccasahagato moho. (1)
Nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ saṃsaṭṭho nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ nevadassanena nabhāvanāya pahātabbahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. Ahetukapaṭisandhikkhaṇe…pe…. (1)
Naadhipatipaccayādi
-
Dassanena pahātabbahetukaṃ dhammaṃ saṃsaṭṭho…pe… naadhipatipaccayā (sahajātasadisaṃ)… napurejātapaccayā… napacchājātapaccayā, naāsevanapaccayā… nakammapaccayā… satta, navipākapaccayā… najhānapaccayā… namaggapaccayā… navippayuttapaccayā….
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
Nahetuyā tīṇi, naadhipatiyā ekādasa, napurejāte ekādasa, napacchājāte ekādasa, naāsevane ekādasa, nakamme satta, navipāke ekādasa, najhāne ekaṃ, namagge ekaṃ, navippayutte ekādasa (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
-
Paccayānulomapaccanīyaṃ
-
Hetupaccayā naadhipatiyā satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta , navippayutte satta (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
-
Paccayapaccanīyānulomaṃ
-
Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṃ , āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge dve, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Saṃsaṭṭhavāro.
- Sampayuttavāro
(Sampayuttavāro saṃsaṭṭhavārasadiso).
-
Pañhāvāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- 因七,所緣十一,增上三,無間十一,等無間十一,俱生十一,相互十一,依止十一,親依止十一,前生十一,數數修習十一,業十一,異熟一,食十一,根十一,禪十一,道十一,相應十一,不相應十一,有十一,無十一,離去十一,不離去十一(應如是計數)。 順說。
- 逆說因法
- 分別 非因緣
- 以見所斷因法相應,生非見非修所斷因法,緣非因法 - 以疑相應的諸蘊相應,生疑相應的癡。(1) 以修所斷因法相應,生非見非修所斷因法,緣非因法 - 以掉舉相應的諸蘊相應,生掉舉相應的癡。(1) 以非見非修所斷因法相應,生非見非修所斷因法,緣非因法 - 以非因的非見非修所斷因的一蘊相應,生三蘊...乃至...以二蘊相應,生二蘊。在非因生時...乃至...。(1) 非增上緣等
- 以見所斷因法相應...乃至...緣非增上法(與俱生相似)...非前生法...非後生法,非數數修習法...非業法...七,非異熟法...非禪法...非道法...非不相應法...。
- 逆說因法
- 數目分別
- 非因三,非增上十一,非前生十一,非後生十一,非數數修習十一,非業七,非異熟十一,非禪一,非道一,非不相應十一(應如是計數)。 逆說。
- 順說逆說因法
- 以因緣為條件,非增上七,非前生七,非後生七,非數數修習七,非業七,非異熟七,非不相應七(應如是計數)。 順說逆說。
- 逆說順說因法
- 以非因緣為條件,所緣三,無間三,等無間三,俱生三,相互三,依止三,親依止三,前生三,數數修習三,業三,異熟一,食三,根三,禪三,道二,相應三,不相應三,有三,無三,離去三,不離去三(應如是計數)。 逆說順說。 相應分。
- 相應分 (相應分與相應分相似)。
- 問分
- 順說因法
-
分別 因緣
-
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa hetupaccayena paccayo – dassanena pahātabbahetukā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa hetupaccayena paccayo – dassanena pahātabbahetukā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa hetupaccayena paccayo – dassanena pahātabbahetukā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)
Bhāvanāya pahātabbahetuko dhammo… tīṇi.
- Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa hetupaccayena paccayo…pe….
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa hetupaccayena paccayo – vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa hetupaccayena paccayo – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (3)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa hetupaccayena paccayo – vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (4)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa hetupaccayena paccayo – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (5)
Ārammaṇapaccayo
- 以見所斷因法相應,生見所斷因法的因緣 - 以見所斷因的因相應,生相應的因緣。 (1) 以見所斷因法相應,生非見非修所斷因法的因緣 - 以見所斷因的因相應,生心所生的色法的因緣。 (2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的因緣 - 以見所斷因的因相應,生相應的因緣,生心所生的色法的因緣。 (3) 以修所斷因法相應的法...三種。
-
以非見非修所斷因法相應,生非見非修所斷因法的因緣...乃至... 以非見非修所斷因法相應,生見所斷因法的因緣 - 以疑相應的癡相應,生相應的因緣。 (2) 以非見非修所斷因法相應,生修所斷因法的因緣 - 以掉舉相應的癡相應,生相應的因緣。 (3) 以非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的因緣 - 以疑相應的癡相應,生相應的因緣,生心所生的色法的因緣。 (4) 以非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的因緣 - 以掉舉相應的癡相應,生相應的因緣,生心所生的色法的因緣。 (5) 所緣緣
-
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dassanena pahātabbahetukaṃ rāgaṃ assādeti abhinandati; taṃ ārabbha dassanena pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbahetukaṃ domanassaṃ uppajjati. Diṭṭhiṃ assādeti abhinandati; taṃ ārabbha dassanena pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbahetukaṃ domanassaṃ uppajjati. Vicikicchaṃ ārabbha vicikicchā uppajjati, diṭṭhi uppajjati, dassanena pahātabbahetukaṃ domanassaṃ uppajjati. Dassanena pahātabbahetukaṃ domanassaṃ ārabbha dassanena pahātabbahetukaṃ domanassaṃ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – ariyā dassanena pahātabbahetuke pahīne kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, dassanena pahātabbahetuke khandhe aniccato…pe… cetopariyañāṇena…pe… dassanena pahātabbahetukā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa anāgataṃsañāṇassa, āvajjanāya mohassa ca ārammaṇapaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – dassanena pahātabbahetuke khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (3)
-
以見所斷因法相應,生見所斷因法的所緣因緣 - 以見所斷因的慾望,生起並歡喜;由此,因見所斷因而生起慾望,生起見,生起疑,生起見所斷因的憂苦。生起見,生起歡喜;由此,因見所斷因而生起慾望,生起見,生起疑,生起見所斷因的憂苦。因疑而生起疑,生起見,生起見所斷因的憂苦。因見所斷因的憂苦而生起見所斷因的憂苦,生起見,生起疑,生起疑。(1) 以見所斷因法相應,生非見非修所斷因法的所緣因緣 - 聖者以見所斷因法,觀察已滅的煩惱,知曉過去所積累的煩惱,因見所斷因的諸蘊無常...乃至...心的超越智...乃至...因見所斷因的諸蘊,心的超越智,前生的回憶智,依業而生智,未來的智,因觀察而生的癡的所緣因緣。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的所緣因緣 - 以見所斷因的諸蘊為因,生起疑相應的諸蘊及癡。(3)
-
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – bhāvanāya pahātabbahetukaṃ rāgaṃ assādeti abhinandati; taṃ ārabbha bhāvanāya pahātabbahetuko rāgo uppajjati, uddhaccaṃ uppajjati, bhāvanāya pahātabbahetukaṃ domanassaṃ uppajjati. Uddhaccaṃ ārabbha uddhaccaṃ uppajjati, bhāvanāya pahātabbahetukaṃ domanassaṃ uppajjati. Bhāvanāya pahātabbahetukaṃ domanassaṃ ārabbha bhāvanāya pahātabbahetukaṃ domanassaṃ uppajjati, uddhaccaṃ uppajjati. (1)
Bhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – bhāvanāya pahātabbahetukaṃ rāgaṃ assādeti abhinandati; taṃ ārabbha dassanena pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbahetukaṃ domanassaṃ uppajjati. Uddhaccaṃ ārabbha diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbahetukaṃ domanassaṃ uppajjati. Bhāvanāya pahātabbahetukaṃ domanassaṃ ārabbha dassanena pahātabbahetukaṃ domanassaṃ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati. (2)
Bhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – ariyā bhāvanāya pahātabbahetuke pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, bhāvanāya pahātabbahetuke khandhe aniccato…pe… cetopariyañāṇena…pe… bhāvanāya pahātabbahetukā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa , yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya mohassa ca ārammaṇapaccayena paccayo. (3)
Bhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – bhāvanāya pahātabbahetuke khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (4)
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – bhāvanāya pahātabbahetuke khandhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (5)
-
以修所斷因法相應,生修所斷因法的所緣因緣 - 以修所斷因的慾望,生起並歡喜;由此,因修所斷因而生起慾望,生起掉舉,生起修所斷因的憂苦。因掉舉而生起掉舉,生起修所斷因的憂苦。因修所斷因的憂苦而生起修所斷因的憂苦,生起掉舉。 (1) 以修所斷因法相應,生見所斷因法的所緣因緣 - 以修所斷因的慾望,生起並歡喜;由此,因見所斷因而生起慾望,生起見,生起疑,生起見所斷因的憂苦。因掉舉而生起見,生起疑,生起見所斷因的憂苦。因修所斷因的憂苦而生起見所斷因的憂苦,生起見,生起疑。 (2) 以修所斷因法相應,生非見非修所斷因法的所緣因緣 - 聖者以修所斷因法,觀察已滅的煩惱,觀察被抑制的煩惱,知曉過去所積累的煩惱,因修所斷因的諸蘊無常...乃至...心的超越智...乃至...因修所斷因的諸蘊,心的超越智,前生的回憶智,依業而生智,未來的智,因觀察而生的癡的所緣因緣。 (3) 以修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣因緣 - 以修所斷因的諸蘊為因,生起疑相應的諸蘊及癡。 (4) 以修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣因緣 - 以修所斷因的諸蘊為因,生起掉舉相應的諸蘊及癡。 (5)
-
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…(vitthāretabbaṃ dassanattikasadisaṃ) āvajjanāya mohassa ca ārammaṇapaccayena paccayo. (1)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā… (yathā dassanattikaṃ). (2)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā… (yathā dassanattikaṃ). (3)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. Sotaṃ…pe… vatthuṃ… nevadassanena nabhāvanāya pahātabbahetuke khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (4)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ… nevadassanena nabhāvanāya pahātabbahetuke khandhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (5)
- Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate khandhe ca mohañca ārabbha dassanena pahātabbahetukā khandhā uppajjanti. (1)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate khandhe ca mohañca ārabbha nevadassanena nabhāvanāya pahātabbahetukā khandhā ca moho ca uppajjanti. (2)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate khandhe ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (3)
- 以非見非修所斷因法相應,生非見非修所斷因法的所緣因緣 - 佈施后...(應詳述如見三法)因觀察而生的癡的所緣因緣。(1) 以非見非修所斷因法相應,生見所斷因法的所緣因緣 - 佈施后...(如見三法)。(2) 以非見非修所斷因法相應,生修所斷因法的所緣因緣 - 佈施后...(如見三法)。(3) 以非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣因緣 - 因眼而生起疑相應的諸蘊及癡。耳...乃至...事物...因非見非修所斷因的諸蘊而生起疑相應的諸蘊及癡。(4) 以非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的所緣因緣 - 因眼...乃至...事物...因非見非修所斷因的諸蘊而生起掉舉相應的諸蘊及癡。(5)
-
以見所斷因法及非見非修所斷因法相應,生見所斷因法的所緣因緣 - 因疑相應的諸蘊及癡而生起見所斷因的諸蘊。(1) 以見所斷因法及非見非修所斷因法相應,生非見非修所斷因法的所緣因緣 - 因疑相應的諸蘊及癡而生起非見非修所斷因的諸蘊及癡。(2) 以見所斷因法及非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣因緣 - 因疑相應的諸蘊及癡而生起疑相應的諸蘊及癡。(3)
-
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – uddhaccasahagate khandhe ca mohañca ārabbha dassanena pahātabbahetukā khandhā uppajjanti. (1)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – uddhaccasahagate khandhe ca mohañca ārabbha bhāvanāya pahātabbahetukā khandhā uppajjanti. (2)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo – uddhaccasahagate khandhe ca mohañca ārabbha nevadassanena nabhāvanāya pahātabbahetukā khandhā ca moho ca uppajjanti. (3)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – uddhaccasahagate khandhe ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. (4)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo – uddhaccasahagate khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (5)
Adhipatipaccayo
- Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa adhipatipaccayena paccayo (dassanattikasadisaṃ, dasa pañhā).
Anantarapaccayo
- Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimā purimā dassanena pahātabbahetukā khandhā pacchimānaṃ pacchimānaṃ dassanena pahātabbahetukānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā khandhā pacchimassa pacchimassa mohassa anantarapaccayena paccayo; dassanena pahātabbahetukā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)
- 以修所斷因法及非見非修所斷因法相應,生見所斷因法的所緣因緣 - 因掉舉相應的諸蘊及癡而生起見所斷因的諸蘊。(1) 以修所斷因法及非見非修所斷因法相應,生修所斷因法的所緣因緣 - 因掉舉相應的諸蘊及癡而生起修所斷因的諸蘊。(2) 以修所斷因法及非見非修所斷因法相應,生非見非修所斷因法的所緣因緣 - 因掉舉相應的諸蘊及癡而生起非見非修所斷因的諸蘊及癡。(3) 以修所斷因法及非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣因緣 - 因掉舉相應的諸蘊及癡而生起疑相應的諸蘊及癡。(4) 以修所斷因法及非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的所緣因緣 - 因掉舉相應的諸蘊及癡而生起掉舉相應的諸蘊及癡。(5) 增上緣
- 以見所斷因法相應,生見所斷因法的增上緣(如見三法,十問)。 無間緣
-
以見所斷因法相應,生見所斷因法的無間緣 - 前前的見所斷因諸蘊,對後後的見所斷因諸蘊,是無間緣。(1) 以見所斷因法相應,生非見非修所斷因法的無間緣 - 前前的疑相應諸蘊,對後後的癡,是無間緣;見所斷因諸蘊,對出離,是無間緣。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的無間緣 - 前前的疑相應諸蘊,對後後的疑相應諸蘊及癡,是無間緣。(3)
-
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimā purimā bhāvanāya pahātabbahetukā khandhā pacchimānaṃ pacchimānaṃ bhāvanāya pahātabbahetukānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā pacchimassa pacchimassa mohassa anantarapaccayena paccayo; bhāvanāya pahātabbahetukā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)
- Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; purimā purimā nevadassanena nabhāvanāya pahātabbahetukā khandhā pacchimānaṃ pacchimānaṃ nevadassanena nabhāvanāya pahātabbahetukānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa…pe… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā dassanena pahātabbahetukānaṃ khandhānaṃ anantarapaccayena paccayo. (2)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā bhāvanāya pahātabbahetukānaṃ khandhānaṃ anantarapaccayena paccayo. (3)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (4)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa anantarapaccayena paccayo – purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (5)
- 以修所斷因法相應,生修所斷因法的無間緣 - 前前的修所斷因的諸蘊,對後後的修所斷因的諸蘊,是無間緣。(1) 以修所斷因法相應,生非見非修所斷因法的無間緣 - 前前的掉舉相應諸蘊,對後後的癡,是無間緣;修所斷因的諸蘊,對出離,是無間緣。(2) 以修所斷因法相應,生修所斷因法及非見非修所斷因法的無間緣 - 前前的掉舉相應諸蘊,對後後的掉舉相應諸蘊及癡,是無間緣。(3)
-
以非見非修所斷因法相應,生非見非修所斷因法的無間緣 - 前前的疑相應、掉舉相應的癡,對後後的疑相應、掉舉相應的癡,是無間緣;前前的非見非修所斷因的諸蘊,對後後的非見非修所斷因的諸蘊,是無間緣;順應于種姓...順應于出離...乃至...因滅盡而生起的非想非想處的果位,是無間緣。(1) 以非見非修所斷因法相應,生見所斷因法的無間緣 - 前前的疑相應的癡,對後後的疑相應的諸蘊,是無間緣;因觀察而生的見所斷因的諸蘊,是無間緣。(2) 以非見非修所斷因法相應,生修所斷因法的無間緣 - 前前的掉舉相應的癡,對後後的掉舉相應的諸蘊,是無間緣;因觀察而生的修所斷因的諸蘊,是無間緣。(3) 以非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的無間緣 - 前前的疑相應的癡,對後後的疑相應的諸蘊,是無間緣;因觀察而生的疑相應的諸蘊,是無間緣。(4) 以非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的無間緣 - 前前的掉舉相應的癡,對後後的掉舉相應的諸蘊,是無間緣;因觀察而生的掉舉相應的諸蘊,是無間緣。(5)
-
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimassa pacchimassa mohassa anantarapaccayena paccayo; vicikicchāsahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo. (2)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa dhammassa anantarapaccayena paccayo… tīṇi (dassanena sadisaṃ gamanaṃ).
Samanantarapaccayādi
- Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa samanantarapaccayena paccayo… (anantarasadisaṃ) sahajātapaccayena paccayo… (saṃkhittaṃ. Paṭiccavāre sahajātasadisaṃ) aññamaññapaccayena paccayo… (saṃkhittaṃ. Paṭiccavāre aññamaññasadisaṃ) nissayapaccayena paccayo… (saṃkhittaṃ. Paccayavāre nissayavārasadisaṃ. Visuṃ ghaṭanā natthi).
Upanissayapaccayo
- Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, 51anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – dassanena pahātabbahetukaṃ rāgaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati. Dassanena pahātabbahetukaṃ dosaṃ… mohaṃ… diṭṭhiṃ… patthanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati. Dassanena pahātabbahetuko rāgo… doso… moho… diṭṭhi… patthanā dassanena pahātabbahetukassa rāgassa…pe… patthanāya upanissayapaccayena paccayo. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – dassanena pahātabbahetukaṃ rāgaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Dassanena pahātabbahetukaṃ dosaṃ… mohaṃ… diṭṭhiṃ… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Dassanena pahātabbahetuko rāgo…pe… patthanā… saddhāya…pe… paññāya… kāyikassa sukhassa, kāyikassa dukkhassa phalasamāpattiyā mohassa ca upanissayapaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – dassanena pahātabbahetuko rāgo… doso… moho… diṭṭhi… patthanā vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)
- 以見所斷因法及非見非修所斷因法相應,生見所斷因法的無間緣 - 前前的疑相應諸蘊及癡,對後後的疑相應諸蘊,是無間緣。(1) 以見所斷因法及非見非修所斷因法相應,生非見非修所斷因法的無間緣 - 前前的疑相應諸蘊及癡,對後後的癡,是無間緣;疑相應諸蘊及癡,對出離,是無間緣。(2) 以見所斷因法及非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的無間緣 - 前前的疑相應諸蘊及癡,對後後的疑相應諸蘊及癡,是無間緣。(3) 以修所斷因法及非見非修所斷因法相應,生修所斷因法的無間緣...三種(如見所斷因法的行進)。 等無間緣等
- 以見所斷因法相應,生見所斷因法的等無間緣...(如無間緣)俱生緣...(略。如緣起分的俱生緣)相互緣...(略。如緣起分的相互緣)依止緣...(略。如緣分的依止緣。無單獨的組合)。 親依止緣
-
以見所斷因法相應,生見所斷因法的親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。自然親依止 - 依止見所斷因的貪慾而殺生...乃至...破和合僧。依止見所斷因的瞋恚...癡...見...欲求而殺生...乃至...破和合僧。見所斷因的貪慾...瞋恚...癡...見...欲求,對見所斷因的貪慾...乃至...欲求,是親依止緣。(1) 以見所斷因法相應,生非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 依止見所斷因的貪慾而佈施...乃至...生起禪定。依止見所斷因的瞋恚...癡...見...欲求而佈施...乃至...生起禪定。見所斷因的貪慾...乃至...欲求...對信...乃至...智慧...身樂...身苦...果定...癡,是親依止緣。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 見所斷因的貪慾...瞋恚...癡...見...欲求,對疑相應的諸蘊及癡,是親依止緣。(3)
-
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bhāvanāya pahātabbahetuko rāgo… doso… moho… māno… patthanā bhāvanāya pahātabbahetukassa rāgassa… dosassa… mohassa… mānassa… patthanāya upanissayapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bhāvanāya pahātabbahetukaṃ rāgaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati. Bhāvanāya pahātabbahetukaṃ dosaṃ… mohaṃ… mānaṃ… patthanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati. Bhāvanāya pahātabbahetuko rāgo…pe… patthanā dassanena pahātabbahetukassa rāgassa… dosassa… mohassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. Sakabhaṇḍe chandarāgo parabhaṇḍe chandarāgassa upanissayapaccayena paccayo. Sakapariggahe chandarāgo parapariggahe chandarāgassa upanissayapaccayena paccayo. (2)
Bhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bhāvanāya pahātabbahetukaṃ rāgaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Bhāvanāya pahātabbahetukaṃ dosaṃ… mohaṃ… mānaṃ… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Bhāvanāya pahātabbahetuko rāgo…pe… patthanā saddhāya…pe… paññāya… kāyikassa sukhassa, kāyikassa dukkhassa phalasamāpattiyā mohassa ca upanissayapaccayena paccayo. (3)
Bhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo…. Pakatūpanissayo – bhāvanāya pahātabbahetuko rāgo…pe… patthanā vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (4)
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bhāvanāya pahātabbahetuko rāgo…pe… patthanā uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (5)
-
以修所斷因法相應,生修所斷因法的親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。自然親依止 - 修所斷因的貪慾...瞋恚...癡...慢...欲求,對修所斷因的貪慾...瞋恚...癡...慢...欲求,是親依止緣。(1) 以修所斷因法相應,生見所斷因法的親依止緣 - 所緣親依止,自然親依止...乃至...。自然親依止 - 依止修所斷因的貪慾而殺生...乃至...破和合僧。依止修所斷因的瞋恚...癡...慢...欲求而殺生...乃至...破和合僧。修所斷因的貪慾...乃至...欲求,對見所斷因的貪慾...瞋恚...癡...見...欲求,是親依止緣。對自己財物的貪慾,對他人財物的貪慾,是親依止緣。對自己所有物的貪慾,對他人所有物的貪慾,是親依止緣。(2) 以修所斷因法相應,生非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 依止修所斷因的貪慾而佈施...乃至...生起禪定。依止修所斷因的瞋恚...癡...慢...欲求而佈施...乃至...生起禪定。修所斷因的貪慾...乃至...欲求,對信...乃至...智慧...身樂...身苦...果定...癡,是親依止緣。(3) 以修所斷因法相應,生見所斷因法及非見非修所斷因法的親依止緣...。自然親依止 - 修所斷因的貪慾...乃至...欲求,對疑相應的諸蘊及癡,是親依止緣。(4) 以修所斷因法相應,生修所斷因法及非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 修所斷因的貪慾...乃至...欲求,對掉舉相應的諸蘊及癡,是親依止緣。(5)
-
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ… mohaṃ upanissāya dānaṃ deti…pe… saddhā…pe… moho saddhāya…pe… phalasamāpattiyā mohassa ca upanissayapaccayena paccayo. (1)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya diṭṭhiṃ gaṇhāti. Sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ…pe… senāsanaṃ… mohaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati. Saddhā…pe… senāsanaṃ moho ca dassanena pahātabbahetukassa rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti…pe… mohaṃ upanissāya mānaṃ jappeti. Saddhā…pe… senāsanaṃ moho ca bhāvanāya pahātabbahetukassa rāgassa…pe… patthanāya upanissayapaccayena paccayo. (3)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā…pe… paññā… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ…pe… senāsanaṃ moho ca vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (4)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā…pe… senāsanaṃ moho ca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (5)
-
以非見非修所斷因法相應,生非見非修所斷因法的親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。自然親依止 - 依止信仰而佈施...乃至...生起禪定。戒...乃至...智慧...身樂...身苦...氣候...飲食...臥具...依止於癡而佈施...乃至...信仰...乃至...癡依止信仰...乃至...果位的癡,是親依止緣。(1) 以非見非修所斷因法相應,生見所斷因法的親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。自然親依止 - 依止信仰而獲得見。戒...乃至...智慧...身樂...身苦...乃至...臥具...依止於癡而殺生...乃至...破和合僧。信仰...乃至...臥具,癡對見所斷因的貪慾...乃至...欲求,是親依止緣。(2) 以非見非修所斷因法相應,生修所斷因法的親依止緣 - 所緣親依止,無間親依止,自然親依止...乃至...。自然親依止 - 依止信仰而執著于慢...乃至...依止於癡而執著于慢。信仰...乃至...臥具,癡對修所斷因的貪慾...乃至...欲求,是親依止緣。(3) 以非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 信仰...乃至...智慧...身樂...身苦...乃至...臥具,癡對疑相應的諸蘊及癡,是親依止緣。(4) 以非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 信仰...乃至...臥具,癡對掉舉相應的諸蘊及癡,是親依止緣。(5)
-
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā khandhā ca moho ca dassanena pahātabbahetukassa rāgassa…pe… patthanāya upanissayapaccayena paccayo. (1)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā khandhā ca moho ca saddhāya…pe… paññāya… kāyikassa sukhassa, kāyikassa dukkhassa phalasamāpattiyā mohassa ca upanissayapaccayena paccayo. (2)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā khandhā ca moho ca vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)
- Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca dassanena pahātabbahetukassa rāgassa…pe… patthanāya upanissayapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca bhāvanāya pahātabbahetukassa rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca saddhāya…pe… phalasamāpattiyā mohassa ca upanissayapaccayena paccayo. (3)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (4)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (5)
Purejātapaccayo
- 以見所斷因法及非見非修所斷因法相應,生見所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 疑相應的諸蘊及癡,對見所斷因的貪慾...乃至...欲求,是親依止緣。(1) 以見所斷因法及非見非修所斷因法相應,生非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 疑相應的諸蘊及癡,對信仰...乃至...智慧...身樂...身苦...果位的癡,是親依止緣。(2) 以見所斷因法及非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 疑相應的諸蘊及癡,對疑相應的諸蘊及癡,是親依止緣。(3)
-
以修所斷因法及非見非修所斷因法相應,生見所斷因法的親依止緣。自然親依止 - 掉舉相應的諸蘊及癡,對見所斷因的貪慾...乃至...欲求,是親依止緣。(1) 以修所斷因法及非見非修所斷因法相應,生修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 掉舉相應的諸蘊及癡,對修所斷因的貪慾...乃至...欲求,是親依止緣。(2) 以修所斷因法及非見非修所斷因法相應,生非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 掉舉相應的諸蘊及癡,對信仰...乃至...果位的癡,是親依止緣。(3) 以修所斷因法及非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的親依止緣。自然親依止 - 掉舉相應的諸蘊及癡,對疑相應的諸蘊及癡,是親依止緣。(4) 以修所斷因法及非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的親依止緣 - 無間親依止,自然親依止...乃至...。自然親依止 - 掉舉相應的諸蘊及癡,對掉舉相應的諸蘊及癡,是親依止緣。(5) 前生緣
-
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ aniccato…pe… vipassati, sotaṃ…pe… vatthuṃ aniccato…pe… vipassati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevadassanena nabhāvanāya pahātabbahetukānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (1)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati; taṃ ārabbha dassanena pahātabbahetuko rāgo…pe… diṭṭhi…pe… vicikicchā…pe… dassanena pahātabbahetukaṃ domanassaṃ uppajjati . Vatthupurejātaṃ – vatthu dassanena pahātabbahetukānaṃ khandhānaṃ purejātapaccayena paccayo. (2)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati; taṃ ārabbha bhāvanāya pahātabbahetuko rāgo uppajjati, uddhaccaṃ uppajjati, bhāvanāya pahātabbahetukaṃ domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu bhāvanāya pahātabbahetukānaṃ khandhānaṃ purejātapaccayena paccayo. (3)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ – vatthu vicikicchāsahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (4)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ – vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (5)
Pacchājātapaccayo
-
以非見非修所斷因法相應,生非見非修所斷因法的前生緣 - 所緣前生,依處前生。所緣前生 - 觀察眼無常...乃至...觀察耳...乃至...觀察依處無常...乃至...以天眼見色,以天耳聞聲,色處對眼識...乃至...觸處對身識,是前生緣。依處前生 - 眼處對眼識...乃至...身處對身識...乃至...依處對非見非修所斷因的諸蘊及癡,是前生緣。(1) 以非見非修所斷因法相應,生見所斷因法的前生緣 - 所緣前生,依處前生。所緣前生 - 享受眼...乃至...享受依處而歡喜;緣此而生見所斷因的貪慾...乃至...見...乃至...疑...乃至...見所斷因的憂。依處前生 - 依處對見所斷因的諸蘊,是前生緣。(2) 以非見非修所斷因法相應,生修所斷因法的前生緣 - 所緣前生,依處前生。所緣前生 - 享受眼...乃至...享受依處而歡喜;緣此而生修所斷因的貪慾,生掉舉,生修所斷因的憂。依處前生 - 依處對修所斷因的諸蘊,是前生緣。(3) 以非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的前生緣 - 所緣前生,依處前生。所緣前生 - 緣眼...乃至...緣依處而生疑相應的諸蘊及癡。依處前生 - 依處對疑相應的諸蘊及癡,是前生緣。(4) 以非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的前生緣 - 所緣前生,依處前生。所緣前生 - 緣眼...乃至...緣依處而生掉舉相應的諸蘊及癡。依處前生 - 依處對掉舉相應的諸蘊及癡,是前生緣。(5) 後生緣
-
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā dassanena pahātabbahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā bhāvanāya pahātabbahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā nevadassanena nabhāvanāya pahātabbahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā vicikicchāsahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)
Āsevanapaccayo
- Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa āsevanapaccayena paccayo – purimā purimā dassanena pahātabbahetukā khandhā pacchimānaṃ pacchimānaṃ dassanena pahātabbahetukānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa āsevanapaccayena paccayo – purimā purimā vicikicchāsahagatā khandhā pacchimassa pacchimassa mohassa āsevanapaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa āsevanapaccayena paccayo – purimā purimā vicikicchāsahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca āsevanapaccayena paccayo.
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa (saṃkhittaṃ) tīṇi.
Nevadassanena nabhāvanāya pahātabbahetuko dhammo…pe…. (Āsevanamūlake vuṭṭhānassapi āvajjanāyapi pahātabbaṃ, sattarasa pañhā paripuṇṇā, anantarasadisā).
Kammapaccayo
- 以見所斷因法相應,生非見非修所斷因法的後生緣 - 後生的見所斷因諸蘊,對前生的此身,是後生緣。(1) 以修所斷因法相應,生非見非修所斷因法的後生緣 - 後生的修所斷因諸蘊,對前生的此身,是後生緣。(1) 以非見非修所斷因法相應,生非見非修所斷因法的後生緣 - 後生的非見非修所斷因諸蘊,對前生的此身,是後生緣。(1) 以見所斷因法及非見非修所斷因法相應,生非見非修所斷因法的後生緣 - 後生的疑相應諸蘊及癡,對前生的此身,是後生緣。(1) 以修所斷因法及非見非修所斷因法相應,生非見非修所斷因法的後生緣 - 後生的掉舉相應諸蘊及癡,對前生的此身,是後生緣。(1) 重複緣
-
以見所斷因法相應,生見所斷因法的重複緣 - 前前的見所斷因諸蘊,對後後的見所斷因諸蘊,是重複緣。(1) 以見所斷因法相應,生非見非修所斷因法的重複緣 - 前前的疑相應諸蘊,對後後的癡,是重複緣。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的重複緣 - 前前的疑相應諸蘊,對後後的疑相應諸蘊及癡,是重複緣。 以修所斷因法相應,生修所斷因法的(略)三種。 以非見非修所斷因法相應...乃至...。(在重複根本中,出離和觀察也應去除,十七問題完整,如無間緣相似)。 業緣
-
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa kammapaccayena paccayo – dassanena pahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā dassanena pahātabbahetukā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – dassanena pahātabbahetukā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa kammapaccayena paccayo – dassanena pahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)
- Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa kammapaccayena paccayo – bhāvanāya pahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa kammapaccayena paccayo – bhāvanāya pahātabbahetukā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (2)
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa kammapaccayena paccayo – bhāvanāya pahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)
- Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nevadassanena nabhāvanāya pahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nevadassanena nabhāvanāya pahātabbahetukā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)
Vipākapaccayo
- Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa vipākapaccayena paccayo (pavattipaṭisandhi) vipākā khandhā vatthussa…pe….
Āhārapaccayo
- 以見所斷因法相應,生見所斷因法的業緣 - 以見所斷因的意志,生起的諸蘊,形成業緣。(1) 以見所斷因法相應,生非見非修所斷因法的業緣 - 自然生起,瞬間變化。自然生起的見所斷因的意志,因癡與心所生的色法,形成業緣。瞬間變化 - 以見所斷因的意志,生起的結果諸蘊,因其細微,形成業緣。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的業緣 - 以見所斷因的意志,生起的諸蘊,因癡與心所生的色法,形成業緣。(3)
- 以修所斷因法相應,生修所斷因法的業緣 - 以修所斷因的意志,生起的諸蘊,形成業緣。(1) 以修所斷因法相應,生非見非修所斷因法的業緣 - 以修所斷因的意志,因癡與心所生的色法,形成業緣。(2) 以修所斷因法相應,生修所斷因法及非見非修所斷因法的業緣 - 以修所斷因的意志,生起的諸蘊,因癡與心所生的色法,形成業緣。(3)
- 以非見非修所斷因法相應,生非見非修所斷因法的業緣 - 自然生起,瞬間變化。自然生起的非見非修所斷因的意志,生起的諸蘊,因心所生的色法,形成業緣。再生時...乃至...。瞬間變化 - 以非見非修所斷因的意志,生起的結果諸蘊,因其細微,形成業緣。(1) 果緣
-
以非見非修所斷因法相應,生非見非修所斷因法的果緣(流轉再生)結果諸蘊對依處...乃至...。 食緣
-
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa āhārapaccayena paccayo – dassanena pahātabbahetukā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa āhārapaccayena paccayo – dassanena pahātabbahetukā āhārā mohassa cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa āhārapaccayena paccayo – dassanena pahātabbahetukā āhārā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)
Bhāvanāya pahātabbahetuko dhammo… tīṇi (dassanena sadisaṃ).
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa āhārapaccayena paccayo – nevadassanena nabhāvanāya pahātabbahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. Paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo.
Indriyapaccayādi
- Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa indriyapaccayena paccayo… tīṇi (āhārasadisaṃ. Moho kātabbo).
Bhāvanāya pahātabbahetuko dhammo… tīṇi.
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa indriyapaccayena paccayo – nevadassanena nabhāvanāya pahātabbahetukā indriyā sampayuttakānaṃ khandhānaṃ…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… (ime sahetukā kātabbā) sampayuttapaccayena paccayo (paṭiccavāre sampayuttavārasadisaṃ).
Vippayuttapaccayo
- 以見所斷因法相應,生見所斷因法的食緣 - 以見所斷因的食,生起的諸蘊,形成食緣。(1) 以見所斷因法相應,生非見非修所斷因法的食緣 - 以見所斷因的食,因癡與心所生的色法,形成食緣。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的食緣 - 以見所斷因的食,生起的諸蘊,因癡與心所生的色法,形成食緣。(3) 以修所斷因法相應...三種(與見所斷相似)。 以非見非修所斷因法相應,生非見非修所斷因法的食緣 - 以非見非修所斷因的食,生起的諸蘊,因心所生的色法,形成食緣。再生時...乃至...段食對此身,形成食緣。 根緣等
-
以見所斷因法相應,生見所斷因法的根緣...三種(與食緣相似。應加癡)。 以修所斷因法相應...三種。 以非見非修所斷因法相應,生非見非修所斷因法的根緣 - 以非見非修所斷因的根,生起的諸蘊...乃至...眼根對眼識...乃至...身根對身識...乃至...色命根對業生色,形成根緣...禪那緣...道緣...(這些應作有因)相應緣(與緣起篇中的相應篇相似)。 不相應緣
-
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (dassanattikasadisaṃ).
Bhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (dassanattikasadisaṃ).
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (dassanattikasadisaṃ). Pacchājātā – nevadassanena nabhāvanāya pahātabbahetukā khandhā ca moho ca purejātassa imassa kāyassa…pe…. (1)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu dassanena pahātabbahetukānaṃ khandhānaṃ…pe…. (2)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu bhāvanāya pahātabbahetukānaṃ khandhānaṃ…pe…. (3)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu vicikicchāsahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. (4)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. (5)
- Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – vicikicchāsahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – vicikicchāsahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ…pe…. Pacchājātā – uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)
Atthipaccayādi
- 以見所斷因法相應,生非見非修所斷因法的不相應緣 - 俱生,後生(與見三法相似)。 以修所斷因法相應,生非見非修所斷因法的不相應緣 - 俱生,後生(與見三法相似)。 以非見非修所斷因法相應,生非見非修所斷因法的不相應緣 - 俱生,前生,後生(與見三法相似)。後生 - 非見非修所斷因的諸蘊及癡,對前生的此身...乃至...。(1) 以非見非修所斷因法相應,生見所斷因法的不相應緣。前生 - 依處對見所斷因的諸蘊...乃至...。(2) 以非見非修所斷因法相應,生修所斷因法的不相應緣。前生 - 依處對修所斷因的諸蘊...乃至...。(3) 以非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的不相應緣。前生 - 依處對疑相應的諸蘊及癡,形成不相應緣。(4) 以非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的不相應緣。前生 - 依處對掉舉相應的諸蘊及癡,形成不相應緣。(5)
-
以見所斷因法及非見非修所斷因法相應,生非見非修所斷因法的不相應緣 - 俱生,後生。俱生 - 疑相應的諸蘊及癡,對心所生的色法,形成不相應緣。後生 - 疑相應的諸蘊及癡,對前生的此身,形成不相應緣。(1) 以修所斷因法及非見非修所斷因法相應,生非見非修所斷因法的不相應緣 - 俱生,後生。俱生 - 掉舉相應的諸蘊及癡,對心所生的色法...乃至...。後生 - 掉舉相應的諸蘊及癡,對前生的此身,形成不相應緣。(1) 有緣等
-
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo – dassanena pahātabbahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe…. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – dassanena pahātabbahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – vicikicchāsahagatā khandhā mohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – dassanena pahātabbahetukā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa atthipaccayena paccayo – dassanena pahātabbahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Vicikicchāsahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. (3)
Bhāvanāya pahātabbahetuko dhammo… tīṇi.
-
以見所斷因法相應,生見所斷因法的有緣 - 以見所斷因的一蘊,對三蘊...乃至...。(1) 以見所斷因法相應,生非見非修所斷因法的有緣 - 俱生,後生。俱生 - 以見所斷因的諸蘊,對心所生的色法,形成有緣。俱生 - 疑相應的諸蘊,對癡及心所生的色法,形成有緣。後生 - 以見所斷因的諸蘊,對前生的此身,形成有緣。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的有緣 - 以見所斷因的一蘊,對三蘊及心所生的色法,形成有緣。疑相應的一蘊,對三蘊、癡及心所生的色法,形成有緣...乃至...。(3) 以修所斷因法相應...三種。
-
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nevadassanena nabhāvanāya pahātabbahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe…pe… asaññasattānaṃ…pe…. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu nevadassanena nabhāvanāya pahātabbahetukānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. Pacchājātā – nevadassanena nabhāvanāya pahātabbahetukā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa kāyassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ…pe…. (1)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati; taṃ ārabbha dassanena pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbahetukaṃ domanassaṃ uppajjati, vatthu dassanena pahātabbahetukānaṃ khandhānaṃ atthipaccayena paccayo. (2)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati…pe… vatthu bhāvanāya pahātabbahetukānaṃ khandhānaṃ atthipaccayena paccayo. (3)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti…pe… vatthuṃ ārabbha…pe… vatthu vicikicchāsahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. (4)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti…pe… vatthuṃ ārabbha…pe… vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. (5)
-
以非見非修所斷因法相應,生非見非修所斷因法的有緣 - 俱生,前生,後生,食,根。俱生 - 以非見非修所斷因的單一蘊,對三蘊及心所生的色法,形成有緣...乃至...。疑相應且掉舉相應的癡,對心所生的色法,形成有緣。在再生時...乃至...無意識的眾生...乃至...。前生 - 眼...乃至...依處無常...乃至...以天眼見到色,以天耳聽到聲,色處對眼識...乃至...觸處對身識...乃至...眼處...乃至...身處...乃至...依處非見非修所斷因的諸蘊及癡,形成有緣。後生 - 以非見非修所斷因的諸蘊及癡,對前生的此身,形成有緣;對這個身的食...乃至...色命根對業生色...乃至...。(1) 以非見非修所斷因法相應,生見所斷因法的有緣 - 俱生,前生。俱生 - 疑相應的癡,對相應的諸蘊,形成有緣。前生 - 眼...乃至...依處引起歡喜;由此生起的見所斷因的貪慾,生起的見解,生起的疑,見所斷因的痛苦,依處對見所斷因的諸蘊,形成有緣。(2) 以非見非修所斷因法相應,生修所斷因法的有緣 - 俱生,前生。俱生 - 掉舉相應的癡,對相應的諸蘊,形成有緣。前生 - 眼...乃至...依處引起歡喜...乃至...依處對修所斷因的諸蘊,形成有緣。(3) 以非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的有緣 - 俱生,前生。俱生 - 疑相應的癡,對相應的諸蘊及心所生的色法,形成有緣。前生 - 眼處引發疑相應的諸蘊及癡,生起...乃至...依處引發...乃至...依處對疑相應的諸蘊,癡的有緣,形成有緣。(4) 以非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的有緣 - 俱生,前生。俱生 - 掉舉相應的癡,對相應的諸蘊及心所生的色法,形成有緣。前生 - 眼處引發掉舉相應的諸蘊及癡,生起...乃至...依處引發...乃至...依處對掉舉相應的諸蘊,癡的有緣,形成有緣。(5)
-
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – dassanena pahātabbahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo …pe… dve khandhā…pe… vicikicchāsahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (1)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – dassanena pahātabbahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – vicikicchāsahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – vicikicchāsahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā – vicikicchāsahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – dassanena pahātabbahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – dassanena pahātabbahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo…pe… dve khandhā…pe… vicikicchāsahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca moho ca…pe…. (3)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo (saṃkhittaṃ. Tisso pañhā, dassanena nayena vibhajitabbā, 『『uddhacca』』nti niyāmetabbaṃ) natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo….
-
Paccayānulomaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā ekādasa, ārammaṇe ekavīsa, adhipatiyā dasa, anantare sattarasa, samanantare sattarasa, sahajāte sattarasa, aññamaññe ekādasa, nissaye sattarasa, upanissaye ekavīsa, purejāte pañca, pacchājāte pañca, āsevane sattarasa, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte ekādasa, vippayutte nava, atthiyā sattarasa, natthiyā sattarasa, vigate sattarasa, avigate sattarasa (evaṃ gaṇetabbaṃ).
Anulomaṃ.
Paccanīyuddhāro
- 以見所斷因法及非見非修所斷因法相應,生見所斷因法的有緣 - 俱生,前生。俱生 - 以見所斷因的一蘊及依處,對三蘊,形成有緣...乃至...兩蘊...乃至...疑相應的一蘊及癡,對三蘊,形成有緣...乃至...兩蘊...乃至...。(1) 以見所斷因法及非見非修所斷因法相應,生非見非修所斷因法的有緣 - 俱生,前生,後生,食,根。俱生 - 以見所斷因的諸蘊及大種,對心所生的色法,形成有緣。俱生 - 疑相應的諸蘊及癡,對心所生的色法,形成有緣。俱生 - 疑相應的諸蘊及依處,對癡,形成有緣。後生 - 疑相應的諸蘊及癡,對前生的此身,形成有緣。後生 - 以見所斷因的諸蘊及段食,對此身,形成有緣。後生 - 以見所斷因的諸蘊及色命根,對業生色,形成有緣。(2) 以見所斷因法及非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的有緣 - 俱生,前生。俱生 - 疑相應的一蘊及依處,對三蘊及癡,形成有緣...乃至...兩蘊...乃至...疑相應的一蘊及癡,對三蘊及心所生的色法,形成有緣...乃至...兩蘊及癡...乃至...。(3) 以修所斷因法及非見非修所斷因法相應,生修所斷因法的有緣(略。三個問題,應按見所斷的方式分析,應指定為"掉舉")以無有緣...以離去緣...以不離去緣...。
- 順緣法
- 計數部分 純凈
-
以因緣十一,所緣二十一,增上十,無間十七,等無間十七,俱生十七,相互十一,依處十七,親依處二十一,前生五,後生五,重複十七,業七,果報一,食七,根七,禪那七,道七,相應十一,不相應九,有十七,無十七,離去十七,不離去十七(應如此計數)。 順緣法。 逆緣摘要
-
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
- Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (2)
Bhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (3)
Bhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (4)
Bhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (5)
- Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (4)
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (5)
- 以見所斷因法相應,生見所斷因法的所緣緣...俱生緣...親依處緣。(1) 以見所斷因法相應,生非見非修所斷因法的所緣緣...俱生緣...親依處緣...後生緣...業緣。(2) 以見所斷因法相應,生見所斷因法及非見非修所斷因法的所緣緣...俱生緣...親依處緣。(3)
- 以修所斷因法相應,生修所斷因法的所緣緣...俱生緣...親依處緣。(1) 以修所斷因法相應,生見所斷因法的所緣緣...親依處緣。(2) 以修所斷因法相應,生非見非修所斷因法的所緣緣...俱生緣...親依處緣...後生緣。(3) 以修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣緣...親依處緣。(4) 以修所斷因法相應,生修所斷因法及非見非修所斷因法的所緣緣...俱生緣...親依處緣。(5)
-
以非見非修所斷因法相應,生非見非修所斷因法的所緣緣...俱生緣...親依處緣...前生緣...後生緣...業緣...食緣...根緣。(1) 以非見非修所斷因法相應,生見所斷因法的所緣緣...俱生緣...親依處緣...前生緣。(2) 以非見非修所斷因法相應,生修所斷因法的所緣緣...俱生緣...親依處緣...前生緣。(3) 以非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣緣...俱生緣...親依處緣...前生緣。(4) 以非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的所緣緣...俱生緣...親依處緣...前生緣。(5
-
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
(Idha sahajātaṃ, purejātaṃ, missagataṃ atthi, pāḷiyaṃ kātabbaṃ. Gaṇanāya upadhāretvā gaṇetabbaṃ.)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)
(Idhāpi ārammaṇapaccayā upanissayapaccayā atthi, pāḷiyaṃ natthi. Gaṇentena upadhāretvā gaṇetabbaṃ.)
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
(Idhāpi 『『sahajātaṃ, purejātaṃ』』 yaṃ missakapañhā atthi, pāḷiyaṃ kātabbaṃ).
- Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (idhāpi 『『sahajātaṃ, purejātaṃ』』 yaṃ missakapañhā atthi ). (2)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (idhāpi ārammaṇaupanissayā atthi). (3)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (4)
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (5)
(Idhāpi sahajātaṃ, purejātaṃ atthi. Ye te pañhā na likhitā, te pāḷiyaṃ gaṇentānaṃ byañjanena na samenti. Te pāḷiyaṃ na likhitā gaṇanā pākaṭā honti. Yadi saṃsayo uppajjati, anulome atthipaccaye pekkhitabbaṃ.)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Nahetuyā ekavīsa, naārammaṇe naadhipatiyā naanantare nasamanantare nasahajāte naaññamaññe nanissaye naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge nasampayutte navippayutte noatthiyā nonatthiyā novigate noavigate sabbattha ekavīsa (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- 以見所斷因法及非見非修所斷因法相應,生見所斷因法的所緣緣...俱生緣...親依處緣。(1) (此處有俱生、前生、混合,應在經文中作出。應考慮計數後計算。) 以見所斷因法及非見非修所斷因法相應,生非見非修所斷因法的俱生、前生、後生、食、根。(2) (此處也有所緣緣、親依處緣,經文中沒有。計數時應考慮後計算。) 以見所斷因法及非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣緣...俱生緣...親依處緣。(3) (此處也有"俱生、前生"等混合問題,應在經文中作出。)
- 以修所斷因法及非見非修所斷因法相應,生見所斷因法的所緣緣...親依處緣。(1) 以修所斷因法及非見非修所斷因法相應,生修所斷因法的所緣緣...俱生緣...親依處緣(此處也有"俱生、前生"等混合問題)。(2) 以修所斷因法及非見非修所斷因法相應,生非見非修所斷因法的俱生、前生、後生、食、根(此處也有所緣、親依處)。(3) 以修所斷因法及非見非修所斷因法相應,生見所斷因法及非見非修所斷因法的所緣緣...親依處緣。(4) 以修所斷因法及非見非修所斷因法相應,生修所斷因法及非見非修所斷因法的所緣緣...俱生緣...親依處緣。(5) (此處也有俱生、前生。那些未寫出的問題,在經文中計數時與文字不符。那些未寫在經文中的計數是明顯的。如果產生疑問,應參考順緣法中的有緣。)
- 逆緣法
- 計數部分 純凈
- 非因緣二十一,非所緣非增上非無間非等無間非俱生非相互非依處非親依處非前生非後生非重複非業非果報非食非根非禪那非道非相應非不相應非有非無非離去非不離去,一切處二十一(應如此計數)。 逆緣法。
-
順逆緣法 因二法
-
Hetupaccayā naārammaṇe ekādasa, naadhipatiyā naanantare nasamanantare ekādasa, naaññamaññe tīṇi, naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge ekādasa, nasampayutte tīṇi, navippayutte pañca , nonatthiyā ekādasa, novigate ekādasa (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
- 以因緣,非所緣十一,非增上非無間非等無間十一,非相互三,非親依處非前生非後生非重複非業非果報非食非根非禪那非道十一,非相應三,非不相應五,非無十一,非離去十一(應如此計數)。 順逆緣法。
-
逆順緣法 非因二法
-
Nahetupaccayā ārammaṇe ekavīsa, adhipatiyā dasa, anantare sattarasa, samanantare sattarasa, sahajāte sattarasa, aññamaññe ekādasa, nissaye sattarasa, upanissaye ekavīsa, purejāte pañca, pacchājāte pañca, āsevane sattarasa, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte ekādasa, vippayutte nava, atthiyā sattarasa, natthiyā sattarasa, vigate sattarasa, avigate sattarasa (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Pañhāvāro.
Dassanenapahātabbahetukattikaṃ niṭṭhitaṃ.
- 以非因緣,所緣二十一,增上十,無間十七,等無間十七,俱生十七,相互十一,依處十七,親依處二十一,前生五,後生五,重複十七,業七,果報一,食七,根七,禪那七,道七,相應十一,不相應九,有十七,無十七,離去十七,不離去十七(應如此計數)。 逆順緣法。 問題部分。 見所斷因三法結束。