B0102040101rūpādivaggo(色法品)
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāyo
Ekakanipātapāḷi
-
Rūpādivaggo
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Paṭhamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekasaddampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthisaddo. Itthisaddo, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Dutiyaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekagandhampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthigandho. Itthigandho, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Tatiyaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekarasampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthiraso. Itthiraso, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Catutthaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekaphoṭṭhabbampi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, itthiphoṭṭhabbo. Itthiphoṭṭhabbo, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti. Pañcamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisarūpaṃ. Purisarūpaṃ, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Chaṭṭhaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekasaddampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisasaddo. Purisasaddo, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Sattamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekagandhampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisagandho. Purisagandho, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Aṭṭhamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekarasampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisaraso. Purisaraso, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Navamaṃ.
禮敬世尊、阿羅漢、正等正覺者 增支部 一集 1. 色等品 1. 如是我聞。一時,世尊住舍衛城(現今的薩赫特-馬赫特)祇樹給孤獨園。在那裡,世尊對比丘們說:"諸比丘。"那些比丘回答世尊說:"尊者。"世尊如是說: "諸比丘,我不見有任何其他單一色能如此佔據男子之心,如這女子之色。諸比丘,女子之色佔據男子之心。"第一。 2. "諸比丘,我不見有任何其他單一聲能如此佔據男子之心,如這女子之聲。諸比丘,女子之聲佔據男子之心。"第二。 3. "諸比丘,我不見有任何其他單一香能如此佔據男子之心,如這女子之香。諸比丘,女子之香佔據男子之心。"第三。 4. "諸比丘,我不見有任何其他單一味能如此佔據男子之心,如這女子之味。諸比丘,女子之味佔據男子之心。"第四。 5. "諸比丘,我不見有任何其他單一觸能如此佔據男子之心,如這女子之觸。諸比丘,女子之觸佔據男子之心。"第五。 6. "諸比丘,我不見有任何其他單一色能如此佔據女子之心,如這男子之色。諸比丘,男子之色佔據女子之心。"第六。 7. "諸比丘,我不見有任何其他單一聲能如此佔據女子之心,如這男子之聲。諸比丘,男子之聲佔據女子之心。"第七。 8. "諸比丘,我不見有任何其他單一香能如此佔據女子之心,如這男子之香。諸比丘,男子之香佔據女子之心。"第八。 9. "諸比丘,我不見有任何其他單一味能如此佔據女子之心,如這男子之味。諸比丘,男子之味佔據女子之心。"第九。
- 『『Nāhaṃ, bhikkhave, aññaṃ ekaphoṭṭhabbampi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ, bhikkhave, purisaphoṭṭhabbo. Purisaphoṭṭhabbo, bhikkhave, itthiyā cittaṃ pariyādāya tiṭṭhatī』』ti. Dasamaṃ.
Rūpādivaggo paṭhamo.
- "諸比丘,我不見有任何其他單一觸能如此佔據女子之心,如這男子之觸。諸比丘,男子之觸佔據女子之心。"第十。 色等品第一。