B0102040422(2)parisāvaggo(群品)
(22) 2. Parisāvaggo
-
Parisāsuttaṃ
-
『『Cattārome , bhikkhave, parisadūsanā. Katame cattāro? Bhikkhu, bhikkhave [idha bhikkhave bhikkhu (pī. ka.)], dussīlo pāpadhammo parisadūsano; bhikkhunī, bhikkhave, dussīlā pāpadhammā parisadūsanā; upāsako, bhikkhave, dussīlo pāpadhammo parisadūsano; upāsikā, bhikkhave, dussīlā pāpadhammā parisadūsanā. Ime kho, bhikkhave, cattāro parisadūsanā.
『『Cattārome, bhikkhave, parisasobhanā. Katame cattāro? Bhikkhu, bhikkhave, sīlavā kalyāṇadhammo parisasobhano ; bhikkhunī, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā; upāsako, bhikkhave, sīlavā kalyāṇadhammo parisasobhano; upāsikā, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā. Ime kho, bhikkhave, cattāro parisasobhanā』』ti. Paṭhamaṃ.
-
Diṭṭhisuttaṃ
-
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi ? Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Dutiyaṃ.
-
Akataññutāsuttaṃ
-
『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditā [akataññutāakataveditāya (sī.)] – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Kāyasucaritena, vacīsucaritena, manosucaritena, kataññutākataveditā [kataññutākataveditāya (sī.)] – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Tatiyaṃ.
-
Pāṇātipātīsuttaṃ
-
…Pe… pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti…pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti. Catutthaṃ.
-
Paṭhamamaggasuttaṃ
-
…Pe… micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti…pe… sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti. Pañcamaṃ.
-
Dutiyamaggasuttaṃ
-
…Pe… micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti…pe… sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Chaṭṭhaṃ.
-
Paṭhamavohārapathasuttaṃ
-
…Pe… adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, aviññāte viññātavādī hoti…pe… adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, aviññāte aviññātavādī hoti. Sattamaṃ.
-
Dutiyavohārapathasuttaṃ
-
…Pe… diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, viññāte aviññātavādī hoti…pe… diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, viññāte viññātavādī hoti. Aṭṭhamaṃ.
-
Ahirikasuttaṃ
-
…Pe… assaddho hoti, dussīlo hoti, ahiriko hoti, anottappī hoti…pe… saddho hoti, sīlavā hoti, hirimā hoti, ottappī hoti. Navamaṃ.
-
Dussīlasuttaṃ
這是《增支部》第四集的內容,我將按照您的要求直譯如下: (22) 2. 眾品 1. 眾經 "諸比丘,有四種污染眾會的人。哪四種?諸比丘,在此,破戒、惡法的比丘污染眾會;破戒、惡法的比丘尼污染眾會;破戒、惡法的優婆塞污染眾會;破戒、惡法的優婆夷污染眾會。諸比丘,這是四種污染眾會的人。 諸比丘,有四種莊嚴眾會的人。哪四種?諸比丘,持戒、善法的比丘莊嚴眾會;持戒、善法的比丘尼莊嚴眾會;持戒、善法的優婆塞莊嚴眾會;持戒、善法的優婆夷莊嚴眾會。諸比丘,這是四種莊嚴眾會的人。"第一。 2. 見經 "諸比丘,具足四法者,如實被置於地獄中。哪四法?身惡行、語惡行、意惡行、邪見——諸比丘,具足這四法者,如實被置於地獄中。 諸比丘,具足四法者,如實被置於天界中。哪四法?身善行、語善行、意善行、正見——諸比丘,具足這四法者,如實被置於天界中。"第二。 3. 忘恩經 "諸比丘,具足四法者,如實被置於地獄中。哪四法?身惡行、語惡行、意惡行、忘恩負義——諸比丘,具足這四法者,如實被置於地獄中。 諸比丘,具足四法者,如實被置於天界中。哪四法?身善行、語善行、意善行、知恩圖報——諸比丘,具足這四法者,如實被置於天界中。"第三。 4. 殺生經 ......是殺生者、不與取者、欲邪行者、妄語者......遠離殺生、遠離不與取、遠離欲邪行、遠離妄語。第四。 5. 第一道經 ......是邪見者、邪思惟者、邪語者、邪業者......是正見者、正思惟者、正語者、正業者。第五。 6. 第二道經 ......是邪命者、邪精進者、邪念者、邪定者......是正命者、正精進者、正念者、正定者。第六。 7. 第一言說道經 ......未見言見、未聞言聞、未覺言覺、未知言知......未見言未見、未聞言未聞、未覺言未覺、未知言未知。第七。 8. 第二言說道經 ......見言未見、聞言未聞、覺言未覺、知言未知......見言見、聞言聞、覺言覺、知言知。第八。 9. 無慚經 ......是無信者、破戒者、無慚者、無愧者......是有信者、持戒者、有慚者、有愧者。第九。 10. 破戒經
- 『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Assaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi ? Saddho hoti, sīlavā hoti, āraddhavīriyo hoti, paññavā hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Dasamaṃ.
Parisāvaggo [sobhanavaggo (sī. syā. kaṃ. pī.)] dutiyo.
- "諸比丘,具足四法者,如實被置於地獄中。哪四法?是無信者,是破戒者,是懈怠者,是愚癡者——諸比丘,具足這四法者,如實被置於地獄中。 諸比丘,具足四法者,如實被置於天界中。哪四法?是有信者,是持戒者,是精進者,是智慧者——諸比丘,具足這四法者,如實被置於天界中。"第十。 眾品第二。
Tassuddānaṃ –
Parisā diṭṭhi akataññutā, pāṇātipātāpi dve maggā;
Dve vohārapathā vuttā, ahirikaṃ duppaññena cāti.
其摘要: 眾會與見及忘恩, 殺生和兩種道; 兩種言說道已說, 無慚與愚癡。