B01030210bojjhaṅgavibhaṅgo(覺支分解論)

  1. Bojjhaṅgavibhaṅgo

  2. Suttantabhājanīyaṃ

  3. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

  4. Tattha katamo satisambojjhaṅgo? Idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā – ayaṃ vuccati 『『satisambojjhaṅgo』』.

So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati – ayaṃ vuccati 『『dhammavicayasambojjhaṅgo』』.

Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ – ayaṃ vuccati 『『vīriyasambojjhaṅgo』』.

Āraddhavīriyassa uppajjati pīti nirāmisā – ayaṃ vuccati 『『pītisambojjhaṅgo』』.

Pītimanassa kāyopi passambhati, cittampi passambhati – ayaṃ vuccati 『『passaddhisambojjhaṅgo』』.

Passaddhakāyassa sukhino cittaṃ samādhiyati – ayaṃ vuccati 『『samādhisambojjhaṅgo』』 .

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti – ayaṃ vuccati 『『upekkhāsambojjhaṅgo』』.

  1. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

  2. 覺支分別

  3. 經分別
  4. 七覺支 - 念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。
  5. 其中什麼是念覺支?在此,比丘具足最上念和明覺,能憶念、回想久遠之事和久遠所說 - 這被稱為"念覺支"。 他如是具念而住,以慧審查、思惟、深入考察那法 - 這被稱為"擇法覺支"。 當他以慧審查、思惟、深入考察那法時,精進被髮起、不鬆懈 - 這被稱為"精進覺支"。 對於精進已發起者,生起無染之喜 - 這被稱為"喜覺支"。 對於心喜者,身與心都輕安 - 這被稱為"輕安覺支"。 對於身輕安、有樂者,心得定 - 這被稱為"定覺支"。 他善觀察如是等持之心 - 這被稱為"舍覺支"。
  6. 七覺支 - 念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。

  7. Tattha katamo satisambojjhaṅgo? Atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu sati. Yadapi ajjhattaṃ dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo dhammavicayasambojjhaṅgo? Atthi ajjhattaṃ dhammesu pavicayo, atthi bahiddhā dhammesu pavicayo. Yadapi ajjhattaṃ dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi bahiddhā dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo vīriyasambojjhaṅgo? Atthi kāyikaṃ vīriyaṃ, atthi cetasikaṃ vīriyaṃ. Yadapi kāyikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi cetasikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati .

Tattha katamo pītisambojjhaṅgo? Atthi savitakkasavicārā pīti, atthi avitakkaavicārā pīti. Yadapi savitakkasavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi avitakkaavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo passaddhisambojjhaṅgo? Atthi kāyapassaddhi [kāyappassaddhi (syā. ka.)], atthi cittapassaddhi [cittappassaddhi (syā. ka.)]. Yadapi kāyapassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi cittapassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo samādhisambojjhaṅgo? Atthi savitakko savicāro samādhi, atthi avitakko avicāro samādhi. Yadapi savitakko savicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

Tattha katamo upekkhāsambojjhaṅgo? Atthi ajjhattaṃ dhammesu upekkhā, atthi bahiddhā dhammesu upekkhā. Yadapi ajjhattaṃ dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. Yadapi bahiddhā dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati.

  1. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

  2. Tattha katamo satisambojjhaṅgo? Idha bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Suttantabhājanīyaṃ.

  1. Abhidhammabhājanīyaṃ

  2. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

  3. 其中什麼是念覺支?有對內在諸法的念,有對外在諸法的念。若是對內在諸法的念,那也是念覺支,導向證智、正覺、涅槃。若是對外在諸法的念,那也是念覺支,導向證智、正覺、涅槃。 其中什麼是擇法覺支?有對內在諸法的審查,有對外在諸法的審查。若是對內在諸法的審查,那也是擇法覺支,導向證智、正覺、涅槃。若是對外在諸法的審查,那也是擇法覺支,導向證智、正覺、涅槃。 其中什麼是精進覺支?有身體的精進,有心理的精進。若是身體的精進,那也是精進覺支,導向證智、正覺、涅槃。若是心理的精進,那也是精進覺支,導向證智、正覺、涅槃。 其中什麼是喜覺支?有有尋有伺的喜,有無尋無伺的喜。若是有尋有伺的喜,那也是喜覺支,導向證智、正覺、涅槃。若是無尋無伺的喜,那也是喜覺支,導向證智、正覺、涅槃。 其中什麼是輕安覺支?有身輕安,有心輕安。若是身輕安,那也是輕安覺支,導向證智、正覺、涅槃。若是心輕安,那也是輕安覺支,導向證智、正覺、涅槃。 其中什麼是定覺支?有有尋有伺的定,有無尋無伺的定。若是有尋有伺的定,那也是定覺支,導向證智、正覺、涅槃。若是無尋無伺的定,那也是定覺支,導向證智、正覺、涅槃。 其中什麼是舍覺支?有對內在諸法的舍,有對外在諸法的舍。若是對內在諸法的舍,那也是舍覺支,導向證智、正覺、涅槃。若是對外在諸法的舍,那也是舍覺支,導向證智、正覺、涅槃。

  4. 七覺支 - 念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。
  5. 其中什麼是念覺支?在此,比丘修習念覺支,依止遠離、依止離貪、依止滅盡、趣向舍離;修習擇法覺支……修習精進覺支……修習喜覺支……修習輕安覺支……修習定覺支……修習舍覺支,依止遠離、依止離貪、依止滅盡、趣向舍離。 經分別。
  6. 阿毗達摩分別
  7. 七覺支 - 念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。

  8. Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye satta bojjhaṅgā honti – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

  9. Tattha katamo satisambojjhaṅgo? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『satisambojjhaṅgo』』.

Tattha katamo dhammavicayasambojjhaṅgo? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『dhammavicayasambojjhaṅgo』』.

Tattha katamo vīriyasambojjhaṅgo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『vīriyasambojjhaṅgo』』.

Tattha katamo pītisambojjhaṅgo? Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ [odaggaṃ (sī.) dha. sa. 9] attamanatā cittassa pītisambojjhaṅgo – ayaṃ vuccati 『『pītisambojjhaṅgo』』.

Tattha katamo passaddhisambojjhaṅgo? Yā vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo – ayaṃ vuccati 『『passaddhisambojjhaṅgo』』.

Tattha katamo samādhisambojjhaṅgo? Yā cittassa ṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『samādhisambojjhaṅgo』』.

Tattha katamo upekkhāsambojjhaṅgo? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo – ayaṃ vuccati 『『upekkhāsambojjhaṅgo』』. Ime vuccanti satta bojjhaṅgā. Avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

  1. Satta bojjhaṅgā – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

  2. Tattha katamo satisambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『satisambojjhaṅgo』』. Avasesā dhammā satisambojjhaṅgasampayuttā…pe… avasesā dhammā dhammavicayasambojjhaṅgasampayuttā…pe… avasesā dhammā vīriyasambojjhaṅgasampayuttā…pe… avasesā dhammā pītisambojjhaṅgasampayuttā…pe… avasesā dhammā passaddhisambojjhaṅgasampayuttā…pe… avasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhāsambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo – ayaṃ vuccati 『『upekkhāsambojjhaṅgo』』. Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.

  1. Satta bojjhaṅgā – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

  2. 其中什麼是七覺支?在此,比丘在某個時候修習出世間禪那,它是出離的、導向滅除的,為斷除見解,為證得第一地,遠離諸欲……成就並安住于初禪,這是苦行道、遲通達。在那個時候,有七覺支 - 念覺支……舍覺支。

  3. 其中什麼是念覺支?凡是念、隨念……正念,念覺支是道支、道所攝 - 這被稱為"念覺支"。 其中什麼是擇法覺支?凡是慧、了知……無癡、擇法、正見,擇法覺支是道支、道所攝 - 這被稱為"擇法覺支"。 其中什麼是精進覺支?凡是心的精進發起……正精進,精進覺支是道支、道所攝 - 這被稱為"精進覺支"。 其中什麼是喜覺支?凡是喜、歡喜、歡悅、愉悅、歡樂、快樂、滿足、心的欣悅、心的喜悅,喜覺支 - 這被稱為"喜覺支"。 其中什麼是輕安覺支?凡是受蘊、想蘊、行蘊、識蘊的輕安、平靜、安寧、寧靜、寂靜狀態,輕安覺支 - 這被稱為"輕安覺支"。 其中什麼是定覺支?凡是心的安住……正定,定覺支是道支、道所攝 - 這被稱為"定覺支"。 其中什麼是舍覺支?凡是舍、平靜、中立、心的平等性,舍覺支 - 這被稱為"舍覺支"。這些被稱為七覺支。其餘諸法與七覺支相應。
  4. 七覺支 - 念覺支……舍覺支。
  5. 其中什麼是念覺支?在此,比丘在某個時候修習出世間禪那,它是出離的、導向滅除的,為斷除見解,為證得第一地,遠離諸欲……成就並安住于初禪,這是苦行道、遲通達。在那個時候,凡是念、隨念、正念,念覺支是道支、道所攝 - 這被稱為"念覺支"。其餘諸法與念覺支相應……其餘諸法與擇法覺支相應……其餘諸法與精進覺支相應……其餘諸法與喜覺支相應……其餘諸法與輕安覺支相應……其餘諸法與定覺支相應。 其中什麼是舍覺支?在此,比丘在某個時候修習出世間禪那,它是出離的、導向滅除的,為斷除見解,為證得第一地,遠離諸欲……成就並安住于初禪,這是苦行道、遲通達。在那個時候,凡是舍、平靜、中立、心的平等性,舍覺支 - 這被稱為"舍覺支"。其餘諸法與舍覺支相應。
  6. 七覺支 - 念覺支……舍覺支。

  7. Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye phasso hoti…pe… avikkhepo hoti – ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye satta bojjhaṅgā honti – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

  8. Tattha katamo satisambojjhaṅgo? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『satisambojjhaṅgo』』…pe….

Tattha katamo upekkhāsambojjhaṅgo? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo – ayaṃ vuccati 『『upekkhāsambojjhaṅgo』』. Ime vuccanti 『『satta bojjhaṅgā』』. Avasesā dhammā sattahi bojjhaṅgehi sampayuttā.

  1. Satta bojjhaṅgā – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.

  2. Tattha katamo satisambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『satisambojjhaṅgo』』. Avasesā dhammā satisambojjhaṅgasampayuttā…pe… avasesā dhammā dhammavicayasambojjhaṅgasampayuttā …pe… avasesā dhammā vīriyasambojjhaṅgasampayuttā…pe… avasesā dhammā pītisambojjhaṅgasampayuttā…pe… avasesā dhammā passaddhisambojjhaṅgasampayuttā…pe… avasesā dhammā samādhisambojjhaṅgasampayuttā.

Tattha katamo upekkhāsambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo – ayaṃ vuccati 『『upekkhāsambojjhaṅgo』』 . Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.

Abhidhammabhājanīyaṃ.

  1. Pañhāpucchakaṃ

  2. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

  3. Sattannaṃ bojjhaṅgānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

  4. Tikaṃ

以下是完整的簡體中文直譯: 478. 其中什麼是七覺支?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的,爲了斷除見解,爲了證得初地,遠離欲樂......進入並安住于第一禪,這是苦行道、遲鈍智。在那個時候,有觸......有不散亂 - 這些法是善的。由於造作、修習那出世間善禪那的緣故,其果報是:遠離欲樂......進入並安住于第一禪,這是苦行道、遲鈍智、空。在那個時候有七覺支 - 念覺支......舍覺支。 479. 其中什麼是念覺支?凡是念、隨念......正念,念覺支是道分、屬於道的 - 這被稱為"念覺支"...... 其中什麼是舍覺支?凡是舍、捨棄、放棄、中立、心的平等,舍覺支 - 這被稱為"舍覺支"。這些被稱為"七覺支"。其餘的法與七覺支相應。 480. 七覺支 - 念覺支......舍覺支。 481. 其中什麼是念覺支?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的,爲了斷除見解,爲了證得初地,遠離欲樂......進入並安住于第一禪,這是苦行道、遲鈍智。在那個時候,有觸......有不散亂。這些法是善的。由於造作、修習那出世間善禪那的緣故,其果報是:遠離欲樂......進入並安住于第一禪,這是苦行道、遲鈍智。在那個時候,凡是念、隨念、正念,念覺支是道分、屬於道的 - 這被稱為"念覺支"。其餘的法與念覺支相應......其餘的法與擇法覺支相應......其餘的法與精進覺支相應......其餘的法與喜覺支相應......其餘的法與輕安覺支相應......其餘的法與定覺支相應。 其中什麼是舍覺支?在此,比丘在某個時候修習出世間禪那,它是出離的、導向減損的,爲了斷除見解,爲了證得初地,遠離欲樂......進入並安住于第一禪,這是苦行道、遲鈍智。在那個時候,有觸......有不散亂。這些法是善的。由於造作、修習那出世間善禪那的緣故,其果報是:遠離欲樂......進入並安住于第一禪,這是苦行道、遲鈍智、空。在那個時候,凡是舍、捨棄、放棄、中立、心的平等,舍覺支 - 這被稱為"舍覺支"。其餘的法與舍覺支相應。 阿毗達摩分別。 問答 482. 七覺支 - 念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。 483. 七覺支中,有幾個是善的,幾個是不善的,幾個是無記的......幾個是有所緣的,幾個是無所緣的? 三法

  1. Siyā kusalā, siyā abyākatā. Pītisambojjhaṅgo sukhāya vedanāya sampayutto; cha bojjhaṅgā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Siyā vipākā, siyā vipākadhammadhammā. Anupādinnaanupādāniyā. Asaṃkiliṭṭhaasaṃkilesikā. Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Pītisambojjhaṅgo na pītisahagato, sukhasahagato, na upekkhāsahagato; cha bojjhaṅgā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Siyā sekkhā, siyā asekkhā. Appamāṇā. Appamāṇārammaṇā. Paṇītā. Siyā sammattaniyatā , siyā aniyatā. Na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino; siyā na vattabbā maggahetukātipi, maggādhipatinotipi. Siyā uppannā, siyā anuppannā, siyā uppādino. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Bahiddhārammaṇā. Anidassanaappaṭighā.

  2. Dukaṃ

  3. 可能是善的,可能是無記的。喜覺支與樂受相應;六覺支可能與樂受相應,可能與不苦不樂受相應。可能是異熟,可能是異熟法法。非所取非所取。非雜染非雜染。可能有尋有伺,可能無尋唯伺,可能無尋無伺。喜覺支不與喜俱行,與樂俱行,不與舍俱行;六覺支可能與喜俱行,可能與樂俱行,可能與舍俱行。非見所斷非修所斷。非見所斷因非修所斷因。可能是往滅,可能是非往集非往滅。可能是有學,可能是無學。無量。緣無量。勝。可能是正性決定,可能是不定。非緣道,可能是道因,可能是道增上;可能不可說是道因,也不可說是道增上。可能是已生,可能是未生,可能是當生。可能是過去,可能是未來,可能是現在。不可說是緣過去,也不可說是緣未來,也不可說是緣現在。可能是內,可能是外,可能是內外。緣外。無見無對。

  4. Dhammavicayasambojjhaṅgo hetu, cha bojjhaṅgā hetusampayuttā. Dhammavicayasambojjhaṅgo hetu ceva sahetuko ca, cha bojjhaṅgā na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Dhammavicayasambojjhaṅgo hetu ceva hetusampayutto ca, cha bojjhaṅgā na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Cha bojjhaṅgā na hetū sahetukā, dhammavicayasambojjhaṅgo na vattabbo na hetusahetukotipi, na hetuahetukotipi. Sappaccayā. Saṅkhatā. Anidassanā. Appaṭighā. Arūpā. Lokuttarā. Kenaci viññeyyā, kenaci na viññeyyā. No āsavā. Anāsavā āsavavippayuttā. Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi. Āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā. Anāsavā. No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. No cittā. Cetasikā. Cittasampayuttā. Cittasaṃsaṭṭhā . Cittasamuṭṭhānā. Cittasahabhuno. Cittānuparivattino. Cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Bāhirā. No upādā. Anupādinnā. No upādānā…pe… no kilesā…pe… na dassanena pahātabbā. Na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā. Siyā savitakkā, siyā avitakkā. Siyā savicārā, siyā avicārā.

Pītisambojjhaṅgo appītiko, cha bojjhaṅgā siyā sappītikā, siyā appītikā. Pītisambojjhaṅgo na pītisahagato, cha bojjhaṅgā siyā pītisahagatā, siyā na pītisahagatā. Pītisambojjhaṅgo sukhasahagato, cha bojjhaṅgā siyā sukhasahagatā, siyā na sukhasahagatā. Pītisambojjhaṅgo na upekkhāsahagato, cha bojjhaṅgā siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā. Apariyāpannā. Siyā niyyānikā, siyā aniyyānikā. Siyā niyatā, siyā aniyatā. Anuttarā. Araṇāti.

Pañhāpucchakaṃ.

Bojjhaṅgavibhaṅgo niṭṭhito.

  1. 擇法覺支是因,六覺支與因相應。擇法覺支既是因又是有因,六覺支不可說既是因又是有因,而是有因但非因。擇法覺支既是因又與因相應,六覺支不可說既是因又與因相應,而是與因相應但非因。六覺支非因有因,擇法覺支不可說非因有因,也不可說非因無因。有緣。有為。無見。無對。無色。出世間。由某些可知,由某些不可知。非漏。無漏離漏。不可說既是漏又是有漏,也不可說是有漏但非漏。不可說既是漏又與漏相應,也不可說與漏相應但非漏。離漏。無漏。非結...非縛...非暴流...非軛...非蓋...非取...有所緣。非心。心所。與心相應。與心相雜。從心等起。與心俱有。隨心轉。與心相雜等起。與心相雜等起俱有。與心相雜等起隨轉。外。非所取。非所取。非取...非煩惱...非見所斷。非修所斷。非見所斷因。非修所斷因。可能有尋,可能無尋。可能有伺,可能無伺。 喜覺支無喜,六覺支可能有喜,可能無喜。喜覺支不與喜俱行,六覺支可能與喜俱行,可能不與喜俱行。喜覺支與樂俱行,六覺支可能與樂俱行,可能不與樂俱行。喜覺支不與舍俱行,六覺支可能與舍俱行,可能不與舍俱行。非欲界。非色界。非無色界。出離。可能是出離,可能非出離。可能是決定,可能是不定。無上。無諍。 問答已完。 覺支分別已結束。