B0102040415(5)ābhāvaggo(光明品)

(15) 5. Ābhāvaggo

  1. Ābhāsuttaṃ

  2. 『『Catasso imā, bhikkhave, ābhā. Katamā catasso? Candābhā, sūriyābhā, aggābhā, paññābhā – imā kho, bhikkhave, catasso ābhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ [catassannaṃ (syā. kaṃ.) saddanītipadamālā passitabbā] ābhānaṃ yadidaṃ paññābhā』』ti. Paṭhamaṃ.

  3. Pabhāsuttaṃ

  4. 『『Catasso imā, bhikkhave, pabhā. Katamā catasso? Candappabhā , sūriyappabhā, aggippabhā, paññāpabhā – imā kho, bhikkhave, catasso pabhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ pabhānaṃ yadidaṃ paññāpabhā』』ti. Dutiyaṃ.

  5. Ālokasuttaṃ

  6. 『『Cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko, sūriyāloko, aggāloko, paññāloko – ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko』』ti. Tatiyaṃ.

  7. Obhāsasuttaṃ

  8. 『『Cattārome , bhikkhave, obhāsā. Katame cattāro? Candobhāso, sūriyobhāso, aggobhāso, paññobhāso – ime kho, bhikkhave, cattāro obhāsā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ obhāsānaṃ yadidaṃ paññobhāso』』ti. Catutthaṃ.

  9. Pajjotasuttaṃ

  10. 『『Cattārome , bhikkhave, pajjotā. Katame cattāro? Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto – ime kho, bhikkhave, cattāro pajjotā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāpajjoto』』ti. Pañcamaṃ.

  11. Paṭhamakālasuttaṃ

  12. 『『Cattārome, bhikkhave, kālā. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā [kālena samatho (sī. syā. kaṃ. pī.)], kālena vipassanā – ime kho, bhikkhave, cattāro kālā』』ti. Chaṭṭhaṃ.

  13. Dutiyakālasuttaṃ

  14. 『『Cattārome, bhikkhave, kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā, kālena vipassanā – ime kho, bhikkhave, cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.

『『Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti; pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti; kusobbhā paripūrā mahāsobbhe paripūrenti; mahāsobbhā paripūrā kunnadiyo paripūrenti; kunnadiyo paripūrā mahānadiyo paripūrenti; mahānadiyo paripūrā samuddaṃ [samuddaṃ sāgaraṃ (sī. pī. ka.), samuddasāgaraṃ (syā. kaṃ.)] paripūrenti. Evamevaṃ kho, bhikkhave, ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentī』』ti. Sattamaṃ.

  1. Duccaritasuttaṃ

  2. 『『Cattārimāni , bhikkhave, vacīduccaritāni. Katamāni cattāri? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni kho, bhikkhave, cattāri vacīduccaritānī』』ti. Aṭṭhamaṃ.

  3. Sucaritasuttaṃ

  4. 『『Cattārimāni, bhikkhave, vacīsucaritāni. Katamāni cattāri? Saccavācā, apisuṇā vācā, saṇhā vācā, mantabhāsā – imāni kho, bhikkhave, cattāri vacīsucaritānī』』ti. Navamaṃ.

  5. Sārasuttaṃ

  6. 『『Cattārome, bhikkhave, sārā. Katame cattāro? Sīlasāro, samādhisāro, paññāsāro, vimuttisāro – ime kho, bhikkhave, cattāro sārā』』ti. Dasamaṃ.

Ābhāvaggo pañcamo.

Tassuddānaṃ –

Ābhā pabhā ca ālokā, obhāsā ceva pajjotā;

Dve kālā caritā dve ca, honti sārena te dasāti.

Tatiyapaṇṇāsakaṃ samattaṃ.

(15) 5. 光明品 1. 光芒經 "比丘們,有這四種光芒。哪四種?月光芒、日光芒、火光芒、智慧光芒 - 比丘們,這就是四種光芒。比丘們,在這四種光芒中,智慧光芒是最高的。"第一。 2. 光輝經 "比丘們,有這四種光輝。哪四種?月光輝、日光輝、火光輝、智慧光輝 - 比丘們,這就是四種光輝。比丘們,在這四種光輝中,智慧光輝是最高的。"第二。 3. 光明經 "比丘們,有這四種光明。哪四種?月光明、日光明、火光明、智慧光明 - 比丘們,這就是四種光明。比丘們,在這四種光明中,智慧光明是最高的。"第三。 4. 照耀經 "比丘們,有這四種照耀。哪四種?月照耀、日照耀、火照耀、智慧照耀 - 比丘們,這就是四種照耀。比丘們,在這四種照耀中,智慧照耀是最高的。"第四。 5. 光亮經 "比丘們,有這四種光亮。哪四種?月光亮、日光亮、火光亮、智慧光亮 - 比丘們,這就是四種光亮。比丘們,在這四種光亮中,智慧光亮是最高的。"第五。 6. 第一時機經 "比丘們,有這四種時機。哪四種?適時聽法、適時討論法、適時止觀、適時觀察 - 比丘們,這就是四種時機。"第六。 7. 第二時機經 "比丘們,這四種時機如果正確修習、正確循環,就會逐漸導致煩惱的滅盡。哪四種?適時聽法、適時討論法、適時止觀、適時觀察 - 比丘們,這四種時機如果正確修習、正確循環,就會逐漸導致煩惱的滅盡。 "比丘們,就像在山頂上下大雨,水沿著斜坡流下,填滿山溝峽谷;山溝峽谷裝滿后,填滿小池;小池裝滿后,填滿大池;大池裝滿后,填滿小河;小河裝滿后,填滿大河;大河裝滿后,填滿大海。同樣地,比丘們,這四種時機如果正確修習、正確循環,就會逐漸導致煩惱的滅盡。"第七。 8. 惡行經 "比丘們,有這四種語惡行。哪四種?妄語、兩舌、惡口、綺語 - 比丘們,這就是四種語惡行。"第八。 9. 善行經 "比丘們,有這四種語善行。哪四種?實語、不兩舌、柔和語、智慧語 - 比丘們,這就是四種語善行。"第九。 10. 精華經 "比丘們,有這四種精華。哪四種?戒精華、定精華、慧精華、解脫精華 - 比丘們,這就是四種精華。"第十。 光明品第五。 其摘要如下: 光芒、光輝和光明,照耀以及光亮; 兩個時機和兩個行為,以精華作為第十。 第三個五十經結束。

  1. Catutthapaṇṇāsakaṃ

  2. 第四個五十經