B0102050819paññāsanipāto(五十品經)
-
Paññāsanipāto
-
Tālapuṭattheragāthā
1094.
『『Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;
Aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.
1095.
『『Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;
Rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.
1096.
『『Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;
Vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.
1097.
『『Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;
Paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.
1098.
『『Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;
Māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.
1099.
『『Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;
Yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.
1100.
『『Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;
Na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.
1101.
『『Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;
Samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.
1102.
『『Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;
Ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.
1103.
『『Kadā nuhaṃ dubbacanena vutto, tatonimittaṃ vimano na hessaṃ;
Atho pasatthopi tatonimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.
1104.
『『Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;
Ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.
1105.
『『Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;
Isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.
1106.
『『Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;
Paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.
1107.
『『Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca [balavāmukhañca (ka.)];
Asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.
1108.
『『Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;
Nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.
1109.
『『Kadā iṇaṭṭova daliddako [daḷiddako (sī.)] nidhiṃ, ārādhayitvā dhanikehi pīḷito;
Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.
1110.
『『Bahūni vassāni tayāmhi yācito, 『agāravāsena alaṃ nu te idaṃ』;
Taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.
1111.
『『Nanu ahaṃ citta tayāmhi yācito, 『giribbaje citrachadā vihaṅgamā』;
Mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1112.
『『Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;
Sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.
1113.
『『Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;
Sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.
我來為您翻譯這段巴利文經文。這是《長老偈》中的第19品五十品(Paññāsanipāto),其中的塔拉普塔長老偈(Tālapuṭattheragāthā): 1094. "我何時能在山洞中, 獨自一人無伴侶而住, 觀察一切存在皆無常, 這願望何時才能實現。 1095. "我何時能成為破衣僧侶, 身披袈裟無執著無希求, 斷除貪慾、嗔恨及愚癡, 安樂地住于林間。 1096. "我何時能觀察這無常、 為病苦所困、為死老所逼迫的身體, 遠離恐懼而安住, 獨居林間,這願望何時實現。 1097. "我何時能握持智慧, 如利劍般斬斷, 帶來恐懼痛苦、 纏繞萬端的愛慾之藤,何時能如此安住。 1098. "我何時能立即執起, 聖者們的智慧利劍, 摧毀魔王及其軍隊, 端坐獅子座,這願望何時實現。 1099. "我何時能在聖者集會中, 為持法者所見, 與如實見者、調伏諸根者相會, 精進用功,這願望何時實現。 1100. "我何時能在山巖間, 不為懈怠、飢渴、 風吹日曬、蟲蛇所擾, 追求真義,這願望何時實現。 1101. "我何時能以定心正念, 以智慧通達, 大聖所知見的 甚深難見四聖諦,這願望何時實現。 1102. "我何時能以禪定, 以智慧見到無量色、聲、 香、味、觸等諸法, 如火燃燒,這願望何時實現。 1103. "我何時能遇惡言相向, 內心不因此而憂惱, 或遇讚歎也不因此, 而生歡喜,這願望何時實現。 1104. "我何時能平等看待, 木、草、藤蔓、蘊處, 以及無量諸法, 內在與外在皆然,這願望何時實現。 1105. "我何時能在雨季, 新雨浸濕我的衣服, 行走在聖者足跡的道路上, 這願望何時實現。 1106. "我何時能在山洞中, 聽聞孔雀的鳴叫, 為證得不死而起身, 思惟法義,這願望何時實現。 1107. "我何時能以神通力, 無礙地越過恒河、耶牟那河、薩拉斯瓦蒂河, 以及延伸至地底的馬口洋流, 這可怕之事何時能實現。 1108. "我何時能如象般無礙而行, 摧毀對欲樂的貪求, 遠離一切凈相, 專注禪定,這願望何時實現。 1109. "我何時如貧窮負債者, 為債主所逼迫而尋獲寶藏, 獲得大聖教法而歡喜, 這願望何時實現。 1110. "多年來你一直懇求我說: '居家生活於你已足夠'; 如今我已出家, 心啊,為何你不精進修行? 1111. "心啊,你不是曾懇求我說: '山巖間彩羽的鳥兒, 如帝釋雷音般鳴叫, 它們會使你這禪修者在林中歡喜'。 1112. "我已捨棄親族、友人、 愛樂親眷,世間歡娛享樂, 和一切欲樂而來到此處, 然而你這心啊,仍不知滿足。 1113. "這是我的事不關他人, 披甲時有何用悲嘆, 觀察一切皆是無常, 我為求不死而出離。"
1114.
『『Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi [sārathī (sī.)];
『Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ』.
1115.
『『Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;
Te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.
1116.
『『『Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;
Kāye apekkhaṃ jaha mā virādhaya』, itissu maṃ citta pure niyuñjasi.
1117.
『『『Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;
Tisso ca vijjā phusa buddhasāsane』, itissu maṃ citta pure niyuñjasi.
1118.
『『『Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;
Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ』, itissu maṃ citta pure niyuñjasi.
1119.
『『『Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;
Idheva dukkhassa karohi antaṃ』, itissu maṃ citta pure niyuñjasi.
1120.
『『『Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;
Manovicāre uparundha cetaso』, itissu maṃ citta pure niyuñjasi.
1121.
『『『Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;
Yuñjassu satthuvacane mahesino』, itissu maṃ citta pure niyuñjasi.
1122.
『『『Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;
Cando yathā dosinapuṇṇamāsiyā』, itissu maṃ citta pure niyuñjasi.
1123.
『『『Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;
Nesajjiko hohi sadā dhute rato』, itissu maṃ citta pure niyuñjasi.
1124.
『『Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;
Tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.
1125.
『『Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;
Dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.
1126.
『『Nāhaṃ alakkhyā ahirikkatāya vā, na cittahetū na ca dūrakantanā;
Ājīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā.
1127.
『『『Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa』;
Itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.
1128.
『『Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;
Manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.
1129.
『『Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu na mesi kopito;
Ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.
1130.
『『Tvaññeva no citta karosi brāhmaṇo [brāhmaṇe (sī.), brāhmaṇaṃ (?) bhāvalopa-tappadhānatā gahetabbā], tvaṃ khattiyo rājadasī [rājadisī (syā. ka.)] karosi;
Vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.
1131.
『『Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;
Atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.
1132.
『『Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;
Ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.
1133.
『『Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
我來翻譯《長老偈》的這一段: 1114. "善說者,兩足眾中最上者, 大醫王,調御丈夫者說: '心如猿猴般動搖不定, 未離貪者難以調伏'。 1115. "欲樂多彩悅意令人喜, 愚昧凡夫依附其中, 求再生者招致痛苦, 為心所牽墮入地獄。 1116. "'在孔雀仙鶴鳴啼的林中, 與豹虎為伴而住, 莫失去對身體的關注', 心啊,你曾如此督促我。 1117. "'修習禪定與諸根, 修習諸力、覺支與定, 在佛陀教法中證得三明', 心啊,你曾如此督促我。 1118. "'為證不死修習聖道, 能出離、滅盡一切苦, 八支聖道能凈除煩惱', 心啊,你曾如此督促我。 1119. "'如理觀察諸蘊是苦, 斷除苦之生起之因, 就在此生終結痛苦', 心啊,你曾如此督促我。 1120. "'如理觀察無常與苦, 空、無我及災患死亡, 制止內心的妄想', 心啊,你曾如此督促我。 1121. "'剃髮醜陋如被詛咒, 手持缽盂家家乞食, 精進修習大聖教法', 心啊,你曾如此督促我。 1122. "'善護諸根行於街巷, 于諸家中心不貪著, 如十五日夜空明月', 心啊,你曾如此督促我。 1123. "'要住林間行乞食, 要住墳場著糞掃衣, 常樂頭陀常坐不臥', 心啊,你曾如此督促我。 1124. "如種樹求果實, 卻欲砍斷樹根, 你這心亦復如是, 在無常動搖中督促我。 1125. "無形遠遊獨行者, 我今不再聽從你, 欲樂痛苦大可畏, 我將專注涅槃而行。 1126. "我非為不名譽或無慚, 非為心念或遠離親眷, 也非為活命而出家, 心啊,我已對你作承諾。 1127. "'少欲為聖者所贊, 斷除虛偽止息苦', 心啊,你曾如此督促我, 如今你卻隨舊習而行。 1128. "愛慾無明與愛憎, 妙色美形樂受, 可意欲樂皆已吐, 已吐之物我不願再食。 1129. "心啊,處處我都隨順你, 多生中我未曾惹你生氣, 念及內在生起的感恩, 長久輪迴之苦由你而起。 1130. "心啊,正是你使我成為婆羅門, 你使我成為剎帝利王族, 有時我們成為吠舍首陀羅, 也因你之力而成為天人。 1131. "因你我們成為阿修羅, 因你根源我們墮地獄, 有時又投生為畜生, 也因你之力成為餓鬼。 1132. "你一再欺騙於我, 如變戲法師反覆表演, 如對待瘋子般誘惑我, 心啊,縱然我曾違逆於你。 1133. "往昔此心任意遊蕩, 隨欲隨意隨樂而行, 今日我當如理調伏, 如馭象師持鉤制狂象。"
1134.
『『Satthā ca me lokamimaṃ adhiṭṭhahi,aniccato addhuvato asārato;
Pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.
1135.
『『Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ [vasena vattituṃ (?)];
Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.
1136.
『『Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;
Sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.
1137.
『『Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;
Na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ nava sotasandaniṃ.
1138.
『『Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;
Navambunā pāvusasitthakānane, tahiṃ guhāgehagato ramissasi.
1139.
『『Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;
Sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1140.
『『Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;
Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.
1141.
『『Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.
1142.
『『Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
Vīriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.
1143.
『『Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;
Pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.
1144.
『『Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;
Taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.
1145.
『『Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;
Disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.
1146.
『『Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;
Nanu [nūna (sī.)] saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.
1147.
『『Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ [māliṃ (?)];
Anākule tattha nage ramissaṃ [ramissasi (syā. ka.)], asaṃsayaṃ citta parā bhavissasi.
1134. "導師為我指明此世間, 是無常、不堅固、無實質; 心啊,請你投入勝者教法, 渡我越過難度的暴流。 1135. "心啊,今非昔比, 我不願再受你支配; 我已出家隨大聖教法, 像我這樣的人不會走向毀滅。 1136. "山嶽、海洋、河流與大地, 四方四維與上下虛空, 三界皆是無常受逼迫, 心啊,你往何處尋求安樂? 1137. "心啊,你還要我堅忍到何時, 我不再聽從你的支配; 我決不觸碰雙口皮囊, 呸!厭離九孔常流不凈。 1138. "野豬山羊常來往之處, 天然美麗的巖洞山窟; 雨季新水滋潤的森林, 你將在這山洞中安住歡喜。 1139. "藍頸美冠羽毛華美, 彩翼為衣的眾飛鳥; 發出悅耳的鳴啼之聲, 它們會讓你這禪修者歡喜。 1140. "當雨落後四指高的青草, 在如雲般繁花盛開的森林; 我將臥于樹下如樹枝般, 那將如棉絮般柔軟舒適。 1141. "我將如主人般行事, 以所得為足知滿足; 我將不像懶惰之人, 如被踩扁的貓皮囊。 1142. "我將如主人般行事, 以所得為足知滿足; 我要以精進力調伏你, 如善巧馴象師制伏狂象。 1143. "有了你這調服安穩者, 如馴馬師有了馴服良馬; 我能踏上吉祥之道, 為護心者常所修習。 1144. "我要以力系你于目標, 如以堅繩系象于柱; 以念護持善修習, 使你不再依附諸有。 1145. "以智慧斷除邪道追尋, 以禪定攝持置於正道; 見到生起、滅盡與緣起, 你將成為至上說者的傳人。 1146. "心啊,你曾讓我執著, 四顛倒如轉于村落; 現在為何不親近, 能斷結縛的大悲牟尼。 1147. "如鹿自在美麗林中, 雨雲籠罩的可愛山嶺; 我將樂於無擾之山, 心啊,你必定將超越。
1148.
『『Ye tuyha chandena vasena vattino, narā ca nārī ca anubhonti yaṃ sukhaṃ;
Aviddasū māravasānuvattino, bhavābhinandī tava citta sāvakā』』ti.
… Tālapuṭo thero….
Paññāsanipāto niṭṭhito.
Tatruddānaṃ –
Paññāsamhi nipātamhi, eko tālapuṭo suci;
Gāthāyo tattha paññāsa, puna pañca ca uttarīti.
1148. "順從你的慾望與掌控, 男人女人所享受的快樂; 是無知者隨魔支配, 喜愛生存者是你的追隨者。" ......塔拉普塔長老(說)...... 五十品終 其摘要: 在此五十品中, 只有清凈的塔拉普塔一人; 其中有五十偈, 另加五偈更多。 provided by EasyChat