B01031213(83-1)dassenapahātabbaduka-kusalattikaṃ (應舍的見對偶-善法)

83-1. Dassanenapahātabbaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Nadassanena pahātabbaṃ kusalaṃ dhammaṃ paṭicca nadassanena pahātabbo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  1. Dassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā dve, ārammaṇe dve, adhipatiyā dve…pe… avigate dve (saṃkhittaṃ).

  1. Dassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbo akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)

Nadassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbo akusalo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

  1. Nahetuyā dve, naadhipatiyā dve, napurejāte dve…pe… nakamme dve, navipāke dve, navippayutte dve (saṃkhittaṃ. Sahajātavārepi…pe… sampayuttavārepi sabbattha vitthāretabbaṃ).

  2. Dassanena pahātabbo akusalo dhammo dassanena pahātabbassa akusalassa dhammassa hetupaccayena paccayo. (1)

Nadassanena pahātabbo akusalo dhammo nadassanena pahātabbassa akusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe tīṇi (dassane ekaṃ, nadassane dve), adhipatiyā tīṇi (dassanena pahātabbamūlakaṃ ekaṃ, nadassane dve , ārammaṇādhipati, sahajātādhipati, ekārammaṇādhipati), anantare dve (dassanamūlakaṃ ekaṃ, nadassane ekaṃ), samanantare dve, sahajāte dve…pe… upanissaye tīṇi, āsevane dve, kamme dve, āhāre dve…pe… sampayutte dve, atthiyā dve, natthiyā dve…pe… avigate dve (saṃkhittaṃ).

  2. Nadassanena pahātabbaṃ abyākataṃ dhammaṃ paṭicca nadassanena pahātabbo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

84-1. Bhāvanāyapahātabbaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Nabhāvanāya pahātabbaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Bhāvanāya pahātabbaṃ akusalaṃ dhammaṃ paṭicca bhāvanāya pahātabbo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Dassanena pahātabbadukaakusalasadisaṃ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṃ).

  1. Nabhāvanāya pahātabbaṃ abyākataṃ dhammaṃ paṭicca nabhāvanāya pahātabbo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

85-1. Dassanenapahātabbahetukaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

83-1. 見所斷二法-善三法 1-7. 緣起等篇 四緣 1. 緣于非見所斷善法,非見所斷善法生起,因緣故(略)。 因緣一,所緣一,增上一...乃至...不離去一(略。俱生篇乃至...問題篇中一切處一)。 2. 緣于見所斷不善法,見所斷不善法生起,因緣故(略)。 因緣二,所緣二,增上二...乃至...不離去二(略)。 3. 緣于見所斷不善法,見所斷不善法生起,非因緣故 - 緣于疑相應諸蘊,疑相應癡生起。(1) 緣于非見所斷不善法,非見所斷不善法生起,非因緣故。(1)(略。) 4. 非因緣二,非增上二,非前生二...乃至...非業二,非異熟二,非不相應二(略。俱生篇乃至...相應篇中一切處應廣說)。 5. 見所斷不善法是見所斷不善法的因緣。(1) 非見所斷不善法是非見所斷不善法的因緣。(1)(略。) 6. 因緣二,所緣三(見一,非見二),增上三(見所斷根本一,非見二,所緣增上、俱生增上、單一所緣增上),無間二(見根本一,非見一),等無間二,俱生二...乃至...親依止三,習行二,業二,食二...乃至...相應二,有二,無有二...乃至...不離去二(略)。 7. 緣于非見所斷無記法,非見所斷無記法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇乃至...問題篇中一切處一。) 84-1. 修所斷二法-善三法 1-7. 緣起等篇 四緣 8. 緣于非修所斷善法,非修所斷善法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇乃至...問題篇中一切處一。) 9. 緣于修所斷不善法,修所斷不善法生起,因緣故(略)。 因緣二,所緣二...乃至...不離去二(略。與見所斷二法不善相同。俱生篇乃至...問題篇中一切處應廣說)。 10. 緣于非修所斷無記法,非修所斷無記法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇乃至...問題篇中一切處一。) 85-1. 見所斷因二法-善三法 1-7. 緣起等篇 四緣

  1. Nadassanena pahātabbahetukaṃ kusalaṃ dhamma paṭicca nadassanena pahātabbahetuko kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Nadassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. Nadassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (2)

Dassanena pahātabbahetukaṃ akusalañca nadassanena pahātabbahetukaṃ akusalañca dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati ārammaṇapaccayā… tīṇi (nadassane dve, ghaṭane ekaṃ, saṃkhittaṃ).

  1. Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve (sabbattha cha), avigate cha (saṃkhittaṃ).

  2. Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko akusalo dhammo uppajjati nahetupaccayā.

Nadassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko akusalo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

  1. Nahetuyā dve, naadhipatiyā cha…pe… nakamme cattāri, navipāke cha, navippayutte cha (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  2. Dassanena pahātabbahetuko akusalo dhammo dassanena pahātabbahetukassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  3. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā tīṇi (dassane ekaṃ, nadassane dve), anantare nava, samanantare nava, sahajāte cha…pe… upanissaye nava, āsevane nava, kamme cattāri, āhāre cattāri, indriye cattāri…pe… sampayutte cha, atthiyā cha, natthiyā nava…pe… avigate cha (saṃkhittaṃ).

  4. Nadassanena pahātabbahetukaṃ abyākataṃ dhammaṃ paṭicca nadassanena pahātabbahetuko abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

86-1. Bhāvanāyapahātabbahetukaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Nabhāvanāya pahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  1. Bhāvanāya pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (1)

Nabhāvanāya pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve…pe… avigate cha (saṃkhittaṃ. Dassanena pahātabbahetukadukaakusalasadisaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāretabbaṃ).

  2. 緣于非見所斷因善法,非見所斷因善法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇乃至...問題篇中一切處一。)

  3. 緣于見所斷因不善法,見所斷因不善法生起,因緣故。(1) 緣于非見所斷因不善法,非見所斷因不善法生起,因緣故。緣于非見所斷因不善法,見所斷因不善法生起,因緣故。(2) 緣于見所斷因不善法及非見所斷因不善法,見所斷因不善法生起,因緣故。(1) 緣于見所斷因不善法,見所斷因不善法生起,所緣緣故...三(非見二,結合一,略)。
  4. 因緣四,所緣六,增上二(一切處六),不離去六(略)。
  5. 緣于見所斷因不善法,非見所斷因不善法生起,非因緣故。 緣于非見所斷因不善法,非見所斷因不善法生起,非因緣故(略)。
  6. 非因緣二,非增上六...乃至...非業四,非異熟六,非不相應六(略。俱生篇等應廣說)。
  7. 見所斷因不善法是見所斷因不善法的因緣(略)。
  8. 因緣三,所緣九,增上三(見一,非見二),無間九,等無間九,俱生六...乃至...親依止九,習行九,業四,食四,根四...乃至...相應六,有六,無有九...乃至...不離去六(略)。
  9. 緣于非見所斷因無記法,非見所斷因無記法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇乃至...問題篇中一切處一。) 86-1. 修所斷因二法-善三法 1-7. 緣起等篇 四緣
  10. 緣于非修所斷因善法,非修所斷因善法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇乃至...問題篇中一切處一)。
  11. 緣于修所斷因不善法,修所斷因不善法生起,因緣故。(1) 緣于非修所斷因不善法,非修所斷因不善法生起,因緣故...三(略)。
  12. 因緣四,所緣六,增上二...乃至...不離去六(略。與見所斷因二法不善相同。俱生篇乃至...問題篇中一切處應廣說)。

  13. Nabhāvanāya pahātabbahetukaṃ abyākataṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

87-1. Savitakkaduka-kusalattikaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

  1. Savitakkaṃ kusalaṃ dhammaṃ paṭicca savitakko kusalo dhammo uppajjati hetupaccayā. Savitakkaṃ kusalaṃ dhammaṃ paṭicca avitakko kusalo dhammo uppajjati hetupaccayā . Savitakkaṃ kusalaṃ dhammaṃ paṭicca savitakko kusalo ca avitakko kusalo ca dhammā uppajjanti hetupaccayā. (3)

Avitakkaṃ kusalaṃ dhammaṃ paṭicca avitakko kusalo dhammo uppajjati hetupaccayā. Avitakkaṃ kusalaṃ dhammaṃ paṭicca savitakko kusalo dhammo uppajjati hetupaccayā. (2)

Savitakkaṃ kusalañca avitakkaṃ kusalañca dhammaṃ paṭicca savitakko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā cha, ārammaṇe cha (sabbattha cha), avigate cha (saṃkhittaṃ).

Naadhipatiyā cha, napurejāte cha…pe… nakamme cattāri…pe… navippayutte cha (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ).

  1. Pañhāvāro

Hetu-ārammaṇapaccayā

  1. Savitakko kusalo dhammo savitakkassa kusalassa dhammassa hetupaccayena paccayo. Savitakko kusalo dhammo avitakkassa kusalassa dhammassa hetupaccayena paccayo. Savitakko kusalo dhammo savitakkassa kusalassa ca avitakkassa kusalassa ca dhammassa hetupaccayena paccayo. (3)

Avitakko kusalo dhammo avitakkassa kusalassa dhammassa hetupaccayena paccayo. (1)

Savitakko kusalo dhammo savitakkassa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Avitakko kusalo dhammo avitakkassa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Savitakko kusalo ca avitakko kusalo ca dhammā savitakkassa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava (heṭṭhā tīsu sahajātādhipati, avitakke ekaṃ, sahajātādhipati), anantare nava, samanantare nava, sahajāte cha…pe… upanissaye nava, āsevane nava, kamme cattāri, āhāre cattāri, indriye cattāri, jhāne cha, magge cha, sampayutte cha, atthiyā cha, natthiyā nava, vigate nava, avigate cha (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Akusalapadaṃ

  1. Savitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo dhammo uppajjati hetupaccayā. Savitakkaṃ akusalaṃ dhammaṃ paṭicca avitakko akusalo dhammo uppajjati hetupaccayā. Savitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo ca avitakko akusalo ca dhammā uppajjanti hetupaccayā. (3)

Avitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo dhammo uppajjati hetupaccayā. (1)

Savitakkaṃ akusalañca avitakkaṃ akusalañca dhammaṃ paṭicca savitakko akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca (sabbattha pañca)…pe… avigate pañca (saṃkhittaṃ).

  2. 緣于非修所斷因無記法,非修所斷因無記法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇乃至...問題篇中一切處一。) 87-1. 有尋二法-善三法 1-6. 緣起等篇 四緣

  3. 緣于有尋善法,有尋善法生起,因緣故。緣于有尋善法,無尋善法生起,因緣故。緣于有尋善法,有尋善法及無尋善法生起,因緣故。(3) 緣于無尋善法,無尋善法生起,因緣故。緣于無尋善法,有尋善法生起,因緣故。(2) 緣于有尋善法及無尋善法,有尋善法生起,因緣故。(1)(略。)
  4. 因緣六,所緣六(一切處六),不離去六(略)。 非增上六,非前生六...乃至...非業四...乃至...非不相應六(略。俱生篇乃至...相應篇應廣說)。
  5. 問題篇 因緣-所緣緣
  6. 有尋善法是有尋善法的因緣。有尋善法是無尋善法的因緣。有尋善法是有尋善法及無尋善法的因緣。(3) 無尋善法是無尋善法的因緣。(1) 有尋善法是有尋善法的所緣緣...三。 無尋善法是無尋善法的所緣緣...三。 有尋善法及無尋善法是有尋善法的所緣緣...三(略)。
  7. 因緣四,所緣九,增上九(下三俱生增上,無尋一,俱生增上),無間九,等無間九,俱生六...乃至...親依止九,習行九,業四,食四,根四,禪六,道六,相應六,有六,無有九,離去九,不離去六(略)。 非因緣九,非所緣九(略)。 因緣非所緣四(略)。 非因緣所緣九(略)。 (如善三法中的問題篇,應如是廣說。) 不善項
  8. 緣于有尋不善法,有尋不善法生起,因緣故。緣于有尋不善法,無尋不善法生起,因緣故。緣于有尋不善法,有尋不善法及無尋不善法生起,因緣故。(3) 緣于無尋不善法,有尋不善法生起,因緣故。(1) 緣于有尋不善法及無尋不善法,有尋不善法生起,因緣故。(1)(略。)
  9. 因緣五,所緣五(一切處五)...乃至...不離去五

  10. Savitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo dhammo uppajjati nahetupaccayā. (1)

Avitakkaṃ akusalaṃ dhammaṃ paṭicca savitakko akusalo dhammo uppajjati nahetupaccayā. (1)

Savitakkaṃ akusalañca avitakkaṃ akusalañca dhammaṃ paṭicca savitakko akusalo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

  1. Nahetuyā tīṇi, naadhipatiyā pañca, nakamme tīṇi…pe… navippayutte pañca. (Saṃkhittaṃ. Sahajātavārādi vitthāretabbo.)

  2. Savitakko akusalo dhammo savitakkassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  3. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… sahajāte pañca…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi…pe… jhāne pañca, magge pañca, sampayutte pañca, atthiyā pañca, natthiyā nava…pe… avigate pañca (saṃkhittaṃ).

Abyākatapadaṃ

  1. Savitakkaṃ abyākataṃ dhammaṃ paṭicca savitakko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Avitakkaṃ abyākataṃ dhammaṃ paṭicca avitakko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Savitakkaṃ abyākatañca avitakkaṃ abyākatañca dhammaṃ paṭicca savitakko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava…pe… purejāte āsevane cha…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… napurejāte nava…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha…pe… novigate tīṇi (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ).

  1. Savitakko abyākato dhammo savitakkassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Avitakko abyākato dhammo avitakkassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Savitakko abyākato dhammo savitakkassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

  1. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava (sabbattha nava), upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke nava, āhāre cattāri…pe… jhāne nava, magge nava, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

88-1. Savicāraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Savicāraṃ kusalaṃ dhammaṃ paṭicca savicāro kusalo dhammo uppajjati hetupaccayā… tīṇi.

Avicāraṃ kusalaṃ dhammaṃ paṭicca avicāro kusalo dhammo uppajjati hetupaccayā… dve.

Savicāraṃ kusalañca avicāraṃ kusalañca dhammaṃ paṭicca savicāro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā cha, ārammaṇe cha…pe… avigate cha (saṃkhittaṃ. Savitakkadukakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

  2. 緣于有尋不善法,有尋不善法生起,非因緣故。(1) 緣于無尋不善法,有尋不善法生起,非因緣故。(1) 緣于有尋不善法及無尋不善法,有尋不善法生起,非因緣故。(1)(略。)

  3. 非因緣三,非增上五,非業三...乃至...非不相應五。(略。俱生篇等應廣說。)
  4. 有尋不善法是有尋不善法的因緣(略)。
  5. 因緣三,所緣九,增上九,無間九...乃至...俱生五...乃至...親依止九,習行九,業三,食三...乃至...禪五,道五,相應五,有五,無有九...乃至...不離去五(略)。 無記項
  6. 緣于有尋無記法,有尋無記法生起,因緣故...三。 緣于無尋無記法,無尋無記法生起,因緣故...三。 緣于有尋無記法及無尋無記法,有尋無記法生起,因緣故...三(略)。
  7. 因緣九,所緣九...乃至...前生習行六...乃至...不離去九(略)。 非因緣九,非所緣三,非增上九...乃至...非前生九...乃至...非業四,非異熟九,非食一,非根一,非禪一,非道九,非相應三,非不相應六...乃至...非離去三(略。俱生篇乃至...相應篇應廣說)。
  8. 有尋無記法是有尋無記法的因緣...三。 無尋無記法是無尋無記法的因緣。(1) 有尋無記法是有尋無記法的所緣緣(略)。
  9. 因緣四,所緣九,增上九(一切處九),親依止九,前生三,後生三,習行九,業四,異熟九,食四...乃至...禪九,道九,相應六,不相應五,有九,無有九,離去九,不離去九(略)。 非因緣九,非所緣九(略)。 因緣非所緣四(略)。 非因緣所緣九(略)。 (如善三法中的問題篇,應如是廣說。) 88-1. 有伺二法-善三法 1-7. 緣起等篇 四緣
  10. 緣于有伺善法,有伺善法生起,因緣故...三。 緣于無伺善法,無伺善法生起,因緣故...二。 緣于有伺善法及無伺善法,有伺善法生起,因緣故。(1)(略。)
  11. 因緣六,所緣六...乃至...不離去六(略。與有尋二法善相同。俱生篇乃至...問題篇應廣說)。

  12. Savicāraṃ akusalaṃ dhammaṃ paṭicca savicāro akusalo dhammo uppajjati hetupaccayā… tīṇi.

Avicāraṃ akusalaṃ dhammaṃ paṭicca savicāro akusalo dhammo uppajjati hetupaccayā. (1)

Savicāraṃ akusalañca avicāraṃ akusalañca dhammaṃ paṭicca savicāro akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ. Savitakkadukaakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

  2. Savicāraṃ abyākataṃ dhammaṃ paṭicca savicāro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Avicāraṃ abyākataṃ dhammaṃ paṭicca avicāro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Savicāraṃ abyākatañca avicāraṃ abyākatañca dhammaṃ paṭicca savicāro abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava…pe… vipāke nava…pe… avigate nava (saṃkhittaṃ. Savitakkadukaabyākatasadisaṃ. Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā).

  2. Savicāro abyākato dhammo savicārassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  3. Hetuyā cattāri, ārammaṇe nava…pe… magge cattāri …pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

89-1. Sappītikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Sappītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā. Sappītikaṃ kusalaṃ dhammaṃ paṭicca appītiko kusalo dhammo uppajjati hetupaccayā. Sappītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo ca appītiko kusalo ca dhammā uppajjanti hetupaccayā. (3)

Appītikaṃ kusalaṃ dhammaṃ paṭicca appītiko kusalo dhammo uppajjati hetupaccayā. Appītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā. (2)

Sappītikaṃ kusalañca appītikaṃ kusalañca dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā cha (sabbattha cha)…pe… avigate cha (saṃkhittaṃ).

Naadhipatiyā cha, napurejāte cha…pe… nakamme cattāri, navippayutte cha (saṃkhittaṃ. Sahajātavārampi …pe… sampayuttavārampi vitthāretabbaṃ).

  1. Sappītiko kusalo dhammo sappītikassa kusalassa dhammassa hetupaccayena paccayo… tīṇi.

Appītiko kusalo dhammo appītikassa kusalassa dhammassa hetupaccayena paccayo. (1)

Sappītiko kusalo dhammo sappītikassa kusalassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

  1. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava (cattāri sahajātādhipati), anantare nava, samanantare nava, sahajāte cha…pe… upanissaye nava, āsevane nava, kamme cattāri, āhāre cattāri, indriye cattāri, jhāne cha, magge cattāri, sampayutte cha, atthiyā cha, natthiyā nava, vigate nava, avigate cha (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Akusalapadaṃ

Hetupaccayo

  1. 緣于有伺不善法,有伺不善法生起,因緣故...三。 緣于無伺不善法,有伺不善法生起,因緣故。(1) 緣于有伺不善法及無伺不善法,有伺不善法生起,因緣故。(1)(略。)
  2. 因緣五,所緣五...乃至...不離去五(略。與有尋二法不善相同。俱生篇等應廣說。)
  3. 緣于有伺無記法,有伺無記法生起,因緣故...三。 緣于無伺無記法,無伺無記法生起,因緣故...三。 緣于有伺無記法及無伺無記法,有伺無記法生起,因緣故...三(略)。
  4. 因緣九,所緣九...乃至...異熟九...乃至...不離去九(略。與有尋二法無記相同。俱生篇等應廣說。)
  5. 有伺無記法是有伺無記法的因緣(略)。
  6. 因緣四,所緣九...乃至...道四...乃至...不離去九(略)。 非因緣九,非所緣九(略)。 因緣非所緣四(略)。 非因緣所緣九(略)。 (如善三法中的問題篇,應如是廣說。) 89-1. 有味二法-善三法 1-7. 緣起等篇 四緣
  7. 緣于有味善法,有味善法生起,因緣故。有味善法是無味善法的因緣。有味善法是有味善法及無味善法的因緣。(3) 無味善法是無味善法的因緣。有味善法是有味善法的因緣。(2) 緣于有味善法及無味善法,有味善法生起,因緣故。(1)(略。)
  8. 因緣六(一切處六)...乃至...不離去六(略)。 非增上六,非前生六...乃至...非業四,非不相應六(略。俱生篇等應廣說)。
  9. 有味善法是有味善法的因緣...三。 無味善法是無味善法的因緣。(1) 有味善法是有味善法的所緣緣(略)。
  10. 因緣四,所緣九,增上九(四個俱生增上),無間九,等無間九,俱生六...乃至...親依止九,習行九,業四,食四,根四,禪六,道四,相應六,有六,無有九,離去九,不離去九(略)。 非因緣九,非所緣九(略)。 因緣非所緣四(略)。 非因緣所緣九(略)。 (如善三法中的問題篇,應如是廣說。) 不善項 因緣

  11. Sappītikaṃ akusalaṃ dhammaṃ paṭicca sappītiko akusalo dhammo uppajjati hetupaccayā… tīṇi.

Appītikaṃ akusalaṃ dhammaṃ paṭicca appītiko akusalo dhammo uppajjati hetupaccayā… dve.

Sappītikaṃ akusalañca appītikaṃ akusalañca dhammaṃ paṭicca sappītiko akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā cha, ārammaṇe cha…pe… avigate cha (saṃkhittaṃ. Kusalasadisaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā).

Abyākatapadaṃ

Hetupaccayo

  1. Sappītikaṃ abyākataṃ dhammaṃ paṭicca sappītiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Appītikaṃ abyākataṃ dhammaṃ paṭicca appītiko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Sappītikaṃ abyākatañca appītikaṃ abyākatañca dhammaṃ paṭicca sappītiko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava…pe… purejāte cha, āsevane cha…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge nava, nasampayutte tīṇi, navippayutte cha…pe… (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  1. Sappītiko abyākato dhammo sappītikassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  2. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… (sabbattha nava), upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke nava , āhāre cattāri, indriye cattāri, jhāne nava, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

90-91-1. Pītisahagatādiduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Pītisahagataṃ kusalaṃ dhammaṃ paṭicca…pe…. (Kusalampi akusalampi abyākatampi sappītikadukasadisaṃ).

  2. Sukhasahagataṃ kusalaṃ dhammaṃ paṭicca…pe…. (Kusalampi akusalampi abyākatampi sappītikadukasadisaṃ. Akusalaṃ dhammaṃ paṭicca…pe… paccanīye nahetuyā ekaṃ. Abyākataṃ dhammaṃ paṭicca…pe… paccanīye nahetuyā nava…pe… najhāne cha, kātabbā. Paccanīye pañhāvāre kusalākusale indriye jhāne cha, pañhāvāre abyākate nava).

92-1. Upekkhāsahagataduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Upekkhāsahagataṃ kusalaṃ dhammaṃ paṭicca…pe… cha (sappītikadukasadisaṃ, upekkhāti nānāupekkhā abyākate. Paccanīye nahetuyā nava, najhāne cha).

  2. Upekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā cha (sabbattha cha. Saṃkhittaṃ).

  1. Upekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati nahetupaccayā. (1)

Naupekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati nahetupaccayā. (1)

Upekkhāsahagatañca naupekkhāsahagatañca dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)

  1. Nahetuyā tīṇi, naadhipatiyā cha…pe… navippayutte cha (saṃkhittaṃ. Evaṃ sabbattha akusalaṃ vitthāretabbaṃ. Sappītikadukasadisaṃ).

  2. 緣于有味不善法,有味不善法生起,因緣故...三。 緣于無味不善法,無味不善法生起,因緣故...二。 緣于有味不善法及無味不善法,有味不善法生起,因緣故。(1)(略。)

  3. 因緣六,所緣六...乃至...不離去六(略。與善相同。俱生篇等應廣說)。 無記項 因緣
  4. 緣于有味無記法,有味無記法生起,因緣故...三。 緣于無味無記法,無味無記法生起,因緣故...三。 緣于有味無記法及無味無記法,有味無記法生起,因緣故...三(略)。
  5. 因緣九,所緣九...乃至...前生六,習行六...乃至...不離去九(略)。 非因緣九,非所緣三,非增上九...乃至...非業四,非異熟九,非食一,非根一,非禪一,非道九,非相應三,非不相應六...乃至...(略。俱生篇等應廣說)。
  6. 有味無記法是有味無記法的因緣(略)。
  7. 因緣四,所緣九,增上九,無間九...乃至...(一切處九),親依止九,前生三,後生三,習行九,業四,異熟九,食四,根四,禪九,道四,相應六,不相應五,有九...乃至...不離去九(略)。 90-91-1. 俱喜等二法-善三法 1-7. 緣起等篇 四緣
  8. 緣于俱喜善法...乃至...。(善、不善、無記皆與有味二法相同)。
  9. 緣于俱樂善法...乃至...。(善、不善、無記皆與有味二法相同。不善法中...乃至...否定分中非因緣一。無記法中...乃至...否定分中非因緣九...乃至...非禪六,應作。否定分中問題篇善不善中根禪六,問題篇無記中九)。 92-1. 俱舍二法-善三法 1-7. 緣起等篇 四緣
  10. 緣于俱舍善法...乃至...六(與有味二法相同,舍指各種舍無記。否定分中非因緣九,非禪六)。
  11. 緣于俱舍不善法,俱舍不善法生起,因緣故(略)。 因緣六(一切處六。略)。
  12. 緣于俱舍不善法,俱舍不善法生起,非因緣故。(1) 緣于非俱舍不善法,俱舍不善法生起,非因緣故。(1) 緣于俱舍及非俱舍不善法,俱舍不善法生起,非因緣故。(1)(略。)
  13. 非因緣三,非增上六...乃至...非不相應六(略。如是一切處不善應廣說。與有味二法相同)。

  14. Upekkhāsahagataṃ abyākataṃ dhammaṃ paṭicca upekkhāsahagato abyākato dhammo uppajjati hetupaccayā nava pañhā (sappītikadukaabyākatasadisaṃ. Pañhāvāre kusalākusale indriye jhāne cha, abyākate nava).

93-1. Kāmāvacaraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Kāmāvacaraṃ kusalaṃ dhammaṃ paṭicca kāmāvacaro kusalo dhammo uppajjati hetupaccayā. (1)

Nakāmāvacaraṃ kusalaṃ dhammaṃ paṭicca nakāmāvacaro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve (sabbattha dve), avigate dve (saṃkhittaṃ).

Naadhipatiyā dve…pe… navippayutte dve. (Saṃkhittaṃ.)

(Sahajātavārādi vitthāretabbo.)

  1. Kāmāvacaro kusalo dhammo kāmāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1)

Nakāmāvacaro kusalo dhammo nakāmāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi (kāmāvacare ekaṃ, nakāmāvacare dve), anantare tīṇi (kāmāvacare dve, nakāmāvacare ekaṃ)…pe… sahajāte dve …pe… upanissaye cattāri, āsevane tīṇi, kamme dve, āhāre dve…pe… natthiyā tīṇi…pe… avigate dve (saṃkhittaṃ).

  2. Kāmāvacaraṃ akusalaṃ dhammaṃ paṭicca kāmāvacaro akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Kāmāvacaraṃ abyākataṃ dhammaṃ paṭicca kāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nakāmāvacaraṃ abyākataṃ dhammaṃ paṭicca nakāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Kāmāvacaraṃ abyākatañca nakāmāvacaraṃ abyākatañca dhammaṃ paṭicca kāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca…pe… aññamaññe cha…pe… purejāte dve, āsevane dve…pe… avigate nava (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  1. Kāmāvacaro abyākato dhammo kāmāvacarassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Nakāmāvacaro abyākato dhammo nakāmāvacarassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā cattāri (kāmāvacare ekaṃ, nakāmāvacare tīṇi, kāmāvacare sahajātādhipatiyeva), anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke cattāri, āhāre cattāri…pe… sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri…pe… avigate satta (saṃkhittaṃ).

94-1. Rūpāvacaraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Rūpāvacaraṃ kusalaṃ dhammaṃ paṭicca rūpāvacaro kusalo dhammo uppajjati hetupaccayā. (1)

Narūpāvacaraṃ kusalaṃ dhammaṃ paṭicca narūpāvacaro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. 緣于俱舍無記法,俱舍無記法生起,因緣故九問(與有味二法無記相同。問題篇中善不善根禪六,無記九)。 93-1. 欲界二法-善三法 1-7. 緣起等篇 四緣
  2. 緣于欲界善法,欲界善法生起,因緣故。(1) 緣于非欲界善法,非欲界善法生起,因緣故。(1)(略。)
  3. 因緣二,所緣二(一切處二),不離去二(略)。 非增上二...乃至...非不相應二。(略。) (俱生篇等應廣說。)
  4. 欲界善法是欲界善法的因緣。(1) 非欲界善法是非欲界善法的因緣。(1)(略。)
  5. 因緣二,所緣四,增上三(欲界一,非欲界二),無間三(欲界二,非欲界一)...乃至...俱生二...乃至...親依止四,習行三,業二,食二...乃至...無有三...乃至...不離去二(略)。
  6. 緣于欲界不善法,欲界不善法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇乃至...問題篇中一切處一。)
  7. 緣于欲界無記法,欲界無記法生起,因緣故...三。 緣于非欲界無記法,非欲界無記法生起,因緣故...三。 緣于欲界無記法及非欲界無記法,欲界無記法生起,因緣故...三(略)。
  8. 因緣九,所緣四,增上五...乃至...相互六...乃至...前生二,習行二...乃至...不離去九(略)。 非因緣一,非所緣三,非增上九...乃至...非業二,非異熟五,非食一,非根一,非禪一,非道一,非相應三,非不相應二,非無有三,非離去三(略。俱生篇等應廣說)。
  9. 欲界無記法是欲界無記法的因緣。(1) 非欲界無記法是非欲界無記法的因緣...三(略)。
  10. 因緣四,所緣四,增上四(欲界一,非欲界三,欲界僅俱生增上),無間四,等無間四,俱生七,相互六,依止七,親依止四,前生二,後生二,習行三,業四,異熟四,食四...乃至...相應二,不相應三,有七,無有四...乃至...不離去七(略)。 94-1. 色界二法-善三法 1-7. 緣起等篇 四緣
  11. 緣於色界善法,色界善法生起,因緣故。(1) 緣于非色界善法,非色界善法生起,因緣故。(1)(略。)

  12. Hetuyā dve, ārammaṇe dve (sabbattha dve, saṃkhittaṃ).

Naadhipatiyā dve…pe… napurejāte ekaṃ, naāsevane ekaṃ…pe… navippayutte ekaṃ (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  1. Rūpāvacaro kusalo dhammo rūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1)

Narūpāvacaro kusalo dhammo narūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi (rūpāvacare ekaṃ, sahajātādhipatiyeva, narūpāvacare dve), anantare tīṇi (rūpāvacare ekaṃ, narūpāvacare dve), samanantare tīṇi, sahajāte dve…pe… upanissaye cattāri, āsevane tīṇi, kamme dve…pe… atthiyā dve, natthiyā tīṇi…pe… avigate dve (saṃkhittaṃ).

  2. Narūpāvacaraṃ akusalaṃ dhammaṃ paṭicca narūpāvacaro akusalo dhammo uppajjati hetupaccayā (sabbattha ekaṃ).

Rūpāvacaraṃ abyākataṃ dhammaṃ paṭicca rūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Narūpāvacaraṃ abyākataṃ dhammaṃ paṭicca narūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Rūpāvacaraṃ abyākatañca narūpāvacaraṃ abyākatañca dhammaṃ paṭicca rūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca…pe… purejāte āsevane dve…pe… avigate nava (saṃkhittaṃ. Yathā kāmāvacaradukaabyākatasadisaṃ, ettakāyeva pañhā heṭṭhuparikaṃ parivattanti. Sahajātavārampi…pe… pañhāvārampi sabbattha vitthāretabbaṃ).

95-1. Arūpāvacaraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Arūpāvacaraṃ kusalaṃ dhammaṃ paṭicca arūpāvacaro kusalo dhammo uppajjati hetupaccayā. (1)

Naarūpāvacaraṃ kusalaṃ dhammaṃ paṭicca naarūpāvacaro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

Naadhipatiyā dve…pe… naāsevane ekaṃ…pe… navippayutte dve (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  1. Arūpāvacaro kusalo dhammo arūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1)

Naarūpāvacaro kusalo dhammo naarūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi…pe… sahajāte dve…pe… upanissaye cattāri, āsevane tīṇi, kamme dve…pe… atthiyā dve, natthiyā tīṇi…pe… avigate dve (saṃkhittaṃ).

  2. Naarūpāvacaraṃ akusalaṃ dhammaṃ paṭicca naarūpāvacaro akusalo dhammo uppajjati hetupaccayā… ekaṃ (sabbattha ekaṃ, saṃkhittaṃ).

Arūpāvacaraṃ abyākataṃ dhammaṃ paṭicca arūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.

Naarūpāvacaraṃ abyākataṃ dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā. (1)

Arūpāvacaraṃ abyākatañca naarūpāvacaraṃ abyākatañca dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve…pe… napurejāte cattāri, napacchājāte naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṃ…pe… navippayutte dve…pe… novigate tīṇi (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  1. 因緣二,所緣二(一切處二,略)。 非增上二...乃至...非前生一,非習行一...乃至...非不相應一(略。俱生篇等應廣說)。
  2. 欲界善法是欲界善法的因緣。(1) 非欲界善法是非欲界善法的因緣。(1)(略。)
  3. 因緣二,所緣四,增上三(欲界一,俱生增上,非欲界二),無間三(欲界一,非欲界二),等無間三,俱生二...乃至...親依止四,習行三,業二...乃至...有二,無二...乃至...不離去二(略)。
  4. 緣于非欲界不善法,非欲界不善法生起,因緣故(在一切處一)。 欲界無記法是欲界無記法的因緣...三。 非欲界無記法是非欲界無記法的因緣...三。 欲界無記法及非欲界無記法,欲界無記法生起,因緣故...三(略)。
  5. 因緣九,所緣四,增上五...乃至...前生習行二...乃至...不離去九(略。與欲界二法無記相同,這些問句在下方轉向。俱生篇等應廣說)。 95-1. 無色界二法-善三法 1-7. 緣起等篇 四緣
  6. 無色界善法是無色界善法的因緣。(1) 非無色界善法是非無色界善法的因緣。(1)(略。)
  7. 因緣二,所緣二...乃至...不離去二(略)。 非增上二...乃至...非習行一...乃至...非不相應二(略。俱生篇等應廣說)。
  8. 無色界善法是無色界善法的因緣。(1) 非無色界善法是非無色界善法的因緣。(1)(略。)
  9. 因緣二,所緣三,增上三,無間三...乃至...俱生二...乃至...親依止四,習行三,業二...乃至...有二,無二...乃至...不離去二(略)。
  10. 緣于非無色界不善法,非無色界不善法生起,因緣故...一(在一切處一,略)。 無色界無記法是無色界無記法的因緣...三。 非無色界無記法是非無色界無記法的因緣。(1) 無色界無記法及非無色界無記法,無色界無記法生起,因緣故。(1)(略。)
  11. 因緣五,所緣二,增上五...乃至...不離去五(略)。

  12. Arūpāvacaro abyākato dhammo arūpāvacarassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.

Naarūpāvacaro abyākato dhammo naarūpāvacarassa abyākatassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā cattāri, ārammaṇe tīṇi (arūpāvacaramūle dve, naarūpāvacare ekaṃ), adhipatiyā cattāri (arūpāvacaramūle tīṇi, naarūpe ekaṃ), anantare cattāri…pe… sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke dve…pe… sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri…pe… avigate satta (saṃkhittaṃ).

96-1. Pariyāpannaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Pariyāpannaṃ kusalaṃ dhammaṃ paṭicca pariyāpanno kusalo dhammo uppajjati hetupaccayā. (1)

Apariyāpannaṃ kusalaṃ dhammaṃ paṭicca apariyāpanno kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā).

  2. Pariyāpannaṃ akusalaṃ dhammaṃ paṭicca pariyāpanno akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  1. Pariyāpannaṃ abyākataṃ dhammaṃ paṭicca pariyāpanno abyākato dhammo uppajjati hetupaccayā. (1)

Apariyāpannaṃ abyākataṃ dhammaṃ paṭicca apariyāpanno abyākato dhammo uppajjati hetupaccayā… tīṇi.

Pariyāpannaṃ abyākatañca apariyāpannaṃ abyākatañca dhammaṃ paṭicca pariyāpanno abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Lokiyadukaabyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi sabbattha vitthāretabbaṃ).

97-1. Niyyānikaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Niyyānikaṃ kusalaṃ dhammaṃ paṭicca niyyāniko kusalo dhammo uppajjati hetupaccayā. (1)

Aniyyānikaṃ kusalaṃ dhammaṃ paṭicca aniyyāniko kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

  2. Aniyyānikaṃ akusalaṃ dhammaṃ paṭicca aniyyāniko akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Aniyyānikaṃ abyākataṃ dhammaṃ paṭicca aniyyāniko abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

98-1. Niyataduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Niyataṃ kusalaṃ dhammaṃ paṭicca niyato kusalo dhammo uppajjati hetupaccayā. (1)

Aniyataṃ kusalaṃ dhammaṃ paṭicca aniyato kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

  2. 無色界無記法是無色界無記法的因緣...三。 非無色界無記法是非無色界無記法的因緣。(1)(略。)

  3. 因緣四,所緣三(無色界根源二,非無色界一),增上四(無色界根源三,非無色界一),無間四...乃至...俱生五,相互二,依止七,親依止四,前生二,後生二,習行三,業四,異熟二...乃至...相應二,不相應三,有七,無有四...乃至...不離去七(略)。 96-1. 所攝二法-善三法 1-7. 緣起等篇 四緣
  4. 緣于所攝善法,所攝善法生起,因緣故。(1) 緣于非所攝善法,非所攝善法生起,因緣故。(1)(略。)
  5. 因緣二,所緣二...乃至...不離去二(略。與世間二法善相同。俱生篇等應廣說)。
  6. 緣于所攝不善法,所攝不善法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇等問題篇中一切處一)。
  7. 緣于所攝無記法,所攝無記法生起,因緣故。(1) 緣于非所攝無記法,非所攝無記法生起,因緣故...三。 緣于所攝無記法及非所攝無記法,所攝無記法生起,因緣故。(1)(略。)
  8. 因緣五,所緣二...乃至...不離去五(略。與世間二法無記相同。俱生篇等應廣說)。 97-1. 出離二法-善三法 1-7. 緣起等篇 四緣
  9. 緣于出離善法,出離善法生起,因緣故。(1) 緣于非出離善法,非出離善法生起,因緣故。(1)(略。)
  10. 因緣二,所緣二...乃至...不離去二(略。與世間二法相同。俱生篇等應廣說)。
  11. 緣于非出離不善法,非出離不善法生起,因緣故。(1)(略。) 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇等問題篇中一切處一。)
  12. 緣于非出離無記法,非出離無記法生起,因緣故。(1)(略。) 因緣一,所緣一...乃至...不離去一(略)。 (俱生篇等問題篇中一切處一。) 98-1. 決定二法-善三法 1-7. 緣起等篇 四緣
  13. 緣于決定善法,決定善法生起,因緣故。(1) 緣于不決定善法,不決定善法生起,因緣故。(1)(略。)
  14. 因緣二,所緣二...乃至...不離去二(略。與世間二法善相同。俱生篇等應廣說)。

  15. Niyataṃ akusalaṃ dhammaṃ paṭicca niyato akusalo dhammo uppajjati hetupaccayā. (1)

Aniyataṃ akusalaṃ dhammaṃ paṭicca aniyato akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve (sabbattha dve), avigate dve (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte ekaṃ…pe… nakamme dve…pe… navippayutte ekaṃ (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  1. Niyato akusalo dhammo niyatassa akusalassa dhammassa hetupaccayena paccayo. (1)

Aniyato akusalo dhammo aniyatassa akusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe tīṇi, adhipatiyā dve (niyate sahajātādhipati, dutiye ārammaṇādhipati sahajātādhipati), anantare dve…pe… nissaye dve, upanissaye tīṇi, āsevane dve, kamme dve…pe… avigate dve (saṃkhittaṃ).

  2. Aniyataṃ abyākataṃ dhammaṃ paṭicca aniyato abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

99-1. Sauttaraduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Sauttaraṃ kusalaṃ dhammaṃ paṭicca sauttaro kusalo dhammo uppajjati hetupaccayā. (1)

Anuttaraṃ kusalaṃ dhammaṃ paṭicca anuttaro kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Sahajātavāropi…pe… pañhāvāropi sabbattha vitthāretabbā).

  2. Sauttaraṃ akusalaṃ dhammaṃ paṭicca sauttaro akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

Sauttaraṃ abyākataṃ dhammaṃ paṭicca sauttaro abyākato dhammo uppajjati hetupaccayā. (1)

Anuttaraṃ abyākataṃ dhammaṃ paṭicca anuttaro abyākato dhammo uppajjati hetupaccayā… tīṇi. (3)

Sauttaraṃ abyākatañca anuttaraṃ abyākatañca dhammaṃ paṭicca sauttaro abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… pañhāvārampi sabbattha vitthāretabbaṃ lokiyadukaabyākatasadisaṃ).

100-1. Saraṇaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Araṇaṃ kusalaṃ dhammaṃ paṭicca araṇo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  1. Saraṇaṃ akusalaṃ dhammaṃ paṭicca saraṇo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  1. Araṇaṃ abyākataṃ dhammaṃ paṭicca araṇo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… sampayuttavārepi sabbattha ekaṃ).

  1. 緣于決定不善法,決定不善法生起,因緣故。(1) 緣于不決定不善法,不決定不善法生起,因緣故。(1)(略。)
  2. 因緣二,所緣二(一切處二),不離去二(略)。 非因緣一,非增上二,非前生一...乃至...非業二...乃至...非不相應一(略。俱生篇等應廣說)。
  3. 決定不善法是決定不善法的因緣。(1) 不決定不善法是非決定不善法的因緣。(1)(略。)
  4. 因緣二,所緣三,增上二(決定的俱生增上,第二所緣增上俱生),無間二...乃至...依止二,親依止三,習行二,業二...乃至...不離去二(略)。
  5. 緣于不決定無記法,不決定無記法生起,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略。俱生篇等問題篇中一切處一)。 99-1. 具引二法-善三法 1-7. 緣起等篇 四緣
  6. 具引善法是具引善法的因緣。(1) 無上善法是無上善法的因緣。(1)(略。)
  7. 因緣二,所緣二...乃至...不離去二(略。俱生篇等應廣說)。
  8. 具引不善法是具引不善法的因緣,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略。俱生篇等問題篇中一切處一)。 具引無記法是具引無記法的因緣。(1) 無上無記法是無上無記法的因緣...三。 具引無記法及無上無記法,具引無記法生起,因緣故。(1)(略。)
  9. 因緣五,所緣二...乃至...不離去五(略。俱生篇等應廣說,與世間二法無記相同)。 100-1. 歸依二法-善三法 1-7. 緣起等篇 四緣
  10. 歸依善法是歸依善法的因緣,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略。俱生篇等問題篇中一切處一)。
  11. 歸依不善法是歸依不善法的因緣,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略。俱生篇等問題篇中一切處一)。
  12. 歸依無記法是歸依無記法的因緣,因緣故(略)。 因緣一,所緣一...乃至...不離去一(略。俱生篇等問題篇中一切處一)。

  13. Araṇo abyākato dhammo araṇassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

Piṭṭhidukakusalattikaṃ niṭṭhitaṃ.

  1. 無諍無記法是無諍無記法的因緣(略)。 因緣一,所緣一...乃至...不離去一(略)。 (如善三法中的問題篇,應如是廣說。) 背二法善三法已結束。