B0102040422(2)parisāvaggo(群品)

(22) 2. Parisāvaggo

  1. Parisāsuttaṃ

  2. 『『Cattārome , bhikkhave, parisadūsanā. Katame cattāro? Bhikkhu, bhikkhave [idha bhikkhave bhikkhu (pī. ka.)], dussīlo pāpadhammo parisadūsano; bhikkhunī, bhikkhave, dussīlā pāpadhammā parisadūsanā; upāsako, bhikkhave, dussīlo pāpadhammo parisadūsano; upāsikā, bhikkhave, dussīlā pāpadhammā parisadūsanā. Ime kho, bhikkhave, cattāro parisadūsanā.

『『Cattārome, bhikkhave, parisasobhanā. Katame cattāro? Bhikkhu, bhikkhave, sīlavā kalyāṇadhammo parisasobhano ; bhikkhunī, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā; upāsako, bhikkhave, sīlavā kalyāṇadhammo parisasobhano; upāsikā, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā. Ime kho, bhikkhave, cattāro parisasobhanā』』ti. Paṭhamaṃ.

  1. Diṭṭhisuttaṃ

  2. 『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi ? Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Dutiyaṃ.

  1. Akataññutāsuttaṃ

  2. 『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditā [akataññutāakataveditāya (sī.)] – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Kāyasucaritena, vacīsucaritena, manosucaritena, kataññutākataveditā [kataññutākataveditāya (sī.)] – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Tatiyaṃ.

  1. Pāṇātipātīsuttaṃ

  2. …Pe… pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti…pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti. Catutthaṃ.

  3. Paṭhamamaggasuttaṃ

  4. …Pe… micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti…pe… sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti. Pañcamaṃ.

  5. Dutiyamaggasuttaṃ

  6. …Pe… micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti…pe… sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Chaṭṭhaṃ.

  7. Paṭhamavohārapathasuttaṃ

  8. …Pe… adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, aviññāte viññātavādī hoti…pe… adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, aviññāte aviññātavādī hoti. Sattamaṃ.

  9. Dutiyavohārapathasuttaṃ

  10. …Pe… diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, viññāte aviññātavādī hoti…pe… diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, viññāte viññātavādī hoti. Aṭṭhamaṃ.

  11. Ahirikasuttaṃ

  12. …Pe… assaddho hoti, dussīlo hoti, ahiriko hoti, anottappī hoti…pe… saddho hoti, sīlavā hoti, hirimā hoti, ottappī hoti. Navamaṃ.

  13. Dussīlasuttaṃ

這是《增支部》第四集的內容,我將按照您的要求直譯如下: (22) 2. 眾品 1. 眾經 "諸比丘,有四種污染眾會的人。哪四種?諸比丘,在此,破戒、惡法的比丘污染眾會;破戒、惡法的比丘尼污染眾會;破戒、惡法的優婆塞污染眾會;破戒、惡法的優婆夷污染眾會。諸比丘,這是四種污染眾會的人。 諸比丘,有四種莊嚴眾會的人。哪四種?諸比丘,持戒、善法的比丘莊嚴眾會;持戒、善法的比丘尼莊嚴眾會;持戒、善法的優婆塞莊嚴眾會;持戒、善法的優婆夷莊嚴眾會。諸比丘,這是四種莊嚴眾會的人。"第一。 2. 見經 "諸比丘,具足四法者,如實被置於地獄中。哪四法?身惡行、語惡行、意惡行、邪見——諸比丘,具足這四法者,如實被置於地獄中。 諸比丘,具足四法者,如實被置於天界中。哪四法?身善行、語善行、意善行、正見——諸比丘,具足這四法者,如實被置於天界中。"第二。 3. 忘恩經 "諸比丘,具足四法者,如實被置於地獄中。哪四法?身惡行、語惡行、意惡行、忘恩負義——諸比丘,具足這四法者,如實被置於地獄中。 諸比丘,具足四法者,如實被置於天界中。哪四法?身善行、語善行、意善行、知恩圖報——諸比丘,具足這四法者,如實被置於天界中。"第三。 4. 殺生經 ......是殺生者、不與取者、欲邪行者、妄語者......遠離殺生、遠離不與取、遠離欲邪行、遠離妄語。第四。 5. 第一道經 ......是邪見者、邪思惟者、邪語者、邪業者......是正見者、正思惟者、正語者、正業者。第五。 6. 第二道經 ......是邪命者、邪精進者、邪念者、邪定者......是正命者、正精進者、正念者、正定者。第六。 7. 第一言說道經 ......未見言見、未聞言聞、未覺言覺、未知言知......未見言未見、未聞言未聞、未覺言未覺、未知言未知。第七。 8. 第二言說道經 ......見言未見、聞言未聞、覺言未覺、知言未知......見言見、聞言聞、覺言覺、知言知。第八。 9. 無慚經 ......是無信者、破戒者、無慚者、無愧者......是有信者、持戒者、有慚者、有愧者。第九。 10. 破戒經

  1. 『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Assaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi ? Saddho hoti, sīlavā hoti, āraddhavīriyo hoti, paññavā hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Dasamaṃ.

Parisāvaggo [sobhanavaggo (sī. syā. kaṃ. pī.)] dutiyo.

  1. "諸比丘,具足四法者,如實被置於地獄中。哪四法?是無信者,是破戒者,是懈怠者,是愚癡者——諸比丘,具足這四法者,如實被置於地獄中。 諸比丘,具足四法者,如實被置於天界中。哪四法?是有信者,是持戒者,是精進者,是智慧者——諸比丘,具足這四法者,如實被置於天界中。"第十。 眾品第二。

Tassuddānaṃ –

Parisā diṭṭhi akataññutā, pāṇātipātāpi dve maggā;

Dve vohārapathā vuttā, ahirikaṃ duppaññena cāti.

其摘要: 眾會與見及忘恩, 殺生和兩種道; 兩種言說道已說, 無慚與愚癡。