B01030310dasamanayo(第十種)
-
Dasamanayo
-
Vippayuttenavippayuttapadaniddeso
-
Rūpakkhandhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā? Te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā… viññāṇakkhandhena ye dhammā… manāyatanena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Cakkhāyatanena ye dhammā…pe… phoṭṭhabbāyatanena ye dhammā… cakkhudhātuyā ye dhammā…pe… phoṭṭhabbadhātuyā ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Cakkhuviññāṇadhātuyā ye dhammā…pe… manoviññāṇadhātuyā ye dhammā… samudayasaccena ye dhammā… maggasaccena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Nirodhasaccena ye dhammā… cakkhundriyena ye dhammā…pe… kāyindriyena ye dhammā.. itthindriyena ye dhammā… purisindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Manindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Upekkhindriyena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Saṅkhārapaccayā viññāṇena ye dhammā… saḷāyatanapaccayā phassena ye dhammā… phassapaccayā vedanāya ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
十法
- 不相應與不相應品的解說
- 與色蘊不相應的諸法,與這些法不相應的諸法,這些法與幾蘊、幾處、幾界不相應?這些法與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 與受蘊不相應的諸法...與想蘊不相應的諸法...與行蘊不相應的諸法...與識蘊不相應的諸法...與意處不相應的諸法,與這些法不相應的諸法...(中略)...這些法與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 與眼處不相應的諸法...(中略)...與觸處不相應的諸法...與眼界不相應的諸法...(中略)...與觸界不相應的諸法,與這些法不相應的諸法...這些法與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 與眼識界不相應的諸法...(中略)...與意識界不相應的諸法...與集諦不相應的諸法...與道諦不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 與滅諦不相應的諸法...與眼根不相應的諸法...(中略)...與身根不相應的諸法...與女根不相應的諸法...與男根不相應的諸法,與這些法不相應的諸法...這些法與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 與意根不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 與樂根不相應的諸法...與苦根不相應的諸法...與喜根不相應的諸法...與憂根不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 與舍根不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十一界不相應;與一處、一界部分不相應。
- 與信根不相應的諸法...與精進根不相應的諸法...與念根不相應的諸法...與定根不相應的諸法...與慧根不相應的諸法...與未知當知根不相應的諸法...與已知根不相應的諸法...與具知根不相應的諸法...與無明不相應的諸法...與無明緣行不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
與行緣識不相應的諸法...與六處緣觸不相應的諸法...與觸緣受不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十界不相應;與一處、一界部分不相應。
-
Vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Rūpabhavena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayuttā.
-
Asaññābhavena ye dhammā… ekavokārabhavena ye dhammā… paridevena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Arūpabhavena ye dhammā… nevasaññānāsaññābhavena ye dhammā… catuvokārabhavena ye dhammā… sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā… upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā… iddhipādena ye dhammā… jhānena ye dhammā… appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Phassena ye dhammā… vedanāya ye dhammā… saññāya ye dhammā… cetanāya ye dhammā… cittena ye dhammā… manasikārena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Adhimokkhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Tikaṃ
-
Kusalehi dhammehi ye dhammā… akusalehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sukhāya vedanāya sampayuttehi dhammehi ye dhammā… dukkhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā , tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Vipākehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Vipākadhammadhammehi ye dhammā… saṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
由受緣生的渴欲的諸法…由渴欲緣生的執取的諸法…由業果生的諸法不相應,與這些法不相應的諸法…這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 由色生的諸法不相應,與這些法不相應的諸法…這些法在任何蘊、任何處、三界中都不相應。
- 由無想生的諸法…由單一狀態生的諸法…由悲傷生的諸法不相應,與這些法不相應的諸法…這些法與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 由無色生的諸法…由非想非非想生的諸法…由四種狀態生的諸法…由憂苦生的諸法…由痛苦生的諸法…由憂傷生的諸法…由方法生的諸法…由正努力生的諸法…由神通力生的諸法…由禪定生的諸法…由無量生的諸法…由五根生的諸法…由五力生的諸法…由七覺支生的諸法…由高貴的八正道生的諸法不相應,與這些法不相應的諸法…這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 由觸生的諸法…由受生的諸法…由想生的諸法…由意念生的諸法…由心生的諸法…由意念所念的諸法不相應,與這些法不相應的諸法…這些法與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 由決斷生的諸法不相應,與這些法不相應的諸法…這些法與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 三法
- 與善法不相應的諸法…與惡法不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 與快樂的受相應的諸法…與痛苦的受相應的諸法不相應,與這些法不相應的諸法…這些法與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 與不苦不樂的受相應的諸法不相應,與這些法不相應的諸法…這些法與一蘊、十處、十一界不相應;與一處、一界部分不相應。
- 與果報的法不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十界不相應;與一處、一界部分不相應。
-
與果法的法不相應的諸法…與混雜的混雜法不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
Nevavipākanavipākadhammadhammehi ye dhammā… anupādinnupādāniyehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
-
Anupādinnaanupādāniyehi dhammehi ye dhammā… asaṃkiliṭṭhaasaṃkilesikehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Savitakkasavicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Avitakkavicāramattehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Avitakkaavicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
-
Sukhasahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā… ācayagāmīhi dhammehi ye dhammā… apacayagāmīhi dhammehi ye dhammā… sekkhehi dhammehi ye dhammā… asekkhehi dhammehi ye dhammā… mahaggatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Appamāṇehi dhammehi ye dhammā… paṇītehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Parittārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Mahaggatārammaṇehi dhammehi ye dhammā… appamāṇārammaṇehi dhammehi ye dhammā… hīnehi dhammehi ye dhammā… micchattaniyatehi dhammehi ye dhammā… sammattaniyatehi dhammehi ye dhammā… maggārammaṇehi dhammehi ye dhammā… maggahetukehi dhammehi ye dhammā… maggādhipatīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
與非果法的法不相應的諸法…與不執取的法不相應的諸法,與這些法不相應的諸法…這些法在任何蘊、任何處、五界中都不相應。
- 與不執取的法不相應的諸法…與不混雜的法不相應的諸法,與這些法不相應的諸法…這些法在任何蘊、任何處、六界中都不相應。
- 與有思有察的法不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 與無思無察的法不相應的諸法…與喜悅相伴的法不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 與無思無察的法不相應的諸法,與這些法不相應的諸法…這些法在任何蘊、任何處、單一界中都不相應。
- 與快樂相伴的法不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 與舍相伴的法不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十一界不相應;與一處、一界部分不相應。
- 與可見的法應當捨棄的諸法…與可修習的法應當捨棄的諸法…與因可見而應當捨棄的法…與因修習而應當捨棄的法…與可積累的法…與可減少的法…與修行者的法…與非修行者的法…與高貴的法不相應,與這些法不相應的諸法…這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 與無量的法不相應的諸法…與精緻的法不相應的諸法,與這些法不相應的諸法…這些法在任何蘊、任何處、六界中都不相應。
- 與微小的對象不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十界不相應;與一處、一界部分不相應。
-
與高貴的對象不相應的諸法…與無量的對象不相應的諸法…與低劣的法不相應的諸法…與錯誤的法不相應的諸法…與正當的法不相應的諸法…與道路的對象不相應的諸法…與道路的因不相應的諸法…與道路的主導法不相應的諸法,與這些法不相應的諸法…這些法與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
Anuppannehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
-
Atītārammaṇehi dhammehi ye dhammā… anāgatārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Paccuppannārammaṇehi dhammehi ye dhammā… ajjhattārammaṇehi dhammehi ye dhammā… bahiddhārammaṇehi dhammehi ye dhammā… ajjhattabahiddhārammaṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sanidassanasappaṭighehi dhammehi ye dhammā… anidassanasappaṭighehi dhammehi ye dhammā vippayuttā , tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Dukaṃ
-
Hetūhi dhammehi ye dhammā… sahetukehi dhammehi ye dhammā… hetusampayuttehi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… sahetukehi ceva na ca hetūhi dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā… hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā… na hetusahetukehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Appaccayehi dhammehi ye dhammā… asaṅkhatehi dhammehi ye dhammā… sanidassanehi dhammehi ye dhammā… sappaṭighehi dhammehi ye dhammā… rūpīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Lokuttarehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Āsavehi dhammehi ye dhammā… āsavasampayuttehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā… āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Anāsavehi dhammehi ye dhammā… āsavavippayuttehi anāsavehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
與未生諸法不相應的諸法,與這些法不相應的諸法...這些法與任何蘊、任何處、五界都不相應。
- 與過去所緣諸法...與未來所緣諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界某些不相應。
- 與現在所緣諸法...與內所緣諸法...與外所緣諸法...與內外所緣諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十界不相應;與一處、一界某些不相應。
- 與有見有對諸法...與無見有對諸法不相應的諸法,與這些法不相應的諸法...這些法與四蘊、一處、七界不相應;與一處、一界某些不相應。
- 雙法
- 與因諸法...與有因諸法...與因相應諸法...與因且有因諸法...與有因非因諸法...與因且因相應諸法...與因相應非因諸法...與非因有因諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界某些不相應。
- 與無緣諸法...與無為諸法...與有見諸法...與有對諸法...與色諸法不相應的諸法,與這些法不相應的諸法...這些法與四蘊、一處、七界不相應;與一處、一界某些不相應。
- 與出世間諸法不相應的諸法,與這些法不相應的諸法...這些法與任何蘊、任何處、六界都不相應。
- 與漏諸法...與漏相應諸法...與漏且有漏諸法...與漏且漏相應諸法...與漏相應非漏諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界某些不相應。
-
與無漏諸法...與漏不相應無漏諸法不相應的諸法,與這些法不相應的諸法...這些法與任何蘊、任何處、六界都不相應。
-
Saṃyojanehi dhammehi ye dhammā… ganthehi dhammehi ye dhammā… oghehi dhammehi ye dhammā… yogehi dhammehi ye dhammā… nīvaraṇehi dhammehi ye dhammā… parāmāsehi dhammehi ye dhammā… parāmāsasampayuttehi dhammehi ye dhammā… parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Aparāmaṭṭhehi dhammehi ye dhammā… parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Sārammaṇehi dhammehi ye dhammā… cittehi dhammehi ye dhammā… cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Anārammaṇehi [anupādiṇṇehi (sī. ka.)] dhammehi ye dhammā… cittavippayuttehi dhammehi ye dhammā… cittavisaṃsaṭṭhehi dhammehi ye dhammā… upādādhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Anupādinnehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
-
Upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… saṃkiliṭṭhehi dhammehi ye dhammā… kilesasampayuttehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā… kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Asaṃkilesikehi dhammehi ye dhammā… kilesavippayuttehi asaṃkilesikehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
與結諸法...與縛諸法...與暴流諸法...與軛諸法...與蓋諸法...與取諸法...與取相應諸法...與取且被取諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界某些不相應。
- 與不被取諸法...與取不相應不被取諸法不相應的諸法,與這些法不相應的諸法...這些法與任何蘊、任何處、六界都不相應。
- 與有所緣諸法...與心諸法...與心所諸法...與心相應諸法...與心相雜諸法...與心相雜等起諸法...與心相雜等起俱生諸法...與心相雜等起隨轉諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十界不相應;與一處、一界某些不相應。
- 與無所緣諸法...與心不相應諸法...與心不相雜諸法...與所取諸法不相應的諸法,與這些法不相應的諸法...這些法與四蘊、一處、七界不相應;與一處、一界某些不相應。
- 與非所取諸法不相應的諸法,與這些法不相應的諸法...這些法與任何蘊、任何處、五界都不相應。
- 與取諸法...與煩惱諸法...與雜染諸法...與煩惱相應諸法...與煩惱且可雜染諸法...與煩惱且雜染諸法...與雜染非煩惱諸法...與煩惱且煩惱相應諸法...與煩惱相應非煩惱諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界某些不相應。
- 與不可雜染諸法...與煩惱不相應不可雜染諸法不相應的諸法,與這些法不相應的諸法...這些法與任何蘊、任何處、六界都不相應。
-
與見所斷諸法...與修所斷諸法...與見所斷因諸法...與修所斷因諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界某些不相應。
-
Savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Avitakkehi dhammehi ye dhammā… avicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
-
Sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sukhasahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Na kāmāvacarehi dhammehi ye dhammā… apariyāpannehi dhammehi ye dhammā… anuttarehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
與有尋諸法...與有伺諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十五界不相應;與一處、一界某些不相應。
- 與無尋諸法...與無伺諸法不相應的諸法,與這些法不相應的諸法...這些法與任何蘊、任何處、一界都不相應。
- 與有喜諸法...與喜俱諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十六界不相應;與一處、一界某些不相應。
- 與樂俱諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十五界不相應;與一處、一界某些不相應。
- 與舍俱諸法不相應的諸法,與這些法不相應的諸法...這些法與一蘊、十處、十一界不相應;與一處、一界某些不相應。
-
與非欲界諸法...與不繫屬諸法...與無上諸法不相應的諸法,與這些法不相應的諸法...這些法與任何蘊、任何處、六界都不相應。
-
Rūpāvacarehi dhammehi ye dhammā… arūpāvacarehi dhammehi ye dhammā… niyyānikehi dhammehi ye dhammā… niyatehi dhammehi ye dhammā… saraṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā? Te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Dhammāyatanaṃ dhammadhātu, dukkhasaccañca jīvitaṃ;
Saḷāyatanaṃ nāmarūpaṃ, cattāro ca mahābhavā.
Jāti jarā ca maraṇaṃ, tikesvekūnavīsati;
Gocchakesu ca paññāsa, aṭṭha cūḷantare padā.
Mahantare pannarasa, aṭṭhārasa tato pare;
Tevīsa padasataṃ etaṃ, sampayoge na labbhatīti.
Vippayuttenavippayuttapadaniddeso dasamo.
- 與色界諸法...與無色界諸法...與引導諸法...與確定諸法...與歸依諸法不相應的諸法,與這些法不相應的諸法,這些法與多少蘊、多少處、多少界不相應?這些法與一蘊、十處、十六界不相應;與一處、一界某些不相應。 法處是法界,苦諦與生命; 六處是名色,四大是偉大。 生老與死亡,三十七; 五十是五十,八是小中間的腳。 大中有十五,十八是之後; 三十是三十百,這些相應不可得。 與不相應不相應的法的說明是第十。