B0102040101rūpādivaggo(色法品)

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Ekakanipātapāḷi

  1. Rūpādivaggo

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Paṭhamaṃ.

  1. 『『Nāhaṃ, bhikkhave, aññaṃ ekasaddampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthisaddo. Itthisaddo, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Dutiyaṃ.

  2. 『『Nāhaṃ, bhikkhave, aññaṃ ekagandhampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthigandho. Itthigandho, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Tatiyaṃ.

  3. 『『Nāhaṃ , bhikkhave, aññaṃ ekarasampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthiraso. Itthiraso, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Catutthaṃ.

  4. 『『Nāhaṃ , bhikkhave, aññaṃ ekaphoṭṭhabbampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthiphoṭṭhabbo. Itthiphoṭṭhabbo, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Pañcamaṃ.

  5. 『『Nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisarūpaṃ. Purisarūpaṃ, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Chaṭṭhaṃ.

  6. 『『Nāhaṃ, bhikkhave, aññaṃ ekasaddampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisasaddo. Purisasaddo, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Sattamaṃ.

  7. 『『Nāhaṃ, bhikkhave, aññaṃ ekagandhampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisagandho. Purisagandho, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Aṭṭhamaṃ.

  8. 『『Nāhaṃ, bhikkhave, aññaṃ ekarasampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisaraso. Purisaraso, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Navamaṃ.

禮敬世尊、阿羅漢、正等正覺者 增支部 一集 1. 色等品 1. 如是我聞。一時,世尊住舍衛城(現今的薩赫特-馬赫特)祇樹給孤獨園。在那裡,世尊對比丘們說:"諸比丘。"那些比丘回答世尊說:"尊者。"世尊如是說: "諸比丘,我不見有任何其他單一色能如此佔據男子之心,如這女子之色。諸比丘,女子之色佔據男子之心。"第一。 2. "諸比丘,我不見有任何其他單一聲能如此佔據男子之心,如這女子之聲。諸比丘,女子之聲佔據男子之心。"第二。 3. "諸比丘,我不見有任何其他單一香能如此佔據男子之心,如這女子之香。諸比丘,女子之香佔據男子之心。"第三。 4. "諸比丘,我不見有任何其他單一味能如此佔據男子之心,如這女子之味。諸比丘,女子之味佔據男子之心。"第四。 5. "諸比丘,我不見有任何其他單一觸能如此佔據男子之心,如這女子之觸。諸比丘,女子之觸佔據男子之心。"第五。 6. "諸比丘,我不見有任何其他單一色能如此佔據女子之心,如這男子之色。諸比丘,男子之色佔據女子之心。"第六。 7. "諸比丘,我不見有任何其他單一聲能如此佔據女子之心,如這男子之聲。諸比丘,男子之聲佔據女子之心。"第七。 8. "諸比丘,我不見有任何其他單一香能如此佔據女子之心,如這男子之香。諸比丘,男子之香佔據女子之心。"第八。 9. "諸比丘,我不見有任何其他單一味能如此佔據女子之心,如這男子之味。諸比丘,男子之味佔據女子之心。"第九。

  1. 『『Nāhaṃ, bhikkhave, aññaṃ ekaphoṭṭhabbampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisaphoṭṭhabbo. Purisaphoṭṭhabbo, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Dasamaṃ.

Rūpādivaggo paṭhamo.

  1. "諸比丘,我不見有任何其他單一觸能如此佔據女子之心,如這男子之觸。諸比丘,男子之觸佔據女子之心。"第十。 色等品第一。